Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Kauśikasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Sūryaśataka
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Skandapurāṇa
Sūryaśatakaṭīkā
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 9, 8.0 tasmāt prahvas tiṣṭhan preṣyati //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 28.0 tiṣṭhann āsīnaḥ prahvo vā yathānyāyam //
Kauśikasūtra
KauśS, 8, 2, 11.0 yo devānāṃ tam agne sahasvān iti dakṣiṇaṃ jānv ācyāparājitābhimukhaḥ prahvo vā muṣṭiprasṛtāñjalibhiḥ kumbhyāṃ nirvapati //
KauśS, 8, 8, 26.0 dakṣiṇaṃ jānvācyāparājitābhimukhaḥ prahvo vā muṣṭinā prasṛtināñjalinā yasyāṃ śrapayiṣyan syāt tayā caturtham //
Āpastambadharmasūtra
ĀpDhS, 1, 16, 1.0 tiṣṭhann ācāmet prahvo vā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 21.1 udagagre pavitre dhārayann aṅguṣṭhābhyāṃ copakaniṣṭhikābhyāṃ cobhayataḥ pratigṛhyordhvāgre prahve kṛtvājye pratyasyati savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
Buddhacarita
BCar, 12, 93.1 sampūjyamānastaiḥ prahvair vinayād anuvartibhiḥ /
Mahābhārata
MBh, 1, 191, 3.2 kṛtābhivādanā śvaśrvāstasthau prahvā kṛtāñjaliḥ //
MBh, 2, 12, 29.4 sa prahvaḥ prāñjalir bhūtvā vijñāpayata mādhavam /
MBh, 2, 13, 22.1 priyāṇyācarataḥ prahvān sadā saṃbandhinaḥ sataḥ /
MBh, 3, 161, 21.2 sametya kṛṣṇāṃ parisāntvya caināṃ prahvo 'bhavad bhrātur upahvare saḥ //
MBh, 3, 192, 10.2 dṛṣṭvaiva carṣiḥ prahvas taṃ tuṣṭāva vividhaiḥ stavaiḥ //
MBh, 3, 192, 14.2 prahvās tvām upatiṣṭhanti stuvanto vividhaiḥ stavaiḥ //
MBh, 3, 197, 11.1 prahvā paryacaraccāpi bhartāram asitekṣaṇā /
MBh, 3, 266, 14.2 sa tat sarvam aśeṣeṇa śrutvā prahvaḥ kṛtāñjaliḥ //
MBh, 5, 7, 7.2 paścārdhe ca sa kṛṣṇasya prahvo 'tiṣṭhat kṛtāñjaliḥ //
MBh, 6, 72, 2.2 prahvam avyasanopetaṃ purastād dṛṣṭavikramam //
MBh, 6, 116, 15.2 atiṣṭhat prāñjaliḥ prahvaḥ kiṃ karomīti cābravīt //
MBh, 12, 87, 26.2 nivedayet prayatnena tiṣṭhet prahvaśca sarvadā //
MBh, 12, 250, 11.3 na vyājahāra tasthau ca prahvā bhagavadunmukhī //
MBh, 13, 53, 14.2 siddham annam iti prahvo nirvikāro nyavedayat //
MBh, 14, 73, 33.1 ājñāpayasva naḥ pārtha prahvān preṣyān avasthitān /
Rāmāyaṇa
Rām, Bā, 9, 29.2 pratyudgamya muniṃ prahvaḥ śirasā ca mahīṃ gataḥ //
Rām, Ay, 4, 42.2 prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva //
Rām, Ay, 78, 14.2 āgamya bharataṃ prahvo guho vacanam abravīt //
Rām, Ār, 15, 3.1 prahvaḥ kalaśahastas taṃ sītayā saha vīryavān /
Rām, Yu, 101, 3.1 nibhṛtaḥ praṇataḥ prahvaḥ so 'bhigamyābhivādya ca /
Rām, Yu, 103, 1.1 tāṃ tu pārśve sthitāṃ prahvāṃ rāmaḥ samprekṣya maithilīm /
Rām, Yu, 110, 2.1 sa tu baddhāñjaliḥ prahvo vinīto rākṣaseśvaraḥ /
Rām, Utt, 25, 39.1 sā prahvā prāñjalir bhūtvā śirasā pādayor gatā /
Rām, Utt, 26, 19.1 tad eṣa prāñjaliḥ prahvo yācate tvāṃ daśānanaḥ /
Rām, Utt, 43, 13.2 prahvāḥ prāñjalayo bhūtvā viviśuste samāhitāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 27.1 atha tau prahvamūrdhānau svāmyabhiprāyavedinau /
BKŚS, 4, 104.1 sātha vyajñāpayat prahvā devaṃ viracitāñjaliḥ /
BKŚS, 5, 33.2 sakiṃkaragaṇaṃ prahvaḥ praṇamāmi dhanādhipam //
BKŚS, 5, 213.2 abhivāditavān prahvaḥ prasāritabhujaṃ gurum //
BKŚS, 7, 25.2 ity ājñāpitavān rājā prahvaṃ hariśikhaṃ tataḥ //
BKŚS, 10, 27.1 atha baddhāñjaliḥ prahvo māvocan marubhūtikaḥ /
BKŚS, 16, 57.1 atha vyajñāpayan prahvāḥ sūpakārāḥ sametya mām /
BKŚS, 18, 62.1 lajjāprahvaśiraskena tato nīcair mayoditam /
BKŚS, 20, 307.2 prasāritabhujaḥ prahvam āmṛśat pṛṣṭhamūrdhani //
Daśakumāracarita
DKCar, 2, 8, 248.0 dviṣatāmeṣa cirabilvadrumaḥ prahvāṇāṃ tu candanataruḥ tamuddhṛtya nītijñaṃ manyam aśmakamimaṃ ca rājaputraṃ pitrye pade pratiṣṭhitameva viddhi //
Kūrmapurāṇa
KūPur, 1, 25, 79.2 prahvāñjalipuṭopetau śaṃbhuṃ tuṣṭuvatuḥ param //
KūPur, 2, 13, 12.1 na jalpan na hasan prekṣan śayānaḥ prahva eva ca /
Matsyapurāṇa
MPur, 47, 168.3 prahvo'bhipraṇatastasmai prāñjalirvāgyato'bhavat //
Sūryaśataka
SūryaŚ, 1, 2.1 bhaktiprahvāya dātuṃ mukulapuṭakuṭīkoṭarakroḍalīnāṃ lakṣmīm ākraṣṭukāmā iva kamalavanodghāṭanaṃ kurvate ye /
Viṣṇupurāṇa
ViPur, 3, 11, 106.2 pādaśaucāsanaprahvasvāgatoktyā ca pūjanam /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 23.1 prahvābhivādanāśleṣakarasparśasmitekṣaṇaiḥ /
BhāgPur, 11, 11, 33.2 paricaryā stutiḥ prahvaguṇakarmānukīrtanam //
Bhāratamañjarī
BhāMañj, 1, 986.1 muktaśāpaḥ sa bhūpālo muniṃ prahvo vyajijñapat /
BhāMañj, 1, 1145.2 dhanyo 'smīti vadanprahvo niryayau muninā saha //
BhāMañj, 6, 183.1 so 'pyacchakīrtiratha bhīṣmamukhānupetya prahvaḥ śarīrapaṇasaṃśritadhārtarāṣṭrān /
BhāMañj, 13, 211.1 dhyāyantaṃ kimapi prahvo jagāda jagatīpatiḥ /
Kathāsaritsāgara
KSS, 1, 7, 98.2 tamuvāca bhayaprahvo viprarūpaṃ gaṇottamam //
KSS, 2, 4, 162.2 prahvā makaradaṃṣṭrā sā kuṭṭanīti vyajijñapat //
KSS, 3, 1, 129.2 prītaḥ sa ca munistasmai dadau prahvāya bhūbhṛte //
KSS, 3, 2, 8.2 prahvām abhyarthayāmāsa bhrātrā pūrvaṃ prabodhitām //
KSS, 3, 6, 174.2 rājñā prahveṇa pṛṣṭaḥ sann evaṃ sundarako 'bravīt //
KSS, 4, 1, 19.1 sa tena racitātithyo muhuḥ prahveṇa bhūbhṛtā /
KSS, 4, 2, 254.1 tataḥ prītiprahvāmaranikaram āgatya garuḍaṃ praṇemustaṃ vidyādharatilakam abhyetya sabhayāḥ /
KSS, 5, 1, 108.2 taṃ śivaṃ paramaprahvo nipapātāsya pādayoḥ //
KSS, 5, 1, 146.1 tataḥ praṇamya taṃ prahvaḥ sa uvāca purohitaḥ /
KSS, 5, 2, 19.2 iti taṃ śaktidevo 'pi sa prahvo munim abhyadhāt //
KSS, 5, 3, 252.1 sā jagāda ca taṃ prahvaṃ putra tuṣṭāsmi te 'dhunā /
KSS, 6, 1, 41.2 iti rājavacaḥ śrutvā prahvo 'vādīd vaṇiksutaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.1 te bharadvājādayas taṃ pratyakṣīkṛtasvasvarūpam indraṃ ṛgyajuḥsāmabhiḥ prahvāḥ santas tuṣṭuvuḥ /
Skandapurāṇa
SkPur, 7, 6.2 niḥsṛtā vadanād devī prahvā samavātiṣṭhata //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 9.0 bhaktyā prahvo namro bhaktiprahvastasmai //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 9.0 bhaktyā prahvo namro bhaktiprahvastasmai //
Ānandakanda
ĀK, 1, 3, 42.1 prahvaḥ kṛtāñjalirbhūtvā kariṣyāmi tathā prabho /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 18.1 prahvaḥ praṇatabhāvena staumi taṃ nīlalohitam /
SkPur (Rkh), Revākhaṇḍa, 180, 9.3 prahvanamrāñjaliṃ baddhvā bhaktyā paramayā yutaḥ //