Occurrences

Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Ṛgveda

Gopathabrāhmaṇa
GB, 2, 3, 14, 5.0 tau sayujau sabalau bhūtvā prāsahā mṛtyumatyaitām //
GB, 2, 3, 15, 3.0 tau sayujau sabalau bhūtvā prāsahā mṛtyumatyaitām //
GB, 2, 5, 6, 3.0 tasyendro yajñaveśasaṃ kṛtvā prāsahā somam apibat //
Kāṭhakasaṃhitā
KS, 12, 10, 22.0 tam asyendraḥ prāsahāpahṛtya nāḍyā nirapibat //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 1, 22.0 taṃ prāsahādāya nāḍyā nirapibat //
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
Taittirīyasaṃhitā
TS, 2, 5, 2, 1.5 sa yajñaveśasaṃ kṛtvā prāsahā somam apibat /
Āpastambaśrautasūtra
ĀpŚS, 20, 7, 17.0 yadi prāsahā nayeyur indrāya prasahvana ekādaśakapālam //
Ṛgveda
ṚV, 5, 23, 1.1 agne sahantam ā bhara dyumnasya prāsahā rayim /
ṚV, 8, 46, 20.2 prāsahā samrāṭ sahuriṃ sahantam bhujyuṃ vājeṣu pūrvyam //