Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasamañjarī
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 2, 19.0 arcanty arkaṃ devatāḥ svarkā ā stobhati śruto yuvā sa indraḥ //
Aitareyabrāhmaṇa
AB, 4, 4, 4.0 pra pra vas triṣṭubham iṣam arcata prārcata yo vyatīṁr aphāṇayad iti prajñātā anuṣṭubhaḥ śaṃsati tad yatheha ceha cāpathena caritvā panthānam paryaveyāt tādṛk tad yat prajñātā anuṣṭubhaḥ śaṃsati //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 20, 12.0 gāyat sāma nabhanyaṃ yathā ver iti sūktam arcāma tad vāvṛdhānaṃ svarvad ity anto vai svar anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 16.0 pra mandine pitumad arcatā vaca iti sūktaṃ samānodarkaṃ navame 'hani navamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 3, 3.1 vṛkṣaṃ yad gāvaḥ pariṣasvajānā anusphuraṃ śaram arcanty ṛbhum /
AVP, 5, 14, 6.1 apa rakṣāṃsi tejasā devebhyo havyam arca tam /
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 3.1 vṛkṣaṃ yad gāvaḥ pariṣasvajānā anusphuraṃ śaraṃ arcanty ṛbhum /
AVŚ, 2, 19, 3.1 agne yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 3.0 vāyo yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 3.1 sūrya yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 3.1 candra yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 3.1 āpo yad vas 'rcis tena taṃ prati arcata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 6, 27, 1.2 tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade //
AVŚ, 7, 14, 1.2 arcāmi satyasavaṃ ratnadhām abhi priyaṃ matim //
AVŚ, 7, 82, 1.1 abhy arcata suṣṭutiṃ gavyam ājim asmāsu bhadrā draviṇāni dhatta /
AVŚ, 12, 1, 38.2 brahmāṇo yasyām arcanty ṛgbhiḥ sāmnā yajurvidaḥ yujyante yasyām ṛtvijaḥ somam indrāya pātave //
AVŚ, 18, 1, 31.1 arcāmi vāṃ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṃ rodasī me /
AVŚ, 18, 3, 63.2 tam arcata viśvamitrā havirbhiḥ sa no yamaḥ prataraṃ jīvase dhāt //
AVŚ, 18, 4, 54.2 tam arcata viśvamitrā havirbhiḥ sa no yamaḥ prataraṃ jīvase dhāt //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 1.5 so 'rcann acarat /
BĀU, 1, 2, 1.6 tasyārcata āpo 'jāyanta /
BĀU, 1, 2, 1.7 arcate vai me kam abhūd iti /
Jaiminīyabrāhmaṇa
JB, 1, 189, 12.0 arcanty arkam arkāyiṇā iti rathantarasya //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 5, 4.1 abhi tyaṃ devaṃ savitāramoṇyoḥ kavikratum arcāmi satyasavasaṃ ratnadhām abhi priyaṃ matim /
MS, 2, 7, 1, 4.1 yasya prayāṇam anv anya id yayur devā devasya mahimānam arcataḥ /
Mānavagṛhyasūtra
MānGS, 2, 17, 1.3 tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade /
Taittirīyasaṃhitā
TS, 2, 2, 12, 13.1 suvānaḥ soma ṛtayuś ciketendrāya brahma jamadagnir arcan /
Vaitānasūtra
VaitS, 5, 2, 19.1 catvāri śṛṅgā abhy arcateti japati //
Vasiṣṭhadharmasūtra
VasDhS, 14, 13.2 gurvarthaṃ dāram ujjihīrṣann arciṣyan devatātithīn /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 25.1 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satyasavaṃ ratnadhām abhi priyaṃ matiṃ kavim /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 23.1 etenāgne brahmaṇā vāvṛdhasva brahma ca te jātavedo namaś ca purūṇy agne purudhā tvāyā sacitra citraṃ citayantam asme agnir īśe bṛhataḥ kṣatriyasyārcāmi te sumatim ghoṣy arvāg iti /
ĀśvŚS, 4, 6, 3.7 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satyasavaṃ ratnadhām abhipriyaṃ matiṃ kavim /
ĀśvŚS, 4, 13, 7.3 arcantas tveti sūkte agne pāvaka dūtaṃ va iti sūkte agnir hotā no adhvara iti tisro agnir hotāgna iḍeti catasraḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 5, 3, 3.2 arcantaḥ śrāmyantaścerus ta etānprayājāndadṛśus tairayajanta tair ṛtūnt saṃvatsaram prājayann ṛtubhyaḥ saṃvatsarāt sapatnān antarāyaṃs tasmātprajayāḥ prajayā ha vai nāmaitadyatprayājā iti tatho evaiṣa etair ṛtūnt saṃvatsaram prayajaty ṛtubhyaḥ saṃvatsarātsapatnānantareti tasmātprayājairyajate //
ŚBM, 1, 8, 1, 7.1 so 'rcañchrāmyaṃś cacāra prajākāmaḥ /
ŚBM, 1, 8, 1, 10.1 tayārcañchrāmyaṃścacāra prajākāmaḥ /
ŚBM, 2, 2, 2, 9.2 te 'rcantaḥ śrāmyantaś cerur utāsurānt sapatnān martyān abhibhavemeti /
ŚBM, 4, 5, 4, 2.1 te 'rcantaḥ śrāmyantaś ceruḥ /
ŚBM, 4, 6, 4, 1.4 tato devā arcantaḥ śrāmyantaś ceruḥ /
ŚBM, 4, 6, 7, 1.3 asyāṃ hy arcati yo 'rcati /
ŚBM, 4, 6, 7, 1.3 asyāṃ hy arcati yo 'rcati /
ŚBM, 4, 6, 7, 1.5 vācā hy arcati yo 'rcati /
ŚBM, 4, 6, 7, 1.5 vācā hy arcati yo 'rcati /
ŚBM, 10, 4, 3, 6.1 te 'rcantaḥ śrāmyantaś ceruḥ amṛtatvam avarurutsamānāḥ /
ŚBM, 10, 6, 5, 1.5 so 'rcann acarat /
ŚBM, 10, 6, 5, 1.6 tasyārcata āpo 'jāyanta /
ŚBM, 10, 6, 5, 1.7 arcate vai me kam abhūd iti /
Ṛgveda
ṚV, 1, 6, 8.1 anavadyair abhidyubhir makhaḥ sahasvad arcati /
ṚV, 1, 9, 10.2 indrāya śūṣam arcati //
ṚV, 1, 10, 1.1 gāyanti tvā gāyatriṇo 'rcanty arkam arkiṇaḥ /
ṚV, 1, 19, 4.1 ya ugrā arkam ānṛcur anādhṛṣṭāsa ojasā /
ṚV, 1, 51, 1.2 yasya dyāvo na vicaranti mānuṣā bhuje maṃhiṣṭham abhi vipram arcata //
ṚV, 1, 52, 15.1 ārcann atra marutaḥ sasminn ājau viśve devāso amadann anu tvā /
ṚV, 1, 54, 2.1 arcā śakrāya śākine śacīvate śṛṇvantam indram mahayann abhi ṣṭuhi /
ṚV, 1, 54, 3.1 arcā dive bṛhate śūṣyaṃ vacaḥ svakṣatraṃ yasya dhṛṣato dhṛṣan manaḥ /
ṚV, 1, 62, 1.2 suvṛktibhi stuvata ṛgmiyāyārcāmārkaṃ nare viśrutāya //
ṚV, 1, 62, 2.2 yenā naḥ pūrve pitaraḥ padajñā arcanto aṅgiraso gā avindan //
ṚV, 1, 80, 1.2 śaviṣṭha vajrinn ojasā pṛthivyā niḥ śaśā ahim arcann anu svarājyam //
ṚV, 1, 80, 2.2 yenā vṛtraṃ nir adbhyo jaghantha vajrinn ojasārcann anu svarājyam //
ṚV, 1, 80, 3.2 indra nṛmṇaṃ hi te śavo hano vṛtraṃ jayā apo 'rcann anu svarājyam //
ṚV, 1, 80, 4.2 sṛjā marutvatīr ava jīvadhanyā imā apo 'rcann anu svarājyam //
ṚV, 1, 80, 5.2 abhikramyāva jighnate 'paḥ sarmāya codayann arcann anu svarājyam //
ṚV, 1, 80, 6.2 mandāna indro andhasaḥ sakhibhyo gātum icchaty arcann anu svarājyam //
ṚV, 1, 80, 7.2 yaddha tyam māyinam mṛgaṃ tam u tvam māyayāvadhīr arcann anu svarājyam //
ṚV, 1, 80, 8.2 mahat ta indra vīryam bāhvos te balaṃ hitam arcann anu svarājyam //
ṚV, 1, 80, 9.1 sahasraṃ sākam arcata pari ṣṭobhata viṃśatiḥ /
ṚV, 1, 80, 9.2 śatainam anv anonavur indrāya brahmodyatam arcann anu svarājyam //
ṚV, 1, 80, 10.2 mahat tad asya pauṃsyaṃ vṛtraṃ jaghanvāṁ asṛjad arcann anu svarājyam //
ṚV, 1, 80, 11.2 yad indra vajrinn ojasā vṛtram marutvāṁ avadhīr arcann anu svarājyam //
ṚV, 1, 80, 12.2 abhy enaṃ vajra āyasaḥ sahasrabhṛṣṭir āyatārcann anu svarājyam //
ṚV, 1, 80, 13.2 ahim indra jighāṃsato divi te badbadhe śavo 'rcann anu svarājyam //
ṚV, 1, 80, 14.2 tvaṣṭā cit tava manyava indra vevijyate bhiyārcann anu svarājyam //
ṚV, 1, 80, 15.2 tasmin nṛmṇam uta kratuṃ devā ojāṃsi saṃ dadhur arcann anu svarājyam //
ṚV, 1, 80, 16.2 tasmin brahmāṇi pūrvathendra ukthā sam agmatārcann anu svarājyam //
ṚV, 1, 84, 5.1 indrāya nūnam arcatokthāni ca bravītana /
ṚV, 1, 85, 2.2 arcanto arkaṃ janayanta indriyam adhi śriyo dadhire pṛśnimātaraḥ //
ṚV, 1, 87, 2.2 ścotanti kośā upa vo ratheṣv ā ghṛtam ukṣatā madhuvarṇam arcate //
ṚV, 1, 92, 3.1 arcanti nārīr apaso na viṣṭibhiḥ samānena yojanenā parāvataḥ /
ṚV, 1, 101, 1.1 pra mandine pitumad arcatā vaco yaḥ kṛṣṇagarbhā nirahann ṛjiśvanā /
ṚV, 1, 101, 7.2 indram manīṣā abhy arcati śrutam marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 132, 5.2 tasmā āyuḥ prajāvad id bādhe arcanty ojasā /
ṚV, 1, 138, 1.2 arcāmi sumnayann aham antyūtim mayobhuvam /
ṚV, 1, 151, 2.2 adha kratuṃ vidataṃ gātum arcata uta śrutaṃ vṛṣaṇā pastyāvataḥ //
ṚV, 1, 151, 6.1 ā vām ṛtāya keśinīr anūṣata mitra yatra varuṇa gātum arcathaḥ /
ṚV, 1, 155, 1.1 pra vaḥ pāntam andhaso dhiyāyate mahe śūrāya viṣṇave cārcata /
ṚV, 1, 160, 4.2 vi yo mame rajasī sukratūyayājarebhi skambhanebhiḥ sam ānṛce //
ṚV, 1, 165, 1.2 kayā matī kuta etāsa ete 'rcanti śuṣmaṃ vṛṣaṇo vasūyā //
ṚV, 1, 165, 14.2 o ṣu vartta maruto vipram acchemā brahmāṇi jaritā vo arcat //
ṚV, 1, 166, 7.2 arcanty arkam madirasya pītaye vidur vīrasya prathamāni pauṃsyā //
ṚV, 1, 173, 1.1 gāyat sāma nabhanyaṃ yathā ver arcāma tad vāvṛdhānaṃ svarvat /
ṚV, 1, 173, 2.1 arcad vṛṣā vṛṣabhiḥ sveduhavyair mṛgo nāśno ati yaj juguryāt /
ṚV, 2, 17, 1.1 tad asmai navyam aṅgirasvad arcata śuṣmā yad asya pratnathodīrate /
ṚV, 3, 12, 5.1 pra vām arcanty ukthino nīthāvido jaritāraḥ /
ṚV, 3, 13, 1.1 pra vo devāyāgnaye barhiṣṭham arcāsmai /
ṚV, 3, 14, 4.1 mitraś ca tubhyaṃ varuṇaḥ sahasvo 'gne viśve marutaḥ sumnam arcan /
ṚV, 3, 31, 7.2 sasāna maryo yuvabhir makhasyann athābhavad aṅgirāḥ sadyo arcan //
ṚV, 3, 31, 8.2 pra ṇo divaḥ padavīr gavyur arcan sakhā sakhīṃr amuñcan nir avadyāt //
ṚV, 3, 32, 3.1 ye te śuṣmaṃ ye taviṣīm avardhann arcanta indra marutas ta ojaḥ /
ṚV, 3, 51, 4.1 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair abhi pra vīram arcatā sabādhaḥ /
ṚV, 3, 54, 2.1 mahi mahe dive arcā pṛthivyai kāmo ma icchañcarati prajānan /
ṚV, 4, 1, 14.2 paśvayantrāso abhi kāram arcan vidanta jyotiś cakṛpanta dhībhiḥ //
ṚV, 4, 4, 8.1 arcāmi te sumatiṃ ghoṣy arvāk saṃ te vāvātā jaratām iyaṃ gīḥ /
ṚV, 4, 16, 3.1 kavir na niṇyaṃ vidathāni sādhan vṛṣā yat sekaṃ vipipāno arcāt /
ṚV, 4, 55, 2.1 pra ye dhāmāni pūrvyāṇy arcān vi yad ucchān viyotāro amūrāḥ /
ṚV, 5, 6, 8.2 te syāma ya ānṛcus tvādūtāso dame dama iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 13, 1.1 arcantas tvā havāmahe 'rcantaḥ sam idhīmahi /
ṚV, 5, 13, 1.1 arcantas tvā havāmahe 'rcantaḥ sam idhīmahi /
ṚV, 5, 13, 1.2 agne arcanta ūtaye //
ṚV, 5, 16, 1.1 bṛhad vayo hi bhānave 'rcā devāyāgnaye /
ṚV, 5, 22, 1.1 pra viśvasāmann atrivad arcā pāvakaśociṣe /
ṚV, 5, 25, 7.1 yad vāhiṣṭhaṃ tad agnaye bṛhad arca vibhāvaso /
ṚV, 5, 29, 1.2 arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ //
ṚV, 5, 29, 2.1 anu yad īm maruto mandasānam ārcann indram papivāṃsaṃ sutasya /
ṚV, 5, 29, 6.2 arcantīndram marutaḥ sadhasthe traiṣṭubhena vacasā bādhata dyām //
ṚV, 5, 29, 12.1 navagvāsaḥ sutasomāsa indraṃ daśagvāso abhy arcanty arkaiḥ /
ṚV, 5, 30, 6.1 tubhyed ete marutaḥ suśevā arcanty arkaṃ sunvanty andhaḥ /
ṚV, 5, 31, 5.1 vṛṣṇe yat te vṛṣaṇo arkam arcān indra grāvāṇo aditiḥ sajoṣāḥ /
ṚV, 5, 33, 9.2 sahasrā me cyavatāno dadāna ānūkam aryo vapuṣe nārcat //
ṚV, 5, 41, 8.1 abhi vo arce poṣyāvato nṝn vāstoṣpatiṃ tvaṣṭāraṃ rarāṇaḥ /
ṚV, 5, 45, 7.1 anūnod atra hastayato adrir ārcan yena daśa māso navagvāḥ /
ṚV, 5, 52, 1.1 pra śyāvāśva dhṛṣṇuyārcā marudbhir ṛkvabhiḥ /
ṚV, 5, 52, 5.2 pra yajñaṃ yajñiyebhyo divo arcā marudbhyaḥ //
ṚV, 5, 54, 1.2 gharmastubhe diva ā pṛṣṭhayajvane dyumnaśravase mahi nṛmṇam arcata //
ṚV, 5, 59, 1.1 pra va spaᄆ akran suvitāya dāvane 'rcā dive pra pṛthivyā ṛtam bhare /
ṚV, 5, 64, 2.1 tā bāhavā sucetunā pra yantam asmā arcate /
ṚV, 5, 85, 1.1 pra samrāje bṛhad arcā gabhīram brahma priyaṃ varuṇāya śrutāya /
ṚV, 6, 16, 22.2 arca gāya ca vedhase //
ṚV, 6, 21, 6.2 arcāmasi vīra brahmavāho yād eva vidma tāt tvā mahāntam //
ṚV, 6, 21, 10.1 ima u tvā puruśāka prayajyo jaritāro abhy arcanty arkaiḥ /
ṚV, 6, 22, 1.1 ya eka iddhavyaś carṣaṇīnām indraṃ taṃ gīrbhir abhy arca ābhiḥ /
ṚV, 6, 38, 2.2 eyam enaṃ devahūtir vavṛtyān madryag indram iyam ṛcyamānā //
ṚV, 6, 39, 5.2 apa oṣadhīr aviṣā vanāni gā arvato nṝn ṛcase rirīhi //
ṚV, 6, 45, 4.1 sakhāyo brahmavāhase 'rcata pra ca gāyata /
ṚV, 6, 49, 3.2 mithasturā vicarantī pāvake manma śrutaṃ nakṣata ṛcyamāne //
ṚV, 6, 50, 6.1 abhi tyaṃ vīraṃ girvaṇasam arcendram brahmaṇā jaritar navena /
ṚV, 6, 50, 15.1 evā napāto mama tasya dhībhir bharadvājā abhy arcanty arkaiḥ /
ṚV, 6, 68, 9.1 pra samrāje bṛhate manma nu priyam arca devāya varuṇāya saprathaḥ /
ṚV, 7, 22, 3.1 bodhā su me maghavan vācam emāṃ yāṃ te vasiṣṭho arcati praśastim /
ṚV, 7, 22, 4.1 śrudhī havaṃ vipipānasyādrer bodhā viprasyārcato manīṣām /
ṚV, 7, 23, 6.1 eved indraṃ vṛṣaṇaṃ vajrabāhuṃ vasiṣṭhāso abhy arcanty arkaiḥ /
ṚV, 7, 28, 5.2 yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 29, 5.2 yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 30, 5.2 yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 43, 1.1 pra vo yajñeṣu devayanto arcan dyāvā namobhiḥ pṛthivī iṣadhyai /
ṚV, 7, 58, 1.1 pra sākamukṣe arcatā gaṇāya yo daivyasya dhāmnas tuviṣmān /
ṚV, 7, 61, 6.2 pra vām manmāny ṛcase navāni kṛtāni brahma jujuṣann imāni //
ṚV, 7, 70, 6.2 upa pra yātaṃ varam ā vasiṣṭham imā brahmāṇy ṛcyante yuvabhyām //
ṚV, 8, 1, 8.1 prāsmai gāyatram arcata vāvātur yaḥ purandaraḥ /
ṚV, 8, 23, 24.1 nūnam arca vihāyase stomebhi sthūrayūpavat /
ṚV, 8, 29, 10.1 arcanta eke mahi sāma manvata tena sūryam arocayan //
ṚV, 8, 38, 10.2 yābhyāṃ gāyatram ṛcyate //
ṚV, 8, 40, 4.1 abhy arca nabhākavad indrāgnī yajasā girā /
ṚV, 8, 41, 1.1 asmā ū ṣu prabhūtaye varuṇāya marudbhyo 'rcā viduṣṭarebhyaḥ /
ṚV, 8, 49, 1.1 abhi pra vaḥ surādhasam indram arca yathā vide /
ṚV, 8, 50, 1.1 pra su śrutaṃ surādhasam arcā śakram abhiṣṭaye /
ṚV, 8, 51, 4.1 yasmā arkaṃ saptaśīrṣāṇam ānṛcus tridhātum uttame pade /
ṚV, 8, 51, 10.1 turaṇyavo madhumantaṃ ghṛtaścutaṃ viprāso arkam ānṛcuḥ /
ṚV, 8, 69, 4.1 abhi pra gopatiṃ girendram arca yathā vide /
ṚV, 8, 69, 8.1 arcata prārcata priyamedhāso arcata /
ṚV, 8, 69, 8.1 arcata prārcata priyamedhāso arcata /
ṚV, 8, 69, 8.2 arcantu putrakā uta puraṃ na dhṛṣṇv arcata //
ṚV, 8, 69, 8.2 arcantu putrakā uta puraṃ na dhṛṣṇv arcata //
ṚV, 8, 89, 3.1 pra va indrāya bṛhate maruto brahmārcata /
ṚV, 8, 92, 19.2 arkam arcantu kāravaḥ //
ṚV, 8, 93, 26.2 stotṛbhya indram arcata //
ṚV, 9, 11, 4.2 somāya gātham arcata //
ṚV, 9, 97, 4.1 pra gāyatābhy arcāma devān somaṃ hinota mahate dhanāya /
ṚV, 10, 1, 3.2 āsā yad asya payo akrata svaṃ sacetaso abhy arcanty atra //
ṚV, 10, 12, 4.1 arcāmi vāṃ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṃ rodasī me /
ṚV, 10, 36, 5.1 endro barhiḥ sīdatu pinvatām iḍā bṛhaspatiḥ sāmabhir ṛkvo arcatu /
ṚV, 10, 46, 7.1 asyājarāso damām aritrā arcaddhūmāso agnayaḥ pāvakāḥ /
ṚV, 10, 50, 1.1 pra vo mahe mandamānāyāndhaso 'rcā viśvānarāya viśvābhuve /
ṚV, 10, 64, 3.1 narā vā śaṃsam pūṣaṇam agohyam agniṃ deveddham abhy arcase girā /
ṚV, 10, 64, 9.2 devīr āpo mātaraḥ sūdayitnvo ghṛtavat payo madhuman no arcata //
ṚV, 10, 76, 5.2 vāyoś cid ā somarabhastarebhyo 'gneś cid arca pitukṛttarebhyaḥ //
ṚV, 10, 89, 3.1 samānam asmā anapāvṛd arca kṣmayā divo asamam brahma navyam /
ṚV, 10, 89, 16.2 imām āghoṣann avasā sahūtiṃ tiro viśvāṁ arcato yāhy arvāṅ //
ṚV, 10, 92, 13.2 ātmānaṃ vasyo abhi vātam arcata tad aśvinā suhavā yāmani śrutam //
ṚV, 10, 94, 7.2 daśābhīśubhyo arcatājarebhyo daśa dhuro daśa yuktā vahadbhyaḥ //
ṚV, 10, 96, 2.2 ā yam pṛṇanti haribhir na dhenava indrāya śūṣaṃ harivantam arcata //
ṚV, 10, 112, 9.2 na ṛte tvat kriyate kiṃ canāre mahām arkam maghavañ citram arca //
ṚV, 10, 133, 1.1 pro ṣv asmai puroratham indrāya śūṣam arcata /
ṚV, 10, 147, 3.2 arcanti toke tanaye pariṣṭiṣu medhasātā vājinam ahraye dhane //
ṚV, 10, 148, 3.1 aryo vā giro abhy arca vidvān ṛṣīṇāṃ vipraḥ sumatiṃ cakānaḥ /
ṚV, 10, 149, 5.2 evā tvārcann avase vandamānaḥ somasyevāṃśum prati jāgarāham //
ṚV, 10, 165, 1.2 tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade //
Ṛgvedakhilāni
ṚVKh, 1, 2, 1.1 śaśvan nāsatyā yuvayor mahitvaṃ gāvo arcanti sadam it purukṣū /
ṚVKh, 2, 5, 1.3 pra saṃrāje bṛhad arcā gabhīram //
ṚVKh, 3, 1, 1.1 abhi pra vaḥ surādhasam indram arca yathā vide /
ṚVKh, 3, 2, 1.1 pra su śrutaṃ surādhasam arcā śakram abhiṣṭaye /
ṚVKh, 3, 3, 4.1 yasmā arkaṃ saptaśīrṣāṇam ānṛcus tridhātum uttame pade /
ṚVKh, 3, 3, 10.1 turaṇyavo madhumanto ghṛtaścuto viprāso arkam ānṛcuḥ /
ṚVKh, 3, 22, 4.1 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satasavaṃ ratnadhām abhi priyaṃ matiṃ kavim /
Aṣṭasāhasrikā
ASāh, 3, 10.4 tatkasya hetoḥ anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛto vandanīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ satkaraṇīyo gurukaraṇīyaḥ trāṇaṃ śaraṇaṃ layanaṃ parāyaṇaṃ kṛto bhaviṣyati tatropagatānāṃ sattvānām /
ASāh, 3, 11.9 ityevaṃ sarvajñajñānahetuko 'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvāt sarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ saṃvṛtto bhavati /
Buddhacarita
BCar, 2, 36.1 bhaṃ bhāsuraṃ cāṅgirasādhidevaṃ yathāvadānarca tadāyuṣe saḥ /
BCar, 10, 5.1 kaścittamānarca janaḥ karābhyāṃ satkṛtya kaścicchirasā vavande /
Carakasaṃhitā
Ca, Sū., 15, 9.1 tatastaṃ puruṣaṃ snehasvedopapannamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇamanupahatavastrasaṃvītaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantamiṣṭe nakṣatratithikaraṇamuhūrte kārayitvā brāhmaṇān svastivācanaṃ prayuktābhir āśīrbhir abhimantritāṃ madhumadhukasaindhavaphāṇitopahitāṃ madanaphalakaṣāyamātrāṃ pāyayet //
Ca, Cik., 1, 11.2 bhavatyarcyo bahumataḥ prajānāṃ subahuprajaḥ //
Mahābhārata
MBh, 1, 70, 30.1 atiśaktyā pitṝn arcan devāṃśca prayataḥ sadā /
MBh, 1, 71, 19.3 arcayiṣye 'ham arcyaṃ tvām arcito 'stu bṛhaspatiḥ //
MBh, 1, 71, 19.3 arcayiṣye 'ham arcyaṃ tvām arcito 'stu bṛhaspatiḥ //
MBh, 1, 71, 51.2 ye nādriyante gurum arcanīyaṃ pāpāṃllokāṃste vrajantyapratiṣṭhān //
MBh, 1, 86, 15.2 asitaṃ sitakarmasthaṃ kastaṃ nārcitum arhati //
MBh, 1, 124, 22.6 raktacandanasaṃmiśraiḥ svayam arcanta kauravāḥ /
MBh, 1, 137, 13.2 ye ca tatra mṛtāsteṣāṃ suhṛdo 'rcantu tān api /
MBh, 1, 138, 25.2 caityo bhavati nirjñātir arcanīyaḥ supūjitaḥ //
MBh, 1, 158, 16.2 aśaktā hi kṣaṇe krūre yuṣmān arcanti mānavāḥ //
MBh, 1, 200, 9.6 bhūtārcito bhūtadharāṃ rāṣṭraṃ nagaramālinīm /
MBh, 2, 34, 2.2 yat kāmāt puṇḍarīkākṣaṃ pāṇḍavārcitavān asi //
MBh, 2, 34, 8.2 droṇe tiṣṭhati vārṣṇeyaṃ kasmād arcitavān asi //
MBh, 2, 34, 11.1 atha vāpyarcanīyo 'yaṃ yuṣmākaṃ madhusūdanaḥ /
MBh, 2, 34, 14.2 aprāptalakṣaṇaṃ kṛṣṇam arghyeṇārcitavān asi //
MBh, 2, 35, 9.2 trayāṇām api lokānām arcanīyo janārdanaḥ //
MBh, 2, 35, 11.1 tasmāt satsvapi vṛddheṣu kṛṣṇam arcāma netarān /
MBh, 2, 35, 15.1 arcāmahe 'rcitaṃ sadbhir bhuvi bhaumasukhāvaham /
MBh, 2, 35, 15.1 arcāmahe 'rcitaṃ sadbhir bhuvi bhaumasukhāvaham /
MBh, 2, 35, 20.2 arcyam arcitam arcārhaṃ sarve saṃmantum arhatha //
MBh, 2, 36, 4.2 arcyam arcitam arcārham anujānantu te nṛpāḥ //
MBh, 2, 42, 4.1 ye tvāṃ dāsam arājānaṃ bālyād arcanti durmatim /
MBh, 3, 20, 20.1 tam arcitaṃ sarvadāśārhapūgair āśīrbhir arkajvalanaprakāśam /
MBh, 3, 27, 25.2 ajātaśatrum ānarcuḥ puraṃdaram ivarṣayaḥ //
MBh, 3, 45, 1.3 śakrasya matam ājñāya pārtham ānarcur añjasā //
MBh, 3, 51, 13.1 tāvarcitvā sahasrākṣas tataḥ kuśalam avyayam /
MBh, 3, 76, 7.2 arcitāni ca sarvāṇi devatāyatanāni ca //
MBh, 3, 81, 21.1 saṃmite puṣkarāṇāṃ ca snātvārcya pitṛdevatāḥ /
MBh, 3, 82, 35.1 bhadrakarṇeśvaraṃ gatvā devam arcya yathāvidhi /
MBh, 3, 115, 20.2 arcitvā paryupāsīnau prāñjalī tasthatus tadā //
MBh, 3, 117, 17.1 sa tam ānarca rājendro bhrātṛbhiḥ sahitaḥ prabhuḥ /
MBh, 3, 118, 10.2 ṛcīkaputrasya tapasvisaṃghaiḥ samāvṛtāṃ puṇyakṛd arcanīyām //
MBh, 3, 180, 12.2 ānarcuḥ puṇḍarīkākṣaṃ parivavruśca sarvaśaḥ //
MBh, 3, 180, 40.2 ānarcur brāhmaṇāḥ sarve kṛṣṇaś ca saha pāṇḍavaiḥ //
MBh, 3, 183, 23.2 ya ebhiḥ stūyate śabdaiḥ kas taṃ nārcitum arhati //
MBh, 3, 218, 41.2 arcitaś ca stutaś caiva sāntvayāmāsa tā api //
MBh, 3, 275, 2.2 āśīrbhirjayayuktābhir ānarcustaṃ mahābhujam //
MBh, 4, 5, 14.5 pradakṣiṇīkṛtya śamīlatāṃ te praṇamya cānarcur atha pravīrāḥ /
MBh, 4, 64, 31.1 icchāmi tam ahaṃ draṣṭum arcituṃ ca mahābalam /
MBh, 4, 66, 17.2 arcyāḥ pūjyāśca mānyāśca prāptakālaṃ ca me matam /
MBh, 5, 8, 6.2 upāyāntam abhidrutya svayam ānarca bhārata //
MBh, 5, 17, 2.1 so 'bravīd arcya devendraṃ diṣṭyā vai vardhate bhavān /
MBh, 5, 53, 17.1 matsyāstvām adya nārcanti pāñcālāśca sakekayāḥ /
MBh, 5, 82, 19.2 arcayāmāsur arcyaṃ taṃ deśātithim upasthitam //
MBh, 5, 86, 3.2 maṃsyatyadhokṣajo rājan bhayād arcati mām iti //
MBh, 5, 89, 18.2 kṛtārthaṃ māṃ sahāmātyastvam arciṣyasi bhārata //
MBh, 5, 92, 39.1 tatra keśavam ānarcuḥ samyag abhyāgataṃ sabhām /
MBh, 5, 94, 19.1 tam arcitvā mūlaphalair āsanenodakena ca /
MBh, 5, 180, 13.1 abhyagacchaṃ tadā rāmam arciṣyan dvijasattamam /
MBh, 6, BhaGī 7, 21.1 yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati /
MBh, 6, 62, 13.2 vāsudevo 'rcanīyo vaḥ sarvalokamaheśvaraḥ //
MBh, 6, 62, 29.2 kathaṃ na vāsudevo 'yam arcyaścejyaśca mānavaiḥ //
MBh, 7, 50, 43.2 śatakratur dhaneśaśca prāptam arcantyabhīrukam //
MBh, 7, 58, 13.2 mantrapūtābhir arcitvā niścakrāma gṛhāt tataḥ //
MBh, 9, 37, 49.1 saptasārasvate cāsmin yo mām arciṣyate naraḥ /
MBh, 12, 39, 38.2 brāhmaṇāstāta loke 'smin arcanīyāḥ sadā mama /
MBh, 12, 47, 17.2 yaṃ divyair devam arcanti guhyaiḥ paramanāmabhiḥ //
MBh, 12, 47, 66.2 bhīṣmaṃ vāgbhir bāṣpakaṇṭhāstam ānarcur mahāmatim //
MBh, 12, 63, 20.2 devān yajñair ṛṣīn vedair arcitvā caiva yatnataḥ //
MBh, 12, 66, 18.1 sādhūnām arcanīyānāṃ prajāsu viditātmanām /
MBh, 12, 68, 6.2 kam arcanto mahāprājña sukham atyantam āpnuyuḥ //
MBh, 12, 68, 54.2 ya evaṃ stūyate śabdaiḥ kastaṃ nārcitum icchati //
MBh, 12, 71, 9.2 arced devānna dambhena śriyam icched akutsitām //
MBh, 12, 76, 7.1 yad adhīte yad yajate yad dadāti yad arcati /
MBh, 12, 109, 20.2 yathaiva te gurubhir bhāvanīyās tathā teṣāṃ guravo 'pyarcanīyāḥ //
MBh, 12, 134, 5.1 yo vai na devānna pitṝnna martyān haviṣārcati /
MBh, 12, 227, 9.1 agnīṃśca brāhmaṇāṃścārced devatāḥ praṇameta ca /
MBh, 12, 232, 8.1 agnīṃśca brāhmaṇāṃścārced devatāḥ praṇameta ca /
MBh, 12, 281, 7.2 phalapatrair atho mūlair munīn arcitavān asau //
MBh, 12, 288, 22.1 yaḥ sarveṣāṃ bhavati hyarcanīya utsecane stambha ivābhijātaḥ /
MBh, 12, 312, 38.1 pādyādīni pratigrāhya pūjayā parayārcya ca /
MBh, 13, 2, 65.1 anena vidhinā seyaṃ mām arcati śubhānanā /
MBh, 13, 17, 151.2 taṃ stavyam arcyaṃ vandyaṃ ca kaḥ stoṣyati jagatpatim //
MBh, 13, 58, 9.2 yo nārcati yathāśakti sa nṛśaṃso yudhiṣṭhira //
MBh, 13, 100, 5.3 ijyāścaivārcanīyāśca yathā caivaṃ nibodha me //
MBh, 13, 121, 4.2 arcitvā bhojayāmāsa maitreyo 'śanam uttamam //
MBh, 13, 126, 13.1 teṣām atithisatkāram arcanīyaṃ kulocitam /
MBh, 13, 135, 2.2 stuvantaḥ kaṃ kam arcantaḥ prāpnuyur mānavāḥ śubham //
MBh, 13, 135, 8.2 yad bhaktyā puṇḍarīkākṣaṃ stavair arcennaraḥ sadā //
MBh, 13, 137, 1.3 kaṃ vā karmodayaṃ matvā tān arcasi mahāmate //
MBh, 13, 143, 1.2 brāhmaṇān arcase rājan satataṃ saṃśitavratān /
MBh, 13, 143, 1.3 kaṃ tu karmodayaṃ dṛṣṭvā tān arcasi narādhipa //
MBh, 13, 143, 2.2 tān arcasi mahābāho sarvam etad vadasva me //
MBh, 13, 148, 36.1 arced devān adambhena sevetāmāyayā gurūn /
MBh, 14, 46, 13.1 ā mūlaphalabhikṣābhir arced atithim āgatam /
MBh, 15, 33, 6.2 atithīṃścānnapānena kaccid arcasi bhārata //
MBh, 16, 5, 25.1 te vai devāḥ pratyanandanta rājan muniśreṣṭhā vāgbhir ānarcur īśam /
Manusmṛti
ManuS, 1, 4.2 pratyuvācārcya tān sarvān maharṣīn śrūyatām iti //
ManuS, 3, 93.1 evaṃ yaḥ sarvabhūtāni brāhmaṇo nityam arcati /
ManuS, 4, 150.2 pitṝṃś caivāṣṭakāsv arcen nityam anvaṣṭakāsu ca //
ManuS, 4, 251.1 gurūn bhṛtyāṃś cojjihīrṣann arciṣyan devatātithīn /
ManuS, 7, 145.2 hutāgnir brāhmaṇāṃś cārcya praviśet sa śubhāṃ sabhām //
ManuS, 8, 305.1 yad adhīte yad yajate yad dadāti yad arcati /
Rāmāyaṇa
Rām, Ay, 22, 12.2 stutibhiś cānurūpābhir ānarcāyatalocanā //
Rām, Ay, 42, 10.2 priyātithim iva prāptaṃ nainaṃ śakṣyanty anarcitum //
Rām, Ay, 64, 2.1 samāgamya tu rājñā ca rājaputreṇa cārcitāḥ /
Rām, Yu, 107, 30.2 abhigamya mahātmānam arcanti puruṣottamam //
Rām, Yu, 115, 2.2 sugandhamālyair vāditrair arcantu śucayo narāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 100.1 devaṃ mādhavam arcantī kamalendīvarādibhiḥ /
BKŚS, 18, 251.1 atha devadvijagurūn arcitvā maṅgalojjvale /
BKŚS, 18, 277.2 yā prakṛṣṭe 'pi saubhāgye patiṃ devam ivārcati //
BKŚS, 18, 516.2 uttīryācarya ca snānam ārciṣaṃ devatāgurūn //
Kirātārjunīya
Kir, 17, 16.2 tejovihīnaṃ vijahāti darpaḥ śāntārciṣaṃ dīpam iva prakāśaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 114.1 vṛṣāsanagatā gaurī mahākālī surārcitā /
KūPur, 2, 11, 118.2 arcanīyo namaskāryo matprītijananāya hi //
KūPur, 2, 24, 5.2 pitṝṃś caivāṣṭakāsv arcan nityamanvaṣṭakāsu ca //
KūPur, 2, 26, 75.1 gurūn bhṛtyāṃścojjihīrṣurarciṣyan devatātithīn /
Liṅgapurāṇa
LiPur, 1, 21, 3.2 sumeḍhrāyārcyameḍhrāya daṇḍine rūkṣaretase //
LiPur, 1, 76, 48.2 arcamānena devena cārcitaṃ netrapūjayā //
LiPur, 1, 105, 26.2 te cārcanīyāḥ śakrādyair bhaviṣyanti na saṃśayaḥ //
Matsyapurāṇa
MPur, 23, 36.1 yo vāmadevaḥ prathitaḥ pṛthivyām anekarudrārcitapādapadmaḥ /
MPur, 24, 56.1 atibhaktyā pitṝnarcya devāṃśca prayataḥ sadā /
MPur, 25, 24.3 arcayiṣye'hamarcyaṃ tvāmarcito'stu bṛhaspatiḥ //
MPur, 25, 24.3 arcayiṣye'hamarcyaṃ tvāmarcito'stu bṛhaspatiḥ //
MPur, 25, 59.1 nidhiṃ nidhīnāṃ varadaṃ varāṇāṃ ye nādriyante gurumarcanīyam /
MPur, 40, 15.2 asitaṃ sitakarmasthaṃ kastaṃ nārcitumarhati //
MPur, 54, 15.2 kūrmasya pādau śaraṇaṃ vrajāmi jyeṣṭhāsu kaṇṭhe harirarcanīyaḥ //
MPur, 56, 3.2 jyeṣṭhe paśupatiṃ cārcedāṣāḍhe ugramarcayet //
MPur, 57, 9.1 namo namaḥ kāmasukhapradāya kaṭiḥ śaśāṅkasya sadārcanīyā /
MPur, 62, 10.1 śuklākṣatatilairarcyāṃ tato devīṃ sadārcayet /
MPur, 72, 33.1 suvarṇaśṛṅgīṃ kapilāmathārcya raupyaiḥ suraiḥ kāṃsyadohāṃ savatsām /
MPur, 131, 40.1 dviṣanti brāhmaṇānpuṇyānna cārcanti hi devatāḥ /
MPur, 132, 28.1 abhigamyāya kāmyāya stutyāyārcyāya sarvadā /
MPur, 154, 83.2 ityanekavidhairdevi rūpairloke tvamarcitā //
MPur, 154, 259.3 namaḥ śivāyāstu surārcitāya tubhyaṃ sadā bhaktakṛpāparāya //
Viṣṇupurāṇa
ViPur, 1, 4, 17.2 avatāreṣu yad rūpaṃ tad arcanti divaukasaḥ //
ViPur, 3, 9, 9.1 nivāpena pitṝnarced yajñairdevāṃstathātithīn /
ViPur, 5, 7, 65.1 yasyāvatārarūpāṇi devarājaḥ sadārcati /
ViPur, 5, 7, 67.1 hṛdi saṃkalpya yad rūpaṃ dhyānenārcanti yoginaḥ /
ViPur, 5, 10, 24.2 mahaiḥ sureśamarcanti vayamanye ca mānavāḥ //
ViPur, 5, 10, 30.2 saiva pūjyārcanīyā ca saiva tasyopakārikā //
Viṣṇusmṛti
ViSmṛ, 57, 13.1 gurūn bhṛtyān ujjihīrṣur arciṣyan pitṛdevatāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 8, 5.2 padmaṃ yad arcanty ahirājakanyāḥ saprema nānābalibhir varārthāḥ //
BhāgPur, 4, 7, 55.3 arcitvā kratunā svena devān ubhayato 'yajat //
BhāgPur, 4, 8, 55.2 śastāṅkurāṃśukaiś cārcet tulasyā priyayā prabhum //
BhāgPur, 4, 9, 9.2 arcanti kalpakataruṃ kuṇapopabhogyam icchanti yat sparśajaṃ niraye 'pi nṝṇām //
BhāgPur, 4, 24, 14.2 daśavarṣasahasrāṇi tapasārcaṃstapaspatim //
BhāgPur, 4, 24, 67.2 viśaṅkayāsmadgururarcati sma yadvinopapattiṃ manavaścaturdaśa //
BhāgPur, 8, 7, 22.2 taṃ tvāmarcanti kuśalāḥ prapannārtiharaṃ gurum //
BhāgPur, 10, 2, 10.1 arciṣyanti manuṣyāstvāṃ sarvakāmavareśvarīm /
BhāgPur, 11, 11, 45.2 yuktaṃ caturbhujaṃ śāntaṃ dhyāyann arcet samāhitaḥ //
Bhāratamañjarī
BhāMañj, 13, 316.1 sevetārcyānna tu stabdho bhavecchiṣyo na māyayā /
Garuḍapurāṇa
GarPur, 1, 42, 18.2 astreṇa prokṣitānyevaṃ hṛdayenārcitānyatha //
GarPur, 1, 43, 5.1 prāvṛṭkāle tu ye martyā nārciṣyanti pavitrakaiḥ /
GarPur, 1, 45, 3.2 gadabjaśaṅkhacakrī vā 'rcyo gadādharaḥ //
GarPur, 1, 96, 20.2 pratisaṃvatsaraṃ tvarcyāḥ snātakācāryapārthivāḥ //
GarPur, 1, 116, 1.3 sarvamāsarkṣatithiṣu vāreṣu harirarcitaḥ //
GarPur, 1, 120, 6.2 jyeṣṭhe nārāyaṇīmarcecchatapatraiśca khaṇḍadaḥ /
Hitopadeśa
Hitop, 2, 78.2 janaṃ janapadā nityam arcayanti nṛpārcitam /
Kathāsaritsāgara
KSS, 1, 2, 81.2 kim idam iti samantād draṣṭum abhyetya varṣaṃ stutimukharamukhaśrīr arcati sma praṇāmaiḥ //
KSS, 4, 2, 122.1 astyetan māṃ ca jāne 'dya svapne 'rcitavatīṃ haraḥ /
KSS, 6, 1, 18.2 yad brāhmaṇān parityajya śramaṇāñ śaśvad arcasi //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 181.2 arcanīyo hṛṣīkeśo viśuddhenāntarātmanā //
Rasamañjarī
RMañj, 9, 52.1 tena sā labhate putraṃ satyaṃ caiva surārcitam /
Rasārṇava
RArṇ, 18, 208.0 punaranyaṃ pravakṣyāmi vajrabandhaṃ surārcite //
Skandapurāṇa
SkPur, 10, 15.2 māṃ hitvā nārhase hy etāḥ saha bhartṛbhirarcitum //
SkPur, 11, 2.2 tathaiva cārcanīyatvaṃ satsu taṃ kathayasva me //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 19.1 cakram arcet tadaucityād anucakraṃ tathānugam /
Tantrāloka
TĀ, 8, 58.1 te merugāḥ sakṛcchambhuṃ ye vārcanti yathocitam /
TĀ, 8, 135.1 gāndharveṇa sadārcanti viṣāvarte 'tha te sthitāḥ /
Ānandakanda
ĀK, 1, 1, 7.2 rasendrasya samutpattiṃ lakṣaṇaṃ ca surārcite //
ĀK, 1, 2, 85.1 mārtaṇḍadvādaśakalāstatrārcyāścandanākṣataiḥ /
ĀK, 1, 2, 163.1 kāmeśvarīti saṃpūjyā rudraśaktiḥ surārcite /
ĀK, 1, 2, 268.3 evaṃ nityārcanavidhiḥ proktastava surārcite //
ĀK, 1, 4, 35.1 bhavettadutthānavidhiṃ prakurvīta surārcite /
ĀK, 1, 4, 109.2 tadabhrakaṃ pāradendraścaratyeva surārcite //
ĀK, 1, 4, 243.2 athātaḥ sampravakṣyāmi pakvabījaṃ surārcite //
ĀK, 1, 4, 329.1 viḍayogānpravakṣyāmi jāraṇārhān surārcite /
ĀK, 1, 4, 382.2 nāgābhraṃ vāpi vaṅgābhraṃ tāmrābhraṃ vā surārcite //
ĀK, 1, 4, 440.2 rañjayetpakvabījāni sarvāṇyevaṃ surārcite //
ĀK, 1, 4, 470.2 sāraṇā yogyabījāni divyāni ca surārcite //
ĀK, 1, 4, 492.2 baddhavaktrasya sūtasya bhāgamekaṃ surārcite //
ĀK, 1, 4, 500.1 vedhakaṃ daśalakṣasya koṭivedhaṃ surārcite /
ĀK, 1, 13, 6.2 atyānandena deveśi nṛtyantī tvaṃ surārcite //
ĀK, 1, 15, 72.2 candrasūryoparāgeṣu pūrṇimāyāṃ surārcite //
ĀK, 1, 19, 183.2 annapākakramaṃ vakṣye samāsena surārcite //
ĀK, 1, 23, 402.2 kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ ca surārcite //
ĀK, 1, 23, 451.1 tatrāpyudakamālokya parīkṣeta surārcite /
ĀK, 1, 23, 495.1 śaradgrīṣmavasanteṣu hemante vā surārcite /
ĀK, 1, 23, 541.1 tadbhasma jārayetsūte triguṇe tu surārcite /
ĀK, 1, 23, 599.1 punaranyaṃ pravakṣyāmi vajrabandhaṃ surārcite /
ĀK, 1, 24, 194.2 jalūkā jāyate divyā mardanākhyā surārcite //
ĀK, 2, 1, 93.2 mākṣikaṃ mārayatyeva śuddhihīnaṃ surārcite //
ĀK, 2, 9, 109.1 udumbaralatā citravallī caiva surārcite /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 12.2, 9.0 arcyaḥ arcanīyaḥ //
ĀVDīp zu Ca, Cik., 1, 12.2, 9.0 arcyaḥ arcanīyaḥ //
Haribhaktivilāsa
HBhVil, 3, 315.3 arcanti sūrayo nityaṃ japena ravimaṇḍale //
HBhVil, 5, 11.5 dvārāgrābalipīṭhe 'rcyāḥ pakṣīndraś ca tadagrataḥ /
HBhVil, 5, 11.10 dvārāntaḥpārśvayor arcyā gaṅgā ca yamunā nadī /
HBhVil, 5, 19.2 āsīnaḥ prāg udagvārcet sthirāyāṃ tv atha sammukhaḥ //
HBhVil, 5, 257.2 yuktaṃ caturbhujaṃ śāntaṃ dhyāyann arcet samāhitaḥ //
HBhVil, 5, 456.2 sā cārcyā dvārakācakrāṅkitopetaiva sarvadā //
Haṃsadūta
Haṃsadūta, 1, 71.1 kathaṃ saṅgo 'smābhiḥ saha samucitaḥ samprati hare vayaṃ grāmyā nāryastvamasi nṛpakanyārcitapadaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 37.1 kā tvamasminpure devi vasase śivamarcatī /
SkPur (Rkh), Revākhaṇḍa, 11, 20.2 śivamarcya nadīkūle jāyante te na yoniṣu //
SkPur (Rkh), Revākhaṇḍa, 194, 28.3 tadarcitvā parān kāmān āpsyasi tvaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 21.2 bhuñjantu viprāḥ saha bandhubhṛtyair arcantu nityaṃ mama maṇḍalaṃ ca //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 2, 18.0 arcantas tvāgniṃ stomeneti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 5, 9, 7.2 arcāmi satyasavaṃ ratnadhām abhi priyaṃ matim kavim /
ŚāṅkhŚS, 6, 4, 1.11 arcantas tvā /