Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvedakhilāni
Ṛgvidhāna
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 3, 23, 5.1 kṛṇomi te prājāpatyam ā yoniṃ garbha etu te /
Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 14.1 prājāpatyam idaṃ puṇyam ṛṣiṇā samudīritam /
Bhāradvājagṛhyasūtra
BhārGS, 3, 20, 7.0 ata ūrdhvaṃ prājāpatyaṃ vihitam //
BhārGS, 3, 20, 12.0 ata ūrdhvaṃ prājāpatyaṃ vihitam //
Gautamadharmasūtra
GautDhS, 1, 4, 5.1 saṃyogamantraḥ prājāpatye saha dharmaś caryatām iti //
Jaiminīyaśrautasūtra
JaimŚS, 26, 6.0 prājāpatyāni prājāpatye //
Kāṭhakasaṃhitā
KS, 11, 2, 35.0 prājāpatyaṃ kāryam //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 3.1 anvārabdha āghārāv ājyabhāgau mahāvyāhṛtayaḥ sarvaprāyaścittaṃ prājāpatyaṃ sviṣṭakṛc ca //
PārGS, 1, 5, 6.1 sarvaprāyaścittaprājāpatyāntaram etad āvāpasthānaṃ vivāhe //
PārGS, 1, 7, 6.1 triḥ pariṇītāṃ prājāpatyaṃ hutvā //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 3.0 iti prājāpatyādi mūlahomaḥ //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
Vasiṣṭhadharmasūtra
VasDhS, 18, 16.2 prājāpatyena śudhyeta hiraṇyaṃ gaur vāso dakṣiṇā iti //
VasDhS, 27, 17.2 rātrau jalāśaye vyuṣṭaḥ prājāpatyena tat samam //
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 12.1 puruṣaśirasā saha paryagnikṛtvā tān paryagnikṛtān utsṛjya prājāpatyavarjaṃ śirāṃsi pracchidya yasmāddhradād iṣṭakāḥ kariṣyan syāt tasmin śarīrāṇi nyasya bahvyā mṛdā śirāṃsi pralipya prājāpatyena tantraṃ saṃsthāpayanti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 9, 12.1 mahāvyāhṛtisarvaprāyaścittaprājāpatyāntaram etad āvāpasthānam //
Ṛgvedakhilāni
ṚVKh, 2, 10, 2.1 karomi te prājāpatyam ā garbho yonim etu te /
Ṛgvidhāna
ṚgVidh, 1, 3, 2.2 svādhyāyābhyasanasyādau prājāpatyaṃ cared dvijaḥ //
ṚgVidh, 1, 7, 2.2 tryahaṃ paraṃ canāśnīyāt prājāpatyaṃ caran dvijaḥ //
Mahābhārata
MBh, 3, 211, 4.2 agniścāpi manur nāma prājāpatyam akārayat //
MBh, 12, 235, 15.2 ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ //
MBh, 12, 327, 62.2 pravṛttidharmiṇaścaiva prājāpatyena kalpitāḥ //
Manusmṛti
ManuS, 4, 182.1 ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ /
ManuS, 6, 38.1 prājāpatyaṃ nirupyeṣṭiṃ sarvavedasadakṣiṇām /
ManuS, 11, 38.1 prājāpatyam adattvāśvam agnyādheyasya dakṣiṇām /
ManuS, 11, 106.2 prājāpatyaṃ caret kṛcchram abdam ekaṃ samāhitaḥ //
ManuS, 11, 125.2 caret sāṃtapanaṃ kṛcchraṃ prājāpatyam anicchayā //
ManuS, 11, 212.2 tryahaṃ paraṃ ca nāśnīyāt prājāpatyaṃ caran dvijaḥ //
Rāmāyaṇa
Rām, Yu, 90, 27.1 prājāpatyaṃ ca nakṣatraṃ rohiṇīṃ śaśinaḥ priyām /
Rām, Utt, 94, 7.2 prājāpatyaṃ tvayā karma sarvaṃ mayi niveśitam //
Kūrmapurāṇa
KūPur, 1, 16, 54.1 ākramya lokatrayamīśapādaḥ prājāpatyād brahmalokaṃ jagāma /
KūPur, 2, 29, 36.2 pratyakṣalavaṇe coktaṃ prājāpatyaṃ viśodhanam //
KūPur, 2, 32, 35.1 ajāvī maithunaṃ kṛtvā prājāpatyaṃ cared dvijaḥ /
KūPur, 2, 32, 44.2 prājāpatyaṃ sāntapanaṃ taptakṛcchraṃ tu vā svayam //
KūPur, 2, 33, 17.2 prājāpatyaṃ carejjagdhvā śaṅkhaṃ kumbhīkameva ca //
KūPur, 2, 33, 18.2 nālikāṃ taṇḍulīyaṃ ca prājāpatyena śudhyati //
KūPur, 2, 33, 19.2 prājāpatyena śuddhiḥ syāt kakkubhāṇḍasya bhakṣaṇe //
KūPur, 2, 33, 29.2 abhojyānnaṃ tu bhuktvā ca prājāpatyena śudhyati //
KūPur, 2, 33, 34.1 prājāpatyena śudhyeta brāhāmaṇocchiṣṭabhojane /
KūPur, 2, 33, 45.2 gomūtrayāvakāhāraḥ prājāpatyena śudhyati //
KūPur, 2, 33, 57.1 nāstikyaṃ yadi kurvīta prājāpatyaṃ cared dvijaḥ /
KūPur, 2, 33, 62.2 cāndrāyaṇena śuddhiḥ syāt prājāpatyena vā punaḥ //
KūPur, 2, 33, 65.2 ucchiṣṭastatra kurvīta prājāpatyaṃ viśuddhaye //
KūPur, 2, 33, 90.2 kṛtvā samyak prakurvīta prājāpatyaṃ dvijottamaḥ //
Liṅgapurāṇa
LiPur, 1, 9, 47.2 prājāpatyamidaṃ proktam āhaṅkārikamuttamam //
LiPur, 1, 10, 33.2 cāndrāyaṇasahasraiś ca prājāpatyaśatais tathā //
LiPur, 1, 53, 43.1 prājāpatyādbrahmalokaḥ koṭiṣaṭkaṃ visṛjya tu /
LiPur, 1, 90, 22.1 prājāpatyena kṛcchreṇa tataḥ pāpātpramucyate /
Matsyapurāṇa
MPur, 101, 66.2 viprāṇāṃ śāṃkaraṃ yāti prājāpatyamidaṃ vratam //
MPur, 175, 43.2 sṛjadhvaṃ mānasānputrānprājāpatyena karmaṇā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 74.2 prājāpatyena kṛcchreṇa tataḥ pāpāt pramucyate //
PABh zu PāśupSūtra, 1, 9, 174.2 asaṃvṛtāni gṛhṇīyāt prājāpatyena karmaṇā //
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
Viṣṇupurāṇa
ViPur, 1, 7, 14.2 ātmānam eva kṛtavān prājāpatye manuṃ dvija //
Viṣṇusmṛti
ViSmṛ, 22, 16.1 śūdrāśauce dvijo bhuktvā prājāpatyaṃ caret //
ViSmṛ, 38, 7.2 caret sāṃtapanaṃ kṛcchraṃ prājāpatyam anicchayā //
ViSmṛ, 51, 45.1 madhumāṃsāśane prājāpatyam //
ViSmṛ, 53, 1.1 athāgamyāgamane mahāvratavidhānenābdaṃ cīravāsā vane prājāpatyaṃ kuryāt //
ViSmṛ, 53, 7.1 paśuveśyāgamane ca prājāpatyam //
ViSmṛ, 54, 18.1 ārdrauṣadhigandhapuṣpaphalamūlacarmavetravidalatuṣakapālakeśabhasmāsthigorasapiṇyākatilatailavikrayī prājāpatyam //
Yājñavalkyasmṛti
YāSmṛ, 3, 260.1 prājāpatyaṃ caret kṛcchraṃ samā vā gurutalpagaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 42.1 sāvitraṃ prājāpatyaṃ ca brāhmaṃ cātha bṛhat tathā /
BhāgPur, 3, 15, 1.2 prājāpatyaṃ tu tat tejaḥ paratejohanaṃ ditiḥ /
Garuḍapurāṇa
GarPur, 1, 89, 18.2 vāñchitābhīṣṭalābhāya prājāpatyapradāyinaḥ //
GarPur, 1, 105, 29.2 prājāpatyaṃ caretkṛcchraṃ samā vā gurutalpagaḥ //
Skandapurāṇa
SkPur, 2, 4.2 prājāpatyābhiṣekaśca haraṇaṃ śirasastathā //
SkPur, 3, 28.2 brahmāṇamagrajaṃ putraṃ prājāpatye 'bhyaṣecayat //
SkPur, 4, 1.2 prājāpatyaṃ tato labdhvā prajāḥ sraṣṭuṃ pracakrame /
Haribhaktivilāsa
HBhVil, 3, 255.2 prājāpatyasamaṃ prāhus tan mahāghavighātakṛt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 12.1 prājāpatyaṃ caret paścād viprāṇām anuśāsanāt /
ParDhSmṛti, 6, 16.2 prājāpatyadvayaṃ kṛtvā vṛṣaikādaśadakṣiṇā //
ParDhSmṛti, 6, 19.2 prājāpatyaṃ caret kṛcchraṃ godvayaṃ dakṣiṇāṃ dadat //
ParDhSmṛti, 6, 27.2 tatkṣaṇāt kṣipate yas tu prājāpatyaṃ samācaret //
ParDhSmṛti, 6, 28.2 prājāpatyaṃ na dātavyaṃ kṛcchraṃ sāṃtapanaṃ caret //
ParDhSmṛti, 6, 29.1 caret sāṃtapanaṃ vipraḥ prājāpatyam anantaraḥ /
ParDhSmṛti, 7, 22.1 tenocchiṣṭena saṃspṛṣṭaḥ prājāpatyaṃ samācaret /
ParDhSmṛti, 8, 36.1 govadhasyānurūpeṇa prājāpatyaṃ vinirdiśet /
ParDhSmṛti, 8, 36.2 prājāpatyaṃ tataḥ kṛcchraṃ vibhajet taccaturvidham //
ParDhSmṛti, 9, 24.1 caret sāṃtapanaṃ kāṣṭhe prājāpatyaṃ tu loṣṭake /
ParDhSmṛti, 9, 25.1 pañca saṃtapane gāvaḥ prājāpatye tathā trayaḥ /
ParDhSmṛti, 10, 6.1 saśikhaṃ pavanaṃ kṛtvā prājāpatyadvayaṃ caret /
ParDhSmṛti, 10, 7.2 prājāpatyadvayaṃ kuryād dadyād gomithunadvayam //
ParDhSmṛti, 10, 8.2 prājāpatyaṃ caret kṛcchraṃ caturgomithunaṃ dadet //
ParDhSmṛti, 10, 13.1 mātulānīṃ sagotrāṃ ca prājāpatyatrayaṃ caret /
ParDhSmṛti, 10, 14.2 kharīṃ ca sūkarīṃ gatvā prājāpatyavrataṃ caret //
ParDhSmṛti, 10, 25.2 prājāpatyena śudhyeta ṛtuprasravaṇena ca //
ParDhSmṛti, 10, 39.1 godvayaṃ dakṣiṇāṃ dadyāt prājāpatyadvayaṃ caret /
ParDhSmṛti, 11, 2.2 śūdro 'pyevaṃ yadā bhuṅkte prājāpatyaṃ samācaret //
ParDhSmṛti, 12, 4.1 viṇmūtrabhojī śuddhyarthaṃ prājāpatyaṃ samācaret /
ParDhSmṛti, 12, 6.1 prājāpatyadvayenaiva tīrthābhigamanena ca /
ParDhSmṛti, 12, 7.2 saśikhaṃ vapanaṃ kṛtvā prājāpatyadvayaṃ caret //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 61.2 prājāpatye vrate brāhme kecidatra vyavasthitāḥ /