Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Kathāsaritsāgara
Tantrasāra
Tantrāloka

Aitareyabrāhmaṇa
AB, 8, 14, 2.0 tasmād etasyām prācyāṃ diśi ye keca prācyānāṃ rājānaḥ sāmrājyāyaiva te 'bhiṣicyante samrāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anu //
Atharvaveda (Śaunaka)
AVŚ, 4, 7, 2.1 arasaṃ prācyaṃ viṣam arasaṃ yad udīcyam /
Jaiminīyabrāhmaṇa
JB, 1, 338, 2.0 tasya ha putraḥ prācyavad babhāṣe //
Kauṣītakibrāhmaṇa
KauṣB, 9, 3, 41.0 sa prācyaṃ dakṣiṇasya havirdhānasyottaraṃ vartmopaniśrayīta //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 1, 5.5 tasmād yā daivyaḥ prajāś catuḥsraktīni tāḥ śmaśānāni kurvate 'tha yā āsuryaḥ prācyās tvad ye tvat parimaṇḍalāni /
ŚBM, 13, 8, 2, 1.4 tasmād yā daivyaḥ prajā anantarhitāni tāḥ śmaśānāni kurvate 'tha yā āsuryaḥ prācyās tvad ye tvad antarhitāni te camvāṃ tvad yasmiṃs tvat //
Arthaśāstra
ArthaŚ, 2, 2, 15.1 kāliṅgāṅgagajāḥ śreṣṭhāḥ prācyāścedikarūṣajāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 66.0 bahvaca iñaḥ prācyabharateṣu //
Aṣṭādhyāyī, 4, 1, 178.0 na prācyabhargādiyaudheyādibhyaḥ //
Aṣṭādhyāyī, 4, 2, 113.0 na dvyacaḥ prācyabharateṣu //
Aṣṭādhyāyī, 8, 3, 75.0 pariskandaḥ prācyabharateṣu //
Mahābhārata
MBh, 1, 112, 11.2 prācyān udīcyān madhyāṃśca dakṣiṇātyān akālayat //
MBh, 1, 137, 16.47 yena prācyāstu sauvīrā dākṣiṇātyāśca nirjitāḥ /
MBh, 1, 177, 20.7 prācyodīcyāḥ pratīcyāśca dākṣiṇātyāḥ kṣitīśvarāḥ /
MBh, 1, 213, 43.4 prācyānāṃ ca pratīcyānāṃ bāhlīkānāṃ janārdanaḥ /
MBh, 2, 27, 14.1 tataḥ suhmān prācyasuhmān samakṣāṃścaiva vīryavān /
MBh, 3, 226, 3.1 prācyāś ca dākṣiṇātyāś ca pratīcyodīcyavāsinaḥ /
MBh, 5, 30, 24.1 prācyodīcyā dākṣiṇātyāśca śūrās tathā pratīcyāḥ pārvatīyāśca sarve /
MBh, 5, 49, 45.1 ete cānye ca bahavaḥ prācyodīcyā mahīkṣitaḥ /
MBh, 5, 56, 14.2 prācyāśca dākṣiṇātyāśca bhīmasenasya bhāgataḥ //
MBh, 5, 158, 20.1 prācyaiḥ pratīcyair atha dākṣiṇātyair udīcyakāmbojaśakaiḥ khaśaiśca /
MBh, 5, 196, 7.1 gāndhārarājaḥ śakuniḥ prācyodīcyāśca sarvaśaḥ /
MBh, 6, 10, 57.1 draviḍāḥ keralāḥ prācyā bhūṣikā vanavāsinaḥ /
MBh, 6, 16, 17.1 tathā prācyāḥ pratīcyāśca dākṣiṇātyottarāpathāḥ /
MBh, 6, 17, 28.2 śāradābhracayaprakhyaṃ prācyānām abhavad balam //
MBh, 6, 68, 3.2 prācyāṃśca dākṣiṇātyāṃśca bhūmipān bhūmiparṣabha //
MBh, 6, 102, 7.1 sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ /
MBh, 6, 112, 109.1 bāhlikā daradāścaiva prācyodīcyāśca mālavāḥ /
MBh, 7, 19, 7.1 kaliṅgāḥ siṃhalāḥ prācyāḥ śūrābhīrā daśerakāḥ /
MBh, 7, 68, 32.2 prācyāśca dākṣiṇātyāśca kaliṅgapramukhā nṛpāḥ //
MBh, 8, 4, 47.2 prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca māriṣa //
MBh, 8, 17, 2.1 prācyāś ca dākṣiṇātyāś ca pravīrā gajayodhinaḥ /
MBh, 8, 30, 73.2 prācyā dāsā vṛṣalā dākṣiṇātyāḥ stenā bāhlīkāḥ saṃkarā vai surāṣṭrāḥ //
MBh, 8, 49, 96.1 hatā udīcyā nihatāḥ pratīcyāḥ prācyā nirastā dākṣiṇātyā viśastāḥ /
MBh, 9, 1, 27.1 prācyā hatā mahārāja dākṣiṇātyāśca sarvaśaḥ /
MBh, 9, 32, 22.1 kaliṅgā māgadhāḥ prācyā gāndhārāḥ kuravastathā /
MBh, 12, 4, 8.2 mlecchācāryāśca rājānaḥ prācyodīcyāśca bhārata //
MBh, 12, 102, 4.2 prācyā mātaṅgayuddheṣu kuśalāḥ śaṭhayodhinaḥ //
MBh, 16, 7, 11.1 prācyāṃśca dākṣiṇātyāṃśca pārvatīyāṃstathā nṛpān /
Rāmāyaṇa
Rām, Ay, 3, 8.2 prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca bhūmipāḥ //
Amarakośa
AKośa, 2, 8.1 deśaḥ prāgdakṣiṇaḥ prācya udīcyaḥ paścimottaraḥ /
Daśakumāracarita
DKCar, 2, 5, 48.1 abravaṃ ca kathamiva nārikelajāteḥ prācyavāṭakukkuṭasya pratīcyavāṭaḥ puruṣair asamīkṣya balākājātistāmracūḍo balapramāṇādhikasyaivaṃ prativisṛṣṭaḥ iti //
Kāmasūtra
KāSū, 2, 9, 21.1 tasmād yāstvaupariṣṭakam ācaranti na tābhiḥ saha saṃsṛjyante prācyāḥ //
KāSū, 5, 6, 4.2 yasyāṃ tu prītir vāsaka ṛtuv vā tatrābhiprāyataḥ pravartanta iti prācyopacārāḥ //
Matsyapurāṇa
MPur, 114, 43.3 ete deśā udīcyāstu prācyāndeśānnibodhata //
MPur, 114, 45.2 śālvamāgadhagonardāḥ prācyā janapadāḥ smṛtāḥ //
Suśrutasaṃhitā
Su, Sū., 45, 21.2 tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāścārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti //
Viṣṇupurāṇa
ViPur, 3, 6, 5.2 gṛhītāste 'pi cocyante paṇḍitaiḥ prācyasāmagāḥ //
ViPur, 3, 11, 46.2 prācyādiṣu budho dadyāddhutaśeṣātmakaṃ balim //
ViPur, 4, 19, 52.1 yaś caturviṃśatiprācyasāmagānāṃ saṃhitāś cakāra //
Kathāsaritsāgara
KSS, 3, 5, 90.1 prāpa ca prabalaḥ prācyaṃ caladvīcivighūrṇitam /
Tantrasāra
TantraS, 3, 11.0 atra ca prācyaṃ parāmarśatrayaṃ prakāśabhāgasāratvāt sūryātmakaṃ caramaṃ parāmarśatrayaṃ viśrāntisvabhāvāhlādaprādhānyāt somātmakam iyati yāvat karmāṃśasya anupraveśo nāsti //
TantraS, 6, 3.1 tatra kriyāśaktau kālādhvā prācyabhāge uttare tu mūrtivaicitryarūpo deśādhvā tatra varṇamantrapadādhvanaḥ kālādhvani sthitiḥ parasūkṣmasthūlarūpatvāt //
TantraS, 6, 17.0 tasya ca tuṭyardhasya prācyam ardham āmāvasyaṃ dvitīyaṃ prātipadam //
Tantrāloka
TĀ, 1, 265.1 uddeśo 'yamiti prācyo gotulyo gavayābhidhaḥ /
TĀ, 3, 80.2 tathāpi vibhavasthānaṃ sā na tu prācyajanmabhūḥ //
TĀ, 3, 128.1 mānataiva tu sā prācyapramātṛparikalpitā /
TĀ, 4, 126.1 śuddhasaṃvinmayī prācye jñāne śabdanarūpiṇī /
TĀ, 4, 191.2 idaṃ saṃhārahṛdayaṃ prācyaṃ sṛṣṭau ca hṛnmatam //
TĀ, 6, 19.1 adārḍhyaśaṅkanāt prācyavāsanātādavasthyataḥ /
TĀ, 6, 37.1 ṣaḍvidhādadhvanaḥ prācyaṃ yadetattritayaṃ punaḥ /
TĀ, 8, 438.2 adhare 'nantaḥ prācyāḥ kapālivahnyantanirṛtibalākhyāḥ //
TĀ, 16, 264.2 tadvimarśodayaḥ prācyasvavimarśamayaḥ sphuret //