Occurrences

Carakasaṃhitā
Mahābhārata
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Tattvavaiśāradī
Viṣṇupurāṇa
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Tantrasāra
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Indr., 3, 4.1 sparśaprādhānyenaivāturasyāyuṣaḥ pramāṇāvaśeṣaṃ jijñāsuḥ prakṛtisthena pāṇinā śarīramasya kevalaṃ spṛśet parimarśayed vānyena /
Mahābhārata
MBh, 1, 31, 3.2 prādhānyenāpi nāmāni śrotum icchāmahe vayam //
MBh, 1, 31, 4.3 na kīrtayiṣye sarveṣāṃ prādhānyena tu me śṛṇu //
MBh, 1, 52, 4.1 vāsukeḥ kulajāṃstāvat prādhānyena nibodha me /
MBh, 1, 52, 18.2 prādhānyena bahutvāt tu na sarve parikīrtitāḥ //
MBh, 5, 6, 13.1 etat prayojanaṃ cātra prādhānyenopalabhyate /
MBh, 5, 19, 28.2 rājñāṃ sabalamukhyānāṃ prādhānyenāpi bhārata //
MBh, 7, 10, 39.1 prādhānyena hi bhūyiṣṭham ameyāḥ keśave guṇāḥ /
Harivaṃśa
HV, 3, 65.2 tapasvino mahāvīryāḥ prādhānyena nibodha tān //
HV, 10, 79.1 ikṣvākuvaṃśaprabhavāḥ prādhānyeneha kīrtitāḥ /
Kāmasūtra
KāSū, 2, 3, 1.3 prāksaṃyogād eṣāṃ prādhānyena prayogaḥ /
Kūrmapurāṇa
KūPur, 1, 17, 8.3 svarbhānurvṛṣaparvā ca prādhānyena prakīrtitāḥ //
KūPur, 2, 44, 34.2 prādhānyena smṛtā devāḥ śaktayaḥ paramātmanaḥ //
Liṅgapurāṇa
LiPur, 1, 66, 43.2 vaṃśe pradhānā etasmin prādhānyena prakīrtitāḥ //
Matsyapurāṇa
MPur, 12, 57.2 ikṣvākuvaṃśaprabhavāḥ prādhānyena prakīrtitāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 10, 3.0 adhyayanadhyānābhyāṃ deve 'dhikṛtasya prādhānyena niścalatā vartate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 23.0 tatra snānaśayanopahārajapapradakṣiṇāni vratam dharmaniṣpattyadharmocchedārthaṃ prādhānyena kriyamāṇatvāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
Saṃvitsiddhi
SaṃSi, 1, 3.1 pūrvasminn uttaras tāvat prādhānyena vivakṣyate /
Suśrutasaṃhitā
Su, Cik., 33, 4.1 prādhānyena vamanavirecane vartate nirharaṇe doṣāṇām /
Su, Cik., 38, 114.1 yasmānmadhu ca tailaṃ ca prādhānyena pradīyate /
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 1.1 tad evaṃ prathamadvitīyatṛtīyapādaiḥ samādhitatsādhanatadvibhūtayaḥ prādhānyena vyutpāditāḥ //
Viṣṇupurāṇa
ViPur, 2, 11, 6.3 yathā saptagaṇe 'pyekaḥ prādhānyenādhiko raviḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 3.0 anyāyakāritā prādhānyena krodhasya viṣayaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 23.0 tathā ca prādhānyena yuddhena vīra eva vyapadekṣyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 29.0 prādhānyenopakramya pratipādanāt //
Rasendracintāmaṇi
RCint, 3, 89.2 sampratyubhayoreva prādhānyena jāraṇocyate //
Tantrasāra
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 27, 124.2, 15.0 pattrakandaphalāśraya iti prādhānyena tena puṣpādyāśrayatvam api śākavargasya jñeyam //
ĀVDīp zu Ca, Vim., 1, 22.5, 5.0 saṃyogas tv iha prādhānyenaivopalabhyamānadravyamelako vivakṣitas tena bhāvanādiṣvapi yadyapi saṃyogo 'sti tathāpi tatra bhāvanādravyāṇāṃ prādhānyenānupalabdher na saṃyogena grahaṇam //
ĀVDīp zu Ca, Vim., 1, 22.5, 5.0 saṃyogas tv iha prādhānyenaivopalabhyamānadravyamelako vivakṣitas tena bhāvanādiṣvapi yadyapi saṃyogo 'sti tathāpi tatra bhāvanādravyāṇāṃ prādhānyenānupalabdher na saṃyogena grahaṇam //
ĀVDīp zu Ca, Vim., 1, 22.11, 1.0 evamāhāropayogaḥ kartavya evaṃ na kartavya ityupayoganiyamaḥ sa jīrṇalakṣaṇāpekṣa iti prādhānyenoktaḥ //
ĀVDīp zu Ca, Cik., 1, 4.1, 3.0 etacca paryāyābhidhānaṃ prādhānyena catuṣpādasyaiva bheṣajasya yaduktaṃ catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante iti //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 12.0 vājīkaraṇasevayā ceha yuktayaiva ṛtukāle ca maithunaṃ prādhānyenābhipretaṃ tena tisraiṣaṇīye traya upastambhāḥ ityādigranthena brahmacaryaṃ yaduktaṃ tad ṛtukāle yathāvidhikṛtamaithunāpratiṣedhakam iti na virodhaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 232, 2.2 prādhānyena mayā khyātā yathāsaṅkhyaṃ yathākramam //