Occurrences

Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Spandakārikānirṇaya
Śāktavijñāna
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakagṛhyasūtra
KāṭhGS, 57, 6.0 praharṣān kurvanti //
Mānavagṛhyasūtra
MānGS, 2, 6, 7.0 praharṣaṃ kārayanti //
Buddhacarita
BCar, 1, 47.2 śaṅkāmaniṣṭāṃ vijahau manastaḥ praharṣamevādhikamāruroha //
BCar, 1, 59.1 ityetadevaṃ vacanaṃ niśamya praharṣasaṃbhrāntagatir narendraḥ /
BCar, 2, 18.2 jātaṃ praharṣaṃ na śaśāka soḍhuṃ tato nivāsāya divaṃ jagāma //
BCar, 8, 6.2 tadeva tasyopavanaṃ vanopamaṃ gatapraharṣairna rarāja nāgaraiḥ //
BCar, 8, 20.1 atipraharṣādatha śokamūrchitāḥ kumārasaṃdarśanalolalocanāḥ /
BCar, 13, 71.1 gatapraharṣā viphalīkṛtaśramā praviddhapāṣāṇakaḍaṅgaradrumā /
Carakasaṃhitā
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Vim., 8, 109.1 saumyāḥ saumyaprekṣiṇaḥ kṣīrapūrṇalocanā iva praharṣabahulāḥ snigdhavṛttasārasamasaṃhataśikharadaśanāḥ prasannasnigdhavarṇasvarā bhrājiṣṇavo mahāsphicaśca śukrasārāḥ /
Ca, Śār., 2, 23.1 niṣṭhīvikā gauravabhaṅgasādas tandrāpraharṣau hṛdaye vyathā ca /
Ca, Śār., 3, 11.6 yāni khalvasya garbhasya sātmyajāni yāni cāsya sātmyataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathārogyam anālasyam alolupatvam indriyaprasādaḥ svaravarṇabījasaṃpat praharṣabhūyastvaṃ ceti //
Ca, Cik., 1, 73.2 strīṣu praharṣaṃ paramagnivṛddhiṃ varṇaprasādaṃ pavanānulomyam //
Ca, Cik., 2, 3, 31.1 praharṣayonayo yogā vyākhyātā daśa pañca ca /
Lalitavistara
LalVis, 5, 12.3 abhiprāyu mahya yatha cittamanaḥpraharṣaṃ tanme śṛṇuṣva bhava prītamanā udagraḥ //
Mahābhārata
MBh, 1, 92, 36.2 praharṣam atulaṃ lebhe prāpya taṃ pārthivottamam /
MBh, 1, 116, 19.5 acintayitvā tacchāpaṃ praharṣaḥ samajāyata //
MBh, 1, 116, 20.2 taṃ vicintayataḥ śāpaṃ praharṣaḥ samajāyata //
MBh, 1, 192, 17.8 praharṣaharito rājā stambhībhūta iva kṣaṇam //
MBh, 1, 213, 20.14 tataḥ puravare yūnāṃ praharṣaḥ samajāyata /
MBh, 2, 52, 5.2 vijñāyate te manaso na praharṣaḥ kaccit kṣattaḥ kuśalenāgato 'si /
MBh, 3, 23, 16.1 dviṣatāṃ ca praharṣo 'bhūd ārtiś cādviṣatām api /
MBh, 3, 26, 7.2 na tāta hṛṣyāmi na ca smayāmi praharṣajo māṃ bhajate na darpaḥ /
MBh, 3, 80, 16.2 praharṣam atulaṃ lebhe vismayaṃ ca paraṃ yayau //
MBh, 3, 80, 124.3 praharṣeṇa ca saṃviṣṭā devadarśanakāṅkṣayā //
MBh, 3, 94, 20.2 praharṣeṇa dvijātibhyo nyavedayata bhārata //
MBh, 3, 112, 12.2 vaktreṇa vaktraṃ praṇidhāya śabdaṃ cakāra tanme 'janayat praharṣam //
MBh, 3, 112, 15.2 pītvaiva yānyabhyadhikaḥ praharṣo mamābhavad bhūścaliteva cāsīt //
MBh, 3, 161, 22.1 babhūva teṣāṃ paramaḥ praharṣas tenāprameyeṇa samāgatānām /
MBh, 3, 275, 63.2 vaidehyā darśanenobhau praharṣaṃ samavāpatuḥ //
MBh, 5, 33, 94.1 na sve sukhe vai kurute praharṣaṃ nānyasya duḥkhe bhavati pratītaḥ /
MBh, 6, 76, 14.1 praharṣayuktāni tu tāni rājan mahānti nānāvidhaśastravanti /
MBh, 7, 52, 9.1 praharṣaṃ pāṇḍaveyānāṃ śrutvā mama mahad bhayam /
MBh, 7, 83, 14.2 vismayaḥ sarvabhūtānāṃ praharṣaścābhavat tadā //
MBh, 7, 83, 32.1 tāvakānāṃ tu sainyānāṃ praharṣaḥ samajāyata /
MBh, 7, 157, 42.1 ataḥ praharṣaḥ sumahān yuyudhānādya me 'bhavat /
MBh, 8, 69, 11.1 tayoḥ praharṣam ālakṣya prahārāṃś cātimānuṣān /
MBh, 9, 6, 20.1 praharṣaṃ prāpya senā tu tāvakī bharatarṣabha /
MBh, 9, 15, 26.2 tataḥ praharṣaḥ sainyānāṃ punar āsīt tadā nṛpa //
MBh, 12, 187, 33.1 praharṣaḥ prītir ānandaḥ sukhaṃ saṃśāntacittatā /
MBh, 12, 191, 8.2 apraharṣam anānandam aśokaṃ vigataklamam //
MBh, 12, 212, 26.1 praharṣaḥ prītir ānandaḥ sukhaṃ saṃśāntacittatā /
MBh, 12, 239, 23.1 praharṣaḥ prītir ānandaḥ sāmyaṃ svasthātmacittatā /
MBh, 12, 273, 57.2 praharṣam atulaṃ lebhe vāsavaḥ pṛthivīpate //
MBh, 13, 50, 4.1 nihatya mānaṃ krodhaṃ ca praharṣaṃ śokam eva ca /
MBh, 13, 54, 19.1 tam abhyayāt praharṣeṇa narendraḥ saha bhāryayā /
Rāmāyaṇa
Rām, Bā, 15, 28.2 sammānaṃ menire sarvāḥ praharṣoditacetasaḥ //
Rām, Ay, 7, 5.2 atimātraṃ praharṣo 'yaṃ kiṃ janasya ca śaṃsa me /
Rām, Ay, 23, 17.2 apūrvo mukhavarṇaś ca na praharṣaś ca lakṣyate //
Rām, Ay, 73, 16.2 praharṣajās taṃ prati bāṣpabindavo nipetur āryānananetrasambhavāḥ //
Rām, Ay, 110, 16.2 saphalaṃ ca praharṣaṃ te hanta sīte karomy aham //
Rām, Ār, 22, 25.2 praharṣam atulaṃ lebhe mṛtyupāśāvapāśitā //
Rām, Ār, 33, 32.3 praharṣam atulaṃ lebhe mokṣayitvā mahāmunīn //
Rām, Ār, 33, 33.1 sa tenaiva praharṣeṇa dviguṇīkṛtavikramaḥ /
Rām, Ki, 8, 24.2 praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt //
Rām, Ki, 8, 44.2 praharṣam atulaṃ lebhe caturbhiḥ saha vānaraiḥ //
Rām, Ki, 62, 9.2 praharṣam atulaṃ lebhe vānarāṃścedam abravīt //
Rām, Su, 1, 128.1 tataḥ praharṣam alabhad vipulaṃ parvatottamaḥ /
Rām, Su, 15, 31.1 praharṣam atulaṃ lebhe mārutiḥ prekṣya maithilīm /
Rām, Su, 22, 28.1 bhaja prītiṃ praharṣaṃ ca tyajaitāṃ nityadainyatām /
Rām, Su, 33, 77.1 atulaṃ ca gatā harṣaṃ praharṣeṇa tu jānakī /
Rām, Su, 34, 4.2 babhūva praharṣodagraṃ rāhumukta ivoḍurāṭ //
Rām, Su, 54, 14.2 rāmadarśanaśīghreṇa praharṣeṇābhicoditaḥ //
Rām, Yu, 55, 128.1 praharṣam īyur bahavastu vānarāḥ prabuddhapadmapratimair ivānanaiḥ /
Rām, Yu, 59, 106.1 praharṣayuktā bahavastu vānarāḥ prabuddhapadmapratimānanāstadā /
Rām, Yu, 78, 54.2 paramam upalabhanmanaḥpraharṣaṃ vinihatam indraripuṃ niśamya devāḥ //
Rām, Yu, 92, 25.2 praharṣācca mahātejāḥ śīghrahastataro 'bhavat //
Rām, Yu, 93, 15.2 na hi te vīra saumukhyaṃ praharṣaṃ vopadhāraye //
Rām, Yu, 97, 13.2 dviṣatāṃ kīrtiharaṇaṃ praharṣakaram ātmanaḥ //
Rām, Yu, 101, 12.2 praharṣeṇāvaruddhā sā vyājahāra na kiṃcana //
Rām, Yu, 101, 15.2 praharṣavaśam āpannā nirvākyāsmi kṣaṇāntaram //
Rām, Yu, 102, 35.1 vismayācca praharṣācca snehācca paridevatā /
Rām, Yu, 115, 47.1 tataḥ praharṣād bharatam aṅkam āropya rāghavaḥ /
Rām, Utt, 41, 21.2 praharṣam atulaṃ lebhe sādhu sādhviti cābravīt //
Rām, Utt, 45, 8.2 praharṣam atulaṃ lebhe gamanaṃ cābhyarocayat //
Rām, Utt, 50, 19.2 praharṣam atulaṃ lebhe sādhu sādhviti cābravīt //
Rām, Utt, 66, 1.2 praharṣam atulaṃ lebhe lakṣmaṇaṃ cedam abravīt //
Rām, Utt, 74, 15.2 praharṣam atulaṃ lebhe rāmaḥ satyaparākramaḥ //
Rām, Utt, 83, 3.2 praharṣam atulaṃ lebhe śrīmān iti ca so 'bravīt //
Saundarānanda
SaundĀ, 4, 8.2 praharṣatuṣṭyoriva pātrabhūtaṃ dvandvaṃ sahāraṃsta madāndhabhūtam //
SaundĀ, 10, 60.2 imā hriyante khalu dharmacaryayā sacet praharṣaścara dharmamādṛtaḥ //
SaundĀ, 13, 55.1 kāmabhogabhogavadbhirātmadṛṣṭidṛṣṭibhiḥ pramādanaikamūrdhabhiḥ praharṣalolajihvakaiḥ /
SaundĀ, 16, 21.1 krodhapraharṣādibhirāśrayāṇāmutpadyate ceha yathā viśeṣaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 21, 20.1 praharṣo 'nnaṃ ca śukrasthe balaśukrakaraṃ hitam /
AHS, Utt., 39, 41.3 strīṣu praharṣaṃ balam indriyāṇām agneś ca kuryād vidhinopayuktaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 598.1 praharṣotkarṣavicchinnaniśvāsānilasaṃtatiḥ /
BKŚS, 24, 74.1 praśaṃsya tasyeti matipraharṣaṃ nandopanandādisuhṛtsamagraḥ /
Daśakumāracarita
DKCar, 2, 3, 211.1 ahaṃ ca tayā me dhātryā sarvamidaṃ mamāceṣṭitaṃ rahasi pitroravagamayya praharṣakāṣṭhādhirūḍhayostayoḥ pādamūlamabhaje //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
Harṣacarita
Harṣacarita, 1, 228.1 mālatī tu devi yadājñāpayasi atiprasādāyeti vyāhṛtya praharṣaparavaśā praṇamya prajavinā turageṇa tatāra śoṇam //
Kūrmapurāṇa
KūPur, 1, 9, 37.2 praharṣamatulaṃ gatvā punarviṣṇumabhāṣata //
Liṅgapurāṇa
LiPur, 1, 69, 78.2 praharṣamatulaṃ lebhe labdhvādityaṃ yathāditiḥ //
Matsyapurāṇa
MPur, 129, 16.1 viśvakarmā mayaḥ prāha praharṣotphullalocanaḥ /
Suśrutasaṃhitā
Su, Sū., 1, 8.9 vājīkaraṇatantraṃ nāmālpaduṣṭakṣīṇaviśuṣkaretasām āpyāyanaprasādopacayajanananimittaṃ praharṣajananārthaṃ ca //
Su, Cik., 24, 54.1 praharṣasaubhāgyamṛjālāghavādiguṇānvitam /
Bhāgavatapurāṇa
BhāgPur, 1, 13, 5.1 pratyujjagmuḥ praharṣeṇa prāṇaṃ tanva ivāgatam /
BhāgPur, 3, 3, 7.2 utthāya sadyo jagṛhuḥ praharṣavrīḍānurāgaprahitāvalokaiḥ //
Bhāratamañjarī
BhāMañj, 1, 357.1 avamānena mahatā praharṣakrodhavismayaiḥ /
BhāMañj, 1, 412.1 praharṣavismayotphullalocano jagatīpatiḥ /
BhāMañj, 5, 103.2 gambhīraghoṣagarbhaḥ kiṃ praharṣaste pitāmaha //
BhāMañj, 5, 669.1 ityuktavati kaunteye praharṣādbhujaśālinām /
BhāMañj, 7, 148.1 śrutvaitadūce saubhadraḥ praharṣotphullalocanaḥ /
BhāMañj, 7, 687.2 ko 'yaṃ viṣādasamaye praharṣaste janārdana //
BhāMañj, 13, 1215.1 śrutveti nāgādvipro 'bhūtpraharṣavikacānanaḥ /
BhāMañj, 16, 3.1 tāndṛṣṭvā kauśikamukhān praharṣānmadaviplutāḥ /
Kathāsaritsāgara
KSS, 2, 6, 23.2 prāpa vāsavadattā sā praharṣotphullalocanā //
KSS, 3, 4, 404.2 praharṣamuktanādeva rarājojjayinī purī //
Skandapurāṇa
SkPur, 14, 1.3 praharṣamatulaṃ gatvā devāḥ sahapitāmahāḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 4.0 tasmād etad vṛttikṣayapadaṃ saṃcetya jhaṭiti kūrmāṅgasaṃkocayuktyā krodhasaṃśayavṛttīḥ praśamayya mahāvikāsavyāptiyuktyā vā praharṣadhāvanavṛttīr visphāryābhimukhībhūtanijaspandaśaktivimarśavatā yoginā bhayam //
Śāktavijñāna
ŚāktaVij, 1, 24.2 granthisphoṭaḥ sparśadivyapraharṣo binduspandā nābhikandāt sphuranti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 34.2 praharṣamatulaṃ labdhvā sādhu sādhvityapūjayan //