Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Rāmāyaṇa
Śira'upaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Amaraughaśāsana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Paramānandīyanāmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śivasūtravārtika
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 8, 2.0 prāṇo vai nadas tasmāt prāṇo nadan sarvaḥ saṃnadatīva //
AĀ, 1, 3, 8, 2.0 prāṇo vai nadas tasmāt prāṇo nadan sarvaḥ saṃnadatīva //
AĀ, 1, 3, 8, 9.0 cakṣuḥ śrotraṃ mano vāk prāṇaḥ tā etāḥ pañca devatā imaṃ viṣṭāḥ puruṣaṃ pañco haivaitā devatā ayaṃ viṣṭaḥ puruṣaḥ //
AĀ, 1, 4, 1, 2.0 prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti //
AĀ, 1, 4, 1, 6.0 prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti //
AĀ, 1, 4, 1, 16.0 prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti //
AĀ, 1, 4, 1, 20.0 prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti //
AĀ, 1, 4, 2, 5.0 prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti //
AĀ, 1, 4, 2, 12.0 prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti //
AĀ, 1, 4, 3, 3.0 prāṇo vai sūdadohāḥ prāṇenemaṃ lokaṃ saṃtanoti //
AĀ, 1, 4, 3, 6.0 prāṇo vai sūdadohāḥ prāṇenāntarikṣalokaṃ saṃtanoti //
AĀ, 1, 4, 3, 9.0 prāṇo vai sūdadohāḥ prāṇenāmuṃ lokaṃ saṃtanoti saṃtanoti //
AĀ, 1, 5, 1, 6.0 atha sūdadohāḥ prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti //
AĀ, 2, 1, 2, 11.0 tasya prāṇo 'rko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 4, 7.0 tā etāḥ śīrṣañchriyaḥ śritāś cakṣuḥ śrotraṃ mano vāk prāṇaḥ //
AĀ, 2, 1, 4, 15.0 prāṇa udakrāmat tat prāṇa utkrānte 'padyata //
AĀ, 2, 1, 4, 24.0 prāṇaḥ prāviśat tat prāṇe prapanna udatiṣṭhat tad uktham abhavat //
AĀ, 2, 1, 4, 25.0 tad etad ukthā3ṃ prāṇa eva //
AĀ, 2, 1, 4, 26.0 prāṇa uktham ity eva vidyāt //
AĀ, 2, 1, 5, 1.0 taṃ devāḥ prāṇayanta sa praṇītaḥ prātāyata prātāyītī3ṃ tat prātar abhavat samāgād itī3ṃ tat sāyam abhavad ahar eva prāṇo rātrir apānaḥ //
AĀ, 2, 1, 5, 5.0 tat satyaṃ sad iti prāṇas tīty annaṃ yam ity asāv ādityas tad etat trivṛt trivṛd iva vai cakṣuḥ śuklaṃ kṛṣṇaṃ kanīniketi //
AĀ, 2, 1, 6, 3.0 tasyoṣṇig lomāni tvag gāyatrī triṣṭum māṃsam anuṣṭup snāvāny asthi jagatī paṅktir majjā prāṇo bṛhatī sa chandobhiś channo yac chandobhiś channas tasmāc chandāṃsīty ācakṣate //
AĀ, 2, 1, 8, 3.0 sa eṣa giriś cakṣuḥ śrotraṃ mano vāk prāṇas taṃ brahmagirir ity ācakṣate //
AĀ, 2, 1, 8, 5.0 sa eṣo 'suḥ sa eṣa prāṇaḥ sa eṣa bhūtiś cābhūtiś ca //
AĀ, 2, 1, 8, 11.0 apāṅ prāṅ eti svadhayā gṛbhīta ity apānena hy ayaṃ yataḥ prāṇo na parāṅ bhavati //
AĀ, 2, 2, 1, 1.0 eṣa imaṃ lokam abhyārcat puruṣarūpeṇa ya eṣa tapati prāṇo vāva tad abhyārcat prāṇo hy eṣa ya eṣa tapati //
AĀ, 2, 2, 1, 1.0 eṣa imaṃ lokam abhyārcat puruṣarūpeṇa ya eṣa tapati prāṇo vāva tad abhyārcat prāṇo hy eṣa ya eṣa tapati //
AĀ, 2, 2, 1, 4.0 prāṇo vai gṛtso 'pāno madaḥ sa yat prāṇo gṛtso 'pāno madas tasmād gṛtsamadas tasmād gṛtsamada ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 4.0 prāṇo vai gṛtso 'pāno madaḥ sa yat prāṇo gṛtso 'pāno madas tasmād gṛtsamadas tasmād gṛtsamada ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 11.0 tā vā etāḥ sarvā ṛcaḥ sarve vedāḥ sarve ghoṣā ekaiva vyāhṛtiḥ prāṇa eva prāṇa ṛca ity eva vidyāt //
AĀ, 2, 2, 2, 11.0 tā vā etāḥ sarvā ṛcaḥ sarve vedāḥ sarve ghoṣā ekaiva vyāhṛtiḥ prāṇa eva prāṇa ṛca ity eva vidyāt //
AĀ, 2, 2, 3, 9.0 tam indra uvāca prāṇo vā aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca //
AĀ, 2, 2, 3, 9.0 tam indra uvāca prāṇo vā aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca //
AĀ, 2, 2, 3, 9.0 tam indra uvāca prāṇo vā aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca //
AĀ, 2, 2, 3, 9.0 tam indra uvāca prāṇo vā aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca //
AĀ, 2, 2, 4, 1.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya tāni vyañjanāni taccharīraṃ yo ghoṣaḥ sa ātmā ya ūṣmāṇaḥ sa prāṇaḥ //
AĀ, 2, 3, 3, 3.0 sa eṣa puruṣaḥ pañcavidhas tasya yad uṣṇaṃ taj jyotir yāni khāni sa ākāśo 'tha yal lohitaṃ śleṣmā retas tā āpo yaccharīraṃ sā pṛthivī yaḥ prāṇaḥ sa vāyuḥ //
AĀ, 2, 3, 3, 4.0 sa eṣa vāyuḥ pañcavidhaḥ prāṇo 'pāno vyāna udānaḥ samānaḥ //
AĀ, 2, 3, 6, 18.0 tasyai yad upāṃśu sa prāṇo 'tha yad uccais taccharīraṃ tasmāt tat tira iva tira iva hy aśarīram aśarīro hi prāṇo 'tha yad uccais tac charīraṃ tasmāt tad āvir āvir hi śarīram //
AĀ, 2, 3, 6, 18.0 tasyai yad upāṃśu sa prāṇo 'tha yad uccais taccharīraṃ tasmāt tat tira iva tira iva hy aśarīram aśarīro hi prāṇo 'tha yad uccais tac charīraṃ tasmāt tad āvir āvir hi śarīram //
AĀ, 2, 3, 8, 10.1 anakāmamāro 'tha devarathas tasya vāg uddhiḥ śrotre pakṣasī cakṣuṣī yukte manaḥ saṃgrahītā tad ayaṃ prāṇo 'dhitiṣṭhati //
AĀ, 3, 1, 1, 7.0 vāk pūrvarūpaṃ mana uttararūpaṃ prāṇaḥ saṃhiteti śūravīro māṇḍūkeyaḥ //
AĀ, 3, 1, 1, 8.0 atha hāsya putra āha jyeṣṭho manaḥ pūrvarūpaṃ vāg uttararūpaṃ manasā vā agre saṃkalpayaty atha vācā vyāharati tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ prāṇas tv eva saṃhiteti //
AĀ, 5, 1, 5, 7.0 saṃ prāṇo vācā sam ahaṃ vācā saṃ cakṣur manasā sam ahaṃ manasā saṃ śrotram ātmanā sam aham ātmanā mayi mahān mayi bhargo mayi bhago mayi bhujo mayi stobho mayi stomo mayi śloko mayi ghoṣo mayi yaśo mayi śrīr mayi kīrtir mayi bhuktir iti //
AĀ, 5, 3, 2, 3.1 sarvaṃ vāk parāg arvāk sapru salilaṃ dhenu pinvati cakṣuḥ śrotraṃ prāṇaḥ /
AĀ, 5, 3, 2, 20.4 sa me prāṇaḥ sarvam āyur duhāṃ mahad iti //
Aitareyabrāhmaṇa
AB, 1, 7, 2.0 prāṇo vai prāyaṇīya udāna udayanīyaḥ samāno hotā bhavati samānau hi prāṇodānau prāṇānāṃ kᄆptyai prāṇānām pratiprajñātyai //
AB, 1, 19, 4.0 abhi tyaṃ devaṃ savitāram oṇyor iti sāvitrī prāṇo vai savitā prāṇam evāsmiṃstad dadhāti //
AB, 1, 20, 3.0 ayaṃ vai veno 'smād vā ūrdhvā anye prāṇā venanty avāñco 'nye tasmād venaḥ prāṇo vā ayaṃ san nābher iti tasmān nābhis tan nābher nābhitvaṃ prāṇam evāsmiṃs tad dadhāti //
AB, 1, 28, 31.0 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhā iti prāṇo vai vayaḥ prāṇam eva tad yajamāne dadhāti //
AB, 2, 2, 30.0 prāṇo vai yuvā suvāsāḥ so 'yaṃ śarīraiḥ parivṛtaḥ //
AB, 2, 4, 5.0 tanūnapātaṃ yajati prāṇo vai tanūnapāt sa hi tanvaḥ pāti prāṇam eva tat prīṇāti prāṇaṃ yajamāne dadhāti //
AB, 2, 4, 12.0 tisro devīr yajati prāṇo vā apāno vyānas tisro devyas tā eva tat prīṇāti tā yajamāne dadhāti //
AB, 2, 4, 14.0 vanaspatiṃ yajati prāṇo vai vanaspatiḥ prāṇam eva tat prīṇāti prāṇaṃ yajamāne dadhāti //
AB, 2, 10, 8.0 vanaspatiṃ yajati prāṇo vai vanaspatiḥ //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 24, 8.0 sarasvatīvān bhāratīvān iti vāg eva sarasvatī prāṇo bharataḥ //
AB, 2, 26, 2.0 vāk ca prāṇaś caindravāyavaś cakṣuś ca manaś ca maitrāvaruṇaḥ śrotraṃ cātmā cāśvinaḥ //
AB, 2, 26, 4.0 vāk ca vā eṣa prāṇaś ca graho yad aindravāyavas tad api chandobhyāṃ yathāyathaṃ klapsyete iti //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 28, 3.0 yad dvidevatyānām anuvaṣaṭkuryād asaṃsthitān prāṇān saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān prāṇān samatiṣṭhipat prāṇa enam hāsyatīti śaśvat tathā syāt tasmān na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 28, 5.0 prāṇā vai dvidevatyā āgūr vajras tad yaddhotāntareṇāguretāgurā vajreṇa yajamānasya prāṇān vīyād ya enaṃ tatra brūyād āgurā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmāt tatra hotāntareṇa nāgureta //
AB, 2, 29, 5.0 sa vā ayam prāṇas tredhā vihitaḥ prāṇo 'pāno vyāna iti tad yad ṛtunartubhir ṛtuneti yajanti prāṇānāṃ saṃtatyai prāṇānām avyavacchedāya //
AB, 2, 29, 5.0 sa vā ayam prāṇas tredhā vihitaḥ prāṇo 'pāno vyāna iti tad yad ṛtunartubhir ṛtuneti yajanti prāṇānāṃ saṃtatyai prāṇānām avyavacchedāya //
AB, 2, 38, 6.0 pitā mātariśvety āha prāṇo vai pitā prāṇo mātariśvā prāṇo reto retas tat siñcati //
AB, 2, 38, 6.0 pitā mātariśvety āha prāṇo vai pitā prāṇo mātariśvā prāṇo reto retas tat siñcati //
AB, 2, 38, 6.0 pitā mātariśvety āha prāṇo vai pitā prāṇo mātariśvā prāṇo reto retas tat siñcati //
AB, 2, 38, 13.0 vāg āyur viśvāyur viśvam āyur ity āha prāṇo vā āyuḥ prāṇo reto vāg yonir yoniṃ tad upasaṃdhāya retaḥ siñcati //
AB, 2, 38, 13.0 vāg āyur viśvāyur viśvam āyur ity āha prāṇo vā āyuḥ prāṇo reto vāg yonir yoniṃ tad upasaṃdhāya retaḥ siñcati //
AB, 2, 39, 11.0 prāṇo vai jātavedāḥ sa hi jātānāṃ veda yāvatāṃ vai sa jātānāṃ veda te bhavanti yeṣām u na veda kim u te syur yo vā ājya ātmasaṃskṛtiṃ veda tat suviditam //
AB, 2, 40, 1.0 pra vo devāyāgnaya iti śaṃsati prāṇo vai pra prāṇaṃ hīmāni sarvāṇi bhūtāny anuprayanti prāṇam eva tat saṃbhāvayati prāṇaṃ saṃskurute //
AB, 2, 40, 5.0 sa yantā vipra eṣām iti śaṃsaty apāno vai yantāpānena hyayaṃ yataḥ prāṇo na parāṅ bhavaty apānam eva tat saṃbhāvayaty apānaṃ saṃskurute //
AB, 3, 2, 4.0 vāyavyaṃ śaṃsati tasmād āhur vāyuḥ prāṇaḥ prāṇo reto retaḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yad vāyavyaṃ śaṃsati prāṇam evāsya tat saṃskaroti //
AB, 3, 2, 4.0 vāyavyaṃ śaṃsati tasmād āhur vāyuḥ prāṇaḥ prāṇo reto retaḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yad vāyavyaṃ śaṃsati prāṇam evāsya tat saṃskaroti //
AB, 3, 2, 5.0 aindravāyavaṃ śaṃsati yatra vāva prāṇas tad apāno yad aindravāyavaṃ śaṃsati prāṇāpānāv evāsya tat saṃskaroti //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 4, 14, 7.0 yo vai saṃvatsarasya prāṇodānau veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyaḥ prāṇa udāna udayanīyaḥ //
AB, 5, 25, 9.0 prāṇo havir āsīt //
AB, 5, 28, 9.0 ādityāya vā eṣa prātarāhutyā mahāvratam upākaroti tat prāṇaḥ pratigṛṇāty annam annam ity ādityena hāsyāhnā mahāvrataṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 31, 3.0 udyann u khalu vā ādityaḥ sarvāṇi bhūtāni praṇayati tasmād enam prāṇa ity ācakṣate prāṇe hāsya samprati hutam bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 6, 8, 9.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ samāno vā ayam prāṇo 'ṅgāny anusaṃcarati tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ //
AB, 6, 8, 9.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ samāno vā ayam prāṇo 'ṅgāny anusaṃcarati tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ //
AB, 6, 14, 6.0 prāṇo vai hotā prāṇaḥ sarva ṛtvijaḥ prāṇo yakṣat prāṇo yakṣad ity eva tad āha //
AB, 6, 14, 6.0 prāṇo vai hotā prāṇaḥ sarva ṛtvijaḥ prāṇo yakṣat prāṇo yakṣad ity eva tad āha //
AB, 6, 14, 6.0 prāṇo vai hotā prāṇaḥ sarva ṛtvijaḥ prāṇo yakṣat prāṇo yakṣad ity eva tad āha //
AB, 6, 14, 6.0 prāṇo vai hotā prāṇaḥ sarva ṛtvijaḥ prāṇo yakṣat prāṇo yakṣad ity eva tad āha //
AB, 6, 26, 6.0 ātmā vai stotriyaḥ prāṇā vālakhilyāḥ sa yat saṃśaṃsed etābhyāṃ devatābhyāṃ yajamānasya prāṇān vīyād ya enaṃ tatra brūyād etābhyāṃ devatābhyāṃ yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān na saṃśaṃset //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 7, 13, 8.0 annaṃ ha prāṇaḥ śaraṇaṃ ha vāso rūpaṃ hiraṇyam paśavo vivāhāḥ sakhā ha jāyā kṛpaṇaṃ ha duhitā jyotir ha putraḥ parame vyoman //
AB, 8, 23, 11.0 tasmād evaṃ viduṣe brāhmaṇāyaivaṃ cakruṣe na kṣatriyo druhyen ned rāṣṭrād avapadyeya ned vā mā prāṇo jahad iti jahad iti //
AB, 8, 25, 2.0 ayuvamāry asya rāṣṭram bhavati nainam purāyuṣaḥ prāṇo jahāty ā jarasaṃ jīvati sarvam āyur eti na punar mriyate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
Aitareyopaniṣad
AU, 1, 1, 4.6 nāsikābhyāṃ prāṇaḥ /
AU, 1, 2, 4.2 vāyuḥ prāṇo bhūtvā nāsike prāviśat /
Atharvaprāyaścittāni
AVPr, 2, 4, 7.0 yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigaccheyur bhadrād adhi śreyaḥ prehīti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin punas tvā prāṇa iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttiḥ //
AVPr, 3, 2, 1.0 prāṇa uparaveṣu //
AVPr, 3, 10, 14.1 sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet /
Atharvaveda (Paippalāda)
AVP, 1, 12, 4.2 memaṃ prāṇo hāsīn mo apāno mainaṃ mitrā vadhiṣur mo amitrāḥ //
AVP, 1, 32, 2.1 yadi śoko yady abhiśoko rudrasya prāṇo yadi vāruṇo 'si /
AVP, 1, 80, 5.2 vātaḥ prāṇaḥ sūryaś cakṣur divas payaḥ /
AVP, 1, 97, 2.2 ahne 'dyātmānaṃ pari dade sūryaprāṇo bhavāmi //
AVP, 1, 97, 3.2 rātraye 'dyātmānaṃ pari dade agniprāṇo bhavāmi //
AVP, 1, 110, 1.2 śrotraṃ cakṣuḥ prāṇo acchinno no astv acchinnā vayam āyuṣo varcasaḥ //
AVP, 1, 110, 2.1 upāsmān prāṇo hvayatām upa vayaṃ prāṇaṃ havāmahe /
AVP, 4, 23, 6.1 ghṛtād ullupto madhumān payasvān sahasraprāṇaḥ śatayonir vayodhāḥ /
AVP, 5, 15, 8.2 prāṇo vyāno mana ākūtir vāg devī devebhyo havyaṃ vahatu prajānatī //
AVP, 12, 19, 3.1 punas tvā prāṇaḥ punar aitv āyuḥ punaś cakṣuḥ punar aitu śrotram /
Atharvaveda (Śaunaka)
AVŚ, 2, 28, 3.2 memaṃ prāṇo hāsīn mo apāno memaṃ mitrā vadhiṣur mo amitrāḥ //
AVŚ, 5, 9, 7.1 sūryo me cakṣur vātaḥ prāṇo 'ntarikṣam ātmā pṛthivī śarīram /
AVŚ, 5, 30, 13.1 aitu prāṇa aitu mana aitu cakṣur atho balam /
AVŚ, 5, 30, 15.1 mā te prāṇa upa dasan mo apāno 'pi dhāyi te /
AVŚ, 6, 53, 2.1 punaḥ prāṇaḥ punar ātmā na aitu punaś cakṣuḥ punar asur na aitu /
AVŚ, 7, 31, 1.2 yo no dveṣṭy adharaḥ sas padīṣṭa yam u dviṣmas tam u prāṇo jahātu //
AVŚ, 7, 53, 3.1 āyur yat te atihitaṃ parācair apānaḥ prāṇaḥ punar ā tāv itām /
AVŚ, 7, 53, 4.1 memaṃ prāṇo hāsīn mo apāno 'vahāya parā gāt /
AVŚ, 8, 1, 3.1 iha te 'sur iha prāṇa ihāyur iha te manaḥ /
AVŚ, 8, 1, 15.2 mā tvā prāṇo balaṃ hāsīd asuṃ te 'nu hvayāmasi //
AVŚ, 9, 1, 2.2 yata aiti madhukaśā rarāṇā tat prāṇas tad amṛtaṃ niviṣṭam //
AVŚ, 9, 1, 4.1 mātādityānāṃ duhitā vasūnāṃ prāṇaḥ prajānām amṛtasya nābhiḥ /
AVŚ, 9, 2, 5.2 tayā sapatnān pari vṛṅgdhi ye mama pary enān prāṇaḥ paśavo jīvanaṃ vṛṇaktu //
AVŚ, 9, 2, 16.2 tena sapatnān pari vṛṅgdhi ye mama pary enān prāṇaḥ paśavo jīvanaṃ vṛṇaktu //
AVŚ, 9, 5, 21.1 satyaṃ cartaṃ ca cakṣuṣī viśvaṃ satyaṃ śraddhā prāṇo virāṭ śiraḥ /
AVŚ, 10, 2, 27.2 tat prāṇo abhi rakṣati śiro annam atho manaḥ //
AVŚ, 10, 2, 30.1 na vai tam cakṣur jahāti na prāṇo jarasaḥ purā /
AVŚ, 10, 5, 25.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 26.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 27.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 28.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 29.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 30.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 31.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 32.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 33.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 34.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 10, 5, 35.3 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 11, 3, 56.1 na ca sarvajyāniṃ jīyate purainaṃ jarasaḥ prāṇo jahāti //
AVŚ, 11, 4, 3.1 yat prāṇa stanayitnunābhikrandaty oṣadhīḥ /
AVŚ, 11, 4, 4.1 yat prāṇa ṛtāv āgate 'bhikrandaty oṣadhīḥ /
AVŚ, 11, 4, 5.1 yadā prāṇo abhyavarṣīd varṣeṇa pṛthivīṃ mahīm /
AVŚ, 11, 4, 10.1 prāṇaḥ prajā anu vaste pitā putram iva priyam /
AVŚ, 11, 4, 10.2 prāṇo ha sarvasyeśvaro yac ca prāṇati yac ca na //
AVŚ, 11, 4, 11.1 prāṇo mṛtyuḥ prāṇas takmā prāṇaṃ devā upāsate /
AVŚ, 11, 4, 11.1 prāṇo mṛtyuḥ prāṇas takmā prāṇaṃ devā upāsate /
AVŚ, 11, 4, 11.2 prāṇo ha satyavādinam uttame loka ā dadhat //
AVŚ, 11, 4, 12.1 prāṇo virāṭ prāṇo deṣṭrī prāṇaṃ sarva upāsate /
AVŚ, 11, 4, 12.1 prāṇo virāṭ prāṇo deṣṭrī prāṇaṃ sarva upāsate /
AVŚ, 11, 4, 12.2 prāṇo ha sūryaś candramāḥ prāṇam āhuḥ prajāpatim //
AVŚ, 11, 4, 13.1 prāṇāpānau vrīhiyavāv anaḍvān prāṇa ucyate /
AVŚ, 11, 4, 13.2 yave ha prāṇa āhito 'pāno vrīhir ucyate //
AVŚ, 11, 4, 15.1 prāṇam āhur mātariśvānaṃ vāto ha prāṇa ucyate /
AVŚ, 11, 4, 17.1 yadā prāṇo abhyavarṣīd varṣeṇa pṛthivīṃ mahīm /
AVŚ, 11, 4, 24.2 atandro brahmaṇā dhīraḥ prāṇo mānutiṣṭhatu //
AVŚ, 11, 9, 21.1 utkasantu hṛdayāny ūrdhvaḥ prāṇa udīṣatu /
AVŚ, 12, 5, 9.0 āyuś ca rūpaṃ ca nāma ca kīrtiś ca prāṇaś cāpānaś ca cakṣuś ca śrotraṃ ca //
AVŚ, 13, 1, 17.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pary agnir āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 18.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pari rohita āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 19.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pary aham āyuṣā varcasā dadhātu //
AVŚ, 15, 15, 3.0 yo 'sya prathamaḥ prāṇa ūrdhvo nāmāyaṃ so agniḥ //
AVŚ, 15, 15, 4.0 yo 'sya dvitīyaḥ prāṇaḥ prauḍho nāmāsau sa ādityaḥ //
AVŚ, 15, 15, 5.0 yo 'sya tṛtīyaḥ prāṇo 'bhyūḍho nāmāsau sa candramāḥ //
AVŚ, 15, 15, 6.0 yo 'sya caturthaḥ prāṇo vibhūr nāmāyaṃ sa pavamānaḥ //
AVŚ, 15, 15, 7.0 yo 'sya pañcamaḥ prāṇo yonir nāma tā imā āpaḥ //
AVŚ, 15, 15, 8.0 yo 'sya ṣaṣṭhaḥ prāṇaḥ priyo nāma ta ime paśavaḥ //
AVŚ, 15, 15, 9.0 yo 'sya saptamaḥ prāṇo 'parimito nāma tā imāḥ prajāḥ //
AVŚ, 16, 4, 3.0 mā māṃ prāṇo hāsīn mo apāno 'vahāya parāgāt //
AVŚ, 16, 7, 13.0 sa mā jīvīt taṃ prāṇo jahātu //
AVŚ, 18, 2, 26.1 yat te aṅgam atihitaṃ parācair apānaḥ prāṇo ya u vā te paretaḥ /
AVŚ, 18, 2, 46.1 prāṇo apāno vyāna āyuś cakṣur dṛśaye sūryāya /
AVŚ, 18, 4, 58.2 prāṇaḥ sindhūnāṃ kalaśāṁ acikradad indrasya hārdim āviśan manīṣayā //
Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 8.3 tasya prāṇo gārhapatyo 'pāno 'nvāhāryapacano vyāna āhavanīya udānasamānau sabhyāvasathyau /
BaudhDhS, 4, 1, 28.2 triḥ paṭhed āyataprāṇaḥ prāṇāyāmaḥ sa ucyate //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 7.1 athainaṃ dadhimadhughṛtamiti samudāyutya hiraṇyena prāśayati prāṇo rakṣati viśvamejat ityetenānuvākena pratyṛcam //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 8.0 saṃ te prāṇo vāyunā gacchatām iti lalāṭe //
BaudhŚS, 4, 6, 35.0 athaitaṃ paśum antareṇa cātvālotkarāv udañcaṃ nīyamānam anumantrayate nānā prāṇo yajamānasya paśunā revatīr yajñapatiṃ priyadhā viśata iti dvābhyām //
BaudhŚS, 4, 6, 49.0 prāṇas ta āpyāyatām iti prāṇam //
BaudhŚS, 4, 8, 32.0 atha śamitur hṛdayaśūlam ādāya tena hṛdayam upatṛdya taṃ śamitre sampradāya pṛṣadājyena hṛdayam abhighārayati saṃ te manasā manaḥ saṃ prāṇena prāṇo juṣṭaṃ devebhyo havyaṃ ghṛtavat svāheti //
BaudhŚS, 4, 9, 17.1 atha paśor avadānāni saṃmṛśati aindraḥ prāṇo aṅge aṅge nidedhyat aindro 'pāno aṅge aṅge vibobhuvat deva tvaṣṭar bhūri te saṃ sam etu viṣurūpā yat salakṣmāṇo bhavatha /
BaudhŚS, 16, 28, 20.0 prāṇo vai trivṛd annam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 16, 2.3 saṃsṛṣṭaṃ mano astu vāṃ saṃsṛṣṭaḥ prāṇo astu vām iti //
BhārGS, 3, 13, 2.0 annaṃ prāṇaḥ prajāpatiḥ parameṣṭhine svāhety ukhāyām //
Bhāradvājaśrautasūtra
BhārŚS, 7, 11, 3.2 saṃ te prāṇo vāyunā gacchatām iti śirasi /
BhārŚS, 7, 12, 12.0 nānā prāṇo yajamānasya paśunety adhvaryur yajamānam abhimantrayate //
BhārŚS, 7, 14, 4.2 prāṇas ta āpyāyatām ity etair mantrair yathārūpam //
BhārŚS, 7, 19, 15.0 abhighārya yāni cāvattāni yāni cānavattāni śṛtaṃ cāśṛtaṃ ca sarvaṃ paśuṃ saṃnidhāyābhimṛśati aindraḥ prāṇo aṅge aṅge nidedhyad iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.2 sūryaś cakṣur vātaḥ prāṇo vyāttam agnir vaiśvānaraḥ saṃvatsara ātmāśvasya medhyasya /
BĀU, 1, 2, 3.2 sa eṣa prāṇas tredhāvihitaḥ /
BĀU, 1, 3, 3.2 tatheti tebhyaḥ prāṇa udagāyat /
BĀU, 1, 3, 7.2 tatheti tebhya eṣa prāṇa udagāyat /
BĀU, 1, 3, 19.2 prāṇo vā aṅgānāṃ rasaḥ /
BĀU, 1, 3, 19.3 prāṇo hi vā aṅgānāṃ rasaḥ /
BĀU, 1, 3, 19.4 tasmād yasmāt kasmāccāṅgāt prāṇa utkrāmati tad eva tacchuṣyati /
BĀU, 1, 3, 23.2 prāṇo vā ut prāṇena hīdaṃ sarvam uttabdham /
BĀU, 1, 3, 27.3 vāci hi khalv eṣa etat prāṇaḥ pratiṣṭhito gīyate /
BĀU, 1, 4, 7.6 akṛtsno hi saḥ prāṇann eva prāṇo nāma bhavati /
BĀU, 1, 4, 17.11 prāṇaḥ prajā /
BĀU, 1, 5, 3.7 prāṇo 'pāno vyāna udānaḥ samāno 'na ity etat sarvaṃ prāṇa eva /
BĀU, 1, 5, 3.7 prāṇo 'pāno vyāna udānaḥ samāno 'na ity etat sarvaṃ prāṇa eva /
BĀU, 1, 5, 4.2 vāg evāyaṃ loko mano 'ntarikṣalokaḥ prāṇo 'sau lokaḥ //
BĀU, 1, 5, 5.2 vāg evargvedo mano yajurvedaḥ prāṇaḥ sāmavedaḥ //
BĀU, 1, 5, 6.2 vāg eva devā manaḥ pitaraḥ prāṇo manuṣyāḥ //
BĀU, 1, 5, 7.2 mana eva pitā vāṅ mātā prāṇaḥ prajā //
BĀU, 1, 5, 10.2 prāṇo hy avijñātaḥ /
BĀU, 1, 5, 10.3 prāṇa enaṃ tad bhūtvāvati //
BĀU, 1, 5, 12.5 tataḥ prāṇo 'jāyata /
BĀU, 1, 5, 13.3 tad yāvān eva prāṇas tāvatya āpas tāvān asau candraḥ /
BĀU, 1, 5, 20.1 adbhyaś cainaṃ candramasaś ca daivaḥ prāṇa āviśati /
BĀU, 1, 5, 20.2 sa vai daivaḥ prāṇo yaḥ saṃcaraṃś cāsaṃcaraṃś ca na vyathate 'tho na riṣyati /
BĀU, 1, 5, 21.14 athemam eva nāpnot yo 'yaṃ madhyamaḥ prāṇaḥ /
BĀU, 1, 5, 22.5 sa yathaiṣāṃ prāṇānāṃ madhyamaḥ prāṇa evam etāsāṃ devatānāṃ vāyuḥ /
BĀU, 1, 6, 3.10 prāṇo vā amṛtam /
BĀU, 1, 6, 3.12 tābhyām ayaṃ prāṇaś channaḥ //
BĀU, 2, 1, 10.5 nainaṃ purā kālāt prāṇo jahāti //
BĀU, 2, 1, 17.4 tad gṛhīta eva prāṇo bhavati /
BĀU, 2, 2, 1.2 ayaṃ vāva śiśur yo 'yaṃ madhyamaḥ prāṇaḥ /
BĀU, 2, 2, 1.3 tasyedam evādhānam idaṃ pratyādhānaṃ prāṇaḥ sthūṇānnaṃ dāma //
BĀU, 2, 3, 5.1 athāmūrtaṃ prāṇaś ca yaścāyam antar ātmann ākāśaḥ /
BĀU, 2, 5, 4.3 yaś cāyam asmin vāyau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ prāṇas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 3, 1, 5.3 prāṇo vai yajñasyodgātā /
BĀU, 3, 1, 5.4 tad yo 'yaṃ prāṇaḥ sa vāyuḥ sa udgātā /
BĀU, 3, 1, 10.6 prāṇa eva puronuvākyāpāno yājyā vyānaḥ śasyā /
BĀU, 3, 2, 2.1 prāṇo vai grahaḥ /
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 3, 7, 16.2 yaḥ prāṇe tiṣṭhan prāṇād antaro yaṃ prāṇo na veda yasya prāṇaḥ śarīraṃ yaḥ prāṇam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 16.2 yaḥ prāṇe tiṣṭhan prāṇād antaro yaṃ prāṇo na veda yasya prāṇaḥ śarīraṃ yaḥ prāṇam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 9, 8.5 annaṃ caiva prāṇaś ceti /
BĀU, 3, 9, 9.5 prāṇa iti /
BĀU, 3, 9, 26.3 kasmin nu prāṇaḥ pratiṣṭhita iti /
BĀU, 4, 1, 3.3 prāṇo vai brahmeti /
BĀU, 4, 1, 3.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchaulbāyano 'bravīt prāṇo vai brahmeti /
BĀU, 4, 1, 3.10 prāṇa evāyatanam ākāśaḥ pratiṣṭhā /
BĀU, 4, 1, 3.13 prāṇa eva samrāḍ iti hovāca /
BĀU, 4, 1, 3.17 prāṇo vai samrāṭ paramaṃ brahma /
BĀU, 4, 1, 3.18 nainaṃ prāṇo jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 4, 2.12 tam utkrāmantaṃ prāṇo 'nūtkrāmati /
BĀU, 4, 4, 7.6 athāyam aśarīro 'mṛtaḥ prāṇo brahmaiva teja eva /
BĀU, 5, 8, 1.8 tasyāḥ prāṇa ṛṣabho mano vatsaḥ //
BĀU, 5, 12, 1.4 prāṇo brahmety eka āhuḥ /
BĀU, 5, 12, 1.6 śuṣyati vai prāṇa ṛte 'nnāt /
BĀU, 5, 12, 1.16 prāṇo vai ram /
BĀU, 5, 13, 1.2 prāṇo vā uktham /
BĀU, 5, 13, 1.3 prāṇo hīdaṃ sarvam utthāpayati /
BĀU, 5, 13, 2.2 prāṇo vai yajuḥ /
BĀU, 5, 13, 3.2 prāṇo vai sāma /
BĀU, 5, 13, 4.2 prāṇo vai kṣatram /
BĀU, 5, 13, 4.3 prāṇo hi vai kṣatram /
BĀU, 5, 13, 4.4 trāyate hainaṃ prāṇaḥ kṣaṇitoḥ /
BĀU, 5, 14, 3.1 prāṇo 'pāno vyāna ity aṣṭāvakṣarāṇi /
BĀU, 5, 14, 4.9 prāṇo vai balam /
BĀU, 6, 1, 1.2 prāṇo vai jyeṣṭhaśca śreṣṭhaśca /
BĀU, 6, 1, 13.1 atha ha prāṇa utkramiṣyan yathā mahāsuhayaḥ saindhavaḥ paḍvīśaśaṅkūnt saṃvṛhed evaṃ haivemān prāṇānt saṃvavarha /
BĀU, 6, 2, 12.3 prāṇo dhūmaḥ /
Chāndogyopaniṣad
ChU, 1, 1, 5.2 prāṇaḥ sāma /
ChU, 1, 1, 5.4 tad vā etan mithunaṃ yad vāk ca prāṇaś cark ca sāma ca //
ChU, 1, 2, 7.1 atha ha ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsāṃcakrire /
ChU, 1, 3, 3.2 yad vai prāṇiti sa prāṇaḥ /
ChU, 1, 3, 6.2 prāṇa evot /
ChU, 1, 5, 3.2 ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsīta /
ChU, 1, 7, 1.3 prāṇaḥ sāma /
ChU, 1, 7, 1.7 prāṇo 'maḥ /
ChU, 1, 8, 4.4 prāṇa iti hovāca /
ChU, 1, 11, 5.1 prāṇa iti hovāca /
ChU, 1, 13, 2.5 prāṇaḥ svaraḥ /
ChU, 2, 7, 1.2 prāṇo hiṅkāraḥ /
ChU, 2, 11, 1.5 prāṇo nidhanam /
ChU, 3, 13, 1.2 sa yo 'sya prāṅ suṣiḥ sa prāṇaḥ /
ChU, 3, 15, 4.2 prāṇo vā idaṃ sarvaṃ bhūtaṃ yad idaṃ kiṃca /
ChU, 3, 18, 2.2 vāk pādaḥ prāṇaḥ pādaś cakṣuḥ pādaḥ śrotraṃ pādaḥ /
ChU, 3, 18, 4.1 prāṇa eva brahmaṇaś caturthaḥ pādaḥ /
ChU, 4, 3, 3.2 prāṇo vāva saṃvargaḥ /
ChU, 4, 3, 3.7 prāṇo hy evaitān sarvān saṃvṛṅkta iti //
ChU, 4, 3, 4.2 vāyur eva deveṣu prāṇaḥ prāṇeṣu //
ChU, 4, 8, 3.4 prāṇaḥ kalā /
ChU, 4, 10, 4.4 prāṇo brahma kaṃ brahma khaṃ brahmeti //
ChU, 4, 10, 5.2 vijānāmy ahaṃ yat prāṇo brahma /
ChU, 4, 13, 1.1 atha hainam āhavanīyo 'nuśaśāsa prāṇa ākāśo dyaur vidyud iti /
ChU, 5, 1, 1.2 prāṇo vāva jyeṣṭhaś ca śreṣṭhaś ca //
ChU, 5, 1, 12.1 atha ha prāṇa uccikramiṣan sa yathā suhayaḥ paḍvīśaśaṅkūn saṃkhided evam itarān prāṇān samakhidat /
ChU, 5, 1, 15.3 prāṇo hy evaitāni sarvāṇi bhavati //
ChU, 5, 7, 1.3 prāṇo dhūmaḥ /
ChU, 5, 14, 2.3 prāṇas tv eṣa ātmana iti hovāca /
ChU, 5, 14, 2.4 prāṇas ta udakramiṣyad yan māṃ nāgamiṣya iti //
ChU, 5, 18, 2.1 tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
ChU, 5, 19, 1.3 prāṇas tṛpyati //
ChU, 6, 5, 2.4 yo 'ṇiṣṭhaḥ sa prāṇaḥ //
ChU, 6, 5, 4.2 āpomayaḥ prāṇaḥ /
ChU, 6, 6, 3.2 sā prāṇo bhavati //
ChU, 6, 6, 5.2 āpomayaḥ prāṇaḥ /
ChU, 6, 7, 1.4 āpomayaḥ prāṇo na pibato vicchetsyata iti //
ChU, 6, 7, 6.5 āpomayaḥ prāṇaḥ /
ChU, 6, 8, 6.6 asya somya puruṣasya prayato vāṅ manasi saṃpadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām //
ChU, 6, 15, 1.2 tasya yāvan na vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyāṃ tāvaj jānāti //
ChU, 6, 15, 2.1 atha yadāsya vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām atha na jānāti //
ChU, 7, 15, 1.1 prāṇo vāva āśāyā bhūyān /
ChU, 7, 15, 1.3 prāṇaḥ prāṇena yāti /
ChU, 7, 15, 1.4 prāṇaḥ prāṇaṃ dadāti /
ChU, 7, 15, 1.6 prāṇo ha pitā /
ChU, 7, 15, 1.7 prāṇo mātā /
ChU, 7, 15, 1.8 prāṇo bhrātā /
ChU, 7, 15, 1.9 prāṇaḥ svasā /
ChU, 7, 15, 1.10 prāṇa ācāryaḥ /
ChU, 7, 15, 1.11 prāṇo brāhmaṇaḥ //
ChU, 7, 15, 4.1 prāṇo hy evaitāni sarvāṇi bhavati /
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
ChU, 8, 12, 3.4 sa yathā prayogya ācaraṇe yukta evam evāyam asmiñcharīre prāṇo yuktaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 4, 20.0 tasya ha vā etasya bhagavato 'tharvaṇa ṛṣer yathaiva brahmaṇo lomāni yathāṅgāni yathā prāṇa evam evāsya sarva ātmā samabhavat //
GB, 1, 1, 33, 28.0 prāṇa eva savitānnaṃ sāvitrī //
GB, 1, 1, 33, 29.0 yatra hy eva prāṇas tad annaṃ yatra vā annaṃ tat prāṇa iti //
GB, 1, 1, 33, 29.0 yatra hy eva prāṇas tad annaṃ yatra vā annaṃ tat prāṇa iti //
GB, 1, 1, 37, 8.0 annena prāṇo 'bhipanno grasitaḥ parāmṛṣṭaḥ //
GB, 1, 1, 38, 6.0 prāṇo 'nne pratiṣṭhitaḥ //
GB, 1, 1, 39, 22.0 prāṇa eṣa sa puri śete saṃ puri śeta iti //
GB, 1, 3, 14, 9.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca prāṇas tena tṛpyati //
GB, 1, 4, 5, 2.0 vāyur vā adhvaryur adhidaivaṃ prāṇo 'dhyātmam //
GB, 1, 5, 4, 2.0 tasya prāṇa eva prāyaṇīyo 'tirātraḥ //
GB, 1, 5, 15, 11.0 vāg eva bhargaḥ prāṇa eva mahaś cakṣur eva yaśo mana eva sarvam //
GB, 1, 5, 25, 9.1 vāg adhyātmam ṛgvedasya yajuṣāṃ prāṇa ucyate /
GB, 2, 1, 26, 8.0 atha yad vāyuṃ yajati prāṇo vai vāyuḥ //
GB, 2, 1, 26, 21.0 prāṇo 'pāno vyāna ity etās tisra iṣṭayaḥ //
GB, 2, 2, 3, 5.0 prāṇo vā āpatiḥ //
GB, 2, 2, 14, 2.0 prāṇo 'pānaś cakṣuḥ śrotram ity etāni vai puruṣam akaran prāṇān upaiti //
GB, 2, 3, 7, 9.0 sa cāsu saṃbhṛtas tredhā vihṛtaḥ prāṇo 'pāno vyāna iti //
GB, 2, 4, 11, 19.0 yaḥ prāṇaḥ sa varuṇaḥ //
GB, 2, 5, 14, 16.0 prāṇo vai hotāṅgāni hotrakāḥ //
GB, 2, 5, 14, 17.0 samāno vā ayaṃ prāṇo 'ṅgāny anusaṃcarati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 17.2 dyauste dadātu pṛthivī pratigṛhṇātu pṛthivī te dadātu prāṇaḥ pratigṛhṇātu prāṇastvāśnātu prāṇaḥ pibatu /
HirGS, 1, 13, 17.2 dyauste dadātu pṛthivī pratigṛhṇātu pṛthivī te dadātu prāṇaḥ pratigṛhṇātu prāṇastvāśnātu prāṇaḥ pibatu /
HirGS, 1, 13, 17.2 dyauste dadātu pṛthivī pratigṛhṇātu pṛthivī te dadātu prāṇaḥ pratigṛhṇātu prāṇastvāśnātu prāṇaḥ pibatu /
HirGS, 1, 17, 4.5 punarma ātmā punarāyurāgāt punaḥ prāṇaḥ punarākūtamāgāt /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 7.3 tasyā u prāṇa eva rasaḥ //
JUB, 1, 2, 1.1 sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk //
JUB, 1, 9, 2.3 om iti prāṇo vāg ity eva vāk /
JUB, 1, 25, 10.1 atha yaḥ puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 25, 10.2 sa yaḥ prāṇas tat sāma /
JUB, 1, 26, 4.1 atha yaḥ puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 26, 4.2 sa yaḥ prāṇas tat sāma /
JUB, 1, 26, 8.1 ya evaiṣa vidyuti puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 26, 8.2 sa yaḥ prāṇas tat sāma /
JUB, 1, 29, 1.2 sa yaḥ sa prāṇo vāyuḥ saḥ /
JUB, 1, 29, 2.1 sa eṣa etasya raśmiḥ prāṇo bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 33, 2.1 tad yad vai brahma sa prāṇo 'tha ya indraḥ sā vāg atha yaḥ prajāpatis tan mano 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 33, 3.1 mana eva hiṅkāro vāk prastāvaḥ prāṇa udgītho 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 36, 8.2 tasya mana eva hiṅkāro vāk prastāvaḥ prāṇa udgīthaś cakṣuḥ pratihāraḥ śrotraṃ nidhanam /
JUB, 1, 37, 7.4 tat prāṇo vai gāyatram /
JUB, 1, 39, 4.2 prāṇo vāva sāmnaḥ suvarṇam iti //
JUB, 1, 41, 2.2 prāṇa iti brūyāt /
JUB, 1, 41, 2.3 prāṇo ha vāva sāmno 'suḥ //
JUB, 1, 41, 3.1 sa eṣa prāṇo vāci pratiṣṭhito vāg u prāṇe pratiṣṭhitā /
JUB, 1, 47, 2.1 bhūtam prāṇo 'sya saḥ /
JUB, 1, 53, 2.1 tayor yat sat tat sāma tan manaḥ sa prāṇaḥ /
JUB, 1, 53, 3.1 tad yan manaś ca prāṇaś ca tat samānam /
JUB, 1, 53, 3.3 idam āyatanam manaś ca prāṇaś cedam āyatanaṃ vāk cāpānaś ca /
JUB, 1, 57, 8.2 prāṇa eva ud vāg eva gī mana eva tham /
JUB, 1, 60, 7.2 sa eṣo 'śmākhaṇaṃ yat prāṇaḥ //
JUB, 2, 1, 1.1 devānāṃ vai ṣaḍ udgātāra āsan vāk ca manaś ca cakṣuś ca śrotraṃ cāpānaś ca prāṇaś ca //
JUB, 2, 2, 6.1 atha yaḥ sa prāṇa āsīt sa prajāpatir abhavat /
JUB, 2, 2, 6.2 sa eṣa putrī prajāvān udgītho yaḥ prāṇaḥ /
JUB, 2, 3, 12.2 sa eṣo 'śmākhaṇo yat prāṇaḥ //
JUB, 2, 4, 1.1 sa eṣa vaśī dīptāgra udgītho yat prāṇaḥ /
JUB, 2, 5, 1.2 eko hy evaiṣa vīro yat prāṇaḥ /
JUB, 2, 5, 2.2 eko hy evaiṣa putro yat prāṇaḥ //
JUB, 2, 5, 4.2 trayo hi prāṇo 'pāno vyānaḥ //
JUB, 2, 5, 5.2 catvāro hi prāṇo 'pāno vyānaḥ samānaḥ //
JUB, 2, 5, 6.2 pañca hi prāṇo 'pāno vyānaḥ samāno 'vānaḥ //
JUB, 2, 5, 7.2 ṣaḍḍhi prāṇo 'pāno vyānaḥ samāno 'vāna udānaḥ //
JUB, 2, 6, 1.1 sa yadi brūyād ekam ma āgāyeti prāṇa udgītha iti vidvān ekam manasā dhyāyet /
JUB, 2, 6, 1.2 eko hi prāṇaḥ /
JUB, 2, 6, 2.1 sa yadi brūyād dvau ma āgāyeti prāṇa udgītha ity eva vidvān dvau manasā dhyāyet /
JUB, 2, 6, 3.1 sa yadi brūyāt trīn ma āgāyeti prāṇa udgītha ity eva vidvāṃs trīn manasā dhyāyet /
JUB, 2, 6, 3.2 trayo hi prāṇo 'pāno vyānaḥ /
JUB, 2, 6, 4.1 sa yadi brūyāc caturo ma āgāyeti prāṇa udgītha ity eva vidvāṃś caturo manasā dhyāyet /
JUB, 2, 6, 4.2 catvāro hi prāṇo 'pāno vyānaḥ samānaḥ /
JUB, 2, 6, 5.1 sa yadi brūyāt pañca ma āgāyeti prāṇa udgītha ity eva vidvān pañca manasā dhyāyet /
JUB, 2, 6, 5.2 pañca hi prāṇo 'pāno vyānaḥ samāno 'vānaḥ /
JUB, 2, 6, 6.1 sa yadi brūyāt ṣaṇ ma āgāyeti prāṇa udgītha ity eva vidvān ṣaṇ manasā dhyāyet /
JUB, 2, 6, 6.2 ṣaḍḍhi prāṇo 'pāno vyānaḥ samāno 'vāna udānaḥ /
JUB, 2, 6, 7.1 sa yadi brūyāt sapta ma āgāyeti prāṇa udgītha ity eva vidvān sapta manasā dhyāyet /
JUB, 2, 6, 8.1 sa yadi brūyān nava ma āgāyeti prāṇa udgītha ity eva vidvān nava manasā dhyāyet /
JUB, 2, 6, 9.1 sa yadi brūyād daśa ma āgāyeti prāṇa udgītha ity eva vidvān daśa manasā dhyāyet /
JUB, 2, 6, 10.1 sa yadi brūyāt sahasram ma āgāyeti prāṇa udgītha ity eva vidvān sahasram manasā dhyāyet /
JUB, 2, 8, 8.1 sa prāṇo vā ayāsyaḥ /
JUB, 2, 8, 8.2 prāṇo ha vā enān sa nunude //
JUB, 2, 9, 4.1 tad yat preti tat prāṇas tad ayaṃ lokas tad imaṃ lokam asmiṃlloka ābhajati //
JUB, 2, 10, 16.2 tebhya idam prāṇa āgāyad yad idam prāṇena prāṇiti yad idam prāṇena bhuñjate //
JUB, 2, 11, 12.1 taṃ vāg eva bhūtvāgniḥ prāviśan mano bhūtvā candramāś cakṣur bhūtvādityaḥ śrotram bhūtvā diśaḥ prāṇo bhūtvā vāyuḥ //
JUB, 3, 1, 18.1 tad yad etat sarvam prāṇam evābhisameti tasmāt prāṇa eva sāma //
JUB, 3, 2, 5.4 sa yatra svapiti tad vācam prāṇo girati //
JUB, 3, 2, 6.2 sa yatra svapiti tan manaḥ prāṇo girati //
JUB, 3, 2, 7.2 sa yatra svapiti tac cakṣuḥ prāṇo girati //
JUB, 3, 2, 8.2 sa yatra svapiti tacchrotram prāṇo girati //
JUB, 3, 2, 13.2 bahudhā hy evaiṣa niviṣṭo yat prāṇaḥ //
JUB, 3, 3, 3.1 ayam eva prāṇa ukthasyātmā /
JUB, 3, 3, 6.2 tad annaṃ vai viśvam prāṇo mitram //
JUB, 3, 3, 10.1 jyotir iti dve akṣare prāṇa iti dve annam iti dve /
JUB, 3, 3, 12.1 āyur iti dve akṣare prāṇa iti dve annam iti dve /
JUB, 3, 4, 3.2 ātmaiva stotriyaḥ prajānurūpaḥ prāṇo dhāyyā manaḥ pragāthaḥ śiraḥ sūktaṃ cakṣur nivic chrotram paridhānīyā //
JUB, 3, 4, 12.3 prāṇo 'dhyātmam /
JUB, 3, 10, 5.2 yadā hy eva retaḥ siktam prāṇa āviśaty atha tat sambhavati //
JUB, 3, 10, 9.2 prāṇo hy āpaḥ //
JUB, 3, 32, 2.1 tad etad ekam eva rūpam prāṇa eva /
JUB, 3, 32, 3.1 tad atha yadā prāṇa utkrāmati dārv eveva bhūto 'narthyaḥ pariśiṣyate na kiṃcana rūpam //
JUB, 3, 32, 4.2 tasmāt tapyamānasyoṣṇataraḥ prāṇo bhavati //
JUB, 3, 32, 9.1 tāni vā etāni catvāri sāma prāṇo vāṅ manaḥ svaraḥ /
JUB, 3, 32, 9.2 sa eṣa prāṇo vācā karoti manonetraḥ /
JUB, 3, 33, 1.1 sa yo vāyuḥ prāṇa eva saḥ /
JUB, 3, 33, 5.2 ato hy ayam prāṇaḥ svarya upary upari vartata iti //
JUB, 3, 33, 6.2 ato hy evāyam prāṇaḥ svarya upary upari vartata iti //
JUB, 3, 34, 1.1 tad etan mithunaṃ yad vāk ca prāṇaś ca /
JUB, 3, 35, 2.2 prāṇo vai pataṅgaḥ /
JUB, 3, 36, 2.2 prāṇo vai pataṅgaḥ /
JUB, 3, 36, 3.2 prāṇo vai gandharvaḥ puruṣa u garbhaḥ /
JUB, 3, 37, 2.2 prāṇo vai gopāḥ /
JUB, 3, 38, 2.3 prāṇo vai brahma /
JUB, 3, 38, 2.4 prāṇo vāvainaṃ tad āviśat //
JUB, 4, 2, 18.1 pra ha ṣoḍaśaśataṃ varṣāṇi jīvati nainam prāṇaḥ sāmy āyuṣo jahāti ya evaṃ veda /
JUB, 4, 5, 4.2 tasyaitau stanau yad vāk ca prāṇaś ca /
JUB, 4, 11, 1.1 ṣaḍḍha vai devatāḥ svayaṃbhuvo 'gnir vāyur asāv ādityaḥ prāṇo 'nnaṃ vāk //
JUB, 4, 11, 10.1 so 'bravīd ahaṃ devānām prāṇo 'smy aham anyāsām prajānām /
JUB, 4, 12, 6.1 so 'bravīt prāṇo bhūtvāgnir dīpyate /
JUB, 4, 12, 6.2 prāṇo bhūtvā vāyur ākāśam anubhavati /
JUB, 4, 12, 6.3 prāṇo bhūtvāditya udeti /
JUB, 4, 12, 10.4 mad eva prāṇo mad vāk //
JUB, 4, 14, 4.1 ya u ha vā evaṃvid asmāl lokāt praiti sa prāṇa eva bhūtvā vāyum apyeti vāyor adhy abhrāṇy abhrebhyo 'dhi vṛṣṭiṃ vṛṣṭyaivemaṃ lokam anuvibhavati //
JUB, 4, 18, 1.1 keneṣitam patati preṣitam manaḥ kena prāṇaḥ prathamaḥ praiti yuktaḥ /
JUB, 4, 18, 2.1 śrotrasya śrotram manaso mano yad vāco ha vācaṃ sa u prāṇasya prāṇaḥ /
JUB, 4, 18, 9.1 yatprāṇena na prāṇiti yena prāṇaḥ praṇīyate /
JUB, 4, 22, 2.3 sa vāva prāṇo 'bhavat //
JUB, 4, 22, 9.1 tad asau vā ādityaḥ prāṇo 'gnir apāna āpo vyāno diśaḥ samānaś candramā udānaḥ //
JUB, 4, 22, 10.1 tad vā etad ekam abhavat prāṇa eva /
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 23, 2.1 prāṇo vāvod vāg gī sa udgīthaḥ //
JUB, 4, 23, 3.1 prāṇo vāvāmo vāk sā tat sāma //
JUB, 4, 23, 4.1 prāṇo vāva ko vāg ṛk tad arkyam //
JUB, 4, 23, 5.1 prāṇo vāva jyeṣṭho vāg brāhmaṇaṃ taj jyeṣṭhabrāhmaṇam //
JUB, 4, 26, 1.1 mano narako vāṅ narakaḥ prāṇo narakaś cakṣur narakaḥ śrotraṃ narakas tvaṅ narako hastau narako gudaṃ narakaḥ śiśnaṃ narakaḥ pādau narakaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 1, 20.0 prāṇa evāsya sa jāyate //
JB, 1, 1, 21.0 prāṇo ma eṣo 'janīty eva tad vidyāt //
JB, 1, 2, 6.0 tad yadā vai mana utkrāmati yadā prāṇo yadā cakṣur yadā śrotraṃ yadā vāg etān evāgnīn abhigacchati //
JB, 1, 18, 1.1 tasya prāṇaḥ prathama utkrāmati /
JB, 1, 19, 7.0 hṛdayam eva methy upadohanī prāṇo rajjuḥ //
JB, 1, 20, 12.0 prāṇa iti hovāca //
JB, 1, 20, 13.0 prāṇo vāva bhuvaneṣu jāgaraḥ //
JB, 1, 20, 15.0 tasmād āhuḥ prāṇo 'gnihotram iti //
JB, 1, 45, 14.0 tasya vāk samic cakṣur jyotiḥ prāṇo dhūmo mano viṣphuliṅgāḥ śrotram aṅgārāḥ //
JB, 1, 61, 17.0 prāṇo vai gārhapatyo 'pāna āhavanīyaḥ //
JB, 1, 66, 7.0 dvau stomau prātassavanaṃ vahato yathā cakṣuś ca prāṇaś ca tathā tat //
JB, 1, 85, 9.0 adhvaryuḥ prathamaḥ sarpati prāṇo yajñasya //
JB, 1, 92, 17.0 agniṃ vā etasya śarīram apyeti vāyuṃ prāṇaḥ //
JB, 1, 102, 2.0 prāṇo vai gāyatrī //
JB, 1, 102, 7.0 prāṇo vai sat //
JB, 1, 111, 4.0 prāṇo vai gāyatram //
JB, 1, 112, 4.0 prāṇo vā ṛk //
JB, 1, 112, 5.0 prāṇo gāyatram //
JB, 1, 112, 8.0 prāṇa iti dve akṣare //
JB, 1, 115, 10.0 tasyai prāṇa evāṃśuḥ //
JB, 1, 123, 15.0 prāṇo vai svaraḥ //
JB, 1, 127, 24.0 yo 'yam avāṅ prāṇa eṣa eva sa //
JB, 1, 127, 27.0 yo 'yaṃ prāṅ prāṇa eṣa eva sa //
JB, 1, 129, 13.0 yaṃ dveṣṭi taṃ purā saṃvatsarāt prāṇo jahāti //
JB, 1, 140, 20.0 prāṇo vai svaraḥ //
JB, 1, 160, 18.0 prāṇo vai svaraḥ puruṣacchandasaṃ kakup //
JB, 1, 160, 19.0 jyaiṣṭhyaṃ vai prāṇo jyaiṣṭhyaṃ puruṣaḥ //
JB, 1, 164, 16.0 prāṇo vai svaraḥ //
JB, 1, 166, 10.0 prāṇo vai viṣvaṅ //
JB, 1, 215, 23.0 prāṇo vai svaraḥ //
JB, 1, 215, 24.0 annam u vai prāṇaḥ //
JB, 1, 229, 6.0 prāṇa eva rathantaraṃ vyāno vāmadevyam udāno bṛhat //
JB, 1, 232, 17.0 prāṇo hi gāyatrī //
JB, 1, 249, 6.0 yo vāyuḥ prāṇa eva sa //
JB, 1, 254, 2.0 yo 'yam avāṅ prāṇa eṣa eva sa //
JB, 1, 254, 9.0 yo 'yaṃ prāṅ prāṇa eṣa eva sa //
JB, 1, 254, 26.0 yo 'yaṃ prāṇa eṣa eva sa //
JB, 1, 255, 1.0 yady enam ārbhavasya pavamānasya gāyatryām anuvyāhared yajñasya prāṇam acīkᄆpaṃ yajñamāraḥ prāṇas tvā hāsyatīty enaṃ brūyāt //
JB, 1, 260, 2.0 prāṇo vai gāyatrī //
JB, 1, 261, 17.0 mano vai retasyā prāṇo gāyatrī cakṣus triṣṭup śrotraṃ jagatī vāg anuṣṭup //
JB, 1, 261, 19.0 atha yaḥ prāṇo gāyatrīti vidvān udgāyati sarvam āyur eti //
JB, 1, 268, 1.0 sa yad bahiṣpavamāne gāyatrīṃ gāyati prāṇo vai gāyatro gāyatraṃ śira eva tadāyatano vai prāṇo yac chiras sva eva tad āyatane prāṇaṃ dadhāti //
JB, 1, 268, 1.0 sa yad bahiṣpavamāne gāyatrīṃ gāyati prāṇo vai gāyatro gāyatraṃ śira eva tadāyatano vai prāṇo yac chiras sva eva tad āyatane prāṇaṃ dadhāti //
JB, 1, 268, 20.0 apānye prāṇāḥ krāmanti na prāṇaḥ //
JB, 1, 269, 1.0 tad āhuḥ kiṃ tad yajñe kriyate yasmāj jīvata evānye prāṇā apakrāmanti na prāṇa iti //
JB, 1, 269, 2.0 sa brūyād yasmāt sva āyatane gāyatrīṃ gāyati tasmād yāvaj jīvati tāvat prāṇo nāpakrāmatīti //
JB, 1, 269, 5.0 prāṇo gāyatrī //
JB, 1, 269, 18.0 prāṇo gāyatrī //
JB, 1, 270, 13.0 prāṇo vai manuṣyadhūḥ //
JB, 1, 272, 4.0 prāṇo vai gāyatrī //
JB, 1, 272, 5.0 prāṇo vai priyam //
JB, 1, 272, 7.0 sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti //
JB, 1, 301, 3.0 prāṇaḥ svaraḥ //
JB, 1, 302, 6.0 sa yadi svāre saha kuryāt prāṇaḥ svaraḥ prāṇa evaitat prāṇaṃ bhūyāṃsam akṛṣi jyog jīviṣyāmīty eva tatra dhyāyet //
JB, 1, 303, 14.0 prāṇaḥ svaraḥ //
JB, 1, 303, 16.0 na vai prāṇaḥ prāṇaṃ hinasti //
JB, 1, 303, 18.0 tasmād ayaṃ prāṇaḥ prathamato hitaḥ //
JB, 1, 304, 15.0 prāṇaḥ svaraḥ //
JB, 1, 305, 2.0 prāṇaḥ svaraḥ //
JB, 1, 305, 10.0 prāṇo vai svaraḥ //
JB, 1, 305, 21.0 prāṇaḥ svaraḥ //
JB, 1, 306, 2.0 prāṇaḥ svaraḥ //
JB, 1, 306, 4.0 etad vai daivyaṃ mithunaṃ yad vāk ca prāṇaś ca //
JB, 1, 306, 23.0 prāṇaḥ svaraḥ //
JB, 1, 306, 31.0 prāṇo vai svaraḥ //
JB, 1, 307, 8.0 prāṇaḥ svaraḥ //
JB, 1, 307, 9.0 prāṇo 'ntarikṣam //
JB, 1, 307, 15.0 prāṇaḥ svaraḥ //
JB, 1, 307, 18.0 madhyato hy ayaṃ prāṇaḥ prajāḥ paśūn bhuvanāni vivaste //
JB, 1, 309, 11.0 prāṇaḥ svaraḥ //
JB, 1, 309, 12.0 prāṇo 'ntyam //
JB, 1, 309, 19.0 prāṇaḥ svaraḥ //
JB, 1, 309, 20.0 prāṇo maitrāvaruṇasāma //
JB, 1, 309, 29.0 prāṇaḥ svaraḥ //
JB, 1, 309, 39.0 prāṇaḥ svaraḥ //
JB, 1, 309, 44.0 prāṇaḥ svaraḥ //
JB, 1, 309, 45.0 prāṇo 'ntyam //
JB, 1, 313, 4.0 sa hīdaṃ prāṇo bhūtvā sarvaṃ dhanam ajayat //
JB, 1, 314, 11.0 vāyur bhūtvā prajānāṃ prāṇo 'bhavat //
JB, 1, 317, 2.0 prāṇo vai gāyatrī //
JB, 1, 317, 5.0 sa prāṇaḥ //
JB, 1, 327, 10.0 prāṇo vai śāntiḥ //
JB, 1, 333, 3.0 prāṇo hi vāmadevyam //
JB, 1, 353, 15.0 prāṇo vai grahaḥ //
JB, 1, 361, 1.0 prāṇo vai somo rājā //
JB, 2, 41, 13.0 prāṇa evāviṣuvato vyāno viṣuvān apāno yad ūrdhvaṃ viṣuvataḥ //
JB, 2, 64, 9.0 prāṇo vai vicakṣaṇaḥ //
Kauśikasūtra
KauśS, 7, 5, 2.0 punaḥ prāṇaḥ punar maitv indriyam iti trir nimṛjya //
KauśS, 12, 3, 13.2 bhūtam asi bhavad asy annaṃ prāṇo bahur bhava /
Kauṣītakibrāhmaṇa
KauṣB, 2, 7, 2.0 prāṇa evāpāne juhoty apānaḥ prāṇe //
KauṣB, 5, 10, 18.0 prāṇo vai vāyuḥ //
KauṣB, 6, 10, 7.0 prāṇo 'pāno vyāna ity etās tisra iṣṭayaḥ //
KauṣB, 7, 1, 3.0 prāṇo dīkṣitaḥ //
KauṣB, 7, 6, 5.0 prāṇo me prāṇena dīkṣatāṃ svāheti tṛtīyām //
KauṣB, 7, 6, 7.0 madhye hyayaṃ prāṇaḥ //
KauṣB, 7, 6, 16.0 prāṇo me prāṇena dīkṣatām iti tṛtīyām //
KauṣB, 7, 6, 18.0 madhye hyayaṃ prāṇaḥ //
KauṣB, 8, 1, 5.0 prāṇo 'gniḥ //
KauṣB, 8, 6, 7.0 prāṇo vai pataṅgaḥ //
KauṣB, 8, 6, 8.0 vāyur vai prāṇaḥ //
KauṣB, 8, 7, 10.0 gāyatro vai prāṇaḥ //
KauṣB, 8, 7, 11.0 prāṇo vai akūdhrīcyaḥ //
KauṣB, 8, 7, 20.0 tad vai śiraḥ samṛddhaṃ yasmin prāṇo vāk cakṣuḥ śrotram iti //
KauṣB, 9, 5, 27.0 prāṇaḥ somaḥ //
KauṣB, 11, 4, 8.0 amṛtaṃ vai prāṇaḥ //
KauṣB, 12, 5, 1.0 atha vā upāṃśuḥ prāṇa eva //
KauṣB, 12, 9, 10.0 prāṇo vanaspatiḥ //
KauṣB, 13, 1, 20.0 atha vai haviṣpaṅktiḥ prāṇa eva //
KauṣB, 13, 1, 22.0 samāno hyayaṃ prāṇaḥ //
Kauṣītakyupaniṣad
KU, 1, 5.19 sa prāṇaḥ /
KU, 2, 1.1 prāṇo brahmeti ha smāha kauṣītakiḥ /
Kātyāyanaśrautasūtra
KātyŚS, 6, 9, 1.0 aindraḥ prāṇa iti paśuṃ saṃmṛśati //
Kāṭhakagṛhyasūtra
KāṭhGS, 29, 1.3 annaṃ paśūnāṃ prāṇo 'nnaṃ jyeṣṭhaṃ bhiṣak smṛtam /
KāṭhGS, 36, 5.0 prāk sviṣṭakṛtaḥ kāṃsye pūtam ājyam āsicya hiraṇyaṃ cābandhanīyam agner āyur ity avadhāya tasya juhotīndrasya prāṇa iti pañcabhiḥ //
KāṭhGS, 36, 10.0 tasya lalāṭam abhimṛśyāśvinoḥ prāṇa iti japati //
KāṭhGS, 41, 18.12 avṛdham aham avṛdhas tvam asau somya prāṇas tvaṃ me gopāya brahmaṇa āṇī stha śrutaṃ me mā prahāsīd iti //
Kāṭhakasaṃhitā
KS, 8, 8, 47.0 prāṇo vai pavamānaḥ //
KS, 8, 9, 8.0 prāṇo vai pavamānaḥ //
KS, 9, 11, 4.0 tasya cittis srug āsīc cittam ājyaṃ vāg vedir ādhītaṃ barhiḥ keto agnir vijñātam agnid vācaspatir hotā mana upavaktā prāṇo havis sāmādhvaryuḥ //
KS, 9, 11, 31.0 vīryaṃ vai prāṇo vīryam indraḥ //
KS, 9, 13, 9.0 prāṇo daśahotā //
KS, 11, 2, 82.0 dvau hi prāṇaś cāpānaś ca //
KS, 11, 2, 84.0 trayo hi prāṇāḥ prāṇo vyāno 'pānaḥ //
KS, 11, 2, 88.0 trivṛddhi prāṇaḥ //
KS, 11, 8, 38.0 indrasya prāṇa iti //
KS, 11, 8, 79.0 aśvinoḥ prāṇo mitrāvaruṇayor bṛhaspater iti //
KS, 12, 13, 58.0 prāṇo vāyuḥ //
KS, 13, 10, 22.0 purastād vai nābhyāḥ prāṇaḥ //
KS, 19, 5, 4.0 prāṇo vai vāyuḥ //
KS, 19, 8, 33.0 prāṇo vāyuḥ //
KS, 19, 11, 78.0 trayaḥ prāṇāḥ prāṇo vyāno 'pānaḥ //
KS, 20, 3, 29.0 sūryo vai paśūnāṃ prāṇaḥ //
KS, 20, 11, 58.0 tasmād adharaḥ prāṇa uttareṣāṃ prāṇānām ardhabhāk //
KS, 21, 1, 13.0 prāṇo vai mitraḥ //
KS, 21, 3, 11.0 prāṇo vai vāyuḥ //
KS, 21, 3, 61.0 prāṇo vā anuṣṭup //
KS, 21, 3, 62.0 tasmāt prāṇas sarvāṇy aṅgāny anusaṃcarati //
KS, 21, 5, 54.0 ayaṃ vāva yaḥ pavate sa prāṇaḥ //
KS, 21, 5, 57.0 tasmān mukhataḥ prāṇaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 6.1 punar manaḥ punar āyur nā āgāt punaḥ prāṇaḥ punar ākūtam āgāt /
MS, 1, 2, 17, 1.12 aindraḥ prāṇo aṅge aṅge nidīdhyat /
MS, 1, 4, 12, 14.0 prāṇo vā āghāraḥ //
MS, 1, 4, 12, 17.0 prāṇo vā āghāraḥ //
MS, 1, 4, 12, 21.0 prāṇo vā āghāraḥ //
MS, 1, 4, 12, 24.0 prāṇo vā āghāraḥ //
MS, 1, 9, 1, 9.0 prāṇo haviḥ //
MS, 1, 9, 3, 30.0 vīryaṃ vai prāṇaḥ //
MS, 1, 9, 5, 19.0 prāṇo vai daśahotā //
MS, 1, 11, 3, 15.0 prāṇo yajñena kalpate //
MS, 1, 11, 8, 5.0 prāṇo yajñena kalpate //
MS, 2, 3, 4, 3.1 indrasya prāṇo 'si //
MS, 2, 3, 4, 4.1 prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā //
MS, 2, 3, 4, 5.1 pitṝṇāṃ prāṇo 'si //
MS, 2, 3, 4, 6.1 prāṇaṃ dattāmuṣmai yeṣāṃ vaḥ prāṇaḥ svāhā //
MS, 2, 3, 4, 7.1 viśveṣāṃ devānāṃ prāṇo 'si //
MS, 2, 3, 4, 8.1 prāṇaṃ dattāmuṣmai yeṣāṃ vaḥ prāṇaḥ svāhā //
MS, 2, 3, 4, 9.1 bṛhaspateḥ prāṇo 'si //
MS, 2, 3, 4, 10.1 prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā //
MS, 2, 3, 4, 11.1 prajāpateḥ prāṇo 'si //
MS, 2, 3, 4, 12.1 prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā //
MS, 2, 3, 4, 32.1 aśvinoḥ prāṇo 'si //
MS, 2, 3, 4, 35.1 mitrāvaruṇayoḥ prāṇo 'si //
MS, 2, 3, 4, 38.1 bṛhaspateḥ prāṇo 'si //
MS, 2, 3, 4, 41.1 prajāpateḥ parameṣṭhinaḥ prāṇo 'si //
MS, 2, 3, 5, 34.0 ayaṃ vāva yaḥ pavata eṣa prāṇaḥ //
MS, 2, 3, 5, 72.0 aśvinoḥ prāṇo 'si //
MS, 2, 4, 4, 20.0 prāṇo vai gāyatrī //
MS, 2, 5, 1, 70.0 prāṇo vai vāyuḥ //
MS, 2, 5, 1, 71.0 prāṇo hi vā etasyāpakrāntaḥ //
MS, 2, 5, 1, 80.0 prāṇo vai vāyuḥ //
MS, 2, 7, 19, 2.0 tasya prāṇo bhauvāyanaḥ //
MS, 2, 11, 2, 7.0 prāṇaś ca me 'pānaś ca me //
MS, 2, 11, 6, 3.0 prāṇaś cāśvamedhaś ca //
MS, 3, 11, 8, 2.21 rājā me prāṇo amṛtaṃ samrāṭ cakṣur virāṭ śrotram //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 8.2 annāt prāṇo manaḥ satyaṃ lokāḥ karmasu cāmṛtam //
MuṇḍU, 2, 1, 2.2 aprāṇo hyamanāḥ śubhro hy akṣarāt parataḥ paraḥ //
MuṇḍU, 2, 1, 3.1 etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca /
MuṇḍU, 2, 1, 4.2 vāyuḥ prāṇo hṛdayaṃ viśvam asya padbhyāṃ pṛthivī hyeṣa sarvabhūtāntarātmā //
MuṇḍU, 2, 2, 2.2 tad etad akṣaraṃ brahma sa prāṇas tad u vāṅmanaḥ /
MuṇḍU, 3, 1, 4.1 prāṇo hyeṣa yaḥ sarvabhūtairvibhāti vijānan vidvān bhava tenātivādī /
MuṇḍU, 3, 1, 9.1 eṣo 'ṇurātmā cetasā veditavyo yasmin prāṇaḥ pañcadhā saṃviveśa /
Mānavagṛhyasūtra
MānGS, 1, 3, 2.1 punar mātmā punar āyur aitu punaḥ prāṇaḥ punar ākūtir aitu /
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 17.0 āyur me prāṇe manasi me prāṇa āyupatnyām ṛci yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi //
PB, 2, 2, 2.0 praparīvartam āpnoti ya etayā stute saṃtatā viṣṭutiḥ prāṇo 'pāno vyānas ta ṛcas tān hiṅkāreṇa saṃtanoti //
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 4, 6, 8.0 yanti vā ete prāṇādityāhur ye gāyatryāḥ pratipado yantīti yad vāyavyā bhavati tena prāṇān na yanti prāṇo hi vāyuḥ //
PB, 5, 10, 3.0 prāṇo vai saṃvvatsara udānā māsā yad utsṛjanti prāṇa evodānān dadhati yo dīkṣitaḥ pramīyate yā saṃvvatsarasyānutsṛṣṭasya śuk sā tam ṛcchati //
PB, 6, 2, 2.0 prāṇo vai trivṛd ardhamāsaḥ pañcadaśaḥ saṃvvatsaraḥ saptadaśa āditya ekaviṃśa ete vai stomā upadeśanavanta upadeśanavān bhavati ya evaṃ veda //
PB, 7, 1, 9.0 prāṇo gāyatraṃ na vyavānyāt prāṇasyāvicchedāya yadi vyavāniti pramāyuko bhavati yadi na vyavāniti sarvam āyur eti //
PB, 7, 1, 10.0 yadi vyavānyān madhya ṛco vyavānyāt prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇam eva tan madhyata ātman dadhāti sa sarvam āyur eti //
PB, 7, 1, 10.0 yadi vyavānyān madhya ṛco vyavānyāt prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇam eva tan madhyata ātman dadhāti sa sarvam āyur eti //
PB, 7, 3, 7.0 ātmā vai yajñasya pavamāno mukhaṃ gāyatrī prāṇo gāyatraṃ yad gāyatryāṃ gāyatreṇa stuvanti mukhata eva tat prāṇān dadhati //
PB, 7, 3, 8.0 prāṇāpānā vā etāni chandāṃsi prāṇo gāyatrī vyāno bṛhaty apānas triṣṭub yad etaiś chandobhiḥ stuvanti prāṇāpānānām avicchedāya //
PB, 7, 3, 28.0 prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇān eva tad ubhayato dadhāti tasmād ubhayataḥprāṇāḥ paśavaḥ //
PB, 7, 3, 28.0 prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇān eva tad ubhayato dadhāti tasmād ubhayataḥprāṇāḥ paśavaḥ //
PB, 7, 6, 14.0 prāṇo bṛhat tasmād bahirṇidhanāni bhajate bahir hi prāṇo 'pāno rathantaraṃ tasmād antarṇidhanāni bhajate 'ntar hy apānaḥ //
PB, 7, 6, 14.0 prāṇo bṛhat tasmād bahirṇidhanāni bhajate bahir hi prāṇo 'pāno rathantaraṃ tasmād antarṇidhanāni bhajate 'ntar hy apānaḥ //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 9, 9, 1.0 yasya kalaśa upadasyati kalaśam evāsyopadasyantaṃ prāṇo 'nūpadasyati prāṇo hi somaḥ //
PB, 9, 9, 1.0 yasya kalaśa upadasyati kalaśam evāsyopadasyantaṃ prāṇo 'nūpadasyati prāṇo hi somaḥ //
PB, 9, 9, 5.0 yasya nārāśaṃsa upavāyati nārāśaṃsam evāsyopavāyantaṃ prāṇo 'nūpadasyati prāṇo hi somaḥ //
PB, 9, 9, 5.0 yasya nārāśaṃsa upavāyati nārāśaṃsam evāsyopavāyantaṃ prāṇo 'nūpadasyati prāṇo hi somaḥ //
PB, 10, 4, 1.0 bhūtaṃ pūrvo 'tirātro bhaviṣyad uttaraḥ pṛthivī pūrvo 'tirātro dyaur uttaro 'gniḥ pūrvo 'tirātra āditya uttaraḥ prāṇaḥ pūrvo 'tirātra udāna uttaraḥ //
PB, 10, 4, 4.0 tad āhuḥ ko 'svaptum arhati yad vāva prāṇo jāgāra tad eva jāgaritam iti //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 25.0 ācamya prāṇānt saṃmṛśati vāṅma āsye nasoḥ prāṇo 'kṣṇoścakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvorojo 'riṣṭāni me 'ṅgāni tanūstanvā me saheti //
PārGS, 3, 4, 16.0 atha paścād dīdiviśca bhā jāgṛviśca paścād gopāyetām ity annaṃ vai dīdiviḥ prāṇo jāgṛvis tau prapadye tābhyāṃ namo 'stu tau mā paścādgopāyetāmiti //
PārGS, 3, 15, 23.4 vācā tvā pidadhāmi vācā tvā pidadhāmīti svarakaraṇakaṇṭhyaurasadantyauṣṭhyagrahaṇadhāraṇoccāraṇaśaktir mayi bhavatu āpyāyantu me 'ṅgāni vāk prāṇaścakṣuḥ śrotraṃ yaśo balam /
Taittirīyabrāhmaṇa
TB, 1, 1, 7, 1.4 vātaḥ prāṇastad ayam agniḥ /
TB, 1, 1, 8, 1.5 vātaḥ prāṇa ity anvāhāryapacanam /
TB, 1, 1, 8, 4.10 vātaḥ prāṇa ity anvāhāryapacanam //
TB, 1, 2, 1, 17.6 saṃsṛṣṭaḥ prāṇo astu vaḥ /
TB, 2, 1, 5, 9.6 prāṇo vā agnihotrasyāśrāvitam /
TB, 2, 3, 9, 4.10 prāṇa eva bhūtvā purastād vāti //
TB, 2, 3, 9, 5.3 prāṇo hi priyaḥ prajānām /
TB, 2, 3, 9, 5.4 prāṇa iva priyaḥ prajānāṃ bhavati /
TB, 2, 3, 9, 5.6 sa vā eṣa prāṇa eva /
Taittirīyasaṃhitā
TS, 1, 3, 8, 1.7 saṃ te prāṇo vāyunā gacchatāṃ saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣā /
TS, 1, 3, 9, 1.1 vāk ta āpyāyatām prāṇas ta āpyāyatāṃ cakṣus ta āpyāyatām śrotraṃ ta āpyāyatām /
TS, 1, 3, 10, 1.1 saṃ te manasā manaḥ sam prāṇena prāṇaḥ /
TS, 1, 3, 10, 1.3 aindraḥ prāṇo aṅge aṅge nidedhyad aindro 'pāno aṅge aṅge vibobhuvat /
TS, 1, 3, 14, 4.5 punas te prāṇa āyati parā yakṣmaṃ suvāmi te /
TS, 2, 1, 1, 2.9 prāṇo vai vāyur apāno niyut /
TS, 2, 1, 1, 3.6 prāṇo vai vāyur apāno niyut /
TS, 2, 5, 2, 4.5 prāṇo vai dakṣo 'pānaḥ kratuḥ /
TS, 3, 1, 4, 10.1 nānā prāṇo yajamānasya paśunā yajño devebhiḥ saha devayānaḥ /
TS, 5, 1, 5, 6.1 prāṇo vai vāyuḥ //
TS, 5, 2, 8, 24.1 eko hi prāṇaḥ //
TS, 5, 3, 1, 23.1 eṣa vai vāyur yat prāṇaḥ //
TS, 5, 3, 4, 18.1 prāṇo vai mitraḥ //
TS, 5, 3, 6, 13.1 sātmāntarikṣaṃ rohati saprāṇo 'muṣmiṃ loke pratitiṣṭhaty avyardhukaḥ prāṇāpānābhyām bhavati ya evaṃ veda //
TS, 5, 3, 7, 21.0 prāṇo vai svayamātṛṇṇā //
TS, 5, 3, 7, 24.0 tasmāt prāṇaś cāyuś ca prāṇānām uttamau //
TS, 5, 5, 5, 18.0 prāṇo vai prathamā svayamātṛṇṇā vyāno dvitīyāpānas tṛtīyā //
TS, 5, 5, 6, 21.0 prāṇo 'nuṣṭup //
TS, 5, 5, 6, 22.0 tasmāt prāṇaḥ sarvāṇy aṅgāny anucarati //
TS, 6, 1, 1, 36.0 bahiḥprāṇo vai manuṣyaḥ //
TS, 6, 1, 1, 37.0 tasyāśanam prāṇaḥ //
TS, 6, 1, 1, 39.0 saprāṇa eva dīkṣate //
TS, 6, 1, 1, 41.0 yāvān evāsya prāṇas tena saha medham upaiti //
TS, 6, 1, 3, 5.3 trivṛd bhavati trivṛd vai prāṇas trivṛtam eva prāṇam madhyato yajamāne dadhāti /
TS, 6, 2, 1, 42.0 trivṛd vai prāṇaḥ //
TS, 6, 2, 2, 23.0 prāṇo vā āpatiḥ //
TS, 6, 3, 1, 5.6 ūrdhvaḥ khalu vai nābhyai prāṇo 'vāṅ apānaḥ /
TS, 6, 3, 7, 4.2 saṃ te prāṇo vāyunā gacchatām ity āha vāyudevatyo vai prāṇo vāyāv evāsya prāṇaṃ juhoti saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣety āha yajñapatim evāsyāśiṣaṃ gamayati /
TS, 6, 3, 7, 4.2 saṃ te prāṇo vāyunā gacchatām ity āha vāyudevatyo vai prāṇo vāyāv evāsya prāṇaṃ juhoti saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣety āha yajñapatim evāsyāśiṣaṃ gamayati /
TS, 6, 3, 9, 1.2 vāk ta ā pyāyatām prāṇas ta ā pyāyatām ity āha prāṇebhya evāsya śucaṃ śamayati /
TS, 6, 3, 10, 4.4 madhyato gudasyāvadyati madhyato hi prāṇa uttamasyāvadyati //
TS, 6, 3, 10, 5.1 uttamo hi prāṇo yadītaraṃ yadītaram ubhayam evājāmi /
TS, 6, 3, 11, 2.1 vā etat paśuṃ yat saṃjñapayanty aindraḥ khalu vai devatayā prāṇa aindro 'pāna aindraḥ prāṇo aṅge aṅge nidedhyad ity āha prāṇāpānāv eva paśuṣu dadhāti /
TS, 6, 3, 11, 2.1 vā etat paśuṃ yat saṃjñapayanty aindraḥ khalu vai devatayā prāṇa aindro 'pāna aindraḥ prāṇo aṅge aṅge nidedhyad ity āha prāṇāpānāv eva paśuṣu dadhāti /
TS, 6, 4, 5, 1.0 prāṇo vā eṣa yad upāṃśuḥ //
TS, 6, 4, 5, 46.0 antarikṣadevatyo hi prāṇaḥ //
TS, 6, 4, 5, 63.0 asanno vai prāṇaḥ //
TS, 6, 4, 9, 23.0 yad ekapātrā gṛhyante tasmād eko 'ntarataḥ prāṇaḥ //
TS, 6, 5, 2, 11.0 tasmād ardhy avāṅ prāṇo 'nyeṣām prāṇānām //
TS, 6, 5, 8, 1.0 prāṇo vā eṣa yad upāṃśuḥ //
TS, 6, 5, 8, 4.0 prāṇa upāṃśuḥ //
TS, 6, 6, 10, 26.0 āyuḥ prāṇaḥ //
Taittirīyopaniṣad
TU, 1, 5, 3.3 bhūriti vai prāṇaḥ /
TU, 1, 7, 1.3 prāṇo vyāno 'pāna udānaḥ samānaś cakṣuḥ śrotraṃ mano vāk tvak carma māṃsaṃ snāvāsthi majjā /
TU, 2, 2, 1.20 tasya prāṇa eva śiraḥ /
TU, 2, 3, 1.2 prāṇo hi bhūtānāmāyus tasmāt sarvāyuṣamucyate /
TU, 2, 3, 1.4 prāṇo hi bhūtānāmāyus tasmāt sarvāyuṣamucyata iti /
TU, 3, 3, 1.1 prāṇo brahmeti vyajānāt /
TU, 3, 7, 1.3 prāṇo vā annam /
TU, 3, 7, 1.6 śarīre prāṇaḥ pratiṣṭhitaḥ /
Taittirīyāraṇyaka
TĀ, 2, 17, 2.0 tasyānaśanaṃ dīkṣā sthānam upasada āsanaṃ sutyā vāg juhūr mana upabhṛd dhṛtir dhruvā prāṇo haviḥ sāmādhvaryuḥ sa vā eṣa yajñaḥ prāṇadakṣiṇo 'nantadakṣiṇaḥ samṛddhataraḥ //
TĀ, 3, 1, 1.18 prāṇo haviḥ /
TĀ, 5, 4, 3.1 gāyatro hi prāṇaḥ /
TĀ, 5, 4, 11.5 prāṇo vai madhu /
TĀ, 5, 4, 11.8 trivṛddhi prāṇaḥ /
TĀ, 5, 6, 4.4 prāṇo vai gopāḥ /
TĀ, 5, 7, 11.10 prāṇo vai yamo 'ṅgirasvān pitṛvān //
TĀ, 5, 8, 12.1 prāṇo vā indratamo 'gniḥ /
TĀ, 5, 10, 5.9 annaṃ prāṇaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 18, 6.0 prāṇo gārhapatyo 'pāna āhavanīyo vyāno 'nvāhārya udānaḥ sabhyaḥ samāna āvasathya iti pañcāgnayo bhavanti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 10, 11.0 srucyam āghāryodaṅṅ atikramya saṃ te prāṇa iti paśor dakṣiṇe 'rdhaśirasi juhvā samajya saṃ yajatrair aṅgānīti kakudi saṃ yajñapatir āśiṣeti bhasadi makhasya śiro 'sīti pratipadya hotāraṃ vṛtvāśrāvya pratyāśrāvite mitrāvaruṇau praśāstārau praśāstrād iti maitrāvaruṇaṃ vṛṇīte //
VaikhŚS, 10, 13, 1.0 nānā prāṇa iti yajamānam abhimantrayate //
VaikhŚS, 10, 13, 12.0 svarvid asīti caturo mantrān saṃjñapyamāne yajamāno japati nānā prāṇa ity adhvaryuḥ //
VaikhŚS, 10, 19, 5.0 śīrṣāṃsāṇūkāparasakthīny anavadānīyāni śṛtaiḥ saṃnidhāyaindraḥ prāṇa iti saṃmṛśati //
Vaitānasūtra
VaitS, 1, 3, 14.1 vāṅ ma āsan nasoḥ prāṇaś cakṣur akṣṇoḥ śrotraṃ karṇayor bāhvor balam ūrvor ojo jaṅghayor javaḥ pādayoḥ pratiṣṭhā /
VaitS, 3, 1, 15.1 punaḥ prāṇa iti mantroktāny abhimantrayate //
Vasiṣṭhadharmasūtra
VasDhS, 25, 13.2 triḥ paṭhed āyataprāṇaḥ prāṇāyāmaḥ sa ucyate /
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 15.1 punar manaḥ punar āyur ma āgan punaḥ prāṇaḥ punar ātmā ma āgan punaś cakṣuḥ punaḥ śrotraṃ ma āgan /
VSM, 6, 10.3 saṃ te prāṇo vātena gacchatāṃ sam aṅgāni yajatraiḥ saṃ yajñapatir āśiṣā //
VSM, 6, 15.3 prāṇas ta āpyāyatām /
VSM, 6, 18.1 saṃ te mano manasā saṃ prāṇaḥ prāṇena gacchatām /
VSM, 6, 20.1 aindraḥ prāṇo aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhītaḥ /
VSM, 7, 47.2 rudrāya tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya prāṇo dātra edhi vayo mahyaṃ pratigrahītre /
VSM, 9, 21.2 prāṇo yajñena kalpatām /
VSM, 13, 54.2 tasya prāṇo bhauvāyanaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 19.1 vāṅ ma āsan nasoḥ prāṇo 'kṣyoś cakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvor ojo 'riṣṭā viśvāṅgāni tanūr me tanvā saheti sarvāṇi gātrāṇi //
VārŚS, 1, 3, 6, 13.1 ahīnaḥ prāṇa ity upāṃśu tṛṇam anupraharati //
VārŚS, 1, 4, 4, 20.1 gharmaḥ śira iti gārhapatyam upatiṣṭhate 'rko jyotir iti dakṣiṇāgniṃ vātaḥ prāṇa ity āhavanīyam //
VārŚS, 1, 6, 1, 2.0 ṣaḍḍhotrā manasā juhoti vāgghotā dīkṣā patny āpo 'dhvaryur vāto 'bhigaraḥ prāṇo havir mano brahmā tapasi juhomi svāheti //
VārŚS, 1, 6, 5, 1.1 nānā prāṇo yajamānasya paśunā yajño devebhiḥ saha devayānaḥ /
VārŚS, 1, 6, 7, 18.1 aindraḥ prāṇa iti yajamānaḥ paśuṃ saṃmṛśaty avadānavantam //
VārŚS, 2, 1, 7, 20.1 āyuṣe prāṇaḥ saṃtataḥ prāṇāpānaṃ saṃtanv iti pañcāśataṃ saṃyato daśabhiḥ paryāyaiḥ pañca pañcaikena //
VārŚS, 2, 2, 3, 18.1 prāṇo māṇḍuke //
VārŚS, 2, 2, 5, 7.6 punar manaḥ punar āyur nā āgāt punaḥ prāṇaḥ punar ākūtam āgāt /
VārŚS, 3, 2, 1, 30.2 vāyur asi prāṇo nāma savitur ādhipatye 'pānaṃ me dāḥ /
VārŚS, 3, 2, 5, 15.1 ā naḥ prāṇa etu parāvata āntarikṣād divas pari /
VārŚS, 3, 2, 6, 42.0 havirbarhir vāṅ manaḥ prāṇaś cakṣuḥ śrotraṃ tvag asur unmeti //
Āpastambaśrautasūtra
ĀpŚS, 6, 20, 2.5 āpo malam iva prāṇijann asmatsu śapathāṁ adhīty ācamyendriyāvatīm adyāhaṃ vācam udyāsaṃ dīrghaprāṇo 'cchinno 'dabdho gopāḥ /
ĀpŚS, 7, 14, 2.1 saṃ te prāṇo vāyunā gacchatām iti śirasi /
ĀpŚS, 7, 15, 11.0 nānā prāṇo yajamānasya paśunety adhvaryur japati //
ĀpŚS, 7, 16, 7.11 nānā prāṇo yajamānasya paśunety adhvaryur japati //
ĀpŚS, 7, 25, 7.0 tāni śṛtaiḥ saṃnidhāya saṃmṛśaty aindraḥ prāṇo aṅge aṅga iti //
ĀpŚS, 19, 24, 1.0 upahomakāle 'śvinoḥ prāṇo 'sīty etaiḥ pratimantraṃ catura upahomāñ juhoti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 14.2 uru vātāyeti prāṇo vai vātas tad brahmaṇaivaitat prāṇāya vātāyorugāyaṃ kurute //
ŚBM, 1, 3, 1, 7.2 mūlairbāhyata itīva vā ayam prāṇa itīvodānaḥ prāṇodānāvevaitad dadhāti tasmāditīvemāni lomānītīvemāni //
ŚBM, 1, 3, 2, 3.1 prāṇa eva sruvaḥ /
ŚBM, 1, 3, 2, 3.2 so 'yam prāṇaḥ sarvāṇyaṅgāny anusaṃcarati tasmād u sruvaḥ sarvā anu srucaḥ saṃcarati //
ŚBM, 1, 3, 5, 15.2 apy ekaikām evānavānann anubrūyāt tad ekaikayaivemāṃl lokāṃt saṃtanotyekaikayemāṃl lokāṃt spṛṇute 'tha yatprāṇaṃ dadhāti gāyatrī vai prāṇaḥ sa yatkṛtsnāṃ gāyatrīmanvāha tatkṛtsnaṃ prāṇaṃ dadhāti tasmād ekaikām evānavānann anubrūyāt //
ŚBM, 1, 4, 1, 2.2 prāṇo vai hiṃkāraḥ prāṇo hi vai hiṃkāras tasmādapigṛhya nāsike na hiṃkartuṃ śaknoti vācā vā ṛcamanvāha vākca vai prāṇaśca mithunaṃ tadetatpurastānmithunam prajananaṃ kriyate sāmidhenīnāṃ tasmādvai hiṃkṛtyānvāha //
ŚBM, 1, 4, 1, 2.2 prāṇo vai hiṃkāraḥ prāṇo hi vai hiṃkāras tasmādapigṛhya nāsike na hiṃkartuṃ śaknoti vācā vā ṛcamanvāha vākca vai prāṇaśca mithunaṃ tadetatpurastānmithunam prajananaṃ kriyate sāmidhenīnāṃ tasmādvai hiṃkṛtyānvāha //
ŚBM, 1, 4, 1, 2.2 prāṇo vai hiṃkāraḥ prāṇo hi vai hiṃkāras tasmādapigṛhya nāsike na hiṃkartuṃ śaknoti vācā vā ṛcamanvāha vākca vai prāṇaśca mithunaṃ tadetatpurastānmithunam prajananaṃ kriyate sāmidhenīnāṃ tasmādvai hiṃkṛtyānvāha //
ŚBM, 1, 4, 1, 5.2 preti vai prāṇa ety udānaḥ prāṇodānāvevaitaddadhāti tasmād vā eti ca preti cānvāha //
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 4, 3, 3.2 pra va iti prāṇo vai pravān prāṇamevaitayā saminddhe 'gna āyāhi vītaya ity apāno vā etavān apānamevaitayā saminddhe bṛhacchocā yaviṣṭhyety udāno vai bṛhacchocā udānamevaitayā saminddhe //
ŚBM, 1, 4, 3, 8.2 ya evāyam madhyamaḥ prāṇa etamevaitayā saminddhe sā haiṣāntasthā prāṇānām ato hyanya ūrdhvāḥ prāṇā ato 'nye 'vāñco 'ntasthā ha bhavanty antasthām enam manyante ya evam etām antasthām prāṇānāṃ veda //
ŚBM, 1, 4, 3, 10.2 ya evāyamavāṅprāṇa etamevaitayā saminddha ā juhotā duvasyateti sarvamātmānaṃ saminddha ā nakhebhyo 'tho lomabhyaḥ //
ŚBM, 1, 5, 1, 8.2 eṣa hi devebhyo havyam bharati tasmādbharato 'gnirityāhureṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bharatavaditi //
ŚBM, 2, 1, 4, 20.1 eṣa u vai prāṇaḥ /
ŚBM, 2, 1, 4, 20.3 pratyaṅ haivainam prāṇaḥ praviśati /
ŚBM, 2, 1, 4, 20.4 atha yasmāt parāṅ bhavati parāṅ u haivāsmāt prāṇo bhavati /
ŚBM, 2, 1, 4, 20.5 sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 22.1 eṣa u vai prāṇaḥ /
ŚBM, 2, 1, 4, 22.3 pratyaṅ haivainam prāṇaḥ praviśati /
ŚBM, 2, 1, 4, 22.4 atha yasmāt parāṅ bhavati parāṅ u haivāsmāt prāṇo bhavati /
ŚBM, 2, 1, 4, 22.5 sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt /
ŚBM, 2, 2, 1, 6.2 prāṇo vai pavamānaḥ /
ŚBM, 2, 2, 1, 6.5 annaṃ hi prāṇaḥ /
ŚBM, 2, 2, 1, 10.2 yadā vai jāyate 'tha prāṇaḥ /
ŚBM, 2, 2, 2, 15.2 prāṇo vā agniḥ /
ŚBM, 3, 1, 3, 20.2 eko hyevāyam pavate so 'yam puruṣe 'ntaḥ praviṣṭastredhāvihitaḥ prāṇa udāno vyāna iti tadetasyaivānu mātrāṃ tasmāttrīṇi syuḥ //
ŚBM, 3, 7, 4, 8.2 saṃ te prāṇo vātena gacchatāmiti samaṅgāni yajatrair ityaṃsayoḥ saṃ yajñapatir āśiṣeti śroṇyoḥ sa yasmai kāmāya paśum ālabhante tat prāpnuhītyevaitadāha //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
ŚBM, 3, 8, 2, 24.2 atha pṛṣadājyaṃ tad u ha carakādhvaryavaḥ pṛṣadājyam evāgre 'bhighārayanti prāṇaḥ pṛṣadājyam iti vadantas tad u ha yājñavalkyaṃ carakādhvaryur anuvyājahāraivaṃ kurvantam prāṇaṃ vā ayam antaragād adhvaryuḥ prāṇa enaṃ hāsyatīti //
ŚBM, 3, 8, 2, 24.2 atha pṛṣadājyaṃ tad u ha carakādhvaryavaḥ pṛṣadājyam evāgre 'bhighārayanti prāṇaḥ pṛṣadājyam iti vadantas tad u ha yājñavalkyaṃ carakādhvaryur anuvyājahāraivaṃ kurvantam prāṇaṃ vā ayam antaragād adhvaryuḥ prāṇa enaṃ hāsyatīti //
ŚBM, 3, 8, 3, 8.2 ātmā vai mano hṛdayam prāṇaḥ pṛṣadājyam ātmanyevaitan manasi prāṇaṃ dadhāti tathaitajjīvameva devānāṃ havir bhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 3, 9.2 saṃ te mano manasā sam prāṇaḥ prāṇena gacchatāmiti na svāhākaroti na hyeṣāhutir udvāsayanti paśum //
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 3, 37.1 aindraḥ prāṇaḥ /
ŚBM, 3, 8, 4, 1.2 ekādaśa prayājā ekādaśānuyājā ekādaśopayajo daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇāḥ prāṇa udāno vyāna ity etāvān vai puruṣo yaḥ parārdhyaḥ paśūnāṃ yaṃ sarve 'nu paśavaḥ //
ŚBM, 3, 8, 4, 2.2 kiṃ tadyajñe kriyate yena prāṇaḥ sarvebhyo 'ṅgebhyaḥ śiva iti //
ŚBM, 3, 8, 4, 3.2 prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati //
ŚBM, 3, 8, 4, 3.2 prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati //
ŚBM, 3, 8, 4, 4.2 tṛtīyam upayaḍbhyas tṛtīyaṃ juhvāṃ tṛtīyam upabhṛti tena prāṇaḥ sarvebhyo 'ṅgebhyaḥ śivaḥ //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 8.2 paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ //
ŚBM, 3, 8, 4, 8.2 paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ //
ŚBM, 3, 8, 4, 9.2 sa yo 'yam purastāt prāṇas tamevaitad dadhāti tena paścād upayajati sa yo 'yam paścāt prāṇas tam evaitad dadhāti tāvimā ubhayataḥ prāṇau hitau yaś cāyam upariṣṭād yaś cādhastāt //
ŚBM, 3, 8, 4, 9.2 sa yo 'yam purastāt prāṇas tamevaitad dadhāti tena paścād upayajati sa yo 'yam paścāt prāṇas tam evaitad dadhāti tāvimā ubhayataḥ prāṇau hitau yaś cāyam upariṣṭād yaś cādhastāt //
ŚBM, 4, 5, 5, 13.2 prāṇo hy upāṃśuḥ /
ŚBM, 4, 5, 5, 13.3 prāṇo hi prajāpatiḥ /
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 4, 9.2 trayo 'śvā dvau savyaṣṭhṛsārathī te pañca prāṇā yo vai prāṇaḥ sa vātas tad yad etasya karmaṇa eṣā dakṣiṇā tasmāt pañcavātīyaṃ nāma //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 6, 1, 1, 2.1 sa yo 'yam madhye prāṇaḥ /
ŚBM, 6, 1, 2, 12.2 sarvamājimitvā vyasraṃsata tasmād u haitadyaḥ sarvamājimeti vyeva sraṃsate tasmādvisrastātprāṇo madhyata udakrāmat tasminnenamutkrānte devā ajahuḥ //
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 1, 2, 15.2 kiṃ hitaṃ kimupahitamiti prāṇa eva hitaṃ vāgupahitam prāṇe hīyaṃ vāgupeva hitā prāṇastveva hitam aṅgānyupahitam prāṇe hīmānyaṅgānyupeva hitāni //
ŚBM, 6, 1, 2, 15.2 kiṃ hitaṃ kimupahitamiti prāṇa eva hitaṃ vāgupahitam prāṇe hīyaṃ vāgupeva hitā prāṇastveva hitam aṅgānyupahitam prāṇe hīmānyaṅgānyupeva hitāni //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 2, 1, 24.2 prāṇo gāyatry ātmā triṣṭup prāṇamevāsya gāyatrībhiḥ saminddha ātmānaṃ triṣṭubbhir madhye triṣṭubho bhavantyabhito gāyatryo madhye hyayam ātmābhitaḥ prāṇā bhūyasīḥ purastād gāyatrīr anvāha kanīyasīr upariṣṭād bhūyāṃso hīme purastāt prāṇāḥ kanīyāṃsa upariṣṭāt //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 3, 1, 8.2 vāgvai sruk prāṇaḥ sruvo vācā ca vai prāṇena caitad agre devāḥ karmānvaicchaṃs tasmāt sruvaśca srukca //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 5, 1, 5.2 pṛthivīm bhūmiṃ ca jyotiṣā saheti prāṇo vai mitraḥ prāṇo vā etadagre karmākarot sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhya iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 5, 1, 5.2 pṛthivīm bhūmiṃ ca jyotiṣā saheti prāṇo vai mitraḥ prāṇo vā etadagre karmākarot sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhya iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 3, 8.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v eva dhūpayati śira etadyajñasya yadukhā prāṇo dhūmaḥ śīrṣaṃstatprāṇaṃ dadhāti //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 3, 11.6 nṛṣad iti prāṇo vai nṛṣat /
ŚBM, 6, 7, 3, 11.8 tad yo 'yam manuṣyeṣu prāṇo 'gnis tam etad āha /
ŚBM, 6, 7, 4, 3.1 divas pari prathamaṃ jajñe agnir iti prāṇo vai divaḥ prāṇād u vā eṣa prathamam ajāyata /
ŚBM, 10, 1, 1, 9.6 atha yaś cite 'gnir nidhīyate sa prāṇaḥ /
ŚBM, 10, 1, 1, 9.7 prāṇo vai vāco vṛṣā prāṇo mithunam /
ŚBM, 10, 1, 1, 9.7 prāṇo vai vāco vṛṣā prāṇo mithunam /
ŚBM, 10, 1, 1, 9.9 atha ya ātman prāṇas tan mithunam /
ŚBM, 10, 1, 2, 3.3 prāṇo mahāvratam /
ŚBM, 10, 1, 2, 3.6 saha hi manaḥ prāṇo vāk /
ŚBM, 10, 1, 2, 4.2 prāṇo mahāvratam /
ŚBM, 10, 1, 2, 4.5 saha hy ātmā prāṇo vāk /
ŚBM, 10, 1, 2, 5.2 prāṇo mahāvratam /
ŚBM, 10, 1, 2, 5.5 saha hi śiraḥ prāṇa ātmā /
ŚBM, 10, 1, 3, 4.2 athaitā amṛtā mano vāk prāṇaś cakṣuḥ śrotram //
ŚBM, 10, 1, 4, 2.2 sā hāsyaiṣā prāṇa eva /
ŚBM, 10, 1, 4, 2.4 amṛtaṃ hi prāṇaḥ /
ŚBM, 10, 1, 4, 12.2 agnir u devānām prāṇaḥ /
ŚBM, 10, 2, 6, 15.2 aṅge 'ṅge hi prāṇaḥ /
ŚBM, 10, 2, 6, 18.8 prāṇo 'mṛtam /
ŚBM, 10, 2, 6, 18.10 prāṇo 'gniḥ /
ŚBM, 10, 2, 6, 18.11 prāṇo 'mṛtam /
ŚBM, 10, 2, 6, 19.4 prāṇa iti haika upāsate prāṇo 'gniḥ prāṇo 'mṛtam iti vadantaḥ /
ŚBM, 10, 2, 6, 19.4 prāṇa iti haika upāsate prāṇo 'gniḥ prāṇo 'mṛtam iti vadantaḥ /
ŚBM, 10, 2, 6, 19.4 prāṇa iti haika upāsate prāṇo 'gniḥ prāṇo 'mṛtam iti vadantaḥ /
ŚBM, 10, 2, 6, 19.6 adhruvaṃ vai tad yat prāṇaḥ /
ŚBM, 10, 3, 1, 1.1 prāṇo gāyatrī /
ŚBM, 10, 3, 1, 1.6 ya evāyaṃ prajananaḥ prāṇa eṣa triṣṭup /
ŚBM, 10, 3, 1, 1.7 atha yo 'yam avāṅ prāṇa eṣa jagatī /
ŚBM, 10, 3, 1, 2.1 prāṇo gāyatrīti tad ya eva prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 2.3 yaddhy asya cinvataḥ prāṇa utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 7.1 ya evāyam prajananaḥ prāṇaḥ eṣa triṣṭub iti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 7.3 yaddhy asya cinvata eṣa prāṇa ālubhyet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 8.1 atha yo 'yam avāṅ prāṇaḥ eṣa jagatīti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 8.3 yaddhy asya cinvata eṣa prāṇa ālubhyet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 2, 8.1 kiṃ chandaḥ kā devatā yo 'yam avāṅ prāṇa iti /
ŚBM, 10, 3, 3, 6.1 sa hovāca prāṇo vāva so 'gniḥ /
ŚBM, 10, 3, 3, 7.6 atha yaḥ sa prāṇo 'yam eva sa vāyur yo 'yaṃ pavate //
ŚBM, 10, 3, 5, 4.2 prāṇa eva yajuḥ /
ŚBM, 10, 3, 5, 4.3 prāṇo hi yann evedaṃ sarvaṃ janayati /
ŚBM, 10, 3, 5, 4.5 tasmāt prāṇa eva yajuḥ //
ŚBM, 10, 3, 5, 5.3 tad etad yajuḥ prāṇaś cākāśaś ca yac ca jūś ca /
ŚBM, 10, 3, 5, 5.5 prāṇa eva yat /
ŚBM, 10, 3, 5, 5.6 prāṇo hy eti //
ŚBM, 10, 3, 5, 15.2 prāṇo vai yajuḥ /
ŚBM, 10, 3, 5, 15.3 upāṃśvāyatano vai prāṇaḥ /
ŚBM, 10, 3, 5, 15.4 tad ya enaṃ nirbruvantam brūyād aniruktāṃ devatāṃ niravocat prāṇa enaṃ hāsyatīti tathā haiva syāt //
ŚBM, 10, 4, 1, 17.3 atha ya etad antareṇa prāṇaḥ saṃcarati sa eva saptadaśaḥ prajāpatiḥ //
ŚBM, 10, 4, 1, 23.2 prāṇo vā arkaḥ /
ŚBM, 10, 4, 1, 23.5 prāṇa eva mahān /
ŚBM, 10, 4, 1, 23.8 prāṇa u evok /
ŚBM, 10, 4, 5, 2.7 prāṇo vāyuḥ /
ŚBM, 10, 5, 2, 14.1 eṣa u eva prāṇaḥ /
ŚBM, 10, 5, 3, 5.2 so 'yam prāṇaḥ sṛṣṭa āvirabubhūṣan niruktataro mūrtataraḥ /
ŚBM, 10, 5, 3, 5.14 etāvatī vai prāṇasya vibhūtir etāvatī visṛṣṭir etāvān prāṇaḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 6.1 sa prāṇaś cakṣur asṛjata /
ŚBM, 10, 5, 4, 12.8 atha yā amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmā prāṇaḥ /
ŚBM, 10, 6, 1, 7.8 prāṇas tvā eṣa vaiśvānarasya /
ŚBM, 10, 6, 1, 7.9 prāṇas tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 7.10 prāṇas te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 2, 4.2 prāṇo vā attā /
ŚBM, 10, 6, 2, 7.2 prāṇo vā arkaḥ /
ŚBM, 10, 6, 2, 10.2 prāṇo vā uk /
ŚBM, 10, 6, 2, 10.4 annena hi prāṇa uttiṣṭhatīti nv evokthasya /
ŚBM, 10, 6, 4, 1.1 uṣā vā aśvasya medhyasya śiraḥ sūryaś cakṣur vātaḥ prāṇo vyāttam agnir vaiśvānaraḥ /
ŚBM, 10, 6, 5, 3.2 sa eṣa prāṇas tredhāvihitaḥ /
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 8, 3.0 prāṇo vai suparṇaḥ //
ŚāṅkhĀ, 1, 8, 15.0 vāyur vā eṣa prāṇo bhūtvaitad ukthaṃ śaṃsati //
ŚāṅkhĀ, 1, 8, 18.0 gurau vā eṣa yukto bhavati ya etasyāhnaḥ śastraṃ prāpnoti tasya gurau yuktasyeśvaraḥ prāṇo yadi nāpaparājetoḥ //
ŚāṅkhĀ, 2, 1, 2.0 prāṇo vai hiṃkāraḥ prāṇenaivaitad ukthaṃ pratipadyate //
ŚāṅkhĀ, 3, 5, 17.0 sa prāṇaḥ //
ŚāṅkhĀ, 4, 1, 1.0 prāṇo brahmeti ha smāha kauṣītakiḥ //
ŚāṅkhĀ, 4, 2, 1.0 prāṇo brahmeti ha smāha paiṅgyaḥ //
ŚāṅkhĀ, 4, 2, 5.0 manaḥ parastāt prāṇa ārundhate //
ŚāṅkhĀ, 4, 3, 4.0 prāṇo nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 12, 4.0 tasyādityam eva tejo gacchati vāyuṃ prāṇaḥ //
ŚāṅkhĀ, 4, 12, 7.0 tasya candramasam eva tejo gacchati vāyuṃ prāṇaḥ //
ŚāṅkhĀ, 4, 12, 10.0 tasya vidyutam eva tejo gacchati vāyuṃ prāṇaḥ //
ŚāṅkhĀ, 4, 12, 13.0 tasyādiśa eva tejo gacchati vāyuṃ prāṇaḥ //
ŚāṅkhĀ, 4, 13, 4.0 prāṇaṃ prāṇaḥ //
ŚāṅkhĀ, 4, 13, 8.0 prāṇaṃ prāṇaḥ //
ŚāṅkhĀ, 4, 13, 12.0 prāṇaṃ prāṇaḥ //
ŚāṅkhĀ, 4, 13, 16.0 prāṇaṃ prāṇaḥ //
ŚāṅkhĀ, 4, 14, 12.0 athainat prāṇaḥ praviveśa //
ŚāṅkhĀ, 5, 2, 1.0 sa hovāca prāṇo 'smi prajñātmā //
ŚāṅkhĀ, 5, 2, 3.0 āyuḥ prāṇaḥ //
ŚāṅkhĀ, 5, 2, 4.0 prāṇo vā āyuḥ //
ŚāṅkhĀ, 5, 2, 5.0 yāvaddhyasmin śarīre prāṇo bhavati tāvad āyuḥ //
ŚāṅkhĀ, 5, 3, 12.0 atha khalu prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati //
ŚāṅkhĀ, 5, 3, 15.0 yo vai prāṇaḥ sā prajñā //
ŚāṅkhĀ, 5, 3, 16.0 yā vai prajñā sa prāṇaḥ //
ŚāṅkhĀ, 5, 3, 19.0 yatraitat puruṣaḥ suptaḥ svapnaṃ na kaṃcana paśyati athāsmin prāṇa evaikadhā bhavati //
ŚāṅkhĀ, 5, 3, 26.0 sa eṣa prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati //
ŚāṅkhĀ, 5, 3, 29.0 yo vai prāṇaḥ sā prajñā //
ŚāṅkhĀ, 5, 3, 30.0 yā vai prajñā sa prāṇaḥ //
ŚāṅkhĀ, 5, 3, 38.0 athāsmin prāṇa evaikadhā bhavati //
ŚāṅkhĀ, 5, 4, 3.0 prāṇa evāsmin sarve gandhā abhivisṛjyante //
ŚāṅkhĀ, 5, 5, 3.0 prāṇa evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 7, 4.0 na hi prajñāpetaḥ prāṇo gandhaṃ kaṃcana prajñāpayet //
ŚāṅkhĀ, 5, 8, 31.0 sa eṣa prāṇa eva prajñātmānanto 'jaro 'mṛto na sādhunā karmaṇā bhūyān bhavati np evāsādhunā kanīyān //
ŚāṅkhĀ, 6, 20, 7.0 sa eṣa prāṇa eva prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabhya ā nakhebhyaḥ //
ŚāṅkhĀ, 7, 2, 8.0 vāk pūrvarūpaṃ mana uttararūpaṃ prāṇaḥ saṃhiteti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 2, 10.0 tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 4, 10.0 yathāsau dyāvāpṛthivyor antareṇākāśa etasminn ākāśe prāṇa āyatto bhavati yathāmuṣminn ākāśe vāyur āyatto bhavati //
ŚāṅkhĀ, 7, 4, 15.0 evamiva ha sma sarvata ātmānam anuvidhāyāha idam eva pūrvarūpam idam uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 5, 4.0 vāk pūrvarūpaṃ mana uttararūpaṃ prāṇaḥ saṃhitā śrotraṃ saṃdhiś cakṣuḥ saṃdhātā //
ŚāṅkhĀ, 7, 9, 2.0 prāṇo vaṃśa iti vidyāt //
ŚāṅkhĀ, 7, 9, 5.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 9, 6.0 atha ced aśaknuvan manyeta prāṇaṃ vaṃśaṃ samadhitsīḥ taṃ nāśakaḥ saṃdhātuṃ prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 10, 2.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 10, 4.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 15, 2.0 prāṇaḥ pavamānena pavamāno viśvair devair viśve devāḥ svargeṇa lokena svargo loko brahmaṇā saiṣāvaraparā saṃhitā //
ŚāṅkhĀ, 7, 19, 3.0 tad yatraitad adhīte vā bhāṣate vā vāci tadā prāṇo bhavati //
ŚāṅkhĀ, 7, 19, 5.0 atha yat svapiti vā tūṣṇīṃ vā bhavati prāṇe tadā vāg bhavati prāṇastadā vācaṃ reḍhi tāv anyonyaṃ rīḍhaḥ //
ŚāṅkhĀ, 7, 19, 9.0 vāg vai mātā prāṇo vatsaḥ //
ŚāṅkhĀ, 7, 20, 2.0 vāg vai rathaṃtarasya rūpaṃ prāṇo bṛhataḥ //
ŚāṅkhĀ, 8, 1, 1.0 prāṇo vaṃśa iti ha smāha sthaviraḥ śākalyaḥ //
ŚāṅkhĀ, 8, 1, 3.0 tasyaitasyātmanaḥ prāṇa ūṣmarūpam asthīni sparśarūpaṃ majjānaḥ svararūpaṃ māṃsaṃ lohitam ityetaccaturtham akṣararūpam iti //
ŚāṅkhĀ, 8, 11, 3.0 tasyai vā etasyai saṃhitāyai ṇakāro balaṃ ṣakāraḥ prāṇa ātmā saṃhitā //
ŚāṅkhĀ, 9, 2, 2.0 prāṇo vai jyeṣṭhaś ca śreṣṭhaś ca //
ŚāṅkhĀ, 9, 7, 1.0 prāṇo hoccakrāma //
ŚāṅkhĀ, 9, 7, 4.0 sa hovāca prāṇaḥ kiṃ me 'nnaṃ bhaviṣyatīti //
ŚāṅkhĀ, 10, 3, 2.0 prāṇas tṛpto vāyuṃ tarpayati //
ŚāṅkhĀ, 10, 8, 2.0 tasya prāṇa evāhavanīyaḥ //
ŚāṅkhĀ, 11, 2, 2.0 prāṇo mameti vāyur āviveśa //
ŚāṅkhĀ, 11, 6, 2.0 prāṇe me vāyuḥ pratiṣṭhitaḥ prāṇo hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 8, 2.0 puruṣo maṇiḥ prāṇaḥ sūtram annaṃ granthis taṃ granthim udgrathnāmy annakāmaḥ //
ŚāṅkhĀ, 11, 8, 4.0 aya iva sthiro vasāni traiṣṭubhena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 5.0 loham iva sthiro vasāny auṣṇihena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 6.0 sīsam iva sthiro vasāni kākubhena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 7.0 rajatam iva sthiro vasāni svarājyena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 8.0 suvarṇam iva sthiro vasāni gāyatreṇa chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 9.0 annam iva sthiro vasāni vairājena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 10.0 tṛptir iva sthiro vasāny ānuṣṭubhena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 11.0 nākam iva sthiro vasāni sāmrājyena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 12.0 bṛhaspatir iva sthiro vasāni bārhatena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 13.0 brahmeva sthiro vasāni pāṅktena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 14.0 prajāpatir iva sthiro vasāny ātichandasena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 15.0 sāvitrīr iva sthiro vasāni sarvavedachandasena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
Ṛgveda
ṚV, 1, 66, 1.1 rayir na citrā sūro na saṃdṛg āyur na prāṇo nityo na sūnuḥ //
ṚV, 3, 53, 21.2 yo no dveṣṭy adharaḥ sas padīṣṭa yam u dviṣmas tam u prāṇo jahātu //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 10.1 prāṇo gāyatrī śrotre uṣṇikkakubhau vāg anuṣṭup cakṣur jagatī //
ṢB, 2, 1, 34.2 prāṇo hi gāyatram /
ṢB, 2, 2, 20.2 āyata iva hy ayam avāṅ prāṇaḥ //
ṢB, 2, 2, 22.2 udyata iva hy ayaṃ prāṇaḥ //
Carakasaṃhitā
Ca, Sū., 17, 118.1 sarvā hi ceṣṭā vātena sa prāṇaḥ prāṇināṃ smṛtaḥ /
Ca, Śār., 5, 5.1 tasya puruṣasya pṛthivī mūrtiḥ āpaḥ kledaḥ tejo 'bhisaṃtāpaḥ vāyuḥ prāṇaḥ viyat suṣirāṇi brahma antarātmā /
Ca, Cik., 1, 3, 21.2 sa dhṛṣyaḥ syādgajaprāṇaḥ sadā cātibalendriyaḥ //
Garbhopaniṣat
GarbhOp, 1, 4.5 atha mātrāśitapītanāḍīsūtragatena prāṇa āpyāyate /
Mahābhārata
MBh, 1, 56, 6.1 kathaṃ nāgāyutaprāṇo bāhuśālī vṛkodaraḥ /
MBh, 1, 60, 21.2 manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇastathā //
MBh, 1, 100, 7.4 andho nāgāyutaprāṇo bhaviṣyatyambikodarāt //
MBh, 1, 100, 9.1 nāgāyutasamaprāṇo vidvān rājarṣisattamaḥ /
MBh, 1, 127, 1.3 viveśādhiratho raṅgaṃ yaṣṭiprāṇo hvayann iva //
MBh, 1, 162, 9.1 tataḥ pratyāgataprāṇastad balaṃ balavān nṛpaḥ /
MBh, 1, 209, 24.18 babhruvāhananāmā tu mama prāṇo bahiścaraḥ /
MBh, 2, 11, 17.2 vāyavaḥ kratavaścaiva saṃkalpaḥ prāṇa eva ca /
MBh, 2, 71, 41.2 sṛṣṭaprāṇo bhṛśataraṃ tasmād yotsye tavāribhiḥ //
MBh, 3, 10, 12.2 aparo 'lpabalaprāṇaḥ kṛśo dhamanisaṃtataḥ /
MBh, 3, 163, 16.2 na ca me hīyate prāṇas tad adbhutam ivābhavat //
MBh, 3, 175, 1.2 kathaṃ nāgāyutaprāṇo bhīmaseno mahābalaḥ /
MBh, 3, 175, 20.1 nāgāyutasamaprāṇaḥ siṃhaskandho mahābhujaḥ /
MBh, 3, 176, 3.2 nāgāyutasamaprāṇas tvayā nītaḥ kathaṃ vaśam //
MBh, 3, 203, 15.3 prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate /
MBh, 3, 203, 25.1 agnivegavahaḥ prāṇo gudānte pratihanyate /
MBh, 3, 210, 1.2 kāśyapo hyatha vāsiṣṭhaḥ prāṇaś ca prāṇaputrakaḥ /
MBh, 3, 256, 12.1 evam astviti taṃ rājā kṛcchraprāṇo jayadrathaḥ /
MBh, 3, 297, 36.2 prāṇo vai yajñiyaṃ sāma mano vai yajñiyaṃ yajuḥ /
MBh, 5, 45, 11.2 tasmād agniśca somaśca tasmiṃśca prāṇa ātataḥ //
MBh, 5, 45, 13.1 apānaṃ girati prāṇaḥ prāṇaṃ girati candramāḥ /
MBh, 5, 88, 23.1 yaḥ sa nāgāyutaprāṇo vātaraṃhā vṛkodaraḥ /
MBh, 5, 88, 38.2 bhrātṝṇāṃ kṛṣṇa sarveṣāṃ priyaḥ prāṇo bahiścaraḥ //
MBh, 5, 182, 4.2 akrudhyata mahātejāstyaktaprāṇaḥ sa saṃyuge //
MBh, 7, 116, 31.2 śrāntaścaiṣa mahābāhur alpaprāṇaśca sāṃpratam //
MBh, 7, 170, 49.1 nāgāyutasamaprāṇo hyaham eko nareṣviha /
MBh, 8, 2, 12.1 yena nāgāyutaprāṇo bhīmaseno mahābalaḥ /
MBh, 8, 55, 65.2 nipapāta tato bhūmau kiṃcit prāṇo narādhipa //
MBh, 10, 1, 7.3 yat sa nāgāyutaprāṇaḥ putro mama nipātitaḥ //
MBh, 11, 11, 18.1 nāgāyutabalaprāṇaḥ sa rājā bhīmam āyasam /
MBh, 12, 18, 27.2 annāt prāṇaḥ prabhavati annadaḥ prāṇado bhavet //
MBh, 12, 37, 11.2 daivaṃ ca daivayuktaṃ ca prāṇaśca pralayaśca ha //
MBh, 12, 121, 40.1 īśvaraḥ puruṣaḥ prāṇaḥ sattvaṃ vittaṃ prajāpatiḥ /
MBh, 12, 139, 47.2 kṣudhito 'haṃ gataprāṇo hariṣyāmi śvajāghanīm //
MBh, 12, 142, 32.2 agnipratyāgataprāṇastataḥ prāha vihaṃgamam //
MBh, 12, 178, 3.2 prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate //
MBh, 12, 178, 13.1 agnivegavahaḥ prāṇo gudānte pratihanyate /
MBh, 12, 239, 9.2 prāṇaśceṣṭā tathā sparśa ete vāyuguṇāstrayaḥ //
MBh, 12, 254, 40.2 ādityaścandramā vāyur brahmā prāṇaḥ kratur yamaḥ //
MBh, 12, 263, 35.2 na cāsya kṣīyate prāṇastad adbhutam ivābhavat //
MBh, 12, 300, 10.2 vicarann amitaprāṇastiryag ūrdhvam adhastathā //
MBh, 12, 315, 33.2 apānaśca tato jñeyaḥ prāṇaścāpi tataḥ param //
MBh, 12, 315, 34.1 anapatyo 'bhavat prāṇo durdharṣaḥ śatrutāpanaḥ /
MBh, 12, 315, 35.2 prāṇanāccaiva bhūtānāṃ prāṇa ityabhidhīyate //
MBh, 13, 62, 8.2 annāt prabhavati prāṇaḥ pratyakṣaṃ nātra saṃśayaḥ //
MBh, 13, 65, 57.2 annāt prāṇaḥ prabhavati tejo vīryaṃ balaṃ tathā //
MBh, 13, 94, 7.2 kṛcchraprāṇo 'bhavad yatra loko 'yaṃ vai kṣudhānvitaḥ //
MBh, 13, 135, 21.1 īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ /
MBh, 13, 135, 48.1 acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ /
MBh, 13, 146, 20.2 sa ca vāyuḥ śarīreṣu prāṇo 'pānaḥ śarīriṇām //
MBh, 13, 151, 3.2 acintyo 'thāpyanirdeśyaḥ sarvaprāṇo hyayonijaḥ //
MBh, 14, 4, 24.1 nāgāyutasamaprāṇaḥ sākṣād viṣṇur ivāparaḥ /
MBh, 14, 20, 14.2 prāṇo 'pānaḥ samānaśca vyānaścodāna eva ca //
MBh, 14, 21, 15.1 tataḥ prāṇaḥ prādurabhūd vācam āpyāyayan punaḥ /
MBh, 14, 23, 8.1 prāṇa uvāca /
MBh, 14, 23, 9.2 prāṇaḥ pralīyata tataḥ punaśca pracacāra ha /
MBh, 14, 23, 10.3 pracacāra punaḥ prāṇastam apāno 'bhyabhāṣata //
MBh, 14, 23, 12.2 apāna na tvaṃ śreṣṭho 'si prāṇo hi vaśagastava //
MBh, 14, 24, 2.3 prāṇo 'pānaḥ samāno vā vyāno vodāna eva ca //
MBh, 14, 24, 8.1 śukrācchoṇitasaṃsṛṣṭāt pūrvaṃ prāṇaḥ pravartate /
MBh, 14, 28, 10.1 sūryaṃ cakṣur diśaḥ śrotre prāṇo 'sya divam eva ca /
MBh, 14, 28, 23.1 prāṇo jihvā manaḥ sattvaṃ svabhāvo rajasā saha /
MBh, 14, 44, 5.2 oṃkāraḥ sarvavedānāṃ vacasāṃ prāṇa eva ca /
MBh, 14, 51, 12.1 prāṇo vāyuḥ satatagaḥ krodho mṛtyuḥ sanātanaḥ /
MBh, 14, 93, 8.2 kṣapayāmāsa taṃ kālaṃ kṛcchraprāṇo dvijottamaḥ //
MBh, 14, 93, 33.2 prāṇo hi paramo dharmaḥ sthito deheṣu dehinām //
MBh, 14, 93, 51.1 dehaḥ prāṇaśca dharmaśca śuśrūṣārtham idaṃ guroḥ /
MBh, 15, 23, 6.1 nāgāyutasamaprāṇaḥ khyātavikramapauruṣaḥ /
Rāmāyaṇa
Rām, Bā, 17, 17.1 lakṣmaṇo lakṣmisampanno bahiḥprāṇa ivāparaḥ /
Rām, Ār, 32, 13.2 rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ //
Rām, Ār, 64, 3.1 ayam asya śarīre 'smin prāṇo lakṣmaṇa vidyate /
Rām, Yu, 19, 24.2 rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ //
Rām, Yu, 40, 46.1 ahaṃ sakhā te kākutstha priyaḥ prāṇo bahiścaraḥ /
Rām, Yu, 89, 11.3 mā viṣādaṃ kṛtvā vīra saprāṇo 'yam ariṃdama //
Rām, Utt, 36, 5.1 prāṇavantam imaṃ dṛṣṭvā prāṇo gandhavaho mudā /
Śira'upaniṣad
ŚiraUpan, 1, 41.2 tat prāṇo 'bhirakṣati śiro 'ntam atho manaḥ /
Agnipurāṇa
AgniPur, 18, 37.2 manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇas tathā //
AgniPur, 20, 10.1 dhātur vidhātur dvau putrau kramāt prāṇo mṛkaṇḍukaḥ /
Amarakośa
AKośa, 1, 74.2 prāṇo 'pānaḥ samānaścodānavyānau ca vāyavaḥ //
AKośa, 2, 569.1 śaktiḥ parākramaḥ prāṇo vikramastvatiśaktitā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 4.1 prāṇādibhedāt pañcātmā vāyuḥ prāṇo 'tra mūrdhagaḥ /
AHS, Nidānasthāna, 16, 19.1 vāyau pañcātmake prāṇo raukṣyavyāyāmalaṅghanaiḥ /
AHS, Nidānasthāna, 16, 56.2 viśeṣāj jīvitaṃ prāṇa udāno balam ucyate //
AHS, Cikitsitasthāna, 22, 69.2 prāṇo rakṣyaścaturbhyo 'pi tatsthitau dehasaṃsthitiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 69.1 mama tv āsīn na mām eṣa gataprāṇo jighāṃsati /
Divyāvadāna
Divyāv, 11, 31.1 atha govṛṣo gatapratyāgataprāṇo bhūyasyā mātrayā bhagavatyabhiprasanno bhagavantaṃ triḥ pradakṣiṇīkṛtya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho bhagavato mukhaṃ vyavalokayamāno 'sthāt //
Divyāv, 13, 491.1 sa durbalaprāṇo bhūmau nipatitaḥ //
Divyāv, 18, 292.1 tasmācca jalābhiṣekeṇa pratyāgataprāṇo jīvita utthāya bhūyaḥ pṛcchati kiṃ bhavanto jānīdhvaṃ śrāvakā api tāvattasya bhagavatastiṣṭhanti tairuktas te 'pi vaśino bhikṣavaḥ parinirvṛtāḥ //
Divyāv, 18, 554.1 sa jalapariṣekāvasikto dārakaścireṇa kālena pratyāgataprāṇastayā mātrā samāśvāsyate kimevaṃ khedamupāgatastvam asmadīyaṃ vacanamupaśrutya dhīramanā bhavasva //
Harivaṃśa
HV, 3, 34.3 manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇas tathā //
HV, 7, 11.2 prāṇo bṛhaspatiś caiva datto 'triś cyavanas tathā /
Kūrmapurāṇa
KūPur, 1, 11, 30.2 procyate bhagavān kālo hariḥ prāṇo maheśvaraḥ //
KūPur, 1, 12, 3.1 prāṇaścaiva mṛkaṇḍuśca mārkaṇḍeyo mṛkaṇḍutaḥ /
KūPur, 1, 15, 194.1 tvamindrarūpo varuṇāgnirūpo haṃsaḥ prāṇo mṛtyurantāsi yajñaḥ /
KūPur, 1, 24, 62.2 prāṇastvaṃ hutavahavāsavādibhedas tvāmekaṃ śaraṇamupaimi devamīśam //
KūPur, 1, 49, 8.1 ūrjastambhastathā prāṇo dānto 'tha vṛṣabhastathā /
KūPur, 2, 2, 5.1 so 'ntaryāmī sa puruṣaḥ sa prāṇaḥ sa maheśvaraḥ /
KūPur, 2, 3, 17.2 procyate bhagavān prāṇaḥ sarvajñaḥ puruṣottamaḥ //
KūPur, 2, 3, 19.2 puruṣād bhagavān prāṇastasya sarvamidaṃ jagat //
KūPur, 2, 10, 16.1 na bhūmirāpo na mano na vahniḥ prāṇo 'nilo gaganaṃ nota buddhiḥ /
KūPur, 2, 11, 30.2 prāṇaḥ svadehajo vāyurāyāmastannirodhanam //
KūPur, 2, 11, 35.2 trirjapedāyataprāṇaḥ prāṇāyāmaḥ sa ucyate //
KūPur, 2, 43, 57.2 haṃsaḥ prāṇo 'tha kapilo viśvamūrtiḥ sanātanaḥ //
Liṅgapurāṇa
LiPur, 1, 8, 45.1 prāṇaḥ svadehajo vāyuryamastasya nirodhanam /
LiPur, 1, 8, 55.2 evamabhyasyamānastu muneḥ prāṇo vinirdahet //
LiPur, 1, 8, 61.2 prāṇo 'pānaḥ samānaś ca udāno vyāna eva ca //
LiPur, 1, 8, 63.1 prayāṇaṃ kurute tasmādvāyuḥ prāṇa iti smṛtaḥ /
LiPur, 1, 41, 53.1 tataḥ pratyāgataprāṇaḥ samudaikṣan maheśvaram /
LiPur, 1, 70, 200.2 asuḥ prāṇaḥ smṛto viprās tajjanmānas tato'surāḥ //
LiPur, 1, 70, 278.2 prāṇo dakṣa iti jñeyaḥ saṃkalpo manurucyate //
LiPur, 1, 82, 48.1 prāṇaḥ prāṇeśajīveśau mārutaḥ śivabhāṣitāḥ /
LiPur, 1, 86, 82.2 prāṇo vyānastvapānaś ca udānaś ca samānakaḥ //
LiPur, 1, 88, 53.2 jalāt sambhavati prāṇaḥ prāṇācchukraṃ vivardhate //
LiPur, 1, 88, 85.2 rudro vai hyātmanaḥ prāṇa evamāpyāyayetsvayam //
LiPur, 2, 18, 2.2 prāṇaḥ kālo yamo mṛtyuramṛtaḥ parameśvaraḥ //
LiPur, 2, 18, 48.1 śrotraṃ jihvā tataḥ prāṇastato buddhistathaiva ca /
Matsyapurāṇa
MPur, 5, 24.1 kalyāṇinyāṃ tataḥ prāṇo ramaṇaḥ śiśiro'pi ca /
MPur, 9, 8.1 datto niścyavanastambaḥ prāṇaḥ kaśyapa eva ca /
MPur, 136, 57.2 ujjahāra mahāprāṇo rathaṃ trailokyarūpiṇam //
MPur, 139, 6.1 yo vaḥ prāṇo balaṃ yacca yā ca vo vairitāsurāḥ /
MPur, 154, 336.2 vāyurasti jagaddhātā yaḥ prāṇaḥ sarvadehinām //
MPur, 164, 23.2 prāṇaḥ pañcavidhaścaiva dhruva akṣara eva ca //
MPur, 166, 8.1 sparśaḥ prāṇaśca ceṣṭā ca pavane saṃśritā guṇāḥ /
MPur, 174, 28.1 yaḥ prāṇaḥ sarvabhūtānāṃ pañcadhā bhidyate nṛṣu /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 16, 1.0 atra prāṇo nāma ya eṣa mukhanāsikābhyāṃ niḥsarati vāyur eṣa prāṇaḥ //
PABh zu PāśupSūtra, 1, 16, 1.0 atra prāṇo nāma ya eṣa mukhanāsikābhyāṃ niḥsarati vāyur eṣa prāṇaḥ //
Suśrutasaṃhitā
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Nid., 1, 13.1 yo vāyurvaktrasaṃcārī sa prāṇo nāma dehadhṛk /
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Utt., 51, 4.1 vihāya prakṛtiṃ vāyuḥ prāṇo 'tha kaphasaṃyutaḥ /
Su, Utt., 52, 5.1 prāṇo hyudānānugataḥ praduṣṭaḥ saṃbhinnakāṃsyasvanatulyaghoṣaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 29.2, 1.10 yataḥ prāṇo nāma vāyurmukhanāsikāntargocaras tasya yat spandanaṃ karma tat trayodaśavidhasyāpi sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.11 sati prāṇe yasmāt karaṇānām ātmalābha iti prāṇo 'pi pañjaraśakunivat sarvasya calanaṃ karotīti /
SKBh zu SāṃKār, 29.2, 1.12 prāṇanāt prāṇa ityucyate /
Tantrākhyāyikā
TAkhy, 1, 507.1 kiṃ bahunā tāvat tena karṇābhyāśam āgatyāgatya prabalam udvejitaḥ yāvat tena sahasā gṛhītvā śilāyām āvidhya vigataprāṇaḥ kṛto 'sāviti //
Viṣṇupurāṇa
ViPur, 1, 10, 4.1 prāṇaś caiva mṛkaṇḍuś ca mārkaṇḍeyo mṛkaṇḍutaḥ /
ViPur, 1, 12, 65.1 prāṇo 'ntaḥsuṣirāj jāto mukhād agnir ajāyata /
ViPur, 1, 15, 113.2 manoharāyāṃ śiśiraḥ prāṇo 'tha ravaṇas tathā //
ViPur, 3, 1, 11.1 ūrjaḥ stambhastathā prāṇo dattolirṛṣabhastathā /
Viṣṇusmṛti
ViSmṛ, 55, 9.2 triḥ paṭhed āyataprāṇaḥ prāṇāyāmaḥ sa ucyate //
ViSmṛ, 65, 2.1 aśvinoḥ prāṇas tau ta iti jīvādānaṃ dattvā yuñjate mana ityanuvākenāvāhanaṃ kṛtvā jānubhyāṃ pāṇibhyāṃ śirasā ca namaskāraṃ kuryāt //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 31.1, 1.5 prāṇo yad bāhyaṃ vāyum ācāmati sa śvāsaḥ /
YSBhā zu YS, 3, 39.1, 3.1 prāṇo mukhanāsikāgatir ā hṛdayavṛttiḥ samaṃ nayanāt samāna ā nābhivṛttir apanayanād apāna ā pādatalavṛttir unnayanād udāna ā śirovṛttir vyāpī vyāna iti //
YSBhā zu YS, 3, 39.1, 4.1 eṣāṃ pradhānaḥ prāṇaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 73.1 indriyāṇi manaḥ prāṇo jñānam āyuḥ sukhaṃ dhṛtiḥ /
Śatakatraya
ŚTr, 1, 29.1 kṣutkṣāmo 'pi jarākṛśo 'pi śithilaprāṇo 'pi kaṣṭāṃ daśāmāpanno 'pi vipannadīdhitir iti prāṇeṣu naśyatsv api /
Amaraughaśāsana
AmarŚās, 1, 30.1 tvak asṛk māṃsaṃ medaḥ asthi majjā śukraṃ prāṇo jīvaḥ śaktiḥ iti daśa dhātavaḥ //
AmarŚās, 1, 77.1 udgamāvartavāto 'yaṃ prāṇa ity ucyate budhaiḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 377.1 anilo māruto vāyuḥ marutprāṇaḥ prabhañjanaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 5, 26.2 parānvayācchabdavāṃśca prāṇa ojaḥ saho balam //
BhāgPur, 2, 5, 31.2 jñānaśaktiḥ kriyāśaktirbuddhiḥ prāṇaśca taijasau /
BhāgPur, 2, 6, 16.1 svadhiṣṇyaṃ pratapan prāṇo bahiśca pratapatyasau /
BhāgPur, 2, 10, 15.2 ojaḥ saho balaṃ jajñe tataḥ prāṇo mahān asuḥ //
BhāgPur, 2, 10, 31.2 bhūmyaptejomayāḥ sapta prāṇo vyomāmbuvāyubhiḥ //
BhāgPur, 3, 6, 9.2 virāṭ prāṇo daśavidha ekadhā hṛdayena ca //
BhāgPur, 3, 7, 23.1 yasmin daśavidhaḥ prāṇaḥ sendriyārthendriyas trivṛt /
BhāgPur, 3, 28, 7.2 buddhyā yuñjīta śanakair jitaprāṇo hy atandritaḥ //
BhāgPur, 4, 1, 44.2 tābhyāṃ tayor abhavatāṃ mṛkaṇḍaḥ prāṇa eva ca //
BhāgPur, 11, 3, 38.2 sarvatra śaśvad anapāyy upalabdhimātraṃ prāṇo yathendriyabalena vikalpitaṃ sat //
BhāgPur, 11, 3, 39.1 aṇḍeṣu peśīṣu taruṣv aviniściteṣu prāṇo hi jīvam upadhāvati tatra tatra /
BhāgPur, 11, 15, 23.2 piṇḍaṃ hitvā viśet prāṇo vāyubhūtaḥ ṣaḍaṅghrivat //
BhāgPur, 11, 20, 20.1 manogatiṃ na visṛjej jitaprāṇo jitendriyaḥ /
BhāgPur, 11, 21, 38.2 ākāśād ghoṣavān prāṇo manasā sparśarūpiṇā //
Bhāratamañjarī
BhāMañj, 1, 348.1 te tamūcurgataprāṇo dhanyo na tu jarārditaḥ /
BhāMañj, 7, 688.2 haiḍimbavapuṣaḥ prāṇaścintācapalacetasaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 1, 1.0 yac candraprabhavaṃ varāmbaragataṃ yal liṅgasaṃjñaṃ jalaṃ sa prāṇas tadadhaḥ sthiraṃ ca kamalaṃ dhatte mukhordhvaṃ hṛdi //
Garuḍapurāṇa
GarPur, 1, 5, 10.2 prāṇaścaiva mṛkaṇḍuśca mārkaṇḍeyo mṛkaṇḍutaḥ //
GarPur, 1, 6, 33.1 manoharāyāṃ śiśiraḥ prāṇo 'tha ramaṇastathā /
GarPur, 1, 14, 8.1 prāṇaprāṇo mahāśānto bhayena parivarjitaḥ /
GarPur, 1, 15, 34.1 mahāvīryo mahāprāṇo mārkaṇḍeyarṣivanditaḥ /
GarPur, 1, 15, 96.1 prāṇo 'pānastathā vyāno rajaḥ sattvaṃ tamaḥ śarat /
GarPur, 1, 23, 37.1 piṅgalā dve ca nāḍyau tu prāṇo 'pānaśca mārutau /
GarPur, 1, 87, 6.2 ūrjastambastathā prāṇa ṛṣabho niścalastathā //
GarPur, 1, 167, 53.2 viśeṣājjīvitaṃ prāṇa udāno balamucyate /
Kathāsaritsāgara
KSS, 1, 6, 36.1 mūṣako dṛśyate yo 'yaṃ gataprāṇo 'tra bhūtale /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 23.1 tatkurvannucyate prāṇaḥ prāṇo vā prāṇayogataḥ /
MṛgT, Vidyāpāda, 11, 23.1 tatkurvannucyate prāṇaḥ prāṇo vā prāṇayogataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 3.0 phalatastūcyate yattajjīvanaṃ nāma sā prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 3.0 phalatastūcyate yattajjīvanaṃ nāma sā prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 7.0 prāṇo vā balaṃ tadyogātprāṇa ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 7.0 prāṇo vā balaṃ tadyogātprāṇa ucyate //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 18.2 prāṇo hṛnnābhinakrasthaḥ samāno nābhihṛdgataḥ //
Rasaratnasamuccaya
RRS, 2, 77.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
Rasendracūḍāmaṇi
RCūM, 10, 131.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
Rasārṇava
RArṇ, 12, 314.2 daśanāgasamaprāṇo devaiḥ saha ca modate //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 113.1 ātmā śarīrī kṣetrajñaḥ pudgalaḥ prāṇa īśvaraḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
Tantrasāra
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 6, 5.1 tatra yady api dehe sabāhyābhyantaram otaprotarūpaḥ prāṇaḥ tathāpi prasphuṭasaṃvedyaprayatnaḥ asau hṛdayāt prabhṛti iti tata eva ayaṃ nirūpaṇīyaḥ //
TantraS, 6, 49.0 atra prāṇo jagat sṛjati tāvatī rātriḥ yatra prāṇapraśamaḥ prāṇe ca brahmabiladhāmni śānte 'pi yā saṃvit tatrāpy asti kramaḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
Tantrāloka
TĀ, 3, 142.2 haṃsaḥ prāṇo vyañjanaṃ ca sparśaśca paribhāṣyate //
TĀ, 5, 17.2 buddhirdhyānamayī tatra prāṇa uccāraṇātmakaḥ //
TĀ, 6, 2.2 prāṇaśca pañcadhā dehe dvidhā bāhyāntaratvataḥ //
TĀ, 6, 22.2 prāṇa eva śikhā śrīmattriśirasyuditā hi sā //
TĀ, 6, 27.1 binduḥ prāṇo hyahaścaiva ravirekatra tiṣṭhati /
TĀ, 6, 47.1 otaprotātmakaḥ prāṇastathāpītthaṃ na susphuṭaḥ /
TĀ, 6, 49.2 prāṇaḥ kandātprabhṛtyeva tathāpyatra na susphuṭaḥ //
TĀ, 6, 64.1 tuṭiḥ sapādāṅgulayukprāṇastāḥ ṣoḍaśocchvasan /
TĀ, 6, 158.1 tāvatī caiśvarī rātriryatra prāṇaḥ praśāmyati /
TĀ, 7, 62.2 etyeṣa kālavibhavaḥ prāṇa eva pratiṣṭhitaḥ //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 3.1 kakārasyordhvakoṇeṣu prāṇo vāyuḥ pratiṣṭhitaḥ /
Ānandakanda
ĀK, 1, 2, 152.3 amuṣya liṅgasya prāṇa iha prāṇaḥ /
ĀK, 1, 2, 152.3 amuṣya liṅgasya prāṇa iha prāṇaḥ /
ĀK, 1, 20, 116.2 ṣaṭtriṃśadvyaṅgulaṃ nityaṃ tataḥ prāṇaḥ prakīrtitaḥ //
ĀK, 1, 20, 170.2 jitaprāṇo bhavedyogī yogānandamayo bhavet //
ĀK, 1, 23, 515.2 daśanāgasamaprāṇo devaiḥ saha sa modate //
ĀK, 2, 1, 140.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 4.0 nātmā deho na ca prāṇo na manaḥ khaṃ na śūnyabhūḥ //
ŚSūtraV zu ŚSūtra, 2, 8.1, 1.0 śūnyaṃ dhīḥ prāṇa ity etat sṛjyate kṣīyate 'pi ca //
Gheraṇḍasaṃhitā
GherS, 5, 61.1 prāṇo 'pānaḥ samānaś codānavyānau ca vāyavaḥ /
GherS, 5, 62.1 hṛdi prāṇo vahen nityam apāno gudamaṇḍale /
Gorakṣaśataka
GorŚ, 1, 22.1 svaśabdena bhavet prāṇaḥ svādhiṣṭhānaṃ tadāśrayaḥ /
GorŚ, 1, 33.1 prāṇo 'pānaḥ samānaś codāno vyānau ca vāyavaḥ /
GorŚ, 1, 34.1 hṛdi prāṇo vasen nityam apāno gudamaṇḍale /
GorŚ, 1, 40.1 apānaḥ karṣati prāṇaṃ prāṇo 'pānaṃ ca karṣati /
GorŚ, 1, 93.2 vāmadakṣiṇamārgeṇa tataḥ prāṇo 'bhidhīyate //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 47.1 madhye paścimatānena syāt prāṇo brahmanāḍigaḥ /
HYP, Tṛtīya upadeshaḥ, 55.1 baddho yena suṣumṇāyāṃ prāṇas tūḍḍīyate yataḥ /
HYP, Tṛtīya upadeshaḥ, 118.2 jahāti tasmāt prāṇo'yaṃ suṣumṇāṃ vrajati svataḥ //
HYP, Caturthopadeśaḥ, 6.1 yadā saṃkṣīyate prāṇo mānasaṃ ca pralīyate /
HYP, Caturthopadeśaḥ, 10.2 prabuddhāyāṃ mahāśaktau prāṇaḥ śūnye pralīyate //
HYP, Caturthopadeśaḥ, 15.1 jñānaṃ kuto manasi sambhavatīha tāvat prāṇo'pi jīvati mano mriyate na yāvat /
HYP, Caturthopadeśaḥ, 15.2 prāṇo mano dvayam idaṃ vilayaṃ nayed yo mokṣaṃ sa gacchati naro na kathaṃcid anyaḥ //
Janmamaraṇavicāra
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 32.0 prāṇo 'si vyāno 'sy apāno 'sīti prāṇaṃ vyānam apānaṃ tān eva yajamāne dadhāti //
KaṭhĀ, 3, 4, 191.0 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapa iti prāṇo vai vāyuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 32, 6.1 tiṣṭhate gatamaryādo gataprāṇa iva kṣaṇāt /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 13.9 śarīrāntaḥsaṃcārī vāyuḥ prāṇaḥ /
Yogaratnākara
YRā, Dh., 169.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 9, 7.0 agan prāṇaḥ svargam lokaṃ jite jayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā iti yajamānaḥ pūrvām āhutim anuprāṇiti //
ŚāṅkhŚS, 2, 10, 2.2 bhargo devasya dhīmahi bhuvaḥ prāṇo bhūyān bhūyo me bhūyāt svāhā /
ŚāṅkhŚS, 5, 4, 1.0 adhvaryum anvārabhyaudgrabhaṇāni juhvataṃ yajamānaṃ mano me manasā dīkṣatāṃ vāṅ me vācā dīkṣatāṃ prāṇo me prāṇena dīkṣatāṃ cakṣur me cakṣuṣā dīkṣatāṃ śrotraṃ me śrotreṇa dīkṣatām iti //
ŚāṅkhŚS, 6, 1, 6.0 barhiś cakṣuḥ śrotraṃ prāṇo 'sus tvaṅnābhir ūṣmā jñātināmāni śyenaṃ śalā kaśyapā kavaṣā srekaparṇovadhyagoham asneti yathāsamāmnātam //
ŚāṅkhŚS, 15, 17, 7.1 annaṃ ha prāṇaḥ śaraṇaṃ ha vāso rūpaṃ hiraṇyaṃ paśavo vivāhāḥ /