Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 2, 3, 15.0 tasmād anaśnanto garbhāḥ prāṇanti //
KauṣB, 2, 7, 9.0 yasyo ha vā api devāḥ sakṛd aśnanti //
KauṣB, 3, 1, 2.0 na ha vā avratasya devā havir aśnanti //
KauṣB, 3, 1, 4.0 uta me devā havir aśnīyur iti //
KauṣB, 3, 3, 5.0 na ha vā anārṣeyasya devā havir aśnanti //
KauṣB, 4, 4, 9.0 somaṃ rājānaṃ candramasaṃ bhakṣayānīti manasā dhyāyann aśnīyāt //
KauṣB, 6, 2, 20.0 tasya vrataṃ sarvam eva nāśnīyād iti //
KauṣB, 6, 3, 24.0 tasya vrataṃ vimūrtam eva nāśnīyān majjānaṃ ceti //
KauṣB, 7, 3, 12.0 tad āhuḥ kasmād dīkṣitasyāśanaṃ nāśnantīti //
KauṣB, 7, 3, 14.0 tad yathā haviṣo 'navattasyāśnīyād evaṃ tat //
KauṣB, 7, 3, 15.0 kāmaṃ prasūte 'śnīyāt //
KauṣB, 7, 3, 16.0 tad yathā haviṣo yātayāmasyāśnīyād evam u tat //
KauṣB, 10, 5, 4.0 tasmād u tasya nāśnīyāt //
KauṣB, 10, 5, 7.0 haviṣo haviṣa eva sa tarhi nāśnīyāt //
KauṣB, 10, 5, 8.0 ya ātmaniṣkrayaṇam iti nāśnīyāt //
KauṣB, 10, 5, 9.0 tasmād u kāmam evāśitavyam //
KauṣB, 11, 2, 29.0 tad yathā ha vā asmiṃlloke manuṣyāḥ paśūn aśnanti yathaibhir bhuñjata evam evāmuṣmiṃlloke paśavo manuṣyān aśnanty evam ebhir bhuñjate //
KauṣB, 11, 2, 29.0 tad yathā ha vā asmiṃlloke manuṣyāḥ paśūn aśnanti yathaibhir bhuñjata evam evāmuṣmiṃlloke paśavo manuṣyān aśnanty evam ebhir bhuñjate //
KauṣB, 11, 2, 30.0 sa ya enān iha prātar anuvākenāvarundhe tam ihāvaruddhā amuṣmiṃlloke nāśnanti //
KauṣB, 11, 2, 32.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāti //
KauṣB, 11, 2, 32.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāti //
KauṣB, 11, 2, 33.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāty evam ebhir bhuṅkte //
KauṣB, 11, 2, 33.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāty evam ebhir bhuṅkte //