Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 1, 7.2 rasendrasya samutpattiṃ lakṣaṇaṃ ca surārcite //
ĀK, 1, 2, 85.1 mārtaṇḍadvādaśakalāstatrārcyāścandanākṣataiḥ /
ĀK, 1, 2, 163.1 kāmeśvarīti saṃpūjyā rudraśaktiḥ surārcite /
ĀK, 1, 2, 268.3 evaṃ nityārcanavidhiḥ proktastava surārcite //
ĀK, 1, 4, 35.1 bhavettadutthānavidhiṃ prakurvīta surārcite /
ĀK, 1, 4, 109.2 tadabhrakaṃ pāradendraścaratyeva surārcite //
ĀK, 1, 4, 243.2 athātaḥ sampravakṣyāmi pakvabījaṃ surārcite //
ĀK, 1, 4, 329.1 viḍayogānpravakṣyāmi jāraṇārhān surārcite /
ĀK, 1, 4, 382.2 nāgābhraṃ vāpi vaṅgābhraṃ tāmrābhraṃ vā surārcite //
ĀK, 1, 4, 440.2 rañjayetpakvabījāni sarvāṇyevaṃ surārcite //
ĀK, 1, 4, 470.2 sāraṇā yogyabījāni divyāni ca surārcite //
ĀK, 1, 4, 492.2 baddhavaktrasya sūtasya bhāgamekaṃ surārcite //
ĀK, 1, 4, 500.1 vedhakaṃ daśalakṣasya koṭivedhaṃ surārcite /
ĀK, 1, 13, 6.2 atyānandena deveśi nṛtyantī tvaṃ surārcite //
ĀK, 1, 15, 72.2 candrasūryoparāgeṣu pūrṇimāyāṃ surārcite //
ĀK, 1, 19, 183.2 annapākakramaṃ vakṣye samāsena surārcite //
ĀK, 1, 23, 402.2 kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ ca surārcite //
ĀK, 1, 23, 451.1 tatrāpyudakamālokya parīkṣeta surārcite /
ĀK, 1, 23, 495.1 śaradgrīṣmavasanteṣu hemante vā surārcite /
ĀK, 1, 23, 541.1 tadbhasma jārayetsūte triguṇe tu surārcite /
ĀK, 1, 23, 599.1 punaranyaṃ pravakṣyāmi vajrabandhaṃ surārcite /
ĀK, 1, 24, 194.2 jalūkā jāyate divyā mardanākhyā surārcite //
ĀK, 2, 1, 93.2 mākṣikaṃ mārayatyeva śuddhihīnaṃ surārcite //
ĀK, 2, 9, 109.1 udumbaralatā citravallī caiva surārcite /