Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 74, 18.1 prāsādamālāsaṃyuktāḥ saudhaprākārasaṃvṛtāḥ /
Rām, Ār, 46, 11.1 prākāreṇa parikṣiptā pāṇḍureṇa virājitā /
Rām, Ki, 13, 19.1 teṣām evaṃ prabhāvena drumaprākārasaṃvṛtam /
Rām, Ki, 30, 27.1 tatas te harayaḥ sarve prākāraparikhāntarāt /
Rām, Su, 2, 16.1 kāñcanenāvṛtāṃ ramyāṃ prākāreṇa mahāpurīm /
Rām, Su, 2, 22.1 vapraprākārajaghanāṃ vipulāmbunavāmbarām /
Rām, Su, 3, 6.2 śātakumbhena mahatā prākāreṇābhisaṃvṛtām //
Rām, Su, 3, 7.2 āsādya sahasā hṛṣṭaḥ prākāram abhipedivān //
Rām, Su, 3, 34.2 prākārāvṛtam atyantaṃ dadarśa sa mahākapiḥ //
Rām, Su, 5, 2.2 prākāreṇārkavarṇena bhāsvareṇābhisaṃvṛtam //
Rām, Su, 11, 1.1 vimānāt tu susaṃkramya prākāraṃ hariyūthapaḥ /
Rām, Su, 12, 1.2 avapluto mahātejāḥ prākāraṃ tasya veśmanaḥ //
Rām, Su, 12, 2.1 sa tu saṃhṛṣṭasarvāṅgaḥ prākārastho mahākapiḥ /
Rām, Su, 35, 39.1 saparvatavanoddeśāṃ sāṭṭaprākāratoraṇām /
Rām, Su, 53, 26.1 dagdheyaṃ nagarī laṅkā sāṭṭaprākāratoraṇā /
Rām, Su, 56, 48.1 śocatā ca mayā dṛṣṭaṃ prākāreṇa samāvṛtam /
Rām, Su, 56, 49.1 sa prākāram avaplutya paśyāmi bahupādapam //
Rām, Yu, 3, 13.1 sauvarṇaśca mahāṃstasyāḥ prākāro duṣpradharṣaṇaḥ /
Rām, Yu, 3, 28.2 dagdhā ca nagarī laṅkā prākārāścāvasāditāḥ //
Rām, Yu, 16, 20.1 śvaḥ kāle nagarīṃ laṅkāṃ saprākārāṃ satoraṇām /
Rām, Yu, 16, 26.1 ete śaktāḥ purīṃ laṅkāṃ saprākārāṃ satoraṇām /
Rām, Yu, 17, 11.1 yasya ghoṣeṇa mahatā saprākārā satoraṇā /
Rām, Yu, 21, 13.1 purā prākāram āyāti kṣipram ekataraṃ kuru /
Rām, Yu, 29, 14.1 tāṃ śubhāṃ pravaradvārāṃ prākāravaraśobhitām /
Rām, Yu, 29, 15.1 prākāracayasaṃsthaiśca tathā nīlair niśācaraiḥ /
Rām, Yu, 29, 15.2 dadṛśuste hariśreṣṭhāḥ prākāram aparaṃ kṛtam //
Rām, Yu, 31, 21.2 citravaprāṃ suduṣprāpām uccaprākāratoraṇām //
Rām, Yu, 31, 46.1 tena śabdena mahatā saprākārā satoraṇā /
Rām, Yu, 31, 85.1 kṛtsnaṃ hi kapibhir vyāptaṃ prākāraparikhāntaram /
Rām, Yu, 31, 85.2 dadṛśū rākṣasā dīnāḥ prākāraṃ vānarīkṛtam //
Rām, Yu, 32, 14.2 abhyadhāvanta laṅkāyāḥ prākāraṃ kāmarūpiṇaḥ //
Rām, Yu, 32, 15.2 nipīḍyopaniviṣṭāste prākāraṃ hariyūthapāḥ //
Rām, Yu, 32, 30.1 rākṣasāstvapare bhīmāḥ prākārasthā mahīgatān /
Rām, Yu, 32, 31.1 vānarāścāpi saṃkruddhāḥ prākārasthānmahīgatāḥ /
Rām, Yu, 41, 8.1 tathoktāstena saṃbhrāntāḥ prākāram adhiruhya te /
Rām, Yu, 41, 10.1 saṃtrastahṛdayāḥ sarve prākārād avaruhya te /
Rām, Yu, 48, 11.1 dvāreṣu yatnaḥ kriyatāṃ prākārāścādhiruhyatām /
Rām, Yu, 53, 46.1 sa laṅghayitvā prākāraṃ padbhyāṃ parvatasaṃnibhaḥ /
Rām, Yu, 55, 124.2 babhañja caryāgṛhagopurāṇi prākāram uccaṃ tam apātayacca //
Rām, Yu, 102, 26.1 na gṛhāṇi na vastrāṇi na prākārāstiraskriyāḥ /
Rām, Utt, 5, 22.1 triṃśadyojanavistīrṇā svarṇaprākāratoraṇā /
Rām, Utt, 5, 26.1 dṛḍhaprākāraparikhāṃ haimair gṛhaśatair vṛtām /
Rām, Utt, 37, 3.2 ramaṇīyāṃ tvayā guptāṃ suprākārāṃ sutoraṇām //
Rām, Utt, 41, 8.2 prākārair vividhākāraiḥ śobhitāśca śilātalaiḥ //