Occurrences

Spandakārikā

Spandakārikā
SpandaKār, 1, 2.2 tasyānāvṛtarūpatvān na nirodho'sti kutracit //
SpandaKār, 1, 5.2 na cāsti mūḍhabhāvo'pi tadasti paramārthataḥ //
SpandaKār, 1, 5.2 na cāsti mūḍhabhāvo'pi tadasti paramārthataḥ //
SpandaKār, 1, 9.2 yadā kṣobhaḥ pralīyeta tadā syātparamaṃ padam //
SpandaKār, 1, 12.1 nābhāvo bhāvyatāmeti na ca tatrāsty amūḍhatā /
SpandaKār, 1, 12.2 yato 'bhiyogasaṃsparśāt tadāsīd iti niścayaḥ //
SpandaKār, 1, 15.2 tasmiṃl lupte vilupto 'smītyabudhaḥ pratipadyate //
SpandaKār, 1, 16.2 tasya lopaḥ kadācitsyād anyasyānupalambhanāt //
SpandaKār, 1, 17.2 nityaṃ syāt suprabuddhasya tadādyante parasya tu //
SpandaKār, 1, 19.2 labdhātmalābhāḥ satataṃ syur jñasyāparipanthinaḥ //
SpandaKār, 1, 25.2 sauṣuptapadavan mūḍhaḥ prabuddhaḥ syād anāvṛtaḥ //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.1 anyathā tu svatantrā syāt sṛṣṭis taddharmakatvataḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2 tadunmeṣaviluptaṃ cet kutaḥ sā syādahetukā //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.1 ekacintāprasaktasya yataḥ syād aparodayaḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2 kalāviluptavibhavo gataḥ sansa paśuḥ smṛtaḥ //