Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 5.1 āsīd idam tamobhūtam aprajñātam alakṣaṇam /
ManuS, 1, 11.1 yat tat kāraṇam avyaktaṃ nityaṃ sadasadātmakam /
ManuS, 1, 14.1 udbabarhātmanaś caiva manaḥ sadasadātmakam /
ManuS, 1, 64.2 triṃśat kalā muhūrtaḥ syād ahorātraṃ tu tāvataḥ //
ManuS, 1, 67.2 ahas tatrodagayanaṃ rātriḥ syād dakṣiṇāyanam //
ManuS, 1, 74.2 pratibuddhaś ca sṛjati manaḥ sadasadātmakam //
ManuS, 1, 108.2 tasmād asmin sadā yukto nityaṃ syād ātmavān dvijaḥ //
ManuS, 2, 2.1 kāmātmatā na praśastā na caivehāsty akāmatā /
ManuS, 2, 14.1 śrutidvaidhaṃ tu yatra syāt tatra dharmāv ubhau smṛtau /
ManuS, 2, 31.1 maṅgalyaṃ brāhmaṇasya syāt kṣatriyasya balānvitam /
ManuS, 2, 32.1 śarmavad brāhmaṇasya syād rājño rakṣāsamanvitam /
ManuS, 2, 44.1 kārpāsam upavītaṃ syād viprasyordhvavṛtaṃ trivṛt /
ManuS, 2, 46.2 lalāṭasaṃmito rājñaḥ syāt tu nāsāntiko viśaḥ //
ManuS, 2, 47.1 ṛjavas te tu sarve syur avraṇāḥ saumyadarśanāḥ /
ManuS, 2, 73.2 adhīṣva bho iti brūyād virāmo 'stv iti cāramet //
ManuS, 2, 83.2 sāvitryās tu paraṃ nāsti maunāt satyaṃ viśiṣyate //
ManuS, 2, 85.2 upāṃśuḥ syātśataguṇaḥ sāhasro mānasaḥ smṛtaḥ //
ManuS, 2, 105.2 nānurodho 'sty anadhyāye homamantreṣu caiva hi //
ManuS, 2, 106.1 naityake nāsty anadhyāyo brahmasattraṃ hi tat smṛtam /
ManuS, 2, 112.1 dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā /
ManuS, 2, 114.1 vidyā brāhmaṇam etyāha śevadhis te 'smi rakṣa mām /
ManuS, 2, 114.2 asūyakāya māṃ mādās tathā syāṃ vīryavattamā //
ManuS, 2, 122.2 asau nāmāham asmīti svaṃ nāma parikīrtayet //
ManuS, 2, 129.1 parapatnī tu yā strī syād asaṃbandhā ca yonitaḥ /
ManuS, 2, 137.2 yatra syuḥ so 'tra mānārhaḥ śūdro 'pi daśamīṃ gataḥ //
ManuS, 2, 161.1 nāruṃtudaḥ syād ārto 'pi na paradrohakarmadhīḥ /
ManuS, 2, 193.1 nityam uddhṛtapāṇiḥ syāt sādhvācāraḥ susaṃvṛtaḥ /
ManuS, 2, 193.2 āsyatām iti coktaḥ sann āsītābhimukhaṃ guroḥ //
ManuS, 2, 194.1 hīnānnavastraveṣaḥ syāt sarvadā gurusaṃnidhau /
ManuS, 2, 198.1 nīcaṃ śayyāsanaṃ cāsya nityaṃ syād gurusaṃnidhau /
ManuS, 2, 210.1 guruvat pratipūjyāḥ syuḥ savarṇā guruyoṣitaḥ /
ManuS, 2, 219.1 muṇḍo vā jaṭilo vā syād athavā syātśikhājaṭaḥ /
ManuS, 2, 219.1 muṇḍo vā jaṭilo vā syād athavā syātśikhājaṭaḥ /
ManuS, 2, 221.2 prāyaścittam akurvāṇo yuktaḥ syān mahatainasā //
ManuS, 3, 12.2 kāmatas tu pravṛttānām imāḥ syuḥ kramaśo 'varāḥ //
ManuS, 3, 45.1 ṛtukālābhigāmī syāt svadāranirataḥ sadā /
ManuS, 3, 51.2 gṛhṇan śulkaṃ hi lobhena syān naro 'patyavikrayī //
ManuS, 3, 75.1 svādhyāye nityayuktaḥ syād daive caiveha karmaṇi /
ManuS, 3, 124.1 tatra ye bhojanīyāḥ syur ye ca varjyā dvijottamāḥ /
ManuS, 3, 136.1 aśrotriyaḥ pitā yasya putraḥ syād vedapāragaḥ /
ManuS, 3, 136.2 aśrotriyo vā putraḥ syāt pitā syād vedapāragaḥ //
ManuS, 3, 136.2 aśrotriyo vā putraḥ syāt pitā syād vedapāragaḥ //
ManuS, 3, 137.1 jyāyāṃsam anayor vidyād yasya syācchrotriyaḥ pitā /
ManuS, 3, 139.2 tasya pretya phalaṃ nāsti śrāddheṣu ca haviḥṣu ca //
ManuS, 3, 146.2 pitṝṇāṃ tasya tṛptiḥ syācchāśvatī sāptapauruṣī //
ManuS, 3, 152.2 vipaṇena ca jīvanto varjyāḥ syur havyakavyayoḥ //
ManuS, 3, 161.2 unmatto 'ndhaś ca varjyāḥ syur vedanindaka eva ca //
ManuS, 3, 174.2 patyau jīvati kuṇḍaḥ syān mṛte bhartari golakaḥ //
ManuS, 3, 193.2 ye ca yair upacaryāḥ syur niyamais tān nibodhata //
ManuS, 3, 221.1 pitā yasya nivṛttaḥ syāj jīveccāpi pitāmahaḥ /
ManuS, 3, 223.2 tatpiṇḍāgraṃ prayaccheta svadhaiṣām astv iti bruvan //
ManuS, 3, 236.1 atyuṣṇaṃ sarvam annaṃ syād bhuñjīraṃs te ca vāgyatāḥ /
ManuS, 3, 245.2 ucchiṣṭaṃ bhāgadheyaṃ syād darbheṣu vikiraś ca yaḥ //
ManuS, 3, 252.1 svadhāstv ity eva taṃ brūyur brāhmaṇās tadanantaram /
ManuS, 3, 259.2 śraddhā ca no mā vyagamad bahudeyaṃ ca no 'stv iti //
ManuS, 3, 273.2 tad apy akṣayam eva syād varṣāsu ca maghāsu ca //
ManuS, 4, 5.1 ṛtam uñchaśilaṃ jñeyam amṛtaṃ syād ayācitam /
ManuS, 4, 7.1 kusūladhānyako vā syāt kumbhīdhānyaka eva vā /
ManuS, 4, 34.2 na jīrṇamalavadvāsā bhavec ca vibhave sati //
ManuS, 4, 35.2 svādhyāye caiva yuktaḥ syān nityam ātmahiteṣu ca //
ManuS, 4, 63.2 notsaṅge bhakṣayed bhakṣyān na jātu syāt kutūhalī //
ManuS, 4, 106.2 sajyotiḥ syād anadhyāyaḥ śeṣe rātrau yathā divā //
ManuS, 4, 107.1 nityānadhyāya eva syād grāmeṣu nagareṣu ca /
ManuS, 4, 145.1 maṅgalācārayuktaḥ syāt prayatātmā jitendriyaḥ /
ManuS, 4, 159.2 yad yad ātmavaśaṃ tu syāt tat tat seveta yatnataḥ //
ManuS, 4, 161.1 yat karma kurvato 'sya syāt paritoṣo 'ntarātmanaḥ /
ManuS, 4, 176.1 parityajed arthakāmau yau syātāṃ dharmavarjitau /
ManuS, 4, 177.2 na syād vākcapalaś caiva na paradrohakarmadhīḥ //
ManuS, 4, 202.2 adattāny upayuñjāna enasaḥ syāt turīyabhāk //
ManuS, 5, 52.2 anabhyarcya pitṝn devāṃs tato 'nyo nāsty apuṇyakṛt //
ManuS, 5, 61.2 janane 'py evam eva syān nipuṇaṃ śuddhim icchatām //
ManuS, 5, 62.2 sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ //
ManuS, 5, 70.2 jātadantasya vā kuryur nāmni vāpi kṛte sati //
ManuS, 5, 73.1 akṣāralavaṇānnāḥ syur nimajjeyuś ca te tryaham /
ManuS, 5, 79.1 antardaśāhe syātāṃ cet punar maraṇajanmanī /
ManuS, 5, 79.2 tāvat syād aśucir vipro yāvat tat syād anirdaśam //
ManuS, 5, 79.2 tāvat syād aśucir vipro yāvat tat syād anirdaśam //
ManuS, 5, 80.1 trirātram āhur āśaucam ācārye saṃsthite sati /
ManuS, 5, 82.1 prete rājani sajyotir yasya syād viṣaye sthitaḥ /
ManuS, 5, 93.1 na rājñām aghadoṣo 'sti vratināṃ na ca sattriṇām /
ManuS, 5, 104.2 asvargyā hy āhutiḥ sā syāc chūdrasaṃsparśadūṣitā //
ManuS, 5, 137.2 triguṇaṃ syād vanasthānāṃ yatīnāṃ tu caturguṇam //
ManuS, 5, 145.2 pītvāpo 'dhyeṣyamāṇaś ca ācāmet prayato 'pi san //
ManuS, 5, 155.1 nāsti strīṇāṃ pṛthag yajño na vrataṃ nāpy upoṣaṇam /
ManuS, 5, 162.1 nānyotpannā prajāstīha na cāpy anyaparigrahe /
ManuS, 6, 7.1 yad bhakṣyaṃ syāt tato dadyād baliṃ bhikṣāṃ ca śaktitaḥ /
ManuS, 6, 8.1 svādhyāye nityayuktaḥ syād dānto maitraḥ samāhitaḥ /
ManuS, 6, 17.1 agnipakvāśano vā syāt kālapakvabhuj eva vā /
ManuS, 6, 18.1 sadyaḥprakṣālako vā syān māsasaṃcayiko 'pi vā /
ManuS, 6, 18.2 ṣaṇmāsanicayo vā syāt samānicaya eva vā //
ManuS, 6, 19.2 caturthakāliko vā syāt syād vāpy aṣṭamakālikaḥ //
ManuS, 6, 19.2 caturthakāliko vā syāt syād vāpy aṣṭamakālikaḥ //
ManuS, 6, 23.1 grīṣme pañcatapās tu syād varṣāsv abhrāvakāśikaḥ /
ManuS, 6, 25.2 anagnir aniketaḥ syān munir mūlaphalāśanaḥ //
ManuS, 6, 40.2 tasya dehād vimuktasya bhayaṃ nāsti kutaścana //
ManuS, 6, 43.1 anagnir aniketaḥ syād grāmam annārtham āśrayet /
ManuS, 6, 53.1 ataijasāni pātrāṇi tasya syur nirvraṇāni ca /
ManuS, 6, 57.1 alābhe na viṣādī syāl lābhe caiva na harṣayet /
ManuS, 6, 57.2 prāṇayātrikamātraḥ syāt mātrāsaṅgād vinirgataḥ //
ManuS, 7, 21.2 svāmyaṃ ca na syāt kasmiṃścit pravartetādharottaram //
ManuS, 7, 32.1 svarāṣṭre nyāyavṛttaḥ syād bhṛśadaṇḍaś ca śatruṣu /
ManuS, 7, 75.1 tat syād āyudhasampannaṃ dhanadhānyena vāhanaiḥ /
ManuS, 7, 80.2 syāc cāmnāyaparo loke varteta pitṛvan nṛṣu //
ManuS, 7, 91.2 na muktakeśaṃ nāsīnaṃ na tavāsmīti vādinam //
ManuS, 7, 102.1 nityam udyatadaṇḍaḥ syān nityaṃ vivṛtapauruṣaḥ /
ManuS, 7, 107.1 evam vijayamānasya ye 'sya syuḥ paripanthinaḥ /
ManuS, 7, 140.1 tīkṣṇaś caiva mṛduś ca syāt kāryaṃ vīkṣya mahīpatiḥ /
ManuS, 7, 172.1 yadā tu syāt parikṣīṇo vāhanena balena ca /
ManuS, 7, 177.2 yathāsyābhyadhikā na syur mitrodāsīnaśatravaḥ //
ManuS, 8, 20.1 jātimātropajīvī vā kāmaṃ syād brāhmaṇabruvaḥ /
ManuS, 8, 27.2 yāvat sa syāt samāvṛtto yāvac cātītaśaiśavaḥ //
ManuS, 8, 28.1 vaśāputrāsu caivaṃ syād rakṣaṇaṃ niṣkulāsu ca /
ManuS, 8, 33.2 daśamaṃ dvādaśaṃ vāpi satāṃ dharmam anusmaran //
ManuS, 8, 42.1 svāni karmāṇi kurvāṇā dūre santo 'pi mānavāḥ /
ManuS, 8, 46.1 sadbhir ācaritaṃ yat syād dhārmikaiś ca dvijātibhiḥ /
ManuS, 8, 46.1 sadbhir ācaritaṃ yat syād dhārmikaiś ca dvijātibhiḥ /
ManuS, 8, 54.2 samyak praṇihitaṃ cārthaṃ pṛṣṭaḥ san nābhinandati //
ManuS, 8, 57.1 sākṣiṇaḥ santi mety uktvā diśety ukto diśen na yaḥ /
ManuS, 8, 68.2 śūdrāś ca santaḥ śūdrāṇām antyānām antyayonayaḥ //
ManuS, 8, 77.1 eko 'lubdhas tu sākṣī syād bahvyaḥ śucyo 'pi na striyaḥ /
ManuS, 8, 89.2 mitradruhaḥ kṛtaghnasya te te syur bruvato mṛṣā //
ManuS, 8, 91.1 eko 'ham asmīty ātmānaṃ yas tvaṃ kalyāṇa manyase /
ManuS, 8, 94.2 yaḥ praśnaṃ vitathaṃ brūyāt pṛṣṭaḥ san dharmaniścaye //
ManuS, 8, 112.2 brāhmaṇābhyupapattau ca śapathe nāsti pātakam //
ManuS, 8, 124.2 triṣu varṇeṣu yāni syur akṣato brāhmaṇo vrajet //
ManuS, 8, 136.1 te ṣoḍaśa syād dharaṇaṃ purāṇaś caiva rājataḥ /
ManuS, 8, 141.1 dvikaṃ śataṃ vā gṛhṇīyāt satāṃ dharmam anusmaran /
ManuS, 8, 143.2 na cādheḥ kālasaṃrodhān nisargo 'sti na vikrayaḥ //
ManuS, 8, 160.1 darśanaprātibhāvye tu vidhiḥ syāt pūrvacoditaḥ /
ManuS, 8, 162.1 nirādiṣṭadhanaś cet tu pratibhūḥ syād alaṃdhanaḥ /
ManuS, 8, 164.1 satyā na bhāṣā bhavati yady api syāt pratiṣṭhitā /
ManuS, 8, 166.1 grahītā yadi naṣṭaḥ syāt kuṭumbārthe kṛto vyayaḥ /
ManuS, 8, 166.2 dātavyaṃ bāndhavais tat syāt pravibhaktair api svataḥ //
ManuS, 8, 184.2 ubhau nigṛhya dāpyaḥ syād iti dharmasya dhāraṇā //
ManuS, 8, 188.1 nikṣepeṣv eṣu sarveṣu vidhiḥ syāt parisādhane /
ManuS, 8, 198.2 niranvayo 'napasaraḥ prāptaḥ syāc caurakilbiṣam //
ManuS, 8, 208.1 yasmin karmaṇi yās tu syur uktāḥ pratyaṅgadakṣiṇāḥ /
ManuS, 8, 212.1 dharmārthaṃ yena dattaṃ syāt kasmaicid yācate dhanam /
ManuS, 8, 212.2 paścāc ca na tathā tat syān na deyaṃ tasya tad bhavet //
ManuS, 8, 213.2 rājñā dāpyaḥ suvarṇaṃ syāt tasya steyasya niṣkṛtiḥ //
ManuS, 8, 216.1 ārtas tu kuryāt svasthaḥ san yathābhāṣitam āditaḥ /
ManuS, 8, 231.2 gosvāmyanumate bhṛtyaḥ sā syāt pāle 'bhṛte bhṛtiḥ //
ManuS, 8, 237.1 dhanuḥśataṃ parīhāro grāmasya syāt samantataḥ /
ManuS, 8, 253.1 yadi saṃśaya eva syāl liṅgānām api darśane /
ManuS, 8, 253.2 sākṣipratyaya eva syāt sīmāvādavinirṇayaḥ //
ManuS, 8, 257.2 viparītaṃ nayantas tu dāpyāḥ syur dviśataṃ damam //
ManuS, 8, 264.2 śatāni pañca daṇḍyaḥ syād ajñānād dviśato damaḥ //
ManuS, 8, 268.2 vaiśye syād ardhapañcāśacchūdre dvādaśako damaḥ //
ManuS, 8, 273.2 vitathena bruvan darpād dāpyaḥ syād dviśataṃ damam //
ManuS, 8, 286.1 manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahṛte sati /
ManuS, 8, 298.1 gardhabhājāvikānāṃ tu daṇḍaḥ syāt pañcamāṣikaḥ /
ManuS, 8, 299.2 prāptāparādhās tāḍyāḥ syū rajjvā veṇudalena vā //
ManuS, 8, 300.2 ato 'nyathā tu praharan prāptaḥ syāc caurakilbiṣam //
ManuS, 8, 314.2 ācakṣāṇena tat steyam evaṃkarmāsmi śādhi mām //
ManuS, 8, 318.2 nirmalāḥ svargam āyānti santaḥ sukṛtino yathā //
ManuS, 8, 330.2 anyeṣv aparipūteṣu daṇḍaḥ syāt pañcakṛṣṇalaḥ //
ManuS, 8, 332.1 syāt sāhasaṃ tv anvayavat prasabhaṃ karma yat kṛtam /
ManuS, 8, 335.2 nādaṇḍyo nāma rājño 'sti yaḥ svadharme na tiṣṭhati //
ManuS, 8, 342.2 dāsāśvarathahartā ca prāptaḥ syāc corakilbiṣam //
ManuS, 8, 363.1 kiṃcid eva tu dāpyaḥ syāt sambhāṣāṃ tābhir ācaran /
ManuS, 8, 369.1 kanyaiva kanyāṃ yā kuryāt tasyāḥ syād dviśato damaḥ /
ManuS, 8, 375.1 vaiśyaḥ sarvasvadaṇḍaḥ syāt saṃvatsaranirodhataḥ /
ManuS, 8, 378.2 śatāni pañca daṇḍyaḥ syād icchantyā saha saṃgataḥ //
ManuS, 8, 385.2 śatāni pañca daṇḍyaḥ syāt sahasraṃ tv antyajastriyam //
ManuS, 8, 386.1 yasya stenaḥ pure nāsti nānyastrīgo na duṣṭavāk /
ManuS, 8, 403.1 tulāmānaṃ pratīmānaṃ sarvaṃ ca syāt sulakṣitam /
ManuS, 8, 406.2 nadītīreṣu tad vidyāt samudre nāsti lakṣaṇam //
ManuS, 8, 409.2 dāśāparādhatas toye daivike nāsti nigrahaḥ //
ManuS, 8, 417.2 na hi tasyāsti kiṃcit svaṃ bhartṛhāryadhano hi saḥ //
ManuS, 9, 18.1 nāsti strīṇāṃ kriyā mantrair iti dharme vyavasthitiḥ /
ManuS, 9, 26.2 striyaḥ śriyaś ca geheṣu na viśeṣo 'sti kaścana //
ManuS, 9, 29.2 sā bhartṛlokān āpnoti sadbhiḥ sādhvīti cocyate //
ManuS, 9, 31.1 putraṃ pratyuditaṃ sadbhiḥ pūrvajaiś ca maharṣibhiḥ /
ManuS, 9, 46.2 sakṛd āha dadānīti trīṇy etāni satāṃ sakṛt //
ManuS, 9, 62.2 tāv ubhau patitau syātāṃ snuṣāgagurutalpagau //
ManuS, 9, 78.2 na tyāgo 'sti dviṣantyāś ca na ca dāyāpavartanam //
ManuS, 9, 81.1 yā rogiṇī syāt tu hitā sampannā caiva śīlataḥ /
ManuS, 9, 84.2 tāsāṃ varṇakrameṇa syāj jyaiṣṭhyaṃ pūjā ca veśma ca //
ManuS, 9, 89.1 trīṇi varṣāṇy udīkṣeta kumāry ṛtumatī satī /
ManuS, 9, 91.2 mātṛkaṃ bhrātṛdattaṃ vā stenā syād yadi taṃ haret //
ManuS, 9, 108.2 jyeṣṭhaḥ pūjyatamo loke jyeṣṭhaḥ sadbhir agarhitaḥ //
ManuS, 9, 109.1 yo jyeṣṭho jyeṣṭhavṛttiḥ syān māteva sa piteva saḥ /
ManuS, 9, 109.2 ajyeṣṭhavṛttir yas tu syāt sa saṃpūjyas tu bandhuvat //
ManuS, 9, 111.2 tato 'rdhaṃ madhyamasya syāt turīyaṃ tu yavīyasaḥ //
ManuS, 9, 112.2 ye 'nye jyeṣṭhakaniṣṭhābhyāṃ teṣāṃ syān madhyamaṃ dhanam //
ManuS, 9, 114.1 uddhāro na daśasv asti sampannānāṃ svakarmasu /
ManuS, 9, 115.2 uddhāre 'nuddhṛte tv eṣām iyaṃ syād aṃśakalpanā //
ManuS, 9, 117.2 svāt svād aṃśāc caturbhāgaṃ patitāḥ syur aditsavaḥ //
ManuS, 9, 119.2 samas tatra vibhāgaḥ syād iti dharmo vyavasthitaḥ //
ManuS, 9, 121.2 kathaṃ tatra vibhāgaḥ syād iti cet saṃśayo bhavet //
ManuS, 9, 124.2 na mātṛto jyaiṣṭhyam asti janmato jyaiṣṭhyam ucyate //
ManuS, 9, 126.2 yad apatyaṃ bhaved asyāṃ tan mama syāt svadhākaram //
ManuS, 9, 130.1 mātus tu yautakaṃ yat syāt kumārībhāga eva saḥ /
ManuS, 9, 132.1 pautradauhitrayor loke na viśeṣo 'sti dharmataḥ /
ManuS, 9, 133.2 samas tatra vibhāgaḥ syāj jyeṣṭhatā nāsti hi striyāḥ //
ManuS, 9, 133.2 samas tatra vibhāgaḥ syāj jyeṣṭhatā nāsti hi striyāḥ //
ManuS, 9, 152.3 yady api syāt tu satputro 'py asatputro 'pi vā bhavet /
ManuS, 9, 152.3 yady api syāt tu satputro 'py asatputro 'pi vā bhavet /
ManuS, 9, 155.2 tasyāṃ jātāḥ samāṃśāḥ syur yadi putraśataṃ bhavet //
ManuS, 9, 160.1 yady ekarikthinau syātām aurasakṣetrajau sutau /
ManuS, 9, 168.2 sa gṛhe gūḍha utpannas tasya syād yasya talpajaḥ //
ManuS, 9, 174.1 sā ced akṣatayoniḥ syād gatapratyāgatāpi vā /
ManuS, 9, 175.1 mātāpitṛvihīno yas tyakto vā syād akāraṇāt /
ManuS, 9, 183.5 ata ūrdhvaṃ sakulyaḥ syād ācāryaḥ śiṣya eva vā //
ManuS, 9, 187.1 tatra yad rikthajātaṃ syāt tat tasmin pratipādayet /
ManuS, 9, 187.3 tayor yad yasya pitryaṃ syāt tat sa gṛhṇīta netaraḥ //
ManuS, 9, 189.1 yās tāsāṃ syur duhitaras tāsām api yathārhataḥ /
ManuS, 9, 193.1 yat tv asyāḥ syād dhanaṃ dattaṃ vivāheṣv āsurādiṣu /
ManuS, 9, 199.1 yady arthitā tu dāraiḥ syāt klībādīnāṃ kathaṃcana /
ManuS, 9, 201.2 samas tatra vibhāgaḥ syād apitrya iti dhāraṇā //
ManuS, 9, 206.2 samas tatra vibhāgaḥ syāj jyaiṣṭhyaṃ tatra na vidyate //
ManuS, 9, 209.2 so 'jyeṣṭhaḥ syād abhāgaś ca niyantavyaś ca rājabhiḥ //
ManuS, 9, 212.2 saṃsṛṣṭās tena vā ye syur vibhajeta sa taiḥ saha //
ManuS, 9, 224.2 tasya daṇḍavikalpaḥ syād yatheṣṭaṃ nṛpates tathā //
ManuS, 9, 236.2 nāṅkyā rājñā lalāṭe syur dāpyās tūttamasāhasam //
ManuS, 9, 307.1 pratāpayuktas tejasvī nityaṃ syāt pāpakarmasu /
ManuS, 9, 317.2 brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasambhavam //
ManuS, 9, 323.2 vārttāyāṃ nityayuktaḥ syāt paśūnāṃ caiva rakṣaṇe //
ManuS, 9, 325.1 na ca vaiśyasya kāmaḥ syān na rakṣeyaṃ paśūn iti /
ManuS, 9, 327.1 bījānām uptivic ca syāt kṣetradoṣaguṇasya ca /
ManuS, 10, 4.2 caturtha ekajātis tu śūdro nāsti tu pañcamaḥ //
ManuS, 10, 54.1 annam eṣāṃ parādhīnaṃ deyaṃ syād bhinnabhājane /
ManuS, 10, 60.1 kule mukhye 'pi jātasya yasya syād yonisaṃkaraḥ /
ManuS, 10, 82.1 ubhābhyām apy ajīvaṃs tu kathaṃ syād iti ced bhavet /
ManuS, 10, 87.2 api cet syur araktāni phalamūle tathauṣadhīḥ //
ManuS, 10, 113.2 yācyaḥ syāt snātakair viprair aditsaṃs tyāgam arhati //
ManuS, 10, 115.2 prayogaḥ karmayogaś ca satpratigraha eva ca //
ManuS, 10, 119.1 svadharmo vijayas tasya nāhave syāt parāṅmukhaḥ /
ManuS, 10, 126.2 nāsyādhikāro dharme 'sti na dharmāt pratiṣedhanam //
ManuS, 10, 127.1 dharmepsavas tu dharmajñāḥ satāṃ vṛttam anuṣṭhitāḥ /
ManuS, 11, 11.1 yajñaś cet pratiruddhaḥ syād ekenāṅgena yajvanaḥ /
ManuS, 11, 11.2 brāhmaṇasya viśeṣena dhārmike sati rājani //
ManuS, 11, 12.1 yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ /
ManuS, 11, 13.2 na hi śūdrasya yajñeṣu kaścid asti parigrahaḥ //
ManuS, 11, 36.2 hotā syād agnihotrasya nārto nāsaṃskṛtas tathā //
ManuS, 11, 37.2 tasmād vaitānakuśalo hotā syād vedapāragaḥ //
ManuS, 11, 38.2 anāhitāgnir bhavati brāhmaṇo vibhave sati //
ManuS, 11, 47.2 na saṃsargaṃ vrajet sadbhiḥ prāyaścitte 'kṛte dvijaḥ //
ManuS, 11, 52.1 evaṃ karmaviśeṣeṇa jāyante sadvigarhitāḥ /
ManuS, 11, 73.1 lakṣyaṃ śastrabhṛtāṃ vā syād viduṣām icchayātmanaḥ /
ManuS, 11, 85.2 sā teṣāṃ pāvanāya syāt pavitrā viduṣāṃ hi vāk //
ManuS, 11, 126.2 malinīkaraṇīyeṣu taptaḥ syād yāvakais tryaham //
ManuS, 11, 146.1 etair vratair apohyaṃ syād eno hiṃsāsamudbhavam /
ManuS, 11, 167.2 celacarmāmiṣāṇāṃ ca trirātraṃ syād abhojanam //
ManuS, 11, 225.2 brahmacārī vratī ca syād gurudevadvijārcakaḥ //
ManuS, 11, 234.1 yasmin karmaṇy asya kṛte manasaḥ syād alāghavam /
ManuS, 12, 6.2 asaṃbaddhapralāpaś ca vāṅmayaṃ syāc caturvidham //
ManuS, 12, 29.1 yat tu syān mohasaṃyuktam avyaktaṃ viṣayātmakam /
ManuS, 12, 92.2 ātmajñāne śame ca syād vedābhyāse ca yatnavān //
ManuS, 12, 108.1 anāmnāteṣu dharmeṣu kathaṃ syād iti ced bhavet /
ManuS, 12, 108.2 yaṃ śiṣṭā brāhmaṇā brūyuḥ sa dharmaḥ syād aśaṅkitaḥ //
ManuS, 12, 111.2 trayaś cāśramiṇaḥ pūrve pariṣat syād daśāvarā //
ManuS, 12, 118.1 sarvam ātmani saṃpaśyet sac cāsac ca samāhitaḥ /