Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 53.2 ājñāpyatāṃ kiṃ karavāṇi saumya śiṣyo 'smi viśrambhitum arhasīti //
BCar, 4, 69.1 tadarhasi viśālākṣa hṛdaye 'pi parāṅmukhe /
BCar, 4, 71.2 viṣayāndurlabhāṃllabdhvā na hyavajñātumarhasi //
BCar, 4, 96.2 na māṃ kāmeṣvanāryeṣu pratārayitum arhasi //
BCar, 6, 16.1 tad evam abhiniṣkrāntaṃ na māṃ śocitumarhasi /
BCar, 6, 18.1 śokatyāgāya niṣkrāntaṃ na māṃ śocitumarhasi /
BCar, 6, 31.1 tannārhasi mahābāho vihātuṃ putralālasam /
BCar, 6, 32.2 devīṃ nārhasi vismartuṃ kṛtaghna iva satkriyām //
BCar, 6, 33.2 devīmarhasi na tyaktuṃ klībaḥ prāptāmiva śriyam //
BCar, 6, 34.2 bālamarhasi na tyaktuṃ vyasanīvottamaṃ yaśaḥ //
BCar, 6, 35.2 māṃ nārhasi vibho tyaktuṃ tvatpādau hi gatirmama //
BCar, 6, 39.2 ahaṃ yadapi vā brūyāṃ kastacchraddhātumarhati //
BCar, 7, 12.2 tasmādbhavānarhati bhāṣituṃ me yo niścayo yatprati vaḥ pravṛttaḥ //
BCar, 7, 38.2 tasmādimaṃ nārhasi tāta hātuṃ jijīviṣordehamiveṣṭamāyuḥ //
BCar, 8, 43.1 vigarhituṃ nārhasi devi kanthakaṃ na cāpi roṣaṃ mayi kartumarhasi /
BCar, 8, 43.1 vigarhituṃ nārhasi devi kanthakaṃ na cāpi roṣaṃ mayi kartumarhasi /
BCar, 8, 49.1 tadevamāvāṃ naradevi doṣato na tatprayātaṃ prati gantumarhasi /
BCar, 8, 53.2 viśālavakṣā ghanadundubhisvanastathāvidho 'pyāśramavāsamarhati //
BCar, 8, 67.2 na mandabhāgyo 'rhati rāhulo 'pyayaṃ kadācidaṅke parivartituṃ pituḥ //
BCar, 8, 83.1 tyaja naravara śokamehi dhairyaṃ kudhṛtirivārhasi dhīra nāśru moktum /
BCar, 9, 23.2 śrutvā bhavānarhati tatpriyārthaṃ snehena tatsneham anuprayātum //
BCar, 9, 25.2 śrutvā kṛtaṃ karma pituḥ priyārthaṃ pitustvam apyarhasi kartumiṣṭam //
BCar, 9, 27.2 ārtāṃ sanāthāmapi nāthahīnāṃ trātuṃ vadhūmarhasi darśanena //
BCar, 10, 31.1 tanniṣphalau nārhasi kartumetau pīnau bhujau cāpavikarṣaṇārhau /
BCar, 11, 63.1 ato yuvā vā sthaviro 'thavā śiśustathā tvarāvāniha kartumarhati /
BCar, 11, 66.2 tathāpi naivārhati sevituṃ kratuṃ viśasya yasmin paramucyate phalam //
BCar, 12, 14.1 tasmādarhasi tadvaktuṃ vaktavyaṃ yadi manyase /
BCar, 12, 39.2 hetvabhāvātphalābhāva iti vijñātumarhasi //
BCar, 12, 44.2 dharmasyāsya ca paryantaṃ bhavānvyākhyātumarhati //
BCar, 13, 17.1 tasmādayaṃ nārhati puṣpabāṇaṃ na harṣaṇaṃ nāpi raterniyogam /
BCar, 13, 17.2 arhatyayaṃ bhūtagaṇairasaumyaiḥ saṃtrāsanātarjanatāḍanāni //
BCar, 13, 57.1 moghaṃ śramaṃ nārhasi māra kartuṃ hiṃsrātmatāmutsṛja gaccha śarma /
BCar, 13, 61.2 mahābhiṣaṅ nārhati vighnameṣa jñānauṣadhārthaṃ parikhidyamānaḥ //
BCar, 13, 65.2 jñānadrumo dharmaphalapradātā notpāṭanaṃ hyarhati vardhamānaḥ //