Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 1, 2, 9.3 tena yad aśnāti yat pibati tenetarān prāṇān avati /
ChU, 2, 19, 2.8 saṃvatsaraṃ majjño nāśnīyāt /
ChU, 2, 19, 2.10 majjño nāśnīyād iti vā //
ChU, 3, 6, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 7, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 8, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 9, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 10, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 17, 2.1 atha yad aśnāti yat pibati yad ramate tad upasadair eti //
ChU, 4, 10, 3.1 sa ha vyādhinā anaśituṃ dadhre /
ChU, 4, 10, 3.2 tam ācāryajāyā uvāca brahmacārinn aśāna /
ChU, 4, 10, 3.3 kiṃnu na aśnāsi iti /
ChU, 4, 10, 3.6 na aśiṣyāmi iti //
ChU, 5, 2, 2.3 tasmād vā etad aśiṣyantaḥ purastāc copariṣṭāc cādbhiḥ paridadhati /
ChU, 6, 5, 1.1 annam aśitaṃ tredhā vidhīyate /
ChU, 6, 5, 3.1 tejo 'śitaṃ tredhā vidhīyate /
ChU, 6, 6, 2.1 evam eva khalu somyānnasyāśyamānasya yo 'ṇimā sa ūrdhvaḥ samudīṣati /
ChU, 6, 6, 4.1 tejasaḥ somyāśyamānasya yo 'ṇimā sa ūrdhvaḥ samudīṣati /
ChU, 6, 7, 1.2 pañcadaśāhāni māśīḥ /
ChU, 6, 7, 2.1 sa ha pañcadaśāhāni nāśa /
ChU, 6, 7, 3.5 aśāna /
ChU, 6, 7, 4.1 sa hāśa /
ChU, 6, 8, 3.2 yatraitat puruṣo 'śiśiṣati nāmāpa eva tad aśitaṃ nayante /
ChU, 7, 9, 1.2 tasmād yady api daśa rātrīr nāśnīyāt /