Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Nyāyasūtra
Vaiśeṣikasūtra
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Bhāratamañjarī
Hitopadeśa
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Paraśurāmakalpasūtra
Rasaratnasamuccayaṭīkā

Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 6.1 tatra tatra deśaprāmāṇyam eva syāt //
Vasiṣṭhadharmasūtra
VasDhS, 12, 41.2 aprāmāṇyaṃ ca vedānām ārṣāṇāṃ caiva kutsanam /
Arthaśāstra
ArthaŚ, 1, 5, 6.1 vidyānāṃ tu yathāsvam ācāryaprāmāṇyād vinayo niyamaśca //
Mahābhārata
MBh, 1, 176, 9.3 sa niṣphalaḥ syān na tu me iti prāmāṇyam āgataḥ /
MBh, 3, 183, 27.1 ato rājñaḥ pradhānatvaṃ śāstraprāmāṇyadarśanāt /
MBh, 3, 188, 63.2 śrotāraś ca bhaviṣyanti prāmāṇyena vyavasthitāḥ //
MBh, 5, 60, 8.2 deveṣu devaprāmāṇyaṃ naiva tad vikramiṣyati //
MBh, 12, 80, 18.1 aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam /
MBh, 12, 226, 8.2 yateta tasmin prāmāṇyaṃ gantuṃ yaśasi cottame //
MBh, 12, 260, 4.1 atra te vartayiṣyāmi prāmāṇyam ubhayostayoḥ /
MBh, 12, 261, 36.2 yathā ca vedaprāmāṇyaṃ tyāgaśca saphalo yathā /
MBh, 12, 286, 33.2 kurvanti dharmaṃ manujāḥ śrutiprāmāṇyadarśanāt //
MBh, 12, 329, 13.1 vedapurāṇetihāsaprāmāṇyānnārāyaṇamukhodgatāḥ sarvātmānaḥ sarvakartāraḥ sarvabhāvanāśca brāhmaṇāḥ /
MBh, 13, 37, 11.1 aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam /
MBh, 13, 67, 32.2 bahuśaḥ puruṣavyāghra vedaprāmāṇyadarśanāt //
MBh, 13, 85, 20.2 ṛṣayaḥ śrutasampannā vedaprāmāṇyadarśanāt //
MBh, 13, 115, 2.2 ahiṃsālakṣaṇaṃ dharmaṃ vedaprāmāṇyadarśanāt //
MBh, 13, 133, 60.3 prāmāṇyenānuvartante dṛśyante hi dṛḍhavratāḥ //
Manusmṛti
ManuS, 2, 8.2 śrutiprāmāṇyato vidvān svadharme niviśeta vai //
Nyāyasūtra
NyāSū, 2, 1, 14.0 tatprāmāṇye vā na sarvapramāṇavipratiṣedhaḥ //
NyāSū, 2, 1, 16.0 prameyā ca tulāprāmāṇyavat //
NyāSū, 2, 1, 69.0 mantrāyurvedaprāmāṇyavat ca tatprāmāṇyam āptaprāmāṇyāt //
NyāSū, 2, 1, 69.0 mantrāyurvedaprāmāṇyavat ca tatprāmāṇyam āptaprāmāṇyāt //
NyāSū, 2, 1, 69.0 mantrāyurvedaprāmāṇyavat ca tatprāmāṇyam āptaprāmāṇyāt //
NyāSū, 2, 2, 1.0 na catuṣṭvam aitihyārthāpattisambhavābhāvaprāmāṇyāt //
NyāSū, 2, 2, 6.0 tatprāmāṇye vā nārthāpattyaprāmāṇyam //
NyāSū, 2, 2, 7.0 nābhāvaprāmāṇyaṃ prameyāsiddheḥ //
NyāSū, 3, 1, 31.0 śrutiprāmāṇyāt ca //
NyāSū, 4, 1, 11.0 vyaktād vyaktānām pratyakṣaprāmāṇyāt //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 3.1 tadvacanād āmnāyaprāmāṇyam //
VaiśSū, 10, 21.1 tadvacanād āmnāyaprāmāṇyamiti //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 200.1 na hi prāmāṇyarājasya jijñāsāsaṃśayacchidaḥ /
BKŚS, 21, 68.1 bhavatāpi śrutismṛtyoḥ prāmāṇyam anujānatā /
Liṅgapurāṇa
LiPur, 1, 40, 3.1 na prāmāṇyaṃ śruterasti nṛṇāṃ cādharmasevanam /
Matsyapurāṇa
MPur, 154, 408.2 sevante te yato dharmaṃ tatprāmāṇyātpare sthitāḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 4, 1, 11, 4.1 pratyakṣaprāmāṇyād dṛṣṭo hi rūpādiguṇayuktebhyo mṛtprabhṛtibhyas tathābhūtasya dravyasyotpādaḥ tena cādṛṣṭasyānumānam iti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 39.1 tathā śiṣṭaprāmāṇyāt kāmitvād ajātatvāc ca manuṣyarūpī bhagavān brāhmaṇakāyam āsthāya kāyāvataraṇe avatīrṇa iti //
PABh zu PāśupSūtra, 5, 25, 5.1 kiṃca vedaprāmāṇyāduktam /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 18.0 ihety asmin pañcārthadarśane niṣṭhāvasthaiva pañcamī sūtraprāmāṇyāt pratīyate na siddhāvasthā //
Saṃvitsiddhi
SaṃSi, 1, 113.1 sarvajñatvādivacanaprāmāṇyaṃ vyāvahārikam /
SaṃSi, 1, 182.2 prāmāṇye 'py anvayāyogyapadārthatvān na bodhakaḥ //
Suśrutasaṃhitā
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 20.1, 3.0 āmnāyasya ca siddhaṃ prāmāṇyam //
VaiSūVṛ zu VaiśSū, 10, 21.1, 1.0 tanubhuvanādikāryatayā vijñāto bhagavān īśvaraḥ tatpraṇayanāccāmnāyasya siddhaṃ prāmāṇyam //
Bhāratamañjarī
BhāMañj, 13, 982.2 avadadvedavacanaprāmāṇyaṃ neṣyate tvayā //
Hitopadeśa
Hitop, 2, 77.2 avajñānād rājño bhavati matihīnaḥ parijanas tatas tatprāmāṇyād bhavati na samīpe budhajanaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 3.1 nanu mithyātvahetūnāṃ doṣāṇāṃ kartrāśrayatvād akṛtakatvena nityatvāt śrutes tasyāḥ prāmāṇyāya ko 'yam upahāsaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 656.6 tatra tatra deśaprāmāṇyameva syāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 663.0 deśanibandhanatvād ācāraprāmāṇyasyetyarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 668.0 nanu śiṣṭācāraprāmāṇye svaduhitṛvivāho 'pi prasajyeta //
Tantrasāra
TantraS, 21, 2.0 adhunā asyaiva āgamasya prāmāṇyam ucyate //
TantraS, 21, 5.0 bhedavāde 'pi samastāgamānām ekeśvarakāryatve 'pi prāmāṇyaṃ tāvat avasthitam prāmāṇyanibandhanasya ekadeśasaṃvādasya avigītatāyā anidaṃtāpravṛtteś ca tulyatvāt parasparabādho viṣayabhedāt akiṃcitkaraḥ //
TantraS, 21, 5.0 bhedavāde 'pi samastāgamānām ekeśvarakāryatve 'pi prāmāṇyaṃ tāvat avasthitam prāmāṇyanibandhanasya ekadeśasaṃvādasya avigītatāyā anidaṃtāpravṛtteś ca tulyatvāt parasparabādho viṣayabhedāt akiṃcitkaraḥ //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 7.0 iti riktasya jantoḥ atiriktā vācoyuktiḥ tāsāṃ kāṃcana prasiddhiṃ pramāṇīkurvatā abhyupagantavyam eva āgamaprāmāṇyam iti sa āgama āśrayaṇīyo yatra utkṛṣṭaṃ phalam ity alam anyena //
Tantrāloka
TĀ, 1, 228.1 vikalpāpekṣayā yo 'pi prāmāṇyaṃ prāha tanmate /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 10.1 viśvāsabhūyiṣṭhaṃ prāmāṇyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 91.2, 4.0 kośādiprāmāṇyābhāvāt //