Occurrences

Bṛhadāraṇyakopaniṣad

Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 1.1 naiveha kiṃcanāgra āsīt /
BĀU, 1, 2, 1.2 mṛtyunaivedam āvṛtam āsīd aśanāyayā /
BĀU, 1, 2, 1.4 tan mano 'kurutātmanvī syām iti /
BĀU, 1, 2, 2.2 tad yad apāṃ śara āsīt tat samahanyata /
BĀU, 1, 2, 4.3 tad yad reta āsīt sa saṃvatsaro 'bhavat /
BĀU, 1, 2, 4.4 na ha purā tataḥ saṃvatsara āsa /
BĀU, 1, 2, 6.7 tasya śarīra eva mana āsīt //
BĀU, 1, 2, 7.1 so 'kāmayata medhyaṃ ma idaṃ syād ātmanvy anena syām iti /
BĀU, 1, 2, 7.1 so 'kāmayata medhyaṃ ma idaṃ syād ātmanvy anena syām iti /
BĀU, 1, 3, 28.10 nātra tirohitam ivāsti /
BĀU, 1, 4, 1.1 ātmaivedam agra āsīt puruṣavidhaḥ /
BĀU, 1, 4, 1.3 so 'ham asmīty agre vyāharat /
BĀU, 1, 4, 2.2 sa hāyam īkṣāṃcakre yan mad anyan nāsti kasmān nu bibhemīti /
BĀU, 1, 4, 3.4 sa haitāvān āsa yathā strīpumāṃsau sampariṣvaktau /
BĀU, 1, 4, 3.7 tasmād idam ardhabṛgalam iva sva iti ha smāha yājñavalkyaḥ /
BĀU, 1, 4, 4.2 hanta tiro 'sānīti /
BĀU, 1, 4, 5.1 so 'ved ahaṃ vāva sṛṣṭir asmy ahaṃ hīdaṃ sarvam asṛkṣīti /
BĀU, 1, 4, 6.12 yacchreyaso devān asṛjatātha yan martyaḥ sann amṛtān asṛjata tasmād atisṛṣṭiḥ /
BĀU, 1, 4, 7.1 taddhedaṃ tarhy avyākṛtam āsīt /
BĀU, 1, 4, 7.4 sa eṣa iha praviṣṭa ā nakhāgrebhyo yathā kṣuraḥ kṣuradhāne 'vahitaḥ syād viśvambharo vā viśvambharakulāye /
BĀU, 1, 4, 8.2 sa yo 'nyam ātmanaḥ priyaṃ bruvāṇaṃ brūyāt priyaṃ rotsyatītīśvaro ha tathaiva syāt /
BĀU, 1, 4, 10.1 brahma vā idam agra āsīt /
BĀU, 1, 4, 10.3 ahaṃ brahmāsmīti /
BĀU, 1, 4, 10.9 tad idam apy etarhi ya evaṃ vedāhaṃ brahmāsmīti sa idaṃ sarvaṃ bhavati /
BĀU, 1, 4, 10.12 atha yo 'nyāṃ devatām upāste 'nyo 'sāvanyo 'ham asmīti na sa veda /
BĀU, 1, 4, 11.1 brahma vā idam agra āsīd ekam eva /
BĀU, 1, 4, 11.2 tad ekaṃ san na vyabhavat /
BĀU, 1, 4, 11.4 tasmāt kṣatrāt paraṃ nāsti /
BĀU, 1, 4, 14.4 tasmād dharmāt paraṃ nāsti /
BĀU, 1, 4, 17.1 ātmaivedam agra āsīd eka eva /
BĀU, 1, 4, 17.2 so 'kāmayata jāyā me syād atha prajāyeya /
BĀU, 1, 4, 17.3 atha vittaṃ me syād atha karma kurvīyeti /
BĀU, 1, 4, 17.6 tasmād apy etarhy ekākī kāmayate jāyā me syād atha prajāyeyātha vittaṃ me syād atha karma kurvīyeti /
BĀU, 1, 4, 17.6 tasmād apy etarhy ekākī kāmayate jāyā me syād atha prajāyeyātha vittaṃ me syād atha karma kurvīyeti /
BĀU, 1, 5, 2.10 tasmān neṣṭiyājukaḥ syāt /
BĀU, 1, 5, 17.8 etan mā sarvaṃ sann ayam ito bhunajad iti /
BĀU, 1, 6, 3.7 tad etat trayaṃ sad ekam ayam ātmā /
BĀU, 1, 6, 3.8 ātmo ekaḥ sann etat trayam /
BĀU, 2, 1, 1.1 dṛptabālākir hānūcāno gārgya āsa /
BĀU, 2, 1, 13.6 sa ha tūṣṇīm āsa gārgyaḥ //
BĀU, 2, 3, 1.5 sacca tyaṃ ca //
BĀU, 2, 3, 2.4 etat sat /
BĀU, 2, 3, 2.5 tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso ya eṣa tapati /
BĀU, 2, 3, 2.6 sato hy eṣa rasaḥ //
BĀU, 2, 3, 4.5 etat sat /
BĀU, 2, 3, 4.6 tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso yaccakṣuḥ /
BĀU, 2, 3, 4.7 sato hy eṣa rasaḥ //
BĀU, 2, 3, 6.5 na hy etasmād iti nety anyat param asti /
BĀU, 2, 4, 1.1 maitreyīti hovāca yājñavalkyaḥ udyāsyan vā are 'ham asmāt sthānād asmi /
BĀU, 2, 4, 2.1 sā hovāca maitreyī yan nu ma iyaṃ bhagoḥ sarvā pṛthivī vittena pūrṇā syāt kathaṃ tenāmṛtā syām iti /
BĀU, 2, 4, 2.1 sā hovāca maitreyī yan nu ma iyaṃ bhagoḥ sarvā pṛthivī vittena pūrṇā syāt kathaṃ tenāmṛtā syām iti /
BĀU, 2, 4, 2.3 yathaivopakaraṇavatāṃ jīvitaṃ tathaiva te jīvitaṃ syāt /
BĀU, 2, 4, 2.4 amṛtatvasya tu nāśāsti vitteneti //
BĀU, 2, 4, 3.1 sā hovāca maitreyī yenāhaṃ nāmṛtā syāṃ kim ahaṃ tena kuryām /
BĀU, 2, 4, 4.1 sa hovāca yājñavalkyaḥ priyā batāre naḥ satī priyaṃ bhāṣase /
BĀU, 2, 4, 12.1 sa yathā saindhavakhilya udake prāsta udakam evānuvilīyeta na hāsyodgrahaṇāyeva syāt /
BĀU, 2, 4, 12.5 na pretya saṃjñāstīty are bravīmi /
BĀU, 2, 4, 13.1 sā hovāca maitreyī atraiva mā bhagavān amūmuhan na pretya saṃjñāstīti /
BĀU, 3, 1, 2.7 sa hainaṃ papraccha tvaṃ nu khalu no yājñavalkya brahmiṣṭho 'sī3 iti /
BĀU, 3, 1, 2.8 sa hovāca namo vayaṃ brahmiṣṭhāya kurmo gokāmā eva vayaṃ sma iti /
BĀU, 3, 3, 1.3 tasyāsīd duhitā gandharvagṛhītā /
BĀU, 3, 3, 1.4 tam apṛcchāma ko 'sīti /
BĀU, 3, 5, 1.12 sa brāhmaṇaḥ kena syād yena syāt tenedṛśa eva /
BĀU, 3, 5, 1.12 sa brāhmaṇaḥ kena syād yena syāt tenedṛśa eva /
BĀU, 3, 7, 1.3 tasyāsīd bhāryā gandharvagṛhītā /
BĀU, 3, 7, 1.4 tam apṛcchāma ko 'sīti /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
BĀU, 3, 8, 5.1 sā hovāca namas te 'stu yājñavalkya yo ma etaṃ vyavoco 'parasmai dhārayasveti pṛccha gārgīti //
BĀU, 3, 8, 11.2 nānyad ato 'sti draṣṭṛ /
BĀU, 3, 8, 11.3 nānyad ato 'sti śrotṛ /
BĀU, 3, 8, 11.4 nānyad ato 'sti mantṛ /
BĀU, 3, 8, 11.5 nānyad ato 'sti vijñātṛ /
BĀU, 3, 9, 10.1 pṛthivy eva yasyāyatanam agnir loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 11.1 kāma eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 12.1 rūpāṇy eva yasyāyatanaṃ cakṣur loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 13.1 ākāśa eva yasyāyatanaṃ śrotraṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 14.1 tama eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 15.1 rūpāṇy eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 16.1 āpa eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 17.1 reta eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 20.1 kiṃdevato 'syāṃ prācyāṃ diśy asīti /
BĀU, 3, 9, 21.1 kiṃdevato 'syāṃ dakṣiṇāyāṃ diśy asīti /
BĀU, 3, 9, 22.1 kiṃdevato 'syāṃ pratīcyāṃ diśy asīti /
BĀU, 3, 9, 23.1 kiṃdevato 'syām udīcyāṃ diśy asīti /
BĀU, 3, 9, 24.1 kiṃdevato 'syāṃ dhruvāyāṃ diśy asīti /
BĀU, 3, 9, 25.3 yaddhyetad anyatrāsmat syācchvāno vainad adyur vayāṃsi vainad vimathnīran iti //
BĀU, 3, 9, 26.1 kasmin nu tvaṃ cātmā ca pratiṣṭhitau stha iti /
BĀU, 4, 1, 2.4 avadato hi kiṃ syād iti /
BĀU, 4, 1, 3.5 aprāṇato hi kiṃ syād iti /
BĀU, 4, 1, 4.5 apaśyato hi kiṃ syād iti /
BĀU, 4, 1, 5.5 aśṛṇvato hi kiṃ syād iti /
BĀU, 4, 1, 6.4 amanaso hi kiṃ syād iti /
BĀU, 4, 1, 7.5 ahṛdayasya hi kiṃ syād iti /
BĀU, 4, 2, 1.1 janako ha vaidehaḥ kūrcād upāvasarpann uvāca namas te 'stu yājñavalkya /
BĀU, 4, 2, 1.3 sa hovāca yathā vai samrāṇ mahāntam adhvānam eṣyan rathaṃ vā nāvaṃ vā samādadītaivam evaitābhir upaniṣadbhiḥ samāhitātmāsi /
BĀU, 4, 2, 1.4 evaṃ vṛndāraka āḍhyaḥ sann adhītaveda uktopaniṣatka ito vimucyamānaḥ kva gamiṣyasīti /
BĀU, 4, 2, 2.2 taṃ vā etam indhaṃ santam indra ity ācakṣate parokṣeṇaiva /
BĀU, 4, 2, 4.14 abhayaṃ vai janaka prāpto 'sīti hovāca yājñavalkyaḥ /
BĀU, 4, 2, 4.16 namas te 'stu /
BĀU, 4, 2, 4.17 ime videhā ayam aham asmīti //
BĀU, 4, 3, 7.1 katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdy antarjyotiḥ puruṣaḥ sa samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva /
BĀU, 4, 3, 20.3 atha yatra deva iva rājevāham evedaṃ sarvo 'smīti manyate so 'sya paramo lokaḥ //
BĀU, 4, 3, 23.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat paśyet //
BĀU, 4, 3, 24.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yaj jighret //
BĀU, 4, 3, 25.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad rasayet //
BĀU, 4, 3, 26.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vadet //
BĀU, 4, 3, 27.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yacchṛṇuyāt //
BĀU, 4, 3, 28.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yan manvīta //
BĀU, 4, 3, 29.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat spṛśet //
BĀU, 4, 3, 30.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vijānīyāt //
BĀU, 4, 3, 31.1 yatra vā anyad iva syāt tatrānyo 'nyat paśyed anyo 'nyaj jighred anyo 'nyad rasayed anyo 'nyad vaded anyo 'nyacchṛṇuyād anyo 'nyan manvītānyo 'nyat spṛśed anyo 'nyad vijānīyāt //
BĀU, 4, 4, 6.7 brahmaiva san brahmāpyeti //
BĀU, 4, 4, 12.1 ātmānaṃ ced vijānīyād ayam asmīti puruṣaḥ /
BĀU, 4, 4, 14.1 ihaiva santo 'tha vidmas tad vayaṃ na ced avedir mahatī vinaṣṭiḥ /
BĀU, 4, 4, 19.1 manasaivānudraṣṭavyaṃ neha nānāsti kiṃcana /
BĀU, 4, 4, 22.3 tasyaiva syāt padavittaṃ viditvā na lipyate karmaṇā pāpakeneti /
BĀU, 4, 4, 22.12 enaṃ prāpito 'sīti hovāca yājñavalkyaḥ /
BĀU, 4, 5, 2.2 pravrajiṣyan vā are 'ham asmāt sthānād asmi /
BĀU, 4, 5, 3.2 yan nu ma iyam bhagoḥ sarvā pṛthivī vittena pūrṇā syāt syāṃ nv ahaṃ tenāmṛtāho3 neti /
BĀU, 4, 5, 3.2 yan nu ma iyam bhagoḥ sarvā pṛthivī vittena pūrṇā syāt syāṃ nv ahaṃ tenāmṛtāho3 neti /
BĀU, 4, 5, 3.5 tathaiva te jīvitaṃ syāt /
BĀU, 4, 5, 3.6 amṛtatvasya tu nāśāsti vitteneti //
BĀU, 4, 5, 4.2 yenāhaṃ nāmṛtā syām kim ahaṃ tena kuryām /
BĀU, 4, 5, 5.2 priyā vai khalu no bhavatī satī priyam avṛdhat /
BĀU, 4, 5, 13.4 na pretya saṃjñāstīty are bravīmi /
BĀU, 4, 5, 15.9 vijñātāram are kena vijānīyād ity uktānuśāsanāsi maitreyi /
BĀU, 5, 4, 1.1 tad vai tad etad eva tad āsa /
BĀU, 5, 4, 1.3 sa yo haitaṃ mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃllokān jita in nvasāv asat ya evam etan mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti /
BĀU, 5, 5, 1.1 āpa evedam agra āsuḥ /
BĀU, 5, 14, 7.2 gāyatry asy ekapadī dvipadī tripadī catuṣpadī /
BĀU, 5, 14, 7.3 apad asi /
BĀU, 5, 15, 1.4 yat te rūpaṃ kalyāṇatamam tat te paśyāmi yo 'sāvasau puruṣaḥ so 'ham asmi /
BĀU, 6, 1, 14.1 sā ha vāg uvāca yad vā ahaṃ vasiṣṭhāsmi tvaṃ tadvasiṣṭho 'sīti /
BĀU, 6, 1, 14.1 sā ha vāg uvāca yad vā ahaṃ vasiṣṭhāsmi tvaṃ tadvasiṣṭho 'sīti /
BĀU, 6, 1, 14.2 yad vā ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭho 'sīti cakṣuḥ /
BĀU, 6, 1, 14.2 yad vā ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭho 'sīti cakṣuḥ /
BĀU, 6, 1, 14.3 yad vā ahaṃ saṃpad asmi tvaṃ tatsaṃpad asīti śrotram /
BĀU, 6, 1, 14.3 yad vā ahaṃ saṃpad asmi tvaṃ tatsaṃpad asīti śrotram /
BĀU, 6, 1, 14.4 yad vā aham āyatanam asmi tvaṃ tadāyatanam asīti manaḥ /
BĀU, 6, 1, 14.4 yad vā aham āyatanam asmi tvaṃ tadāyatanam asīti manaḥ /
BĀU, 6, 1, 14.5 yad vā ahaṃ prajātir asmi tvaṃ tatprajātir asīti retaḥ /
BĀU, 6, 1, 14.5 yad vā ahaṃ prajātir asmi tvaṃ tatprajātir asīti retaḥ /
BĀU, 6, 2, 1.5 anuśiṣṭo nv asi pitreti /
BĀU, 6, 2, 4.5 sa ājagāma gautamo yatra pravāhaṇasya jaivaler āsa /
BĀU, 6, 2, 7.1 sa hovāca vijñāyate hāsti hiraṇyasyāpāttaṃ goaśvānāṃ dāsīnāṃ pravārāṇāṃ paridhānasya /
BĀU, 6, 3, 4.1 athainam abhimṛśati bhramad asi /
BĀU, 6, 3, 4.2 jvalad asi /
BĀU, 6, 3, 4.3 pūrṇam asi /
BĀU, 6, 3, 4.4 prastabdham asi /
BĀU, 6, 3, 4.5 ekasabham asi /
BĀU, 6, 3, 4.6 hiṃkṛtam asi /
BĀU, 6, 3, 4.7 hiṃkriyamānam asi /
BĀU, 6, 3, 4.8 udgītham asi /
BĀU, 6, 3, 4.9 udgīyamānam asi /
BĀU, 6, 3, 4.10 śrāvitam asi /
BĀU, 6, 3, 4.11 pratyāśrāvitam asi /
BĀU, 6, 3, 4.12 ārdre saṃdīptam asi /
BĀU, 6, 3, 4.13 vibhūr asi /
BĀU, 6, 3, 4.14 prabhūr asi /
BĀU, 6, 3, 4.15 annam asi /
BĀU, 6, 3, 4.16 jyotir asi /
BĀU, 6, 3, 4.17 nidhanam asi /
BĀU, 6, 3, 4.18 saṃvargo 'sīti //
BĀU, 6, 3, 6.4 mādhvīr naḥ santv oṣadhīḥ /
BĀU, 6, 3, 6.8 madhu dyaur astu naḥ pitā /
BĀU, 6, 3, 6.11 madhumān no vanaspatir madhumān astu sūryaḥ /
BĀU, 6, 3, 6.17 diśām ekapuṇḍarīkam asi /
BĀU, 6, 4, 9.3 sa tvam aṅgakaṣāyo 'si digdhaviddhām iva mādayemām amūṃ mayīti //
BĀU, 6, 4, 12.1 atha yasya jāyāyai jāraḥ syāt taṃ ced dviṣyād āmapātre 'gnim upasamādhāya pratilomaṃ śarabarhiḥ stīrtvā tasminn etāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣāktā juhuyāt /
BĀU, 6, 4, 20.2 amo 'ham asmi sā tvam /
BĀU, 6, 4, 20.3 sā tvam asy amo 'ham /
BĀU, 6, 4, 20.4 sāmāham asmi ṛk tvam /
BĀU, 6, 4, 26.1 athāsya nāma karoti vedo 'sīti /
BĀU, 6, 4, 28.2 ilāsi maitrāvaruṇī vīre vīram ajījanat /