Occurrences

Kauśikasūtra
Sāmavidhānabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Kauśikasūtra
KauśS, 13, 35, 9.1 prajāpatiḥ salilād iti prājāpatyasya //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 8, 3.1 rohiṇyāṃ vā rohiṇyā goḥ sarūpavatsāyāḥ payasi raktaśālīnāṃ sthālīpākaṃ śrapayitvā parameṣṭhinaḥ prājāpatyasya vratenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
Vaitānasūtra
VaitS, 3, 1, 19.2 vicakṣaṇottaraṃ brāhmaṇasya canasitottaraṃ prājāpatyasya //
Vārāhaśrautasūtra
VārŚS, 2, 1, 4, 2.1 na tv evānālabdhaprājāpatyasya //
Āpastambaśrautasūtra
ĀpŚS, 16, 7, 11.0 yaḥ prāṇato ya ātmadā iti prājāpatyasya //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 13, 7.1 prājāpatyasya sthālīpākasya hutvā hṛdayadeśam asyā ālabheta /
Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 36.1 athaitasya prājāpatyasya /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 7, 4.1 prājāpatyasya vapayā caritvā tad anv anyā vapā juhuyur iti haika āhuḥ /