Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 6, 5.0 barhir ājyaśeṣe 'nakti //
KauśS, 1, 6, 7.0 saṃ barhir aktam ity anupraharati yathādevatam //
KauśS, 3, 3, 15.0 sarvam anakti //
KauśS, 4, 1, 4.0 pūrvasyodapātreṇa saṃpātavatāṅkte //
KauśS, 5, 6, 17.2 yad vrateṣu duritaṃ nijagmimo durhārdaṃ tena śamalenāñjmaḥ /
KauśS, 5, 8, 7.0 ya īśe paśupatiḥ paśūnām iti hutvā vaśām anakti śirasi kakude jaghanadeśe //
KauśS, 5, 8, 8.0 anyatarāṃ svadhitidhārām anakti //
KauśS, 5, 8, 9.0 aktayā vapām utkhanati //
KauśS, 7, 2, 11.0 bhūtyai vaḥ puṣṭyai va iti prathamajayor mithunayor mukham anakti //
KauśS, 7, 5, 6.0 svaktaṃ ma ity ānakti //
KauśS, 8, 5, 17.0 uddhṛtam ajam anajmīty ājyenānakti //
KauśS, 8, 5, 17.0 uddhṛtam ajam anajmīty ājyenānakti //
KauśS, 11, 9, 16.1 añjate vy añjata ity abhyañjanam //
KauśS, 11, 9, 16.1 añjate vy añjata ity abhyañjanam //