Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Divyāvadāna
Suśrutasaṃhitā
Viṣṇupurāṇa
Śyainikaśāstra

Buddhacarita
BCar, 8, 39.1 yadā samarthaḥ khalu soḍhumāgatāniṣuprahārānapi kiṃ punaḥ kaśāḥ /
Mahābhārata
MBh, 8, 69, 11.1 tayoḥ praharṣam ālakṣya prahārāṃś cātimānuṣān /
MBh, 13, 107, 35.2 keśagrahān prahārāṃśca śirasyetān vivarjayet //
Manusmṛti
ManuS, 4, 83.1 keśagrahān prahārāṃś ca śirasy etān vivarjayet /
Rāmāyaṇa
Rām, Yu, 47, 41.1 teṣāṃ prahārān sa cakāra meghān rakṣo'dhipo bāṇagaṇaiḥ śitāgraiḥ /
Rām, Yu, 48, 48.1 sa pātyamānair giriśṛṅgavṛkṣair acintayaṃstān vipulān prahārān /
Rām, Yu, 55, 19.1 sparśān iva prahārāṃstān vedayāno na vivyathe /
Rām, Utt, 32, 53.1 vajraprahārān acalā yathā ghorān viṣehire /
Rām, Utt, 32, 53.2 gadāprahārāṃstadvat tau sahete nararākṣasau //
Bodhicaryāvatāra
BoCA, 7, 67.1 kleśaprahārān saṃrakṣet kleśāṃśca prahared dṛḍham /
Divyāvadāna
Divyāv, 13, 105.1 sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṣkāsitaḥ //
Divyāv, 13, 205.1 sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṣkāsitaḥ //
Divyāv, 13, 218.1 sa taiḥ prabhūtān prahārān dattvā niṣkāsitastīvreṇa ca paryavasthānena śirasi mallakena prahāro dattaḥ //
Suśrutasaṃhitā
Su, Cik., 2, 34.1 śākhāsu patitāṃstiryak prahārān vivṛtān bhṛśam /
Viṣṇupurāṇa
ViPur, 5, 38, 27.2 jaghāna dasyūṃste cāsya prahārāñjahasurmune //
Śyainikaśāstra
Śyainikaśāstra, 6, 32.1 vetraprahārānabhitaḥ kurvadbhirmandacāriṇaḥ /