Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 13, 10.5 tīrtheṣu ca samāplāvaṃ kurvann aṭati sarvaśaḥ /
MBh, 1, 13, 11.1 aṭamānaḥ kadācit sa svān dadarśa pitāmahān /
MBh, 1, 69, 3.1 kṣitāvaṭasi rājaṃstvam antarikṣe carāmyaham /
MBh, 1, 88, 12.22 yajñavāṭam aṭantī sā putrāṃstān aparājitān /
MBh, 3, 40, 18.1 ko bhavān aṭate śūnye vane strīgaṇasaṃvṛtaḥ /
MBh, 3, 45, 9.1 kadācid aṭamānas tu maharṣir uta lomaśaḥ /
MBh, 3, 51, 11.2 aṭamānau mahātmānāvindralokam ito gatau //
MBh, 3, 57, 22.2 aṭamānas tato 'yodhyāṃ jagāma nagarīṃ tadā //
MBh, 3, 59, 4.1 tāv ekavastrasaṃvītāvaṭamānāvitas tataḥ /
MBh, 3, 122, 19.1 mayāṭantyeha valmīke dṛṣṭaṃ sattvam abhijvalat /
MBh, 8, 30, 52.1 aṭatā tu sadā deśān nānādharmasamākulān /
MBh, 8, 30, 56.2 kṛtsnām aṭitvā pṛthivīṃ bāhlīkeṣu viparyayaḥ //
MBh, 12, 139, 49.1 aṭan bhaikṣaṃ na vindāmi yadā yuṣmākam ālaye /
MBh, 12, 146, 10.2 aśivaḥ śivasaṃkāśo mṛto jīvann ivāṭasi //
MBh, 12, 308, 8.1 tayā jagad idaṃ sarvam aṭantyā mithileśvaraḥ /
MBh, 13, 12, 6.1 kasyacit tvatha kālasya mṛgayām aṭato nṛpa /
MBh, 13, 94, 12.1 aṭamāno 'tha tānmārge pacamānānmahīpatiḥ /
MBh, 13, 129, 25.2 ātmanyevātmano bhāvaṃ samāsajyāṭati dvijaḥ //
MBh, 13, 129, 27.2 yukto hyaṭati nirmukto na caikapulineśayaḥ //
MBh, 14, 7, 3.2 nāradena bhavānmahyam ākhyāto hyaṭatā pathi /
Rāmāyaṇa
Rām, Ay, 90, 6.1 rājā vā rājamātro vā mṛgayām aṭate vane /
Rām, Ār, 6, 17.2 aṭitvā pratigacchanti lobhayitvākutobhayāḥ //
Rām, Ār, 68, 16.1 sa ṛkṣarajasaḥ putraḥ pampām aṭati śaṅkitaḥ /
Rām, Utt, 79, 19.2 apatiḥ kānanānteṣu sahāsmābhir aṭatyasau //
Amarakośa
AKośa, 2, 152.1 vṛṣo 'ṭarūṣaḥ siṃhāsyo vāsako vājidantakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 39.1 agādhe grāhabahule salilaugha ivāṭate /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 155.2 kulāt kulam aṭantīdaṃ carāmi kulaṭāvratam //
Daśakumāracarita
DKCar, 1, 4, 2.1 ahamapi devasyānveṣaṇāya mahīmaṭankadācidambaramadhyagatasyāmbaramaṇeḥ kiraṇamasahiṣṇurekasya giritaṭamahīruhasya pracchāyaśītale tale kṣaṇamupāviśam /
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
Divyāvadāna
Divyāv, 4, 5.0 sahadarśanādasyā etadabhavat ayaṃ sa bhagavāñ śākyakulanandanaścakravartikulād rājyamapahāya sphītamantaḥpuraṃ sphītāni ca kośakoṣṭhāgārāṇi pravrajita idānīṃ bhikṣāmaṭate //
Divyāv, 7, 32.0 yāvadanyatamā nagarāvalambikā kuṣṭhābhidrutā sarujārtā pakvagātrā bhikṣāmaṭati //
Divyāv, 7, 182.0 tayā kroḍamallakena bhikṣāmaṭantyā uccaśabdaḥ śrutaḥ //
Divyāv, 10, 33.1 sa ca pratyekabuddho 'nupūrveṇa piṇḍapātamaṭaṃs tasya gṛhapater niveśanamanuprāptaḥ //
Kāmasūtra
KāSū, 5, 5, 9.1 marmajñatvād rātrāvaṭane cāṭantībhir nāgarasya //
Kūrmapurāṇa
KūPur, 2, 31, 71.2 aṭasva nikhilaṃ lokaṃ bhikṣārtho manniyogataḥ //
Liṅgapurāṇa
LiPur, 1, 20, 23.1 aṭitvā vividhāṃllokān viṣṇurnānāvidhāśrayān /
LiPur, 1, 31, 30.2 āśrame hyaṭate bhaikṣyaṃ yācate ca punaḥ punaḥ //
Matsyapurāṇa
MPur, 167, 15.1 aṭaṃstīrthaprasaṅgena pṛthivīṃ tīrthagocarām /
MPur, 167, 27.1 sa tathaiva yathāpūrvaṃ yo dharāmaṭate purā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 17, 13.0 tatra yadā grāmaṃ nagaraṃ vā kṛtsnamaṭitvā na kiṃcidāsādayati saḥ alābhakālaḥ aparyāptikālo nāma yadā bhikṣāṃ bhikṣādvayaṃ vā āsādayati tadā apaḥ pītvāpi stheyam //
Suśrutasaṃhitā
Su, Utt., 62, 8.2 āsphoṭayatyaṭati gāyati nṛtyaśīlo vikrośati bhramati cāpyanilaprakopāt //
Viṣṇupurāṇa
ViPur, 3, 9, 12.2 aṭanti vasudhāṃ viprāḥ pṛthivīdarśanāya ca //
ViPur, 5, 14, 6.1 sūdayaṃstāpasānugro vanānyaṭati yaḥ sadā //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 25.1 tatrābhavadbhagavān vyāsaputro yadṛcchayā gām aṭamāno 'napekṣaḥ /
BhāgPur, 3, 14, 24.2 parīto bhūtaparṣadbhir vṛṣeṇāṭati bhūtarāṭ //
BhāgPur, 3, 18, 23.2 anveṣann apratiratho lokān aṭati kaṇṭakaḥ //
BhāgPur, 4, 2, 14.2 aṭaty unmattavan nagno vyuptakeśo hasan rudan //
BhāgPur, 4, 8, 38.2 vitudannaṭate vīṇāṃ hitāya jagato 'rkavat //
BhāgPur, 4, 27, 21.1 kadācidaṭamānā sā brahmalokānmahīṃ gatam /
BhāgPur, 11, 7, 32.3 yato buddhim upādāya mukto 'ṭāmīha tān śṛṇu //
Hitopadeśa
Hitop, 1, 3.6 laghupatananāmā vāyasaḥ prabuddhaḥ kṛtāntam iva dvitīyam aṭantaṃ pāśahastaṃ vyādham apaśyat /
Kathāsaritsāgara
KSS, 3, 2, 5.2 ākheṭakārthamaṭavīmaṭati sma dine dine //
Haribhaktivilāsa
HBhVil, 5, 190.1 jaṅghāntapīvarakaṭīrataṭīnibaddhavyālolakiṅkiṇighaṭāraṭitair aṭadbhiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 121, 9.2 tataḥ putraḥ samutpanno hyaṭate kulamuttamam //
SkPur (Rkh), Revākhaṇḍa, 190, 11.2 tasyāḥ putraḥ samutpanno hyaṭate kulamuttamam //