Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 92, 36.2 praharṣam atulaṃ lebhe prāpya taṃ pārthivottamam /
MBh, 1, 116, 19.5 acintayitvā tacchāpaṃ praharṣaḥ samajāyata //
MBh, 1, 116, 20.2 taṃ vicintayataḥ śāpaṃ praharṣaḥ samajāyata //
MBh, 1, 192, 17.8 praharṣaharito rājā stambhībhūta iva kṣaṇam //
MBh, 1, 213, 20.14 tataḥ puravare yūnāṃ praharṣaḥ samajāyata /
MBh, 2, 52, 5.2 vijñāyate te manaso na praharṣaḥ kaccit kṣattaḥ kuśalenāgato 'si /
MBh, 3, 23, 16.1 dviṣatāṃ ca praharṣo 'bhūd ārtiś cādviṣatām api /
MBh, 3, 26, 7.2 na tāta hṛṣyāmi na ca smayāmi praharṣajo māṃ bhajate na darpaḥ /
MBh, 3, 80, 16.2 praharṣam atulaṃ lebhe vismayaṃ ca paraṃ yayau //
MBh, 3, 80, 124.3 praharṣeṇa ca saṃviṣṭā devadarśanakāṅkṣayā //
MBh, 3, 94, 20.2 praharṣeṇa dvijātibhyo nyavedayata bhārata //
MBh, 3, 112, 12.2 vaktreṇa vaktraṃ praṇidhāya śabdaṃ cakāra tanme 'janayat praharṣam //
MBh, 3, 112, 15.2 pītvaiva yānyabhyadhikaḥ praharṣo mamābhavad bhūścaliteva cāsīt //
MBh, 3, 161, 22.1 babhūva teṣāṃ paramaḥ praharṣas tenāprameyeṇa samāgatānām /
MBh, 3, 275, 63.2 vaidehyā darśanenobhau praharṣaṃ samavāpatuḥ //
MBh, 5, 33, 94.1 na sve sukhe vai kurute praharṣaṃ nānyasya duḥkhe bhavati pratītaḥ /
MBh, 6, 76, 14.1 praharṣayuktāni tu tāni rājan mahānti nānāvidhaśastravanti /
MBh, 7, 52, 9.1 praharṣaṃ pāṇḍaveyānāṃ śrutvā mama mahad bhayam /
MBh, 7, 83, 14.2 vismayaḥ sarvabhūtānāṃ praharṣaścābhavat tadā //
MBh, 7, 83, 32.1 tāvakānāṃ tu sainyānāṃ praharṣaḥ samajāyata /
MBh, 7, 157, 42.1 ataḥ praharṣaḥ sumahān yuyudhānādya me 'bhavat /
MBh, 8, 69, 11.1 tayoḥ praharṣam ālakṣya prahārāṃś cātimānuṣān /
MBh, 9, 6, 20.1 praharṣaṃ prāpya senā tu tāvakī bharatarṣabha /
MBh, 9, 15, 26.2 tataḥ praharṣaḥ sainyānāṃ punar āsīt tadā nṛpa //
MBh, 12, 187, 33.1 praharṣaḥ prītir ānandaḥ sukhaṃ saṃśāntacittatā /
MBh, 12, 191, 8.2 apraharṣam anānandam aśokaṃ vigataklamam //
MBh, 12, 212, 26.1 praharṣaḥ prītir ānandaḥ sukhaṃ saṃśāntacittatā /
MBh, 12, 239, 23.1 praharṣaḥ prītir ānandaḥ sāmyaṃ svasthātmacittatā /
MBh, 12, 273, 57.2 praharṣam atulaṃ lebhe vāsavaḥ pṛthivīpate //
MBh, 13, 50, 4.1 nihatya mānaṃ krodhaṃ ca praharṣaṃ śokam eva ca /
MBh, 13, 54, 19.1 tam abhyayāt praharṣeṇa narendraḥ saha bhāryayā /