Occurrences

Arthaśāstra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Śukasaptati
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 4, 11, 6.1 prahāreṇa garbhaṃ pātayata uttamo daṇḍo bhaiṣajyena madhyamaḥ parikleśena pūrvaḥ sāhasadaṇḍaḥ //
Lalitavistara
LalVis, 12, 42.4 sa taṃ hastināgaṃ vāmena pāṇinā śuṇḍāyāṃ gṛhītvā dakṣiṇena pāṇinā capeṭayā ekaprahāreṇaiva hato 'bhūt //
Mahābhārata
MBh, 1, 119, 20.2 tadā pādaprahāreṇa bhīmaḥ kampayate drumam /
MBh, 1, 151, 11.4 rakṣaḥpāṇiprahāreṇa saṃśliṣṭā ekapiṇḍavat //
MBh, 3, 40, 22.2 mamaiva ca prahāreṇa jīvitād vyavaropitaḥ //
MBh, 7, 36, 28.1 sa tenātiprahāreṇa vyathito vihvalann iva /
MBh, 7, 130, 33.2 pādaprahāreṇa dharāṃ prāveśayad ariṃdamaḥ //
MBh, 7, 153, 12.1 sa tu tena prahāreṇa bhaimasenir mahābalaḥ /
MBh, 9, 56, 49.1 sa tu tena prahāreṇa mātaṅga iva roṣitaḥ /
MBh, 9, 56, 52.2 sa vihvalaḥ prahāreṇa jānubhyām agamanmahīm //
MBh, 13, 145, 17.2 bhagasya nayane kruddhaḥ prahāreṇa vyaśātayat //
Rāmāyaṇa
Rām, Yu, 47, 109.1 tena muṣṭiprahāreṇa rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 57, 84.2 sa tasya vājī nipapāta bhūmau talaprahāreṇa vikīrṇamūrdhā //
Rām, Yu, 58, 39.1 tena muṣṭiprahāreṇa saṃcukopa mahākapiḥ /
Rām, Yu, 63, 3.2 arditaśca prahāreṇa kampanaḥ patito bhuvi //
Rām, Yu, 63, 12.1 sa tu tena prahāreṇa maindo vānarayūthapaḥ /
Rām, Yu, 64, 14.1 sa tu tena prahāreṇa cacāla ca mahākapiḥ /
Rām, Yu, 64, 18.1 sa tu tena prahāreṇa nikumbho vicacāla ha /
Rām, Yu, 86, 7.1 sa tu tena prahāreṇa mahāpārśvo vicetanaḥ /
Rām, Utt, 15, 10.2 tasya tena prahāreṇa mukuṭaḥ pārśvam āgataḥ /
Daśakumāracarita
DKCar, 2, 1, 59.1 tasminneva kṣaṇāntare hato hataścaṇḍavarmā siṃhavarmaduhiturambālikāyāḥ pāṇisparśarāgaprasārite bāhudaṇḍa eva balavadalambya sarabhasamākṛṣya kenāpi duṣkarakarmaṇā taskareṇa nakhaprahāreṇa rājamandiroddeśaṃ ca śavaśatamayam āpādayann acakitagatirasau viharati iti vācaḥ samabhavan //
DKCar, 2, 8, 276.0 tato mayābhigamya saṃgarāya samāhūto vasantabhānuḥ sametya māmasiprahāreṇa dṛḍhamabhyahan //
Liṅgapurāṇa
LiPur, 1, 17, 15.2 tadā hastaprahāreṇa tīvreṇa sa dṛḍhena tu //
Matsyapurāṇa
MPur, 45, 15.2 icche cakraprahāreṇa tvatto'haṃ maraṇaṃ prabho /
MPur, 129, 33.1 purāṇyekaprahāreṇa śatāni nihaniṣyati /
MPur, 132, 13.2 yastu caikaprahāreṇa puraṃ hanyāt sadānavam //
MPur, 132, 16.2 yathā caikaprahāreṇa hate vai bhavena tu /
MPur, 150, 10.1 sa tu prāsaprahāreṇa mūrchito nyapatadbhuvi /
MPur, 150, 11.2 yamastena prahāreṇa susrāva rudhiraṃ mukhāt //
MPur, 150, 20.2 sa tu tena prahāreṇa dṛṣṭvā satimirā diśaḥ //
MPur, 150, 124.2 sa tu tena prahāreṇa kṣīṇaḥ saṃbhrāntamānasaḥ //
MPur, 150, 129.2 sa tu tena prahāreṇa srotobhiḥ kṣatajaṃ vaman //
MPur, 152, 13.2 viṣṇustena prahāreṇa kiṃcidāghūrṇito'bhavat //
MPur, 153, 89.2 ekaikena prahāreṇa gajānaśvānmahārathān //
Suśrutasaṃhitā
Su, Sū., 27, 15.1 adeśottuṇḍitamaṣṭhīlāśmamudgarāṇām anyatamasya prahāreṇa vicālya yathāmārgam eva yantreṇa //
Viṣṇupurāṇa
ViPur, 5, 6, 2.1 tasya pādaprahāreṇa śakaṭaṃ parivartitam /
ViPur, 5, 9, 35.2 tena cāsya prahāreṇa bahiryāte vilocane //
ViPur, 5, 19, 16.1 tatastalaprahāreṇa kṛṣṇastasya durātmanaḥ /
ViPur, 5, 20, 67.2 vāmamuṣṭiprahāreṇa pātayāmāsa bhūtale //
Hitopadeśa
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /
Hitop, 3, 148.5 paścāt sāraso 'pi bahubhiḥ pakṣibhiḥ sametya cañcuprahāreṇa vibhidya vyāpāditaḥ /
Kathāsaritsāgara
KSS, 3, 4, 282.2 ekakhaḍgaprahāreṇa bāhuṃ sapadi rakṣasaḥ //
KSS, 3, 6, 14.2 vipraṃ pādaprahāreṇa jaghānojjhitagauravaḥ //
Narmamālā
KṣNarm, 3, 108.3 vahnipātraprahāreṇa dagdhabhrūśmaśrulocanaḥ //
Śukasaptati
Śusa, 9, 4.3 sā ca tena prahāreṇa kapaṭamūrcchāṃ nāṭayati sma /
Haribhaktivilāsa
HBhVil, 5, 197.3 skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 61.1 hataścañcuprahāreṇa sa tataḥ patito 'ṃbhasi /
SkPur (Rkh), Revākhaṇḍa, 97, 42.1 hataścañcuprahāreṇa śukaḥ śyenena bhārata /
Uḍḍāmareśvaratantra
UḍḍT, 12, 39.1 oṃ drīṃ drīṃ drīṃ phaṭ phaṭ phaṭ svāhā sarvagrahāṇāṃ trāsanaṃ kuru kuru aṅguliprahāreṇa /
UḍḍT, 15, 8.3 tiryaka bhūmau nārikelaphalam asthisahitaṃ mukhena karṇikāyām ekena prahāreṇa dvidhā bhavati /