Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Matsyapurāṇa
Hitopadeśa
Āryāsaptaśatī

Mahābhārata
MBh, 1, 192, 7.144 nāmṛṣyetāṃ mahābāhū prahāram iva sadgajau /
MBh, 3, 157, 25.2 nāmṛṣyata mahābāhuḥ prahāram iva sadgavaḥ //
MBh, 3, 157, 60.2 vyaṃsayāmāsa taṃ tasya prahāraṃ bhīmavikramaḥ //
MBh, 3, 272, 17.1 tam acintya prahāraṃ sa balavān vālinaḥ sutaḥ /
MBh, 5, 54, 34.2 gadāprahāraṃ bhīmo me na jātu viṣahed yudhi //
MBh, 5, 54, 35.1 ekaṃ prahāraṃ yaṃ dadyāṃ bhīmāya ruṣito nṛpa /
MBh, 9, 56, 23.2 āvidhyata gadāṃ gurvīṃ prahāraṃ tam acintayan //
MBh, 9, 56, 43.1 taṃ prahāram asaṃbhrānto lāghavena mahābalaḥ /
MBh, 9, 57, 35.1 mokṣayitvā prahāraṃ taṃ sutastava sa saṃbhramāt /
MBh, 9, 57, 40.2 mogham asya prahāraṃ taṃ cikīrṣur bharatarṣabha //
Rāmāyaṇa
Rām, Ār, 37, 10.2 jighāṃsur akṛtaprajñas taṃ prahāram anusmaran //
Rām, Yu, 33, 40.1 gadāprahāraṃ taṃ ghoram acintya plavagottamaḥ /
Rām, Yu, 42, 34.2 sa kapir mārutabalastaṃ prahāram acintayan /
Rām, Yu, 46, 42.1 tam acintya prahāraṃ sa pragṛhya musalaṃ mahat /
Rām, Yu, 84, 25.2 talaprahāram aśaneḥ samānaṃ bhīmanisvanam //
Rām, Yu, 84, 26.1 talaprahāraṃ tad rakṣaḥ sugrīveṇa samudyatam /
Rām, Yu, 84, 27.2 mokṣitaṃ cātmano dṛṣṭvā prahāraṃ tena rakṣasā //
Divyāvadāna
Divyāv, 2, 196.0 sā urasi prahāraṃ dattvā kathayati yadyasāvarthātparibhraṣṭaḥ kiṃ prajñayāpi paribhraṣṭaḥ pakvamānayeti pācanaṃ preṣitam //
Divyāv, 13, 150.1 sā aśruparyākulekṣaṇā bāṣpoparudhyamānakaṇṭhā urasi prahāraṃ dattvā karuṇādīnavilambitākṣaraṃ praṣṭumārabdhā //
Matsyapurāṇa
MPur, 135, 80.1 kṛtvā prahāraṃ praviśāmi vīraṃ puraṃ hi daityendrabalena yuktaḥ /
MPur, 136, 1.2 mayaḥ prahāraṃ kṛtvā tu māyāvī dānavarṣabhaḥ /
MPur, 150, 11.1 yamasya bhindipālena prahāramakaroddhṛdi /
MPur, 152, 10.2 tatprahāram acintyaiva viṣṇustasminmahāhave //
MPur, 153, 61.2 tatprahāram acintyaiva nimirnirbhayapauruṣaḥ //
Hitopadeśa
Hitop, 3, 50.2 kaurmaṃ saṅkocam āsthāya prahāram api marṣayet /
Āryāsaptaśatī
Āsapt, 2, 170.1 karacaraṇakāñcihāraprahāram avacintya balagṛhītakacaḥ /
Āsapt, 2, 547.1 śirasi caraṇaprahāraṃ pradāya niḥsāryatāṃ sa te tad api /