Occurrences

Bodhicaryāvatāra

Bodhicaryāvatāra
BoCA, 1, 2.1 na hi kiṃcidapūrvamatra vācyaṃ na ca saṃgrathanakauśalaṃ mamāsti /
BoCA, 1, 5.2 buddhānubhāvena tathā kadācil lokasya puṇyeṣu matiḥ kṣaṇaṃ syāt //
BoCA, 1, 6.2 taj jīyate'nyena śubhena kena sambodhicittaṃ yadi nāma na syāt //
BoCA, 2, 2.1 yāvanti puṣpāṇi phalāni caiva bhaiṣajyajātāni ca yāni santi /
BoCA, 2, 2.2 ratnāni yāvanti ca santi loke jalāni ca svacchamanoramāṇi //
BoCA, 2, 3.2 latāḥ sapuṣpābharaṇojjvalāśca drumāśca ye satphalanamraśākhāḥ //
BoCA, 2, 7.1 apuṇyavān asmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit /
BoCA, 2, 7.1 apuṇyavān asmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit /
BoCA, 2, 9.1 parigraheṇāsmi bhavatkṛtena nirbhīr bhave sattvahitaṃ karomi /
BoCA, 2, 32.1 kathaṃ ca niḥsarāmyasmān nityodvego'smi nāyakāḥ /
BoCA, 2, 39.1 evamāgantuko'smīti na mayā pratyavekṣitam /
BoCA, 2, 40.2 āyasya cāgamo nāsti na mariṣyāmi kiṃ nv aham //
BoCA, 3, 6.2 tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt //
BoCA, 3, 7.1 glānānāmasmi bhaiṣajyaṃ bhaveyaṃ vaidya eva ca /
BoCA, 3, 9.1 daridrāṇāṃ ca sattvānāṃ nidhiḥ syāmahamakṣayaḥ /
BoCA, 3, 15.2 teṣāṃ sa eva hetuḥ syān nityaṃ sarvārthasiddhaye //
BoCA, 3, 16.2 utprāsakās tathānye'pi sarve syur bodhibhāginaḥ //
BoCA, 3, 25.2 adya buddhakule jāto buddhaputro'smi sāmpratam //
BoCA, 4, 9.2 tasya durgatiparyanto nāsti sattvārthaghātinaḥ //
BoCA, 4, 12.1 nādya cetkriyate yatnastalenāsmi talaṃ gataḥ //
BoCA, 4, 14.1 adyāpi cet tathaiva syāṃ yathaivāhaṃ punaḥ punaḥ /
BoCA, 4, 23.1 nātaḥparā vañcanāsti na ca moho'styataḥparaḥ /
BoCA, 4, 23.1 nātaḥparā vañcanāsti na ca moho'styataḥparaḥ /
BoCA, 4, 27.1 atra me cetanā nāsti mantrairiva vimohitaḥ /
BoCA, 4, 28.2 na śurā na ca te prājñāḥ kathaṃ dāsīkṛto'smi taiḥ //
BoCA, 4, 30.1 sarve devā manuṣyāśca yadi syur mama śatravaḥ /
BoCA, 4, 45.1 nirvāsitasyāpi tu nāma śatrordeśāntare sthānaparigrahaḥ syāt /
BoCA, 4, 48.2 vaidyopadeśāc calataḥ kuto'sti bhaiṣajyasādhyasya nirāmayatvam //
BoCA, 5, 31.2 sarvamevāgratasteṣāṃ teṣāmasmi puraḥ sthitaḥ //
BoCA, 5, 47.1 yadā calitukāmaḥ syādvaktukāmo'pi vā bhavet /
BoCA, 5, 63.2 kimatra sāramastīti svayameva vicāraya //
BoCA, 5, 72.2 nāsphālayet kapāṭaṃ ca syān niḥśabdaruciḥ sadā //
BoCA, 5, 88.2 sacchattradaṇḍaśastre ca nāvaguṇṭhitamastake //
BoCA, 5, 95.2 acchaṭādi tu kartavyamanyathā syādasaṃvṛtaḥ //
BoCA, 5, 100.2 na tadasti na yatpuṇyamevaṃ viharataḥ sataḥ //
BoCA, 5, 100.2 na tadasti na yatpuṇyamevaṃ viharataḥ sataḥ //
BoCA, 6, 5.2 saṃkṣepān nāsti tatkiṃcitkrodhano yena susthitaḥ //
BoCA, 6, 8.2 yasmān na madvadhādanyatkṛtyamasyāsti vairiṇaḥ //
BoCA, 6, 9.2 daurmanasye'pi nāstīṣṭaṃ kuśalaṃ tv avahīyate //
BoCA, 6, 10.1 yadyastyeva pratīkāro daurmanasyena tatra kim /
BoCA, 6, 10.2 atha nāsti pratīkāro daurmanasyena tatra kim //
BoCA, 6, 14.1 na kiṃcidasti tadvastu yadabhyāsasya duṣkaram /
BoCA, 6, 26.2 na cāpi janitasyāsti janito'smīti cetanā //
BoCA, 6, 26.2 na cāpi janitasyāsti janito'smīti cetanā //
BoCA, 6, 28.1 anutpannaṃ hi tan nāsti ka icchedbhavituṃ tadā /
BoCA, 6, 38.2 na kevalaṃ dayā nāsti krodha utpadyate katham //
BoCA, 6, 41.2 dveṣeṇa preritaḥ so 'pi dveṣe dveṣo'stu me varam //
BoCA, 6, 51.1 atha pratyapakārī syāṃ tathāpyete na rakṣitāḥ /
BoCA, 6, 74.2 kārito'smi na cātmārthaḥ parārtho vā kṛto mayā //
BoCA, 6, 84.2 sarvathāpi na tat te 'sti dattādattena tena kim //
BoCA, 6, 91.2 madyadyūtādi sevyaṃ syānmānasaṃ sukhamicchatā //
BoCA, 6, 96.1 tatsukhena sukhitvaṃ cetsarvatraiva mamāstu tat /
BoCA, 6, 97.1 tasmādahaṃ stuto'smīti prītirātmani jāyate /
BoCA, 6, 102.2 kṣāntyā samaṃ tapo nāsti nanvetattadupasthitam //
BoCA, 6, 104.1 yo hi yena vinā nāsti yasmiṃśca sati vidyate /
BoCA, 6, 104.1 yo hi yena vinā nāsti yasmiṃśca sati vidyate /
BoCA, 6, 120.1 bhindanti dehaṃ praviśanty avīcīṃ yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt /
BoCA, 6, 123.2 sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām //
BoCA, 6, 126.1 ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhirnaiva hi saṃśayo'sti /
BoCA, 6, 127.2 kokasya duḥkhāpahametadeva tasmānmamāstu vratametadeva //
BoCA, 7, 8.2 akasmānmṛtyurāyāto hā hato'smīti cintayan //
BoCA, 7, 11.1 jīvamatsya ivāsmīti yuktaṃ bhayamihaiva te /
BoCA, 7, 18.1 te 'pyāsan daṃśamaśakā makṣikāḥ kṛmayastathā /
BoCA, 7, 20.2 gurulāghavamūḍhatvaṃ tanme syādavicārataḥ //
BoCA, 7, 21.1 chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo 'pyanekaśaḥ /
BoCA, 7, 38.2 duḥkhāya kevalaṃ māturgato'smi garbhaśalyatām //
BoCA, 7, 44.2 munikarabodhitāmbujavinirgatasadvapuṣaḥ sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ //
BoCA, 7, 63.1 sukhārthaṃ kriyate karma tathāpi syān na vā sukham /
BoCA, 7, 70.2 skhalite maraṇatrāsāttatparaḥ syāttathā vratī //
BoCA, 8, 46.1 paracakṣurnipātebhyo 'py āsīd yatparirakṣitam /
BoCA, 8, 89.2 upaśāntavitarkaḥ san bodhicittaṃ tu bhāvayet //
BoCA, 8, 101.2 yasya duḥkhaṃ sa nāstyasmāt kasya tat svaṃ bhaviṣyati //
BoCA, 8, 137.1 anyasambaddhamasmīti niścayaṃ kuru me manaḥ /
BoCA, 8, 143.2 santi te yeṣvahaṃ nīcaḥ santi te yeṣvahaṃ varaḥ //
BoCA, 8, 143.2 santi te yeṣvahaṃ nīcaḥ santi te yeṣvahaṃ varaḥ //
BoCA, 8, 149.1 chādyerann api me doṣāḥ syānme pūjāsya no bhavet /
BoCA, 8, 169.2 anyo'sau pūrvakaḥ kālastvayā yatrāsmi nāśitaḥ //
BoCA, 8, 170.1 adyāpyasti mama svārtha ityāśāṃ tyaja sāmpratam /
BoCA, 8, 173.1 na kartavyātmani prītiryadyātmaprītirasti te /
BoCA, 9, 8.2 anyathā lokabādhā syādaśucistrīnirūpaṇe //
BoCA, 9, 10.2 dīrghasaṃtānamātreṇa kathaṃ sattvo'sti satyataḥ //
BoCA, 9, 13.1 naikasya sarvasāmarthyaṃ pratyayasyāsti kutracit /
BoCA, 9, 15.2 yadā na bhrāntirapyasti māyā kenopalabhyate //
BoCA, 9, 16.1 yadā māyaiva te nāsti tadā kimupalabhyate /
BoCA, 9, 16.2 cittasyaiva sa ākāro yadyapyanyo'sti tattvataḥ //
BoCA, 9, 24.1 yadi nāsti svasaṃvittirvijñānaṃ smaryate katham /
BoCA, 9, 27.2 vastu cet sā kathaṃ nānyānanyā cen nāsti vastutaḥ //
BoCA, 9, 33.2 kiṃcin nāstīti cābhyāsāt sāpi paścāt prahīyate //
BoCA, 9, 34.1 yadā na labhyate bhāvo yo nāstīti prakalpyate /
BoCA, 9, 46.1 kleśaprahāṇān muktiścet tadanantaramastu sā /
BoCA, 9, 47.1 tṛṣṇā tāvadupādānaṃ nāsti cet sampradhāryate /
BoCA, 9, 47.2 kimakliṣṭāpi tṛṣṇaiṣāṃ nāsti sammohavat satī //
BoCA, 9, 47.2 kimakliṣṭāpi tṛṣṇaiṣāṃ nāsti sammohavat satī //
BoCA, 9, 57.1 yatastato vāstu bhayaṃ yadyahaṃ nāma kiṃcana /
BoCA, 9, 58.1 dantakeśanakhā nāhaṃ nāsthi nāpyasmi śoṇitam /
BoCA, 9, 62.2 tenāsaṃnihitajñeyaṃ jñānaṃ nāstīti niścayaḥ //
BoCA, 9, 74.2 athotpannamahaṃ cittaṃ naṣṭe'sminnāstyahaṃ punaḥ //
BoCA, 9, 82.2 kāyāstāvanta eva syur yāvantas te karādayaḥ //
BoCA, 9, 83.2 karādibhyaḥ pṛthaṅnāsti kathaṃ nu khalu vidyate //
BoCA, 9, 84.1 tan nāsti kāyo mohāttu kāyabuddhiḥ karādiṣu /
BoCA, 9, 87.2 digvibhāgo niraṃśatvād ākāśaṃ tena nāstyaṇuḥ //
BoCA, 9, 88.2 kāyaścaivaṃ yadā nāsti tadā kā strī pumāṃśca kaḥ //
BoCA, 9, 89.1 yadyasti duḥkhaṃ tattvena prahṛṣṭān kiṃ na bādhate /
BoCA, 9, 91.1 asti sūkṣmatayā duḥkhaṃ sthaulyaṃ tasya hṛtaṃ nanu /
BoCA, 9, 91.2 tuṣṭimātrāparā cet syāt tasmāt sāpy asya sūkṣmatā //
BoCA, 9, 94.2 nirantaratve'pyekatvaṃ kasya kenāstu saṃgatiḥ //
BoCA, 9, 95.1 nāṇoraṇau praveśo'sti nirākāśaḥ samaśca saḥ /
BoCA, 9, 102.1 na cāsti vedakaḥ kaścidvedanāto na tattvataḥ /
BoCA, 9, 107.1 yadyevaṃ saṃvṛtirnāsti tataḥ satyadvayaṃ kutaḥ /
BoCA, 9, 107.2 atha sāpyanyasaṃvṛtyā syātsattvo nirvṛtaḥ kutaḥ //
BoCA, 9, 108.1 paracittavikalpo'sau svasaṃvṛtyā tu nāsti saḥ /
BoCA, 9, 108.2 sa paścān niyataḥ so 'sti na cen nāstyeva saṃvṛtiḥ //
BoCA, 9, 108.2 sa paścān niyataḥ so 'sti na cen nāstyeva saṃvṛtiḥ //
BoCA, 9, 111.1 vicārite vicārye tu vicārasyāsti nāśrayaḥ /
BoCA, 9, 113.2 athānyonyavaśātsattvamabhāvaḥ syād dvayorapi //
BoCA, 9, 114.2 putrābhāve pitā nāsti tathā sattvaṃ tayor dvayoḥ //
BoCA, 9, 116.1 aṅkurādanyato jñānādbījamastīti gamyate /
BoCA, 9, 123.2 hetorādirna cedasti phalasyādiḥ kuto bhavet //
BoCA, 9, 124.2 tenākṛto'nyo nāstyeva tenāsau kimapekṣatām //
BoCA, 9, 126.2 icchann apīcchāyattaḥ syāt kurvataḥ kuta īśatā //
BoCA, 9, 129.1 ekasya trisvabhāvatvamayuktaṃ tena nāsti tat /
BoCA, 9, 132.1 paṭādestu sukhādi syāttadabhāvātsukhādyasat /
BoCA, 9, 133.1 satyāmeva sukhavyaktau saṃvittiḥ kiṃ na gṛhyate /
BoCA, 9, 136.2 annādo'medhyabhakṣaḥ syāt phalaṃ hetau yadi sthitam //
BoCA, 9, 138.1 lokasyāpi ca tajjñānam asti kasmān na paśyati /
BoCA, 9, 141.1 tasmātsvapne sute naṣṭe sa nāstīti vikalpanā /
BoCA, 9, 142.1 tasmādevaṃ vicāreṇa nāsti kiṃcidahetutaḥ /
BoCA, 9, 147.1 nābhāvasya vikāro'sti hetukoṭiśatairapi /
BoCA, 9, 150.1 evaṃ ca na virodho'sti na ca bhāvo'sti sarvadā /
BoCA, 9, 150.1 evaṃ ca na virodho'sti na ca bhāvo'sti sarvadā /
BoCA, 9, 151.2 nirvṛtānirvṛtānāṃ ca viśeṣo nāsti vastutaḥ //
BoCA, 9, 166.1 ajarāmaralīlānāmevaṃ viharatāṃ satām /
BoCA, 10, 1.2 tena sarvaṃ janāḥ santu bodhicaryā vibhūṣaṇāḥ //
BoCA, 10, 5.1 śītārtāḥ prāpnuvantūṣṇam uṣṇārtāḥ santu śītalāḥ /
BoCA, 10, 6.1 asipattravanaṃ teṣāṃ syān nandanavanadyutiḥ /
BoCA, 10, 8.1 so 'ṅgārarāśir maṇirāśirastu taptā ca bhūḥ sphāṭikakuṭṭimaṃ syāt /
BoCA, 10, 8.1 so 'ṅgārarāśir maṇirāśirastu taptā ca bhūḥ sphāṭikakuṭṭimaṃ syāt /
BoCA, 10, 9.1 aṅgārataptopalaśastravṛṣṭiradyaprabhṛtyastu ca puṣpavṛṣṭiḥ /
BoCA, 10, 9.2 tacchastrayuddhaṃ ca paraspareṇa krīḍārthamadyāstu ca puṣpayuddham //
BoCA, 10, 10.2 mama kuśalabalena prāptadivyātmabhāvāḥ saha suravanitābhiḥ santu mandākinīsthāḥ //
BoCA, 10, 13.1 āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ samprāpto'smākameṣa jvaladabhayakaraḥ ko 'pi cīrī kumāraḥ /
BoCA, 10, 21.1 bhītāśca nirbhayāḥ santu śokārtāḥ prītilābhinaḥ /
BoCA, 10, 22.1 ārogyaṃ rogiṇāmastu mucyantāṃ sarvabandhanāt /
BoCA, 10, 22.2 durbalā balinaḥ santu snigdhacittāḥ parasparam //
BoCA, 10, 23.1 sarvā diśaḥ śivāḥ santu sarveṣāṃ pathivartinām /
BoCA, 10, 24.1 nauyānayātrārūḍhāśca santu siddhamanorathāḥ /
BoCA, 10, 27.2 ākārācārasampannāḥ santu jātismarāḥ sadā //
BoCA, 10, 28.2 nirdvaṃdvā nirupāyāstāḥ santu svādhīnavṛttayaḥ //
BoCA, 10, 39.1 devo varṣatu kālena śasyasampattirastu ca /
BoCA, 10, 42.1 pāṭhasvādhyāyakalilā vihārāḥ santu susthitāḥ /
BoCA, 10, 42.2 nityaṃ syāt saṃghasāmagrī saṃghakāryaṃ ca sidhyatu //
BoCA, 10, 43.1 vivekalābhinaḥ santu śikṣākāmāśca bhikṣavaḥ /
BoCA, 10, 44.1 lābhinyaḥ santu bhikṣuṇyaḥ kalahāyāsavarjitāḥ /
BoCA, 10, 45.1 duḥśīlāḥ santu saṃvignāḥ pāpakṣayaratāḥ sadā /
BoCA, 10, 45.2 sugaterlābhinaḥ santu tatra cākhaṇḍitavratāḥ //
BoCA, 10, 46.1 paṇḍitāḥ satkṛtāḥ santu lābhinaḥ paiṇḍapātikāḥ /
BoCA, 10, 48.2 acintyabauddhasaukhyena sukhinaḥ santu bhūyasā //
BoCA, 10, 53.1 yadā ca draṣṭukāmaḥ syāṃ praṣṭukāmaśca kiṃcana /
BoCA, 10, 56.2 bodhisattvaśubhaiḥ sarvairjagat sukhitamastu ca //