Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 18.1 tānvedāndevadeveśa śīghraṃ me dātumarhasi /
SkPur (Rkh), Revākhaṇḍa, 20, 2.2 tvayānubhūtaṃ viprendra tanme tvaṃ vaktumarhasi //
SkPur (Rkh), Revākhaṇḍa, 20, 60.1 evaṃ jñātvā mahābhāge na tu māṃ pātumarhasi /
SkPur (Rkh), Revākhaṇḍa, 26, 37.2 evaṃ prasādaṃ deveśa sarveṣāṃ kartumarhasi //
SkPur (Rkh), Revākhaṇḍa, 26, 38.2 parāṃ dhṛtiṃ samāyānti tatprabho kartumarhasi //
SkPur (Rkh), Revākhaṇḍa, 26, 131.3 tasya vratasya cānyāni kalāṃ nārhanti ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 28, 81.1 prāṇādiṣṭatamaṃ deva tasmād rakṣitum arhasi /
SkPur (Rkh), Revākhaṇḍa, 30, 2.3 dāruketi sutaḥ kasya etanme vaktum arhasi //
SkPur (Rkh), Revākhaṇḍa, 32, 9.3 prāptaṃ vai yatphalaṃ tasya prasādaṃ kartum arhasi //
SkPur (Rkh), Revākhaṇḍa, 33, 14.2 yācamānasya me tāta prasādaṃ kartumarhasi //
SkPur (Rkh), Revākhaṇḍa, 33, 37.1 evaṃ jñātvā mahārāja svasutāṃ dātumarhasi //
SkPur (Rkh), Revākhaṇḍa, 35, 11.2 prārthayāmi mahābhāga sutāṃ tvaṃ dātumarhasi //
SkPur (Rkh), Revākhaṇḍa, 38, 64.2 ekasya vipravākyasya kalāṃ nārhanti ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 44, 16.1 anyāni ca sutīrthāni kalāṃ nārhanti ṣoḍaśīm /
SkPur (Rkh), Revākhaṇḍa, 48, 36.3 kiṃ vā yugakṣayo deva tanmamākhyātum arhasi //
SkPur (Rkh), Revākhaṇḍa, 51, 16.3 yena pratiṣṭhitaṃ deva tanmamākhyātum arhasi //
SkPur (Rkh), Revākhaṇḍa, 55, 19.2 śūlabhedasya tīrthasya kalāṃ nārhanti ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 56, 132.2 yatte 'bhivāñchitaṃ kiṃcid viṣṇave kartum arhasi //
SkPur (Rkh), Revākhaṇḍa, 60, 5.1 ravitīrthasya sarvāṇi kalāṃ nārhanti ṣoḍaśīm /
SkPur (Rkh), Revākhaṇḍa, 67, 54.3 āpadaḥ kāraṇaṃ yacca tatsamākhyātum arhasi //
SkPur (Rkh), Revākhaṇḍa, 67, 56.1 varadānabalenaiva sa devaṃ hantum arhati /
SkPur (Rkh), Revākhaṇḍa, 67, 87.3 putro rakṣati vṛddhatve na strī svātantryam arhati //
SkPur (Rkh), Revākhaṇḍa, 84, 42.2 śivaliṅgārcanasyeha kalāṃ nārhanti ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 86, 2.3 etadākhyāhi me sarvaṃ prasādād vaktum arhasi //
SkPur (Rkh), Revākhaṇḍa, 97, 16.2 mayā vijñāpitaṃ vṛttamaśeṣaṃ jñātumarhasi //
SkPur (Rkh), Revākhaṇḍa, 97, 114.3 ātithyamuttare kūle ṛṣīṇāṃ dātumarhasi //
SkPur (Rkh), Revākhaṇḍa, 108, 2.3 śrotumicchāmi tattvena tanme tvaṃ vaktumarhasi //
SkPur (Rkh), Revākhaṇḍa, 111, 14.1 yathā bhavati lokeṣu tathā tvaṃ kartum arhasi /
SkPur (Rkh), Revākhaṇḍa, 119, 8.2 kapilādānasyaikasya kalāṃ nārhanti ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 133, 3.3 narmadātaṭamāśritya hyetanme vaktumarhasi //
SkPur (Rkh), Revākhaṇḍa, 139, 6.2 ekasya mantrayuktasya kalāṃ nārhati ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 142, 48.3 sāyakairāhataṃ vakṣastatsarvaṃ kṣantumarhasi //
SkPur (Rkh), Revākhaṇḍa, 150, 28.3 trailokyaṃ tvaṃ punaḥ śambho utpādayitum arhasi //
SkPur (Rkh), Revākhaṇḍa, 155, 2.2 pṛthivyāṃ sarvatīrthāni kalāṃ nārhanti ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 168, 25.2 sadā saṃnihito 'pyatra tīrthe bhavitum arhasi //
SkPur (Rkh), Revākhaṇḍa, 171, 48.2 ajñānād dṛṣṭimāndyācca skhalanaṃ kṣantumarhatha //
SkPur (Rkh), Revākhaṇḍa, 171, 51.2 satāṃ samīpaṃ samprāptāṃ sarvaṃ me kṣantum arhatha //
SkPur (Rkh), Revākhaṇḍa, 181, 48.2 tvadbhakteḥ sarvamidaṃ nārhanti vai kalāsahasrāṃśam //
SkPur (Rkh), Revākhaṇḍa, 192, 4.2 etadvistarato brahman vaktum arhasi bhārgava //
SkPur (Rkh), Revākhaṇḍa, 198, 25.3 prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi //
SkPur (Rkh), Revākhaṇḍa, 198, 61.1 prasādaṃ kuru dharmajñe mama tvājñaptum arhasi /
SkPur (Rkh), Revākhaṇḍa, 209, 45.1 tadā svakīyajīvena tvaṃ yojayitum arhasi /
SkPur (Rkh), Revākhaṇḍa, 211, 19.3 vinaṣṭamannaṃ sarveṣāṃ punaḥ saṃkartum arhasi //
SkPur (Rkh), Revākhaṇḍa, 221, 7.2 tiryagyonisamutpannaṃ bhavāñchaptuṃ na cārhati /
SkPur (Rkh), Revākhaṇḍa, 227, 19.1 jñātvā śāstravidhānoktaṃ karma kartum ihārhasi /