Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata

Aitareyabrāhmaṇa
AB, 2, 21, 3.0 prāṇaṃ yaccha svāhā tvā suhava sūryāyety upāṃśum anumantrayeta tam abhiprānet prāṇa prāṇam me yacchety apānaṃ yaccha svāhā tvā suhava sūryāyety antaryāmam anumantrayeta tam abhyapāned apānāpānam me yaccheti vyānāya tvety upāṃśusavanaṃ grāvāṇam abhimṛśya vācaṃ visṛjate //
Atharvaveda (Śaunaka)
AVŚ, 2, 15, 1.2 evā me prāṇa mā bibheḥ //
AVŚ, 2, 15, 2.2 evā me prāṇa mā bibheḥ //
AVŚ, 2, 15, 3.2 evā me prāṇa mā bibheḥ //
AVŚ, 2, 15, 4.2 evā me prāṇa mā bibheḥ //
AVŚ, 2, 15, 5.2 evā me prāṇa mā bibheḥ //
AVŚ, 2, 15, 6.2 evā me prāṇa mā bibheḥ //
AVŚ, 3, 31, 9.1 prāṇena prāṇatāṃ prāṇehaiva bhava mā mṛthāḥ /
AVŚ, 11, 4, 2.1 namas te prāṇa krandāya namas te stanayitnave /
AVŚ, 11, 4, 2.2 namas te prāṇa vidyute namas te prāṇa varṣate //
AVŚ, 11, 4, 2.2 namas te prāṇa vidyute namas te prāṇa varṣate //
AVŚ, 11, 4, 7.2 namas te prāṇa tiṣṭhata āsīnāyota te namaḥ //
AVŚ, 11, 4, 8.1 namas te prāṇa prāṇate namo astv apānate /
AVŚ, 11, 4, 9.1 yā te prāṇa priyā tanūr yo te prāṇa preyasī /
AVŚ, 11, 4, 9.1 yā te prāṇa priyā tanūr yo te prāṇa preyasī /
AVŚ, 11, 4, 14.2 yadā tvaṃ prāṇa jinvasy atha sa jāyate punaḥ //
AVŚ, 11, 4, 16.2 oṣadhayaḥ pra jāyante yadā tvaṃ prāṇa jinvasi //
AVŚ, 11, 4, 18.1 yas te prāṇedaṃ veda yasmiṃś cāsi pratiṣṭhitaḥ /
AVŚ, 11, 4, 19.1 yathā prāṇa balihṛtas tubhyaṃ sarvāḥ prajā imāḥ /
AVŚ, 11, 4, 23.2 anyeṣu kṣipradhanvane tasmai prāṇa namo 'stu te //
AVŚ, 11, 4, 26.1 prāṇa mā mat paryāvṛto na mad anyo bhaviṣyasi /
AVŚ, 11, 4, 26.2 apāṃ garbham iva jīvase prāṇa badhnāmi tvā mayi //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 2, 7.1 taṃ haitam eke pratyakṣam eva gāyanti prāṇā3 prāṇā3 prāṇā3 hum bhā ovā iti //
JUB, 2, 2, 7.1 taṃ haitam eke pratyakṣam eva gāyanti prāṇā3 prāṇā3 prāṇā3 hum bhā ovā iti //
JUB, 2, 2, 7.1 taṃ haitam eke pratyakṣam eva gāyanti prāṇā3 prāṇā3 prāṇā3 hum bhā ovā iti //
Jaiminīyaśrautasūtra
JaimŚS, 21, 9.0 tūṣṇīṃ punaḥ savyaṃ bāhum anuparyāvṛtya śam adbhyaḥ śam oṣadhībhyaḥ prāṇa somapīthe me jāgṛhīti dvitīyam //
Kauśikasūtra
KauśS, 6, 1, 16.5 prāṇa prāṇaṃ trāyasvāso 'save mṛḍa /
KauśS, 9, 6, 20.2 amo 'si prāṇa tad ṛtaṃ bravīmy amāsi sarvāṅ asi praviṣṭaḥ /
Mānavagṛhyasūtra
MānGS, 1, 2, 13.2 evaṃ me prāṇa mā bibha evaṃ me prāṇa mā riṣa ity āṅkte //
MānGS, 1, 2, 13.2 evaṃ me prāṇa mā bibha evaṃ me prāṇa mā riṣa ity āṅkte //
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 16.0 prāṇa somapīthe me jāgṛhi //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 11.0 pūrvo brūyāt prāṇeti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 8, 4.1 amo 'si prāṇa tad ṛtaṃ bravīmy amo 'si sarvāṅ asi praviṣṭaḥ /
Mahābhārata
MBh, 14, 23, 10.2 na tvaṃ śreṣṭho 'si naḥ prāṇa apāno hi vaśe tava /