Occurrences

Kauśikasūtra
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Mahābhārata
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Kauśikasūtra
KauśS, 11, 6, 3.0 prādeśena dhanuṣā cemāṃ mātrāṃ mimīmaha iti //
Mānavagṛhyasūtra
MānGS, 1, 9, 13.1 pādyena pādau prakṣālya sāvitreṇa madhuparkaṃ pratigṛhya pratiṣṭhāpyāvasāyya namo rudrāya pātrasade namo rudrāya pātrasada iti prādeśenādhyadhi pratidiśaṃ pradakṣiṇaṃ sarvato 'bhyuddiśati //
MānGS, 1, 17, 5.3 iti prādeśenādhyadhi pratimukhaṃ pradakṣiṇaṃ sarvato 'bhyuddiśati //
Vārāhagṛhyasūtra
VārGS, 11, 16.0 sāvitreṇobhayato viṣṭaraṃ madhuparkaṃ pratigṛhya adityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpyāvasāyya suparṇasya tvā garutmataś cakṣuṣāvekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśaṃ vyuddiśyāṅguṣṭhenopamadhyamayā ca madhu vātā ṛtāyata iti tisṛbhiḥ saṃsṛjati //
Āpastambaśrautasūtra
ĀpŚS, 16, 17, 14.1 prādeśena vitastyā vā paścāt puccham //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 14.1 kuśataruṇe aviṣame avicchinnāgre anantargarbhe prādeśena māpayitvā kuśena chinatti pavitre stha iti //
ŚāṅkhGS, 2, 3, 3.0 dakṣiṇena prādeśena dakṣiṇam aṃsam anvavahṛtyāriṣyataḥ te hṛdayasya priyo bhūyāsam iti hṛdayadeśam abhimṛśati //
ŚāṅkhGS, 2, 4, 4.0 dakṣiṇena prādeśena dakṣiṇam aṃsam anvārabhya japati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 7, 19.0 athopari preṅkhaphalake dakṣiṇottariṇam upasthaṃ kṛtvā dakṣiṇena prādeśena paścāt prāṅ preṅkhaphalakam upaspṛśati //
Mahābhārata
MBh, 5, 50, 19.2 pramāṇato bhīmasenaḥ prādeśenādhiko 'rjunāt //
MBh, 5, 166, 20.2 prādeśenādhikāḥ puṃbhir anyaiste ca pramāṇataḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 7.0 tasmāt prādeśena diśo mimīte //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 5, 8.0 upaviśyordhvajānur dakṣiṇena prādeśena bhūmim anvārabhya japati //
ŚāṅkhŚS, 1, 6, 3.1 upotthāyādhvaryor dakṣiṇena prādeśena dakṣiṇam aṃsam anvārabhya japati savyena agnīdho dakṣiṇam /