Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 11.2 vada me tvaṃ mahāprājña tīrthapūgapariṣkṛtām //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 49.2 sādhusādhu mahāprājña dharmaputra yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 33, 4.2 sādhu sādhu mahāprājña pṛṣṭaḥ praśnastvayānava /
SkPur (Rkh), Revākhaṇḍa, 38, 8.1 tatra kecin mahāprājñā vasanti saṃśitavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 44.2 mithilāstho mahāprājñastapastepe mahāmanāḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 14.2 tadabhāvānmahāprājña sevamāno labhed iti //
SkPur (Rkh), Revākhaṇḍa, 54, 22.1 kiṃ karoti naraḥ prājñaḥ preryamāṇaḥ svakarmabhiḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 4.2 sādhu sādhu mahāprājña viraktastvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 92, 3.2 sādhu sādhu mahāprājña pṛṣṭo 'haṃ nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 103, 25.2 sādhu sādhu mahāprājñe mama saṃtoṣakāriṇi /
SkPur (Rkh), Revākhaṇḍa, 103, 28.2 mahāvrate mahāprājñe sattvavati śubhekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 103, 82.2 yonivāse mahāprājñi devā naiva vrajanti ca //
SkPur (Rkh), Revākhaṇḍa, 103, 87.2 sādhu sādhu mahāprājñe hyanasūye mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 108, 9.1 kramātte cintitāḥ prājñāḥ pulastyaḥ pulahaḥ kratuḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 32.1 caturdināni sā prājñaiḥ pāpasya mahato mahāt /
SkPur (Rkh), Revākhaṇḍa, 133, 2.2 yatra siddhā mahāprājñā lokapālā mahābalāḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 8.2 sādhusādhu mahāprājña yasya te matirīdṛśī /