Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 3, 56.1 kiṃtv anicchāśamāḥ śāpāḥ prājñair abhimukhā gatāḥ /
BKŚS, 18, 177.2 tyājyās tu nijaśatrutvāt prājñena pitṛbāndhavāḥ //
BKŚS, 18, 216.2 saṃtatāḥ saṃnidhīyante prājñānām iva saṃpadaḥ //
BKŚS, 18, 358.1 kvacit kaścit tvayā dṛṣṭaḥ prājño vāṇijadārakaḥ /
BKŚS, 18, 530.2 suprāpaṃ prājñasotsāhaiḥ suvarṇaṃ kva gamiṣyati //
BKŚS, 20, 401.1 tuṣān gopayatā tyaktāḥ prājñena kalamās tvayā /
BKŚS, 22, 178.1 sādhu sādhu mahāprājñe sujāte kundamālike /
BKŚS, 22, 202.1 na ca prājñena kartavyaṃ sarvam eva guror vacaḥ /
BKŚS, 23, 43.1 tvaṃ na dīrgho na ca hrasvas tasmāt prājño na duṣṭadhīḥ /
BKŚS, 23, 46.2 na hi prayuñjate prājñāḥ veśād anyatra vaiśikam //
BKŚS, 25, 9.1 īdṛśas tādṛśaḥ prājñaḥ prekṣākārī ca gomukhaḥ /
BKŚS, 26, 21.1 tena yuṣmadvidhaiḥ prājñair na vācyaṃ sad apīdṛśam /