Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 57, 68.96 parāśara mahāprājña tava dāsyāmyahaṃ sutām /
MBh, 1, 57, 69.33 matprītyarthaṃ mahāprājña sasnehaṃ vaktum arhasi /
MBh, 1, 57, 69.46 mayā tvaṃ hi mahāprājña labdho 'mṛtam ivāmaraiḥ /
MBh, 1, 73, 26.1 ācakṣe te mahāprājña devayānī vane hatā /
MBh, 1, 94, 61.2 yad apatyaṃ mahāprājña tatra me nāsti saṃśayaḥ /
MBh, 1, 110, 28.1 yadi āvāṃ mahāprājña tyakṣyasi tvaṃ viśāṃ pate /
MBh, 1, 113, 10.20 mama patnī mahāprājña kuśikasya sutā matā /
MBh, 1, 116, 22.51 tvadvihīnā mahāprājña kathaṃ vartāma bālakāḥ /
MBh, 1, 129, 12.4 āgato 'haṃ mahāprājña pādamūlaṃ vacaḥ śṛṇu /
MBh, 1, 129, 18.61 āgato 'haṃ mahāprājña pādamūlaṃ vacaḥ śṛṇu /
MBh, 1, 143, 19.32 dṛṣṭvaiva tvāṃ mahāprājña anaṅgenābhicoditā /
MBh, 1, 151, 25.48 pāṇḍavānāṃ mahāprājña kuru piṇḍodakakriyām /
MBh, 1, 192, 21.18 ehyehi vidura prājña mām āliṅgitum arhasi /
MBh, 1, 199, 1.2 evam etan mahāprājña yathāttha vidurādya mām /
MBh, 1, 199, 27.5 viśvakarman mahāprājña adya prabhṛti tat puram /
MBh, 1, 199, 49.30 smarasvaitān mahāprājña tena jīvanti pāṇḍavāḥ /
MBh, 1, 212, 1.180 nivedyatāṃ mahāprājña śrotavyaṃ yadi bāndhavaiḥ /
MBh, 2, 13, 9.1 taṃ sa rājā mahāprājña saṃśritya kila sarvaśaḥ /
MBh, 2, 16, 34.1 atha kāle mahāprājña yathāsamayam āgate /
MBh, 2, 61, 65.3 brāhmaṇasya mahāprājña dharmakṛcchram idaṃ śṛṇu //
MBh, 2, 65, 4.2 vinīto 'si mahāprājña vṛddhānāṃ paryupāsitā //
MBh, 3, 8, 11.2 evam etan mahāprājña yathā vadasi mātula /
MBh, 3, 9, 1.2 dhṛtarāṣṭra mahāprājña nibodha vacanaṃ mama /
MBh, 3, 9, 7.1 vigraho hi mahāprājña svajanena vigarhitaḥ /
MBh, 3, 11, 1.2 evam etan mahāprājña yathā vadasi no mune /
MBh, 3, 11, 19.2 vacanaṃ me mahāprājña bruvato yaddhitaṃ tava //
MBh, 3, 39, 5.1 atyadbhutaṃ mahāprājña romaharṣaṇam arjunaḥ /
MBh, 3, 80, 91.1 jitvā yatra mahāprājña viṣṇunā prabhaviṣṇunā /
MBh, 3, 82, 22.2 dhārāṃ nāma mahāprājña sarvapāpapraṇāśinīm /
MBh, 3, 194, 7.3 sarvam eva mahāprājña vistareṇa tapodhana //
MBh, 3, 199, 17.1 draṣṭavyaṃ tu bhavet prājña krūre karmaṇi vartatā /
MBh, 5, 31, 20.2 śāntir no 'stu mahāprājña jñātibhiḥ saha saṃjaya //
MBh, 5, 33, 2.2 īśvarastvāṃ mahārājo mahāprājña didṛkṣati //
MBh, 5, 33, 8.1 viduro 'haṃ mahāprājña samprāptastava śāsanāt /
MBh, 5, 36, 33.2 pravṛttāni mahāprājña dharmiṇāṃ puṇyakarmaṇām //
MBh, 5, 58, 1.3 tanme brūhi mahāprājña śuśrūṣe vacanaṃ tava //
MBh, 5, 122, 7.1 mahāprājña kule jātaḥ sādhvetat kartum arhasi /
MBh, 5, 123, 12.1 anutiṣṭha mahāprājña kṛṣṇabhīṣmau yad ūcatuḥ /
MBh, 5, 126, 6.1 akṣadyūtaṃ mahāprājña satām aratināśanam /
MBh, 5, 127, 21.1 na hi rājyaṃ mahāprājña svena kāmena śakyate /
MBh, 5, 127, 40.1 bhīṣmeṇa hi mahāprājña pitrā te bāhlikena ca /
MBh, 5, 127, 46.2 śamayainaṃ mahāprājña kāmakrodhasamedhitam //
MBh, 5, 153, 4.1 śrūyate ca mahāprājña haihayān amitaujasaḥ /
MBh, 6, 5, 9.2 yathāprajñaṃ mahāprājña bhaumān vakṣyāmi te guṇān /
MBh, 6, 12, 19.2 sarveṣveva mahāprājña dvīpeṣu kurunandana /
MBh, 6, 41, 38.2 mantrayasva mahāprājña hitaiṣī mama nityaśaḥ /
MBh, 6, 61, 13.2 vimukheṣu mahāprājña mama putreṣu saṃjaya //
MBh, 6, 111, 13.1 yudhiṣṭhira mahāprājña sarvaśāstraviśārada /
MBh, 6, 117, 21.2 jānāmy ahaṃ mahāprājña sarvam etan na saṃśayaḥ /
MBh, 7, 85, 2.2 śṛṇu rājanmahāprājña saṃgrāmaṃ lomaharṣaṇam /
MBh, 9, 1, 43.1 vidvan kṣattar mahāprājña tvaṃ gatir bharatarṣabha /
MBh, 9, 39, 14.2 na gantavyaṃ mahāprājña trāhi cāsmānmahābhayāt //
MBh, 9, 41, 2.2 śaṃsa pṛṣṭo mahāprājña na hi tṛpyāmi kathyatām //
MBh, 9, 46, 4.2 tanme brūhi mahāprājña kuśalo hyasi sattama //
MBh, 9, 62, 27.1 kṣipram eva mahāprājña gāndhārīṃ śamayiṣyasi /
MBh, 11, 1, 12.2 na bhrājiṣye mahāprājña kṣīṇaraśmir ivāṃśumān //
MBh, 11, 3, 1.2 subhāṣitair mahāprājña śoko 'yaṃ vigato mama /
MBh, 11, 12, 3.1 evaṃ vidvānmahāprājña nākārṣīr vacanaṃ tadā /
MBh, 12, 6, 4.2 jahi śokaṃ mahāprājña śṛṇu cedaṃ vaco mama //
MBh, 12, 50, 19.2 viditaste mahāprājña tvaṃ hi brahmamayo nidhiḥ //
MBh, 12, 56, 28.2 tau nibodha mahāprājña tvam ekāgramanā nṛpa //
MBh, 12, 68, 6.2 kam arcanto mahāprājña sukham atyantam āpnuyuḥ //
MBh, 12, 86, 3.3 etat pṛṣṭo mahāprājña yathāvad vaktum arhasi //
MBh, 12, 86, 5.2 evam etanmahāprājña yathā vadasi buddhimān /
MBh, 12, 105, 32.2 kaccit tvaṃ na tathā prājña matsarī kosalādhipa //
MBh, 12, 116, 1.2 pitāmaha mahāprājña saṃśayo me mahān ayam /
MBh, 12, 122, 13.2 brūhi me sumahāprājña dadāmyācāryavetanam //
MBh, 12, 124, 60.2 śīlamūlā mahāprājña sadā nāstyatra saṃśayaḥ //
MBh, 12, 126, 37.1 saṃśayastu mahāprājña saṃjāto hṛdaye mama /
MBh, 12, 133, 11.2 muhūrtadeśakālajña prājña śīladṛḍhāyudha /
MBh, 12, 136, 3.1 dharmārthakuśala prājña sarvaśāstraviśārada /
MBh, 12, 136, 76.2 tava prājña prasādāddhi kṣipraṃ prāpsyāmi jīvitam //
MBh, 12, 136, 97.2 yatnaṃ kuru mahāprājña yathā svastyāvayor bhavet //
MBh, 12, 136, 126.1 amātyo me bhava prājña piteva hi praśādhi mām /
MBh, 12, 136, 169.2 praśāntād api me prājña bhetavyaṃ balinaḥ sadā //
MBh, 12, 141, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 12, 154, 35.1 etasya tu mahāprājña doṣasya sumahān guṇaḥ /
MBh, 12, 157, 2.2 etat sarvaṃ mahāprājña yāthātathyena me vada //
MBh, 12, 162, 1.2 pitāmaha mahāprājña kurūṇāṃ kīrtivardhana /
MBh, 12, 171, 59.1 upadeśaṃ mahāprājña śamasyopadiśasva me /
MBh, 12, 185, 25.2 nikhilena mahāprājña kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 200, 1.2 pitāmaha mahāprājña puṇḍarīkākṣam acyutam /
MBh, 12, 202, 1.2 pitāmaha mahāprājña yudhi satyaparākrama /
MBh, 12, 203, 7.2 śṛṇu śiṣya mahāprājña brahmaguhyam idaṃ param /
MBh, 12, 248, 4.1 atha ceme mahāprājña śerate hi gatāsavaḥ /
MBh, 12, 255, 36.3 śaṃsa me tanmahāprājña bhṛśaṃ vai śraddadhāmi te //
MBh, 12, 256, 16.1 spardhāṃ jahi mahāprājña tataḥ prāpsyasi yat param /
MBh, 12, 266, 2.2 tvayyevaitanmahāprājña yuktaṃ nipuṇadarśanam /
MBh, 12, 274, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 12, 274, 3.1 katham eṣa mahāprājña jvaraḥ prādurabhūt kutaḥ /
MBh, 12, 347, 16.1 etacchrutvā mahāprājña tatra gantuṃ tvam arhasi /
MBh, 12, 349, 14.2 vāsārthinaṃ mahāprājña balavantam upāsmi ha //
MBh, 12, 352, 7.2 evam etanmahāprājña vijñātārtha bhujaṃgama /
MBh, 13, 2, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 13, 6, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 13, 19, 9.2 nikhilena mahāprājña bhavān etad bravītu me //
MBh, 13, 20, 69.2 vasa tāvanmahāprājña kṛtakṛtyo gamiṣyasi //
MBh, 13, 26, 1.3 śravaṇaṃ ca mahāprājña śrotum icchāmi tattvataḥ //
MBh, 13, 26, 6.2 pretyabhāve mahāprājña tad yathāsti tathā vada //
MBh, 13, 44, 48.2 tannaśchinddhi mahāprājña tvaṃ hi vai prājñasaṃmataḥ /
MBh, 13, 52, 1.2 saṃśayo me mahāprājña sumahān sāgaropamaḥ /
MBh, 13, 61, 20.2 sarvam etanmahāprājña dadāti vasudhāṃ dadat //
MBh, 13, 68, 1.3 kathayasva mahāprājña bhūmidānaṃ viśeṣataḥ //
MBh, 13, 91, 12.1 amāvāsyāṃ mahāprājña viprān ānāyya pūjitān /
MBh, 13, 107, 116.2 vayaḥsthāṃ ca mahāprājña kanyām āvoḍhum arhati //
MBh, 13, 118, 16.3 cetayāmi mahāprājña tasmād icchāmi jīvitum //
MBh, 13, 119, 17.1 namaste 'stu mahāprājña kiṃ karomi praśādhi mām /
MBh, 13, 121, 20.2 dṛśyate hi mahāprājña niyataṃ vai svabhāvataḥ //
MBh, 13, 122, 2.1 asaṃśayaṃ mahāprājña yathaivāttha tathaiva tat /
MBh, 13, 122, 3.3 brūhi tāvanmahāprājña śuśrūṣe vacanaṃ tava //
MBh, 13, 126, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 13, 147, 3.3 śṛṇu vakṣyāmi te prājña samyak tvam anupṛcchasi //
MBh, 14, 16, 40.2 prīto 'smi te mahāprājña brūhi kiṃ karavāṇi te //
MBh, 14, 27, 3.2 kva tad vanaṃ mahāprājña ke vṛkṣāḥ saritaśca kāḥ /
MBh, 14, 35, 14.1 pravakṣye 'haṃ mahāprājña padam uttamam adya te /
MBh, 14, 51, 44.2 pūjayethā mahāprājña madvākyena yathārhataḥ //
MBh, 14, 62, 6.1 bhīṣmeṇa ca mahāprājña govindena ca dhīmatā /
MBh, 18, 3, 29.1 bho bho rājanmahāprājña prīto 'smi tava putraka /
Rāmāyaṇa
Rām, Bā, 40, 18.2 salilaṃ nārhasi prājña dātum eṣāṃ hi laukikam //
Rām, Bā, 51, 17.1 sarvathā ca mahāprājña pūjārheṇa supūjitaḥ /
Rām, Ay, 26, 6.1 atha cāpi mahāprājña brāhmaṇānāṃ mayā śrutam /
Rām, Ay, 41, 22.2 rocate me mahāprājña kṣipram āruhyatām iti //
Rām, Ay, 84, 21.3 etaṃ me kuru suprājña kāmaṃ kāmārthakovida //
Rām, Ay, 94, 55.2 āśaṃsante mahāprājña paurajānapadaiḥ saha //
Rām, Ay, 104, 5.1 kule jāta mahāprājña mahāvṛtta mahāyaśaḥ /
Rām, Ay, 104, 13.1 idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi /
Rām, Ay, 105, 12.2 ayodhyāyāṃ mahāprājña yogakṣemakare tava //
Rām, Ār, 59, 21.2 prāpsyasi tvaṃ mahāprājña maithilīṃ janakātmajām //
Rām, Ār, 59, 24.1 giriś cāyaṃ mahāprājña bahukandaranirjharaḥ /
Rām, Ār, 62, 18.1 buddhiś ca te mahāprājña devair api duranvayā /
Rām, Ki, 39, 10.2 sa ca deśo mahāprājña yasmin vasati rāvaṇaḥ //
Rām, Su, 49, 15.2 paradārānmahāprājña noparoddhuṃ tvam arhasi //
Rām, Su, 63, 18.2 citrakūṭe mahāprājña vāyasaṃ prati rāghava //
Rām, Yu, 2, 13.3 asminkāle mahāprājña sattvamātiṣṭha tejasā //
Rām, Yu, 109, 11.2 vasa tāvad iha prājña yadyasti mayi sauhṛdam //
Kūrmapurāṇa
KūPur, 1, 16, 30.2 pitāmaha mahāprājña jāyante 'smatpure 'dhunā /
KūPur, 1, 34, 8.2 svāgataṃ te mahāprājña svāgataṃ te mahāmune //
Liṅgapurāṇa
LiPur, 1, 62, 19.1 japa nityaṃ mahāprājña sarvapāpavināśanam /
LiPur, 2, 1, 4.2 tatkiṃ brūhi mahāprājña bhaktānāmiha suvrata //
LiPur, 2, 3, 1.2 mārkaṇḍeya mahāprājña kena yogena labdhavān /
LiPur, 2, 3, 13.3 ulūkendra mahāprājña śṛṇu sarvaṃ yathātatham //
LiPur, 2, 3, 72.1 dhvāṅkṣaśatro mahāprājña kimācārya karomi te /
LiPur, 2, 3, 75.1 svasti te 'stu mahāprājña gamiṣyāmi prasīda mām /
LiPur, 2, 5, 61.2 kariṣyāmi mahāprājña śṛṇu nārada me vacaḥ //
LiPur, 2, 10, 1.3 bhavabhakta mahāprājña bhagavannandikeśvara //
Matsyapurāṇa
MPur, 27, 27.2 śarmiṣṭhayā mahāprājña duhitrā vṛṣaparvaṇaḥ //
MPur, 103, 24.2 pṛcchāmi tvāṃ mahāprājña nityaṃ trailokyadarśinam /
MPur, 143, 18.2 mahāprājña tvayā dṛṣṭaḥ kathaṃ yajñavidhirnṛpa /
Viṣṇupurāṇa
ViPur, 1, 22, 19.2 sthitau sthitaṃ mahāprājña bhavatyanyasya kasyacit //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 11.2 vada me tvaṃ mahāprājña tīrthapūgapariṣkṛtām //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 49.2 sādhusādhu mahāprājña dharmaputra yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 33, 4.2 sādhu sādhu mahāprājña pṛṣṭaḥ praśnastvayānava /
SkPur (Rkh), Revākhaṇḍa, 43, 14.2 tadabhāvānmahāprājña sevamāno labhed iti //
SkPur (Rkh), Revākhaṇḍa, 90, 4.2 sādhu sādhu mahāprājña viraktastvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 92, 3.2 sādhu sādhu mahāprājña pṛṣṭo 'haṃ nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 220, 8.2 sādhusādhu mahāprājña yasya te matirīdṛśī /