Occurrences

Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Āpastambadharmasūtra
Aṣṭasāhasrikā
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Mahācīnatantra
Mukundamālā
Skandapurāṇa
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Gobhilagṛhyasūtra
GobhGS, 1, 6, 16.0 agnim abhimukho vāgyataḥ prāñjalir āsta ā karmaṇaḥ paryavasānāt //
Khādiragṛhyasūtra
KhādGS, 2, 3, 1.0 jananājjyautsne tṛtīye tṛtīyāyāṃ prātaḥ snāpya kumāramastamite śāntāsu dikṣu pitā candramasamupatiṣṭhet prāñjaliḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 16.0 dakṣiṇam bāhuṃ śrotrasamaṃ prasārya brāhmaṇo 'bhivādayītoraḥsamaṃ rājanyo madhyasamaṃ vaiśyo nīcaiḥ śūdraḥ prāñjalim //
ĀpDhS, 2, 10, 11.0 nyastāyudhaprakīrṇakeśaprāñjaliparāṅāvṛttānām āryā vadhaṃ paricakṣate //
Aṣṭasāhasrikā
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
Buddhacarita
BCar, 1, 62.2 sagadgadaṃ bāṣpakaṣāyakaṇṭhaḥ papraccha sa prāñjalirānatāṅgaḥ //
Mahābhārata
MBh, 1, 1, 63.9 taṃ dṛṣṭvā vismito bhūtvā prāñjaliḥ praṇataḥ sthitaḥ /
MBh, 1, 11, 6.1 prayataḥ saṃbhramāccaiva prāñjaliḥ praṇataḥ sthitaḥ /
MBh, 1, 76, 28.2 vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ //
MBh, 1, 99, 18.3 maharṣeḥ kīrtane tasya bhīṣmaḥ prāñjalir abravīt /
MBh, 1, 123, 32.2 nivedya śiṣyam ātmānaṃ tasthau prāñjalir agrataḥ //
MBh, 1, 143, 27.22 tasthuḥ prāñjalayaḥ sarve sasnuṣā caiva mādhavī //
MBh, 1, 144, 6.2 tasthuḥ prāñjalayaḥ sarve saha mātrā paraṃtapāḥ /
MBh, 1, 144, 20.1 sa taiḥ prāñjalibhiḥ sarvaistathetyukto narādhipa /
MBh, 1, 157, 2.2 praṇipatyābhivādyainaṃ tasthuḥ prāñjalayastadā //
MBh, 1, 189, 23.1 sa prāñjalir vinatenānanena pravepamānaḥ sahasaivam uktaḥ /
MBh, 1, 201, 17.2 dṛṣṭvā pitāmahaṃ devaṃ tasthatuḥ prāñjalī tadā //
MBh, 1, 203, 17.3 brahmāṇaṃ sā namaskṛtya prāñjalir vākyam abravīt /
MBh, 1, 208, 5.1 tapasvinastato 'pṛcchat prāñjaliḥ kurunandanaḥ /
MBh, 1, 212, 1.349 subhadrayaivam ukte tu janāḥ prāñjalayo 'bruvan /
MBh, 1, 220, 31.1 tam abravīn mandapālaḥ prāñjalir havyavāhanam /
MBh, 1, 223, 6.3 tuṣṭāva prāñjalir bhūtvā yathā tacchṛṇu pārthiva //
MBh, 2, 1, 2.4 prāñjaliḥ ślakṣṇayā vācā pūjayitvā punaḥ punaḥ //
MBh, 2, 6, 13.2 prāñjalir bhrātṛbhiḥ sārdhaṃ taiśca sarvair nṛpair vṛtaḥ //
MBh, 2, 9, 10.6 vāsukipramukhāścaiva sarve prāñjalayaḥ sthitāḥ /
MBh, 2, 12, 29.4 sa prahvaḥ prāñjalir bhūtvā vijñāpayata mādhavam /
MBh, 2, 28, 35.1 tata utthāya hṛṣṭātmā prāñjaliḥ śirasānataḥ /
MBh, 2, 40, 7.2 prāñjalistaṃ namasyāmi bravītu sa punar vacaḥ //
MBh, 3, 1, 17.2 ūcuḥ prāñjalayaḥ sarve tān kuntīmādrinandanān //
MBh, 3, 23, 20.1 tato mām abravīt sūtaḥ prāñjaliḥ praṇato nṛpa /
MBh, 3, 38, 37.2 prāñjaliḥ praṇato bhūtvā śūraḥ kurukulodvahaḥ //
MBh, 3, 41, 24.2 praṇamya śirasā pārthaḥ prāñjalir devam aikṣata //
MBh, 3, 52, 7.1 evam uktaḥ sa śakreṇa nalaḥ prāñjalir abravīt /
MBh, 3, 54, 16.2 devebhyaḥ prāñjalir bhūtvā vepamānedam abravīt //
MBh, 3, 63, 4.1 sa nāgaḥ prāñjalir bhūtvā vepamāno nalaṃ tadā /
MBh, 3, 74, 24.2 prāñjalir vepamānā ca bhītā vacanam abravīt //
MBh, 3, 80, 7.2 uvāca prāñjalir vākyaṃ nāradaṃ devasaṃmitam //
MBh, 3, 80, 20.2 vāgyataḥ prāñjalir bhūtvā tūṣṇīm āsīd yudhiṣṭhira //
MBh, 3, 81, 25.2 abravīt prāñjalir vākyaṃ pitṝn sa gagane sthitān //
MBh, 3, 95, 15.1 tataḥ sā prāñjalir bhūtvā lajjamāneva bhāminī /
MBh, 3, 96, 3.2 prāñjaliḥ prayato bhūtvā papracchāgamane 'rthitām //
MBh, 3, 97, 8.1 prāñjaliś ca sahāmātyair idaṃ vacanam abravīt /
MBh, 3, 103, 19.3 ūcuḥ prāñjalayaḥ sarve sāgarasyābhipūraṇam //
MBh, 3, 105, 14.1 āgamya pitaraṃ cocustataḥ prāñjalayo 'grataḥ /
MBh, 3, 106, 11.2 sagaraṃ cābhyayācanta sarve prāñjalayaḥ sthitāḥ //
MBh, 3, 113, 13.1 sa vaktavyaḥ prāñjalibhir bhavadbhiḥ putrasya te paśavaḥ karṣaṇaṃ ca /
MBh, 3, 115, 20.2 arcitvā paryupāsīnau prāñjalī tasthatus tadā //
MBh, 3, 122, 21.1 ayācad atha sainyārthaṃ prāñjaliḥ pṛthivīpatiḥ /
MBh, 3, 134, 21.2 aṣṭāvakraṃ pūjayanto 'bhyupeyur viprāḥ sarve prāñjalayaḥ pratītāḥ //
MBh, 3, 147, 21.1 praṇipatya ca kaunteyaḥ prāñjalir vākyam abravīt /
MBh, 3, 158, 34.2 tasthuḥ prāñjalayaḥ sarve parivārya dhaneśvaram //
MBh, 3, 160, 2.2 tataḥ prāñjalayaḥ sarve brāhmaṇāṃs tān apūjayan //
MBh, 3, 163, 46.1 tataḥ prāñjalir evāham astreṣu gatamānasaḥ /
MBh, 3, 172, 11.1 vepamānāḥ prāñjalayas te sarve pihitānanāḥ /
MBh, 3, 186, 122.1 tam ahaṃ prāñjalir bhūtvā namaskṛtyedam abruvam /
MBh, 3, 191, 18.1 sa muhūrtaṃ dhyātvā bāṣpapūrṇanayana udvignahṛdayo vepamāno visaṃjñakalpaḥ prāñjalir abravīt /
MBh, 3, 192, 23.2 uttaṅkaḥ prāñjalir vavre varaṃ bharatasattama //
MBh, 3, 195, 30.2 varaṃ vṛṇīṣvetyuktaḥ sa prāñjaliḥ praṇatas tadā /
MBh, 3, 216, 14.2 bhayād indras tataḥ skandaṃ prāñjaliḥ śaraṇaṃ gataḥ //
MBh, 3, 232, 11.2 prāñjaliṃ śaraṇāpannaṃ dṛṣṭvā śatrum api dhruvam //
MBh, 3, 238, 27.2 aśrukaṇṭhaḥ suduḥkhārtaḥ prāñjaliḥ praṇipatya ca /
MBh, 3, 254, 8.2 paraihyenaṃ mūḍha javena bhūtaye tvam ātmanaḥ prāñjalir nyastaśastraḥ //
MBh, 3, 254, 21.2 tataḥ pārthāḥ pañca pañcendrakalpās tyaktvā trastān prāñjalīṃstān padātīn /
MBh, 3, 280, 11.2 abhivādyānupūrvyeṇa prāñjalirniyatā sthitā //
MBh, 3, 293, 21.2 stauti madhyaṃdine prāpte prāñjaliḥ salile sthitaḥ //
MBh, 3, 299, 2.2 tān abruvan mahātmānaḥ śiṣṭāḥ prāñjalayas tadā /
MBh, 4, 1, 2.13 tān abruvanmahātmānaḥ śiṣṭāḥ prāñjalayastadā /
MBh, 4, 32, 40.3 ūcuḥ prāñjalayaḥ sarve yudhiṣṭhirapurogamāḥ //
MBh, 4, 62, 3.2 muktakeśā vyadṛśyanta sthitāḥ prāñjalayastadā //
MBh, 5, 32, 6.3 siṃhāsanasthaṃ pārthivam āsasāda vaicitravīryaṃ prāñjaliḥ sūtaputraḥ //
MBh, 5, 33, 7.3 abravīt prāñjalir vākyaṃ cintayānaṃ narādhipam //
MBh, 5, 145, 31.1 ityuktaḥ prāñjalir bhūtvā duḥkhito bhṛśam āturaḥ /
MBh, 5, 145, 32.1 tato 'haṃ prāñjalir bhūtvā mātaraṃ saṃprasādayam /
MBh, 5, 153, 1.2 tataḥ śāṃtanavaṃ bhīṣmaṃ prāñjalir dhṛtarāṣṭrajaḥ /
MBh, 5, 176, 18.2 tasthuḥ prāñjalayaḥ sarve sā ca kanyā tapasvinī //
MBh, 5, 183, 17.2 tām ahaṃ prāñjalir bhūtvā punar eva vyasarjayam //
MBh, 6, BhaGī 11, 21.1 amī hi tvā surasaṃghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti /
MBh, 6, 61, 40.2 sthitāḥ prāñjalayaḥ sarve paśyanto mahad adbhutam //
MBh, 6, 93, 34.3 uvāca prāñjalir bhīṣmaṃ bāṣpakaṇṭho 'śrulocanaḥ //
MBh, 6, 116, 15.2 atiṣṭhat prāñjaliḥ prahvaḥ kiṃ karomīti cābravīt //
MBh, 7, 41, 14.2 uvāca praṇato rudraṃ prāñjalir niyatātmavān //
MBh, 7, 58, 11.2 sragvī cākliṣṭavasanaḥ prāṅmukhaḥ prāñjaliḥ sthitaḥ //
MBh, 7, 124, 28.1 tau dṛṣṭvā muditau vīrau prāñjalī cāgrataḥ sthitau /
MBh, 8, 1, 27.2 vavande prāñjalir bhūtvā mūrdhnā pādau nṛpasya ha //
MBh, 8, 31, 31.1 evam ukto 'rjuno rājñā prāñjalir nṛpam abravīt /
MBh, 9, 1, 52.1 prāñjalir niḥśvasantaṃ ca taṃ narendraṃ muhur muhuḥ /
MBh, 9, 5, 22.2 uvāca prāñjalir bhūtvā rāmabhīṣmasamaṃ raṇe //
MBh, 9, 40, 20.2 nipatya śirasā bhūmau prāñjalir bharatarṣabha //
MBh, 9, 41, 14.1 tata enaṃ vepamānā vivarṇā prāñjalistadā /
MBh, 9, 49, 44.2 prayataḥ prāñjalir bhūtvā dhīrastān brahmasatriṇaḥ //
MBh, 10, 15, 2.1 uvāca vadatāṃ śreṣṭhastāv ṛṣī prāñjalistadā /
MBh, 11, 17, 5.2 mām ayaṃ prāha vārṣṇeya prāñjalir nṛpasattamaḥ /
MBh, 12, 3, 16.1 sa rāmaṃ prāñjalir bhūtvā babhāṣe pūrṇamānasaḥ /
MBh, 12, 43, 1.3 dāśārhaṃ puṇḍarīkākṣam uvāca prāñjaliḥ śuciḥ //
MBh, 12, 47, 7.2 śaratalpagataḥ kṛṣṇaṃ pradadhyau prāñjaliḥ sthitaḥ //
MBh, 12, 51, 1.3 kiṃcid unnāmya vadanaṃ prāñjalir vākyam abravīt //
MBh, 12, 53, 7.1 tata utthāya dāśārhaḥ snātaḥ prāñjalir acyutaḥ /
MBh, 12, 59, 4.2 abravīt prāñjalir bhīṣmaṃ pratipūjyābhivādya ca //
MBh, 12, 59, 23.2 ūcuḥ prāñjalayaḥ sarve duḥkhaśokabhayārditāḥ //
MBh, 12, 59, 106.2 tataḥ sa prāñjalir vainyo maharṣīṃstān uvāca ha //
MBh, 12, 60, 1.3 prāñjalir niyato bhūtvā paryapṛcchad yudhiṣṭhiraḥ //
MBh, 12, 124, 20.1 tato bṛhaspatiṃ śakraḥ prāñjaliḥ samupasthitaḥ /
MBh, 12, 126, 10.2 pādau tasyābhivādyātha sthitaḥ prāñjalir agrataḥ //
MBh, 12, 127, 6.2 prāñjaliḥ prayato bhūtvā upasṛptastapodhanaḥ //
MBh, 12, 203, 3.3 caraṇāvupasaṃgṛhya sthitaḥ prāñjalir abravīt //
MBh, 12, 250, 1.3 uvāca prāñjalir bhūtvā latevāvarjitā tadā //
MBh, 12, 314, 32.2 athocuste tadā vyāsaṃ śiṣyāḥ prāñjalayo gurum //
MBh, 12, 314, 35.2 punaḥ prāñjalayo bhūtvā praṇamya śirasā gurum //
MBh, 12, 327, 83.1 mūrdhnā praṇamya varadaṃ tasthau prāñjalir agrataḥ /
MBh, 12, 332, 24.3 nāradaḥ prāñjalir bhūtvā nārāyaṇaparāyaṇaḥ //
MBh, 13, 14, 47.1 tam ahaṃ prāñjalir bhūtvā mṛgapakṣiṣvathāgniṣu /
MBh, 13, 14, 172.2 ūcuḥ prāñjalayaḥ sarve namaskṛtvā vṛṣadhvajam //
MBh, 13, 16, 70.2 prāñjaliḥ sa uvācedaṃ tvayi bhaktir dṛḍhāstu me //
MBh, 13, 17, 1.3 prāñjaliḥ prāha viprarṣir nāmasaṃhāram āditaḥ //
MBh, 13, 22, 12.1 śrutvā tu vacanaṃ tasyāḥ sa vipraḥ prāñjaliḥ sthitaḥ /
MBh, 13, 32, 3.1 nāradaṃ prāñjaliṃ dṛṣṭvā pūjayānaṃ dvijarṣabhān /
MBh, 13, 50, 20.2 sarve prāñjalayo dāśāḥ śirobhiḥ prāpatan bhuvi //
MBh, 13, 51, 2.1 śaucaṃ kṛtvā yathānyāyaṃ prāñjaliḥ prayato nṛpaḥ /
MBh, 13, 145, 4.2 prāñjaliḥ śatarudrīyaṃ tanme nigadataḥ śṛṇu //
MBh, 14, 6, 11.2 vidhivat prāñjalistasthāvathainaṃ nārado 'bravīt //
MBh, 14, 6, 24.2 tam ekānte samāsādya prāñjaliḥ śaraṇaṃ vrajeḥ //
MBh, 14, 6, 30.1 sa taṃ nivṛttam ālakṣya prāñjaliḥ pṛṣṭhato 'nvagāt /
MBh, 14, 6, 32.2 anvagād eva tam ṛṣiṃ prāñjaliḥ saṃprasādayan //
MBh, 14, 9, 36.2 yasmād bhītaḥ prāñjalistvaṃ maharṣim āgacchethāḥ śaraṇaṃ dānavaghna //
MBh, 14, 35, 6.2 prāñjaliḥ paripapraccha yat tacchṛṇu mahāmate //
MBh, 14, 57, 51.1 sarve prāñjalayo nāgā vṛddhabālapurogamāḥ /
MBh, 14, 62, 10.2 bhīmaseno nṛpaśreṣṭhaṃ prāñjalir vākyam abravīt //
MBh, 14, 68, 15.2 prāñjaliḥ puṇḍarīkākṣaṃ bhūmāvevābhyavādayat //
MBh, 14, 83, 26.2 tathyam ityavagamyainaṃ prāñjaliḥ pratyapūjayat //
MBh, 14, 96, 6.2 sa tu krodhas tam āhedaṃ prāñjalir mūrtimān sthitaḥ //
MBh, 15, 16, 26.2 prāñjaliḥ pūjayāmāsa taṃ janaṃ bharatarṣabha //
MBh, 15, 21, 6.1 tato rājā prāñjalir vepamāno yudhiṣṭhiraḥ sasvanaṃ bāṣpakaṇṭhaḥ /
MBh, 15, 37, 3.2 śvaśuraṃ baddhanayanā devī prāñjalir utthitā //
Manusmṛti
ManuS, 2, 192.2 niyamya prāñjalis tiṣṭhed vīkṣamāṇo guror mukham //
Rāmāyaṇa
Rām, Bā, 2, 23.2 prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ //
Rām, Bā, 25, 1.2 rāghavaḥ prāñjalir bhūtvā pratyuvāca dṛḍhavrataḥ //
Rām, Bā, 26, 23.1 ūcuś ca muditā rāmaṃ sarve prāñjalayas tadā /
Rām, Bā, 27, 11.1 rāmaṃ prāñjalayo bhūtvābruvan madhurabhāṣiṇaḥ /
Rām, Bā, 28, 17.2 prāñjalī muniśārdūlam ūcatū raghunandanau //
Rām, Bā, 44, 10.2 papraccha prāñjalir bhūtvā viśālām uttamāṃ purīm //
Rām, Bā, 45, 21.1 prāñjalir vajrasahito ditiṃ śakro 'bhyabhāṣata /
Rām, Bā, 46, 7.2 uvāca prāñjalir vākyaṃ ditiṃ balaniṣūdanaḥ //
Rām, Bā, 46, 21.2 prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitram athābravīt //
Rām, Bā, 49, 16.2 punas taṃ paripapraccha prāñjaliḥ prayato nṛpaḥ //
Rām, Bā, 57, 15.2 abravīt prāñjalir vākyaṃ vākyajño vākyakovidam //
Rām, Bā, 62, 13.1 bhītām apsarasaṃ dṛṣṭvā vepantīṃ prāñjaliṃ sthitām /
Rām, Bā, 62, 19.2 prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham //
Rām, Bā, 63, 2.2 vrīḍitā prāñjalir bhūtvā pratyuvāca sureśvaram //
Rām, Bā, 64, 21.2 janakaḥ prāñjalir vākyam uvāca kuśikātmajam //
Rām, Bā, 66, 20.2 uvāca prāñjalir vākyaṃ vākyajño munipuṃgavam //
Rām, Bā, 71, 9.2 janakaḥ prāñjalir vākyam uvāca munipuṃgavau //
Rām, Bā, 74, 5.2 viṣaṇṇavadano dīnaḥ prāñjalir vākyam abravīt //
Rām, Ay, 3, 14.2 pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato 'nvagāt //
Rām, Ay, 3, 16.1 sa prāñjalir abhipretya praṇataḥ pitur antike /
Rām, Ay, 4, 42.2 prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva //
Rām, Ay, 14, 10.1 prāñjalis tu sukhaṃ pṛṣṭvā vihāraśayanāsane /
Rām, Ay, 18, 37.2 uvāca bhūyaḥ kausalyāṃ prāñjaliḥ śirasānataḥ //
Rām, Ay, 29, 4.1 tam āgataṃ vedavidaṃ prāñjaliḥ sītayā saha /
Rām, Ay, 31, 2.2 rāmam evānuśocantaṃ sūtaḥ prāñjalir āsadat //
Rām, Ay, 31, 18.2 uvāca prāñjalir bhūtvā śokārṇavapariplutam //
Rām, Ay, 34, 29.1 tāṃ prāñjalir abhikramya mātṛmadhye 'tisatkṛtām /
Rām, Ay, 35, 9.1 tataḥ sumantraḥ kākutsthaṃ prāñjalir vākyam abravīt /
Rām, Ay, 41, 23.2 yojayitvātha rāmāya prāñjaliḥ pratyavedayat //
Rām, Ay, 46, 6.2 kim ahaṃ karavāṇīti sūtaḥ prāñjalir abravīt //
Rām, Ay, 46, 67.2 vaidehī prāñjalir bhūtvā tāṃ nadīm idam abravīt //
Rām, Ay, 54, 4.2 idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt //
Rām, Ay, 68, 18.2 indraḥ prāñjalir udvignaḥ surarājo 'bravīd vacaḥ //
Rām, Ay, 69, 12.1 evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalis tadā /
Rām, Ay, 79, 5.2 abravīt prāñjalir vākyaṃ guho gahanagocaraḥ //
Rām, Ay, 83, 4.2 āgamya prāñjaliḥ kāle guho bharatam abravīt //
Rām, Ay, 85, 6.1 bharataḥ pratyuvācedaṃ prāñjalis taṃ tapodhanam /
Rām, Ay, 86, 2.1 tam ṛṣiḥ puruṣavyāghraṃ prekṣya prāñjalim āgatam /
Rām, Ay, 86, 19.2 uvāca prāñjalir bhūtvā vākyaṃ vacanakovidaḥ //
Rām, Ay, 91, 14.2 lakṣmaṇaḥ prāñjalir bhūtvā tasthau rāmasya pārśvataḥ //
Rām, Ay, 97, 4.2 pragṛhya balavad bhūyaḥ prāñjalir vākyam abravīt //
Rām, Ay, 111, 20.1 itīva taiḥ prāñjalibhis tapasvibhir dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ /
Rām, Ār, 1, 16.2 nivedayitvā dharmajñās tataḥ prāñjalayo 'bruvan //
Rām, Ār, 11, 25.2 uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam //
Rām, Ār, 27, 30.2 apūjayan prāñjalayaḥ prahṛṣṭās tadā vimānāgragatāḥ sametāḥ //
Rām, Ār, 43, 25.2 abravīl lakṣmaṇaḥ sītāṃ prāñjalir vijitendriyaḥ //
Rām, Ār, 54, 25.2 kṛtaprāñjalayo bhūtvā maithilīṃ paryavārayan //
Rām, Ār, 61, 3.2 abravīt prāñjalir vākyaṃ mukhena pariśuṣyatā //
Rām, Ār, 65, 8.2 abravīt prāñjalir vākyaṃ bhrātaraṃ dīptatejasam //
Rām, Ki, 2, 12.2 saṃgamya kapimukhyena sarve prāñjalayaḥ sthitāḥ //
Rām, Ki, 7, 1.2 abravīt prāñjalir vākyaṃ sabāṣpaṃ bāṣpagadgadaḥ //
Rām, Ki, 18, 40.2 pratyuvāca tato rāmaṃ prāñjalir vānareśvaraḥ //
Rām, Ki, 25, 2.2 sthitāḥ prāñjalayaḥ sarve pitāmaham ivarṣayaḥ //
Rām, Ki, 25, 3.2 abravīt prāñjalir vākyaṃ hanumān mārutātmajaḥ //
Rām, Ki, 32, 2.2 babhūvur lakṣmaṇaṃ dṛṣṭvā sarve prāñjalayaḥ sthitāḥ //
Rām, Ki, 38, 35.2 sugrīveṇa samāgamya sthitāḥ prāñjalayas tadā //
Rām, Ki, 38, 36.2 nivedayitvā dharmajñaḥ sthitaḥ prāñjalir abravīt //
Rām, Ki, 41, 3.1 abravīt prāñjalir vākyam abhigamya praṇamya ca /
Rām, Su, 1, 137.1 evam uktaḥ surasayā prāñjalir vānararṣabhaḥ /
Rām, Su, 17, 20.1 āyācamānāṃ duḥkhārtāṃ prāñjaliṃ devatām iva /
Rām, Su, 55, 17.2 dṛṣṭvā te vānarāḥ sarve tasthuḥ prāñjalayastadā //
Rām, Su, 55, 36.3 tasthuḥ prāñjalayaḥ sarve hanūmadvadanonmukhāḥ //
Rām, Su, 56, 22.1 evam uktaḥ surasayā prāñjaliḥ praṇataḥ sthitaḥ /
Rām, Yu, 7, 1.2 ūcuḥ prāñjalayaḥ sarve rāvaṇaṃ rākṣaseśvaram //
Rām, Yu, 8, 1.2 abravīt prāñjalir vākyaṃ śūraḥ senāpatistadā //
Rām, Yu, 9, 7.2 abravīt prāñjalir vākyaṃ punaḥ pratyupaveśya tān //
Rām, Yu, 15, 3.2 abravīt prāñjalir vākyaṃ rāghavaṃ śarapāṇinam //
Rām, Yu, 20, 15.2 upasthitāḥ prāñjalayo vardhayitvā jayāśiṣā //
Rām, Yu, 47, 44.2 taṃ lakṣmaṇaḥ prāñjalir abhyupetya uvāca vākyaṃ paramārthayuktam //
Rām, Yu, 67, 38.1 ayudhyamānaṃ pracchannaṃ prāñjaliṃ śaraṇāgatam /
Rām, Yu, 81, 2.2 rāvaṇaḥ prāñjalīn vākyaṃ putravyasanakarśitaḥ //
Rām, Yu, 83, 8.2 tasthuḥ prāñjalayaḥ sarve bhartur vijayakāṅkṣiṇaḥ //
Rām, Yu, 90, 8.2 prāñjalir mātalir vākyaṃ sahasrākṣasya sārathiḥ //
Rām, Yu, 100, 19.1 tataḥ śailopamaṃ vīraṃ prāñjaliṃ pārśvataḥ sthitam /
Rām, Yu, 105, 4.2 abruvaṃstridaśaśreṣṭhāḥ prāñjaliṃ rāghavaṃ sthitam //
Rām, Yu, 107, 24.1 iti bruvāṇaṃ rājānaṃ rāmaḥ prāñjalir abravīt /
Rām, Yu, 107, 33.1 sa tathoktvā mahābāhur lakṣmaṇaṃ prāñjaliṃ sthitam /
Rām, Yu, 108, 1.2 abravīt paramaprīto rāghavaṃ prāñjaliṃ sthitam //
Rām, Yu, 109, 1.2 abravīt prāñjalir vākyaṃ jayaṃ pṛṣṭvā vibhīṣaṇaḥ //
Rām, Yu, 110, 16.2 ūcuḥ prāñjalayo rāmaṃ rākṣasaśca vibhīṣaṇaḥ /
Rām, Yu, 113, 32.2 uvāca prāñjalir vākyaṃ hanūmānmārutātmajaḥ //
Rām, Yu, 115, 28.1 prāñjalir bharato bhūtvā prahṛṣṭo rāghavonmukhaḥ /
Rām, Yu, 115, 40.2 iti prāñjalayaḥ sarve nāgarā rāmam abruvan //
Rām, Utt, 1, 23.2 vismayaṃ paramaṃ gatvā rāmaḥ prāñjalir abravīt //
Rām, Utt, 5, 12.2 ūcuḥ prāñjalayaḥ sarve vepamānā iva drumāḥ //
Rām, Utt, 6, 2.2 ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇaḥ //
Rām, Utt, 10, 31.2 prajāpatiṃ surāḥ sarve vākyaṃ prāñjalayo 'bruvan //
Rām, Utt, 10, 36.1 prāñjaliḥ sā tu pārśvasthā prāha vākyaṃ sarasvatī /
Rām, Utt, 25, 39.1 sā prahvā prāñjalir bhūtvā śirasā pādayor gatā /
Rām, Utt, 26, 19.1 tad eṣa prāñjaliḥ prahvo yācate tvāṃ daśānanaḥ /
Rām, Utt, 31, 38.1 rāvaṇaṃ prāñjaliṃ yāntam anvayuḥ saptarākṣasāḥ /
Rām, Utt, 35, 1.2 prāñjalir vinayopeta idam āha vaco 'rthavat //
Rām, Utt, 35, 53.1 ūcuḥ prāñjalayo devā darodaranibhodarāḥ /
Rām, Utt, 40, 12.2 bharataḥ prāñjalir vākyam uvāca raghunandanam //
Rām, Utt, 41, 19.2 śvaśrūṇām aviśeṣeṇa sarvāsāṃ prāñjaliḥ sthitā //
Rām, Utt, 42, 7.1 evam ukte tu rāmeṇa bhadraḥ prāñjalir abravīt /
Rām, Utt, 42, 12.2 pratyuvāca mahābāhuṃ prāñjaliḥ susamāhitaḥ //
Rām, Utt, 43, 6.2 uvāca prāñjalir vākyaṃ rājā tvāṃ draṣṭum icchati //
Rām, Utt, 43, 13.2 prahvāḥ prāñjalayo bhūtvā viviśuste samāhitāḥ //
Rām, Utt, 45, 19.2 ārohasveti vaidehīṃ sūtaḥ prāñjalir abravīt //
Rām, Utt, 46, 3.2 uvāca maithilīṃ vākyaṃ prāñjalir bāṣpagadgadaḥ //
Rām, Utt, 46, 7.1 rudantaṃ prāñjaliṃ dṛṣṭvā kāṅkṣantaṃ mṛtyum ātmanaḥ /
Rām, Utt, 47, 10.1 śvaśrūṇām aviśeṣeṇa prāñjaliḥ pragraheṇa ca /
Rām, Utt, 48, 14.1 taṃ prayāntaṃ muniṃ sītā prāñjaliḥ pṛṣṭhato 'nvagāt /
Rām, Utt, 49, 9.2 sumantraḥ prāñjalir bhūtvā vākyam etad uvāca ha //
Rām, Utt, 50, 7.1 tataḥ kathāyāṃ kasyāṃcit prāñjaliḥ pragraho nṛpaḥ /
Rām, Utt, 51, 7.2 uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ //
Rām, Utt, 52, 10.2 prayataḥ prāñjalir bhūtvā rāghavo vākyam abravīt //
Rām, Utt, 58, 12.2 muniṃ prāñjalir āmantrya prāyāt paścānmukhaḥ punaḥ //
Rām, Utt, 63, 5.2 uvāca prāñjalir bhūtvā rāmaṃ satyaparākramam //
Rām, Utt, 69, 1.2 prāñjaliḥ pratyuvācedaṃ sa svargī raghunandana //
Rām, Utt, 73, 13.1 evam uktastu muninā prāñjaliḥ pragraho nṛpaḥ /
Rām, Utt, 74, 8.2 bharataḥ prāñjalir bhūtvā vākyam etad uvāca ha //
Rām, Utt, 82, 6.1 prāñjalistu tato bhūtvā rāghavo dvijasattamān /
Rām, Utt, 88, 1.2 prāñjalir jagato madhye dṛṣṭvā tāṃ devavarṇinīm //
Rām, Utt, 88, 9.2 abravīt prāñjalir vākyam adhodṛṣṭir avāṅmukhī //
Rām, Utt, 90, 15.1 so 'bravīd rāghavaḥ prītaḥ prāñjalipragraho dvijam /
Rām, Utt, 98, 13.1 so 'bhivādya tato rāmaṃ prāñjaliḥ prayatendriyaḥ /
Daśakumāracarita
DKCar, 1, 1, 24.1 tenābhāṣi bhūbhramaṇabalinā prāñjalinā deva śirasi devasyājñāmādāyainaṃ nirdoṣaṃ veṣaṃ svīkṛtya mālavendranagaraṃ praviśya tatra gūḍhataraṃ vartamānastasya rājñaḥ samastamudantajātaṃ viditvā pratyāgamam //
DKCar, 2, 1, 42.1 sā cainaṃ candralekhāchaviḥ kācidapsarā bhūtvā pradakṣiṇīkṛtya prāñjalir vyajijñapat deva dīyatāmanugrahārdraṃ cittam //
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 2, 264.1 prāñjalinā dhanamitreṇaiva pratyaṣidhyata ārya mauryadatta eṣa varo vaṇijām īdṛśeṣv aparādheṣv asubhir aviyogaḥ //
DKCar, 2, 4, 176.0 abhūvaṃ ca bhavatpādapaṅkajarajo'nugrāhyāḥ sa cedānīṃ bhavaccaraṇapraṇāmaprāyaścittam anutiṣṭhatu sarvaduścaritakṣālanamanāryaḥ siṃhaghoṣaḥ ityarthapālaḥ prāñjaliḥ praṇanāma //
DKCar, 2, 5, 43.1 eṣā cāhaṃ pituste pādamūlaṃ pratyupasarpeyam iti prāñjaliṃ māṃ bhūyobhūyaḥ pariṣvajya śirasyupāghrāya kapolayoś cumbitvā snehavihvalāgatāsīt //
Divyāvadāna
Divyāv, 14, 36.1 atha śakro devānāmindro bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya prāñjalikṛtasampuṭo bhagavantaṃ namasyamānastatraivāntarhitaḥ //
Divyāv, 20, 89.1 atha rājā kanakavarṇaḥ prāñjalirbhūtvā tāvadanimiṣaṃ prekṣamāṇo 'sthāt yāvaccakṣuṣpathādatikrānta iti //
Harivaṃśa
HV, 5, 17.1 sa bhītaḥ prāñjalir bhūtvā sthitavāñ janamejaya /
HV, 8, 9.1 prāñjaliḥ praṇatā bhūtvā chāyā saṃjñāṃ nareśvara /
HV, 8, 21.1 yamas tu tat pituḥ sarvaṃ prāñjaliḥ pratyavedayat /
HV, 9, 8.2 gatvāntikaṃ varārohā prāñjalir vākyam abravīt /
HV, 20, 42.1 sā prāñjalir uvācedaṃ brahmāṇaṃ varadaṃ prabhum /
Kirātārjunīya
Kir, 9, 10.1 prāñjalāv api jane natamūrdhni prema tatpravaṇacetasi hitvā /
Kumārasaṃbhava
KumSaṃ, 2, 30.2 vācaspatir uvācedaṃ prāñjalir jalajāsanam //
KumSaṃ, 2, 64.2 sahacaramadhuhastanyastacūtāṅkurāstraḥ śatamakham upatasthe prāñjaliḥ puṣpadhanvā //
KumSaṃ, 6, 53.2 ity uvāceśvarān vācaṃ prāñjaliḥ pṛthivīdharaḥ //
KumSaṃ, 7, 45.2 dṛṣṭipradāne kṛtanandisaṃjñās taddarśitāḥ prāñjalayaḥ praṇemuḥ //
Kūrmapurāṇa
KūPur, 1, 1, 61.2 praṇamya śirasā devīṃ prāñjaliḥ punarabravīt //
KūPur, 1, 10, 71.2 prāñjaliḥ praṇatastasthau gṛṇan brahma sanātanam //
KūPur, 1, 11, 256.2 samprekṣamāṇo girijāṃ prāñjaliḥ pārśvato 'bhavat //
KūPur, 1, 11, 319.2 praṇamya śirasā devīṃ prāñjaliḥ punarabravīt //
KūPur, 1, 13, 33.2 vavande śirasā pādau prāñjalirvākyamabravīt //
KūPur, 1, 16, 4.2 nanāmotthāya śirasā prāñjalirvākyamabravīt //
KūPur, 2, 1, 8.2 pradakṣiṇīkṛtya guruṃ prāñjaliḥ pārśvago 'bhavat //
KūPur, 2, 37, 90.2 sarve prāñjalayo bhūtvā śūlapāṇiṃ prapadyatha //
Liṅgapurāṇa
LiPur, 1, 13, 9.1 ehyehīti mahādevi sātiṣṭhatprāñjalirvibhum /
LiPur, 1, 29, 40.1 utthāya prāñjalirbhūtvā praṇipatya bhavāya ca /
LiPur, 1, 31, 20.1 sarve prāñjalayo bhūtvā śūlapāṇiṃ prapadyata /
LiPur, 1, 44, 37.2 prāñjaliḥ praṇato bhūtvā jayaśabdaṃ cakāra ca //
LiPur, 1, 62, 12.1 uvāca prāñjalirbhūtvā bhagavan vaktumarhasi /
LiPur, 1, 62, 32.2 tuṣṭāva prāñjalirbhūtvā sarvalokeśvaraṃ harim //
LiPur, 2, 4, 18.2 utthāya prāñjalirbhūtvā nanāma bhṛgunandanam //
Matsyapurāṇa
MPur, 30, 30.1 vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ /
MPur, 47, 168.3 prahvo'bhipraṇatastasmai prāñjalirvāgyato'bhavat //
MPur, 129, 24.1 prāñjaliḥ punarapyāha brahmāṇaṃ padmasambhavam /
MPur, 146, 35.1 tacchrutvā nirgataḥ śakraḥ sthitvā prāñjaliragrataḥ /
MPur, 146, 72.4 uvāca prāñjalirvākyaṃ sarvalokapitāmaham //
MPur, 147, 9.1 śrutvaitadbrahmaṇo vākyaṃ daityaḥ prāñjalirabravīt /
MPur, 148, 17.2 uvāca prāñjalirbhūtvā praṇataḥ pṛthuvikramaḥ //
MPur, 158, 35.2 ityuktaḥ prāñjalirvahnir apibadvīryamāhitam //
Nāṭyaśāstra
NāṭŚ, 1, 21.2 prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham //
Suśrutasaṃhitā
Su, Sū., 29, 14.2 yāmyāṃ diśaṃ prāñjalayo viṣamaikapade sthitāḥ //
Su, Utt., 37, 12.1 ūcuḥ prāñjalayaścainaṃ vṛttiṃ naḥ saṃvidhatsva vai /
Sūryasiddhānta
SūrSiddh, 1, 7.2 sa pumān mayam āhedaṃ praṇataṃ prāñjalisthitam //
Viṣṇusmṛti
ViSmṛ, 73, 27.1 akṣayyodakaṃ ca nāmagotrābhyāṃ dattvā viśve devāḥ prīyantām iti prāṅmukhebhyas tataḥ prāñjalir idaṃ tanmanāḥ sumanā yāceta //
Bhāgavatapurāṇa
BhāgPur, 3, 4, 14.2 snehottharomā skhalitākṣaras taṃ muñcañchucaḥ prāñjalir ābabhāṣe //
BhāgPur, 3, 5, 37.2 nānātvāt svakriyānīśāḥ procuḥ prāñjalayo vibhum //
BhāgPur, 3, 13, 6.3 prāñjaliḥ praṇataś cedaṃ vedagarbham abhāṣata //
BhāgPur, 3, 16, 15.2 procuḥ prāñjalayo viprāḥ prahṛṣṭāḥ kṣubhitatvacaḥ //
BhāgPur, 3, 23, 27.1 tāṃ dṛṣṭvā sahasotthāya procuḥ prāñjalayaḥ striyaḥ /
BhāgPur, 4, 6, 39.2 salokapālā munayo manūnām ādyaṃ manuṃ prāñjalayaḥ praṇemuḥ //
BhāgPur, 4, 17, 28.2 praṇatā prāñjaliḥ prāha mahī saṃjātavepathuḥ //
BhāgPur, 4, 24, 78.1 idaṃ yaḥ kalya utthāya prāñjaliḥ śraddhayānvitaḥ /
BhāgPur, 10, 4, 34.1 kecitprāñjalayo dīnā nyastaśastrā divaukasaḥ /
BhāgPur, 11, 6, 41.2 praṇamya śirasā pādau prāñjalis tam abhāṣata //
Bhāratamañjarī
BhāMañj, 1, 1231.1 yudhiṣṭhiramathābhyetya prāha prāñjalirarjunaḥ /
Mahācīnatantra
Mahācīnatantra, 7, 8.2 ūcuḥ prāñjalayaścaite devāḥ śakrapurogamāḥ //
Mahācīnatantra, 7, 26.2 ity evam uktaḥ sa mayā prāñjaliś cedam abravīt //
Mukundamālā
MukMā, 1, 20.2 āvartaya prāñjalirasmi jihve nāmāni nārāyaṇagocarāṇi //
Skandapurāṇa
SkPur, 3, 6.2 praṇataḥ prāñjalirbhūtvā tameva śaraṇaṃ gataḥ //
SkPur, 4, 32.3 utthāya prāñjaliḥ prāha rudreti triḥ plutaṃ vacaḥ //
SkPur, 5, 61.3 uvāca prāñjalirbhūtvā lakṣyālakṣyaṃ tamīśvaram //
SkPur, 18, 34.1 devāḥ prāñjalayaḥ sarve praṇemuste mahāmunim /
SkPur, 22, 17.1 strīrūpadhāriṇī caiva prāñjaliḥ śirasā natā /
SkPur, 23, 58.3 prāñjaliḥ prayato bhūtvā jayaśabdaṃ cakāra ha //
Vetālapañcaviṃśatikā
VetPV, Intro, 4.1 kecit prāñjalim icchanti kecid vakraṃ vaco budhāḥ /
Ānandakanda
ĀK, 1, 16, 125.1 atha tūtpāṭayettāṃ tu prāñjaliḥ prārthayediti /
ĀK, 1, 17, 30.1 ardhaṃ vā prāñjaliṃ vāri pibennityaṃ prayatnataḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 17.0 kiṃca jatūkarṇādau pratisaṃskartṛśrutigandho 'pi nāsti tat kathaṃ nānāśrutaparipūrṇakaṇṭhaḥ śiṣyo jatūkarṇaḥ prāñjalir adhigamyovāca ityādau liḍvidhiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 63.2 tato durvāsasaṃ dṛṣṭvā praṇamya prāñjalir nṛpa //
GokPurS, 12, 45.1 utthāya prāñjalir bhūtvā idaṃ vacanam abravīt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 23.1 ūcuḥ prāñjalayaḥ sarve sīdayāmo mahāmune /
SkPur (Rkh), Revākhaṇḍa, 28, 54.2 śirasā prāñjalir bhūtvā vijñāpayati pāvakam //
SkPur (Rkh), Revākhaṇḍa, 90, 21.1 vācaspatiruvācedaṃ prāñjalir jalajāsanam /
SkPur (Rkh), Revākhaṇḍa, 150, 37.2 praṇataḥ prāñjalir bhūtvā devadevaṃ trilocanam //
Sātvatatantra
SātT, 9, 12.2 samāhitamanā vipra prāñjaliḥ puruṣottamam //