Occurrences

Vārāhagṛhyasūtra

Vārāhagṛhyasūtra
VārGS, 1, 7.1 gomayena gocarmamātraṃ caturasraṃ sthaṇḍilam upalipyeṣumātraṃ tasmin lakṣaṇaṃ kurvīta satyasad asīti paścārdhād udīcīṃ lekhāṃ likhati /
VārGS, 1, 7.2 ṛtasad asīti dakṣiṇārdhāt prācīm /
VārGS, 1, 7.3 gharmasad asīty uttarārdhāt prācīm /
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
VārGS, 1, 13.0 pṛśneḥ payo 'sīty ājyaṃ nirvapati //
VārGS, 1, 18.0 tejo 'sītyājyamavekṣya paścādagnerdarbheṣvāsādayati //
VārGS, 1, 23.3 tvaṃ bhiṣagbheṣajasyāsi goptā tvayā prasūtā gām aśvaṃ pūruṣaṃ sanema /
VārGS, 1, 26.0 abhighārya yaddevataṃ haviḥ syāttac ca juhuyād yathādevataṃ yathādevatayā carcā //
VārGS, 1, 31.5 ayāś cāgne 'sīti ca //
VārGS, 1, 34.1 edho 'sy edhiṣīmahi svāheti samidham ādadhāti /
VārGS, 1, 34.2 samidasi samedhiṣīmahīti dvitīyām //
VārGS, 2, 5.4 ātmā vai putranāmāsi sa jīva śaradaḥ śatam /
VārGS, 4, 3.5 priyāḥ śaṃ na āpo dhanvanyāḥ śaṃ naḥ santu nūpyāḥ /
VārGS, 4, 3.6 śaṃ naḥ samudryā āpaḥ śam u naḥ santu kūpyāḥ /
VārGS, 4, 8.2 uṣṇena vāya udakenedhīti taptā itarābhiḥ saṃsṛjya ārdradānava stha jīvadānava sthondatīr iṣam āvadety apo 'bhimantrya dakṣiṇaṃ keśāntam abhyundyāt /
VārGS, 4, 8.2 uṣṇena vāya udakenedhīti taptā itarābhiḥ saṃsṛjya ārdradānava stha jīvadānava sthondatīr iṣam āvadety apo 'bhimantrya dakṣiṇaṃ keśāntam abhyundyāt /
VārGS, 4, 12.2 tena brahmāṇo vapatedam asyāyuṣmān ayaṃ jaradaṣṭir yathāsat /
VārGS, 4, 20.2 yad devānāṃ tryāyuṣaṃ tan me astu śatāyuṣam /
VārGS, 5, 8.0 upavītam asi yajñasya tvopavītenopavyayāmīti yajñopavītam //
VārGS, 5, 17.0 ehi brahmopehi brahma brahma tvā sa brahma santam upanayāmy aham asāv iti //
VārGS, 5, 21.1 pṛṣṭhato 'sya pāṇim anvavahṛtya hṛdayadeśam anvārabhya japet prāṇānāṃ granthir asi sa mā visrasad iti /
VārGS, 5, 21.2 brahmaṇo granthirasīti nābhideśam //
VārGS, 5, 27.3 yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsam /
VārGS, 5, 27.4 yathā tvaṃ devānāṃ vedasya nidhigopo 'sy evamahaṃ manuṣyāṇāṃ brahmaṇo nidhigopo bhūyāsamiti pratigṛhṇāti //
VārGS, 5, 31.3 edho 'sy edhiṣīmahīti samidham ādadhāti /
VārGS, 5, 31.4 samid asi samedhiṣīmahīti dvitīyām //
VārGS, 5, 36.0 āyurdhā agne 'sīti yathārūpaṃ gātrāṇi saṃmṛśati //
VārGS, 6, 1.0 upanayanaprabhṛti vratacārī syāt //
VārGS, 6, 21.0 yaupyasya vṛkṣasya daṇḍī syāt //
VārGS, 6, 26.0 śikhājaṭaḥ sarvajaṭo vā syāt //
VārGS, 7, 20.0 parvasu caivaṃ syāt //
VārGS, 7, 21.0 sarvajaṭaśca syāt //
VārGS, 8, 2.2 apvā nāmāsi tasyāste joṣṭrīṃ gameyam /
VārGS, 8, 2.6 apvo nāmāsi tasya te joṣṭraṃ gameyam /
VārGS, 8, 3.1 yuktirnāmāsi /
VārGS, 8, 3.2 yogo nāmāsi /
VārGS, 8, 3.3 matir nāmāsi /
VārGS, 8, 3.4 sumatirnāmāsi /
VārGS, 8, 3.5 sarasvatī nāmāsi /
VārGS, 8, 3.6 sarasvān nāmāsi /
VārGS, 8, 4.8 vedasya vāṇī stha /
VārGS, 8, 7.3 vedasya vāṇī stha /
VārGS, 9, 9.0 āpo hi ṣṭheti tisṛbhiḥ hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ snātvāhate vāsasī paridadhīta vasvasi vasumantaṃ māṃ kuru sauvarcasāya vāṃ tejase brahmavarcasāya paridadhānīti //
VārGS, 9, 9.0 āpo hi ṣṭheti tisṛbhiḥ hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ snātvāhate vāsasī paridadhīta vasvasi vasumantaṃ māṃ kuru sauvarcasāya vāṃ tejase brahmavarcasāya paridadhānīti //
VārGS, 9, 10.0 viśvajanasya chāyāsīti chattraṃ dhārayate //
VārGS, 9, 12.0 tejo 'sīti hiraṇyaṃ bibhṛyāt //
VārGS, 9, 13.0 pratiṣṭhe stho devate mā mā saṃtāptam ityupānahau //
VārGS, 9, 14.0 viṣṭambho 'sīti dhārayedvaiṇavīṃ yaṣṭim //
VārGS, 10, 7.1 anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yantu no vareyam /
VārGS, 10, 7.2 sam aryamā saṃ bhago no 'nunīyāt saṃ jāspatyaṃ suyamamastu devāḥ /
VārGS, 10, 13.2 pūrve janyāḥ syur apare kaumārikāḥ //
VārGS, 11, 5.0 kāṃsye camase vā dadhani madhvāsicya varṣīyasāpidhāya virājo doho 'si virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti madhuparkam āhiyamāṇaṃ pratīkṣate //
VārGS, 11, 5.0 kāṃsye camase vā dadhani madhvāsicya varṣīyasāpidhāya virājo doho 'si virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti madhuparkam āhiyamāṇaṃ pratīkṣate //
VārGS, 11, 6.0 sāvitreṇa viṣṭarau pratigṛhya rāṣṭrabhṛd asīty āsandyām udagagram āstṛṇāti //
VārGS, 11, 12.0 amṛtopastaraṇam asīty ācāmati //
VārGS, 11, 19.0 amṛtapidhānam asīty ācāmati //
VārGS, 12, 1.0 athālaṃkaraṇam alaṃkaraṇam asi sarvasmā alaṃ bhūyāsam //
VārGS, 12, 3.1 paridhāsye yaśo dhāsye dīrghāyutvāya jaradaṣṭir asmi /
VārGS, 14, 3.2 aghoracakṣur apatighny edhi /
VārGS, 14, 12.12 ayāś cāgne 'sīti ca //
VārGS, 14, 13.2 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
VārGS, 14, 13.8 sā tvam asy amo 'ham amo 'hamasmi sā tvam /
VārGS, 14, 13.8 sā tvam asy amo 'ham amo 'hamasmi sā tvam /
VārGS, 14, 13.10 reto 'ham asmi retodhṛk tvam /
VārGS, 14, 13.11 sāmāham asmi ṛktvaṃ mano 'hamasmi vāktvam /
VārGS, 14, 13.11 sāmāham asmi ṛktvaṃ mano 'hamasmi vāktvam /
VārGS, 14, 18.4 dīrghāyur astu me patir edhantāṃ jñātayo mama /
VārGS, 14, 27.2 yena dyaur ugrety evaṃprabhṛtaya udvāhe homāḥ syuḥ /
VārGS, 15, 11.3 prāsahād itīṣṭir asyaditir eva mṛtyuṃdhayam iti trir ācāmet //
VārGS, 16, 1.7 indreṇa devairvīrudhaḥ saṃvyayantāṃ bahūnāṃ puṃsāṃ pitarau syāva /
VārGS, 17, 2.0 tatra sāyaṃprātaḥprabhṛtīnām agnihotravat parisamuhya paristīrya paryukṣya sāyaṃ prātaḥ syād ityeke //
VārGS, 17, 20.2 oṃ akṣayam annam astv ity āha //