Occurrences

Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Kauśikasūtra
Kātyāyanaśrautasūtra
Vārāhaśrautasūtra

Bhāradvājagṛhyasūtra
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
Chāndogyopaniṣad
ChU, 2, 9, 5.3 tasmāt te sattamāḥ prājāpatyānām /
Kauśikasūtra
KauśS, 13, 14, 6.2 vittir asi puṣṭir asi śrīr asi prājāpatyānāṃ tāṃ tvāhaṃ mayi puṣṭikāmo juhomi svāhā //
Kātyāyanaśrautasūtra
KātyŚS, 20, 8, 2.0 vetasaśākhāsu prājāpatyānām //
Vārāhaśrautasūtra
VārŚS, 3, 4, 4, 18.1 vapābhiḥ pracaranti saha prājāpatyānāṃ sahetareṣām //
VārŚS, 3, 4, 4, 22.1 prajāpataye hayasya chāgasya gomṛgasya candravapānāṃ medasa iti prājāpatyānāṃ saṃpraiṣaḥ /