Occurrences

Kṛṣiparāśara

Kṛṣiparāśara
KṛṣiPar, 1, 5.2 upavāsastathāpi syādannābhāvena dehinām //
KṛṣiPar, 1, 31.2 nirvāte vṛṣṭihāniḥ syāt saṃkule saṃkulaṃ jalam //
KṛṣiPar, 1, 40.2 tadā syācchobhanā prāvṛḍ bhavetsasyavatī mahī //
KṛṣiPar, 1, 44.2 pratipadi madhumāse bhānuvāraḥ sitāyāṃ yadi bhavati tadā syāccittalā vṛṣṭirabde /
KṛṣiPar, 1, 56.1 ativṛṣṭiḥ samudre syādanāvṛṣṭistu parvate /
KṛṣiPar, 1, 64.2 viphalārambhasaṃkleśāstadā syuḥ kṛṣivṛttayaḥ //
KṛṣiPar, 1, 108.2 gamane govināśaḥ syāt praveśe gṛhiṇo vadhaḥ //
KṛṣiPar, 1, 116.2 yotraṃ hastacatuṣkaṃ syāt rajjuḥ pañcakarātmikā //
KṛṣiPar, 1, 129.1 makare śasyanāśaḥ syāttulāyāṃ prāṇasaṃśayaḥ /
KṛṣiPar, 1, 138.1 nirvighnāṃ śasyasampattiṃ kuru deva namo 'stu te //
KṛṣiPar, 1, 140.1 vasudhe hemagarbhāsi śeṣasyopariśāyinī /
KṛṣiPar, 1, 147.1 yodhacchede tu rogaḥ syāt sasyahāniśca jāyate /
KṛṣiPar, 1, 147.2 nipāte karṣakasyāpi kaṣṭaṃ syādrājamandire //
KṛṣiPar, 1, 160.2 acchinnatṛṇake hyasmin kṛṣiḥ syāt tṛṇapūritā //
KṛṣiPar, 1, 179.2 devarājñi namo 'stu te śubhage śasyakāriṇi //
KṛṣiPar, 1, 183.2 vapanaṃ ropaṇaṃ caiva bījaṃ syādubhayātmakam /
KṛṣiPar, 1, 202.2 tāḍitā naladaṇḍena sarve syuḥ samapuṣpitāḥ //
KṛṣiPar, 1, 205.2 asamā vandhyapuṣpāśca teṣāṃ syurdhānyajātayaḥ //
KṛṣiPar, 1, 232.2 asmākamastu satataṃ yāvat pūrṇo na vatsaraḥ //