Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 7, 6, 29.0 ā jīvitor annam atti //
KS, 8, 4, 85.0 agninā vai devā annam adanti //
KS, 8, 4, 86.0 pratyag vā annam adyate //
KS, 8, 5, 29.0 teṣām adyamānānāṃ syūmaraśmir ṛṣir aśvaṃ prāviśat //
KS, 8, 6, 12.0 atty annaṃ ya evaṃ vidvān agnim ādhatte //
KS, 8, 6, 17.0 atty annaṃ ya evaṃ vidvān agnim ādhatte //
KS, 8, 6, 26.0 atty annaṃ ya evaṃ vidvān agnim ādhatte //
KS, 8, 11, 24.0 adanty asyānnam //
KS, 8, 11, 36.0 hutam evaitena svaditam atti //
KS, 10, 3, 1.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yo 'nannam adyād yo vā jighatset //
KS, 10, 3, 3.0 saṃvatsareṇaiva pūtaṃ svaditam atti //
KS, 10, 5, 19.0 adanty asyānnam //
KS, 11, 4, 42.0 sarvā imāḥ prajā adhiṣādam adyāt //
KS, 11, 10, 25.0 yatīn vai sālāvṛkeyā ādan //
KS, 12, 5, 63.0 devatā vā etasyānnaṃ nādanti yam ajaghnivāṃsam abhiśaṃsanti //
KS, 12, 5, 64.0 tasya devaiḥ parivṛjyamānasya manuṣyā annaṃ nādanti //
KS, 12, 5, 65.0 tasmād api yam anṛtam abhiśaṃseyus tasyānnaṃ nādyāt //
KS, 12, 5, 69.0 tasya pūtasya svaditasya manuṣyā annam adanti //
KS, 12, 7, 50.0 adanty asyānnam //
KS, 12, 7, 51.0 yad aniṣṭvāgrāyaṇena navasyāśnīyād devānāṃ bhāgaṃ pratikᄆptam adyāt //
KS, 13, 12, 44.0 agninaivānnam atti //
KS, 14, 5, 27.0 ya evaṃ vidvān annam atti vājayaty evam //
KS, 20, 3, 5.0 tasmāt sapta puruṣān abhy agnicid annam atti trīn parastāt trīn avastād ātmā saptamaḥ //
KS, 20, 5, 54.0 dakṣiṇato vai devānāṃ rakṣāṃsy āhutīr niṣkāvam ādan //
KS, 20, 6, 40.0 agnir atti //
KS, 20, 6, 42.0 prajāyate 'tty annaṃ ya evaṃ vidvān ete upadhatte //
KS, 20, 7, 44.0 anupadasvad annam atti //
KS, 20, 9, 16.0 adad it sa brahmaṇānnaṃ yasyaitā upadhīyanta iti //
KS, 20, 9, 17.0 atti brahmaṇānnaṃ ya evaṃ vidvān etā upadhatte //
KS, 20, 12, 8.0 tasmād dakṣiṇena hastena puruṣo 'nnam atti //
KS, 20, 12, 21.0 tasmād ubhābhyāṃ hastābhyāṃ parigṛhya puruṣo 'nnam atti //
KS, 20, 12, 33.0 atty annaṃ yasyaiṣaivaṃ viduṣo vidhīyate //
KS, 21, 1, 58.0 atty annaṃ yasyaiṣaivaṃ viduṣo vidhīyate //
KS, 21, 4, 64.0 pātreṇa vā annam adyate //
KS, 21, 4, 65.0 tenaiva mukhenānnam atti //
KS, 21, 7, 60.0 agnicid attvaitān ubhayān avarunddhe //