Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 33.1 taṃ guruḥ pīvaraṃ dṛṣṭvā prāha kenāsi vartase /
BhāMañj, 1, 34.1 mamānivedya nārho 'si bhakṣyaṃ bhoktuṃ yatavrataḥ /
BhāMañj, 1, 47.1 bhāryāsti damayantyākhyā tasyāstvaṃ maṇikuṇḍale /
BhāMañj, 1, 51.2 bhakṣite na mayācāntamucchiṣṭo 'smītyuvāca tam //
BhāMañj, 1, 59.2 ato 'nyathā kṣatriyāśca nāsmi śāpakṣaye kṣamaḥ //
BhāMañj, 1, 76.1 bhṛgormunivarasyāsītpulomā dayitā jitāḥ /
BhāMañj, 1, 88.1 tacchāpādasmi samprāptaś cirāḍḍuṇḍubhatām imām /
BhāMañj, 1, 97.1 garbho 'stītyāttanāmānaṃ tasmātputramavāpa sā /
BhāMañj, 1, 121.1 sābravīdasti jaladheḥ kūle sa bahulānvayaḥ /
BhāMañj, 1, 124.1 svasti te 'stu vraja kṣipramiti māturgirā khagaḥ /
BhāMañj, 1, 126.2 bhojanaṃ diśa me tāta na tṛpto 'smītyathābhyadhāt //
BhāMañj, 1, 149.2 vāhanaṃ me bhavānbhūyāttārkṣyaḥ prāha tathāstu me //
BhāMañj, 1, 151.2 svayaṃ tatyāja māno 'stu vajrasyeti vihasya saḥ //
BhāMañj, 1, 249.2 sāpatnye vasudhāvadhvā yogyā rājñaḥ sutā hyasi //
BhāMañj, 1, 250.1 tvadānanaśaśidyotadhautāḥ santu gṛhe mama /
BhāMañj, 1, 252.1 piturvaśāsmi so 'bhyetya tubhyaṃ māṃ sampradāsyati /
BhāMañj, 1, 299.2 anapetaḥ sadācārācchāpasyārho 'smi no tava //
BhāMañj, 1, 325.2 nāmābhijanamākarṇya tvadvaśāsmītyabhāṣata //
BhāMañj, 1, 330.1 na doṣo 'stīti śukreṇa tatastāṃ svayamarpitām /
BhāMañj, 1, 354.2 rājanvirājase puṇyaiḥ kenāsi tapasā samaḥ //
BhāMañj, 1, 375.1 manorvaivasvatasyāsīdiḍo nāma purā sutaḥ /
BhāMañj, 1, 397.2 kiṃ tu tasya nṛpasyaikaḥ putro 'stu bhavatā mataḥ //
BhāMañj, 1, 421.2 vayasyā martyaloke 'sti jīvitaṃ me bahiścaram //
BhāMañj, 1, 426.2 yo hartā dyaurastu ciraṃ manuṣyo 'yaṃ bhaviṣyati //
BhāMañj, 1, 433.1 kāsīti pṛṣṭā sā tena provāca varavarṇinī /
BhāMañj, 1, 452.2 prasūta satyāpyaparaṃ bālakaṃ pālakaṃ kṣiteḥ //
BhāMañj, 1, 468.2 kānīnastanayo me 'sti munirjātaḥ parāśarāt //
BhāMañj, 1, 488.2 kasyemāṃ karmaṇo niṣṭhāṃ prāpto 'si bhagavanniti //
BhāMañj, 1, 505.2 abhyadhādayamasmīti vyāvalgallolakuṇḍalaḥ //
BhāMañj, 1, 507.1 munimantraparīkṣāyai dhyāto 'si bhagavanmayā /
BhāMañj, 1, 581.1 dhanyāsi mādri yasyāste hṛṣṭena jagatībhujā /
BhāMañj, 1, 600.2 ciraṃ mamajja yenāsaṃste kṣaṇāccālpajīvitāḥ //
BhāMañj, 1, 623.1 taṃ prāha drupado brahmanmūrkho 'si bata mandadhīḥ /
BhāMañj, 1, 639.3 aho madadhikaḥ śiṣyo bhavato 'sti dhanurdharaḥ //
BhāMañj, 1, 641.1 śiṣyo 'si cenmama kṣipraṃ dakṣiṇā dīyatāmiti /
BhāMañj, 1, 674.2 prakarṣaścedguṇeṣvasti kimākāraparīkṣayā //
BhāMañj, 1, 690.1 kimetairvā vacoyuddhairabhimānajvaro 'sti cet /
BhāMañj, 1, 699.1 na tulyo 'sīti me cakre nyakkāraṃ madaviplutaḥ /
BhāMañj, 1, 714.2 prajārañjanamevāsīdyasya rājyavibhūṣaṇam //
BhāMañj, 1, 736.2 sacakṣuṣo nāstyagamyaṃ nāśubhaṃ dhṛtiśālinām //
BhāMañj, 1, 821.1 tasmādadya parityajya māmekāmastu vaḥ śivam /
BhāMañj, 1, 830.2 astu janmāntare mātaḥ svasti vā darśanaṃ punaḥ //
BhāMañj, 1, 877.2 droṇāntakaḥ kathaṃ jāta ityāsannākulāśayāḥ //
BhāMañj, 1, 911.2 kimakāraṇamasmāsu gatavānasi vikriyām //
BhāMañj, 1, 926.1 kasyāsi candravadane kā tvaṃ kuvalayekṣaṇā /
BhāMañj, 1, 1012.2 dhaumyo 'sti yuṣmadyogyo 'sāviti citraratho 'bravīt //
BhāMañj, 1, 1084.2 dhanurvedo 'si kiṃ sākṣādrāmaḥ śakro 'thavā dvijaḥ //
BhāMañj, 1, 1096.2 kṛṣṇo 'smīti vadanpādau so 'grahīddharmajanmanaḥ //
BhāMañj, 1, 1138.1 tamuvācātha bhagavānbhargaḥ kāryārthamastu vaḥ /
BhāMañj, 1, 1139.2 ūcurdharmādayo devāḥ santu no janakā iti //
BhāMañj, 1, 1140.1 śakro 'pyavādīnmatsūnureṣāṃ madhye 'stu pañcamaḥ /
BhāMañj, 1, 1141.1 evamastviti taṃ devaḥ prītaḥ provāca śaṃkaraḥ /
BhāMañj, 1, 1145.2 dhanyo 'smīti vadanprahvo niryayau muninā saha //
BhāMañj, 1, 1185.2 aho nu nāsti te rājanbheṣajaṃ vyasanāmaye //
BhāMañj, 1, 1190.2 ānandaḥ pauravṛndānāmastu taddarśanodyataḥ //
BhāMañj, 1, 1229.1 ito me vanavāso 'stu dvijopekṣāṃ tu na kṣame /
BhāMañj, 1, 1256.2 dhanyo 'smi pārtha yasya tvaṃ svayaṃ saṃbandhamīhase //
BhāMañj, 1, 1329.2 tatprītyā guptamindreṇa praveṣṭuṃ nāsti me gatiḥ //
BhāMañj, 1, 1339.2 pārtho 'bravīttaṃ bhagavandivyāstrāṇi hi santi me /
BhāMañj, 1, 1339.3 kiṃtu karmakṣamaṃ nāsti kārmukaṃ samarocitam //
BhāMañj, 1, 1340.2 saṃyukto 'pi bhavatkārye sajja evāsmi kevalam //
BhāMañj, 1, 1341.2 pratāpasadṛśaṃ nāsti tvatkāryakṣamamāyudham //
BhāMañj, 5, 52.1 tābhyāmabhyarthito yuddhe sahāyo 'stu bhavāniti /
BhāMañj, 5, 54.1 akṣauhiṇī ca vṛṣṇīnāmayoddhā cāsmi bhūpate /
BhāMañj, 5, 104.2 tatsahasraguṇāḥ santi deśe deśe mahārathāḥ //
BhāMañj, 5, 125.1 yadi dharmaḥ pramāṇaṃ te na syātsaralacetasaḥ /
BhāMañj, 5, 125.2 tadaiva kuravaḥ sarve na syurbhīmārjunakrudhā //
BhāMañj, 5, 128.1 yuddhaiṣiṇī kadā vācamasmākaṃ śrutavānasi /
BhāMañj, 5, 175.1 purā na mṛtyurastīti śrutaṃ gūḍhaṃ vaco mayā /
BhāMañj, 5, 180.2 janmaiva mṛtyuḥ sa yato 'sti tasmiñjanmanyapete na hi mṛtyurasti //
BhāMañj, 5, 180.2 janmaiva mṛtyuḥ sa yato 'sti tasmiñjanmanyapete na hi mṛtyurasti //
BhāMañj, 5, 186.2 yogīndradṛśye 'mṛtamāpnuvanti tasmānna mṛtyuḥ kurupuṃgavāsti //
BhāMañj, 5, 190.2 nalinīvanasacchāye rājahaṃsā vilāsinaḥ //
BhāMañj, 5, 226.1 kiṃ kurmaḥ samarārambho na syādyadi mahīpateḥ /
BhāMañj, 5, 234.1 bhuvi santi gajā naiva hayāśca vanakuñjarāḥ /
BhāMañj, 5, 292.1 lobhātpravāsāddainyādvā yadyeṣāmasmi vismṛtā /
BhāMañj, 5, 307.2 uvāca bhīṣmo nāstyeva bharatānāmidaṃ kulam //
BhāMañj, 5, 346.1 bharatasya kuroḥ pūrvaṃ jāto 'si nṛpa satkule /
BhāMañj, 5, 374.2 rājanbharatavaṃśe 'sminyāto 'si kṣayaketutām //
BhāMañj, 5, 399.1 viṣṇorbhṛtyo 'hamityeṣā nūnamasti vimānanā /
BhāMañj, 5, 435.1 so 'bravīdarthitastena śulkadeyāsti me sutā /
BhāMañj, 5, 443.2 uvāca ṣaṭ śatānyeva pṛthivyāṃ santi vājinām //
BhāMañj, 5, 446.1 hayānāṃ ṣaṭśatānyeva tasmātsanti mahītale /
BhāMañj, 5, 510.2 na haniṣyāmi mā te 'stu praṇayo 'yaṃ vṛthā mayi //
BhāMañj, 5, 529.1 astu naḥ śaktimānvīraḥ kārtikeya ivāparaḥ /
BhāMañj, 5, 544.2 bhīṣmadroṇau haniṣyāmi yadi bhīto 'si phalguna //
BhāMañj, 5, 573.2 kuruṣe tadahaṃ jāne parairnyasto 'si bhedakaḥ //
BhāMañj, 5, 576.2 uccaiḥ kṛto 'si mithyaiva kiṃ kurmo bhīṣma bhūbhujā //
BhāMañj, 5, 620.2 arho 'si mama bāṇāgre kṣatriyācārasaṃgare //
BhāMañj, 5, 654.2 strīrūpa eva pāpa tvaṃ narastvastu śikhaṇḍinī /
BhāMañj, 5, 654.3 tajjīvāvadhi madvākyādityastu vyatyayaściram //
BhāMañj, 6, 16.2 lakṣavyaktaṃ jayasyaitaddharmo yatrāsti tatra saḥ //
BhāMañj, 6, 40.2 dehino 'sya tathā dehāḥ sataḥ sattāvivarjitāḥ //
BhāMañj, 6, 43.2 sata evāsya satataṃ na virāmaḥ śarīriṇaḥ //
BhāMañj, 6, 105.2 priyaḥ priyasya satataṃ jñāninastvasmi gocare //
BhāMañj, 6, 117.1 sarvakartari bhūtāni mayi santi na teṣvaham /
BhāMañj, 6, 138.2 ukto 'si kṛṣṇa govinda yādaveti purā mayā //
BhāMañj, 6, 152.2 jñeyaṃ tu manmayaṃ brahma śuddhaṃ sadasatoḥ param //
BhāMañj, 6, 256.2 madabhāgyavaśānna syādyadi pārtheṣu vaḥ kṛpā //
BhāMañj, 6, 258.1 ukto 'si bahuśo rājannajeyāḥ pāṇḍavā iti /
BhāMañj, 6, 318.1 tamabravīcchāntanavo rājannukto 'si sarvadā /
BhāMañj, 6, 398.2 puro niṣpratibhā dīpāstasyāsaṃllajjitā iva //
BhāMañj, 6, 484.2 sthito 'smīti ca gāṅgeyo nigadya yaśasāṃ nidhiḥ //
BhāMañj, 7, 32.1 tiṣṭha sthito 'haṃ yudhyasva hato 'sīti muhurmuhuḥ /
BhāMañj, 7, 101.1 nūnaṃ yuddheṣvayogyo 'haṃ yenāstraṃ dhṛtavānasi /
BhāMañj, 7, 147.2 pragalbhaḥ pañcamo nāsti cakravyūhavibhedine //
BhāMañj, 7, 218.2 punaruttiṣṭhatītyāsīdbhūbhujāṃ hṛdayabhramaḥ //
BhāMañj, 7, 235.2 pariṣvajasva hā putra kva yāto 'si vihāya mām //
BhāMañj, 7, 306.2 śiṣyānurodho yadi te na syātsaralacetasaḥ //
BhāMañj, 7, 398.2 kṛtavairaśca mānī ca yoddhavye vidruto 'si kim //
BhāMañj, 7, 400.1 naiṣā sabhā sā pāñcālīṃ yatra tvaṃ kṛṣṭavānasi /
BhāMañj, 7, 648.2 vyoma śmaśāne tasyāsanmattavetālakoṭayaḥ //
BhāMañj, 8, 57.2 taṃ samutsahase jetuṃ karṇa karṇo 'si kiṃ na vā //
BhāMañj, 8, 68.1 ayaṃ mitropadhiḥ śatruḥ kenāpi preṣito 'si naḥ /
BhāMañj, 8, 87.2 tīrthācāravihīnānāmadhipo 'si kimucyate //
BhāMañj, 8, 138.1 apayāto 'si karṇasya satyaṃ dṛṣṭvā parākramam /
BhāMañj, 8, 146.1 tadarthamasi kopāndho nihantuṃ kiṃ svid agrajam /
BhāMañj, 8, 207.2 gaṇyatāṃ tacca yatkṛṣṇāṃ sabhāyāmuktavānasi //
BhāMañj, 8, 218.2 yenāvakāśaviśarāruvimānamāsījjvālākalāpajaṭilaṃ kṣaṇamantarikṣam //
BhāMañj, 9, 71.2 saṃkrandanāni yativibhramamudritāni tasyai namo 'stu satataṃ bhavitavyatāyai //
BhāMañj, 10, 18.2 diṣṭyā tapovanaruciḥ śānto 'si vasudhāpate //
BhāMañj, 10, 20.1 uttiṣṭha yuddhamekena tavāstu vijitaḥ sa cet /
BhāMañj, 10, 94.1 viṣadyūtāgnidoṣāṇāṃ prabhāvo 'sīti vādinam /
BhāMañj, 10, 95.1 gopālabāla mūrkhāṇāṃ saṃjñāṃ kṛtvāsmi vañcitaḥ /
BhāMañj, 10, 96.2 vadhaḥ kṣatrocitaḥ prāptaḥ ko 'nyo 'sti sadṛśo mayā //
BhāMañj, 10, 97.2 saṃgrāme 'pyaparāṅmukhasya nidhanaṃ dikṣu prarūḍhaṃ yaśaḥ kartavyaṃ spṛhaṇīyam anyad ucitaṃ yuktaṃ kimastyāyuṣaḥ //
BhāMañj, 11, 36.1 kālapakvāstu pāñcālā naiṣāṃ rakṣāsti kutracit /
BhāMañj, 11, 49.2 krośatāṃ varma varmeti teṣāmāsīnmahāsvanaḥ //
BhāMañj, 12, 25.2 dorbhyāṃ ca bhuvamāliṅgya kathaṃ supto 'si bhūpate //
BhāMañj, 13, 27.2 kastvaṃ nāsi dvijo nūnaṃ kṣattrastīvravyathāsahaḥ //
BhāMañj, 13, 29.1 brāhmaṇachadmanā yasmādbrahmāstraṃ prāptavānasi /
BhāMañj, 13, 42.2 bhaikṣyeṇa phalamūlairvā vṛttayaḥ santy avāritāḥ //
BhāMañj, 13, 67.1 yadaiva tvaṃ grāmakāmastvaṃ dhātrā jyeṣṭhaḥ kṛto 'si naḥ /
BhāMañj, 13, 70.1 rājannasti gṛhe mokṣo dhanyānāṃ vighasāśinām /
BhāMañj, 13, 90.2 rājanvane na mokṣo 'sti bandho nāsti gṛheṣu ca //
BhāMañj, 13, 90.2 rājanvane na mokṣo 'sti bandho nāsti gṛheṣu ca //
BhāMañj, 13, 133.2 yasyāsanbhuvi gīrvāṇāḥ sendrā yajñasabhāsadāḥ //
BhāMañj, 13, 142.2 gataḥ śakrādayo devā yasyāsankāntavikrame //
BhāMañj, 13, 160.2 tāṃ prāpyodvāhasamaye kṣaṇāccāsīttathāvidhaḥ //
BhāMañj, 13, 176.2 dānaistīrthābhiṣekaiśca pāpānāmasti niṣkṛtiḥ //
BhāMañj, 13, 310.2 akarkaśo labhetārthānkāmī syād amadoddhataḥ //
BhāMañj, 13, 311.2 dayādānam akāmaśca paṭuḥ syād akaṭurgirām //
BhāMañj, 13, 312.1 maittraḥ syād akhalāsaṅgī yudhyeta na tu bandhubhiḥ /
BhāMañj, 13, 315.1 rakṣeddārān nahīrṣyāluḥ kalāvānsyād avañcakaḥ /
BhāMañj, 13, 318.1 prahartā syānna sarvatra hanyācchatrūnnaśeṣakṛt /
BhāMañj, 13, 318.2 prakupyenna tvadoṣebhyaḥ peśalaḥ syānna śatruṣu //
BhāMañj, 13, 331.3 na bhetavyaṃ tvayā citta rāṣṭre me nāsti viplavaḥ //
BhāMañj, 13, 429.2 śuddhaṃ vijñāya taṃ vyāghraḥ prasādyāsīdvilajjitaḥ //
BhāMañj, 13, 434.2 na santi tiṣṭhantyuccairvā na te yānti parābhavam //
BhāMañj, 13, 479.1 ko 'sīti pṛṣṭastenātha so 'vadaddaityabhūpatim /
BhāMañj, 13, 481.1 viniḥsṛtastṛtīyo 'pi satyam asmītyuvāca tām /
BhāMañj, 13, 481.2 avadadvittamasmīti caturtho 'pyatha nirgataḥ /
BhāMañj, 13, 519.1 apyanutsṛṣṭamaryādo dasyuḥ syānna viśṛṅkhalaḥ /
BhāMañj, 13, 522.1 na tajjagati nāmāsti yad anākramyam āpadām /
BhāMañj, 13, 550.2 yācakaḥ kāryakālo 'sāvadhunā nāsti saṃgatam //
BhāMañj, 13, 552.2 na śreyo 'sti viruddho hi bhojyabhoktṛsamāgamaḥ //
BhāMañj, 13, 562.1 tacchrutvovāca vihagī nedānīmasti saṃgatam /
BhāMañj, 13, 577.1 prasupto badhiro 'ndho vā kāle syātsvārthasiddhaye /
BhāMañj, 13, 578.1 dāruṇaḥ syānmukhe svādurguḍalipta ivopalaḥ /
BhāMañj, 13, 582.1 pūrvaṃ māyābhighātī syāddhataṃ śocetsvabandhuvat /
BhāMañj, 13, 584.2 gṛdhravad dīrghadarśī syādbakavatkapaṭavrataḥ //
BhāMañj, 13, 601.2 snāyurākṛṣyate kena nāsmi nidrāvaśaṃ gataḥ //
BhāMañj, 13, 604.1 adharmo nāturasyāsti ghoraṃ kṛcchraṃ gatasya ca /
BhāMañj, 13, 620.2 bhadra madgṛhamāpto 'si vitarāmi tavepsitam //
BhāMañj, 13, 642.2 kriyate kiṃ vicāro 'sti na kālasya pramāthinaḥ //
BhāMañj, 13, 661.1 manye tava paraṃ mittraṃ vāyuryenāsi rakṣyase /
BhāMañj, 13, 667.1 aho nu dhanyamantro 'si buddhyā tvaṃ rakṣitastaro /
BhāMañj, 13, 704.2 marmacchido viyogeṣu yadi na syurviṣotkaṭāḥ //
BhāMañj, 13, 763.1 so 'vadadbata saṃtoṣaḥ saṃsāre nāsti kasyacit /
BhāMañj, 13, 765.2 brāhmaṇaśca tapasvī ca spṛhaṇīyo 'si kaśyapa //
BhāMañj, 13, 766.1 aho dhanyo 'si yannākhurna maṇḍūko na kukkuṭaḥ /
BhāMañj, 13, 766.2 na pukkaso na cāṇḍālo na kuṣṭhī na jaḍo 'si vā //
BhāMañj, 13, 768.2 brāhmaṇaśca tvamuditastvatto dhanyataro 'sti kaḥ //
BhāMañj, 13, 773.2 na tyajāmi tanuṃ pāpā yonayaḥ santyato 'dhikāḥ //
BhāMañj, 13, 800.1 na vāñchā na ca me dveṣaḥ svarge 'pyastyavaśaṃ mayā /
BhāMañj, 13, 803.2 gṛhāṇa me dhanaṃ vipra pātraṃ tvatsadṛśo 'sti kaḥ //
BhāMañj, 13, 820.1 sukhamastyasukhaṃ yasmātpravṛttiriti karmaṇaḥ /
BhāMañj, 13, 825.2 ātmanyevākhilaṃ bhāti sadapyasadiva sthitam //
BhāMañj, 13, 857.1 bhuñjāno 'pyupavāsī syādyuktāhāro naraḥ sadā /
BhāMañj, 13, 890.2 kimarthamasi niṣkrāntā daityādhipativigrahāt //
BhāMañj, 13, 903.1 śakto 'smi jetuṃ tvāmekaḥ sānugaṃ darpamohitam /
BhāMañj, 13, 911.2 snātā hutāgnayaścāsan ajitāḥ strībhirarcitāḥ //
BhāMañj, 13, 923.1 vandito ninditaścāsi samastulyapriyāpriyaḥ /
BhāMañj, 13, 928.1 priyaḥ sarvatra pūjyaśca ko 'stīti jagatībhujā /
BhāMañj, 13, 929.1 eka evāsti nikhilapriyaḥ pūjyaśca nāradaḥ /
BhāMañj, 13, 978.1 ityāsīdrājaputrasya rājñaśca paribhāṣaṇam /
BhāMañj, 13, 996.2 dhuryo 'hamasmi sukhināmeka evārthavarjitaḥ /
BhāMañj, 13, 1004.1 niḥspṛho 'smi na śocāmi bhaje sāmyamanaśvaram /
BhāMañj, 13, 1016.1 abhāgārhe 'si kiṃ yajñeṣviti gaurīgirā haraḥ /
BhāMañj, 13, 1037.2 na darpādbahubhāṣī syānnendriyāṇāṃ hitaṃ caret //
BhāMañj, 13, 1068.2 tayāsmi vedakṛdbhūtvā sārameva padaṃ śritaḥ //
BhāMañj, 13, 1077.1 ayi cittasudhāsindhucandrikā kāsi kasya vā /
BhāMañj, 13, 1087.1 kāsi kasya kuto vā tvaṃ yadevamabhidhīyate /
BhāMañj, 13, 1104.2 niṣṭhāmetām anāsādya kathaṃ mukto 'si pārthiva //
BhāMañj, 13, 1112.2 paratroṣṇakaṭāhāśca santi gehaṃ na bāndhavāḥ //
BhāMañj, 13, 1167.2 bhavasvabhāvavairī syānna tu sajjeta paṇḍitaḥ //
BhāMañj, 13, 1234.3 vadhyo 'si sarvathā tasmādvināśe kāraṇaṃ śiśoḥ //
BhāMañj, 13, 1280.1 evamastviti tenokte lebhe satyavatī sutam /
BhāMañj, 13, 1296.2 karmaṇā kena yāto 'si śavamāṃsāśitāmiti //
BhāMañj, 13, 1300.1 asavarṇopadeṣṭāraḥ kiṃ na syuḥ śreyasāṃ padam /
BhāMañj, 13, 1307.2 tenādya suravandyo 'pi prāpto 'syanucitāṃ daśām //
BhāMañj, 13, 1308.2 evaṃ naivopadeṣṭā syādavarāṇāṃ dvijottamaḥ //
BhāMañj, 13, 1356.1 iti māturvacaḥ śrutvā prayāto 'smi tapovane /
BhāMañj, 13, 1399.1 na te doṣo 'sti matsaṅge tyājyā naiva tu yoṣitaḥ /
BhāMañj, 13, 1450.2 paraloke 'stu vo viprāḥ śakramityāha śambaraḥ //
BhāMañj, 13, 1533.2 annadānasamaṃ loke nāstīti prāha nāradaḥ //
BhāMañj, 13, 1561.2 nigadya capalāsīti pradadurna pratiśrayam //
BhāMañj, 13, 1563.2 tasmādetāḥ paraṃ puṇyaṃ pavitraṃ nāstyataḥ param //
BhāMañj, 13, 1567.1 śāstrānuvartinā putra tvayā dhanyo 'smi sūnunā /
BhāMañj, 13, 1572.2 surāṇāṃ śaktimānāsīt senānīs tārakāntakaḥ //
BhāMañj, 13, 1609.3 piśunaścāstvasau yena hṛtaṃ no bisabhojanam //
BhāMañj, 13, 1618.2 indrastu prāha dhanyo 'stu sa hṛtaṃ yena puṣkaram //
BhāMañj, 13, 1649.2 loke vā dāsyasi gajaṃ na tatra balavānasi //
BhāMañj, 13, 1695.2 nāsti kāyasamaṃ kiṃciddehināṃ vallabhaṃ vibho //
BhāMañj, 13, 1720.2 niḥsahāyena cāptā śrīstvayā tenāsi pāṇḍuraḥ //
BhāMañj, 13, 1723.1 vyaktaṃ tyāgī daridro 'si guṇairnūnaṃ na pūjyase /
BhāMañj, 13, 1724.1 mūrkho vā śāstrarasiko mānī hīnakulo 'si vā /
BhāMañj, 13, 1740.1 dhanyo 'si yasya te rājankamalāvallabho vibhuḥ /
BhāMañj, 13, 1754.1 brāhmaṇebhyaḥ paro nāsti rājendra balavattaraḥ /
BhāMañj, 13, 1764.2 limpāṅgānīti māmāha taccāsmyakaravaṃ bhayāt //
BhāMañj, 13, 1772.2 praṇamya pāṇḍavo 'smīti nigadya samupāviśat //
BhāMañj, 13, 1791.2 jetā tasyāpi rāmasya nihato 'si kathaṃ paraiḥ //
BhāMañj, 14, 4.2 saṃsārāsāracaritaṃ munibhyaḥ śrutavānasi //
BhāMañj, 14, 9.1 aśvamedhena vidhinā yātastadyogyatāmasi /
BhāMañj, 14, 20.2 sa tenābhyarthito yatnādyājako 'stu bhavāniti //
BhāMañj, 14, 23.2 saṃvartākhyo nidhirdhāmnāmanujo 'sti bṛhaspateḥ //
BhāMañj, 14, 38.1 śrutvaitatkātaro 'sīti taṃ jagāda puraṃdaraḥ /
BhāMañj, 14, 65.2 nāhamasmīti mantreṇa mucyate brahmadīkṣitaḥ //
BhāMañj, 14, 102.1 nādyāpi naṣṭamoho 'si nanu nādyāpi paśyasi /
BhāMañj, 14, 112.1 adhunā madvarātte 'stu sāmṛtairjalanirjharaiḥ /
BhāMañj, 14, 136.2 nabhaścarāṇāmapyāsītsādhu sādhviti niḥsvanaḥ //
BhāMañj, 14, 137.2 tasmātparīkṣinnāmnāstu jagādetyatha keśavaḥ //
BhāMañj, 14, 151.1 dṛṣṭvā māṃ sāyudhaṃ prāptaṃ sāmnā pratyudyato 'si kim /
BhāMañj, 14, 199.2 dharmastuṣṭo 'smi sattvena mahatī siddhirastu vaḥ //
BhāMañj, 14, 199.2 dharmastuṣṭo 'smi sattvena mahatī siddhirastu vaḥ //
BhāMañj, 15, 46.2 ukto yudhiṣṭhiro 'smīti rājñā saṃbhāṣaṇārthinā //
BhāMañj, 16, 17.2 evaṃ vivādātsaṃgrāmas teṣām āsītsudāruṇaḥ //
BhāMañj, 16, 56.1 na tu pradhānanārīṣu teṣāmāsītpragalbhatā /
BhāMañj, 16, 70.2 avasānaikavirasā yadi na syādbhavasthitiḥ //
BhāMañj, 17, 20.1 bhīmastato nipatitaḥ patito 'smītyuvāca tam /
BhāMañj, 17, 25.1 yadyasti sukṛtaṃ kiṃcinmama tena sureśvara /
BhāMañj, 17, 27.2 tamūce putra tuṣṭo 'smi sadvṛttena tavāmunā //
BhāMañj, 17, 28.1 dṛṣṭo 'si pāthaso hetoḥ purā dvaitavane mayā /
BhāMañj, 17, 32.2 rājarṣibhir anāsādyāṃ prāpto 'si gatimuttamām //
BhāMañj, 18, 3.2 uvāca svasti devebhyaḥ svargāyāstvayamañjaliḥ //
BhāMañj, 18, 5.1 na tatra mama vāso 'sti vrajāmyeṣa namo 'stu te /
BhāMañj, 18, 5.1 na tatra mama vāso 'sti vrajāmyeṣa namo 'stu te /
BhāMañj, 19, 28.2 vatsaḥ somo gururdogdhā pātramāsīcca kāñcanam //
BhāMañj, 19, 40.2 vasiṣṭhaputrāstasyāsannṛbhavaśca divaukasaḥ //