Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 2, 3.1 vṛkṣaṃ yad gāvaḥ pariṣasvajānā anusphuraṃ śaraṃ arcanty ṛbhum /
AVŚ, 2, 19, 3.1 agne yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 3.0 vāyo yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 3.1 sūrya yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 3.1 candra yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 3.1 āpo yad vas 'rcis tena taṃ prati arcata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 6, 27, 1.2 tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade //
AVŚ, 7, 14, 1.2 arcāmi satyasavaṃ ratnadhām abhi priyaṃ matim //
AVŚ, 7, 82, 1.1 abhy arcata suṣṭutiṃ gavyam ājim asmāsu bhadrā draviṇāni dhatta /
AVŚ, 12, 1, 38.2 brahmāṇo yasyām arcanty ṛgbhiḥ sāmnā yajurvidaḥ yujyante yasyām ṛtvijaḥ somam indrāya pātave //
AVŚ, 18, 1, 31.1 arcāmi vāṃ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṃ rodasī me /
AVŚ, 18, 3, 63.2 tam arcata viśvamitrā havirbhiḥ sa no yamaḥ prataraṃ jīvase dhāt //
AVŚ, 18, 4, 54.2 tam arcata viśvamitrā havirbhiḥ sa no yamaḥ prataraṃ jīvase dhāt //