Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 61, 5.1 asmā id u saptim iva śravasyendrāyārkaṃ juhvā sam añje /
ṚV, 1, 64, 1.2 apo na dhīro manasā suhastyo giraḥ sam añje vidatheṣv ābhuvaḥ //
ṚV, 1, 64, 4.1 citrair añjibhir vapuṣe vy añjate vakṣassu rukmāṁ adhi yetire śubhe /
ṚV, 1, 87, 1.2 juṣṭatamāso nṛtamāso añjibhir vy ānajre kecid usrā iva stṛbhiḥ //
ṚV, 1, 92, 1.1 etā u tyā uṣasaḥ ketum akrata pūrve ardhe rajaso bhānum añjate /
ṚV, 1, 92, 5.2 svaruṃ na peśo vidatheṣv añjañcitraṃ divo duhitā bhānum aśret //
ṚV, 1, 95, 6.2 sa dakṣāṇāṃ dakṣapatir babhūvāñjanti yaṃ dakṣiṇato havirbhiḥ //
ṚV, 1, 102, 1.1 imāṃ te dhiyam pra bhare maho mahīm asya stotre dhiṣaṇā yat ta ānaje /
ṚV, 1, 108, 4.1 samiddheṣv agniṣv ānajānā yatasrucā barhir u tistirāṇā /
ṚV, 1, 124, 8.2 vyucchantī raśmibhiḥ sūryasyāñjy aṅkte samanagā iva vrāḥ //
ṚV, 1, 151, 8.1 yuvāṃ yajñaiḥ prathamā gobhir añjata ṛtāvānā manaso na prayuktiṣu /
ṚV, 1, 153, 2.2 anakti yad vāṃ vidatheṣu hotā sumnaṃ vāṃ sūrir vṛṣaṇāv iyakṣan //
ṚV, 1, 161, 4.2 yadāvākhyac camasāñcaturaḥ kṛtān ād it tvaṣṭā gnāsv antar ny ānaje //
ṚV, 1, 188, 2.1 tanūnapād ṛtaṃ yate madhvā yajñaḥ sam ajyate /
ṚV, 1, 188, 11.1 purogā agnir devānāṃ gāyatreṇa sam ajyate /
ṚV, 2, 3, 2.1 narāśaṃsaḥ prati dhāmāny añjan tisro divaḥ prati mahnā svarciḥ /
ṚV, 2, 3, 2.2 ghṛtapruṣā manasā havyam undan mūrdhan yajñasya sam anaktu devān //
ṚV, 2, 3, 4.2 ghṛtenāktaṃ vasavaḥ sīdatedaṃ viśve devā ādityā yajñiyāsaḥ //
ṚV, 2, 3, 7.2 devān yajantāv ṛtuthā sam añjato nābhā pṛthivyā adhi sānuṣu triṣu //
ṚV, 2, 8, 4.2 añjāno ajarair abhi //
ṚV, 3, 8, 1.1 añjanti tvām adhvare devayanto vanaspate madhunā daivyena /
ṚV, 3, 10, 4.2 añjānaḥ sapta hotṛbhir haviṣmate //
ṚV, 3, 14, 3.2 yat sīm añjanti pūrvyaṃ havirbhir ā vandhureva tasthatur duroṇe //
ṚV, 3, 17, 1.1 samidhyamānaḥ prathamānu dharmā sam aktubhir ajyate viśvavāraḥ /
ṚV, 3, 19, 5.1 yat tvā hotāram anajan miyedhe niṣādayanto yajathāya devāḥ /
ṚV, 3, 38, 3.1 ni ṣīm id atra guhyā dadhānā uta kṣatrāya rodasī sam añjan /
ṚV, 3, 40, 6.1 girvaṇaḥ pāhi naḥ sutam madhor dhārābhir ajyase /
ṚV, 4, 3, 10.1 ṛtena hi ṣmā vṛṣabhaś cid aktaḥ pumāṁ agniḥ payasā pṛṣṭhyena /
ṚV, 4, 6, 3.2 ud u svarur navajā nākraḥ paśvo anakti sudhitaḥ sumekaḥ //
ṚV, 4, 27, 5.1 adha śvetaṃ kalaśaṃ gobhir aktam āpipyānam maghavā śukram andhaḥ /
ṚV, 4, 58, 9.1 kanyā iva vahatum etavā u añjy añjānā abhi cākaśīmi /
ṚV, 5, 1, 3.1 yad īṃ gaṇasya raśanām ajīgaḥ śucir aṅkte śucibhir gobhir agniḥ /
ṚV, 5, 3, 2.2 añjanti mitraṃ sudhitaṃ na gobhir yad dampatī samanasā kṛṇoṣi //
ṚV, 5, 30, 14.2 atyo na vājī raghur ajyamāno babhruś catvāry asanat sahasrā //
ṚV, 5, 43, 7.1 añjanti yam prathayanto na viprā vapāvantaṃ nāgninā tapantaḥ /
ṚV, 5, 54, 1.1 pra śardhāya mārutāya svabhānava imāṃ vācam anajā parvatacyute /
ṚV, 6, 2, 8.1 kratvā hi droṇe ajyase 'gne vājī na kṛtvyaḥ /
ṚV, 6, 4, 6.2 citro nayat pari tamāṃsy aktaḥ śociṣā patmann auśijo na dīyan //
ṚV, 6, 5, 6.2 yacchasyase dyubhir akto vacobhis taj juṣasva jaritur ghoṣi manma //
ṚV, 6, 11, 4.2 āyuṃ na yaṃ namasā rātahavyā añjanti suprayasam pañca janāḥ //
ṚV, 6, 63, 3.2 uttānahasto yuvayur vavandā vāṃ nakṣanto adraya āñjan //
ṚV, 6, 69, 3.2 saṃ vām añjantv aktubhir matīnāṃ saṃ stomāsaḥ śasyamānāsa ukthaiḥ //
ṚV, 7, 2, 5.2 pūrvī śiśuṃ na mātarā rihāṇe sam agruvo na samaneṣv añjan //
ṚV, 7, 43, 3.2 ā viśvācī vidathyām anaktv agne mā no devatātā mṛdhas kaḥ //
ṚV, 7, 44, 5.1 ā no dadhikrāḥ pathyām anaktv ṛtasya panthām anvetavā u /
ṚV, 7, 57, 3.2 ā rodasī viśvapiśaḥ piśānāḥ samānam añjy añjate śubhe kam //
ṚV, 7, 79, 2.1 vy añjate divo anteṣv aktūn viśo na yuktā uṣaso yatante /
ṚV, 8, 7, 25.2 śubhrā vy añjata śriye //
ṚV, 8, 20, 8.1 gobhir vāṇo ajyate sobharīṇāṃ rathe kośe hiraṇyaye /
ṚV, 8, 29, 1.1 babhrur eko viṣuṇaḥ sūnaro yuvāñjy aṅkte hiraṇyayam //
ṚV, 8, 39, 1.2 agnir devāṁ anaktu na ubhe hi vidathe kavir antaś carati dūtyaṃ nabhantām anyake same //
ṚV, 8, 51, 9.2 tiraś cid arye ruśame parīravi tubhyet so ajyate rayiḥ //
ṚV, 8, 60, 1.2 ā tvām anaktu prayatā haviṣmatī yajiṣṭham barhir āsade //
ṚV, 8, 63, 1.1 sa pūrvyo mahānāṃ venaḥ kratubhir ānaje /
ṚV, 8, 63, 1.2 yasya dvārā manuṣ pitā deveṣu dhiya ānaje //
ṚV, 8, 72, 9.2 madhvā hotāro añjate //
ṚV, 9, 5, 10.1 vanaspatim pavamāna madhvā sam aṅgdhi dhārayā /
ṚV, 9, 10, 3.1 rājāno na praśastibhiḥ somāso gobhir añjate /
ṚV, 9, 32, 3.2 atyo na gobhir ajyate //
ṚV, 9, 34, 4.2 saṃ rūpair ajyate hariḥ //
ṚV, 9, 45, 3.1 uta tvām aruṇaṃ vayaṃ gobhir añjmo madāya kam /
ṚV, 9, 50, 5.1 sa pavasva madintama gobhir añjāno aktubhiḥ /
ṚV, 9, 66, 9.2 rebho yad ajyase vane //
ṚV, 9, 72, 1.1 harim mṛjanty aruṣo na yujyate saṃ dhenubhiḥ kalaśe somo ajyate /
ṚV, 9, 74, 8.1 adha śvetaṃ kalaśaṃ gobhir aktaṃ kārṣmann ā vājy akramīt sasavān /
ṚV, 9, 76, 2.2 indrasya śuṣmam īrayann apasyubhir indur hinvāno ajyate manīṣibhiḥ //
ṚV, 9, 78, 2.1 indrāya soma pari ṣicyase nṛbhir nṛcakṣā ūrmiḥ kavir ajyase vane /
ṚV, 9, 85, 5.1 kanikradat kalaśe gobhir ajyase vy avyayaṃ samayā vāram arṣasi /
ṚV, 9, 86, 43.1 añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate /
ṚV, 9, 86, 43.1 añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate /
ṚV, 9, 86, 43.1 añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate /
ṚV, 9, 86, 43.1 añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate /
ṚV, 9, 96, 22.1 prāsya dhārā bṛhatīr asṛgrann akto gobhiḥ kalaśāṁ ā viveśa /
ṚV, 9, 97, 35.2 somaḥ sutaḥ pūyate ajyamānaḥ some arkās triṣṭubhaḥ saṃ navante //
ṚV, 9, 97, 57.2 hinvanti dhīrā daśabhiḥ kṣipābhiḥ sam añjate rūpam apāṃ rasena //
ṚV, 9, 102, 7.2 tanvānā yajñam ānuṣag yad añjate //
ṚV, 9, 103, 2.1 pari vārāṇy avyayā gobhir añjāno arṣati /
ṚV, 9, 105, 2.1 saṃ vatsa iva mātṛbhir indur hinvāno ajyate /
ṚV, 9, 107, 22.2 devānāṃ soma pavamāna niṣkṛtaṃ gobhir añjāno arṣasi //
ṚV, 9, 109, 20.1 añjanty enam madhvo rasenendrāya vṛṣṇa indum madāya //
ṚV, 10, 31, 4.2 bhago vā gobhir aryamem anajyāt so asmai cāruś chadayad uta syāt //
ṚV, 10, 31, 9.2 mitro yatra varuṇo ajyamāno 'gnir vane na vy asṛṣṭa śokam //
ṚV, 10, 31, 10.1 starīr yat sūta sadyo ajyamānā vyathir avyathīḥ kṛṇuta svagopā /
ṚV, 10, 68, 2.2 jane mitro na dampatī anakti bṛhaspate vājayāśūṃr ivājau //
ṚV, 10, 76, 1.1 ā va ṛñjasa ūrjāṃ vyuṣṭiṣv indram maruto rodasī anaktana /
ṚV, 10, 85, 28.1 nīlalohitam bhavati kṛtyāsaktir vy ajyate /
ṚV, 10, 85, 43.1 ā naḥ prajāṃ janayatu prajāpatir ājarasāya sam anaktv aryamā /
ṚV, 10, 85, 47.1 sam añjantu viśve devāḥ sam āpo hṛdayāni nau /
ṚV, 10, 100, 10.1 ūrjaṃ gāvo yavase pīvo attana ṛtasya yāḥ sadane kośe aṅgdhve /
ṚV, 10, 118, 3.2 srucā pratīkam ajyate //
ṚV, 10, 118, 4.1 ghṛtenāgniḥ sam ajyate madhupratīka āhutaḥ /
ṚV, 10, 156, 3.2 aṅdhi khaṃ vartayā paṇim //
ṚV, 10, 177, 1.1 pataṅgam aktam asurasya māyayā hṛdā paśyanti manasā vipaścitaḥ /