Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Rasaratnasamuccayabodhinī
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
Aitareyabrāhmaṇa
AB, 1, 19, 6.0 añjanti yam prathayanto na viprā ity ajyamānāyābhirūpā yad yajñe 'bhirūpam tat samṛddham //
AB, 1, 19, 6.0 añjanti yam prathayanto na viprā ity ajyamānāyābhirūpā yad yajñe 'bhirūpam tat samṛddham //
AB, 1, 19, 7.0 pataṃgam aktam asurasya māyayā yo naḥ sanutyo abhidāsad agne bhavā no agne sumanā upetāv iti dve dve abhirūpe yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 2, 2, 1.0 añjmo yūpam anubrūhīty āhādhvaryuḥ //
AB, 2, 2, 2.0 añjanti tvām adhvare devayanta ity anvāha //
AB, 2, 2, 3.0 adhvare hy enaṃ devayanto 'ñjanti //
AB, 2, 23, 6.0 tad āhur yato ghṛtenānaktaṃ syāt tataḥ puroᄆāśasya prāśnīyāt somapīthasya guptyai ghṛtena hi vajreṇendro vṛtram ahann iti //
AB, 4, 7, 2.0 prāśya ghṛtaṃ śaṃsed yathā ha vā idam ano vā ratho vākto vartata evaṃ haivākto vartate //
AB, 4, 7, 2.0 prāśya ghṛtaṃ śaṃsed yathā ha vā idam ano vā ratho vākto vartata evaṃ haivākto vartate //
Atharvaveda (Paippalāda)
AVP, 1, 55, 1.1 idam āñjanam ānaje śailūlam ākanikradam /
AVP, 1, 66, 2.2 tam anajmi madhunā daivyena tasmān maṇiṃ nir mame viśvarūpam //
AVP, 1, 112, 1.1 imā ūrū savāsinau varcasāñje ahaṃ mama /
AVP, 4, 10, 8.2 abhyañjanasya yad varcas tena mānajmi varcasā //
AVP, 5, 16, 4.1 yo 'psu yakṣmaḥ śamayāmi taṃ va ūrjā gavyūtiṃ sam anajmy etām /
AVP, 10, 5, 13.1 puṣṭir asi puṣṭyā mā sam aṅdhi gṛhamedhī gṛhapatiṃ mā kṛṇu /
Atharvaveda (Śaunaka)
AVŚ, 3, 12, 8.2 imāṃ pātṝn amṛtena sam aṅgdhīṣṭāpūrtam abhi rakṣāty enām //
AVŚ, 3, 22, 2.2 devāso viśvadhāyasas te māñjantu varcasā //
AVŚ, 4, 14, 6.1 ajam anajmi payasā ghṛtena divyaṃ suparṇaṃ payasaṃ bṛhantam /
AVŚ, 4, 15, 6.1 abhi kranda stanayārdayodadhiṃ bhūmiṃ parjanya payasā sam aṅdhi /
AVŚ, 5, 27, 2.1 devo deveṣu devaḥ patho anakti madhvā ghṛtena //
AVŚ, 5, 28, 3.1 trayaḥ poṣās trivṛti śrayantām anaktu pūṣā payasā ghṛtena /
AVŚ, 6, 69, 2.1 aśvinā sāragheṇa mā madhunāṅktaṃ śubhas patī /
AVŚ, 7, 98, 1.1 saṃ barhir aktaṃ haviṣā ghṛtena sam indreṇa vasunā saṃ marudbhiḥ /
AVŚ, 7, 98, 1.2 saṃ devair viśvadevebhir aktam indraṃ gacchatu haviḥ svāhā //
AVŚ, 9, 1, 19.1 aśvinā sāragheṇa mā madhunāṅktaṃ śubhas patī /
AVŚ, 10, 1, 25.1 abhyaktāktā svaraṃkṛtā sarvaṃ bharantī duritaṃ parehi /
AVŚ, 10, 3, 17.3 tejasā mā sam ukṣatu yaśasā sam anaktu mā //
AVŚ, 10, 3, 18.3 tejasā mā sam ukṣatu yaśasā sam anaktu mā //
AVŚ, 10, 3, 19.3 tejasā mā sam ukṣatu yaśasā sam anaktu mā //
AVŚ, 10, 3, 20.3 tejasā mā sam ukṣatu yaśasā sam anaktu mā //
AVŚ, 10, 3, 21.3 tejasā mā sam ukṣatu yaśasā sam anaktu mā //
AVŚ, 10, 3, 22.3 tejasā mā sam ukṣatu yaśasā sam anaktu mā //
AVŚ, 10, 3, 23.3 tejasā mā sam ukṣatu yaśasā sam anaktu mā //
AVŚ, 10, 3, 24.3 tejasā mā sam ukṣatu yaśasā sam anaktu mā //
AVŚ, 10, 3, 25.3 tejasā mā sam ukṣatu yaśasā sam anaktu mā //
AVŚ, 13, 1, 8.2 divaṃ rūḍhvā mahatā mahimnā saṃ te rāṣṭram anaktu payasā ghṛtena //
AVŚ, 18, 3, 10.1 varcasā māṃ pitaraḥ somyāso añjantu devā madhunā ghṛtena /
AVŚ, 18, 3, 11.1 varcasā māṃ sam anaktv agnir medhāṃ me viṣṇur ny anaktv āsan /
AVŚ, 18, 3, 11.1 varcasā māṃ sam anaktv agnir medhāṃ me viṣṇur ny anaktv āsan /
AVŚ, 18, 3, 12.2 varco ma indro ny anaktu hastayor jaradaṣṭiṃ mā savitā kṛṇotu //
AVŚ, 18, 3, 18.1 añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate /
AVŚ, 18, 3, 18.1 añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate /
AVŚ, 18, 3, 18.1 añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate /
AVŚ, 18, 3, 18.1 añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 35.1 atha sruveṇa paridhīn anakti //
BaudhGS, 1, 4, 36.1 atha paristarāt samullipyājyasthālyāṃ prastaravat barhir aktvā tṛṇaṃ pracchādyāgnāv anupraharati //
BaudhGS, 1, 7, 29.1 nāṅkte //
BaudhGS, 2, 5, 9.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvābhyādhāpayan vācayati āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
BaudhGS, 2, 6, 7.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvā madhyaṃdine 'bhyādadhāti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 5.0 vedena virajasaṃ kṛtvābhighārayati āpyāyatāṃ ghṛtayonir agnir havyānumanyatāṃ kham aṅkṣva tvacam aṅkṣva surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye juṣṭam abhighārayāmīti //
BaudhŚS, 1, 14, 5.0 vedena virajasaṃ kṛtvābhighārayati āpyāyatāṃ ghṛtayonir agnir havyānumanyatāṃ kham aṅkṣva tvacam aṅkṣva surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye juṣṭam abhighārayāmīti //
BaudhŚS, 1, 14, 9.0 upariṣṭād abhyajyādhastād upānakti yas ta ātmā paśuṣu praviṣṭas tam aṅkṣveti //
BaudhŚS, 1, 15, 18.0 juhvā dhruvāṃ samanakti makhasya śiro 'si saṃ jyotiṣā jyotir aṅktām iti triḥ //
BaudhŚS, 1, 18, 7.0 atha hotur dvir aṅgulāv anakti //
BaudhŚS, 1, 19, 15.0 prācyā paridhīn anakti vasubhyas tveti madhyamam rudrebhyas tveti dakṣiṇam ādityebhyas tvety uttaram //
BaudhŚS, 1, 19, 16.0 athopabhṛtam adbhiḥ saṃsparśya yathāyatanaṃ srucau sādayitvā srukṣu prastaram anakti //
BaudhŚS, 1, 19, 17.0 aktaṃ rihāṇā iti juhvām agrāṇi viyantu vaya ity upabhṛti madhyāni prajāṃ yoniṃ mā nirmṛkṣam iti dhruvāyāṃ mūlāni //
BaudhŚS, 1, 20, 17.0 athāgreṇa hotāram upātītya hotur dvir aṅgulāv anakti //
BaudhŚS, 1, 21, 7.0 atha barhiṣo dhātūnāṃ sampralupya dhruvāyāṃ samanakti samaṅktāṃ barhir haviṣā ghṛtena sam ādityair vasubhiḥ saṃ marudbhiḥ sam indreṇa viśvebhir devebhir aṅktām iti //
BaudhŚS, 4, 1, 9.0 athainam ājyenānakti devas tvā savitā madhvānaktviti //
BaudhŚS, 4, 1, 9.0 athainam ājyenānakti devas tvā savitā madhvānaktviti //
BaudhŚS, 4, 3, 20.2 dīrgham āyur yajamānāya kṛṇvan athāmṛtena jaritāram aṅdhīti //
BaudhŚS, 4, 4, 22.0 atha pravṛhya caṣālaṃ yūpasyāgram anakti devas tvā savitā madhvānaktvity antarataś ca bāhyataś ca //
BaudhŚS, 4, 4, 22.0 atha pravṛhya caṣālaṃ yūpasyāgram anakti devas tvā savitā madhvānaktvity antarataś ca bāhyataś ca //
BaudhŚS, 4, 4, 24.0 atha sruveṇāgniṣṭhām aśrim abhighārayann āha yūpāyājyamānāyānubrūhīti //
BaudhŚS, 4, 4, 25.0 āntam anakty āntam eva yajamānaṃ tejasānakti //
BaudhŚS, 4, 4, 25.0 āntam anakty āntam eva yajamānaṃ tejasānakti //
BaudhŚS, 4, 4, 26.0 noparam anakti //
BaudhŚS, 4, 4, 27.0 patny uparam anakti //
BaudhŚS, 4, 5, 7.0 athaite ājyasthālyāṃ samanakti ghṛtenākte vṛṣaṇaṃ dadhāthām iti //
BaudhŚS, 4, 6, 23.0 tau juhvām aṅktvā tābhyāṃ paśuṃ samanakti ghṛtenāktau paśuṃ trāyethām iti //
BaudhŚS, 4, 6, 23.0 tau juhvām aṅktvā tābhyāṃ paśuṃ samanakti ghṛtenāktau paśuṃ trāyethām iti //
BaudhŚS, 4, 6, 64.0 sthavimad ubhayato lohitenāṅktvemāṃ diśaṃ nirasyati rakṣasāṃ bhāgo 'sīdam ahaṃ rakṣo 'dhamaṃ tamo nayāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam enam adhamaṃ tamo nayāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 22, 4.1 athāṅkte yadāñjanaṃ traikakudaṃ jātaṃ himavata upari mayi parvatavarcasam iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 1, 12.0 sruveṇājyam ādāya paryaṇakti devas tvā savitā madhvānaktv iti //
BhārŚS, 7, 5, 4.2 dīrgham āyur yajamānāya kṛṇvann adhāmṛtena jaritāram aṅdhīti //
BhārŚS, 7, 8, 1.0 tataḥ saṃpreṣyati yūpāyājyamānāyānubrūhīti //
BhārŚS, 7, 8, 2.0 devas tvā savitā madhvānaktv iti yūpasyāgram anakti //
BhārŚS, 7, 8, 2.0 devas tvā savitā madhvānaktv iti yūpasyāgram anakti //
BhārŚS, 7, 8, 3.0 aindram asīti sarvataś caṣālam aktvā pratimuñcati supippalābhyas tvauṣadhībhya ity amuto 'rvāk //
BhārŚS, 7, 8, 4.0 yajamāno yūpaśakalenāntam anakti sarvataḥ parimṛśan //
BhārŚS, 7, 9, 14.0 ghṛtenākte vṛṣaṇaṃ dadhāthām ity ājyasthālyā bile 'nakti //
BhārŚS, 7, 9, 14.0 ghṛtenākte vṛṣaṇaṃ dadhāthām ity ājyasthālyā bile 'nakti //
BhārŚS, 7, 11, 13.1 pratyākramya juhvā svarusvadhitī anakti /
BhārŚS, 7, 11, 14.0 tābhyāṃ paśuṃ samanakti ghṛtenāktau paśuṃ trāyethām iti //
BhārŚS, 7, 11, 15.0 yāktā dhārā tayā paśuṃ samanakti //
BhārŚS, 7, 14, 10.0 barhiṣo 'gram apayamya sthavimal lohitenāktvāpāsyati rakṣasāṃ bhāgo 'sīti //
BhārŚS, 7, 22, 1.0 ekādaśānūyājān iṣṭvā pratyākramya juhvāṃ svarum aktvā juhvā svaruṃ juhoti dyāṃ te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
BhārŚS, 7, 22, 4.0 sarvāsu srukṣu prastaram anakti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 12.1 atha yasya jāyāyai jāraḥ syāt taṃ ced dviṣyād āmapātre 'gnim upasamādhāya pratilomaṃ śarabarhiḥ stīrtvā tasminn etāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣāktā juhuyāt /
Gobhilagṛhyasūtra
GobhGS, 1, 3, 1.0 agnim upasamādhāya parisamuhya dakṣiṇajānvakto dakṣiṇenāgnim adite 'numanyasvety udakāñjaliṃ prasiñcet //
GobhGS, 1, 8, 27.0 tata eva barhiṣaḥ kuśamuṣṭim ādāyājye vā haviṣi vā trir avadadhyād agrāṇi madhyāni mūlānīty aktaṃ rihāṇā vyantu vaya iti //
GobhGS, 2, 10, 36.0 pratyaṅ māṇavako dakṣiṇajānvakto 'bhimukha ācāryam udagagreṣv eva darbheṣu //
GobhGS, 4, 2, 30.0 tasyāṃ caivāñjanaṃ nighṛṣya tisro darbhapiñjūlīr añjati savyantarāḥ //
Gopathabrāhmaṇa
GB, 1, 2, 15, 10.0 yad ghṛtena samidho 'nakti tābhyām evainaṃ tat tanūbhyāṃ samardhayati //
GB, 1, 2, 15, 31.0 yad ucchiṣṭena samidho 'nakti tebhya eva prāvocat tebhya eva procya svargaṃ lokaṃ yāti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 11.0 pariṣicyedhmamaṅktvābhyādadhāty ayaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva cenddhi vardhaya cāsmān prajayā paśubhirbrahmavarcasenānnādyena samedhaya svāheti //
HirGS, 1, 11, 5.4 iti traikakudenāñjanenāṅkte tasminn avidyamāne yenaiva kenacit //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 1.0 sapavitraṃ prastaram ādatte tasyāgrāṇi sruve 'nakti divyaṅkṣveti //
JaimGS, 1, 4, 1.0 sapavitraṃ prastaram ādatte tasyāgrāṇi sruve 'nakti divyaṅkṣveti //
JaimGS, 1, 4, 2.0 madhyam ājye 'ntarikṣe 'ṅkṣveti //
JaimGS, 1, 4, 3.0 mūlāni haviṣi pṛthivyām aṅkṣveti //
JaimGS, 1, 4, 7.0 ghṛtenāktāḥ samidha ādadhāti samṛddhyai svāheti //
JaimGS, 1, 4, 13.2 tena me vājinīvati mukham aṅdhi sarasvatīti //
JaimGS, 1, 12, 30.0 agnaye samidham āhārṣam iti ghṛtenāktāḥ samidha ādadhāti //
JaimGS, 1, 12, 47.0 paścād agneḥ paccho 'rdharcaśaḥ sarvām ityanūcya vedam ārabhyāgne vratapata iti ghṛtenāktāḥ samidha ādadhāti //
JaimGS, 1, 19, 32.0 savyam agre 'kṣyañjīta yaśasā meti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 35, 1.1 pataṅgam aktam asurasya māyayā hṛdā paśyanti manasā vipaścitaḥ /
JUB, 3, 35, 2.1 pataṅgam aktam iti /
JUB, 3, 35, 3.4 tasyaiṣa māyayāktaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 72, 19.0 imān evaitallokān rasenānakti //
JB, 1, 263, 5.0 atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭub etāni vai kṣatre śilpāni hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 263, 6.0 atha yaj jagatīṃ gāyati viḍ vai jagaty etāni vai viśi śilpāni goaśvaṃ hastihiraṇyam ajāvikaṃ vrīhiyavās tilamāṣāḥ sarpiḥ kṣīraṃ rayiḥ puṣṭis tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 263, 8.0 atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdraś śūdrād eva tad āhṛtya brahmaṇy anakti //
JB, 1, 264, 1.0 tad yathā tūṇiṃ kaśanair vihanyād evam evaitāni sarvāṇi śilpāny āhṛtya brahmaṇy anakti //
Jaiminīyaśrautasūtra
JaimŚS, 24, 4.0 ajyamāne mahāvīre śārṅgam //
Kauśikasūtra
KauśS, 1, 6, 5.0 barhir ājyaśeṣe 'nakti //
KauśS, 1, 6, 7.0 saṃ barhir aktam ity anupraharati yathādevatam //
KauśS, 3, 3, 15.0 sarvam anakti //
KauśS, 4, 1, 4.0 pūrvasyodapātreṇa saṃpātavatāṅkte //
KauśS, 5, 6, 17.2 yad vrateṣu duritaṃ nijagmimo durhārdaṃ tena śamalenāñjmaḥ /
KauśS, 5, 8, 7.0 ya īśe paśupatiḥ paśūnām iti hutvā vaśām anakti śirasi kakude jaghanadeśe //
KauśS, 5, 8, 8.0 anyatarāṃ svadhitidhārām anakti //
KauśS, 5, 8, 9.0 aktayā vapām utkhanati //
KauśS, 7, 2, 11.0 bhūtyai vaḥ puṣṭyai va iti prathamajayor mithunayor mukham anakti //
KauśS, 7, 5, 6.0 svaktaṃ ma ity ānakti //
KauśS, 8, 5, 17.0 uddhṛtam ajam anajmīty ājyenānakti //
KauśS, 8, 5, 17.0 uddhṛtam ajam anajmīty ājyenānakti //
KauśS, 11, 9, 16.1 añjate vy añjata ity abhyañjanam //
KauśS, 11, 9, 16.1 añjate vy añjata ity abhyañjanam //
Kauṣītakibrāhmaṇa
KauṣB, 8, 5, 14.0 añjanti yaṃ prathayanto na viprāḥ saṃsīdasva mahān asīty aktavatīṃ ca sannavatīṃ cābhirūpe abhiṣṭauti //
KauṣB, 8, 6, 6.0 pataṅgam aktam asurasya māyayeti //
KauṣB, 10, 3, 1.0 añjanti tvām adhvare devayanta ity aktavatīm abhirūpām ajyamānāyānvāha //
KauṣB, 10, 3, 1.0 añjanti tvām adhvare devayanta ity aktavatīm abhirūpām ajyamānāyānvāha //
Khādiragṛhyasūtra
KhādGS, 1, 2, 17.0 dakṣiṇajānvakto dakṣiṇenāgnim adite 'numanyasvety udakāñjaliṃ prasiñcet //
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
KhādGS, 2, 4, 20.0 saṃpreṣyopaviśya dakṣiṇajānvaktam añjalikṛtaṃ pradakṣiṇaṃ muñjamekhalām ābadhnan vācayed iyaṃ duruktāditi //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 8.0 aktān vā //
KātyŚS, 5, 10, 11.0 akteṣu miśraṇam //
KātyŚS, 6, 2, 21.0 purastāt parikramyādhvaryur yajamāno vā yūpam anakty udaṅṅ upaviśya //
KātyŚS, 6, 3, 1.0 yūpāyājyamānāyānuvācayati //
KātyŚS, 6, 3, 2.0 devas tvety anakti //
KātyŚS, 6, 3, 5.0 soparam agniṣṭhādeśam aktvā parivyayaṇadeśaṃ samantaṃ parimṛśyādhvaryur nāvasṛjed ā parivyayaṇāt //
KātyŚS, 6, 4, 12.0 svarum ādāyāktvobhau juhvagre tābhyāṃ paśor lalāṭam upaspṛśati ghṛtenāktāv iti //
KātyŚS, 6, 4, 12.0 svarum ādāyāktvobhau juhvagre tābhyāṃ paśor lalāṭam upaspṛśati ghṛtenāktāv iti //
KātyŚS, 6, 6, 9.0 svadhita iti prajñātayābhinidhāya chittvāgraṃ savye kṛtvā dakṣiṇena mūlam ubhayato 'nakti lohitena rakṣasām iti //
KātyŚS, 20, 1, 5.0 aktvainam ādyartvigbhyaḥ prayacchati //
KātyŚS, 20, 1, 7.0 aktvājyaśeṣeṇa raśanāṃ dvādaśāratniṃ trayodaśāratniṃ vā nidadhāti //
Kāṭhakagṛhyasūtra
KāṭhGS, 70, 6.0 aditir dyaur aditir indrāṇī patyety odanayoḥ śākapalalāktayoḥ //
Kāṭhakasaṃhitā
KS, 3, 6, 1.0 ghṛtenāktau paśuṃ trāyethām //
KS, 6, 8, 44.0 tṛṇam aktvānupraharati //
KS, 6, 8, 47.0 yat tṛṇam aktvānu praharati //
KS, 7, 15, 11.0 yad ghṛtena samidho 'nakti //
KS, 7, 15, 41.0 yad ucchiṣṭena samidho 'nakti //
KS, 19, 10, 38.0 drvannas sarpirāsutir iti kṛmukam ullikhitaṃ ghṛtenāktvāvadadhāti //
KS, 19, 12, 35.0 samidhāgniṃ duvasyateti ghṛtenāktvā samidham ādadhāti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 14, 7.1 ghṛtena dyāvāpṛthivī āpṛṇa devas tvā savitā madhvānaktu //
MS, 1, 2, 15, 1.18 ghṛtenāktau paśūṃstrāyethām //
MS, 1, 8, 4, 50.0 oṣadhīr vā imā rudrā viṣeṇāñjan //
MS, 1, 8, 7, 54.0 yat saṃsthāpayet tṛṇam aktvānupraharet //
MS, 2, 7, 4, 6.2 citraḥ śiśuṣ pari tamāṃsy aktaḥ pra mātṛbhyo adhi kanikradad gāḥ //
MS, 2, 12, 6, 2.2 patho anaktu madhvā ghṛtena /
MS, 3, 11, 1, 4.2 uruprathāḥ prathamānaṃ syonam ādityair aktaṃ vasubhiḥ sajoṣāḥ //
MS, 3, 16, 2, 1.1 samiddho añjan kṛdaraṃ matīnāṃ ghṛtam agne madhumat pinvamānaḥ /
MS, 3, 16, 2, 4.2 devebhir aktam aditiḥ sajoṣāḥ syonaṃ kṛṇvānā suvite dadhātu //
Mānavagṛhyasūtra
MānGS, 1, 11, 22.1 śamīmayīs tisro 'ktāḥ samidhaḥ samudrād ūrmir ity etābhis tisṛbhiḥ svāhākārāntābhir ādadhāti //
MānGS, 1, 22, 2.4 ity uptakeśena snātenāktenābhyaktenālaṃkṛtena yajñopavītinā sametya japati //
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 9.0 viṣeṇa vai tāṃ samām oṣadhayo 'ktā bhavanti yāṃ samāṃ mahādevaḥ paśūn hanti yacchaṃ rājann oṣadhībhya ity āhauṣadhīr evāsmai svadayaty ubhayyo 'smai svaditāḥ pacyante 'kṛṣṭapacyāś ca kṛṣṭapacyāś ca //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 27.0 vṛtrasyetyaṅkte 'kṣiṇī //
PārGS, 2, 10, 13.0 hutvā hutvaudumbaryas tisras tisraḥ samidha ādadhyur ārdrāḥ sapalāśā ghṛtāktāḥ sāvitryā //
PārGS, 2, 14, 8.0 ghṛtāktānsaktūnsarpebhyo juhoti //
PārGS, 2, 14, 17.0 añjanānulepanaṃ srajaś cāñjasvānulimpasva srajo 'pinahyasveti //
PārGS, 3, 7, 3.1 sa yadi bhramyād dāvāgnim upasamādhāya ghṛtāktāni kuśeṇḍvāni juhuyāt /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 8, 9.0 agnidagdhe ghṛtāktān yavāñ juhuyāj jātaḥ pareṇa dharmeṇety etenāgnaye svāheti ca //
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 1, 8, 14.0 goṣv abhivātāsu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād ā vo rājānam ity etena rudrāya svāheti ca yāvatīr dhūmaḥ spṛśati svasti hāsāṃ bhavati //
SVidhB, 1, 8, 15.0 aśveṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād aśvī rathī dvitīyenāśvibhyāṃ svāheti ca yāvato dhūmaḥ spṛśati svasti haiṣāṃ bhavati svasti haiṣāṃ bhavati //
SVidhB, 3, 1, 12.1 māsopoṣito bilvānāṃ dadhimadhughṛtāktānāṃ śrāyantīyenāṣṭasahasraṃ juhuyāt /
SVidhB, 3, 2, 2.1 audumbarīr vā samidho ghṛtāktāḥ sahasraṃ juhuyāt /
SVidhB, 3, 6, 8.1 bādhakamayīnāṃ samidhāṃ ghṛtāktānāṃ sahasraṃ juhuyād abhi tvā pūrvapītaya iti /
SVidhB, 3, 6, 9.1 saidhrakamayīnāṃ samidhāṃ ghṛtāktānāṃ sahasraṃ juhuyād abhi tyaṃ meṣam itīndra iva dasyūṁ pramṛṇa iti cāsya nidhanaṃ kuryāt /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 10.10 samaktubhir ajyate viśvavāraḥ //
TB, 3, 6, 1, 1.1 añjanti tvām adhvare devayantaḥ /
Taittirīyasaṃhitā
TS, 1, 1, 12, 1.15 makhasya śiro 'si saṃ jyotiṣā jyotir aṅktām //
TS, 1, 3, 5, 4.0 devas tvā savitā madhvānaktu //
TS, 1, 3, 6, 1.6 devas tvā savitā madhvānaktu /
TS, 1, 3, 7, 1.11 ghṛtenākte vṛṣaṇaṃ dadhāthām /
TS, 1, 3, 8, 1.8 ghṛtenāktau paśuṃ trāyethām /
TS, 5, 1, 11, 1.1 samiddho añjan kṛdaram matīnāṃ ghṛtam agne madhumat pinvamānaḥ /
TS, 5, 1, 11, 2.1 ghṛtenāñjant sam patho devayānān prajānan vājy apy etu devān /
TS, 6, 2, 10, 37.0 dyāvāpṛthivī eva rasenānakti //
TS, 6, 2, 10, 39.0 āntam eva yajamānaṃ tejasānakti //
TS, 6, 3, 3, 2.2 devas tvā savitā madhvānaktv ity āha tejasaivainam anakty oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ śāntyai /
TS, 6, 3, 3, 2.2 devas tvā savitā madhvānaktv ity āha tejasaivainam anakty oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ śāntyai /
TS, 6, 3, 4, 2.3 devas tvā savitā madhvānaktv ity āha tejasaivainam anakti /
TS, 6, 3, 4, 2.3 devas tvā savitā madhvānaktv ity āha tejasaivainam anakti /
TS, 6, 3, 4, 3.2 anakti tejo vā ājyaṃ yajamānenāgniṣṭhāśriḥ saṃmitā yad agniṣṭhām aśrim anakti yajamānam eva tejasānakti /
TS, 6, 3, 4, 3.2 anakti tejo vā ājyaṃ yajamānenāgniṣṭhāśriḥ saṃmitā yad agniṣṭhām aśrim anakti yajamānam eva tejasānakti /
TS, 6, 3, 4, 3.2 anakti tejo vā ājyaṃ yajamānenāgniṣṭhāśriḥ saṃmitā yad agniṣṭhām aśrim anakti yajamānam eva tejasānakti /
TS, 6, 3, 4, 3.3 āntam anakty āntam eva yajamānaṃ tejasānakti /
TS, 6, 3, 4, 3.3 āntam anakty āntam eva yajamānaṃ tejasānakti /
TS, 6, 3, 5, 3.4 ghṛtenākte vṛṣaṇaṃ dadhāthām ity āha /
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
TS, 6, 3, 9, 2.3 rakṣasām bhāgo 'sīti sthavimato barhir aktvāpāsyaty asnaiva rakṣāṃsi niravadayate /
TS, 6, 3, 9, 3.4 ghṛtena dyāvāpṛthivī prorṇvāthām ity āha dyāvāpṛthivī eva rasenānakti /
TS, 6, 3, 11, 3.2 ardharce vasāhomaṃ juhoty asau vā ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe /
TS, 6, 3, 11, 3.2 ardharce vasāhomaṃ juhoty asau vā ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe /
Taittirīyāraṇyaka
TĀ, 5, 4, 4.10 devas tvā savitā madhvānaktv ity āha //
TĀ, 5, 4, 5.1 tejasaivainam anakti /
TĀ, 5, 8, 10.3 apīparo māhno rātriyai mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
TĀ, 5, 8, 10.5 apīparo mā rātriyā ahno mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 12, 6.0 vītihotramiti samidagraṃ ghṛtāktaṃ vāyavye 'gnau sthāpayitvā devasya tveti sruveṇa homyaṃ dvidhā viharati //
VaikhGS, 2, 7, 2.0 agnaye samidhamiti dve agnaye samidhāviti catvāry agnaye samidha iti sapta pālāśāṅkurāṇi ghṛtāktāni juhoti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 9, 11.0 apiprer agne svāṃ tanvam ayāḍ dyāvāpṛthivī ūrjam asmāsu dhehīty agnihotrasthālyāṃ barhir aṅktvāhavanīye 'nupraharati //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 8, 5.0 devas tvā savitā madhvānaktv ity agreṇāhavanīyam aniruptenājyena yajamānaḥ prācyāṃ pratyaṅmukhas tiṣṭhan yūpaśakalenānakti //
VaikhŚS, 10, 8, 5.0 devas tvā savitā madhvānaktv ity agreṇāhavanīyam aniruptenājyena yajamānaḥ prācyāṃ pratyaṅmukhas tiṣṭhan yūpaśakalenānakti //
VaikhŚS, 10, 8, 6.0 caṣālam unmucya tenaiva mantreṇa yūpāgram anakti //
VaikhŚS, 10, 8, 7.0 aindram asīti caṣālam abhyajya supippalābhya iti taṃ pratimucya yūpāyājyamānāyānubrūhīti saṃpreṣya devas tvā savitā madhvānaktv iti sruveṇāgniṣṭhām aśriṃ saṃtatam abhighārayati yāvaduparaṃ //
VaikhŚS, 10, 8, 7.0 aindram asīti caṣālam abhyajya supippalābhya iti taṃ pratimucya yūpāyājyamānāyānubrūhīti saṃpreṣya devas tvā savitā madhvānaktv iti sruveṇāgniṣṭhām aśriṃ saṃtatam abhighārayati yāvaduparaṃ //
VaikhŚS, 10, 8, 8.0 noparam anakti //
VaikhŚS, 10, 8, 9.0 anaktīty eke //
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 11, 10.0 udaṅṅ atikramyādhvaryur ghṛtenāktāv iti juhvā svarusvadhitī anakti triḥ svaruṃ sakṛt svadhiter ekām aśrim //
VaikhŚS, 10, 11, 10.0 udaṅṅ atikramyādhvaryur ghṛtenāktāv iti juhvā svarusvadhitī anakti triḥ svaruṃ sakṛt svadhiter ekām aśrim //
VaikhŚS, 10, 11, 11.0 ghṛtenāktau paśuṃ trāyethām iti svarusvadhitibhyāṃ paśuṃ samanakti //
VaikhŚS, 10, 14, 14.0 agram ādāya surakṣitaṃ nidadhāti mūlaṃ lohitenāktvā rakṣasām bhāgo 'sītīmāṃ diśaṃ nirasyed idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti tat savyena padātiṣṭhet //
VaikhŚS, 10, 18, 13.0 plakṣaśākhāyāṃ svadhiter aśryāktayā haviṣo 'vadānāny avadyan manotāyai haviṣo 'vadīyamānasyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 21, 7.0 adhvaryuḥ pratyākramya juhvā triḥ svarum aktvāhavanīye purastāt pratyaṅmukhas tiṣṭhan dyāṃ te dhūmo gacchatv ity anūyājānte juhvā svaruṃ juhoti //
Vaitānasūtra
VaitS, 1, 4, 6.1 sam barhir aktam iti prastaraṃ prahriyamāṇam //
VaitS, 2, 6, 4.1 añjate vyañjata ity abhyajyamānam //
Vasiṣṭhadharmasūtra
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 20, 42.1 niṣkālako vā ghṛtākto gomayāgninā pādaprabhṛty ātmānam abhidāhayen maraṇāt pūto bhavatīti vijñāyate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 16.6 vyantu vayo 'ktaṃ rihāṇāḥ /
VSM, 2, 22.1 saṃ barhir aṅktāṃ haviṣā ghṛtena sam ādityair vasubhiḥ saṃ marudbhiḥ /
VSM, 2, 22.2 sam indro viśvadevebhir aṅktāṃ divyaṃ nabho gacchatu yat svāhā //
VSM, 6, 2.2 devas tvā savitā madhvānaktu /
VSM, 6, 11.1 ghṛtenāktau paśūṃs trāyethām /
VSM, 8, 30.1 purudasmo viṣurūpa indur antar mahimānam ānañja dhīraḥ /
Vārāhagṛhyasūtra
VārGS, 16, 7.4 añjanti vipraṃ sukṛtaṃ na gobhir yad dampatī sumanasā kṛṇoṣi /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 20.3 tena me vājinīvati mukham aṅdhi sarasvati varcasā /
VārŚS, 1, 2, 3, 26.1 atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca //
VārŚS, 1, 3, 3, 28.4 kham aṅkṣva tvacam aṅkṣva sarvam ātmānam aṅkṣveti svaktam anīkāśam anakti //
VārŚS, 1, 3, 3, 28.4 kham aṅkṣva tvacam aṅkṣva sarvam ātmānam aṅkṣveti svaktam anīkāśam anakti //
VārŚS, 1, 3, 3, 28.4 kham aṅkṣva tvacam aṅkṣva sarvam ātmānam aṅkṣveti svaktam anīkāśam anakti //
VārŚS, 1, 3, 3, 28.4 kham aṅkṣva tvacam aṅkṣva sarvam ātmānam aṅkṣveti svaktam anīkāśam anakti //
VārŚS, 1, 3, 3, 28.4 kham aṅkṣva tvacam aṅkṣva sarvam ātmānam aṅkṣveti svaktam anīkāśam anakti //
VārŚS, 1, 3, 5, 7.1 agreṇa hotāram apareṇeḍāṃ dakṣiṇātikramyānatikramya vā hotur aṅguliparvaṇī anakty aparaṃ pūrvam //
VārŚS, 1, 3, 6, 5.1 juhvā paridhīn anakti vasur asīti madhyamam upāvasur iti dakṣiṇaṃ viśvāvasur ity uttaram //
VārŚS, 1, 3, 6, 6.1 saṃjānāthāṃ dyāvāpṛthivī iti barhiṣi vidhṛtī visṛjya prastaram anakti pṛthivyām aṅkṣveti dhruvāyāṃ mūlam antarikṣe 'ṅkṣvety upabhṛti madhyaṃ divyaṅkṣveti juhvām agram //
VārŚS, 1, 3, 6, 6.1 saṃjānāthāṃ dyāvāpṛthivī iti barhiṣi vidhṛtī visṛjya prastaram anakti pṛthivyām aṅkṣveti dhruvāyāṃ mūlam antarikṣe 'ṅkṣvety upabhṛti madhyaṃ divyaṅkṣveti juhvām agram //
VārŚS, 1, 3, 6, 6.1 saṃjānāthāṃ dyāvāpṛthivī iti barhiṣi vidhṛtī visṛjya prastaram anakti pṛthivyām aṅkṣveti dhruvāyāṃ mūlam antarikṣe 'ṅkṣvety upabhṛti madhyaṃ divyaṅkṣveti juhvām agram //
VārŚS, 1, 3, 6, 6.1 saṃjānāthāṃ dyāvāpṛthivī iti barhiṣi vidhṛtī visṛjya prastaram anakti pṛthivyām aṅkṣveti dhruvāyāṃ mūlam antarikṣe 'ṅkṣvety upabhṛti madhyaṃ divyaṅkṣveti juhvām agram //
VārŚS, 1, 3, 6, 7.1 pratyavarohaiḥ punar aktvāyuṣe tveti prastarāt tṛṇam apādāya mūlaiḥ pratiṣṭhāpya prastaram āsīna āśrāvya pratyāśruta āha iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti saṃpreṣyati //
VārŚS, 1, 3, 7, 10.1 pratyavaroheṇāṅguliparvaṇī anakti pratyavaroheṇāgnīdhra upahvayate //
VārŚS, 1, 4, 4, 4.1 samudrād ūrmir iti tisṛbhis tisraḥ śamīmayīr ghṛtāktāḥ samidha ādadhāti //
VārŚS, 1, 4, 4, 5.1 ye agnayaḥ samanasa ity audumbarīm anaktām //
VārŚS, 1, 6, 2, 4.3 dīrgham āyur yajamānāya kṛṇvann athāmṛtena jaritāram aṅdhi /
VārŚS, 1, 6, 3, 5.1 purastāt pratyañcaṃ yajamāno yūpam anakti //
VārŚS, 1, 6, 3, 6.1 yūpāyājyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 3, 7.1 āntam avicchinnam anakti //
VārŚS, 1, 6, 3, 8.1 devas tvā savitā madhvānaktv iti yūpāgram anakti /
VārŚS, 1, 6, 3, 8.1 devas tvā savitā madhvānaktv iti yūpāgram anakti /
VārŚS, 1, 6, 3, 8.2 sarvaṃ sahacaṣālam anakti indrasya caṣālam asīti //
VārŚS, 1, 6, 4, 9.1 āyur asīty ājyasthālyām uttarāraṇim anakti sampādayati ca //
VārŚS, 1, 6, 4, 22.1 daśabhiḥ pracarya svaruṃ svadhitidhārāṃ ca juhvām aktvā svaruṇā svadhitim antardhāya paśor antarāśṛṅgam anakti ghṛtenāktau paśūṃs trāyethām iti //
VārŚS, 1, 6, 4, 22.1 daśabhiḥ pracarya svaruṃ svadhitidhārāṃ ca juhvām aktvā svaruṇā svadhitim antardhāya paśor antarāśṛṅgam anakti ghṛtenāktau paśūṃs trāyethām iti //
VārŚS, 1, 6, 4, 22.1 daśabhiḥ pracarya svaruṃ svadhitidhārāṃ ca juhvām aktvā svaruṇā svadhitim antardhāya paśor antarāśṛṅgam anakti ghṛtenāktau paśūṃs trāyethām iti //
VārŚS, 1, 6, 5, 20.1 svadhite mainaṃ hiṃsīr ity anaktataḥ svadhitinā tiryag āchyati //
VārŚS, 1, 6, 5, 22.1 lohitāktaṃ pratyagdakṣiṇā nirasyati pṛthivyai tvā rakṣasāṃ bhāgo 'sīti //
VārŚS, 1, 6, 6, 29.1 juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām ity upastīrya plakṣaśākhāyāṃ hṛdayam avadhāyāktayāvadyan manotāyai haviṣo 'vadīyamānasyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 7, 28.1 ekādaśabhiḥ pracarya svaruṃ juhvāṃ trir upariṣṭāt trir adhastād aktvā dadhāti divaṃ te dhūmo gacchatv iti //
VārŚS, 2, 1, 2, 22.1 āyann agnau samidha ādadhāti drvanna iti krumukaṃ ghṛtāktam //
VārŚS, 2, 1, 3, 21.1 yena devā jyotiṣety ahar ahar ghṛtāktāṃ samidham ādadhāti //
VārŚS, 2, 1, 3, 22.1 annaṣata iti vratakāleṣv annāktām //
VārŚS, 2, 1, 3, 23.1 samidhāgnim iti cānaktām //
VārŚS, 3, 4, 3, 44.1 patnyo 'bhyañjanti vasavas tvāñjantv iti kāsāmbavena mahiṣī rudrās tvāñjantv iti gaulgulavena vāvātādityās tvāñjantv iti maustaphāṭena parivṛktī //
VārŚS, 3, 4, 3, 44.1 patnyo 'bhyañjanti vasavas tvāñjantv iti kāsāmbavena mahiṣī rudrās tvāñjantv iti gaulgulavena vāvātādityās tvāñjantv iti maustaphāṭena parivṛktī //
VārŚS, 3, 4, 3, 44.1 patnyo 'bhyañjanti vasavas tvāñjantv iti kāsāmbavena mahiṣī rudrās tvāñjantv iti gaulgulavena vāvātādityās tvāñjantv iti maustaphāṭena parivṛktī //
VārŚS, 3, 4, 5, 8.3 samiddho añjann iti tribhir anuvākair āhutīr juhoti //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 2.0 mālyāliptamukha upaliptakeśaśmaśrur akto 'bhyakto veṣṭityupaveṣṭitī kāñcuky upānahī pādukī //
Āpastambagṛhyasūtra
ĀpGS, 7, 13.1 lepayoḥ prastaravat tūṣṇīṃ barhir aṅktvāgnau praharati //
Āpastambaśrautasūtra
ĀpŚS, 6, 14, 2.1 apiprer agne svāṃ tanvam ayāḍ dyāvāpṛthivī ūrjam asmāsu dhehīty agnihotrasthālyāṃ tṛṇam aṅktvānupraharati //
ĀpŚS, 7, 2, 3.0 devas tvā savitā madhvānaktv iti sruveṇa sarvato mūlaṃ paryaṇakti //
ĀpŚS, 7, 6, 7.4 dīrgham āyur yajamānāya kṛṇvann athāmṛtena jaritāram aṅgdhīha yajñaḥ pratyaṣṭhād iti saṃbhāreṣu pratiṣṭhāpya //
ĀpŚS, 7, 10, 1.0 yūpāyājyamānāyānubrūhīti saṃpreṣyaty ajyamānāyānubrūhy añjmo yūpam anubrūhīti vā //
ĀpŚS, 7, 10, 1.0 yūpāyājyamānāyānubrūhīti saṃpreṣyaty ajyamānāyānubrūhy añjmo yūpam anubrūhīti vā //
ĀpŚS, 7, 10, 1.0 yūpāyājyamānāyānubrūhīti saṃpreṣyaty ajyamānāyānubrūhy añjmo yūpam anubrūhīti vā //
ĀpŚS, 7, 10, 2.0 athainam asaṃskṛtenājyena yajamāno 'grataḥ śakalenānakti //
ĀpŚS, 7, 10, 3.0 aindram asīti caṣālam aktvā supippalābhyas tvauṣadhībhya iti pratimucya devas tvā savitā madhvānaktv iti sruveṇa saṃtatam avicchindann agniṣṭhām aśrim anakty oparāt //
ĀpŚS, 7, 10, 3.0 aindram asīti caṣālam aktvā supippalābhyas tvauṣadhībhya iti pratimucya devas tvā savitā madhvānaktv iti sruveṇa saṃtatam avicchindann agniṣṭhām aśrim anakty oparāt //
ĀpŚS, 7, 10, 3.0 aindram asīti caṣālam aktvā supippalābhyas tvauṣadhībhya iti pratimucya devas tvā savitā madhvānaktv iti sruveṇa saṃtatam avicchindann agniṣṭhām aśrim anakty oparāt //
ĀpŚS, 7, 12, 14.0 devo vāṃ savitā madhvānaktv ity ājyasthālyā bile 'ṅktvā ghṛtenākte vṛṣaṇaṃ dadhāthām ity ubhe abhimantryāyur asīti samavadhāya //
ĀpŚS, 7, 12, 14.0 devo vāṃ savitā madhvānaktv ity ājyasthālyā bile 'ṅktvā ghṛtenākte vṛṣaṇaṃ dadhāthām ity ubhe abhimantryāyur asīti samavadhāya //
ĀpŚS, 7, 12, 14.0 devo vāṃ savitā madhvānaktv ity ājyasthālyā bile 'ṅktvā ghṛtenākte vṛṣaṇaṃ dadhāthām ity ubhe abhimantryāyur asīti samavadhāya //
ĀpŚS, 7, 14, 10.1 pratyākramya juhvā svarusvadhitī anakti /
ĀpŚS, 7, 14, 11.0 svarum antardhāya svadhitinā paśuṃ samanakti ghṛtenāktau paśuṃ trāyethām iti śirasi //
ĀpŚS, 7, 14, 13.0 aktayā śṛtasyāvadyati paśum itarayā viśāsti //
ĀpŚS, 7, 18, 14.1 atha madhyaṃ yata āchyati tad ubhayato lohitenāṅktvā rakṣasāṃ bhāgo 'sīty uttaram aparam avāntaradeśaṃ nirasyāthainat savyena padābhitiṣṭhatīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti //
ĀpŚS, 16, 9, 6.1 drvannaḥ sarpirāsutir iti tasyāṃ krumukam ullikhitaṃ ghṛtenāktvāvadadhāti muñjāṃś ca //
ĀpŚS, 16, 11, 3.1 vratakāle 'nnapate 'nnasya no dehīty audumbarīṃ samidhaṃ vrate 'ktvābhyādadhāti //
ĀpŚS, 18, 14, 5.2 ekaśatenāṅkte //
ĀpŚS, 18, 14, 8.1 aṅkte 'bhyaṅkte 'śnāti vāsaḥ paridhatta ity evam anupūrvāṇy eke samāmananti //
ĀpŚS, 20, 2, 8.1 tāṃ brahmaudanoccheṣeṇānakti //
ĀpŚS, 20, 15, 12.2 vasavas tvāñjantu gāyatreṇa chandaseti gaulgulavena mahiṣī /
ĀpŚS, 20, 17, 3.1 samiddho añjan kṛdaraṃ matīnām ity aśvasyāpriyo bhavanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 9.1 vivāhāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām ā naḥ prajāṃ janayatu prajāpatir iti catasṛbhiḥ pratyṛcaṃ hutvā samañjantu viśve devā iti dadhnaḥ prāśya pratiprayacched ājyaśeṣeṇa vānakti hṛdaye //
ĀśvGS, 2, 1, 3.0 akṣatadhānāḥ kṛtvā sarpiṣārdhā anakti //
ĀśvGS, 2, 1, 7.0 śaṃ no bhavantu vājino haveṣvityaktā dhānā añjalinā //
ĀśvGS, 4, 6, 12.0 imā nārīr avidhavāḥ supatnīr ity añjānā īkṣeta //
ĀśvGS, 4, 7, 15.2 hiraṇyavarṇā yajñiyās tā na āpaḥ śaṃ syonā bhavantv iti saṃsravān samavanīya tābhir adbhiḥ putrakāmo mukham anakti //
ĀśvGS, 4, 7, 18.1 uddhṛtya ghṛtāktam annam anujñāpayaty agnau kariṣye karavai karavāṇīti vā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.10 añjanti yaṃ prathayanto na viprā ity ajyamāne /
ĀśvŚS, 4, 6, 3.10 añjanti yaṃ prathayanto na viprā ity ajyamāne /
ĀśvŚS, 4, 6, 3.11 pataṅgam aktam asurasya māyayā yo naḥ sa nutyo abhidāsad agne bhavā no agne sumanā upetāv iti dvyṛcāḥ /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 13.1 śareṣīkayānakti /
ŚBM, 3, 1, 3, 16.1 sa dakṣiṇaṃ sakṛdyajuṣānakti /
ŚBM, 3, 1, 3, 16.2 sakṛttūṣṇīmathottaraṃ sakṛdyajuṣānakti dvistūṣṇīṃ taduttaramevaitaduttarāvatkaroti //
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 7, 1, 11.1 so 'nakti /
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 13.1 āntam agniṣṭhām anakti /
ŚBM, 3, 7, 1, 13.2 yajamāno vā agniṣṭhā rasa ājyaṃ rasenaivaitadyajamānamanakti tasmād āntam agniṣṭhāmanakty atha parivyayaṇam pratisamantam parimṛśaty athāhocchrīyamāṇāyānubrūhīti //
ŚBM, 3, 7, 1, 13.2 yajamāno vā agniṣṭhā rasa ājyaṃ rasenaivaitadyajamānamanakti tasmād āntam agniṣṭhāmanakty atha parivyayaṇam pratisamantam parimṛśaty athāhocchrīyamāṇāyānubrūhīti //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 2, 14.2 yata etallohitamutpatati tadubhayato 'nakti rakṣasām bhāgo 'sīti rakṣasāṃ hyeṣa bhāgo yadasṛk //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
ŚBM, 13, 2, 6, 4.0 vasavastvāñjantu gāyatreṇa chandaseti mahiṣyabhyanakti tejo vā ājyaṃ tejo gāyatrī tejasī evāsmintsamīcī dadhāti //
ŚBM, 13, 2, 6, 5.0 rudrāstvāñjantu traiṣṭubhena chandaseti vāvātā tejo vā ājyam indriyaṃ triṣṭup tejaścaivāsminnindriyaṃ ca samīcī dadhāti //
ŚBM, 13, 2, 6, 6.0 ādityāstvāñjantu jāgatena chandaseti parivṛktā tejo vā ājyam paśavo jagatī tejaścaivāsminpaśūṃśca samīcī dadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 2, 5.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu nityavatsety udumbaraśākhāṃ ghṛtenāktāṃ dakṣiṇe dvārye garte nidadhāti //
ŚāṅkhGS, 5, 10, 2.0 upoṣyaudumbarīḥ samidho 'ṣṭaśataṃ dadhimadhughṛtāktā mā nas toka iti dvābhyāṃ juhuyāt //
Ṛgveda
ṚV, 1, 61, 5.1 asmā id u saptim iva śravasyendrāyārkaṃ juhvā sam añje /
ṚV, 1, 64, 1.2 apo na dhīro manasā suhastyo giraḥ sam añje vidatheṣv ābhuvaḥ //
ṚV, 1, 64, 4.1 citrair añjibhir vapuṣe vy añjate vakṣassu rukmāṁ adhi yetire śubhe /
ṚV, 1, 87, 1.2 juṣṭatamāso nṛtamāso añjibhir vy ānajre kecid usrā iva stṛbhiḥ //
ṚV, 1, 92, 1.1 etā u tyā uṣasaḥ ketum akrata pūrve ardhe rajaso bhānum añjate /
ṚV, 1, 92, 5.2 svaruṃ na peśo vidatheṣv añjañcitraṃ divo duhitā bhānum aśret //
ṚV, 1, 95, 6.2 sa dakṣāṇāṃ dakṣapatir babhūvāñjanti yaṃ dakṣiṇato havirbhiḥ //
ṚV, 1, 102, 1.1 imāṃ te dhiyam pra bhare maho mahīm asya stotre dhiṣaṇā yat ta ānaje /
ṚV, 1, 108, 4.1 samiddheṣv agniṣv ānajānā yatasrucā barhir u tistirāṇā /
ṚV, 1, 124, 8.2 vyucchantī raśmibhiḥ sūryasyāñjy aṅkte samanagā iva vrāḥ //
ṚV, 1, 151, 8.1 yuvāṃ yajñaiḥ prathamā gobhir añjata ṛtāvānā manaso na prayuktiṣu /
ṚV, 1, 153, 2.2 anakti yad vāṃ vidatheṣu hotā sumnaṃ vāṃ sūrir vṛṣaṇāv iyakṣan //
ṚV, 1, 161, 4.2 yadāvākhyac camasāñcaturaḥ kṛtān ād it tvaṣṭā gnāsv antar ny ānaje //
ṚV, 1, 188, 2.1 tanūnapād ṛtaṃ yate madhvā yajñaḥ sam ajyate /
ṚV, 1, 188, 11.1 purogā agnir devānāṃ gāyatreṇa sam ajyate /
ṚV, 2, 3, 2.1 narāśaṃsaḥ prati dhāmāny añjan tisro divaḥ prati mahnā svarciḥ /
ṚV, 2, 3, 2.2 ghṛtapruṣā manasā havyam undan mūrdhan yajñasya sam anaktu devān //
ṚV, 2, 3, 4.2 ghṛtenāktaṃ vasavaḥ sīdatedaṃ viśve devā ādityā yajñiyāsaḥ //
ṚV, 2, 3, 7.2 devān yajantāv ṛtuthā sam añjato nābhā pṛthivyā adhi sānuṣu triṣu //
ṚV, 2, 8, 4.2 añjāno ajarair abhi //
ṚV, 3, 8, 1.1 añjanti tvām adhvare devayanto vanaspate madhunā daivyena /
ṚV, 3, 10, 4.2 añjānaḥ sapta hotṛbhir haviṣmate //
ṚV, 3, 14, 3.2 yat sīm añjanti pūrvyaṃ havirbhir ā vandhureva tasthatur duroṇe //
ṚV, 3, 17, 1.1 samidhyamānaḥ prathamānu dharmā sam aktubhir ajyate viśvavāraḥ /
ṚV, 3, 19, 5.1 yat tvā hotāram anajan miyedhe niṣādayanto yajathāya devāḥ /
ṚV, 3, 38, 3.1 ni ṣīm id atra guhyā dadhānā uta kṣatrāya rodasī sam añjan /
ṚV, 3, 40, 6.1 girvaṇaḥ pāhi naḥ sutam madhor dhārābhir ajyase /
ṚV, 4, 3, 10.1 ṛtena hi ṣmā vṛṣabhaś cid aktaḥ pumāṁ agniḥ payasā pṛṣṭhyena /
ṚV, 4, 6, 3.2 ud u svarur navajā nākraḥ paśvo anakti sudhitaḥ sumekaḥ //
ṚV, 4, 27, 5.1 adha śvetaṃ kalaśaṃ gobhir aktam āpipyānam maghavā śukram andhaḥ /
ṚV, 4, 58, 9.1 kanyā iva vahatum etavā u añjy añjānā abhi cākaśīmi /
ṚV, 5, 1, 3.1 yad īṃ gaṇasya raśanām ajīgaḥ śucir aṅkte śucibhir gobhir agniḥ /
ṚV, 5, 3, 2.2 añjanti mitraṃ sudhitaṃ na gobhir yad dampatī samanasā kṛṇoṣi //
ṚV, 5, 30, 14.2 atyo na vājī raghur ajyamāno babhruś catvāry asanat sahasrā //
ṚV, 5, 43, 7.1 añjanti yam prathayanto na viprā vapāvantaṃ nāgninā tapantaḥ /
ṚV, 5, 54, 1.1 pra śardhāya mārutāya svabhānava imāṃ vācam anajā parvatacyute /
ṚV, 6, 2, 8.1 kratvā hi droṇe ajyase 'gne vājī na kṛtvyaḥ /
ṚV, 6, 4, 6.2 citro nayat pari tamāṃsy aktaḥ śociṣā patmann auśijo na dīyan //
ṚV, 6, 5, 6.2 yacchasyase dyubhir akto vacobhis taj juṣasva jaritur ghoṣi manma //
ṚV, 6, 11, 4.2 āyuṃ na yaṃ namasā rātahavyā añjanti suprayasam pañca janāḥ //
ṚV, 6, 63, 3.2 uttānahasto yuvayur vavandā vāṃ nakṣanto adraya āñjan //
ṚV, 6, 69, 3.2 saṃ vām añjantv aktubhir matīnāṃ saṃ stomāsaḥ śasyamānāsa ukthaiḥ //
ṚV, 7, 2, 5.2 pūrvī śiśuṃ na mātarā rihāṇe sam agruvo na samaneṣv añjan //
ṚV, 7, 43, 3.2 ā viśvācī vidathyām anaktv agne mā no devatātā mṛdhas kaḥ //
ṚV, 7, 44, 5.1 ā no dadhikrāḥ pathyām anaktv ṛtasya panthām anvetavā u /
ṚV, 7, 57, 3.2 ā rodasī viśvapiśaḥ piśānāḥ samānam añjy añjate śubhe kam //
ṚV, 7, 79, 2.1 vy añjate divo anteṣv aktūn viśo na yuktā uṣaso yatante /
ṚV, 8, 7, 25.2 śubhrā vy añjata śriye //
ṚV, 8, 20, 8.1 gobhir vāṇo ajyate sobharīṇāṃ rathe kośe hiraṇyaye /
ṚV, 8, 29, 1.1 babhrur eko viṣuṇaḥ sūnaro yuvāñjy aṅkte hiraṇyayam //
ṚV, 8, 39, 1.2 agnir devāṁ anaktu na ubhe hi vidathe kavir antaś carati dūtyaṃ nabhantām anyake same //
ṚV, 8, 51, 9.2 tiraś cid arye ruśame parīravi tubhyet so ajyate rayiḥ //
ṚV, 8, 60, 1.2 ā tvām anaktu prayatā haviṣmatī yajiṣṭham barhir āsade //
ṚV, 8, 63, 1.1 sa pūrvyo mahānāṃ venaḥ kratubhir ānaje /
ṚV, 8, 63, 1.2 yasya dvārā manuṣ pitā deveṣu dhiya ānaje //
ṚV, 8, 72, 9.2 madhvā hotāro añjate //
ṚV, 9, 5, 10.1 vanaspatim pavamāna madhvā sam aṅgdhi dhārayā /
ṚV, 9, 10, 3.1 rājāno na praśastibhiḥ somāso gobhir añjate /
ṚV, 9, 32, 3.2 atyo na gobhir ajyate //
ṚV, 9, 34, 4.2 saṃ rūpair ajyate hariḥ //
ṚV, 9, 45, 3.1 uta tvām aruṇaṃ vayaṃ gobhir añjmo madāya kam /
ṚV, 9, 50, 5.1 sa pavasva madintama gobhir añjāno aktubhiḥ /
ṚV, 9, 66, 9.2 rebho yad ajyase vane //
ṚV, 9, 72, 1.1 harim mṛjanty aruṣo na yujyate saṃ dhenubhiḥ kalaśe somo ajyate /
ṚV, 9, 74, 8.1 adha śvetaṃ kalaśaṃ gobhir aktaṃ kārṣmann ā vājy akramīt sasavān /
ṚV, 9, 76, 2.2 indrasya śuṣmam īrayann apasyubhir indur hinvāno ajyate manīṣibhiḥ //
ṚV, 9, 78, 2.1 indrāya soma pari ṣicyase nṛbhir nṛcakṣā ūrmiḥ kavir ajyase vane /
ṚV, 9, 85, 5.1 kanikradat kalaśe gobhir ajyase vy avyayaṃ samayā vāram arṣasi /
ṚV, 9, 86, 43.1 añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate /
ṚV, 9, 86, 43.1 añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate /
ṚV, 9, 86, 43.1 añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate /
ṚV, 9, 86, 43.1 añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate /
ṚV, 9, 96, 22.1 prāsya dhārā bṛhatīr asṛgrann akto gobhiḥ kalaśāṁ ā viveśa /
ṚV, 9, 97, 35.2 somaḥ sutaḥ pūyate ajyamānaḥ some arkās triṣṭubhaḥ saṃ navante //
ṚV, 9, 97, 57.2 hinvanti dhīrā daśabhiḥ kṣipābhiḥ sam añjate rūpam apāṃ rasena //
ṚV, 9, 102, 7.2 tanvānā yajñam ānuṣag yad añjate //
ṚV, 9, 103, 2.1 pari vārāṇy avyayā gobhir añjāno arṣati /
ṚV, 9, 105, 2.1 saṃ vatsa iva mātṛbhir indur hinvāno ajyate /
ṚV, 9, 107, 22.2 devānāṃ soma pavamāna niṣkṛtaṃ gobhir añjāno arṣasi //
ṚV, 9, 109, 20.1 añjanty enam madhvo rasenendrāya vṛṣṇa indum madāya //
ṚV, 10, 31, 4.2 bhago vā gobhir aryamem anajyāt so asmai cāruś chadayad uta syāt //
ṚV, 10, 31, 9.2 mitro yatra varuṇo ajyamāno 'gnir vane na vy asṛṣṭa śokam //
ṚV, 10, 31, 10.1 starīr yat sūta sadyo ajyamānā vyathir avyathīḥ kṛṇuta svagopā /
ṚV, 10, 68, 2.2 jane mitro na dampatī anakti bṛhaspate vājayāśūṃr ivājau //
ṚV, 10, 76, 1.1 ā va ṛñjasa ūrjāṃ vyuṣṭiṣv indram maruto rodasī anaktana /
ṚV, 10, 85, 28.1 nīlalohitam bhavati kṛtyāsaktir vy ajyate /
ṚV, 10, 85, 43.1 ā naḥ prajāṃ janayatu prajāpatir ājarasāya sam anaktv aryamā /
ṚV, 10, 85, 47.1 sam añjantu viśve devāḥ sam āpo hṛdayāni nau /
ṚV, 10, 100, 10.1 ūrjaṃ gāvo yavase pīvo attana ṛtasya yāḥ sadane kośe aṅgdhve /
ṚV, 10, 118, 3.2 srucā pratīkam ajyate //
ṚV, 10, 118, 4.1 ghṛtenāgniḥ sam ajyate madhupratīka āhutaḥ /
ṚV, 10, 156, 3.2 aṅdhi khaṃ vartayā paṇim //
ṚV, 10, 177, 1.1 pataṅgam aktam asurasya māyayā hṛdā paśyanti manasā vipaścitaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 3, 9.2 tiras cid arye ruśame pavīravi tubhyet so ajyate rayiḥ //
Arthaśāstra
ArthaŚ, 14, 3, 69.1 kṛṣṇacaturdaśyāṃ śastrahatāyā goḥ kapilāyāḥ pittena rājavṛkṣamayīm amitrapratimām añjyāt andhīkaraṇam //
Carakasaṃhitā
Ca, Sū., 3, 9.1 taistakrapiṣṭaiḥ prathamaṃ śarīraṃ tailāktamudvartayituṃ yateta /
Ca, Sū., 3, 11.1 tailāktagātrasya kṛtāni cūrṇānyetāni dadyādavacūrṇanārtham /
Ca, Sū., 3, 17.2 tailāktagātrasya narasya kuṣṭhānyudvartayedaśvahanacchadaiśca //
Ca, Sū., 5, 25.1 snehāktām agnisaṃpluṣṭāṃ pibet prāyogikīṃ sukhām /
Mahābhārata
MBh, 1, 57, 21.12 jātihiṅgulikenāktaḥ sadāro mumude tadā /
MBh, 1, 146, 13.7 vastrakhaṇḍaṃ ghṛtāktaṃ hi yathā saṃkṛṣyate śvabhiḥ /
MBh, 2, 70, 9.2 śoṇitāktaikavasanā muktakeśyabhiniryayau //
MBh, 2, 71, 18.2 śoṇitāktārdravasanā draupadī vākyam abravīt //
MBh, 3, 21, 27.2 aṅgeṣu rudhirāktās te viviśuḥ śalabhā iva //
MBh, 3, 158, 16.1 nyastaśastrāyudhāḥ śrāntāḥ śoṇitāktaparicchadāḥ /
MBh, 4, 44, 14.2 ghṛtāktaścīravāsāstvaṃ madhyenottartum icchasi //
MBh, 4, 53, 51.2 śoṇitāktā vyadṛśyanta puṣpitā iva kiṃśukāḥ //
MBh, 6, 49, 23.1 rudhirāktau tatastau tu śuśubhāte nararṣabhau /
MBh, 6, 58, 52.1 gajānāṃ rudhirāktāṃ tāṃ gadāṃ bibhrad vṛkodaraḥ /
MBh, 6, 58, 55.1 śoṇitāktāṃ gadāṃ bibhrad ukṣito gajaśoṇitaiḥ /
MBh, 6, 76, 3.2 visravacchoṇitāktāṅgaḥ papracchedaṃ pitāmaham //
MBh, 6, 86, 32.2 sravatā rudhireṇāktastottrair viddha iva dvipaḥ //
MBh, 6, 98, 36.1 śoṇitāktāṃ gadāṃ bibhranmedomajjākṛtachaviḥ /
MBh, 6, 114, 72.1 agamyarūpā pṛthivī śoṇitāktā tadābhavat /
MBh, 7, 16, 23.1 te ca baddhatanutrāṇā ghṛtāktāḥ kuśacīriṇaḥ /
MBh, 7, 111, 24.2 śoṇitāktau vyarājetāṃ kālasūryāvivoditau //
MBh, 7, 120, 34.1 śoṇitāktān hayārohān gṛhītaprāsatomarān /
MBh, 7, 171, 64.2 chittvāsya bāhū varacandanāktau bhallena kāyācchira uccakarta //
MBh, 8, 2, 4.1 śastrāṇy eṣāṃ ca rājendra śoṇitāktāny aśeṣataḥ /
MBh, 8, 10, 10.1 tataḥ sa rudhirāktāṅgo rudhireṇa kṛtacchaviḥ /
MBh, 8, 36, 26.1 te bhujā bhogibhogābhāś candanāktā viśāṃ pate /
MBh, 8, 40, 108.2 śoṇitāktais tadā raktaṃ sarvam āsīd viśāṃ pate //
MBh, 8, 42, 9.2 śoṇitāktā vyarājanta śakragopā ivānagha //
MBh, 9, 4, 39.2 śerate lohitāktāṅgāḥ pṛthivyāṃ śaravikṣatāḥ //
MBh, 9, 8, 24.2 dṛśyante rudhirāktāṅgāḥ puṣpitā iva kiṃśukāḥ //
MBh, 9, 10, 45.1 candanāgurupaṅkāktāṃ pramadām īpsitām iva /
MBh, 10, 13, 14.1 taṃ caiva krūrakarmāṇaṃ ghṛtāktaṃ kuśacīriṇam /
MBh, 13, 15, 4.2 daṇḍī muṇḍī kuśī cīrī ghṛtākto mekhalī tathā //
MBh, 15, 4, 9.1 tāvimau candanenāktau vandanīyau ca me bhujau /
Manusmṛti
ManuS, 5, 25.1 cirasthitam api tv ādyam asnehāktaṃ dvijātibhiḥ /
ManuS, 5, 126.1 yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ /
ManuS, 9, 59.1 vidhavāyāṃ niyuktas tu ghṛtākto vāgyato niśi /
Mūlamadhyamakārikāḥ
MMadhKār, 2, 11.2 ganteti cājyate yena gantā san yacca gacchati //
MMadhKār, 2, 22.1 gatyā yayājyate gantā gatiṃ tāṃ sa na gacchati /
MMadhKār, 2, 23.1 gatyā yayājyate gantā tato 'nyāṃ sa na gacchati /
MMadhKār, 9, 5.1 ajyate kenacit kaścit kiṃcit kenacid ajyate /
MMadhKār, 9, 5.1 ajyate kenacit kaścit kiṃcit kenacid ajyate /
MMadhKār, 9, 6.2 ajyate darśanādīnām anyena punar anyadā //
MMadhKār, 25, 16.2 naivābhāvo naiva bhāva iti kena tad ajyate //
MMadhKār, 25, 17.1 paraṃ nirodhād bhagavān bhavatītyeva nājyate /
MMadhKār, 25, 17.2 na bhavatyubhayaṃ ceti nobhayaṃ ceti nājyate //
MMadhKār, 25, 18.1 tiṣṭhamāno 'pi bhagavān bhavatītyeva nājyate /
MMadhKār, 25, 18.2 na bhavatyubhayaṃ ceti nobhayaṃ ceti nājyate //
Rāmāyaṇa
Rām, Yu, 59, 72.2 dadṛśe śoṇitenāktaḥ pannagendra ivāhave //
Rām, Yu, 97, 18.1 rudhirāktaḥ sa vegena jīvitāntakaraḥ śaraḥ /
Saundarānanda
SaundĀ, 18, 20.2 praverito lohitacandanākto haimo mahāstambha ivābabhāse //
Amarakośa
AKośa, 2, 554.2 nirastaḥ prahite bāṇe viṣākte digdhaliptakau //
Amaruśataka
AmaruŚ, 1, 54.2 ete te kuṅkumāktastanakalaśabharāsphālanād ucchalantaḥ pītvā śītkārivaktraṃ śiśuharidṛśāṃ haimanā vānti vātāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 11.2 dhātumauktikakāṣṭhāśmaratnādiṣu malāktatā //
AHS, Sū., 22, 27.2 śuddhāktasvinnadehasya dinānte gavyamāhiṣam //
AHS, Sū., 26, 44.2 paṭutailāktavadanāṃ ślakṣṇakaṇḍanarūṣitām //
AHS, Sū., 27, 44.1 prakṣālya tailaplotāktaṃ bandhanīyaṃ sirāmukham /
AHS, Sū., 29, 27.2 ghṛtāktaiḥ saktubhiścordhvaṃ ghanāṃ kavalikāṃ tataḥ //
AHS, Sū., 30, 31.2 sudagdhaṃ ghṛtamadhvaktaṃ tat payomastukāñjikaiḥ //
AHS, Sū., 30, 34.1 tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ /
AHS, Sū., 30, 45.1 sudagdhaṃ ghṛtamadhvaktaṃ snigdhaśītaiḥ pradehayet /
AHS, Śār., 1, 91.1 kuśalā pāṇināktena haret kᄆptanakhena vā /
AHS, Śār., 1, 96.2 pītavatyāśca jaṭharaṃ yamakāktaṃ viveṣṭayet //
AHS, Śār., 2, 2.1 sevyāmbhojahimakṣīrivalkakalkājyalepitān /
AHS, Śār., 2, 3.1 śatadhautaghṛtāktāṃ strīṃ tadambhasyavagāhayet /
AHS, Cikitsitasthāna, 4, 2.1 snigdhair lavaṇatailāktaṃ taiḥ kheṣu grathitaḥ kaphaḥ /
AHS, Cikitsitasthāna, 4, 11.2 tāṃ ghṛtāktāṃ pibeddhūmaṃ yavān vā ghṛtasaṃyutān //
AHS, Cikitsitasthāna, 8, 141.1 jarjaraṃ snehamūtrāktam antardhūmaṃ vipācayet /
AHS, Cikitsitasthāna, 11, 1.3 kṛcchre vātaghnatailāktam adho nābheḥ samīraje /
AHS, Cikitsitasthāna, 11, 49.2 tailākte vardhitanakhe tarjanīmadhyame tataḥ //
AHS, Cikitsitasthāna, 11, 57.1 kuryād guḍasya sauhityaṃ madhvājyāktavraṇaḥ pibet /
AHS, Cikitsitasthāna, 15, 111.2 aktāni madhusarpirbhyām atha sīvyed bahir vraṇam //
AHS, Cikitsitasthāna, 19, 66.1 tais takrapiṣṭaiḥ prathamaṃ śarīraṃ tailāktam udvartayituṃ yateta /
AHS, Cikitsitasthāna, 19, 68.1 tailāktagātrasya kṛtāni cūrṇānyetāni dadyād avacūrṇanārtham /
AHS, Cikitsitasthāna, 19, 78.1 deyaḥ samadhūcchiṣṭo vipādikā tena naśyati hyaktā /
AHS, Cikitsitasthāna, 20, 10.2 pūtiḥ kīṭo rājavṛkṣodbhavena kṣāreṇāktaḥ śvitram eko 'pi hanti //
AHS, Cikitsitasthāna, 21, 4.2 snehāktaṃ svinnam aṅgaṃ tu vakraṃ stabdhaṃ savedanam //
AHS, Kalpasiddhisthāna, 1, 46.1 saptāhaṃ vārkadugdhāktaṃ taccūrṇaṃ pāyayet pṛthak /
AHS, Utt., 1, 35.1 snehāktaṃ sūcyanusyūtaṃ sūtraṃ cānu nidhāpayet /
AHS, Utt., 6, 48.2 baddhaṃ sarṣapatailāktaṃ nyased vottānam ātape //
AHS, Utt., 10, 11.1 malāktādarśatulyaṃ vā sarvaṃ śuklaṃ sadāharuk /
AHS, Utt., 11, 8.2 bījapūrarasāktaṃ ca vyoṣakaṭphalam añjanam //
AHS, Utt., 16, 30.2 ghṛtāktān darpaṇe ghṛṣṭān keśān mallakasaṃpuṭe //
AHS, Utt., 16, 35.1 śaṅkhaṃ tāmre stanyaghṛṣṭaṃ ghṛtāktaiḥ śamyāḥ pattrair dhūpitaṃ tad yavaiśca /
AHS, Utt., 18, 13.1 arkāṅkurān amlapiṣṭāṃstailāktāṃllavaṇānvitān /
AHS, Utt., 18, 19.1 surasādigaṇakvāthaphāṇitāktāṃ ca yojayet /
AHS, Utt., 18, 54.2 saptāhād āmatailāktaṃ śanairapanayet picum //
AHS, Utt., 20, 25.1 kalkitair ghṛtamadhvaktāṃ ghrāṇe vartiṃ praveśayet /
AHS, Utt., 22, 3.1 mahāsnehena vātauṣṭhe siddhenāktaḥ picur hitaḥ /
AHS, Utt., 24, 1.4 ghṛtam aktaśirā rātrau pibed uṣṇapayo'nupaḥ //
AHS, Utt., 24, 31.2 tailāktā hastidantasya maṣī cācauṣadhaṃ param //
AHS, Utt., 26, 44.2 praveśayet kᄆptanakho ghṛtenāktaṃ śanaiḥ śanaiḥ //
AHS, Utt., 34, 18.1 snehāktāṃ srotasi nyasya siñcet snehaiścalāpahaiḥ /
Daśakumāracarita
DKCar, 2, 6, 61.1 anayā tadaktanetrayā rājasūnurupasthito vānarīmivaināṃ drakṣyati viraktaścaināṃ punastyakṣyati iti //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 151.2 yad aktanetrāṃ kandarpaḥ prahartā māṃ na paśyati //
Liṅgapurāṇa
LiPur, 1, 69, 75.1 praluptaśmaśrukeśaś ca ghṛtākto muñjamekhalī /
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 49, 13.1 sarvakuṣṭhakṣayārthaṃ ca madhunāktaiśca taṇḍulaiḥ /
Matsyapurāṇa
MPur, 51, 44.1 ityetā yonayo hyaktāḥ sthānākhyā jātavedasām /
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 11, 22.1 tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ /
Su, Sū., 44, 10.2 tanmūlasiddhena ca sarpiṣāktaṃ sevyaṃ tadājye guṭikīkṛtaṃ ca //
Su, Sū., 44, 11.2 śītaṃ trijātāktamatho vimṛdya yogānurūpā guṭikāḥ prayojyāḥ //
Su, Nid., 1, 44.2 tadvat pittaṃ dūṣitenāsṛjāktaṃ śleṣmā duṣṭo dūṣitenāsṛjāktaḥ //
Su, Nid., 1, 44.2 tadvat pittaṃ dūṣitenāsṛjāktaṃ śleṣmā duṣṭo dūṣitenāsṛjāktaḥ //
Su, Śār., 10, 12.1 atha jātasyolbamapanīya mukhaṃ ca saindhavasarpiṣā viśodhya ghṛtāktaṃ mūrdhni picuṃ dadyāt tato nābhināḍīmaṣṭāṅgulamāyamya sūtreṇa baddhvā chedayet tatsūtraikadeśaṃ ca kumārasya grīvāyāṃ samyag badhnīyāt //
Su, Cik., 1, 102.2 tailāktā cūrṇitā bhūmirbhavedromavatī punaḥ //
Su, Cik., 2, 57.2 praveśayet kṛttanakho ghṛtenāktaṃ śanaiḥ śanaiḥ //
Su, Cik., 9, 16.2 pūtiḥ kīṭo rājavṛkṣodbhavena kṣāreṇāktaḥ śvitrameko nihanti //
Su, Cik., 15, 18.2 tailāktayonerevaṃ tāṃ pātayenmatimān bhiṣak //
Su, Cik., 17, 32.1 kṣārāktaṃ matimān vaidyo yāvanna chidyate gatiḥ /
Su, Cik., 24, 7.2 kṣaudravyoṣatrivargāktaṃ satailaṃ saindhavena ca //
Su, Cik., 24, 20.2 rātrau jāgaritaścāpi nāñjyājjvarita eva ca //
Su, Cik., 25, 20.2 cūrṇair udvartanaiḥ pālīṃ tailāktām avacūrṇayet //
Su, Cik., 29, 12.2 tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 40, 6.1 atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭiratandritaḥ snehāktadīptāgrāṃ vartiṃ netrasrotasi praṇidhāya dhūmaṃ pibet //
Su, Ka., 8, 74.1 ebhir ghṛtāktair dhūpastu pāyudeśe prayojitaḥ /
Su, Utt., 6, 14.2 yakṛtpiṇḍopamaṃ dāhi kṣāreṇāktam iva kṣatam //
Su, Utt., 18, 66.1 akṣi nātyantayor añjyād bādhamāno 'pi vā bhiṣak /
Su, Utt., 21, 23.1 arkāṅkurānamlapiṣṭāṃstailāktān lavaṇānvitān /
Su, Utt., 40, 138.2 pravāhamāṇasya muhurmalāktaṃ pravāhikāṃ tāṃ pravadanti tajjñāḥ //
Su, Utt., 50, 20.2 madhvājyāktaṃ barhipatraprasūtamevaṃ bhasmaudumbaraṃ tailvakaṃ vā //
Su, Utt., 52, 15.2 lehaḥ samaiḥ kṣaudrasitāghṛtāktaḥ kāsaṃ nihanyādacirādudīrṇam //
Su, Utt., 64, 25.1 tailāktasya sukhoṣṇe ca vārikoṣṭhe 'vagāhanam /
Viṣṇupurāṇa
ViPur, 3, 5, 12.2 ityuktvā rudhirāktāni sarūpāṇi yajūṃṣi saḥ /
Viṣṇusmṛti
ViSmṛ, 23, 39.1 yāvan nāpaityamedhyāktād gandho lepaś ca tatkṛtaḥ /
ViSmṛ, 51, 35.1 yavagodhūmapayovikāraṃ snehāktaṃ śuktaṃ khāṇḍavaṃ ca varjayitvā yat paryuṣitaṃ tat prāśyopavaset //
Yājñavalkyasmṛti
YāSmṛ, 1, 169.1 annaṃ paryuṣitaṃ bhojyaṃ snehāktaṃ cirasaṃsthitam /
YāSmṛ, 1, 191.1 amedhyāktasya mṛttoyaiḥ śuddhir gandhādikarṣaṇāt /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 14.1 priyaṅgukālīyakakuṅkumāktaṃ staneṣu gaureṣu vilāsinībhiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 27, 1.2 prakṛtistho 'pi puruṣo nājyate prākṛtair guṇaiḥ /
BhāgPur, 4, 7, 34.2 ananvitaṃ te bhagavan viceṣṭitaṃ yad ātmanā carasi hi karma nājyase /
BhāgPur, 4, 20, 8.2 nājyate prakṛtistho 'pi tadguṇaiḥ sa mayi sthitaḥ //
BhāgPur, 11, 6, 8.2 naitair bhavān ajita karmabhir ajyate vai yat sve sukhe 'vyavahite 'bhirato 'navadyaḥ //
Bhāratamañjarī
BhāMañj, 5, 462.1 pravṛttadarpā vairāktāḥ pāṇḍavā mānino bhuvi /
BhāMañj, 8, 24.2 viśālaśoṇitanadīmañjatkuñjaravājiṣu //
Garuḍapurāṇa
GarPur, 1, 38, 9.1 mahāmāṃsena trimadhurāktena aṣṭottarasahasraṃ ca ekaikaṃ ca padaṃ yajet /
GarPur, 1, 38, 9.2 tilāṃstrimadhurāktāṃśca sahasraṃ cāṣṭa homayet //
GarPur, 1, 96, 67.2 annaṃ paryuṣitaṃ bhojyaṃ snehāktaṃ cirasaṃbhṛtam //
GarPur, 1, 97, 6.2 amedhyāktasya mṛttoyairgandhalepāpakarṣaṇāt //
GarPur, 1, 123, 6.1 ghṛtāktaguggulairdhūpaṃ dvijaḥ pañcadinaṃ dahet /
GarPur, 1, 156, 28.2 pāṇḍupittaṃ haridrāktaṃ picchilaṃ copaveśyate //
GarPur, 1, 164, 25.2 raktāktamaṇḍalaṃ pāṇḍu kaṇḍūdāharujānvitam //
Kathāsaritsāgara
KSS, 2, 4, 29.2 tathā snehāktamabhavanna yathā manyumaikṣata //
Mātṛkābhedatantra
MBhT, 9, 15.2 trimadhvaktena vidhinā tataḥ siddho bhaved dhruvam //
MBhT, 11, 9.1 trimadhvaktena deveśi bilvapatreṇa homayet /
MBhT, 13, 20.1 trimadhvaktena vidhinā dhūnane 'pi ca sundari /
Rasaprakāśasudhākara
RPSudh, 4, 68.1 lohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare /
RPSudh, 11, 121.1 ghṛtāktaṃ ṭaṃkaṇopetaṃ gālitaṃ mūṣikāmukhe /
Rasaratnasamuccaya
RRS, 3, 34.1 ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam /
RRS, 3, 34.2 ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /
RRS, 5, 109.1 snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām /
RRS, 6, 39.2 jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam //
RRS, 12, 80.2 tasmādākṛṣya tailāktaṃ tailaṃ piṣṭvāpanīya ca //
RRS, 12, 121.2 paktvā caturdaśāhāni piṣṭvārdrāktaṃ viśoṣayet //
RRS, 14, 12.1 jayapālarajobhirvā śuṇṭhyā gavyaghṛtāktayā /
RRS, 16, 75.2 vallena pramitaścāyaṃ rasaḥ śuṇṭhyā ghṛtāktayā //
Rasaratnākara
RRĀ, Ras.kh., 6, 45.2 kṣudraśambūkamāṃsāktachāgīraktagataṃ pacet //
RRĀ, Ras.kh., 6, 82.2 ghṛtāktā dalitā māṣāḥ kṣīreṇa saha pācitāḥ //
RRĀ, V.kh., 1, 52.2 jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam /
RRĀ, V.kh., 3, 75.1 ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /
RRĀ, V.kh., 3, 87.1 saindhavairbījapūrāktairyuktaṃ vā poṭalīkṛtam /
RRĀ, V.kh., 4, 151.1 tenaiva madhunāktena tārāriṣṭaṃ pralepayet /
RRĀ, V.kh., 5, 12.1 tenaiva madhunāktena śuddhaṃ hāṭakapatrakam /
RRĀ, V.kh., 5, 16.2 pūrvāktasitasvarṇasya ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 7, 53.1 candrārkaśatabhāgena madhunāktena tena vai /
RRĀ, V.kh., 8, 1.2 takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //
RRĀ, V.kh., 9, 91.1 athavā madhunāktena candrārkau lepayettataḥ /
RRĀ, V.kh., 9, 92.1 athavā tārapatrāṇi madhunāktena lepayet /
RRĀ, V.kh., 13, 36.1 mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam /
RRĀ, V.kh., 14, 61.2 tatastena śatāṃśena madhunāktena lepayet //
RRĀ, V.kh., 15, 106.1 lepayenmadhunāktena sahasrāṃśena tatpunaḥ /
RRĀ, V.kh., 19, 37.1 madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ /
Rasendracintāmaṇi
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 6, 20.1 śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ /
RCint, 8, 44.2 kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam //
Rasendracūḍāmaṇi
RCūM, 11, 21.2 ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam //
RCūM, 11, 22.1 ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /
RCūM, 13, 24.2 śarāvasampuṭe ruddhvā ghṛtāktaṃ svedayecchanaiḥ //
Rasādhyāya
RAdhy, 1, 165.1 jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ /
Rasārṇava
RArṇ, 7, 70.1 tāpito badarāṅgāraiḥ ghṛtākte lohabhājane /
RArṇ, 7, 70.2 āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari //
Ānandakanda
ĀK, 1, 13, 24.1 mṛdvagninā kāntapātre ghṛtākte tu kṣaṇaṃ tataḥ /
ĀK, 1, 15, 268.2 kuṅkumāktena sūtreṇa tāṃ vallīṃ pariveṣṭayet //
ĀK, 1, 15, 435.1 tailāktavijayākāṣṭhād rasajñāśodhanaṃ yadi /
ĀK, 1, 15, 436.2 trimadhvaktāṃ pibedrātrau tato rāmāśataṃ bhajet //
ĀK, 2, 1, 28.1 ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /
ĀK, 2, 1, 110.1 saindhavair bījapūrāktairyuktaṃ vā poṭṭalīkṛtam /
ĀK, 2, 1, 122.1 mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam /
Āryāsaptaśatī
Āsapt, 2, 39.2 mokṣyāmi veṇibandhaṃ kadā nakhair gandhatailāktaiḥ //
Āsapt, 2, 662.1 sakhi viśvagañjanīyā lakṣmīr iva kamalamukhi kadaryasya /
Śukasaptati
Śusa, 1, 3.10 tatra raktāktahastaṃ yamapratibhaṃ māṃsavikrayaṃ vidadhānaṃ taṃ dṛṣṭvā dṛśāmantaḥsthitaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 52.2 śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ //
ŚdhSaṃh, 2, 12, 200.2 lihedairaṇḍatailāktamanupānaṃ sukhāvaham //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 11.0 aparamapi śilāgandhārkadugdhāktā ityādi sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 18.0 pippalyāktaṃ pibeccānu daśamūlaṃ kaṣāyakam iti //
Bhāvaprakāśa
BhPr, 7, 3, 106.1 śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ /
BhPr, 7, 3, 251.2 raktasarṣapatailākte tathā dhāryaṃ ca vāsasi //
Haribhaktivilāsa
HBhVil, 4, 76.2 tāny apy atimalāktāni yathāvat pariśodhayet //
HBhVil, 4, 84.2 yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 35, 1.0 prakṛttiḥ svadhitidhārayāktayā //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 7, 1.0 ya īśe paśupatiḥ iti sūktenājyaṃ hutvā tato vaśāyāḥ śirasi anakti kakude skandhe jaghanadeśe //
KauśSKeśava, 5, 8, 8, 1.0 churikāyāṃ paścādanakti //
Kaṭhāraṇyaka
KaṭhĀ, 2, 3, 9.0 añjanti yam iti tasmin mukhyaṃ mahāvīram prayunakti //
KaṭhĀ, 3, 4, 209.0 na tad ahaḥ pūrvāhṇe keśaśmaśrū lomanakhāni vāpayen nāvalikhen nāñjyān nābhyañjyān na snāyāt tejaso 'navabhraṃśāya //
KaṭhĀ, 3, 4, 226.0 [... au1 letterausjhjh] yad etat sāragham madhu tena rūpam anajmi te tena rūpam anagdhi ma iti rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
KaṭhĀ, 3, 4, 226.0 [... au1 letterausjhjh] yad etat sāragham madhu tena rūpam anajmi te tena rūpam anagdhi ma iti rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
KaṭhĀ, 3, 4, 320.0 tad ajyamāne gāyati //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 88.2, 7.0 etat tailāktakhaṇḍagranthibandhena aruṇāsitabījābhyām aśvanāsārakarmaṇā militaścet sāritaḥ samyak saṃyamitaḥ vijñātavyaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 31.1 kṛtvā madhu ghṛtāktaṃ ca sthāne hy atra prayojayet /
UḍḍT, 4, 2.5 anena mantreṇa bilvamaricaṃ ghṛtāktaṃ sahasrahavanaṃ kuryāt samastajanapadāḥ kiṃkarā bhavanti /
UḍḍT, 4, 2.6 etanmantreṇa yadi nyagrodhasamidhaṃ ghṛtāktāṃ sahasraikaṃ homayet tadā strīvaśyaṃ bhavati /
UḍḍT, 9, 49.4 ghṛtāktair guggulair home daśāṃśena kṛte sati //
UḍḍT, 9, 64.3 ghṛtāktaguggulair home devī saubhāgyadā bhavet //
UḍḍT, 12, 40.3 ekaikaṃ samidhaṃ ghṛtāktāṃ juhuyāt siddho bhavati gaṅgāgoloke na te meghāḥ praṇaśyanti na ca varṣanti vāsavo nadasamudraṃ śoṣayati meghastambho bhavati /
UḍḍT, 15, 13.2 japākusumodvartitāṅgaṃ churikādau kaṇācitaikakīṭakāphalākhyā yantrite rudhiravaj jaḍitaṃ kṣīrivṛkṣatvagavabhāvitā tailāktā vastravartir jalair jvalati /
Yogaratnākara
YRā, Dh., 52.2 kāsīsāmalakalkākte lohe'ṅgaṃ dṛśyate mukham //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 10, 1.1 iḍām upahvāsyamānasya dakṣiṇasya pāṇeḥ pradeśinyām anakti /
ŚāṅkhŚS, 4, 16, 6.4 kuśaiḥ strīṇām akṣīṇy anaktīm ā nārīr iti /
ŚāṅkhŚS, 5, 9, 8.0 añjanti yam iti bile 'jyamāne //
ŚāṅkhŚS, 5, 9, 8.0 añjanti yam iti bile 'jyamāne //
ŚāṅkhŚS, 5, 9, 14.0 pataṅgam aktaṃ srakve drapsasyeti sūkte //
ŚāṅkhŚS, 5, 15, 2.0 yūpāyājyam ānayetyukto 'ñjanti tvām ity anvāha //
ŚāṅkhŚS, 16, 3, 21.0 samiddho 'ñjann ity āpriyaḥ //