Occurrences

Mānavagṛhyasūtra
Arthaśāstra
Avadānaśataka
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Haribhaktivilāsa
Haṭhayogapradīpikā
Paraśurāmakalpasūtra
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Mānavagṛhyasūtra
MānGS, 2, 13, 6.15 hiraṇyaprākārā devi māṃ vara /
Arthaśāstra
ArthaŚ, 1, 20, 1.1 vāstukapraśaste deśe saprākāraparikhādvāram anekakakṣyāparigatam antaḥpuraṃ kārayet //
ArthaŚ, 2, 3, 7.1 vaprasyopari prākāraṃ viṣkambhadviguṇotsedham aiṣṭakaṃ dvādaśahastād ūrdhvam ojaṃ yugmaṃ vā ā caturviṃśatihastād iti kārayet rathacaryāsaṃcāraṃ tālamūlaṃ murajakaiḥ kapiśīrṣakaiścācitāgram //
ArthaŚ, 2, 3, 16.1 prākāram ubhayato meṇḍhakam adhyardhadaṇḍaṃ kṛtvā pratolīṣaṭtulāntaraṃ dvāraṃ niveśayet pañcadaṇḍād ekottaram ā aṣṭadaṇḍād iti caturaśraṃ ṣaḍbhāgam āyāmādadhikam aṣṭabhāgaṃ vā //
ArthaŚ, 2, 3, 31.1 prākārasamaṃ mukham avasthāpya tribhāgagodhāmukhaṃ gopuraṃ kārayet //
ArthaŚ, 2, 3, 32.1 prākāramadhye vāpīṃ kṛtvā puṣkariṇīdvāram catuḥśālam adhyardhāntaraṃ sāṇikaṃ kumārīpuram muṇḍaharmyadvitalaṃ muṇḍakadvāram bhūmidravyavaśena vā niveśayet //
ArthaŚ, 4, 10, 7.1 durgam akṛtapraveśasya praviśataḥ prākāracchidrād vā nikṣepaṃ gṛhītvāpasarataḥ kāṇḍarāvadho dviśato vā daṇḍaḥ //
Avadānaśataka
AvŚat, 15, 5.11 tato rājñā tathāgatasyārthe vihāraḥ kāritaḥ aviddhaprākāratoraṇo gavākṣaniryūhajālārdhacandravedikāpratimaṇḍita āstaraṇopeto jalādhārasampūrṇas tarugaṇaparivṛto nānāpuṣpaphalopetaḥ /
Lalitavistara
LalVis, 12, 45.1 tataḥ kumāro rathasya evaikaṃ pādaṃ bhūmau prasārya pādāṅguṣṭhena taṃ hastināgaṃ lāṅgūle gṛhītvā sapta prākārān sapta ca parikhānatikramya bahirnagarasya krośamātre prakṣipati sma /
LalVis, 14, 42.1 iti hi bhikṣavo rājā śuddhodano bodhisattvasyemāmevaṃrūpāṃ saṃcodanāṃ dṛṣṭvā śrutvā ca bhūyasyā mātrayā bodhisattvasya parirakṣaṇārthaṃ prākārān māpayate sma parikhāḥ khānayati sma dvārāṇi ca gāḍhāni kārayati sma /
Mahābhārata
MBh, 1, 176, 17.1 prākāraparikhopeto dvāratoraṇamaṇḍitaḥ /
MBh, 1, 192, 7.65 dṛḍhaprākāraniryūhaṃ śataghnījālasaṃvṛtam /
MBh, 1, 192, 7.67 prākārakartṛbhir vīrair nṛgarbhastatra pūjitaḥ /
MBh, 1, 192, 7.89 prākāram avamṛdnantu parighāḥ pūrayantvapi /
MBh, 1, 199, 29.2 prākāreṇa ca sampannaṃ divam āvṛtya tiṣṭhatā //
MBh, 2, 1, 6.7 nagarāṇi viśālāni sāṭṭaprākāratoraṇaiḥ /
MBh, 2, 3, 23.1 uttamadravyasampannā maṇiprākāramālinī /
MBh, 2, 3, 33.6 prākāreṇa parikṣiptāṃ ratnajālavibhūṣitām //
MBh, 2, 9, 1.3 pramāṇena yathā yāmyā śubhaprākāratoraṇā //
MBh, 2, 30, 12.1 prākāraḥ sarvavṛṣṇīnām āpatsvabhayado 'rihā /
MBh, 2, 31, 20.2 sarvataḥ saṃvṛtān uccaiḥ prākāraiḥ sukṛtaiḥ sitaiḥ //
MBh, 2, 71, 27.2 devāyatanacaityeṣu prākārāṭṭālakeṣu ca //
MBh, 3, 124, 21.3 prākārasadṛśākārāḥ śūlāgrasamadarśanāḥ //
MBh, 3, 198, 6.2 gopurāṭṭālakavatīṃ gṛhaprākāraśobhitām //
MBh, 3, 268, 2.2 prakṛtyaiva durādharṣā dṛḍhaprākāratoraṇā //
MBh, 3, 268, 23.2 bhedayāmāsa laṅkāyāḥ prākāraṃ raghunandanaḥ //
MBh, 3, 268, 28.1 prākāraṃ dadṛśus te tu samantāt kapilīkṛtam /
MBh, 3, 268, 31.1 prākārasthāś ca ye kecin niśācaragaṇāstadā /
MBh, 3, 268, 33.2 prākāraṃ śodhayantas te paraṃ vikramam āsthitāḥ //
MBh, 3, 268, 34.2 kṛto nirvānaro bhūyaḥ prākāro bhīmadarśanaiḥ //
MBh, 4, 10, 1.3 prākāravapre pratimucya kuṇḍale dīrghe ca kambū parihāṭake śubhe //
MBh, 4, 22, 18.1 sa bhīmasenaḥ prākārād ārujya tarasā drumam /
MBh, 4, 40, 5.1 saṃkalpapakṣavikṣepaṃ bāhuprākāratoraṇam /
MBh, 5, 57, 23.2 taṃ sarve saṃśrayiṣyanti prākāram akutobhayam //
MBh, 5, 141, 21.3 saprākāraṃ saparikhaṃ savapraṃ cārutoraṇam //
MBh, 5, 192, 21.2 lājollāpikadhūmāḍhyam uccaprākāratoraṇam //
MBh, 6, 19, 11.1 taṃ sarve saṃśrayiṣyāmaḥ prākāram akutobhayam /
MBh, 7, 65, 2.2 droṇam āśritya tiṣṭhantaḥ prākāram akutobhayāḥ //
MBh, 8, 24, 16.2 gṛhāṭṭāṭṭālakayutaṃ bṛhatprākāratoraṇam //
MBh, 8, 59, 24.2 prākārāṭṭapuradvāradāraṇīm atidāruṇām //
MBh, 12, 87, 6.2 dṛḍhaprākāraparikhaṃ hastyaśvarathasaṃkulam //
MBh, 12, 164, 19.2 śailaprākāravapraṃ ca śailayantrārgalaṃ tathā //
MBh, 12, 221, 60.1 prākārāgāravidhvaṃsānna sma te pratikurvate /
MBh, 14, 57, 34.1 prākāranicayair divyair maṇimuktābhyalaṃkṛtaiḥ /
MBh, 15, 9, 16.1 puraṃ ca te suguptaṃ syād dṛḍhaprākāratoraṇam /
MBh, 16, 6, 9.1 ratnaśaivalasaṃghāṭāṃ vajraprākāramālinīm /
MBh, 16, 7, 17.2 prākārāṭṭālakopetāṃ samudraḥ plāvayiṣyati //
Manusmṛti
ManuS, 7, 74.1 ekaḥ śataṃ yodhayati prākārastho dhanurdharaḥ /
ManuS, 7, 196.1 bhindyāc caiva taḍāgāni prākāraparikhās tathā /
ManuS, 9, 286.1 prākārasya ca bhettāraṃ parikhāṇāṃ ca pūrakam /
Rāmāyaṇa
Rām, Ay, 74, 18.1 prāsādamālāsaṃyuktāḥ saudhaprākārasaṃvṛtāḥ /
Rām, Ār, 46, 11.1 prākāreṇa parikṣiptā pāṇḍureṇa virājitā /
Rām, Ki, 13, 19.1 teṣām evaṃ prabhāvena drumaprākārasaṃvṛtam /
Rām, Ki, 30, 27.1 tatas te harayaḥ sarve prākāraparikhāntarāt /
Rām, Su, 2, 16.1 kāñcanenāvṛtāṃ ramyāṃ prākāreṇa mahāpurīm /
Rām, Su, 2, 22.1 vapraprākārajaghanāṃ vipulāmbunavāmbarām /
Rām, Su, 3, 6.2 śātakumbhena mahatā prākāreṇābhisaṃvṛtām //
Rām, Su, 3, 7.2 āsādya sahasā hṛṣṭaḥ prākāram abhipedivān //
Rām, Su, 3, 34.2 prākārāvṛtam atyantaṃ dadarśa sa mahākapiḥ //
Rām, Su, 5, 2.2 prākāreṇārkavarṇena bhāsvareṇābhisaṃvṛtam //
Rām, Su, 11, 1.1 vimānāt tu susaṃkramya prākāraṃ hariyūthapaḥ /
Rām, Su, 12, 1.2 avapluto mahātejāḥ prākāraṃ tasya veśmanaḥ //
Rām, Su, 12, 2.1 sa tu saṃhṛṣṭasarvāṅgaḥ prākārastho mahākapiḥ /
Rām, Su, 35, 39.1 saparvatavanoddeśāṃ sāṭṭaprākāratoraṇām /
Rām, Su, 53, 26.1 dagdheyaṃ nagarī laṅkā sāṭṭaprākāratoraṇā /
Rām, Su, 56, 48.1 śocatā ca mayā dṛṣṭaṃ prākāreṇa samāvṛtam /
Rām, Su, 56, 49.1 sa prākāram avaplutya paśyāmi bahupādapam //
Rām, Yu, 3, 13.1 sauvarṇaśca mahāṃstasyāḥ prākāro duṣpradharṣaṇaḥ /
Rām, Yu, 3, 28.2 dagdhā ca nagarī laṅkā prākārāścāvasāditāḥ //
Rām, Yu, 16, 20.1 śvaḥ kāle nagarīṃ laṅkāṃ saprākārāṃ satoraṇām /
Rām, Yu, 16, 26.1 ete śaktāḥ purīṃ laṅkāṃ saprākārāṃ satoraṇām /
Rām, Yu, 17, 11.1 yasya ghoṣeṇa mahatā saprākārā satoraṇā /
Rām, Yu, 21, 13.1 purā prākāram āyāti kṣipram ekataraṃ kuru /
Rām, Yu, 29, 14.1 tāṃ śubhāṃ pravaradvārāṃ prākāravaraśobhitām /
Rām, Yu, 29, 15.1 prākāracayasaṃsthaiśca tathā nīlair niśācaraiḥ /
Rām, Yu, 29, 15.2 dadṛśuste hariśreṣṭhāḥ prākāram aparaṃ kṛtam //
Rām, Yu, 31, 21.2 citravaprāṃ suduṣprāpām uccaprākāratoraṇām //
Rām, Yu, 31, 46.1 tena śabdena mahatā saprākārā satoraṇā /
Rām, Yu, 31, 85.1 kṛtsnaṃ hi kapibhir vyāptaṃ prākāraparikhāntaram /
Rām, Yu, 31, 85.2 dadṛśū rākṣasā dīnāḥ prākāraṃ vānarīkṛtam //
Rām, Yu, 32, 14.2 abhyadhāvanta laṅkāyāḥ prākāraṃ kāmarūpiṇaḥ //
Rām, Yu, 32, 15.2 nipīḍyopaniviṣṭāste prākāraṃ hariyūthapāḥ //
Rām, Yu, 32, 30.1 rākṣasāstvapare bhīmāḥ prākārasthā mahīgatān /
Rām, Yu, 32, 31.1 vānarāścāpi saṃkruddhāḥ prākārasthānmahīgatāḥ /
Rām, Yu, 41, 8.1 tathoktāstena saṃbhrāntāḥ prākāram adhiruhya te /
Rām, Yu, 41, 10.1 saṃtrastahṛdayāḥ sarve prākārād avaruhya te /
Rām, Yu, 48, 11.1 dvāreṣu yatnaḥ kriyatāṃ prākārāścādhiruhyatām /
Rām, Yu, 53, 46.1 sa laṅghayitvā prākāraṃ padbhyāṃ parvatasaṃnibhaḥ /
Rām, Yu, 55, 124.2 babhañja caryāgṛhagopurāṇi prākāram uccaṃ tam apātayacca //
Rām, Yu, 102, 26.1 na gṛhāṇi na vastrāṇi na prākārāstiraskriyāḥ /
Rām, Utt, 5, 22.1 triṃśadyojanavistīrṇā svarṇaprākāratoraṇā /
Rām, Utt, 5, 26.1 dṛḍhaprākāraparikhāṃ haimair gṛhaśatair vṛtām /
Rām, Utt, 37, 3.2 ramaṇīyāṃ tvayā guptāṃ suprākārāṃ sutoraṇām //
Rām, Utt, 41, 8.2 prākārair vividhākāraiḥ śobhitāśca śilātalaiḥ //
Amarakośa
AKośa, 2, 23.2 prākāro varaṇaḥ sālaḥ prācīnaṃ prātanto vṛtiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 28, 14.2 jāyate paritastatra prākāraṃ parikheva ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 13.2 prāṃśuprākārataḥ prāṃśor agamyāṃ parikhām agāt //
BKŚS, 5, 23.2 candrapāṣāṇanirmāṇaprākārām alakāpurīm //
BKŚS, 5, 324.1 prākārasya tataḥ khaṇḍam apanīya jagāma sā /
BKŚS, 17, 72.2 prāṃśuprākāragarbhasthāḥ śrutihārigiraḥ striyaḥ //
BKŚS, 20, 63.2 vapraprākāraparikhāḥ śatakṛtvo vilaṅghitāḥ //
BKŚS, 20, 70.1 cintayann iti niryātaḥ prākāraṃ samayā vrajan /
BKŚS, 20, 79.2 prākāraśṛṅgarandhreṇa nikṣiptaḥ parikhātaṭe //
Daśakumāracarita
DKCar, 2, 1, 27.1 campeśvaro 'pi siṃhavarmā siṃha ivāsahyavikramaḥ prākāraṃ bhedayitvā mahatā balasamudāyena nirgatya svaprahitadūtavrātāhūtānāṃ sāhāyyadānāyātisatvaram āpatatāṃ dharāpatīnām acirakālabhāvinyapi saṃnidhāvadattāpekṣaḥ sa sākṣādivāvalepo vapuṣmān akṣamāparītaḥ pratibalaṃ pratijagrāha //
DKCar, 2, 2, 328.1 nanu bandhanāgārabhitter vyāmatrayam antarālam ārāmaprākārasya kenacittu hastavataikāgārikeṇa tāvatīṃ suraṅgāṃ kārayitvā praviṣṭasyopavanaṃ tavopariṣṭādasmadāyattaiva rakṣā //
DKCar, 2, 2, 371.1 amarṣaṇaścāṅgarājo yāvadariḥ pāragrāmikaṃ vidhim ācikīrṣati tāvatsvayameva prākāraṃ nirbhidya pratyāsannānapi sahāyān apratīkṣamāṇo nirgatyābhyadhikabalena vidviṣā mahati samparāye bhinnavarmā siṃhavarmā balādagṛhyata //
DKCar, 2, 3, 109.1 athopakhātaṃ mātṛgṛhadvāre puṣkarikayā prathamasaṃnidhāpitāṃ veṇuyaṣṭim ādāya tayā śāyitayā ca parikhām sthāpitayā ca prākārabhittimalaṅghayam //
DKCar, 2, 4, 85.0 anavasitavacana eva mayi mahānāśīviṣaḥ prākārarandhreṇodairayacchiraḥ //
DKCar, 2, 4, 126.0 pitā me prābravīt vatsa gṛham evedam asmadīyam ativiśālaprākāravalayam akṣayyāyudhasthānam //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Divyāvadāna
Divyāv, 8, 293.0 rohitakaṃ ca mahānagaraṃ dvādaśayojanāyāmaṃ saptayojanavistṛtaṃ saptaprākāraparikṣiptaṃ dvāṣaṣṭidvāropaśobhitaṃ bhavanaśatasahasravirājitaṃ suviviktarathyāvīthicatvaraśṛṅgāṭakāntarāpaṇam //
Divyāv, 8, 460.0 adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaram ārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam //
Divyāv, 9, 74.0 tayā prākārasthayā bhagavānandhakāre dṛṣṭaḥ //
Divyāv, 9, 108.0 prākārasya khaṇḍaḥ patitaḥ //
Divyāv, 17, 389.1 devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaramardhatṛtīyāni yojanasahasrāṇyāyāmena ardhatṛtīyāni yojanasahasrāṇi vistareṇa samantataḥ parikṣepeṇa daśayojanasahasrāṇi saptabhiḥ kāñcanamayaiḥ prākāraiḥ parikṣiptam //
Divyāv, 17, 390.1 te prākārā ardhatṛtīyāni yojanānyucchrayeṇa //
Divyāv, 17, 391.1 teṣu prākāreṣu caturvidhāḥ ṣoḍakā māpitāḥ suvarṇamayā rūpyamayā vaiḍūryamayāḥ sphaṭikamayāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 809.1 prākāraṃ bhedayed yas tu pātayec chātayet tathā /
Kūrmapurāṇa
KūPur, 1, 45, 12.2 prākārairdaśabhiryuktaṃ durādharṣaṃ sudurgamam //
KūPur, 1, 46, 29.2 prākāragopuropetaṃ maṇitoraṇamaṇḍitam //
KūPur, 1, 47, 50.1 hemaprākārasaṃyuktaṃ sphāṭikairmaṇḍapairyutam /
KūPur, 1, 47, 50.3 harmyaprākārasaṃyuktamaṭṭālakasamākulam //
KūPur, 1, 47, 61.2 tasya madhye 'titejaskamuccaprākāratoraṇam //
Liṅgapurāṇa
LiPur, 1, 51, 9.1 hemaprākārasaṃyuktaṃ maṇitoraṇamaṇḍitam /
LiPur, 1, 77, 25.2 prāsādaṃ maṇḍapaṃ vāpi prākāraṃ gopuraṃ tu vā //
LiPur, 1, 80, 13.2 vimānairvividhākāraiḥ prākāraiś ca samāvṛtam //
LiPur, 1, 80, 26.1 prākārairvividhākārairaṣṭāviṃśatibhir vṛtam /
LiPur, 2, 6, 45.1 prākārāgāravidhvaṃsā na caiveḍyā kuṭumbinī /
LiPur, 2, 28, 85.2 prāsādaṃ maṇḍapaṃ caiva prākāraṃ bhūṣaṇaṃ tathā //
Matsyapurāṇa
MPur, 129, 35.2 dvārairmahāmandaramerukalpaiḥ prākāraśṛṅgaiḥ suvirājamānam //
MPur, 130, 2.1 prākāro'nena mārgeṇa iha vāmutra gopuram /
MPur, 130, 22.2 prākārāstripure tasmingiriprākārasaṃnibhāḥ //
MPur, 130, 22.2 prākārāstripure tasmingiriprākārasaṃnibhāḥ //
MPur, 135, 8.1 prākāragopurāṭṭeṣu kakṣānte dānavāḥ sthitāḥ /
MPur, 135, 19.1 prākāreṣu pure tatra gopureṣvapi cāpare /
MPur, 138, 36.1 sa tatra prākārāgatāṃśca bhūtāñchātan mahānadbhutavīryasattvaḥ /
MPur, 140, 73.1 sagopuro mandarapādakalpaḥ prākāravaryastripure ca so'tha /
MPur, 153, 84.1 gandharvanagaraiś cāpi nānāprākāratoraṇaiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 47.0 mṛllohamayaprākārādivad dṛṣṭāntāt //
Trikāṇḍaśeṣa
TriKŚ, 2, 31.2 kavāṭaścāraraṃ kanthāvāṭaḥ prākāra ityapi //
Viṣṇupurāṇa
ViPur, 5, 23, 14.2 prākāragṛhasaṃbādhāmindrasyevāmarāvatīm //
ViPur, 5, 34, 43.1 jvālāpariṣkṛtāśeṣagṛhaprākāracatvarām /
ViPur, 5, 35, 31.3 prākāravapre vinyasya cakarṣa musalāyudhaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 56.1 prākārair gopurāgāraiḥ śātakumbhaparicchadaiḥ /
BhāgPur, 4, 25, 14.1 prākāropavanāṭṭālaparikhairakṣatoraṇaiḥ /
Garuḍapurāṇa
GarPur, 1, 16, 13.1 agniprākāramantro 'yaṃ sūryasyāghavināśanaḥ /
GarPur, 1, 46, 19.1 prākāraṃ tadbahir dadyāt pañcahastapramāṇataḥ /
GarPur, 1, 64, 9.1 yasyāḥ pāṇitale rekhā prākārastoraṇaṃ bhavet /
GarPur, 1, 114, 16.1 pātālatalavāsinya uccaprākārasaṃsthitāḥ /
Hitopadeśa
Hitop, 2, 48.2 kūpasya khanitā yadvat prākārasyeva kārakaḥ //
Hitop, 3, 52.2 ekaḥ śataṃ yodhayati prākārastho dhanurdharaḥ /
Hitop, 3, 54.1 durgaṃ kuryān mahākhātam uccaprākārasaṃyutam /
Hitop, 3, 86.1 balam aśvaś ca sainyānāṃ prākāro jaṅgamo yataḥ /
Kathāsaritsāgara
KSS, 2, 4, 42.1 prākārabhañjanānyogāṃstathā nigaḍabhañjanān /
KSS, 2, 5, 23.2 vatseśo niśi mattebhabhinnaprākāravartmanā //
KSS, 2, 5, 26.1 ujjayinyāṃ ca tau dṛṣṭvā hatau prākārarakṣiṇau /
KSS, 3, 4, 95.1 tatra te pihitadvārakṛtaprākāraguptayaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 6.0 nanv asty atrānupahatasāmarthyam anumānaṃ tathā hi jagad idam urvīparvatasaritsamudrādi dharmi kāryam iti sādhyo dharmaḥ sāvayavatvāt yad yat sāvayavaṃ tat tat kāryaṃ yathā valabhiprākārapuṣkariṇyādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 18.0 yad apy etat dṛṣṭāntīkṛtaṃ valabhiprākārapuṣkariṇyādi tad gatam upādānasahakārikāraṇādyānuguṇyavaiguṇyāt nirvṛttasadasatsaṃniveśaṃ sāvayavatvam //
Rasaprakāśasudhākara
RPSudh, 13, 18.2 prākāro'sti sa vedaśāstraniratairvipraiśca saṃśobhitaḥ //
Rasaratnasamuccaya
RRS, 7, 2.2 nānopakaraṇopetāṃ prākāreṇa suśobhitām //
Rasaratnākara
RRĀ, Ras.kh., 8, 135.2 prākāraścandraguptasya vidyate tatra mandiram //
Rasendracūḍāmaṇi
RCūM, 3, 2.2 nānopakaraṇopetāṃ prākāreṇa suśobhitām //
Rasārṇava
RArṇ, 2, 41.1 prākāraparikhopete kapāṭārgalarakṣite /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 18.2 caturdvārasamāyuktaṃ hemaprākārabhūṣitam //
Vetālapañcaviṃśatikā
VetPV, Intro, 44.1 mastiṣkaliptaśubhrāsthiprākāraṃ lohitāśayam /
Ānandakanda
ĀK, 1, 2, 25.2 samasthale ca prākāraparighārgalabhūṣite //
ĀK, 1, 12, 150.2 prākāraścandraguptasya śrīgirīśasya paścime //
Haribhaktivilāsa
HBhVil, 5, 61.2 tālatrayaṃ diśāṃ bandham agniprākāram eva ca //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 13.2 bāhye maṇḍapavedikūparuciraṃ prākārasaṃveṣṭitaṃ proktaṃ yogamaṭhasya lakṣaṇam idaṃ siddhair haṭhābhyāsibhiḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Rasakāmadhenu
RKDh, 1, 2, 3.1 prākārāgre yathā gulphāstathā gulphāṃśca kārayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 16.1 prākāreṇa vicitreṇa kapāṭārgalabhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 26, 59.2 bahuyantrasamopetaṃ prākāraparikhojjvalam //
SkPur (Rkh), Revākhaṇḍa, 46, 21.1 svarṇaprākārasaṃyuktaṃ śobhitaṃ vividhāśramaiḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 53.1 tatpuraṃ kāmagaṃ divyaṃ svarṇaprākāratoraṇam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 18, 14.0 tān upariṣṭāt sanivyādhaiḥ prākāraiḥ parighnanti //