Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Amarakośa
Kūrmapurāṇa
Matsyapurāṇa

Atharvaprāyaścittāni
AVPr, 6, 7, 4.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ pratitapyaiva dagdhvā hotuḥ pramukhā ṛtvijaḥ prācīnāvītaṃ kṛtvā dakṣiṇān ūrūn āghnānāḥ sarparājñīnāṃ kīrtayantaḥ stotre stotre 'sthipuṭam upanidadhyuḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 49.1 athetaratra prācīnāvītam //
Bhāradvājagṛhyasūtra
BhārGS, 2, 11, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya prācīnāvītaṃ kṛtvāgnim upasamādhāya dakṣiṇāprāgagrair darbhair agniṃ paristīrya dakṣiṇapūrvam avāntaradeśam abhimukhaḥ pitṝn āvāhayati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 1, 19.0 yajñopavītaprācīnāvītayor adhvaryum anuvidadhīta //
Taittirīyāraṇyaka
TĀ, 2, 1, 5.0 dakṣiṇaṃ bāhum uddharate 'vadhatte savyam iti yajñopavītam etad eva viparītaṃ prācīnāvītaṃ saṃvītaṃ mānuṣam //
Vārāhaśrautasūtra
VārŚS, 1, 7, 4, 30.1 ājyabhāgābhyāṃ pracarya prācīnāvītāni kurvate //
Amarakośa
AKośa, 2, 458.2 prācīnāvītamanyasminnivītaṃ kaṇṭhalambitam //
Kūrmapurāṇa
KūPur, 2, 12, 11.2 prācīnāvītamityuktaṃ pitrye karmaṇi yojayet //
Matsyapurāṇa
MPur, 15, 34.1 prācīnāvītamudakaṃ tilāḥ savyāṅgameva ca /