Occurrences

Āryāsaptaśatī

Āryāsaptaśatī
Āsapt, 1, 32.1 sati kākutsthakulonnatikāriṇi rāmāyaṇe kim anyena /
Āsapt, 2, 4.2 vyasanadivaseṣu dūti kva punas tvaṃ darśanīyāsi //
Āsapt, 2, 5.1 astu mlānir loko lāñchanam apadiśatu hīyatām ojaḥ /
Āsapt, 2, 20.2 śapathaśatena bhujābhyāṃ kevalam āliṅgito 'smi tayā //
Āsapt, 2, 33.1 asthirarāgaḥ kitavo mānī capalo vidūṣakas tvam asi /
Āsapt, 2, 50.2 avabodhito 'smi capalo bāṣpasthitamitena talpena //
Āsapt, 2, 61.2 asti kimu labhyam adhikaṃ gṛhiṇi yadā śaṅkase bālām //
Āsapt, 2, 79.1 ādaraṇīyaguṇā sakhi mahatā nihitāsi tena śirasi tvam /
Āsapt, 2, 88.2 muṣitāsmi tena jaghanāṃśukam api voḍhuṃ naśaktena //
Āsapt, 2, 97.1 āsvādito 'si mohād bata viditā vadanamādhurī bhavataḥ /
Āsapt, 2, 102.1 āsīd eva yad ārdraḥ kim api tadā kim ayam āhato 'py āha /
Āsapt, 2, 105.1 āstāṃ mānaḥ kathanaṃ sakhīṣu vā mayi nivedyadurvinaye /
Āsapt, 2, 137.2 narmopakrama eva kṣaṇade dūtīva calitāsi //
Āsapt, 2, 151.2 vṛddhir yathā yathā syās tathā tathā kaṇṭakotkarṣaḥ //
Āsapt, 2, 153.2 kāliyabhujaṅgagamanād yamune viśvasya gamyāsi //
Āsapt, 2, 171.1 kurutāṃ cāpalam adhunā kalayatu surasāsi yādṛśī tad api /
Āsapt, 2, 208.2 ucitajñāsi tule kiṃ tulayasi guñjāphalaiḥ kanakam //
Āsapt, 2, 216.2 bālākapolapulakaṃ vilokya nihito 'smi śirasi padā //
Āsapt, 2, 251.1 tapasā kleśita eṣa prauḍhabalo na khalu phālgune'py āsīt /
Āsapt, 2, 264.1 tamasi ghane viṣame pathi jambukam ulkāmukhaṃ prapannāḥ smaḥ /
Āsapt, 2, 265.2 paṅkilakūlāṃ taṭinīṃ yiyāsataḥ sindhur asy eva //
Āsapt, 2, 272.2 svedacyutamṛganābhir dūrād gaurāṅgi dṛśyāsi //
Āsapt, 2, 279.2 mohayatā śayanīyaṃ tāmbūleneva nītāsmi //
Āsapt, 2, 297.1 dhairyaṃ nidhehi gacchatu rajanī so 'py astu sumukhi sotkaṇṭhaḥ /
Āsapt, 2, 323.1 na nirūpito 'si sakhyā niyataṃ netratribhāgamātreṇa /
Āsapt, 2, 332.2 acireṇa kair na taruṇair durgāpattrīva muktāsi //
Āsapt, 2, 336.1 netrākṛṣṭo bhrāmaṃ bhrāmaṃ preyān yathā yathāsti tathā /
Āsapt, 2, 362.2 capalāntara ghana kiṃ tava vacanīyaṃ pavanavaśyo 'si //
Āsapt, 2, 366.2 yā luptakīlabhāvaṃ yātā hṛdi bahir adṛśyāsi //
Āsapt, 2, 376.2 muñca madam asya gandhād yuvabhir gaja gaūjanīyo 'si //
Āsapt, 2, 378.1 pūjā vinā pratiṣṭhāṃ nāsti na mantraṃ vinā pratiṣṭhā ca /
Āsapt, 2, 394.2 arthagrahaṇena vinā jaghanya mukto 'si kulaṭābhiḥ //
Āsapt, 2, 409.2 rakṣaka jayasi yad ekaḥ śūnye surasadasi sukham asmi //
Āsapt, 2, 413.1 bhasmapuruṣe'pi giriśe snehamayī tvam ucitena subhagāsi /
Āsapt, 2, 434.1 magno 'si narmadāyā rase hṛto vīcilocanakṣepaiḥ /
Āsapt, 2, 437.2 āśliṣya kair na taruṇais turīva vasanair vimuktāsi //
Āsapt, 2, 449.1 muktāmbaraiva dhāvatu nipatatu sahasā trimārgagā vāstu /
Āsapt, 2, 451.2 patito 'si pathika viṣame ghaṭṭakuṭīyaṃ kusumaketoḥ //
Āsapt, 2, 455.1 yuṣmāsūpagatāḥ smo vibudhā vāṅmātrapāṭavena vayam /
Āsapt, 2, 486.1 lagnāsi kṛṣṇavartmani susnigdhe varti hanta dagdhāsi /
Āsapt, 2, 486.1 lagnāsi kṛṣṇavartmani susnigdhe varti hanta dagdhāsi /
Āsapt, 2, 499.2 sanmaitrīva śroṇī paraṃ nidāghe'pi na vighaṭitā //
Āsapt, 2, 507.2 sutanu lalāṭaniveśitalalāṭike tiṣṭha vijitāsi //
Āsapt, 2, 518.2 asti bhidā malayācalasambhavasaurabhyasāmye'pi //
Āsapt, 2, 532.2 santu yuvāno hasituṃ svayam evāpāri nāvaritum //
Āsapt, 2, 539.2 dūti satīnāśārthaṃ tasya bhujaṅgasya daṃṣṭrāsi //
Āsapt, 2, 560.2 madanadhanurlatayeva tvayā vaśaṃ dūti nīto 'smi //
Āsapt, 2, 565.2 dvitither divasasya parā tithir iva sevyā niśi tvam asi //
Āsapt, 2, 618.1 saurabhyamātramanasām āstāṃ malayadrumasya na viśeṣaḥ /
Āsapt, 2, 628.2 tvāṃ darvīm iva dūti prayāsayannasmi viśvastaḥ //
Āsapt, 2, 646.1 samyag aniṣpannaḥ san yo 'rthas tvarayā svayaṃ sphuṭīkriyate /
Āsapt, 2, 651.2 jāto 'si bhūtale tvaṃ satām anādeyaphalakusumaḥ //
Āsapt, 2, 662.2 tvaṃ pravayaso 'sya rakṣāvīkṣaṇamātropayogyāsi //
Āsapt, 2, 672.1 kṣāntam apasārito yac caraṇāvupadhāya supta evāsi /