Occurrences

Cakra (?) on Suśr
Comm. on the Kāvyālaṃkāravṛtti
Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Abhidharmakośabhāṣya
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāvyālaṃkāravṛtti
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Śivasūtra
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhadrabāhucarita
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Paramānandīyanāmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhramarāṣṭaka
Bhāvaprakāśa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayadīpikā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 7.0 āgamācceti nāsti rogo vinā doṣair ityādi carake 'pyuktaṃ vikāro dhātuvaiṣamyam iti //
Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 12, 1.0 ojaśca kāntiśca yasyāṃ staḥ seyamojaḥkāntimatī gauḍīyā nāma rītiḥ //
Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Aitareya-Āraṇyaka
AĀ, 2, 7, 1.0 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āvīr ma edhi devasya ma āṇī sthaḥ śrutaṃ me mā prahāsīr anenādhītenāhorātrān saṃdadhāmy ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram avatu vaktāram //
AĀ, 2, 7, 1.0 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āvīr ma edhi devasya ma āṇī sthaḥ śrutaṃ me mā prahāsīr anenādhītenāhorātrān saṃdadhāmy ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram avatu vaktāram //
AĀ, 1, 2, 1, 14.0 nakiḥ sudāso rathaṃ pary āsa na rīramad iti paryastavad rāntimad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 1.0 asat su me jaritaḥ sābhivegaḥ satyadhvṛtam iti śaṃsati satyaṃ vā etad ahaḥ satyavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 8.0 tad u bhāradvājaṃ bharadvājo ha vā ṛṣīṇām anūcānatamo dīrghajīvitamas tapasvitama āsa sa etena sūktena pāpmānam apāhata tad yad bhāradvājaṃ śaṃsati pāpmano 'pahatyā anūcāno dīrghajīvī tapasvy asānīti tasmād bhāradvājaṃ śaṃsati //
AĀ, 1, 2, 2, 8.0 tad u bhāradvājaṃ bharadvājo ha vā ṛṣīṇām anūcānatamo dīrghajīvitamas tapasvitama āsa sa etena sūktena pāpmānam apāhata tad yad bhāradvājaṃ śaṃsati pāpmano 'pahatyā anūcāno dīrghajīvī tapasvy asānīti tasmād bhāradvājaṃ śaṃsati //
AĀ, 1, 2, 2, 12.0 tad v āyuṣyaṃ tad yo 'sya priyaḥ syāt kuryād evāsya kayāśubhīyam //
AĀ, 1, 2, 2, 15.0 tad u vaiśvāmitraṃ viśvasya ha vai mitraṃ viśvāmitra āsa //
AĀ, 1, 2, 3, 2.0 ekaṃ phalakaṃ syād ity āhur ekadhā hy evāyaṃ vāyuḥ pavate 'sya rūpeṇeti //
AĀ, 1, 2, 3, 4.0 trīṇi phalakāni syur ity āhus trayo vā ime trivṛto lokā eṣāṃ rūpeṇeti //
AĀ, 1, 2, 3, 6.0 dve eva syātāṃ dvau vā imau lokāv addhātamāv iva dṛśyete ya u ene antareṇākāśaḥ so 'ntarikṣalokas tasmād dve eva syātām //
AĀ, 1, 2, 3, 6.0 dve eva syātāṃ dvau vā imau lokāv addhātamāv iva dṛśyete ya u ene antareṇākāśaḥ so 'ntarikṣalokas tasmād dve eva syātām //
AĀ, 1, 2, 3, 7.0 audumbare syātām ūrg vā annādyam udumbara ūrjo 'nnādyasyāvaruddhyai //
AĀ, 1, 2, 3, 8.0 madhyata udbhṛte syātāṃ madhyato vai prajā annaṃ dhinoti madhyata eva tad annādyasya yajamānaṃ dadhāti //
AĀ, 1, 2, 3, 10.0 dārbhyaḥ syur darbho vā oṣadhīnām apahatapāpmā tasmād dārbhyaḥ syuḥ //
AĀ, 1, 2, 3, 10.0 dārbhyaḥ syur darbho vā oṣadhīnām apahatapāpmā tasmād dārbhyaḥ syuḥ //
AĀ, 1, 2, 4, 1.0 aratnimātra upari bhūmeḥ preṅkhaḥ syād ity āhur etāvatā vai svargā lokāḥ saṃmitā iti //
AĀ, 1, 2, 4, 3.0 prādeśamātre syād ity āhur etāvatā vai prāṇāḥ saṃmitā iti //
AĀ, 1, 2, 4, 5.0 muṣṭimātre syād etāvatā vai sarvam annādyaṃ kriyata etāvatā sarvam annādyam abhipannaṃ tasmān muṣṭimātra eva syāt //
AĀ, 1, 2, 4, 5.0 muṣṭimātre syād etāvatā vai sarvam annādyaṃ kriyata etāvatā sarvam annādyam abhipannaṃ tasmān muṣṭimātra eva syāt //
AĀ, 1, 3, 3, 7.0 yad eṣāṃ śreṣṭhaṃ yad aripram āsīd ity etaddhyeva śreṣṭham etad aripram //
AĀ, 1, 3, 4, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyata etad vāva bhuvaneṣu jyeṣṭham //
AĀ, 1, 3, 4, 10.0 dvir yad ete trir bhavanty ūmā iti dvau vai santau mithunau prajāyete prajātyai //
AĀ, 1, 3, 4, 16.0 atho tanūr eva tanvo astu bheṣajam ity asyai śārīryā iyaṃ chandomayīty eva tad āha //
AĀ, 1, 3, 6, 7.0 yad eṣāṃ śreṣṭhaṃ yad aripram āsīd ity etaddhyeva śreṣṭham etad aripram //
AĀ, 1, 3, 7, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyate yad vai jyeṣṭhaṃ tan mahan mahadvad rūpasamṛddham etasyāhno rūpam tāṃ su te kīrtiṃ maghavan mahitveti mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 4, 1, 18.0 tā virājo bhavanti tasmāt puruṣaḥ puruṣam āha vi vā asmāsu rājasi grīvā vai dhārayasīti stabhamānaṃ vā yad vā dutāḥ saṃbāḍhatamāḥ satyo 'nnatamāṃ pratyacyante 'nnaṃ hi virāḍ annam u vīryam //
AĀ, 1, 4, 2, 23.0 vṛṣā vai sūdadohā yoṣā dhāyyā tad ubhayataḥ sūdadohasā dhāyyāṃ pariśaṃsati tasmād dvayo retaḥ siktam sad ekatām evāpyeti yoṣām evābhy ata ājānā hi yoṣātaḥ prajānā tasmād enām atra śaṃsati //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 7.0 auṣṇihīṃ tṛcāśītiṃ śaṃsaty asau vai loko dyaur auṣṇihī tṛcāśītir yad evāmuṣmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitiḥ yad devānāṃ daivaṃ tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 5, 1, 1.0 vaśaṃ śaṃsati vaśe ma idaṃ sarvam asad iti //
AĀ, 1, 5, 2, 6.0 atha sūkte vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti tayor asty anne samasya yad asan manīṣā ity annādyasyāvaruddhyai //
AĀ, 1, 5, 2, 6.0 atha sūkte vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti tayor asty anne samasya yad asan manīṣā ity annādyasyāvaruddhyai //
AĀ, 1, 5, 2, 10.0 ekapadāṃ śaṃsaty ekadhedaṃ sarvam asānīty atho sarvāṃ chandaskṛtim āpnavānīti //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 1, 5, 2, 13.0 vāsiṣṭhena paridadhāti vasiṣṭho 'sānīti //
AĀ, 2, 1, 2, 7.0 puruṣa evoktham ayam eva mahān prajāpatir aham uktham asmīti vidyāt //
AĀ, 2, 1, 4, 9.0 tā ahiṃsantāham uktham asmy aham uktham asmīti //
AĀ, 2, 1, 4, 9.0 tā ahiṃsantāham uktham asmy aham uktham asmīti //
AĀ, 2, 1, 4, 18.0 tā ahiṃsantaivāham uktham asmy aham uktham asmīti //
AĀ, 2, 1, 4, 18.0 tā ahiṃsantaivāham uktham asmy aham uktham asmīti //
AĀ, 2, 1, 4, 27.0 taṃ devā abruvaṃs tvam uktham iti tvam idaṃ sarvam asi tava vayaṃ smas tvam asmākam asīti //
AĀ, 2, 1, 4, 27.0 taṃ devā abruvaṃs tvam uktham iti tvam idaṃ sarvam asi tava vayaṃ smas tvam asmākam asīti //
AĀ, 2, 1, 4, 27.0 taṃ devā abruvaṃs tvam uktham iti tvam idaṃ sarvam asi tava vayaṃ smas tvam asmākam asīti //
AĀ, 2, 1, 4, 29.0 tvam asmākaṃ tava smasīti //
AĀ, 2, 1, 5, 5.0 tat satyaṃ sad iti prāṇas tīty annaṃ yam ity asāv ādityas tad etat trivṛt trivṛd iva vai cakṣuḥ śuklaṃ kṛṣṇaṃ kanīniketi //
AĀ, 2, 2, 1, 2.0 taṃ śataṃ varṣāṇy abhyārcat tasmācchataṃ varṣāṇi puruṣāyuṣo bhavanti taṃ yac chataṃ varṣāṇy abhyārcat tasmācchatarcinas tasmāc chatarcina ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 3.0 sa idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca sa yad idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca tasmān mādhyamās tasmān mādhyamā ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 4.0 prāṇo vai gṛtso 'pāno madaḥ sa yat prāṇo gṛtso 'pāno madas tasmād gṛtsamadas tasmād gṛtsamada ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 5.0 tasyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tad yad asyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tasmād viśvāmitras tasmād viśvāmitra ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 5.0 tasyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tad yad asyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tasmād viśvāmitras tasmād viśvāmitra ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 5.0 tasyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tad yad asyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tasmād viśvāmitras tasmād viśvāmitra ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 6.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti tasmād vāmadevas tasmād vāmadeva ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 7.0 sa idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca sa yad idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca tasmād atrayas tasmād atraya ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 1.0 eṣa u eva bibhradvājaḥ prajā vai vājas tā eṣa bibharti yad bibharti tasmād bharadvājas tasmād bharadvāja ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 2.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti tasmād vasiṣṭhas tasmād vasiṣṭha ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 3.0 sa idaṃ sarvam abhiprāgād yad idaṃ kiñca sa yad idaṃ sarvam abhiprāgād yad idaṃ kiñca tasmāt pragāthās tasmāt pragāthā ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 4.0 sa idaṃ sarvam abhyapavayata yad idaṃ kiñca sa yad idaṃ sarvam abhyapavayata yad idaṃ kiñca tasmāt pāvamānyas tasmāt pāvamānya ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 5.0 so 'bravīd aham idaṃ sarvam asāni yac ca kṣudraṃ yac ca mahad iti te kṣudrasūktāś cābhavan mahāsūktāś ca tasmāt kṣudrasūktās tasmāt kṣudrasūktā ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 5.0 so 'bravīd aham idaṃ sarvam asāni yac ca kṣudraṃ yac ca mahad iti te kṣudrasūktāś cābhavan mahāsūktāś ca tasmāt kṣudrasūktās tasmāt kṣudrasūktā ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 6.0 sūktaṃ batāvocateti tat sūktam abhavat tasmāt sūktaṃ tasmāt sūktam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 7.0 eṣa vā ṛg eṣa hy ebhyaḥ sarvebhyo bhūtebhyo 'rcata sa yad ebhyaḥ sarvebhyo bhūtebhyo 'rcata tasmād ṛk tasmād ṛg ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 8.0 eṣa vā ardharca eṣa hy ebhyaḥ sarvebhyo 'rdhebhyo 'rcata sa yad ebhyaḥ sarvebhyo 'rdhebhyo 'rcata tasmād ardharcas tasmād ardharca ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 9.0 eṣa vai padam eṣa hīmāni sarvāṇi bhūtāni pādi sa yad imāni sarvāṇi bhūtāni pādi tasmāt padaṃ tasmāt padam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 10.0 eṣa vā akṣaram eṣa hy ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti sa yad ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti tasmād akṣaraṃ tasmād akṣaram ity ācakṣata etam eva santam //
AĀ, 2, 2, 3, 9.0 tam indra uvāca prāṇo vā aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca //
AĀ, 2, 2, 3, 9.0 tam indra uvāca prāṇo vā aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca //
AĀ, 2, 2, 3, 9.0 tam indra uvāca prāṇo vā aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca //
AĀ, 2, 3, 5, 2.0 taddhaitad eke nānāchandasāṃ sahasraṃ pratijānate kim anyat sad anyad brūyāmeti //
AĀ, 2, 3, 6, 12.0 parāg vā etad riktam akṣaraṃ yad etad o3m iti tad yat kiñcom ity āhātraivāsmai tad ricyate sa yat sarvam oṃ kuryād riñcyād ātmānaṃ sa kāmebhyo nālaṃ syāt //
AĀ, 5, 1, 1, 9.1 caturviṃśān marutvatīyasyātāno 'sat su me jaritaḥ sābhivegaḥ pibā somam abhi yam ugra tardaḥ kayā śubhā savayasaḥ sanīḍā marutvāṁ indra vṛṣabho raṇāya janiṣṭhā ugraḥ sahase turāyeti marutvatīyam //
AĀ, 5, 1, 3, 8.0 kuṣṭhāsu chidrāṇi preṅkhasya bhavanti rajjubhyām ūrdhvam udvayati dakṣiṇato dakṣiṇayottarataḥ savyayā dārbhye triguṇe syātāṃ savyadakṣiṇe pañcavyāyāme dviguṇe vīvadhe triḥ pradakṣiṇaṃ paryasyordhvagranthiṃ niṣṭarkyaṃ badhnāti //
AĀ, 5, 1, 3, 10.0 caturaṅgulenaiṣa vibhūmaḥ preṅkhaḥ syān muṣṭimātreṇa vā //
AĀ, 5, 1, 5, 3.0 prokte japati suparṇo 'si garutmān premāṃ vācaṃ vadiṣyāmi bahu vadiṣyantīṃ bahu patiṣyantīṃ bahu kariṣyantīṃ bahu saniṣyantīṃ bahor bhūyaḥ kariṣyantīṃ svar gacchantīṃ svar vadiṣyantīṃ svaḥ patiṣyantīṃ svaḥ kariṣyantīṃ svaḥ saniṣyantīṃ svar imaṃ yajñaṃ vakṣyantīṃ svar māṃ yajamānaṃ vakṣyantīm iti //
AĀ, 5, 1, 5, 5.0 svar amum iti yo 'sya priyaḥ syān na tu vakṣyantīm iti brūyāt //
AĀ, 5, 1, 6, 1.1 tad id āsa bhuvaneṣu jyeṣṭhaṃ tāṃ su te kīrtiṃ maghavan mahitvā bhūya id vāvṛdhe vīryāya //
AĀ, 5, 1, 6, 7.1 tad id āsa bhuvaneṣu jyeṣṭham pu /
AĀ, 5, 1, 6, 13.1 tad id āsety etadādi śastram //
AĀ, 5, 2, 2, 2.2 catasraḥ satīḥ ṣaḍ bṛhatīḥ karoti //
AĀ, 5, 2, 2, 9.0 catasraḥ satīḥ ṣaḍ bṛhatīḥ karoti //
AĀ, 5, 2, 2, 22.0 sa supraṇīte nṛtamaḥ svarāḍ asi maṃhiṣṭho vājasātaye //
AĀ, 5, 2, 2, 24.0 viśvasya pra stobha vidvān purā vā yadi vehāsa nūnam //
AĀ, 5, 2, 4, 10.0 ayaṃ te astu haryata iti sūkte //
AĀ, 5, 3, 2, 1.1 mūrdhā lokānām asi vāco rasas tejaḥ prāṇasyāyatanaṃ manasaḥ /
AĀ, 5, 3, 2, 7.1 bhūr bhuvaḥ svas trayo vedo 'si //
AĀ, 5, 3, 3, 15.0 nedaṃvid anidaṃvidā samuddiśen na saha bhuñjīta na sadhamādī syāt //
Aitareyabrāhmaṇa
AB, 1, 3, 21.0 tad āhur na pūrvadīkṣiṇaḥ saṃsavo 'sti parigṛhīto vā etasya yajñaḥ parigṛhītā devatā naitasyārtir asty aparadīkṣiṇa eva yathā tatheti //
AB, 1, 3, 21.0 tad āhur na pūrvadīkṣiṇaḥ saṃsavo 'sti parigṛhīto vā etasya yajñaḥ parigṛhītā devatā naitasyārtir asty aparadīkṣiṇa eva yathā tatheti //
AB, 1, 4, 1.0 tvam agne saprathā asi soma yās te mayobhuva ity ājyabhāgayoḥ puronuvākye anubrūyād yaḥ pūrvam anījānaḥ syāt tasmai //
AB, 1, 4, 1.0 tvam agne saprathā asi soma yās te mayobhuva ity ājyabhāgayoḥ puronuvākye anubrūyād yaḥ pūrvam anījānaḥ syāt tasmai //
AB, 1, 4, 3.0 agniḥ pratnena manmanā soma gīrbhiṣ ṭvā vayam iti yaḥ pūrvam ījānaḥ syāt tasmai //
AB, 1, 4, 6.0 agnir vṛtrāṇi jaṅghanat tvaṃ somāsi satpatir iti vārtraghnāv eva kuryāt //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 10, 4.0 virājāv etasya haviṣaḥ sviṣṭakṛtaḥ saṃyājye syātāṃ ye trayastriṃśadakṣare //
AB, 1, 10, 5.0 sed agnir agnīṃr aty astv anyān sed agnir yo vanuṣyato nipātīty ete //
AB, 1, 13, 4.0 bṛhaspatiḥ puraetā te astv iti brahma vai bṛhaspatir brahmaivāsmā etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 1, 13, 22.0 tā te viśvā paribhūr astu yajñaṃ //
AB, 1, 13, 23.0 gayasphānaḥ prataraṇaḥ suvīra iti gavāṃ naḥ sphāvayitā pratārayitaidhīty eva tad āha //
AB, 1, 14, 1.0 anyataro 'naḍvān yuktaḥ syād anyataro vimukto 'tha rājānam upāvahareyuḥ //
AB, 1, 16, 30.0 tvaṃ hy agne agninā vipro vipreṇa san sateti //
AB, 1, 16, 30.0 tvaṃ hy agne agninā vipro vipreṇa san sateti //
AB, 1, 16, 37.0 tāni dharmāṇi prathamāny āsan te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devā iti //
AB, 1, 16, 37.0 tāni dharmāṇi prathamāny āsan te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devā iti //
AB, 1, 16, 39.0 ādityāś caivehāsann aṅgirasaś ca te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 17, 3.0 saiṣāgneyy atithimatī na saumyātithimaty asti yat saumyātithimatī syācchaśvat sā syāt //
AB, 1, 17, 3.0 saiṣāgneyy atithimatī na saumyātithimaty asti yat saumyātithimatī syācchaśvat sā syāt //
AB, 1, 17, 3.0 saiṣāgneyy atithimatī na saumyātithimaty asti yat saumyātithimatī syācchaśvat sā syāt //
AB, 1, 19, 5.0 saṃ sīdasva mahāṁ asīty evainaṃ samasādayan //
AB, 1, 20, 3.0 ayaṃ vai veno 'smād vā ūrdhvā anye prāṇā venanty avāñco 'nye tasmād venaḥ prāṇo vā ayaṃ san nābher iti tasmān nābhis tan nābher nābhitvaṃ prāṇam evāsmiṃs tad dadhāti //
AB, 1, 22, 10.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti gharmasya bhakṣayati //
AB, 1, 23, 3.0 te vā ebhyo lokebhyo nuttā asurā ṛtūn aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imās tisraḥ satīr upasado dvir dvir ekaikām upāyaṃs tāḥ ṣaṭ samapadyanta ṣaḍ vā ṛtavas tān vā ṛtubhyo 'nudanta //
AB, 1, 23, 4.0 te vā ṛtubhyo nuttā asurā māsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imāḥ ṣaṭ satīrupasado dvir dvir ekaikām upāyaṃs tā dvādaśa samapadyanta dvādaśa vai māsas tān vai māsebhyo 'nudanta //
AB, 1, 23, 5.0 te vai māsebhyo nuttā asurā ardhamāsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imā dvādaśa satīr upasado dvir dvir ekaikām upāyaṃs tāś caturviṃśatiḥ samapadyanta caturviṃśatir vā ardhamāsās tān vā ardhamāsebhyo 'nudanta //
AB, 1, 25, 2.0 iṣuṃ vā etāṃ devāḥ samaskurvata yad upasadas tasyā agnir anīkam āsīt somaḥ śalyo viṣṇus tejanaṃ varuṇaḥ parṇāni tām ājyadhanvāno vyasṛjaṃs tayā puro bhindanta āyan //
AB, 1, 25, 9.0 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vi cakrame trīṇi padā vicakrama ity etāḥ //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 28, 35.0 sahasrambharaḥ śucijihvo agnir ity eṣā ha vā asya sahasrambharatā yad enam ekaṃ santam bahudhā viharanti //
AB, 1, 29, 4.0 tad āhur yaddhavirdhānābhyām prohyamāṇābhyām anu vācāhātha kasmāt tṛcaṃ dyāvāpṛthivīyam anvāheti dyāvāpṛthivī vai devānāṃ havirdhāne āstāṃ te u evādyāpi havirdhāne te hīdam antareṇa sarvaṃ havir yadidaṃ kiṃca tasmāt tṛcaṃ dyāvāpṛthivīyam anvāha //
AB, 2, 3, 8.0 atha ye tebhyo 'vara āsaṃs ta etaṃ svarum apaśyan yūpaśakalaṃ taṃ tasmin kāle 'nupraharet tatra sa kāma upāpto yo 'nupraharaṇe tatra sa kāma upāpto yaḥ sthāne //
AB, 2, 5, 3.0 vājī san pari ṇīyata iti vājinam iva hy enaṃ santam pariṇayanti //
AB, 2, 5, 3.0 vājī san pari ṇīyata iti vājinam iva hy enaṃ santam pariṇayanti //
AB, 2, 6, 6.0 sa yady ekadevatyaḥ paśuḥ syān medhapataya iti brūyād yadi dvidevatyo medhapatibhyām iti yadi bahudevatyo medhapatibhya ity etad eva sthitam //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 8, 7.0 tam asyām anvagacchan so 'nugato vrīhir abhavat tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 8, 7.0 tam asyām anvagacchan so 'nugato vrīhir abhavat tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 11, 3.0 taṃ vā etam paśum āprītaṃ santam paryagnikṛtam udañcaṃ nayanti //
AB, 2, 11, 7.0 yad evainam ada āprītaṃ santam paryagnikṛtam bahirvedi nayanti barhiṣadam evainaṃ tat kurvanti //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 13, 8.0 atha yad enaṃ tṛtīyasavane śrapayitvā juhvati bhūyasībhir na āhutibhir iṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 13, 8.0 atha yad enaṃ tṛtīyasavane śrapayitvā juhvati bhūyasībhir na āhutibhir iṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 14, 3.0 sā pañcāvattā bhavati yady api caturavattī yajamānaḥ syād atha pañcāvattaiva vapā //
AB, 2, 14, 5.0 tad āhur yaddhiraṇyaṃ na vidyeta kathaṃ syād iti dvir ājyasyopastīrya vapām avadāya dvir upariṣṭād abhighārayati //
AB, 2, 16, 6.0 tad āhuḥ sa vai hotā syād ya etasyām ṛci sarvāṇi chandāṃsi prajanayed ity eṣā vāva trir anūktā sarvāṇi chandāṃsi bhavaty eṣā chandasām prajātiḥ //
AB, 2, 19, 7.0 yad avagrāham anubrūyāj jīmūtavarṣī ha prajābhyaḥ parjanyaḥ syāt tasmāt tat saṃtatam evānūcyam //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 22, 3.0 yat sarped ṛcam eva tat sāmno 'nuvartmānaṃ kuryād ya enaṃ tatra brūyād anuvartmā nvā ayaṃ hotā sāmagasyābhūd udgātari yaśo'dhād acyoṣṭāyatanāc cyoṣyata āyatanād iti śaśvat tathā syāt //
AB, 2, 22, 7.0 atho brūyān mukham asi mukham bhūyāsam iti //
AB, 2, 23, 6.0 tad āhur yato ghṛtenānaktaṃ syāt tataḥ puroᄆāśasya prāśnīyāt somapīthasya guptyai ghṛtena hi vajreṇendro vṛtram ahann iti //
AB, 2, 28, 3.0 yad dvidevatyānām anuvaṣaṭkuryād asaṃsthitān prāṇān saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān prāṇān samatiṣṭhipat prāṇa enam hāsyatīti śaśvat tathā syāt tasmān na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 28, 5.0 prāṇā vai dvidevatyā āgūr vajras tad yaddhotāntareṇāguretāgurā vajreṇa yajamānasya prāṇān vīyād ya enaṃ tatra brūyād āgurā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmāt tatra hotāntareṇa nāgureta //
AB, 2, 29, 7.0 yad ṛtuyājānām anuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duṣṣamam bhaviṣyatīti śaśvat tathā syāt tasmān nartuyājānām anuvaṣaṭkuryāt //
AB, 2, 31, 1.0 devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ //
AB, 2, 32, 3.0 cakṣur vā etad yajñasya yat tūṣṇīṃśaṃsa ekā satī vyāhṛtir dvedhocyate tasmād ekaṃ sac cakṣur dvedhā //
AB, 2, 32, 4.0 mūlaṃ vā etad yajñasya yat tūṣṇīṃśaṃso yaṃ kāmayetānāyatanavān syād iti nāsya yajñe tūṣṇīṃśaṃsaṃ śaṃsed unmūlam eva tad yajñam parābhavantam anu parābhavati //
AB, 2, 33, 4.0 yam u kāmayeta sarvam evāsya yathāpūrvam ṛju kᄆptaṃ syād ity āhvayetātha nividaṃ dadhyād atha sūktaṃ śaṃset so sarvasya kᄆptiḥ //
AB, 2, 33, 5.0 prajāpatir vā idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā vā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
AB, 2, 33, 5.0 prajāpatir vā idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā vā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
AB, 2, 36, 6.0 tasmād yo brāhmaṇo bahvṛco vīryavān syāt so 'syāchāvākīyāṃ kuryāt tenaiva sāhīnā bhavati //
AB, 2, 37, 13.0 na vā etāv indrāgnī santau vyajayetām āgnendrau vā etau santau vyajayetāṃ tad yad āgnendryā yajati vijityā eva //
AB, 2, 37, 13.0 na vā etāv indrāgnī santau vyajayetām āgnendrau vā etau santau vyajayetāṃ tad yad āgnendryā yajati vijityā eva //
AB, 2, 39, 11.0 prāṇo vai jātavedāḥ sa hi jātānāṃ veda yāvatāṃ vai sa jātānāṃ veda te bhavanti yeṣām u na veda kim u te syur yo vā ājya ātmasaṃskṛtiṃ veda tat suviditam //
AB, 2, 40, 2.0 dīdivāṃsam apūrvyam iti śaṃsati mano vai dīdāya manaso hi na kiṃcana pūrvam asti mana eva tat saṃbhāvayati manaḥ saṃskurute //
AB, 2, 41, 4.0 dīdivāṃsam apūrvyam iti śaṃsaty asau vai dīdāya yo 'sau tapaty etasmāddhi na kiṃcana pūrvam asty etam eva tat kalpayaty etam apyeti //
AB, 3, 1, 9.0 na sārasvato graho 'sti //
AB, 3, 3, 2.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
AB, 3, 4, 6.0 sa yad agnir ghorasaṃsparśas tad asya vāruṇaṃ rūpaṃ taṃ yad ghorasaṃsparśaṃ santam mitrakṛtyevopāsate tad asya maitraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 9.0 atha yad enam ekaṃ santaṃ bahudhā viharanti tad asya vaiśvadevaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 7, 8.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
AB, 3, 7, 9.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsya ṛcam brūyāt tathaivāsya vaṣaṭkuryāt sadṛśam evainaṃ tat karoti //
AB, 3, 7, 10.0 yaṃ kāmayeta pāpīyān syād ity uccaistarām asya ṛcam uktvā śanaistarāṃ vaṣaṭkuryāt pāpīyāṃsam evainaṃ tat karoti //
AB, 3, 7, 11.0 yaṃ kāmayeta śreyān syād iti śanaistarām asya ṛcam uktvoccaistarāṃ vaṣaṭkuryāc chriya evainaṃ tacchriyām ādadhāti //
AB, 3, 8, 1.0 yasyai devatāyai havir gṛhītaṃ syāt tāṃ dhyāyed vaṣaṭkariṣyan sākṣād eva tad devatām prīṇāti pratyakṣād devatāṃ yajati //
AB, 3, 8, 3.0 vaṣaṭkāra mā mām pramṛkṣo māhaṃ tvām pramṛkṣam bṛhatā mana upahvaye vyānena śarīram pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhām mā gamayeti vaṣaṭkāram anumantrayeta //
AB, 3, 8, 4.0 tad u ha smāha dīrgham etat sad aprabhv ojaḥ saha ojaḥ //
AB, 3, 11, 6.0 na nividaḥ pade viparihared yan nividaḥ pade vipariharen mohayed yajñam mugdho yajamānaḥ syāt tasmān na nividaḥ pade vipariharet //
AB, 3, 11, 7.0 na nividaḥ pade samasyed yan nividaḥ pade samasyed yajñasya tad āyuḥ saṃharet pramāyuko yajamānaḥ syāt tasmān na nividaḥ pade samasyet //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 14, 1.0 agnir vai devānāṃ hotāsīt taṃ mṛtyur bahiṣpavamāne 'sīdat so 'nuṣṭubhājyam pratyapadyata mṛtyum eva tat paryakrāmat tam ājye 'sīdat sa praugeṇa pratyapadyata mṛtyum eva tat paryakrāmat //
AB, 3, 17, 3.0 tau vā etau pragāthāv astutau santau punarādāyaṃ śasyete tad āhur yan na kiṃcanāstutaṃ sat punarādāyaṃ śasyate 'tha kasmād etau pragāthāv astutau santau punarādāyaṃ śasyete iti //
AB, 3, 17, 3.0 tau vā etau pragāthāv astutau santau punarādāyaṃ śasyete tad āhur yan na kiṃcanāstutaṃ sat punarādāyaṃ śasyate 'tha kasmād etau pragāthāv astutau santau punarādāyaṃ śasyete iti //
AB, 3, 17, 3.0 tau vā etau pragāthāv astutau santau punarādāyaṃ śasyete tad āhur yan na kiṃcanāstutaṃ sat punarādāyaṃ śasyate 'tha kasmād etau pragāthāv astutau santau punarādāyaṃ śasyete iti //
AB, 3, 17, 6.0 tāsu vā etāsu bṛhatīṣu sāmagā rauravayaudhājayābhyām punarādāyaṃ stuvate tasmād etau pragāthāvastutau santau punarādāyaṃ śasyete tac chastreṇa stotram anvaiti //
AB, 3, 18, 14.0 sā vā eṣā tṛtīyasavanabhājanā satī madhyaṃdine śasyate tasmāddhedaṃ bharatānām paśavaḥ sāyaṃgoṣṭhāḥ santo madhyaṃdine saṃgavinīm āyanti so jagatī jāgatā hi paśava ātmā yajamānasya madhyaṃdinas tad yajamāne paśūn dadhāti //
AB, 3, 18, 14.0 sā vā eṣā tṛtīyasavanabhājanā satī madhyaṃdine śasyate tasmāddhedaṃ bharatānām paśavaḥ sāyaṃgoṣṭhāḥ santo madhyaṃdine saṃgavinīm āyanti so jagatī jāgatā hi paśava ātmā yajamānasya madhyaṃdinas tad yajamāne paśūn dadhāti //
AB, 3, 19, 7.0 svargasya haital lokasyākramaṇaṃ yan nivit tām ākramamāṇa iva śaṃsed upaiva yajamānaṃ nigṛhṇīta yo 'sya priyaḥ syād iti nu svargakāmasya //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 4.0 taṃ devā abruvan sarvaṃ vā avocathā api no 'trāstv iti sa nety abravīt kathaṃ vo 'pisyād iti tam abruvann apy eva no 'stu maghavann iti tān īkṣataiva //
AB, 3, 21, 4.0 taṃ devā abruvan sarvaṃ vā avocathā api no 'trāstv iti sa nety abravīt kathaṃ vo 'pisyād iti tam abruvann apy eva no 'stu maghavann iti tān īkṣataiva //
AB, 3, 22, 5.0 te devā abruvann apy asyā ihāstu yā no 'smin na vai kam avidad iti tatheti tasyā apy atrākurvan //
AB, 3, 22, 8.0 tān indra uvācāpi vo 'trāstv iti te devā abruvan virāḍ yājyāstu niṣkevalyasya yā trayastriṃśadakṣarā //
AB, 3, 22, 8.0 tān indra uvācāpi vo 'trāstv iti te devā abruvan virāḍ yājyāstu niṣkevalyasya yā trayastriṃśadakṣarā //
AB, 3, 22, 10.0 yaṃ kāmayetānāyatanavān syād ity avirājāsya yajed gāyatryā vā triṣṭubhā vānyena vā chandasā vaṣaṭkuryād anāyatanavantam evainaṃ tat karoti //
AB, 3, 22, 11.0 yaṃ kāmayetāyatanavān syād iti virājāsya yajet pibā somam indra mandatu tvety etayāyatanavantam evainaṃ tat karoti //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 28, 6.0 ekaṃ vai sat tat tredhābhavat tasmād āhur dātavyam evaṃ viduṣa ity ekaṃ hi sat tat tredhābhavat //
AB, 3, 28, 6.0 ekaṃ vai sat tat tredhābhavat tasmād āhur dātavyam evaṃ viduṣa ity ekaṃ hi sat tat tredhābhavat //
AB, 3, 31, 2.0 yathā vai prajā evaṃ vaiśvadevaṃ tad yathāntaraṃ janatā evaṃ sūktāni yathāraṇyāny evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt tāny araṇyāni santy anaraṇyāni mṛgaiś ca vayobhiś ceti ha smāha //
AB, 3, 31, 3.0 yathā vai puruṣa evaṃ vaiśvadevaṃ tasya yathāvantaram aṅgāny evaṃ sūktāni yathā parvāṇy evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt puruṣasya parvāṇi śithirāṇi santi dṛᄆhāni brahmaṇā hi tāni dhṛtāni //
AB, 3, 31, 4.0 mūlaṃ vā etad yajñasya yad dhāyyāś ca yājyāś ca tad yad anyā anyā dhāyyāś ca yājyāś ca kuryur unmūlam eva tad yajñaṃ kuryus tasmāt tāḥ samānya eva syuḥ //
AB, 3, 31, 8.0 yasyām asya diśi dveṣyaḥ syān na tāṃ dhyāyed anuhāyaivāsya tad vīryam ādatte //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 2.0 yāni parikṣāṇāny āsaṃs te kṛṣṇāḥ paśavo 'bhavan yā lohinī mṛttikā te rohitā atha yad bhasmāsīt tat paruṣyaṃ vyasarpad gauro gavaya ṛśya uṣṭro gardabha iti ye caite 'ruṇāḥ paśavas te ca //
AB, 3, 34, 2.0 yāni parikṣāṇāny āsaṃs te kṛṣṇāḥ paśavo 'bhavan yā lohinī mṛttikā te rohitā atha yad bhasmāsīt tat paruṣyaṃ vyasarpad gauro gavaya ṛśya uṣṭro gardabha iti ye caite 'ruṇāḥ paśavas te ca //
AB, 3, 37, 18.0 idam pitṛbhyo namo astv adyeti namaskāravatīm antataḥ śaṃsati tasmād antataḥ pitṛbhyo namaskriyate //
AB, 3, 39, 1.0 devā vā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 43, 1.0 sa vā eṣo 'gnir eva yad agniṣṭomas taṃ yad astuvaṃs tasmād agnistomas tam agnistomaṃ santam agniṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 2.0 taṃ yac catuṣṭayā devāś caturbhiḥ stomair astuvaṃs tasmāccatustomas taṃ catustomaṃ santaṃ catuṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 3.0 atha yad enam ūrdhvaṃ santaṃ jyotir bhūtam astuvaṃs tasmāj jyotistomas taṃ jyotistomaṃ santaṃ jyotiṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 3.0 atha yad enam ūrdhvaṃ santaṃ jyotir bhūtam astuvaṃs tasmāj jyotistomas taṃ jyotistomaṃ santaṃ jyotiṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 6.0 yathā hy evāsya prāyaṇam evam udayanam asad iti //
AB, 3, 46, 6.0 taṃ yady eteṣāṃ trayāṇām ekaṃ cid akāmam abhyābhavet tasyāsti vāmadevyasya stotre prāyaścittiḥ //
AB, 3, 46, 10.0 api yadi samṛddhā iva ṛtvijaḥ syur iti ha smāhātha haitaj japed eveti //
AB, 3, 48, 9.0 tā ha śucivṛkṣo gaupalāyano vṛddhadyumnasyābhipratāriṇasyobhayīr yajñe saṃniruvāpa tasya ha rathagṛtsaṃ gāhamānaṃ dṛṣṭvovācettham aham asya rājanyasya devikāś ca devīś cobhayīr yajñe samamādayaṃ yad asyetthaṃ rathagṛtso gāhata iti catuḥṣaṣṭiḥ kavacinaḥ śaśvaddhāsya te putranaptāra āsuḥ //
AB, 3, 49, 1.0 agniṣṭomaṃ vai devā aśrayantokthāny asurās te samāvadvīryā evāsan na vyāvartanta tān bharadvāja ṛṣīṇām apaśyad ime vā asurā uktheṣu śritās tān eṣāṃ na kaścana paśyatīti so 'gnim udahvayat //
AB, 3, 49, 5.0 bharadvājo ha vai kṛśo dīrghaḥ palita āsa //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 6, 4.0 prathamena paryāyeṇa stuvate prathamāny eva padāni punar ādadate yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 6, 5.0 madhyamena paryāyeṇa stuvate madhyamāny eva padāni punar ādadate yad evaiṣām manorathā āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 6, 6.0 uttamena paryāyeṇa stuvata uttamāny eva padāni punar ādadate yad evaiṣāṃ vāso hiraṇyam maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 7, 7.0 tattan nādṛtyaṃ ya enaṃ tatra brūyād agnim agnim iti vai pratyapādy agnim āpatsyatīti śaśvat tathā syāt //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 4, 8, 2.0 tā uṣasam anvāgacchatāṃ tām abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sā tathety abravīt tasyai vai mamehāpyastv iti tatheti tasyā apy atrākurutāṃ tasmād uṣasyam āśvine śasyate //
AB, 4, 8, 3.0 tāv indram anvāgacchatāṃ tam abrūtām āvāṃ vā idam maghavañ jeṣyāva iti na ha taṃ dadhṛṣatur apodihīti vaktuṃ sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād aindram āśvine śasyate //
AB, 4, 11, 4.0 vayaṃ syāma patayo rayīṇām iti //
AB, 4, 12, 8.0 agniṣṭoma etad ahaḥ syād ity āhur agniṣṭomo vai saṃvatsaro na vā etad anyo 'gniṣṭomād ahar dādhāra na vivyāceti //
AB, 4, 12, 9.0 sa yady agniṣṭomaḥ syād aṣṭācatvāriṃśās trayaḥ pavamānāḥ syuś caturviṃśānītarāṇi stotrāṇi tad u ṣaṣṭiś caiva trīṇi ca śatāni stotriyās tāvanti saṃvatsarasyāhāny ahaśśa eva tat saṃvatsaram ārabhante //
AB, 4, 12, 9.0 sa yady agniṣṭomaḥ syād aṣṭācatvāriṃśās trayaḥ pavamānāḥ syuś caturviṃśānītarāṇi stotrāṇi tad u ṣaṣṭiś caiva trīṇi ca śatāni stotriyās tāvanti saṃvatsarasyāhāny ahaśśa eva tat saṃvatsaram ārabhante //
AB, 4, 12, 10.0 ukthya eva syāt paśusamṛddho yajñaḥ paśusamṛddhaṃ satraṃ sarvāṇi caturviṃśāni stotrāṇi pratyakṣāddhyetad ahaś caturviṃśaṃ tasmād ukthya eva syāt //
AB, 4, 12, 10.0 ukthya eva syāt paśusamṛddho yajñaḥ paśusamṛddhaṃ satraṃ sarvāṇi caturviṃśāni stotrāṇi pratyakṣāddhyetad ahaś caturviṃśaṃ tasmād ukthya eva syāt //
AB, 4, 21, 4.0 atha ya ekakāmāḥ syuḥ svargakāmāḥ parāñcam eva teṣāṃ rohet te jayeyur haiva svargaṃ lokam //
AB, 4, 22, 1.0 yathā vai puruṣa evaṃ viṣuvāṃs tasya yathā dakṣiṇo 'rdha evam pūrvo 'rdho viṣuvato yathottaro 'rdha evam uttaro 'rdho viṣuvatas tasmād uttara ity ācakṣate prabāhuk sataḥ śira eva viṣuvān bidalasaṃhita iva vai puruṣas taddhāpi syūmeva madhye śīrṣṇo vijñāyate //
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
AB, 4, 27, 9.0 ūṣān asāv asyāṃ taddhāpi turaḥ kāvaṣeya uvācoṣaḥ poṣo janamejayaketi tasmāddhāpyetarhi gavyam mīmāṃsamānāḥ pṛcchanti santi tatroṣāḥ iti ūṣo hi poṣo 'sau vai loka imaṃ lokam abhiparyāvartata //
AB, 4, 28, 1.0 bṛhac ca vā idam agre rathaṃtaraṃ cāstāṃ vāk ca vai tan manaś cāstāṃ vāg vai rathaṃtaram mano bṛhat tad bṛhat pūrvaṃ sasṛjānaṃ rathaṃtaram atyamanyata tad rathaṃtaraṃ garbham adhatta tad vairūpam asṛjata //
AB, 4, 28, 1.0 bṛhac ca vā idam agre rathaṃtaraṃ cāstāṃ vāk ca vai tan manaś cāstāṃ vāg vai rathaṃtaram mano bṛhat tad bṛhat pūrvaṃ sasṛjānaṃ rathaṃtaram atyamanyata tad rathaṃtaraṃ garbham adhatta tad vairūpam asṛjata //
AB, 4, 28, 5.0 tāni trīṇy anyāni trīṇy anyāni ṣaṭ pṛṣṭhāny āsan //
AB, 4, 28, 6.0 tāni ha tarhi trīṇi chandāṃsi ṣaṭ pṛṣṭhāni nodāpnuvan sā gāyatrī garbham adhatta sānuṣṭubham asṛjata triṣṭub garbham adhatta sā paṅktim asṛjata jagatī garbham adhatta sātichandasam asṛjata tāni trīṇy anyāni trīṇy anyāni ṣaṭ chandāṃsy āsan ṣaṭ pṛṣṭhāni tāni tathākalpanta kalpate yajño 'pi //
AB, 4, 31, 13.0 ubhayaṃ śṛṇavac ca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 1, 16.0 nakiḥ sudāso ratham pary āsa na rīramad iti marutvatīyaḥ pragāthaḥ paryastavāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 5, 11.0 tā u vichandasaḥ santi dvipadāḥ santi catuṣpadās tena caturthasyāhno rūpam //
AB, 5, 5, 11.0 tā u vichandasaḥ santi dvipadāḥ santi catuṣpadās tena caturthasyāhno rūpam //
AB, 5, 5, 12.0 vaiśvānarasya sumatau syāmety āgnimārutasya pratipad ito jāta iti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 14.0 tā u vichandasaḥ santi dvipadāḥ santi catuṣpadās tena caturthasyāhno rūpam //
AB, 5, 5, 14.0 tā u vichandasaḥ santi dvipadāḥ santi catuṣpadās tena caturthasyāhno rūpam //
AB, 5, 5, 17.0 tā u vichandasaḥ santi virājaḥ santi triṣṭubhas tena caturthasyāhno rūpam ahno rūpam //
AB, 5, 5, 17.0 tā u vichandasaḥ santi virājaḥ santi triṣṭubhas tena caturthasyāhno rūpam ahno rūpam //
AB, 5, 8, 12.0 vapur nu tac cikituṣe cid astv iti mārutaṃ vapuṣmat pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 5, 16, 15.0 tad v āyuṣyaṃ tad yo 'sya priyaḥ syāt kuryād evāsya kayāśubhīyam //
AB, 5, 16, 24.0 yad rathaṃtaraṃ syāt kṛntatraṃ syāt //
AB, 5, 16, 24.0 yad rathaṃtaraṃ syāt kṛntatraṃ syāt //
AB, 5, 18, 24.0 ubhayaṃ śṛṇavacca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hany aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 18.0 agne mṛᄆa mahāṁ asīti jātavedasyam mahadvad aṣṭame 'hanyaṣṭamasyāhno rūpam //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 24, 10.0 samayāviṣitaḥ sūryaḥ syād atha vācaṃ visṛjeraṃs tāvantam eva tad dviṣate lokam pariśiṃṣanti //
AB, 5, 25, 3.0 teṣāṃ cittiḥ srug āsīt //
AB, 5, 25, 4.0 cittam ājyam āsīt //
AB, 5, 25, 5.0 vāg vedir āsīt //
AB, 5, 25, 6.0 ādhītam barhir āsīt //
AB, 5, 25, 7.0 keto agnir āsīt //
AB, 5, 25, 8.0 vijñātam agnīd āsīt //
AB, 5, 25, 9.0 prāṇo havir āsīt //
AB, 5, 25, 10.0 sāmādhvaryur āsīt //
AB, 5, 25, 11.0 vācaspatir hotāsīt //
AB, 5, 25, 12.0 mana upavaktāsīt //
AB, 5, 26, 6.0 raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritam pauṣṇaṃ samudantam mārutaṃ viṣyandamānaṃ vaiśvadevam binduman maitraṃ śarogṛhītaṃ dyāvāpṛthivīyam udvāsitaṃ sāvitram prakrāntaṃ vaiṣṇavaṃ hriyamāṇam bārhaspatyam upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
AB, 5, 27, 8.0 yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyāṃ payo vatseṣu payo astu tan mayīti //
AB, 5, 27, 9.0 tatra yat pariśiṣṭaṃ syāt tena juhuyād yad alaṃ homāya syāt //
AB, 5, 27, 9.0 tatra yat pariśiṣṭaṃ syāt tena juhuyād yad alaṃ homāya syāt //
AB, 5, 27, 10.0 yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tveva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 5, 29, 1.0 vṛṣaśuṣmo ha vātāvata uvāca jātūkarṇyo vaktā smo vā idaṃ devebhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 29, 2.0 etad u hovāca kumārī gandharvagṛhītā vaktā smo vā idam pitṛbhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 30, 12.0 eṣa ha vai sa ekātithiḥ sa eṣa juhvatsu vasaty etāṃ vāva sa devatām aparuṇaddhi yo 'lam agnihotrāya san nāgnihotraṃ juhoti tam eṣā devatāparoddhāparuṇaddhy asmāc ca lokād amuṣmāc cobhābhyāṃ yo 'lam agnihotrāya san nāgnihotraṃ juhoti //
AB, 5, 30, 12.0 eṣa ha vai sa ekātithiḥ sa eṣa juhvatsu vasaty etāṃ vāva sa devatām aparuṇaddhi yo 'lam agnihotrāya san nāgnihotraṃ juhoti tam eṣā devatāparoddhāparuṇaddhy asmāc ca lokād amuṣmāc cobhābhyāṃ yo 'lam agnihotrāya san nāgnihotraṃ juhoti //
AB, 5, 30, 13.0 tasmād yo 'lam agnihotrāya syāj juhuyāt //
AB, 5, 30, 15.0 etaddha sma vai tad vidvān nagarī jānaśruteya uditahominam aikādaśākṣam mānutantavyam uvāca prajāyām enaṃ vijñātā smo yadi vidvān vā juhoty avidvān veti tasyo haikādaśākṣe rāṣṭram iva prajā babhūva rāṣṭram iva ha vā asya prajā bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 5, 34, 3.0 atho yad bhūyiṣṭhenaiva brahmaṇā chandasāṃ rasenārtvijyaṃ karoti yad brahmā tasmād brahmārdhabhāggha vā eṣa itareṣām ṛtvijām agra āsa yad brahmārdham eva brahmaṇa āsārdham itareṣām ṛtvijām //
AB, 5, 34, 3.0 atho yad bhūyiṣṭhenaiva brahmaṇā chandasāṃ rasenārtvijyaṃ karoti yad brahmā tasmād brahmārdhabhāggha vā eṣa itareṣām ṛtvijām agra āsa yad brahmārdham eva brahmaṇa āsārdham itareṣām ṛtvijām //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 6, 1, 3.0 sa ha yenopodāsarpat taddhāpy etarhy arbudodāsarpaṇī nāma prapad asti //
AB, 6, 3, 4.0 tad āhur atha kasmād enam pumāṃsaṃ santaṃ strīm ivācakṣata iti vāgghi subrahmaṇyeti brūyāt teneti //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 6, 7, 2.0 te syāma deva varuṇeti maitrāvaruṇasyeṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar ity ubhāv evaitayā lokāv ārabhante //
AB, 6, 7, 6.0 ud gā ājad aṅgirobhya āviṣkṛṇvan guhā satīḥ arvāñcaṃ nunude valam iti sanim evaibhya etayāvarunddhe //
AB, 6, 12, 3.0 prajāpatir vai pitarbhūn martyān sato 'martyān kṛtvā tṛtīyasavana ābhajat tasmān nārbhavīṣu stuvate 'thārbhavaḥ pavamāna ity ācakṣate //
AB, 6, 12, 4.0 athāha yad yathāchandasam pūrvayoḥ savanayor anvāha gāyatrīḥ prātaḥsavane triṣṭubho mādhyaṃdine 'tha kasmāj jāgate sati tṛtīyasavane triṣṭubho 'nvāheti //
AB, 6, 14, 5.0 athāha yaddhotā yakṣaddhotā yakṣad iti maitrāvaruṇo hotre preṣyaty atha kasmād ahotṛbhyaḥ sadbhyo hotrāśaṃsibhyo hotā yakṣaddhotā yakṣad iti preṣyatīti //
AB, 6, 14, 7.0 athāhāsty udgātṝṇām praiṣaḥ nāṁ iti astīti brūyād yad evaitat praśāstā japaṃ japitvā studhvam ity āha sa eṣām praiṣaḥ //
AB, 6, 14, 7.0 athāhāsty udgātṝṇām praiṣaḥ nāṁ iti astīti brūyād yad evaitat praśāstā japaṃ japitvā studhvam ity āha sa eṣām praiṣaḥ //
AB, 6, 14, 8.0 athāhāsty achāvākasya pravarāḥ nāṁ iti astīti brūyād yad evainam adhvaryur āhāchāvāka vadasva yat te vādyam ity eṣo 'sya pravaraḥ //
AB, 6, 14, 8.0 athāhāsty achāvākasya pravarāḥ nāṁ iti astīti brūyād yad evainam adhvaryur āhāchāvāka vadasva yat te vādyam ity eṣo 'sya pravaraḥ //
AB, 6, 19, 10.0 atha yāny ahāni mahāstomāni syuḥ ko adya naryo devakāma iti maitrāvaruṇa āvapeta vane na vā yo ny adhāyi cākann iti brāhmaṇācchaṃsy ā yāhy arvāṅ upa vandhureṣṭhā ity achāvākaḥ //
AB, 6, 20, 3.0 tad u vaiśvāmitraṃ viśvasya ha vai mitraṃ viśvāmitra āsa //
AB, 6, 20, 17.0 tad u vaiśvāmitraṃ viśvasya ha vai mitraṃ viśvāmitra āsa viśvaṃ hāsmai mitram bhavati ya evaṃ veda //
AB, 6, 23, 4.0 te syāma deva varuṇa nū ṣṭuta iti vimuñcati //
AB, 6, 24, 13.0 yad atraikapadāṃ vyavadadhyād vācaḥ kūṭena yajamānāt paśūn nirhaṇyād ya enaṃ tatra brūyād vācaḥ kūṭena yajamānāt paśūn niravadhīr apaśum enam akar iti śaśvat tathā syāt //
AB, 6, 25, 3.0 taj jāgataṃ syāj jāgatā vai paśavaḥ //
AB, 6, 25, 4.0 tan mahāsūktaṃ syād bhūyiṣṭheṣv eva tat paśuṣu yajamānam pratiṣṭhāpayati //
AB, 6, 26, 6.0 ātmā vai stotriyaḥ prāṇā vālakhilyāḥ sa yat saṃśaṃsed etābhyāṃ devatābhyāṃ yajamānasya prāṇān vīyād ya enaṃ tatra brūyād etābhyāṃ devatābhyāṃ yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān na saṃśaṃset //
AB, 6, 30, 7.0 sa ha bulila āśvatara āśvir vaiśvajito hotā sann īkṣāṃcakra eṣāṃ vā eṣāṃ śilpānāṃ viśvajiti sāṃvatsarike dve madhyaṃdinam abhi pratyetor hantāham ittham evayāmarutaṃ śaṃsayānīti taddha tathā śaṃsayāṃcakāra //
AB, 6, 33, 13.0 ayātayāmā vā akṣitir aitaśapralāpo 'yātayāmā me yajñe 'sad akṣitir me yajñe 'saditi //
AB, 6, 33, 13.0 ayātayāmā vā akṣitir aitaśapralāpo 'yātayāmā me yajñe 'sad akṣitir me yajñe 'saditi //
AB, 6, 35, 10.0 ahā ned asann avicetanānīty eṣa ha vā ahnāṃ vicetayitā //
AB, 6, 35, 11.0 yajñā ned asann apurogavāsa iti dakṣiṇā vai yajñānām purogavī yathā ha vā idam ano 'purogavaṃ riṣyaty evaṃ haiva yajño 'dakṣiṇo riṣyati tasmād āhur dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpi //
AB, 6, 35, 19.0 tad vo astu sucetanam //
AB, 6, 35, 20.0 yuṣme astu dive dive //
AB, 6, 36, 14.0 asuraviśaṃ ha vai devān abhy udācārya āsīt sa indro bṛhaspatinaiva yujāsuryaṃ varṇam abhidāsantam apāhaṃs tathaivaitad yajamānā indrābṛhaspatibhyām eva yujāsuryaṃ varṇam abhidāsantam apaghnate //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 2, 1.0 tad āhur ya āhitāgnir upavasathe mriyeta katham asya yajñaḥ syād iti nainaṃ yājayed iti āhur anabhiprāpto hi yajñam bhavatīti //
AB, 7, 2, 4.0 tad āhur ya āhitāgniḥ pravasan mriyeta katham asyāgnihotraṃ syād ity abhivānyavatsāyāḥ payasā juhuyād anyad ivaitat payo yad abhivānyavatsāyā anyad ivaitad agnihotraṃ yat pretasya //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 6.0 tad āhur yasyāgnihotram adhiśritam prāṅ udāyan skhalate vāpi vā bhraṃśate kā tatra prāyaścittir iti sa yady upanivartayet svargāl lokād yajamānam āvartayed atraivāsmā upaviṣṭāyaitam agnihotraparīśeṣam āhareyus tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta kā tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 13, 1.0 hariścandro ha vaidhasa aikṣvāko rājāputra āsa tasya ha śataṃ jāyā babhūvus tāsu putraṃ na lebhe tasya ha parvatanāradau gṛha ūṣatuḥ sa ha nāradam papraccha //
AB, 7, 13, 12.0 nāputrasya loko 'stīti tat sarve paśavo viduḥ tasmāt tu putro mātaraṃ svasāraṃ cādhirohati //
AB, 7, 14, 3.0 taṃ hovācājani vai te putro yajasva māneneti sa hovāca yadā vai paśur nirdaśo bhavaty atha sa medhyo bhavati nirdaśo nv astv atha tvā yajā iti tatheti //
AB, 7, 14, 4.0 sa ha nirdaśa āsa tam hovāca nirdaśo nv abhūd yajasva māneneti sa hovāca yadā vai paśor dantā jāyante 'tha sa medhyo bhavati dantā nv asya jāyantām atha tvā yajā iti tatheti //
AB, 7, 15, 1.0 atha haikṣvākaṃ varuṇo jagrāha tasya hodaraṃ jajñe tad u ha rohitaḥ śuśrāva so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca nānā śrāntāya śrīr astīti rohita śuśruma pāpo nṛṣadvaro jana indra iccarataḥ sakhā caraiveti //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 7, 16, 1.0 tasya ha viśvāmitro hotāsīj jamadagnir adhvaryur vasiṣṭho brahmāyāsya udgātā tasmā upākṛtāya niyoktāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ niyokṣyāmīti tasmā aparaṃ śataṃ dadus taṃ sa niyuyoja //
AB, 7, 16, 6.0 taṃ savitovāca varuṇāya vai rājñe niyukto 'si tam evopadhāveti sa varuṇaṃ rājānam upasasārāta uttarābhir ekatriṃśatā //
AB, 7, 16, 13.0 tasya ha smarcy ṛcy uktāyāṃ vi pāśo mumuce kanīya aikṣvākasyodaram bhavaty uttamasyām evarcy uktāyāṃ vi pāśo mumuce 'gada aikṣvāka āsa //
AB, 7, 17, 2.0 atha ha śunaḥśepo viśvāmitrasyāṅkam āsasāda sa hovācājīgartaḥ sauyavasir ṛṣe punar me putraṃ dehīti neti hovāca viśvāmitro devā vā imam mahyam arāsateti sa ha devarāto vaiśvāmitra āsa tasyaite kāpileyabābhravāḥ //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
AB, 7, 17, 7.0 sa hovāca śunaḥśepaḥ saṃjānāneṣu vai brūyāḥ sauhardyāya me śriyai yathāham bharataṛṣabhopeyāṃ tava putratām ity atha ha viśvāmitraḥ putrān āmantrayāmāsa madhuchandāḥ śṛṇotana ṛṣabho reṇur aṣṭakaḥ ye keca bhrātaraḥ sthanāsmai jyaiṣṭhyāya kalpadhvam iti //
AB, 7, 18, 1.0 tasya ha viśvāmitrasyaikaśatam putrā āsuḥ pañcāśad eva jyāyāṃso madhuchandasaḥ pañcāśat kanīyāṃsaḥ //
AB, 7, 18, 3.0 sa hovāca madhuchandāḥ pañcāśatā sārdhaṃ yan naḥ pitā saṃjānīte tasmiṃstiṣṭhāmahe vayam puras tvā sarve kurmahe tvām anvañco vayaṃ smasīti //
AB, 7, 18, 6.0 puraetrā vīravanto devarātena gāthināḥ sarve rādhyāḥ stha putrā eṣa vaḥ sadvivācanam //
AB, 7, 18, 14.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaivaitac chaunaḥśepam ākhyānaṃ na hāsminn alpaṃ canainaḥ pariśiṣyate //
AB, 7, 20, 5.0 tasya ha na kācana riṣṭir bhavati devena savitrā prasūtasyottarottariṇīm ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam upasthāya yācitvā devayajanam adhyavasāya dīkṣate kṣatriyaḥ san //
AB, 7, 23, 4.0 tasya ha nendra indriyam ādatte na triṣṭub vīryaṃ na pañcadaśaḥ stoma āyur na somo rājyaṃ na pitaro yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāya dīkṣate kṣatriyaḥ san //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 4.0 tasya ha nāgnis teja ādatte na gāyatrī vīryaṃ na trivṛt stoma āyur na brāhmaṇā brahma yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāyodavasyati kṣatriyaḥ san //
AB, 7, 26, 2.0 yat prāśnīyād ahutāddhutam prāśya pāpīyān syād yanna prāśnīyād yajñād ātmānam antariyād yajño vai yajamānabhāgaḥ //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 27, 2.0 te hotthāpyamānā ruruvire ye tebhyo bhūtavīrebhyo 'sitamṛgāḥ kaśyapānāṃ somapītham abhijigyuḥ pārikṣitasya janamejayasya vikaśyape yajñe tais te tatra vīravanta āsuḥ kaḥ svit so 'smāko 'sti vīro ya imaṃ somapītham abhijeṣyatīti //
AB, 7, 27, 2.0 te hotthāpyamānā ruruvire ye tebhyo bhūtavīrebhyo 'sitamṛgāḥ kaśyapānāṃ somapītham abhijigyuḥ pārikṣitasya janamejayasya vikaśyape yajñe tais te tatra vīravanta āsuḥ kaḥ svit so 'smāko 'sti vīro ya imaṃ somapītham abhijeṣyatīti //
AB, 7, 27, 3.0 ayam aham asmi vo vīra iti hovāca rāmo mārgaveyaḥ //
AB, 7, 27, 4.0 rāmo hāsa mārgaveyo 'nūcānaḥ śyāparṇīyas teṣāṃ hottiṣṭhatām uvācāpi nu rājann itthaṃvidaṃ veder utthāpayantīti yas tvaṃ kathaṃ vettha brahmabandhav iti //
AB, 7, 30, 4.0 te yan nyañco 'rohaṃs tasmān nyaṅ rohati nyagroho nyagroho vai nāma taṃ nyagrohaṃ santaṃ nyagrodha ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 7, 33, 1.0 tad yatraitāṃś camasān unnayeyus tad etaṃ yajamānacamasam unnayet tasmin dve darbhataruṇake prāste syātāṃ tayor vaṣaṭkṛte 'ntaḥparidhi pūrvam prāsyed dadhikrāvṇo akāriṣaṃ ity etayarcā sasvāhākārayānuvaṣaṭkṛte 'param ā dadhikrāḥ śavasā pañca kṛṣṭīr iti //
AB, 7, 33, 5.0 śaṃ na edhi hṛde pītaḥ pra ṇa āyur jīvase soma tārīr ity ātmanaḥ pratyabhimarśaḥ //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 3, 5.0 eṣa ha vāva kṣatriyayajñaḥ samṛddho yo bṛhatpṛṣṭhas tasmād yatra kvaca kṣatriyo yajeta bṛhad eva tatra pṛṣṭhaṃ syāt tatsamṛddham //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
AB, 8, 4, 2.0 ukthya evāyam pañcadaśaḥ syād ity āhur ojo vā indriyaṃ vīryam pañcadaśa ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati //
AB, 8, 4, 3.0 tasya triṃśat stutaśastrāṇi bhavanti triṃśadakṣarā vai virāḍ virāḍ annādyaṃ virājy evainaṃ tad annādye pratiṣṭhāpayati tasmāt tadukthyaḥ pañcadaśaḥ syād ity āhuḥ //
AB, 8, 4, 4.0 jyotiṣṭoma evāgniṣṭomaḥ syāt //
AB, 8, 4, 5.0 brahma vai stomānāṃ trivṛt kṣatram pañcadaśo brahma khalu vai kṣatrāt pūrvaṃ brahma purastān ma ugraṃ rāṣṭram avyathyam asad iti viśaḥ saptadaśaḥ śaudro varṇa ekaviṃśo viśaṃ caivāsmai tac chaudraṃ ca varṇam anuvartmānau kurvanty atho tejo vai stomānāṃ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṃśas tad enaṃ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati tasmāj jyotiṣṭomaḥ syāt //
AB, 8, 4, 5.0 brahma vai stomānāṃ trivṛt kṣatram pañcadaśo brahma khalu vai kṣatrāt pūrvaṃ brahma purastān ma ugraṃ rāṣṭram avyathyam asad iti viśaḥ saptadaśaḥ śaudro varṇa ekaviṃśo viśaṃ caivāsmai tac chaudraṃ ca varṇam anuvartmānau kurvanty atho tejo vai stomānāṃ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṃśas tad enaṃ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati tasmāj jyotiṣṭomaḥ syāt //
AB, 8, 4, 6.0 tasya caturviṃśatiḥ stutaśastrāṇi bhavanti caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsare kṛtsnam annādyaṃ kṛtsna evainaṃ tad annādye pratiṣṭhāpayati tasmāj jyotiṣṭoma evāgniṣṭomaḥ syād agniṣṭomaḥ syāt //
AB, 8, 4, 6.0 tasya caturviṃśatiḥ stutaśastrāṇi bhavanti caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsare kṛtsnam annādyaṃ kṛtsna evainaṃ tad annādye pratiṣṭhāpayati tasmāj jyotiṣṭoma evāgniṣṭomaḥ syād agniṣṭomaḥ syāt //
AB, 8, 5, 2.0 sūyate ha vā asya kṣatraṃ yo dīkṣate kṣatriyaḥ san sa yadāvabhṛthād udetyānūbandhyayeṣṭvodavasyaty athainam udavasānīyāyāṃ saṃsthitāyām punar abhiṣiñcanti //
AB, 8, 5, 3.0 tasyaite purastād eva sambhārā upakᄆptā bhavanty audumbary āsandī tasyai prādeśamātrāḥ pādāḥ syur aratnimātrāṇi śīrṣaṇyānūcyāni mauñjaṃ vivayanaṃ vyāghracarmāstaraṇam audumbaraś camasa udumbaraśākhā tasminn etasmiṃś camase 'ṣṭātayāni niṣutāni bhavanti dadhi madhu sarpir ātapavarṣyā āpaḥ śaṣpāṇi ca tokmāni ca surā dūrvā //
AB, 8, 6, 8.0 kalpate ha vā asmai yogakṣema uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etā anu devatā etām āsandīm ārohati kṣatriyaḥ san //
AB, 8, 8, 11.0 nānā hi vāṃ devahitaṃ sadas kṛtam mā saṃsṛkṣāthām parame vyomani surā tvam asi śuṣmiṇī soma eṣa rājā mainaṃ hiṃsiṣṭaṃ svāṃ yonim āviśantāv iti //
AB, 8, 9, 9.0 samid asi sam v eṅkṣvendriyeṇa vīryeṇa svāheti //
AB, 8, 9, 12.0 kᄆptir asi diśām mayi devebhyaḥ kalpata kalpatām me yogakṣemo'bhayam me 'stu //
AB, 8, 9, 12.0 kᄆptir asi diśām mayi devebhyaḥ kalpata kalpatām me yogakṣemo'bhayam me 'stu //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 21, 4.0 etena ha vā aindreṇa mahābhiṣekeṇa cyavano bhārgavaḥ śāryātam mānavam abhiṣiṣeca tasmād u śāryāto mānavaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje devānāṃ hāpi satre gṛhapatir āsa //
AB, 8, 21, 10.0 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana māṃ didāsitha nimaṅkṣye 'haṃ salilasya madhye moghas ta eṣa kaśyapāyāsa saṃgara iti //
AB, 8, 23, 8.0 etaṃ ha vā aindram mahābhiṣekam bṛhaduktha ṛṣir durmukhāya pāñcālāya provāca tasmād u durmukhaḥ pāñcālo rājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya //
AB, 8, 23, 9.0 etaṃ ha vā aindram mahābhiṣekaṃ vāsiṣṭhaḥ sātyahavyo 'tyarātaye jānaṃtapaye provāca tasmād v atyarātir jānaṃtapir arājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 27, 4.0 bhūr bhuvaḥ svar om amo 'ham asmi sa tvaṃ sa tvaṃ asy amo 'haṃ dyaur aham pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv eha saṃvahāvahai purāṇyasmāt mahābhayāt tanūr asi tanvam me pāhi //
AB, 8, 27, 4.0 bhūr bhuvaḥ svar om amo 'ham asmi sa tvaṃ sa tvaṃ asy amo 'haṃ dyaur aham pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv eha saṃvahāvahai purāṇyasmāt mahābhayāt tanūr asi tanvam me pāhi //
AB, 8, 27, 4.0 bhūr bhuvaḥ svar om amo 'ham asmi sa tvaṃ sa tvaṃ asy amo 'haṃ dyaur aham pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv eha saṃvahāvahai purāṇyasmāt mahābhayāt tanūr asi tanvam me pāhi //
Aitareyopaniṣad
AU, 1, 1, 1.1 ātmā vā idam eka evāgra āsīt /
AU, 1, 3, 11.1 sa īkṣata kathaṃ nv idaṃ mad ṛte syād iti /
AU, 1, 3, 14.3 tam idandraṃ santam indra ity ācakṣate parokṣeṇa /
AU, 2, 5, 1.1 tad uktam ṛṣiṇā garbhe nu sann anv eṣām avedam ahaṃ devānāṃ janimāni viśvā /
Atharvaprāyaścittāni
AVPr, 1, 1, 16.0 yadi manasi kurvītābhayam vo 'bhayaṃ me 'stv ity abhayaṃ haivāsya bhavaty evam upatiṣṭhamānasya //
AVPr, 1, 2, 3.0 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmād enasa uddhṛto muñca tasmād iti sāyam //
AVPr, 1, 2, 4.0 rātryā yad enaḥ kṛtam asti pāpam iti prātaḥ //
AVPr, 1, 3, 6.0 yat srucy atiśiṣṭaṃ syāt taj juhuyāt //
AVPr, 1, 3, 8.0 atha cet sarvam eva skannaṃ syād yac carusthālyām atiśiṣṭaṃ syāt taj juhuyāt //
AVPr, 1, 3, 8.0 atha cet sarvam eva skannaṃ syād yac carusthālyām atiśiṣṭaṃ syāt taj juhuyāt //
AVPr, 1, 3, 11.0 yan me skannaṃ manaso jātavedo yad vā 'skandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃjuhomi satyāḥ santu yajamānasya kāmāḥ svāheti //
AVPr, 1, 3, 15.0 yac carusthālyām atiśiṣṭaṃ syāt taj juhuyāt //
AVPr, 1, 3, 25.0 yajñasya saṃtatir asi yajñasya tvā saṃtatyā saṃtanomi //
AVPr, 1, 3, 26.0 vasūnāṃ rudrāṇām ādityānāṃ marutām ṛṣīṇāṃ bhṛgūṇām aṅgirasām atharvaṇāṃ brahmaṇaḥ saṃtatir asi brahmaṇas tvā saṃtatyā saṃtanomi //
AVPr, 2, 1, 11.0 saṃsthitahomeṣu tvam agne saprathā asi juṣṭo hotā vareṇyas tvayā yajñaṃ vitanvata iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 2, 3.0 na pratiharaṇāya ca sa syāt //
AVPr, 2, 2, 6.0 sa syād evādhas //
AVPr, 2, 2, 9.0 samāpyaiva tena haviṣā yaddaivataṃ taddhaviḥ syāt //
AVPr, 2, 3, 2.0 adya sāyam amāvāsyā bhaviṣyatīti na pratiharaṇāya ca sa syāt //
AVPr, 2, 3, 4.0 atha vā sa syād evādhas //
AVPr, 2, 3, 8.0 samāpyaiva tena haviṣā yad daivataṃ taddhaviḥ syāt //
AVPr, 2, 3, 12.0 saṃsthitahomeṣu tvam agne saprathā asi //
AVPr, 2, 3, 14.0 śāsa itthā mahān asi //
AVPr, 2, 4, 6.1 tvam agne vratapā asi /
AVPr, 2, 5, 5.0 atha yasyāṣṭāpadī vaśā syāt kā tatra prāyaścittiḥ //
AVPr, 2, 5, 12.1 yatkāmās te juhumas tan no astu viśāmpate /
AVPr, 2, 5, 20.4 sukalpam agne tat tvayā punas tvoddīpayāmasīty ucyamāne 'gniṃ praṇīya prajvālyendrasya kukṣir asīti dvābhyāṃ samidhāv abhyādadhyāt //
AVPr, 2, 6, 2.0 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade //
AVPr, 2, 6, 3.2 sarvaṃ tad agne hutam astu bhāgaśaḥ śivān vayam uttaremābhi vājān /
AVPr, 2, 6, 6.2 taṃ nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
AVPr, 2, 6, 8.0 yadi duṣṭaṃ haviḥ syāt kīṭāvapannaṃ vā tat tasmin bhasmany upavaped apsu vety eke //
AVPr, 2, 6, 12.0 yat prayājeṣv ahuteṣu prāg aṅgāraḥ skanded adhvaryave ca yajamānāya ca paśubhyaś cāghaṃ syād yadi dakṣiṇā brahmaṇe ca yajamānāya ca //
AVPr, 2, 6, 14.0 yady udag agnīdhe ca yajamānāya ca paśubhyaś cāghaṃ syāt //
AVPr, 2, 7, 37.0 saṃsthitahomeṣu śivau bhavatam adya naḥ agnināgniḥ saṃsṛjyate kavir gṛhapatir yuvā havyavāḍ juhvāsyaḥ tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyase //
AVPr, 2, 7, 37.0 saṃsthitahomeṣu śivau bhavatam adya naḥ agnināgniḥ saṃsṛjyate kavir gṛhapatir yuvā havyavāḍ juhvāsyaḥ tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyase //
AVPr, 2, 8, 1.0 atha ya āhitāgnis tantre pravāse mṛtaḥ syāt kathaṃ tatra kuryāt //
AVPr, 2, 8, 7.0 atha yaḥ samāropitāsamāropite mṛtaḥ syāt kathaṃ tatra kuryāt //
AVPr, 2, 8, 10.2 tvam agne saprathā asi yena pathā vaivasvataḥ tvam agne vratapā asīti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 8, 10.2 tvam agne saprathā asi yena pathā vaivasvataḥ tvam agne vratapā asīti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 8, 11.0 atha naṣṭe araṇī syātām anyayor araṇyor vihṛtya taṃ mathitvaitābhir eva hutvāthainaṃ samāpnuyuḥ //
AVPr, 2, 9, 14.0 yadi vānyaḥ syācchāmitram enaṃ prāpayeyus ....ṣpṛtibhir eva hutvā śāmitram evainaṃ prāpayeyuḥ //
AVPr, 2, 9, 18.0 atha ced bahava upatāpinaḥ syuḥ kā tatra prāyaścittiḥ //
AVPr, 2, 9, 50.0 vatsaro 'si parivatsaro 'si saṃvatsaro 'sīti //
AVPr, 2, 9, 50.0 vatsaro 'si parivatsaro 'si saṃvatsaro 'sīti //
AVPr, 2, 9, 50.0 vatsaro 'si parivatsaro 'si saṃvatsaro 'sīti //
AVPr, 2, 9, 53.0 atha yo hotārddhahuta ucchiṣṭaḥ syāt sahaiva tenācamyāgnir mā pātu vasubhiḥ purastād ity etāṃ japtvā yathārthaṃ kuryād yathārthaṃ kuryāt //
AVPr, 3, 4, 15.0 tasya ha vā agnir hotāsīt //
AVPr, 3, 5, 4.0 atha katham atra yajamānakarmāṇi syuḥ //
AVPr, 3, 6, 5.0 sa cet svayamutthaḥ syāt punar asyāgnīn ādhāyādbhutāni vācako japam //
AVPr, 3, 6, 7.0 sa cet punar anutthaḥ syāt tathā saṃsthitam evāsya tad agnihotraṃ bhavati //
AVPr, 3, 7, 4.0 yad yad utsannāḥ syur vāraṇīsahitāni pātrāṇīty apsu samāvapet //
AVPr, 3, 7, 8.0 daśarātraṃ niyatavratāḥ syuḥ //
AVPr, 3, 8, 7.0 yady agāthaḥ syād athāpy asāma kuryāt //
AVPr, 3, 9, 11.0 yāḥ kāś caikatantrā iṣṭayaḥ syur avyavahitāḥ kāmaṃ tā ekatantre samāveśya haviṣām ānupūrvyeṇa pracaret //
AVPr, 3, 10, 13.0 varāhamārjāramāhiṣāṃ śakuno 'nyo 'vadānāni māṃsāni jāṅgalāni ca yady aśiṣaḥ syān māsi māsi ṣaḍḍhotāraṃ juhuyāt //
AVPr, 4, 1, 18.2 ava yakṣva no varuṇaṃ rarāṇo vīhi mṛḍīkaṃ suhavo na edhi svāheti //
AVPr, 4, 1, 19.0 devatāvadāne yājyānuvākyāvyatyāse 'nāmnātaprāyaścittānāṃ vā yady ṛkto 'bhy ābādhaḥ syād bhūr janad iti gārhapatye juhuyāt //
AVPr, 4, 1, 22.0 yady anājñātā brahmata om bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyād ājyabhāgānte sve devatām āvāhayiṣyan yasyaiva havir niruptaṃ syāt tatontayā yajetājyasyaitāni nirupya //
AVPr, 4, 1, 28.0 puroḍāśe vikṣāme yato 'syākṣāmaḥ syāt tato yajeta //
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
AVPr, 4, 2, 1.0 sarvāṇi ced āhutivelāyāṃ patny anālambhukā syāt tām aparudhya yajeta //
AVPr, 4, 2, 2.0 samāpyāmo 'ham asmi sā tvam iti tasyā dakṣiṇaṃ hastam anvālabhyopāhvayīta //
AVPr, 4, 3, 9.0 prācīnaṃ ceddhriyamāṇaṃ skandet prajāpater viśvabhṛtaḥ skannāhutam asi svāheti //
AVPr, 4, 3, 11.0 chāvalīdeva sāyaṃ yasya skanno homaḥ syāt prātar nāśnīyāt //
AVPr, 4, 3, 12.0 prātar yasya skanno homaḥ syāt sāyaṃ nāśnīyāt //
AVPr, 4, 4, 1.0 agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhyudiyād ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam iti śamayitvā praṇīya pravṛttātipattau maitraṃ caruṃ nirvapet sauryam ekakapālaṃ //
AVPr, 4, 4, 6.0 yadi hy ayaṃ divā prajāsu hi manyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti sajūruho vā syāt sajūr agnaye divā pṛthivyā haviṣo vīhi svāheti dvādaśarātram agnihotraṃ juhuyāt //
AVPr, 4, 4, 9.0 atha prātar aharaha rātriṃ rātrim ity upasthāne syāt //
AVPr, 5, 1, 2.0 yo brāhmaṇo bahuvit syāt samuddharet //
AVPr, 5, 1, 7.2 saṃrāḍ asi svarāḍ asi sārasvatau tvotsau prāvatām iti //
AVPr, 5, 1, 7.2 saṃrāḍ asi svarāḍ asi sārasvatau tvotsau prāvatām iti //
AVPr, 5, 3, 3.0 pāthikṛtī syāt patho 'ntikād darbhān āharet //
AVPr, 5, 3, 6.0 agnīnāṃ cet kaścid upavakṣayet sa śamyāyāḥ prāgvāsaṃ pāthikṛtī syāt //
AVPr, 5, 6, 3.1 yasmāt kṛṇoti ketum ā naktaṃ cid dūra ā sate /
AVPr, 6, 1, 10.1 ūrg asy ūrjaṃ mayi dhehi /
AVPr, 6, 2, 1.2 na tat te agne pramṛṣe nivartanaṃ yad dūre sann ihābhavaḥ //
AVPr, 6, 2, 9.0 vṛṣṇo aśvasya saṃdānam asi vṛṣṭyai tvopanahyāmi //
AVPr, 6, 2, 12.0 pravṛttāś cet syuḥ saṃ mā siñcantviti saṃsiñcet //
AVPr, 6, 2, 13.0 nivṛttāś cet syur apām ūrmīti gṛhītvā ṣaḍbhir āhavanīye juhuyāt //
AVPr, 6, 3, 6.0 pravṛttā ca sthalī syāt trivṛd yad bhuvanasya rathavṛjjīvo garbho na mṛtasya jīvāt svāheti //
AVPr, 6, 3, 10.1 goṣā indo nṛṣā asy aśvasā vājasā uta /
AVPr, 6, 3, 12.1 dhruvaś ced upadasyet pravṛttā cet sthālī syād vasavas tvādīs tarpayantu rudrās tvā tarpayantu /
AVPr, 6, 3, 12.2 ādityās tvā tarpayantvity utsṛjya dhruvā dyaur ity abhimantrya dhruvaṃ dhruveṇeti gṛhītvāyurdā asi dhruva iti catasṛbhir āgnīdhrīye juhuyāt //
AVPr, 6, 3, 13.1 āyurdā asi dhruva āyur me dāḥ svāhā /
AVPr, 6, 3, 13.2 varcodā asi dhruvo varco me dāḥ svāhā /
AVPr, 6, 3, 13.3 tejodā asi dhruvas tejo me dāḥ svāhā /
AVPr, 6, 3, 13.4 sahodā asi dhruvaḥ saho me dāḥ svāhā //
AVPr, 6, 4, 6.0 yadi krīto naṣṭaḥ syāt sā nityābhiṣicyaḥ //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 6, 3.0 samānajanapadau cet somau saṃsavau syātāṃ pūrvo 'gniṃ parigṛhṇīyāt pūrvo devatāḥ parigṛhṇīyāt //
AVPr, 6, 6, 11.1 sarveṣu cābhicārikeṣu saṃdīkṣitānāṃ ca vyāvartetāgneran brāhmaṇaḥ procya jīvā nāma sthā tā imaṃ jīveta /
AVPr, 6, 6, 11.2 upajīvā nāma sthā tā imaṃ jīveta /
AVPr, 6, 6, 11.3 jīvikā nāma sthā tā imaṃ jīveta saṃjīveta /
AVPr, 6, 6, 11.4 jīvalā nāma sthā tā imaṃ jīveta saṃjīveta /
AVPr, 6, 6, 11.5 saṃjīvikā nāma sthā tā imaṃ jīveta /
AVPr, 6, 7, 8.0 yady āśvinīṣu śasyamānāsv ādityaṃ purastān na paśyeyur aśvaṃ śvetaṃ rukmapratihitaṃ purastād avasthāpya sauryaṃ śvetaṃ gajam upālambhyam ālabheta tasya tāny eva tantrāṇi yāni savanīyasyuḥ purastāt saṃdhi camasāsavānām anupradānaṃ syāt //
AVPr, 6, 8, 6.0 aparāhṇikaś cet pravargyo 'bhyastam iyācchukro 'si divo 'chata iti juhuyād vyāhṛtibhiś ca //
AVPr, 6, 9, 1.1 pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ /
AVPr, 6, 9, 12.2 ime nu te raśmayaḥ sūryasya yebhiḥ sapitvaṃ pitaro na āsan /
Atharvaveda (Paippalāda)
AVP, 1, 4, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVP, 1, 4, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVP, 1, 7, 1.2 taṃ tvā yaumi brahmaṇā deva divya namas te astu divi te sadhastham //
AVP, 1, 8, 1.1 amuṣmād adhi parvatād avatkam asi bheṣajam /
AVP, 1, 8, 2.2 teṣām asi tvam uttamam anāsrāvam arogaṇam //
AVP, 1, 8, 4.2 arusyānam asy ātharvaṇaṃ rogasthānam asy ātharvaṇam //
AVP, 1, 8, 4.2 arusyānam asy ātharvaṇaṃ rogasthānam asy ātharvaṇam //
AVP, 1, 9, 2.1 namas te rājan varuṇāstu manyave viśvaṃ hi deva nicikeṣi drugdham /
AVP, 1, 10, 4.2 sīsena vidhyāmas tvā yathā no 'so avīrahā //
AVP, 1, 11, 3.2 abhi tvā viśvā bhūtāny abhīvarto yathāsasi //
AVP, 1, 11, 4.2 yathāhaṃ śatruhāsāny asapatnaḥ sapatnahā //
AVP, 1, 14, 3.1 ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣv apsu /
AVP, 1, 16, 1.1 naktaṃjātāsy oṣadhe rāme kṛṣṇe asikni ca /
AVP, 1, 16, 3.2 asikny asy oṣadhe nir ito nāśayā pṛṣat //
AVP, 1, 17, 4.1 śaṃ te parasmai gātrāya śam astv avarāya te /
AVP, 1, 17, 4.2 śaṃ te pṛṣṭibhyo majjabhyaḥ śam astu tanve tava //
AVP, 1, 18, 2.2 huve devīm aditiṃ śūraputrāṃ sajātānāṃ madhyameṣṭhāḥ syām aham //
AVP, 1, 18, 4.1 ihed asātha na puro gamātheryo gopāḥ puṣṭapatir va ājat /
AVP, 1, 19, 2.1 asmai devāḥ pradiśā jyotir astu sūryo agnir uta vā hiraṇyam /
AVP, 1, 22, 2.1 ya āśānām āśāpālāś catvāra sthana devāḥ /
AVP, 1, 22, 4.1 svasti mātra uta pitre no astu svasti gobhya uta pūruṣebhyaḥ /
AVP, 1, 22, 4.2 viśvaṃ subhūtaṃ suvidatram astu no jyog eva dṛśema sūryam //
AVP, 1, 26, 1.1 suparṇo jātaḥ prathamas tasya tvaṃ pittam āsitha /
AVP, 1, 26, 4.2 tad astu sutvak tanvo yatas tvāpanayāmasi //
AVP, 1, 27, 1.2 abhayaṃ svar antarikṣaṃ no astu saptarṣīṇāṃ haviṣābhayaṃ no astu //
AVP, 1, 27, 1.2 abhayaṃ svar antarikṣaṃ no astu saptarṣīṇāṃ haviṣābhayaṃ no astu //
AVP, 1, 27, 2.1 abhayaṃ dyāvāpṛthivī ihāstu no agnināmitrān praty oṣata pratīcaḥ /
AVP, 1, 27, 4.2 aśatrum indro abhayaṃ kṛṇotu madhye ca viśāṃ sukṛte syāma //
AVP, 1, 28, 2.2 yathā tvam arapā aso atho aharito bhava //
AVP, 1, 30, 1.1 kāmas tad agre sam avartata manaso retaḥ prathamaṃ yad āsīt /
AVP, 1, 30, 2.1 tvaṃ kāma sahasāsi pratiṣṭhito vibhur vibhāvā suṣakhā sakhīyate /
AVP, 1, 31, 3.1 uttamo nāmāsy uttamo nāma te pitā /
AVP, 1, 32, 2.1 yadi śoko yady abhiśoko rudrasya prāṇo yadi vāruṇo 'si /
AVP, 1, 32, 2.2 huḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅdhi takman //
AVP, 1, 32, 3.1 yady arcir yadi vāsi dhūmaḥ śakalyeṣu yadi vā te janitram /
AVP, 1, 32, 3.2 huḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅdhi takman //
AVP, 1, 32, 4.2 yo anyedyur ubhayadyuś caranti tṛtīyakāya namo astu takmane //
AVP, 1, 38, 2.1 śreṣṭham asi vairudhānāṃ vasiṣṭhaṃ bheṣajānām /
AVP, 1, 38, 3.2 etā stha keśavardhanīr atho stha keśadṛṃhaṇīḥ //
AVP, 1, 38, 3.2 etā stha keśavardhanīr atho stha keśadṛṃhaṇīḥ //
AVP, 1, 38, 4.2 keśavardhanam asy ātharvaṇaṃ keśadṛṃhaṇam asy ātharvaṇam //
AVP, 1, 38, 4.2 keśavardhanam asy ātharvaṇaṃ keśadṛṃhaṇam asy ātharvaṇam //
AVP, 1, 41, 2.1 agne jātavedaḥ śataṃ te santv āvṛtaḥ sahasraṃ ta upāvṛtaḥ /
AVP, 1, 44, 4.1 trayo vai smaḥ sakhāyo babhruko nakulas tvat /
AVP, 1, 45, 2.2 śītarūrāya tarṣayiṣṇave juguśīrṣasāvayeśaṃ namo astu devāḥ //
AVP, 1, 45, 4.2 sa no mā hiṃsīr namo astu tubhyaṃ śīrṣaktyā yakṣmād iha pārayā naḥ //
AVP, 1, 46, 4.2 bahir viṣaṃ tanvo astv asya sraṃsatāṃ śalyo adhy āre asmāt //
AVP, 1, 48, 2.1 na te bāhvo raso asti na śīrṣe nota madhyataḥ /
AVP, 1, 51, 2.1 agnir naḥ puraetāstv añjasā bṛhaspatiḥ sanyāstu naḥ sakhā /
AVP, 1, 51, 2.1 agnir naḥ puraetāstv añjasā bṛhaspatiḥ sanyāstu naḥ sakhā /
AVP, 1, 51, 2.2 indraṃ huve vṛtrahaṇaṃ purandaraṃ bhagenādya bhagavantaḥ syāma //
AVP, 1, 51, 4.2 āpiḥ pitā pramatiḥ somyānāṃ bhṛmir asy ṛṣikṛn martyānām //
AVP, 1, 53, 1.2 ayaṃ mūrdhā parameṣṭhī suvarcāḥ samānānām uttamaśloko astu //
AVP, 1, 53, 4.1 upā vartadhvam upa na eta sarve ayaṃ cettādhipatir vo astu /
AVP, 1, 54, 1.1 tvam agne pramatis tvaṃ pitāsi nas tvaṃ sakhā yujyo 'si jātavedaḥ /
AVP, 1, 54, 1.1 tvam agne pramatis tvaṃ pitāsi nas tvaṃ sakhā yujyo 'si jātavedaḥ /
AVP, 1, 54, 1.2 tvaṃ viśvavid gātuvit kavir viśvā āśā abhayāḥ santv asme //
AVP, 1, 56, 1.1 pretā jayatā nara ugrā vaḥ santu bāhavaḥ /
AVP, 1, 56, 1.2 indro vaḥ śarma yacchatv anādhṛṣyā yathāsatha //
AVP, 1, 57, 1.0 dūṣyā dūṣir asi hetyā hetir asi menyā menir asi //
AVP, 1, 57, 1.0 dūṣyā dūṣir asi hetyā hetir asi menyā menir asi //
AVP, 1, 57, 1.0 dūṣyā dūṣir asi hetyā hetir asi menyā menir asi //
AVP, 1, 57, 2.0 sraktyo 'si pratisaro 'si punaḥsaro 'si pratyabhicaraṇo 'si //
AVP, 1, 57, 2.0 sraktyo 'si pratisaro 'si punaḥsaro 'si pratyabhicaraṇo 'si //
AVP, 1, 57, 2.0 sraktyo 'si pratisaro 'si punaḥsaro 'si pratyabhicaraṇo 'si //
AVP, 1, 57, 2.0 sraktyo 'si pratisaro 'si punaḥsaro 'si pratyabhicaraṇo 'si //
AVP, 1, 57, 4.0 sūrir asi varcodhās tanūpāna āyuṣyaḥ kṛtyādūṣaṇaḥ //
AVP, 1, 57, 5.0 śukro 'si bhrājo 'si jyotir asi svar asi //
AVP, 1, 57, 5.0 śukro 'si bhrājo 'si jyotir asi svar asi //
AVP, 1, 57, 5.0 śukro 'si bhrājo 'si jyotir asi svar asi //
AVP, 1, 57, 5.0 śukro 'si bhrājo 'si jyotir asi svar asi //
AVP, 1, 58, 4.2 idaṃ kṛṇomi bheṣajaṃ yathāyam agado 'sati //
AVP, 1, 59, 2.1 nāsṛg asti pataṅgasya tardasya maśakādyāḥ /
AVP, 1, 59, 2.2 veṇoḥ pūtudror nāsty asṛṅ māsya glaur māpacid bhuvat //
AVP, 1, 59, 3.1 ahaṃ veda yathāsitha gurvikā nāma vā asi /
AVP, 1, 59, 3.1 ahaṃ veda yathāsitha gurvikā nāma vā asi /
AVP, 1, 61, 4.1 ihaiva staṃ prāṇāpānau memaṃ hāsiṣṭaṃ mṛtyave /
AVP, 1, 63, 3.2 rājño varuṇasya bandho 'si so 'mum āmuṣyāyaṇam amuṣyāḥ putram ahne rātraye badhāna //
AVP, 1, 63, 4.1 mṛṇo 'si deva savitar gāyatreṇa cchandasā mṛṇāmuṣya paśūn dvipadaś catuṣpadaḥ /
AVP, 1, 64, 1.2 yathāsaḥ kevalo mamāhaṃ sādhāraṇī tava //
AVP, 1, 65, 1.2 anāturāḥ sumanasaḥ suvīrā jyog jīvantas tava sakhye syāma //
AVP, 1, 67, 1.1 devī devyāṃ jātāsi pṛthivyām adhy oṣadhe /
AVP, 1, 67, 4.1 abhīśunā meyo 'stu viyāmenānumeyaḥ /
AVP, 1, 68, 2.1 tvaṃ vīrudhāṃ śreṣṭhatamābhiśrutāsy oṣadhe /
AVP, 1, 68, 4.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram arasāraso 'si /
AVP, 1, 69, 3.1 cakṣur asya sūtram āsīt tardma śrotram utābharat /
AVP, 1, 70, 2.1 nāsyauṣadhīṣv apy asti nāpsv antar nāsya sūryaṃ saṃdṛśam eti cakṣuḥ /
AVP, 1, 70, 4.2 vi te cṛtyantāṃ vicṛto hi santi bhrūṇaghni pūṣan duritāni mṛṣṭā //
AVP, 1, 73, 4.2 yato bhayam abhayaṃ tan no astv ava devānāṃ yaja heḍo agne //
AVP, 1, 74, 1.2 vāyuḥ paśūnāṃ paśupā janānām ayaṃ purorā no asyāstu mūrdhā //
AVP, 1, 74, 2.2 mūrdhā viśvasya bhuvanasya rājāyaṃ purorā no asyāstu mūrdhā //
AVP, 1, 74, 3.2 indraḥ śatrūn asunītiṃ nayāti te 'yaṃ purorā no asyāstu mūrdhā //
AVP, 1, 74, 4.2 viśvā āśā manuṣyo vi bhāhy ayaṃ purorā no asyāstu mūrdhā //
AVP, 1, 75, 2.1 śivaṃ kṣetram anamīvaṃ te astūttame nāke adhi tiṣṭhehi /
AVP, 1, 75, 4.2 ihaivaidhi grāmapatir janāṣāḍ viśvair devair gupito rakṣamāṇaḥ //
AVP, 1, 77, 3.2 idam indra prati havyaṃ gṛbhāya satyāḥ santu yajamānasya kāmāḥ //
AVP, 1, 78, 1.1 dhātāram indraṃ savitāram ūtaye huve devāṁ amṛtān martyaḥ san /
AVP, 1, 78, 3.2 yo no dveṣṭy araṇo yaḥ sanābhiḥ pavir iva nemer adharaḥ so astu //
AVP, 1, 79, 1.1 varcasvān asi deveṣu varcasvān oṣadhīṣv ā /
AVP, 1, 79, 3.1 āroho nāma vā asi sahasvān ud ajāyathāḥ /
AVP, 1, 79, 4.1 rājā vā asi bhūtānām ṛṣabho vīrudhāṃ patiḥ /
AVP, 1, 80, 2.1 śivo vo vīra iha jāto astu śuddho yonibhyas pari jāyamānaḥ /
AVP, 1, 80, 5.3 suparṇas tvābhy ava paśyād āyuṣe varcase 'yam annasyānnapatir astu vīraḥ //
AVP, 1, 83, 1.2 tat te badhnāmi śataśāradāyāyuṣmāñ jaradaṣṭir yathāsaḥ //
AVP, 1, 86, 4.2 prapāyāṃ jātā uta yāś ca bhitsu tāś cātayāmaḥ śivatā no astu //
AVP, 1, 86, 5.1 dudvā ca dudvatī ca sthas tad vāṃ nāma tad vāṃ nāmadheyam /
AVP, 1, 86, 5.2 rudrapreṣite stho 'vye nāma pary asmān vṛṅktaṃ yo no dveṣṭi tam ṛcchatam //
AVP, 1, 86, 6.1 vīcī nāmāsy aghahārā nāma /
AVP, 1, 86, 6.2 namas te astu vātake anyatrāsmad aghaṃ kṛdhi //
AVP, 1, 87, 1.1 tvaṃ darbhāsi patir oṣadhīnāṃ vibhindan yāsi kanyā ivainān /
AVP, 1, 88, 4.1 bhīmā ṛṣayo namo astv ebhyaś cakṣur yad eṣāṃ manasaś ca saṃdṛk /
AVP, 1, 91, 3.1 yan mṛgeṣu paya āviṣṭam asti yad ejati patati yat patatriṣu /
AVP, 1, 93, 1.1 triṣ kuṣṭhāsi vṛtrāj jātas trir divas pari jajñiṣe /
AVP, 1, 93, 4.1 kuṣṭho 'si devakṛto himavadbhyo nirābhṛtaḥ /
AVP, 1, 96, 2.1 vayam agne dhanavantaḥ syāmālaṃ yajñāyota dakṣiṇāyai /
AVP, 1, 97, 4.1 anābhūr asy anābho 'nābhuvo bhūyāsma /
AVP, 1, 98, 3.2 yathā mama kratāv aso mama citte sacāvahai //
AVP, 1, 98, 4.1 ahaṃ vai tvad uttarāsmy adha tvam upadhir mama /
AVP, 1, 98, 4.2 saṃ nau badhnāmi saṃbandhanena yathāsāvāvicartyāv ā mṛtyor ā parāvataḥ //
AVP, 1, 99, 3.1 namo astu varatrābhyo nama īṣāyugebhyaḥ /
AVP, 1, 99, 4.2 manaḥ sarvasya paśyata iha bhūyaḥ syād iti //
AVP, 1, 100, 3.1 utsaktapatny oṣadha āvataṃkaraṇīd asi /
AVP, 1, 101, 1.1 trīṇi pātrāṇi prathamāny āsan tāni satyam uta bhūtaṃ tatakṣa /
AVP, 1, 101, 2.1 svar yad devā vibhajanta āyan trīṇi pātrāṇi prathamāny āsan /
AVP, 1, 102, 1.1 paurṇamāsī prathamā yajñiyāsīd ahnāṃ rātrīṇām atiśarvareṣu /
AVP, 1, 103, 3.2 ā mā puṣṭaṃ ca poṣyaṃ ca rātryā devānāṃ sumatau syāma //
AVP, 1, 103, 4.1 aham evāsmy amāvāsyāmā vasanti sukṛto mayīme /
AVP, 1, 104, 2.2 saṃvatsarasya yā patnī sā no astu sumaṅgalī //
AVP, 1, 105, 1.2 ekāṣṭake suprajasaḥ suvīrā vayaṃ syāma patayo rayīṇām //
AVP, 1, 105, 2.2 ye grāmyāḥ paśavo viśvarūpās teṣāṃ saptānāṃ mayi rantir astu //
AVP, 1, 106, 3.2 ā no goṣu bhajantv ā prajāyāṃ suśarmaṇy eṣāṃ trivarūthe syāma //
AVP, 1, 108, 2.2 pradiśo yāni vasate diśaś ca tāni me varmāṇi bahulāni santu //
AVP, 1, 110, 1.2 śrotraṃ cakṣuḥ prāṇo acchinno no astv acchinnā vayam āyuṣo varcasaḥ //
AVP, 1, 112, 5.2 tasmin yo badhyate bandhe sa me astu nyakṣakaḥ //
AVP, 4, 1, 1.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
AVP, 4, 1, 8.2 tasyota jāyamānasyolba āsīd dhiraṇyayaḥ //
AVP, 4, 1, 9.1 hiraṇya ulba āsīd yo agre vatso ajāyata /
AVP, 4, 2, 7.2 yathāso mitravardhanas tathā tvā savitā karat //
AVP, 4, 4, 4.2 bravītu sarvo yātumān ayam asmīty etya //
AVP, 4, 5, 2.1 vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe /
AVP, 4, 5, 2.2 vṛṣāsi vṛṣṇyāvatī vṛṣaṇe tvā khanāmasi //
AVP, 4, 5, 5.2 atho somasya bhrātāsy ārśyam asi vṛṣṇyam //
AVP, 4, 5, 5.2 atho somasya bhrātāsy ārśyam asi vṛṣṇyam //
AVP, 4, 9, 1.2 tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām //
AVP, 4, 10, 1.1 bhagas tveto nayatu hastagṛhya bṛhaspatiḥ puraetā te astu /
AVP, 4, 10, 4.2 tatra tvādur gārhapatyāya devāḥ prajāvatī jaradaṣṭir yathāsaḥ //
AVP, 4, 11, 1.2 sahṛdayena haviṣā juhomi sadhrīcīnaṃ vo mano astūgram //
AVP, 4, 11, 2.2 devānām ugrāṇāṃ satāṃ hṛdayāni sahākaram //
AVP, 4, 11, 3.2 indro devānāṃ hṛdayaṃ vo astu sadhrīcīnaṃ vo mano 'stūgram //
AVP, 4, 11, 3.2 indro devānāṃ hṛdayaṃ vo astu sadhrīcīnaṃ vo mano 'stūgram //
AVP, 4, 11, 4.2 avindañ chakraṃ rajasi praviṣṭaṃ sadhrīcīnaṃ vo mano astūgram //
AVP, 4, 11, 5.2 manasā vidvān haviṣā juhomi sadhrīcīnaṃ vo mano astūgram //
AVP, 4, 12, 2.1 agnir iva manyo tarasā sahasva senānīr naḥ sahure hūta edhi /
AVP, 4, 12, 4.1 eko bahūnām asi manyav īḍitā paśūn paśūn yuddhāya saṃ śiśādhi /
AVP, 4, 12, 6.2 kratvā no manyo saha medy edhi mahādhanasya puruhūta saṃsṛji //
AVP, 4, 14, 1.1 yasminn āsīḥ pratihita idaṃ tac chalyo veṇur veṣṭanaṃ tejanaṃ ca /
AVP, 4, 14, 2.1 asthi bhittvā yadi majjñaḥ papātha yadi vāsi rataḥ puruṣantikāme /
AVP, 4, 14, 5.1 amitrair astā yadi vāsi mitrair devair vā devi prahitāvasṛṣṭā /
AVP, 4, 14, 6.1 śikhāsu sakto yadi vāsy agre yadi vāsi saktaḥ puruṣasya māṃse /
AVP, 4, 14, 6.1 śikhāsu sakto yadi vāsy agre yadi vāsi saktaḥ puruṣasya māṃse /
AVP, 4, 15, 4.2 rohiṇyām ahni jātāsi rohiṇy asy oṣadhe //
AVP, 4, 15, 4.2 rohiṇyām ahni jātāsi rohiṇy asy oṣadhe //
AVP, 4, 17, 1.2 śarkoṭo nāma vā asi kutas tvaṃ viṣavān asaḥ //
AVP, 4, 17, 1.2 śarkoṭo nāma vā asi kutas tvaṃ viṣavān asaḥ //
AVP, 4, 17, 2.2 āsye cana te viṣaṃ kutas te puchadhāv asat //
AVP, 4, 17, 3.1 vidutsurasya dānavasya tasya tvaṃ napād asi /
AVP, 4, 18, 7.2 satyam idaṃ brahmāsmākaṃ kṛtam astu yam abadhnād uśanendrāya taṃ te badhnāmi jaṅgiḍam //
AVP, 4, 20, 1.1 madhumatī patye asmi jārāya madhumattarā /
AVP, 4, 21, 1.2 dāsy asi prakrīr asy utkhātam arasaṃ viṣam //
AVP, 4, 21, 1.2 dāsy asi prakrīr asy utkhātam arasaṃ viṣam //
AVP, 4, 21, 2.2 pāpī jagdhaprasūr asy abhrikhāte na rūrupaḥ //
AVP, 4, 23, 5.2 vyāghraḥ śatrūn abhi tiṣṭha sarvān yas tvā pṛtanyād adharaḥ so astv astṛtas tvābhi rakṣatu //
AVP, 4, 23, 7.1 yathā tvam uttaro aso asapatnaḥ sapatnahā /
AVP, 4, 23, 7.2 sajātānām aso vaśī tathā tvā savitā karad astṛtas tvābhi rakṣatu //
AVP, 4, 24, 2.1 veda vai te takman nāmāgniṣ ṭvaṃ nāmāsi /
AVP, 4, 24, 3.1 vṛtrasya haro 'si nabhaso napāt /
AVP, 4, 24, 5.1 audumbaraś ca nāmāsi priyātithiś ca /
AVP, 4, 24, 6.1 yo 'si jalpaṃś ca lapaṃś cāvāṃś ca tapaṃś ca /
AVP, 4, 24, 7.2 giriṃ gaccha dhūmaketo hṛṣe namāṃsi santu te //
AVP, 4, 24, 8.2 śaṃ no agnir jyotiranīko astu śaṃ dyāvāpṛthivī anehasā //
AVP, 4, 25, 2.1 hiraṇyānām eko asi somād adhi jajñiṣe /
AVP, 4, 25, 2.2 rathe asi darśata iṣudhau rocanas tvam //
AVP, 4, 27, 4.1 ni piṇḍhi sarvān dhūrvato 'bhīvardho yathāsasi /
AVP, 4, 29, 6.1 tvaṃ hi viśvatomukha viśvataḥ paribhūr asi /
AVP, 4, 31, 3.2 bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma //
AVP, 4, 31, 4.1 utedānīṃ bhagavantaḥ syāmota prapitva uta madhye ahnām /
AVP, 4, 31, 4.2 utodite maghavan sūrye vayaṃ devānāṃ sumatau syāma //
AVP, 4, 31, 5.1 bhaga eva bhagavāṁ astu devās tena vayaṃ bhagavantaḥ syāma /
AVP, 4, 31, 5.1 bhaga eva bhagavāṁ astu devās tena vayaṃ bhagavantaḥ syāma /
AVP, 4, 32, 2.1 manyur indro manyur evāsa devo manyur hotā varuṇo jātavedāḥ /
AVP, 4, 32, 5.1 abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ /
AVP, 4, 32, 5.1 abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ /
AVP, 4, 32, 6.1 ayaṃ te asmy upa na ehy arvāṅ pratīcīnaḥ sahure viśvadāvan /
AVP, 5, 1, 7.2 sahasva sarvā rakṣāṃsi sahamānāsyoṣadhe //
AVP, 5, 2, 2.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVP, 5, 2, 5.2 eṣa jajñe bahubhiḥ sākam itthā pūrvād ardhād avithuraś ca san nu //
AVP, 5, 4, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema /
AVP, 5, 4, 3.1 mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ /
AVP, 5, 4, 3.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin //
AVP, 5, 4, 4.1 mahyaṃ yajantāṃ mama yānīṣṭākūtiḥ satyā manaso me astu /
AVP, 5, 4, 5.1 mahyaṃ devā draviṇam ā yajantāṃ mamāśīr astu mama devahūtiḥ /
AVP, 5, 4, 5.2 daivā hotāraḥ saniṣan na etad ariṣṭāḥ syāma tanvā suvīrāḥ //
AVP, 5, 4, 9.2 asmākam astu kevala itaḥ kṛṇotu vīryam //
AVP, 5, 9, 3.1 sahaḥ sahasvaty asītaḥ kaṇvāḥ paro 'nudaḥ /
AVP, 5, 10, 3.1 siṃhas te astu taṇḍulo vyāghraḥ paryodanam /
AVP, 5, 10, 3.2 pṛdākūr astu nagnahur vṛkasya hṛdi saṃ srava //
AVP, 5, 10, 6.1 viṣaṃ te pavane sure rudhiraṃ sthāle astu te /
AVP, 5, 14, 1.1 bhūtyā mukham asi satyasya raśmir uccaiḥśloko divaṃ gaccha /
AVP, 5, 14, 3.1 gāyatrī havyavāḍ asi devatāgniḥ sam idhyase /
AVP, 5, 14, 5.1 urugāyo 'si vāyoḥ prāṇena saṃmitaḥ /
AVP, 5, 14, 6.2 vyacasvān saprathā asi //
AVP, 5, 16, 5.2 ṛtubhiḥ sasyam uta kᄆptam astv iryo gopā rakṣatu vāyur enāḥ //
AVP, 5, 16, 7.1 yo devānām asi śreṣṭho rudras tanticaro vṛṣā /
AVP, 5, 16, 7.2 ariṣṭā asmākaṃ vīrā etad astu hutaṃ tava //
AVP, 5, 17, 6.2 ato 'dhi te kṛṇavad bhāgadheyam anunmadito agado yathāsat //
AVP, 5, 18, 5.2 trāyantāṃ viśvā bhūtāni yathāyam agado 'sati //
AVP, 5, 19, 5.2 anyo anyasmai valgu vadanta eta samagrā stha sadhrīcīnāḥ //
AVP, 5, 19, 8.2 devā ived amṛtaṃ rakṣamāṇāḥ sāyaṃ prātaḥ susamitir vo astu //
AVP, 5, 20, 7.1 dṛṣṭā tvam asi gandhenauṣadhir ghuṇajambhanī /
AVP, 5, 24, 1.2 kṛṇomi satyam ūtaye arasāḥ santu kṛtvarīḥ //
AVP, 5, 25, 1.1 utevāsy abandhukṛd utāsy anujāmikaḥ /
AVP, 5, 25, 1.1 utevāsy abandhukṛd utāsy anujāmikaḥ /
AVP, 5, 25, 2.1 brāhmaṇena paryukto 'si kaṇvena nārṣadena /
AVP, 5, 25, 2.2 senevaiṣi tviṣīmatī na tatra bhayam asti yatra prāpnoṣy oṣadhe //
AVP, 5, 25, 3.1 agre 'sy oṣadhīnāṃ jyotiṣevābhidīpayan /
AVP, 5, 25, 3.2 uta pākasya trātāsy uta hantāsi rakṣasaḥ //
AVP, 5, 25, 3.2 uta pākasya trātāsy uta hantāsi rakṣasaḥ //
AVP, 5, 27, 4.2 namo 'stu te nirṛte mā tv asmān parā bhujo nāparaṃ hātayāsi //
AVP, 5, 28, 7.2 indro marutvān suhutaṃ kṛṇotv ayakṣmam anamīvaṃ te astu //
AVP, 5, 30, 4.2 evā me astu dhānyaṃ sahasradhāram akṣitam //
AVP, 5, 30, 7.2 ihaivāśvinor astu dvāparāśvoruhat //
AVP, 5, 30, 9.2 yathāsad bahudhānyam ayakṣmaṃ bahupūruṣam //
AVP, 10, 1, 5.2 yaś ca sato nāstivākī yaś cāsāv ahavirgṛhaḥ /
AVP, 10, 3, 7.1 vasur asīndranāmāyuṣmān chataśāradaḥ /
AVP, 10, 4, 4.1 yadi yuddhaṃ yady ṛtitaṃ vo asti devainasād yadi vā pitryeṇa /
AVP, 10, 4, 4.2 yenartīyādhenavo astu tasmā ahaṃ devebhyo haviṣā juhomi //
AVP, 10, 4, 7.2 samīcīnānāṃ vo aham asmi brahmā samyañco devā havam ā yantu ma imam //
AVP, 10, 4, 10.1 bahur yuvā pramṛṇo dhṛṣṇur astu bahuḥ kumāraḥ pratirūpaḥ pitṝṇām /
AVP, 10, 5, 2.1 yo no agnir gārhapatyaḥ paśūnām adhipā asat /
AVP, 10, 5, 6.1 ahaṃ paśūnām adhipā asāni mayi puṣṭaṃ puṣṭapatir dadhātu /
AVP, 10, 5, 11.1 tvaṃ maṇīnām adhipā vṛṣāsi tvayi puṣṭaṃ puṣṭapatir jajāna /
AVP, 10, 5, 12.1 grāmaṇīr asi grāmaṇīthyāyābhiṣikto abhi mā siñca varcasā /
AVP, 10, 5, 12.2 tejo 'si tejo mayi dhārayādhi rayir asi rayiṃ mayi dhehi //
AVP, 10, 5, 12.2 tejo 'si tejo mayi dhārayādhi rayir asi rayiṃ mayi dhehi //
AVP, 10, 5, 13.1 puṣṭir asi puṣṭyā mā sam aṅdhi gṛhamedhī gṛhapatiṃ mā kṛṇu /
AVP, 10, 6, 3.2 arvācī bhadrā sumatir na aitv adhā bhagena samitho no astu //
AVP, 10, 6, 11.1 vāto bhago varuṇo vāyur agniḥ kṣetrasya patnī suhavā no astu /
AVP, 10, 8, 1.1 ye devā divy ekādaśa stha te devāso havir idaṃ juṣadhvam //
AVP, 10, 8, 2.1 ye devā antarikṣa ekādaśa stha te devāso havir idaṃ juṣadhvam //
AVP, 10, 8, 3.1 ye devāḥ pṛthivyām ekādaśa stha te devāso havir idaṃ juṣadhvam //
AVP, 10, 8, 5.3 tiraścīnaghnyā rakṣatu jātavedā bhūtakṛto me sarvataḥ santu varma //
AVP, 10, 9, 9.2 āpa iva pūto 'smy agnir iva suvarcāḥ sūrya iva sucakṣāḥ //
AVP, 10, 10, 1.2 mahendro 'si parameṣṭhī sumitra viśvatomukha mā te yuyoma saṃdṛśaḥ //
AVP, 12, 1, 2.2 tasmai te aruṇāya babhrave tapurmaghāya namo astu takmane //
AVP, 12, 1, 3.1 takman sārthinam icchasva vaśī san mṛḍayāsi naḥ /
AVP, 12, 1, 6.1 mahāvṛṣān mūjavata oka edhi paretya /
AVP, 12, 1, 7.2 yāj jātas takman tād asi balhikeṣu nyocaraḥ //
AVP, 12, 1, 9.1 giriṃ gaccha girijā asi girau te māhiṣo gṛhaḥ /
AVP, 12, 3, 6.1 garbho asy oṣadhīnāṃ garbho vanaspatīnām /
AVP, 12, 5, 7.1 samudro 'sy apāṃ jyeṣṭha indro deveṣu vṛtrahā /
AVP, 12, 5, 10.1 tvam ugras tvaṃ balī tvam edhi vivācanam /
AVP, 12, 6, 1.2 adhaḥ sapatnās te padoḥ sarve santv abhiṣṭhitāḥ //
AVP, 12, 6, 6.3 tiraścīnaghnyā rakṣatu jātavedā bhūtakṛto me sarvataḥ santu varma //
AVP, 12, 9, 5.1 idaṃ tṛtīyaṃ vaśinī vaśāsi mahimne tvā garbho abhy ā viveśa /
AVP, 12, 9, 5.2 uśatī tvam uśato gacha devān satyāḥ santu yajamānasya kāmāḥ //
AVP, 12, 10, 4.1 nāsyāḥ śakṛd abhi tiṣṭhen nāsya śloṇā gṛhe syāt /
AVP, 12, 10, 5.2 yatīṃ na praty ā vartayed yasya goṣu vaśā syāt //
AVP, 12, 11, 8.1 nainām ahaṃ rakṣeyaṃ dadyām eva syāc ca me /
AVP, 12, 12, 9.2 uttarā sūr adharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ //
AVP, 12, 13, 1.2 apāṃ bilam apihitaṃ yad āsīd vṛtraṃ jaghanvāṁ apa tad vavāra //
AVP, 12, 14, 5.1 yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam /
AVP, 12, 15, 6.1 yaḥ sunvate pacate dudhra ā cid vājaṃ dardarṣi sa kilāsi satyaḥ /
AVP, 12, 16, 2.1 śaṃ no bhagaḥ śam u naḥ śaṃso astu śaṃ naḥ purandhiḥ śam u santu rāyaḥ /
AVP, 12, 16, 2.1 śaṃ no bhagaḥ śam u naḥ śaṃso astu śaṃ naḥ purandhiḥ śam u santu rāyaḥ /
AVP, 12, 16, 2.2 śaṃ naḥ satyasya suyamasya śaṃsaḥ śaṃ no aryamā purujāto astu //
AVP, 12, 16, 3.1 śaṃ no dhātā śam u dhartā no astu śaṃ na urūcī bhavatu svadhābhiḥ /
AVP, 12, 16, 3.2 śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ no devānāṃ suhavāni santu //
AVP, 12, 16, 4.1 śaṃ no agnir jyotiranīko astu śaṃ mitrāvaruṇāv aśvinā śam /
AVP, 12, 16, 4.2 śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiro abhi vātu vātaḥ //
AVP, 12, 16, 5.1 śaṃ no dyāvāpṛthivī pūrvahūtau śam antarikṣaṃ dṛśaye no astu /
AVP, 12, 16, 5.2 śaṃ na oṣadhīr vanino bhavantu śaṃ no rajasaḥ patir astu jiṣṇuḥ //
AVP, 12, 16, 6.1 śaṃ na indro vasubhir devo astu śam ādityebhir varuṇaḥ suśaṃsaḥ /
AVP, 12, 16, 7.1 śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no grāvāṇaḥ śam u santu yajñāḥ /
AVP, 12, 16, 7.2 śaṃ naḥ svarūṇāṃ mitayo bhavantu śaṃ naḥ prasvaḥ śam v astu vediḥ //
AVP, 12, 16, 8.2 śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śam u santv āpaḥ //
AVP, 12, 16, 9.2 śaṃ no viṣṇuḥ śam u pūṣā no astu śaṃ no bhavitraṃ śam v astu vāyuḥ //
AVP, 12, 16, 9.2 śaṃ no viṣṇuḥ śam u pūṣā no astu śaṃ no bhavitraṃ śam v astu vāyuḥ //
AVP, 12, 16, 10.2 śaṃ naḥ parjanyo bhavatu prajābhyaḥ śaṃ naḥ kṣetrasya patir astu śambhuḥ //
AVP, 12, 17, 1.1 śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śam u santu gāvaḥ /
AVP, 12, 17, 2.1 śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhir astu /
AVP, 12, 17, 3.1 śaṃ no aja ekapād devo astu śam ahir budhnyaḥ śaṃ samudraḥ /
AVP, 12, 17, 3.2 śaṃ no apāṃ napāt perur astu śaṃ naḥ pṛśnir bhavatu devagopāḥ //
AVP, 12, 17, 6.1 tad astu mitrāvaruṇā tad agne śaṃ yor asmabhyam idam astu śastam /
AVP, 12, 17, 6.1 tad astu mitrāvaruṇā tad agne śaṃ yor asmabhyam idam astu śastam /
AVP, 12, 18, 7.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVP, 12, 18, 8.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVP, 12, 20, 2.1 ya ārebhe yasya vā ghāsy apsarā yaḥ kṛṇvena saṁvido yātumāvān /
AVP, 12, 20, 3.1 ya ādade yasya vā ghāsi pitryā stena śvayātur uta saṃbhidhehibhiḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 1, 2.2 vasoṣ pate ni ramaya mayy evāstu mayi śrutam //
AVŚ, 1, 1, 3.2 vācaspatir ni yacchatu mayy evāstu mayi śrutam //
AVŚ, 1, 3, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 2.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 3.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 5.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 5, 1.1 āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
AVŚ, 1, 6, 4.1 śaṃ na āpo dhanvanyāḥ śam u santv anūpyāḥ /
AVŚ, 1, 6, 4.3 śivā naḥ santu vārṣikīḥ //
AVŚ, 1, 7, 4.2 bravītu sarvo yātumān ayam asmīty etya //
AVŚ, 1, 8, 4.1 yatraiṣām agne janimāni vettha guhā satām attriṇāṃ jātavedaḥ /
AVŚ, 1, 9, 2.1 asya devāḥ pradiśi jyotir astu sūryo agnir uta vā hiraṇyam /
AVŚ, 1, 10, 2.1 namas te rājan varuṇāstu manyave viśvaṃ hy ugra nicikeṣi drugdham /
AVŚ, 1, 12, 4.1 śaṃ me parasmai gātrāya śam astv avarāya me /
AVŚ, 1, 12, 4.2 śaṃ me caturbhyo aṅgebhyaḥ śam astu tanve mama //
AVŚ, 1, 13, 1.1 namas te astu vidyute namas te stanayitnave /
AVŚ, 1, 13, 1.2 namas te astv aśmane yenā dūḍāśe asyasi //
AVŚ, 1, 13, 3.1 pravato napān nama evāstu tubhyaṃ namas te hetaye tapuṣe ca kṛṇmaḥ /
AVŚ, 1, 13, 3.2 vidma te dhāma paramaṃ guhā yat samudre antar nihitāsi nābhiḥ //
AVŚ, 1, 13, 4.2 sā no mṛḍa vidathe gṛṇānā tasyai te namo astu devi //
AVŚ, 1, 16, 4.2 taṃ tvā sīsena vidhyāmo yathā no 'so avīrahā //
AVŚ, 1, 18, 3.1 yat ta ātmani tanvāṃ ghoram asti yad vā keśeṣu praticakṣaṇe vā /
AVŚ, 1, 20, 4.1 śāsa itthā mahāṁ asy amitrasāho astṛtaḥ /
AVŚ, 1, 22, 2.2 yathāyam arapā asad atho aharito bhuvat //
AVŚ, 1, 23, 1.1 naktaṃjātāsi oṣadhe rāme kṛṣṇe asikni ca /
AVŚ, 1, 23, 3.2 asiknī asy oṣadhe nir ito nāśayā pṛṣat //
AVŚ, 1, 24, 1.1 suparṇo jātaḥ prathamas tasya tvaṃ pittam āsitha /
AVŚ, 1, 25, 2.1 yady arcir yadi vāsi śociḥ śakalyeṣi yadi vā te janitram /
AVŚ, 1, 25, 2.2 hrūḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅgdhi takman //
AVŚ, 1, 25, 3.1 yadi śoko yadi vābhiśoko yadi vā rājño varuṇasyāsi putraḥ /
AVŚ, 1, 25, 3.2 hrūḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅgdhi takman //
AVŚ, 1, 25, 4.2 yo anyedyur ubhayadyur abhyeti tṛtīyakāya namo astu takmane //
AVŚ, 1, 26, 1.1 āre 'sāv asmad astu hetir devāso asat /
AVŚ, 1, 26, 1.1 āre 'sāv asmad astu hetir devāso asat /
AVŚ, 1, 26, 2.1 sakhāsāv asmabhyam astu rātiḥ sakhendro bhagaḥ /
AVŚ, 1, 29, 3.2 abhi tvā viśvā bhūtāny abhīvarto yathāsasi //
AVŚ, 1, 29, 5.2 yathāhaṃ śatruho 'sāny asapatnaḥ sapatnahā //
AVŚ, 1, 30, 3.1 ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣu paśuṣv apsv antaḥ /
AVŚ, 1, 31, 2.1 ya āśānām āśāpālāś catvāra sthana devāḥ /
AVŚ, 1, 31, 4.1 svasti mātra uta pitre no astu svasti gobhyo jagate puruṣebhyaḥ /
AVŚ, 1, 31, 4.2 viśvam subhūtam suvidatraṃ no astu jyog eva dṛśema sūryam //
AVŚ, 1, 34, 1.2 madhor adhi prajātāsi sā no madhumatas kṛdhi //
AVŚ, 1, 34, 2.2 mamed aha kratāv aso mama cittam upāyasi //
AVŚ, 1, 34, 4.1 madhor asmi madhutaro madughān madhumattaraḥ /
AVŚ, 1, 34, 5.2 yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 1, 34, 5.2 yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 2, 1, 2.2 trīṇi padāni nihitā guhāsya yas tāni veda sa pituṣ pitāsat //
AVŚ, 2, 2, 1.2 taṃ tvā yaumi brahmaṇā divya deva namas te astu divi te sadhastham //
AVŚ, 2, 2, 3.1 anavadyābhiḥ sam u jagma ābhir apsarāsv api gandharva āsīt /
AVŚ, 2, 3, 1.2 tat te kṛṇomi bheṣajaṃ subheṣajaṃ yathāsasi //
AVŚ, 2, 3, 2.2 teṣām asi tvam uttamam anāsrāvam arogaṇam //
AVŚ, 2, 6, 2.2 mā te riṣann upasattāro agne brahmāṇas te yaśasaḥ santu mānye //
AVŚ, 2, 10, 1.2 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 2.1 śaṃ te agniḥ sahādbhir astu śaṃ somaḥ sahauṣadhībhiḥ /
AVŚ, 2, 10, 2.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 3.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 4.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 5.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 6.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 7.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 8.3 anāgasam brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 11, 1.1 dūṣyā dūṣir asi hetyā hetir asi menyā menir asi /
AVŚ, 2, 11, 1.1 dūṣyā dūṣir asi hetyā hetir asi menyā menir asi /
AVŚ, 2, 11, 1.1 dūṣyā dūṣir asi hetyā hetir asi menyā menir asi /
AVŚ, 2, 11, 2.1 sraktyo 'si pratisaro 'si pratyabhicaraṇo 'si /
AVŚ, 2, 11, 2.1 sraktyo 'si pratisaro 'si pratyabhicaraṇo 'si /
AVŚ, 2, 11, 2.1 sraktyo 'si pratisaro 'si pratyabhicaraṇo 'si /
AVŚ, 2, 11, 4.1 sūrir asi varcodhā asi tanūpāno 'si /
AVŚ, 2, 11, 4.1 sūrir asi varcodhā asi tanūpāno 'si /
AVŚ, 2, 11, 4.1 sūrir asi varcodhā asi tanūpāno 'si /
AVŚ, 2, 11, 5.1 śukro 'si bhrājo 'si svar asi jyotir asi /
AVŚ, 2, 11, 5.1 śukro 'si bhrājo 'si svar asi jyotir asi /
AVŚ, 2, 11, 5.1 śukro 'si bhrājo 'si svar asi jyotir asi /
AVŚ, 2, 11, 5.1 śukro 'si bhrājo 'si svar asi jyotir asi /
AVŚ, 2, 12, 2.1 idaṃ devāḥ śṛṇuta ye yajñiyā stha bharadvājo mahyam ukthāni śaṃsati /
AVŚ, 2, 12, 6.2 tapūṃṣi tasmai vṛjināni santu brahmadviṣaṃ dyaur abhisaṃtapāti //
AVŚ, 2, 14, 3.1 asau yo adharād gṛhas tatra santv arāyyaḥ /
AVŚ, 2, 14, 5.1 yadi stha kṣetriyāṇāṃ yadi vā puruṣeṣitāḥ /
AVŚ, 2, 14, 5.2 yadi stha dasyubhyo jātā naśyatetaḥ sadānvāḥ //
AVŚ, 2, 17, 1.1 ojo 'sy ojo me dāḥ svāhā //
AVŚ, 2, 17, 2.1 saho 'si saho me dāḥ svāhā //
AVŚ, 2, 17, 3.1 balam asi balaṃ dāḥ svāhā //
AVŚ, 2, 17, 4.1 āyur asy āyur me dāḥ svāhā //
AVŚ, 2, 17, 5.1 śrotram asi śrotraṃ me dāḥ svāhā //
AVŚ, 2, 17, 6.1 cakṣur asi cakṣur me dāḥ svāhā //
AVŚ, 2, 17, 7.1 paripāṇam asi paripāṇaṃ me dāḥ svāhā //
AVŚ, 2, 18, 1.1 bhrātṛvyakṣayaṇam asi bhrātṛvyacātanaṃ me dāḥ svāhā //
AVŚ, 2, 18, 2.1 sapatnakṣayaṇam asi sapatnacātanaṃ me dāḥ svāhā //
AVŚ, 2, 18, 3.1 arāyakṣayaṇam asy arāyacātanaṃ me dāḥ svāhā //
AVŚ, 2, 18, 4.1 piśācakṣayaṇam asi piśācacātanaṃ me dāḥ svāhā //
AVŚ, 2, 18, 5.1 sadānvākṣayaṇam asi sadānvācātanaṃ me dāḥ svāhā //
AVŚ, 2, 24, 1.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 2.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 3.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 4.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 5.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 6.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 7.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 8.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 27, 1.1 necchatruḥ prāśaṃ jayāti sahamānābhibhūr asi /
AVŚ, 2, 28, 5.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsat //
AVŚ, 2, 30, 1.2 evā mathnāmi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 2, 30, 1.2 evā mathnāmi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 2, 34, 4.1 ye grāmyāḥ paśavo viśvarūpā virūpāḥ santo bahudhaikarūpāḥ /
AVŚ, 2, 35, 4.1 ghorā ṛṣayo namo astv ebhyaś cakṣur yad eṣāṃ manasaś ca satyam /
AVŚ, 2, 36, 1.2 juṣṭā vareṣu samaneṣu valgur oṣaṃ patyā saubhagam astu asyai //
AVŚ, 2, 36, 4.2 evā bhagasya juṣṭeyam astu nārī saṃpriyā patyāvirādhayantī //
AVŚ, 3, 1, 2.1 yūyam ugrā maruta īdṛśe sthābhi preta mṛṇata sahadhvam /
AVŚ, 3, 3, 2.1 dūre cit santam aruṣāsa indram ā cyāvayantu sakhyāya vipram /
AVŚ, 3, 4, 5.1 ā pra drava paramasyāḥ parāvataḥ śive te dyāvāpṛthivī ubhe stām /
AVŚ, 3, 5, 5.2 yathāham uttaro 'sāny aryamṇa uta saṃvidaḥ //
AVŚ, 3, 5, 8.1 parṇo 'si tanūpānaḥ sayonir vīro vīreṇa mayā /
AVŚ, 3, 6, 7.2 na vaibādhapraṇuttānāṃ punar asti nivartanam //
AVŚ, 3, 8, 2.2 huve devīm aditiṃ śūraputrāṃ sajātānāṃ madhyameṣṭhā yathāsāni //
AVŚ, 3, 8, 4.1 ihed asātha na paro gamātheryo gopāḥ puṣṭapatir va ājat /
AVŚ, 3, 8, 5.2 amī ye vivratā sthana tān vaḥ saṃ namayāmasi //
AVŚ, 3, 10, 2.2 saṃvatsarasya yā patnī sā no astu sumaṅgalī //
AVŚ, 3, 10, 5.2 ekāṣṭake suprajasaḥ suvīrā vayaṃ syāma patayo rayīṇām //
AVŚ, 3, 10, 6.2 ye grāmyāḥ paśavo viśvarūpās teṣāṃ saptānāṃ mayi rantir astu //
AVŚ, 3, 10, 7.1 ā mā puṣṭe ca poṣe ca rātri devānāṃ sumatau syāma /
AVŚ, 3, 10, 13.1 indraputre somaputre duhitāsi prajāpateḥ /
AVŚ, 3, 11, 6.1 ihaiva staṃ prāṇāpānau māpa gātam ito yuvam /
AVŚ, 3, 12, 3.1 dharuṇy asi śāle bṛhacchandāḥ pūtidhānyā /
AVŚ, 3, 12, 5.1 mānasya patni śaraṇā syonā devī devebhir nimitāsy agre /
AVŚ, 3, 12, 5.2 tṛṇaṃ vasānā sumanā asas tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
AVŚ, 3, 13, 1.2 tasmād ā nadyo nāma stha tā vo nāmāni sindhavaḥ //
AVŚ, 3, 13, 2.2 tad āpnod indro vo yatīs tasmād āpo anu ṣṭhana //
AVŚ, 3, 13, 5.1 āpo bhadrā ghṛtam id āpa āsann agnīṣomau bibhraty āpa it tāḥ /
AVŚ, 3, 14, 4.2 ihaivota pra jāyadhvaṃ mayi saṃjñānam astu vaḥ //
AVŚ, 3, 15, 1.1 indram ahaṃ vaṇijaṃ codayāmi sa na aitu puraetā no astu /
AVŚ, 3, 15, 1.2 nudann arātiṃ paripanthinaṃ mṛgaṃ sa īśāno dhanadā astu mahyam //
AVŚ, 3, 15, 4.2 śunaṃ no astu prapaṇo vikrayaś ca pratipaṇaḥ phalinaṃ mā kṛṇotu /
AVŚ, 3, 15, 4.3 idaṃ havyaṃ saṃvidānau juṣethāṃ śunaṃ no astu caritam utthitaṃ ca //
AVŚ, 3, 16, 3.2 bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma //
AVŚ, 3, 16, 4.1 utedānīṃ bhagavantaḥ syāmota prapitva uta madhye ahnām /
AVŚ, 3, 16, 4.2 utoditau maghavant sūryasya vayaṃ devānāṃ sumatau syāma //
AVŚ, 3, 16, 5.1 bhaga eva bhagavāṁ astu devas tenā vayaṃ bhagavantaḥ syāma /
AVŚ, 3, 16, 5.1 bhaga eva bhagavāṁ astu devas tenā vayaṃ bhagavantaḥ syāma /
AVŚ, 3, 17, 2.2 virājaḥ śnuṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam ā yavan //
AVŚ, 3, 17, 8.2 yathā naḥ sumanā aso yathā naḥ suphalā bhuvaḥ //
AVŚ, 3, 18, 5.1 aham asmi sahamānātho tvam asi sāsahiḥ /
AVŚ, 3, 18, 5.1 aham asmi sahamānātho tvam asi sāsahiḥ /
AVŚ, 3, 19, 1.2 saṃśitaṃ kṣatram ajaram astu jiṣṇur yeṣām asmi purohitaḥ //
AVŚ, 3, 19, 1.2 saṃśitaṃ kṣatram ajaram astu jiṣṇur yeṣām asmi purohitaḥ //
AVŚ, 3, 19, 4.2 indrasya vajrāt tīkṣṇīyāṃso yeṣām asmi purohitaḥ //
AVŚ, 3, 19, 5.2 eṣām kṣatram ajaram astu jiṣṇv eṣāṃ cittaṃ viśve 'vantu devāḥ //
AVŚ, 3, 19, 7.1 pretā jayatā nara ugrā vaḥ santu bāhavaḥ /
AVŚ, 3, 20, 2.2 pra ṇo yaccha viśāṃ pate dhanadā asi nas tvam //
AVŚ, 3, 20, 6.2 yathā naḥ sarva ij janaḥ saṃgatyāṃ sumanā asad dānakāmaś ca no bhuvat //
AVŚ, 3, 21, 1.2 ya āviveśoṣadhīr yo vanaspatīṃs tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 2.2 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 3.2 yaṃ johavīmi pṛtanāsu sāsahiṃ tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 4.2 yo dhīraḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 5.2 varcodhase yaśase sūnṛtāvate tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 6.2 vaiśvānarajyeṣṭhebhyas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 7.2 ye dikṣv antar ye vāte antas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 23, 5.2 vindasva tvaṃ putraṃ nāri yas tubhyaṃ śam asaccham u tasmai tvam bhava //
AVŚ, 3, 25, 5.2 yathā mama kratāv aso mama cittam upāyasi //
AVŚ, 3, 26, 1.1 ye 'syāṃ stha prācyāṃ diśi hetayo nāma devās teṣāṃ vo agnir iṣavaḥ /
AVŚ, 3, 26, 2.1 ye 'syāṃ stha dakṣiṇāyāṃ diśy aviṣyavo nāma devās teṣāṃ vaḥ kāma iṣavaḥ /
AVŚ, 3, 26, 3.1 ye 'syāṃ stha pratīcyāṃ diśi vairājā nāma devās teṣāṃ va āpa iṣavaḥ /
AVŚ, 3, 26, 4.1 ye 'syāṃ sthodīcyāṃ diśi pravidhyanto nāma devās teṣāṃ vo vāta iṣavaḥ /
AVŚ, 3, 26, 5.1 ye 'syāṃ stha dhruvāyāṃ diśi nilimpā nāma devās teṣāṃ va oṣadhīr iṣavaḥ /
AVŚ, 3, 26, 6.1 ye 'syāṃ sthordhvāyāṃ diśy avasvanto nāma devās teṣāṃ vo bṛhaspatir iṣavaḥ /
AVŚ, 3, 27, 1.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 2.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 3.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 4.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 5.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 6.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 28, 2.2 utaināṃ brahmaṇe dadyāt tathā syonā śivā syāt //
AVŚ, 3, 28, 3.2 śivāsmai sarvasmai kṣetrāya śivā na ihaidhi //
AVŚ, 3, 30, 7.2 devā ivāmṛtaṃ rakṣamāṇāḥ sāyaṃprātaḥ saumanaso vo astu //
AVŚ, 4, 1, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVŚ, 4, 1, 7.2 tvaṃ viśveṣāṃ janitā yathāsaḥ kavir devo na dabhāyat svadhāvān //
AVŚ, 4, 2, 6.2 yāsu devīṣv adhi deva āsīt kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 7.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
AVŚ, 4, 2, 8.2 tasyota jāyamānasyolba āsīddhiraṇyayaḥ kasmai devāya haviṣā vidhema //
AVŚ, 4, 3, 7.2 indrajāḥ somajā ātharvaṇam asi vyāghrajambhanam //
AVŚ, 4, 4, 5.2 uta somasya bhrātāsy utārśam asi vṛṣṇyam //
AVŚ, 4, 4, 5.2 uta somasya bhrātāsy utārśam asi vṛṣṇyam //
AVŚ, 4, 6, 8.1 vadhrayas te khanitāro vadhris tvam asy oṣadhe /
AVŚ, 4, 7, 6.2 prakrīr asi tvam oṣadhe 'bhrikhāte na rūrupaḥ //
AVŚ, 4, 8, 6.2 yathāso mitravardhanas tathā tvā savitā karat //
AVŚ, 4, 9, 1.1 ehi jīvaṃ trāyamāṇaṃ parvatasyāsy akṣyam /
AVŚ, 4, 9, 2.1 paripāṇaṃ puruṣāṇāṃ paripāṇaṃ gavāṃ asi /
AVŚ, 4, 9, 3.1 utāsi paripāṇam yātujambhanam āñjana /
AVŚ, 4, 9, 3.2 utāmṛtasya tvaṃ vetthātho asi jīvabhojanam atho haritabheṣajam //
AVŚ, 4, 9, 10.1 yadi vāsi traikakudaṃ yadi yāmunam ucyase /
AVŚ, 4, 10, 6.1 hiraṇyānām eko 'si somāt tvam adhi jajñiṣe /
AVŚ, 4, 10, 6.2 rathe tvam asi darśata iṣudhau rocanas tvaṃ pra ṇa āyūṃṣi tāriṣat //
AVŚ, 4, 11, 3.2 suprajāḥ sant sa udāre na sarṣad yo nāśnīyād anaḍuho vijānan //
AVŚ, 4, 12, 1.1 rohaṇy asi rohaṇy asthnaś chinnasya rohaṇī /
AVŚ, 4, 12, 2.1 yat te riṣṭaṃ yat te dyuttam asti peṣṭraṃ ta ātmani /
AVŚ, 4, 13, 4.2 trāyantāṃ viśvā bhūtāni yathāyam arapā asat //
AVŚ, 4, 18, 1.2 kṛṇomi satyam ūtaye 'rasāḥ santu kṛtvarīḥ //
AVŚ, 4, 19, 1.1 uto asy abandhukṛd uto asi nu jāmikṛt /
AVŚ, 4, 19, 1.1 uto asy abandhukṛd uto asi nu jāmikṛt /
AVŚ, 4, 19, 2.1 brāhmaṇena paryuktāsi kaṇvena nārṣadena /
AVŚ, 4, 19, 2.2 senevaiṣi tviṣīmatī na tatra bhayam asti yatra prāpnoṣy oṣadhe //
AVŚ, 4, 19, 3.2 uta trātāsi pākasyātho hantāsi rakṣasaḥ //
AVŚ, 4, 19, 3.2 uta trātāsi pākasyātho hantāsi rakṣasaḥ //
AVŚ, 4, 20, 3.1 divyasya suparṇasya tasya hāsi kanīnikā /
AVŚ, 4, 20, 7.1 kaśyapasya cakṣur asi śunyāś ca caturakṣyāḥ /
AVŚ, 4, 21, 1.2 prajāvatīḥ pururūpā iha syur indrāya pūrvīr uṣaso duhānāḥ //
AVŚ, 4, 22, 2.2 varṣma kṣatrāṇām ayam astu rājendra śatruṃ randhaya sarvam asmai //
AVŚ, 4, 22, 3.1 ayam astu dhanapatir dhanānām ayaṃ viśāṃ viśpatir astu rājā /
AVŚ, 4, 22, 3.1 ayam astu dhanapatir dhanānām ayaṃ viśāṃ viśpatir astu rājā /
AVŚ, 4, 31, 2.1 agnir iva manyo tviṣitaḥ sahasva senānīr naḥ sahure hūta edhi /
AVŚ, 4, 31, 4.1 eko bahūnām asi manya īḍitā viśaṃ viśam yuddhāya saṃ śiśādhi /
AVŚ, 4, 31, 6.2 kratvā no manyo saha medy edhi mahādhanasya puruhūta saṃsṛji //
AVŚ, 4, 32, 2.1 manyur indro manyur evāsa devo manyur hotā varuṇo jātavedāḥ /
AVŚ, 4, 32, 5.1 abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ /
AVŚ, 4, 32, 5.1 abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ /
AVŚ, 4, 32, 6.1 ayaṃ te asmy upa na ehy arvāṅ pratīcīnaḥ sahure viśvadāvan /
AVŚ, 4, 33, 6.1 tvaṃ hi viśvatomukha viśvataḥ paribhūr asi /
AVŚ, 4, 34, 8.2 sa me mā kṣeṣṭa svadhayā pinvamāno viśvarūpā dhenuḥ kāmadughā me astu //
AVŚ, 4, 36, 6.1 tapano asmi piśācānāṃ vyāghro gomatām iva /
AVŚ, 4, 38, 6.2 ime te stokā bahulā ehy arvāṅ iyaṃ te karkīha te mano 'stu //
AVŚ, 5, 2, 1.1 tad id āsa bhuvaneṣu jyeṣṭham yato yajña ugras tveṣanṛmṇaḥ /
AVŚ, 5, 3, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema /
AVŚ, 5, 3, 3.1 mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ /
AVŚ, 5, 3, 3.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāmāyāsmai //
AVŚ, 5, 3, 4.1 mahyaṃ yajantāṃ mama yānīṣṭākūtiḥ satyā manaso me astu /
AVŚ, 5, 3, 5.1 mayi devā draviṇam ā yajantāṃ mayi āśīr astu mayi devahūtiḥ /
AVŚ, 5, 3, 5.2 daivāḥ hotāraḥ saniṣan na etad ariṣṭāḥ syāma tanvā suvīrāḥ //
AVŚ, 5, 4, 5.1 hiraṇyayāḥ panthāna āsann aritrāṇi hiraṇyayā /
AVŚ, 5, 4, 5.2 nāvo hiraṇyayīr āsan yābhiḥ kuṣṭhaṃ nirāvahan //
AVŚ, 5, 4, 7.1 devebhyo adhi jāto 'si somasyāsi sakhā hitaḥ /
AVŚ, 5, 4, 7.1 devebhyo adhi jāto 'si somasyāsi sakhā hitaḥ /
AVŚ, 5, 4, 9.1 uttamo nāma kuṣṭhāsy uttamo nāma te pitā /
AVŚ, 5, 5, 1.2 silācī nāma vā asi sā devānām asi svasā //
AVŚ, 5, 5, 1.2 silācī nāma vā asi sā devānām asi svasā //
AVŚ, 5, 5, 2.2 bhartrī hi śaśvatām asi janānāṃ ca nyañcanī //
AVŚ, 5, 5, 3.2 jayantī pratyātiṣṭhantī sparaṇī nāma vā asi //
AVŚ, 5, 5, 4.2 tasya tvam asi niṣkṛtiḥ semaṃ niṣ kṛdhi pūruṣam //
AVŚ, 5, 5, 6.2 rutaṃ gacchāsi niṣkṛte niṣkṛtir nāma vā asi //
AVŚ, 5, 5, 7.2 apām asi svasā lākṣe vāto hātmā babhūva te //
AVŚ, 5, 5, 8.2 aśvo yamasya yaḥ śyāvas tasya hāsnāsy ukṣitā //
AVŚ, 5, 6, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVŚ, 5, 6, 3.2 tasya spaśo na ni miṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setave //
AVŚ, 5, 6, 4.2 dviṣas tad adhy arṇaveneyase sanisraso nāmāsi trayodaśo māsa indrasya gṛhaḥ //
AVŚ, 5, 6, 9.2 menyā menir asy amenayas te santu ye 'smāṁ abhyaghāyanti //
AVŚ, 5, 6, 9.2 menyā menir asy amenayas te santu ye 'smāṁ abhyaghāyanti //
AVŚ, 5, 6, 11.1 indrasya gṛho 'si /
AVŚ, 5, 6, 11.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 12.1 indrasya śarmāsi /
AVŚ, 5, 6, 12.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 13.1 indrasya varmāsi /
AVŚ, 5, 6, 13.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 14.1 indrasya varūtham asi /
AVŚ, 5, 6, 14.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 7, 1.2 namo vīrtsāyā asamṛddhaye namo astv arātaye //
AVŚ, 5, 7, 3.2 arātim anupremo vayaṃ namo astv arātaye //
AVŚ, 5, 8, 9.3 anu tvendrā rabhāmahe syāma sumatau tava //
AVŚ, 5, 9, 7.2 astṛto nāmāham ayam asmi sa ātmānaṃ ni dadhe dyāvāpṛthivībhyāṃ gopīthāya //
AVŚ, 5, 9, 8.2 āyuṣkṛd āyuṣpatnī svadhāvantau gopā me staṃ gopāyataṃ mā /
AVŚ, 5, 9, 8.3 ātmasadau me staṃ mā mā hiṃsiṣṭam //
AVŚ, 5, 10, 1.1 aśmavarma me 'si yo mā prācyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 2.1 aśmavarma me 'si yo mā dakṣiṇāyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 3.1 aśmavarma me 'si yo mā pratīcyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 4.1 aśmavarma me 'si yo modīcyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 5.1 aśmavarma me 'si yo mā dhruvāyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 6.1 aśmavarma me 'si yo mordhvāyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 7.1 aśmavarma me 'si yo mā diśām antardeśebhyo 'ghāyur abhidāsāt /
AVŚ, 5, 11, 2.2 kena nu tvam atharvan kāvyena kena jātenāsi jātavedāḥ //
AVŚ, 5, 11, 3.1 satyam ahaṃ gabhīraḥ kāvyena satyaṃ jātenāsmi jātavedāḥ /
AVŚ, 5, 11, 5.2 kiṃ rajasa enā paro anyad asty enā kiṃ pareṇāvaram amura //
AVŚ, 5, 11, 6.1 ekaṃ rajasa enā paro anyad asty enā para ekena durṇaśaṃ cid arvāk /
AVŚ, 5, 11, 9.2 dehi nu me yan me adatto asi yujyo me saptapadaḥ sakhāsi //
AVŚ, 5, 11, 9.2 dehi nu me yan me adatto asi yujyo me saptapadaḥ sakhāsi //
AVŚ, 5, 11, 10.2 dadāmi tad yat te adatto asmi yujyas te saptapadaḥ sakhāsmi //
AVŚ, 5, 11, 10.2 dadāmi tad yat te adatto asmi yujyas te saptapadaḥ sakhāsmi //
AVŚ, 5, 11, 11.3 tasmā u rādhaḥ kṛṇuhi supraśastaṃ sakhā no asi paramaṃ ca bandhuḥ //
AVŚ, 5, 12, 1.2 ā ca vaha mitramahaś cikitvān tvaṃ dūtaḥ kavir asi pracetāḥ //
AVŚ, 5, 12, 3.2 tvaṃ devānām asi yahva hotā sa enān yakṣīṣito yajīyān //
AVŚ, 5, 13, 10.1 tābuvaṃ na tābuvaṃ na ghet tvam asi tābuvam /
AVŚ, 5, 13, 11.1 tastuvaṃ na tastuvaṃ na ghet tvam asi tastuvam /
AVŚ, 5, 14, 5.1 kṛtyāḥ santu kṛtyākṛte śapathaḥ śapathīyate /
AVŚ, 5, 14, 7.1 yadi vāsi devakṛtā yadi vā puruṣaiḥ kṛtā /
AVŚ, 5, 16, 1.1 yady ekavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 1.1 yady ekavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 2.1 yadi dvivṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 2.1 yadi dvivṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 3.1 yadi trivṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 3.1 yadi trivṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 4.1 yadi caturvṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 4.1 yadi caturvṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 5.1 yadi pañcavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 5.1 yadi pañcavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 6.1 yadi ṣaḍvṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 6.1 yadi ṣaḍvṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 7.1 yadi saptavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 7.1 yadi saptavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 8.1 yady aṣṭavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 8.1 yady aṣṭavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 9.1 yadi navavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 9.1 yadi navavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 10.1 yadi daśavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 10.1 yadi daśavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 11.1 yady ekādaśo 'si so 'podako 'si //
AVŚ, 5, 16, 11.1 yady ekādaśo 'si so 'podako 'si //
AVŚ, 5, 17, 2.2 anvartitā varuṇo mitra āsīd agnir hotā hastagṛhyā nināya //
AVŚ, 5, 18, 10.1 ye sahasram arājann āsan daśaśatā uta /
AVŚ, 5, 20, 7.1 antareme nabhasī ghoṣo astu pṛthak te dhvanayo yantu śībham /
AVŚ, 5, 20, 10.1 śreyaḥketo vasujit sahīyānt saṃgrāmajit saṃśito brahmaṇāsi /
AVŚ, 5, 22, 5.2 yāvaj jātas takmaṃs tāvān asi balhikeṣu nyocaraḥ //
AVŚ, 5, 22, 9.1 anyakṣetre na ramase vaśī san mṛḍayāsi naḥ /
AVŚ, 5, 25, 7.1 garbho asy oṣadhīnāṃ garbho vanaspatīnām /
AVŚ, 5, 25, 8.2 vṛṣāsi vṛṣṇyāvan prajāyai tvā nayāmasi //
AVŚ, 5, 28, 6.2 apām ekaṃ vedhasāṃ reta āhus tat te hiraṇyaṃ trivṛd astv āyuṣe //
AVŚ, 5, 29, 1.2 tvaṃ bhiṣag bheṣajasyāsi kartā tvayā gām aśvaṃ puruṣaṃ sanema //
AVŚ, 5, 29, 6.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 29, 7.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 29, 8.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 29, 9.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 30, 6.1 ihaidhi puruṣa sarveṇa manasā saha /
AVŚ, 5, 30, 12.1 namo yamāya namo astu mṛtyave namaḥ pitṛbhya uta ye nayanti /
AVŚ, 6, 5, 2.1 indremaṃ prataraṃ kṛdhi sajātānām asad vaśī /
AVŚ, 6, 8, 1.2 evā pari ṣvajasva māṃ yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 6, 8, 1.2 evā pari ṣvajasva māṃ yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 6, 8, 2.2 evā ni hanmi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 6, 8, 2.2 evā ni hanmi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 6, 8, 3.2 evā pary emi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 6, 8, 3.2 evā pary emi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 6, 9, 2.2 yathā mama kratāv aso mama cittam upāyasi //
AVŚ, 6, 12, 3.2 madhu paruṣṇī śīpālā śam āsne astu śaṃ hṛde //
AVŚ, 6, 13, 1.2 atho ye viśyānāṃ vadhās tebhyo mṛtyo namo 'stu te //
AVŚ, 6, 15, 1.1 uttamo asy oṣadhīnāṃ tava vṛkṣā upastayaḥ /
AVŚ, 6, 15, 1.2 upastir astu so 'smākaṃ yo asmāṁ abhidāsati //
AVŚ, 6, 16, 2.2 sa hina tvam asi yas tvam ātmānam āvayaḥ //
AVŚ, 6, 16, 4.1 alasālāsi pūrva silāñjālāsy uttarā /
AVŚ, 6, 16, 4.1 alasālāsi pūrva silāñjālāsy uttarā /
AVŚ, 6, 20, 1.2 anyam asmad icchatu kaṃcid avratas tapurvadhāya namo astu takmane //
AVŚ, 6, 20, 2.1 namo rudrāya namo astu takmane namo rājñe varuṇāya tviṣīmate /
AVŚ, 6, 21, 2.1 śreṣṭham asi bheṣajānāṃ vasiṣṭhaṃ vīrudhānām /
AVŚ, 6, 21, 3.2 uta stha keśadṛṃhaṇīr atho ha keśavardhanīḥ //
AVŚ, 6, 24, 3.1 sindhupatnīḥ sindhurājñīḥ sarvā yā nadya sthana /
AVŚ, 6, 26, 1.1 ava mā pāpmant sṛja vaśī san mṛḍayāsi naḥ /
AVŚ, 6, 27, 1.2 tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade //
AVŚ, 6, 27, 2.1 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛhaṃ naḥ /
AVŚ, 6, 27, 3.2 śivo gobhya uta puruṣebhyo no astu mā no devā iha hiṃsīt kapota //
AVŚ, 6, 28, 3.2 yo 'syeśe dvipado yaś catuṣpadas tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 29, 2.2 kapotolūkābhyām apadaṃ tad astu //
AVŚ, 6, 30, 1.2 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānavaḥ //
AVŚ, 6, 30, 1.2 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānavaḥ //
AVŚ, 6, 32, 3.1 abhayaṃ mitrāvaruṇāv ihāstu no 'rciṣāttriṇo nudataṃ pratīcaḥ /
AVŚ, 6, 39, 2.2 sa no rāsva rāṣṭram indrajūtaṃ tasya te rātau yaśasaḥ syāma //
AVŚ, 6, 39, 3.2 yaśā viśvasya bhūtasya aham asmi yaśastamaḥ //
AVŚ, 6, 40, 1.1 abhayaṃ dyāvāpṛthivī ihāstu no 'bhayaṃ somaḥ savitā naḥ kṛṇotu /
AVŚ, 6, 40, 1.2 abhayaṃ no 'stūrv antarikṣaṃ saptarṣīṇāṃ ca haviṣābhayaṃ no astu //
AVŚ, 6, 40, 1.2 abhayaṃ no 'stūrv antarikṣaṃ saptarṣīṇāṃ ca haviṣābhayaṃ no astu //
AVŚ, 6, 44, 3.1 rudrasya mūtram asy amṛtasya nābhiḥ /
AVŚ, 6, 44, 3.2 viṣāṇakā nāma vā asi pitṝṇāṃ mūlād utthitā vātīkṛtanāśanī //
AVŚ, 6, 46, 1.1 yo na jīvo 'si na mṛto devānām amṛtagarbho 'si svapna /
AVŚ, 6, 46, 1.1 yo na jīvo 'si na mṛto devānām amṛtagarbho 'si svapna /
AVŚ, 6, 46, 1.2 varuṇānī te mātā yamaḥ pitārarur nāmāsi //
AVŚ, 6, 46, 2.1 vidma te svapna janitraṃ devajāmīnāṃ putro 'si yamasya karaṇaḥ /
AVŚ, 6, 46, 2.2 antako 'si mṛtyur asi taṃ tvā svapna tathā saṃ vidma sa naḥ svapna duṣvapnyāt pāhi //
AVŚ, 6, 46, 2.2 antako 'si mṛtyur asi taṃ tvā svapna tathā saṃ vidma sa naḥ svapna duṣvapnyāt pāhi //
AVŚ, 6, 47, 1.2 sa naḥ pāvako draviṇe dadhātv āyuṣmantaḥ sahabhakṣāḥ syāma //
AVŚ, 6, 47, 2.2 āyuṣmantaḥ priyam eṣāṃ vadanto vayaṃ devānāṃ sumatau syāma //
AVŚ, 6, 48, 1.1 śyeno 'si gāyatrachandā anu tvā rabhe /
AVŚ, 6, 48, 2.1 ṛbhur asi jagacchandā anu tvā rabhe /
AVŚ, 6, 48, 3.1 vṛṣāsi triṣṭupchandā anu tvā rabhe /
AVŚ, 6, 50, 3.2 ya āraṇyā vyadvarā ye ke ca stha vyadvarās tānt sarvān jambhayāmasi //
AVŚ, 6, 55, 2.2 ā no goṣu bhajatā prajāyāṃ nivāta id vaḥ śaraṇe syāma //
AVŚ, 6, 55, 3.2 teṣāṃ vayaṃ sumatau yajñiyānām api bhadre saumanase syāma //
AVŚ, 6, 56, 2.1 namo 'stv asitāya namas tiraścirājaye /
AVŚ, 6, 57, 3.2 kṣamā rapo viśvaṃ no astu bheṣajaṃ sarvaṃ no astu bheṣajam //
AVŚ, 6, 57, 3.2 kṣamā rapo viśvaṃ no astu bheṣajaṃ sarvaṃ no astu bheṣajam //
AVŚ, 6, 58, 1.2 yaśasaṃ mā devaḥ savitā kṛṇotu priyo dātur dakṣiṇāyā iha syām //
AVŚ, 6, 58, 2.2 evā viśveṣu deveṣu vayaṃ sarveṣu yaśasaḥ syāma //
AVŚ, 6, 58, 3.2 yaśā viśvasya bhūtasyāham asmi yaśastamaḥ //
AVŚ, 6, 62, 2.2 tayā gṛṇantaḥ sadhamādeṣu vayaṃ syāma patayo rayīnām //
AVŚ, 6, 63, 2.1 namo 'stu te nirṛte tigmatejo 'yasmayān vi cṛtā bandhapāśān /
AVŚ, 6, 63, 2.2 yamo mahyam punar it tvām dadāti tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 64, 3.2 samānam astu vo manaḥ yathā vaḥ susahāsati //
AVŚ, 6, 64, 3.2 samānam astu vo manaḥ yathā vaḥ susahāsati //
AVŚ, 6, 66, 1.1 nirhastaḥ śatrur abhidāsann astu ye senābhir yudham āyanty asmān /
AVŚ, 6, 66, 2.2 nirhastāḥ śatravaḥ sthanendro vo 'dya parāśarīt //
AVŚ, 6, 66, 3.1 nirhastāḥ santu śatravo 'ṅgaiṣāṃ mlāpayāmasi /
AVŚ, 6, 68, 3.2 tena brahmāṇo vapatedam asya gomān aśvavān ayam astu prajāvān //
AVŚ, 6, 71, 3.2 vaiśvānarasya mahato mahimnā śivaṃ mahyaṃ madhumad astv annam //
AVŚ, 6, 73, 2.2 tānt sīvayāmi haviṣā ghṛtena mayi sajātā ramatir vo astu //
AVŚ, 6, 73, 3.1 ihaiva sta māpa yātādhy asmat pūṣā parastād apatham vaḥ kṛṇotu /
AVŚ, 6, 73, 3.2 vāstoṣpatir anu vo johavītu mayi sajātā ramatiḥ vo astu //
AVŚ, 6, 75, 3.3 śaśvatībhyaḥ samābhyo yāvat sūryo asad divi //
AVŚ, 6, 77, 3.1 jātavedo ni vartaya śataṃ te santv āvṛtaḥ /
AVŚ, 6, 78, 2.2 rayyā sahasravarcasemau stām anupakṣitau //
AVŚ, 6, 79, 3.2 tasya no rāsva tasya no dhehi tasya te bhaktivāṃsaḥ syāma //
AVŚ, 6, 84, 3.2 yamo mahyaṃ punar it tvāṃ dadāti tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 86, 3.1 samrāḍ asy asurāṇāṃ kakun manuṣyānām /
AVŚ, 6, 86, 3.2 devānām ardhabhāg asi tvam ekavṛṣo bhava //
AVŚ, 6, 87, 2.1 ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācalat /
AVŚ, 6, 93, 3.2 agnīṣomā varuṇaḥ pūtadakṣā vātāparjanyayoḥ sumatau syāma //
AVŚ, 6, 94, 1.2 amī ye vivratā sthana tān vaḥ saṃ namayāmasi //
AVŚ, 6, 95, 3.1 garbho asy oṣadhīnāṃ garbho himavatām uta /
AVŚ, 6, 97, 1.2 abhy ahaṃ viśvāḥ pṛtanā yathāsāny evā vidhemāgnihotrā idaṃ haviḥ //
AVŚ, 6, 97, 2.1 svadhāstu mitrāvaruṇā vipaścitā prajāvat kṣatraṃ madhuneha pinvatam /
AVŚ, 6, 98, 2.2 tvaṃ daivīr viśa imā vi rājāyuṣmat kṣatram ajaraṃ te astu //
AVŚ, 6, 98, 3.1 prācyā diśas tvam indrāsi rājotodīcyā diśo vṛtrahaṃ chatruho 'si /
AVŚ, 6, 98, 3.1 prācyā diśas tvam indrāsi rājotodīcyā diśo vṛtrahaṃ chatruho 'si /
AVŚ, 6, 100, 3.1 asurāṇāṃ duhitāsi sā devānām asi svasā /
AVŚ, 6, 100, 3.1 asurāṇāṃ duhitāsi sā devānām asi svasā /
AVŚ, 6, 104, 2.2 amitrā ye 'tra naḥ santi tān agna ā dyā tvam //
AVŚ, 6, 108, 1.2 tvaṃ sūryasya raśmibhis tvam no asi yajñiyā //
AVŚ, 6, 111, 1.2 ato 'dhi te kṛṇavad bhāgadheyaṃ yadānunmadito 'sati //
AVŚ, 6, 111, 2.2 kṛṇomi vidvān bheṣajaṃ yathānunmadito 'sasi //
AVŚ, 6, 111, 3.2 kṛṇomi vidvān bheṣajaṃ yadānunmadito 'sati //
AVŚ, 6, 111, 4.2 punas tvā dur viśve devā yathānunmadito 'sasi //
AVŚ, 6, 112, 2.1 un muñca pāśāṃs tvam agna eṣāṃ trayas tribhir utsitā yebhir āsan /
AVŚ, 6, 112, 3.2 vi te mucyantāṃ vimuco hi santi bhrūṇaghni pūṣan duritāni mṛkṣva //
AVŚ, 6, 116, 1.2 vaivasvate rājani taj juhomy atha yajñiyaṃ madhumad astu no 'nnam //
AVŚ, 6, 116, 3.2 yāvanto asmān pitaraḥ sacante teṣāṃ sarveṣāṃ śivo astu manyuḥ //
AVŚ, 6, 117, 1.1 apamityam apratīttaṃ yad asmi yamasya yena balinā carāmi /
AVŚ, 6, 117, 2.1 ihaiva santaḥ prati dadma enaj jīvā jīvebhyo ni harāma enat /
AVŚ, 6, 117, 3.1 anṛṇā asminn anṛṇāḥ parasmin tṛtīye loke anṛṇāḥ syāma /
AVŚ, 6, 123, 3.2 yo asmi so asmi //
AVŚ, 6, 123, 3.2 yo asmi so asmi //
AVŚ, 6, 125, 1.2 gobhiḥ saṃnaddho asi vīḍayasvāsthātā te jayatu jetvāni //
AVŚ, 6, 126, 2.2 apa sedha dundubhe ducchunām ita indrasya muṣṭir asi vīḍayasva //
AVŚ, 6, 128, 1.2 bhadrāham asmai prāyacchan idaṃ rāṣṭram asād iti //
AVŚ, 6, 128, 2.1 bhadrāhaṃ no madhyaṃdine bhadrāhaṃ sāyam astu naḥ /
AVŚ, 6, 128, 2.2 bhadrāhaṃ no ahnāṃ prātā rātrī bhadrāham astu naḥ //
AVŚ, 6, 131, 3.2 tatas tvaṃ punar āyasi putrāṇāṃ no asaḥ pitā //
AVŚ, 6, 133, 2.1 āhutāsy abhihuta ṛṣīṇām asy āyudham /
AVŚ, 6, 133, 2.1 āhutāsy abhihuta ṛṣīṇām asy āyudham /
AVŚ, 6, 133, 3.1 mṛtyor ahaṃ brahmacārī yad asmi niryācan bhūtāt puruṣaṃ yamāya /
AVŚ, 6, 136, 1.1 devī devyām adhi jātā pṛthivyām asy oṣadhe /
AVŚ, 6, 137, 2.1 abhīśunā meyā āsan vyāmenānumeyāḥ /
AVŚ, 6, 138, 1.1 tvaṃ vīrudhāṃ śreṣṭhatamābhiśrutāsy oṣadhe /
AVŚ, 6, 141, 2.2 akartām aśvinā lakṣma tad astu prajayā bahu //
AVŚ, 6, 142, 2.2 tad ucchrayasva dyaur iva samudra ivaidhy akṣitaḥ //
AVŚ, 6, 142, 3.1 akṣitās ta upasado 'kṣitāḥ santu rāśayaḥ /
AVŚ, 6, 142, 3.2 pṛṇanto akṣitāḥ santv attāraḥ santv akṣitāḥ //
AVŚ, 6, 142, 3.2 pṛṇanto akṣitāḥ santv attāraḥ santv akṣitāḥ //
AVŚ, 7, 5, 1.1 yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan /
AVŚ, 7, 5, 1.2 te ha nākaṃ mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ //
AVŚ, 7, 5, 4.2 asti nu tasmād ojīyo yad vihavyenejire //
AVŚ, 7, 7, 1.2 teṣāṃ hi dhāma gabhiṣak samudriyaṃ nainān namasā paro asti kaścana //
AVŚ, 7, 8, 1.1 bhadrād adhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu /
AVŚ, 7, 9, 3.2 stotāras ta iha smasi //
AVŚ, 7, 12, 2.1 vidma te sabhe nāma nariṣṭā nāma vā asi /
AVŚ, 7, 12, 2.2 ye te ke ca sabhāsadas te me santu savācasaḥ //
AVŚ, 7, 20, 3.2 tasya vayaṃ heḍasi māpi bhūma sumṛḍīke asya sumatau syāma //
AVŚ, 7, 20, 6.2 tasyās te devi sumatau syāmānumate anu hi maṃsase naḥ //
AVŚ, 7, 34, 1.2 adhaspadaṃ kṛṇuṣva ye pṛtanyavo 'nāgasas te vayam aditaye syāma //
AVŚ, 7, 36, 1.2 antaḥ kṛṇuṣva māṃ hṛdi mana in nau sahāsati //
AVŚ, 7, 37, 1.2 yathā 'so mama kevalo nānyāsāṃ kīrtayāś cana //
AVŚ, 7, 38, 2.2 tenā ni kurve tvām ahaṃ yathā te 'sāni supriyā //
AVŚ, 7, 38, 3.1 pratīcī somam asi pratīcī uta sūryam /
AVŚ, 7, 38, 4.2 mamed asas tvaṃ kevalo nānyāsāṃ kīrtayāś cana //
AVŚ, 7, 38, 5.1 yadi vāsi tirojanaṃ yadi vā nadyastiraḥ /
AVŚ, 7, 41, 2.2 sa no ni yacchād vasu yat parābhṛtam asmākam astu pitṛṣu svadhāvat //
AVŚ, 7, 42, 2.2 ava syataṃ muñcataṃ yan no asat tanūṣu baddhaṃ kṛtam eno asmat //
AVŚ, 7, 46, 1.1 sinīvāli pṛthuṣṭuke yā devānām asi svasā /
AVŚ, 7, 46, 3.1 yā viśpatnīndram asi pratīcī sahasrastukābhiyantī devī /
AVŚ, 7, 53, 2.1 saṃ krāmataṃ mā jahītaṃ śarīraṃ prāṇāpānau te sayujāv iha stām /
AVŚ, 7, 56, 6.1 na te bāhvor balam asti na śīrṣe nota madhyataḥ /
AVŚ, 7, 56, 8.2 āsye na te viṣaṃ kim u te puchadhāv asat //
AVŚ, 7, 60, 4.2 akṣudhyā atṛṣyā sta gṛhā māsmad bibhītana //
AVŚ, 7, 60, 6.2 atṛṣyā akṣudhyā sta gṛhā māsmad bibhītana //
AVŚ, 7, 60, 7.1 ihaiva sta mānu gāta viśvā rūpāṇi puṣyata /
AVŚ, 7, 65, 3.1 śyāvadatā kunakhinā baṇḍena yat sahāsima /
AVŚ, 7, 66, 1.1 yady antarikṣe yadi vāta āsa yadi vṛkṣeṣu yadi volapeṣu /
AVŚ, 7, 68, 2.2 imāni ta uditā śaṃtamāni tebhir vayaṃ madhumantaḥ syāma //
AVŚ, 7, 73, 10.1 agne śardha mahate saubhagāya tava dyumnāny uttamāni santu /
AVŚ, 7, 73, 11.1 sūyavasād bhagavatī hi bhūyā adhā vayaṃ bhagavantaḥ syāma /
AVŚ, 7, 75, 2.1 padajñā stha ramatayaḥ saṃhitā viśvanāmnīḥ /
AVŚ, 7, 78, 1.2 ihaiva tvam ajasra edhy agne //
AVŚ, 7, 79, 2.1 aham evāsmy amāvāsyā mām ā vasanti sukṛto mayīme /
AVŚ, 7, 79, 4.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
AVŚ, 7, 79, 4.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
AVŚ, 7, 80, 3.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
AVŚ, 7, 80, 3.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
AVŚ, 7, 80, 4.1 paurṇamāsī prathamā yajñiyāsīd ahnāṃ rātrīṇām atiśarvareṣu /
AVŚ, 7, 81, 3.1 somasyāṃśo yudhāṃ pate 'nūno nāma vā asi /
AVŚ, 7, 81, 4.1 darśo 'si darśato 'si samagro 'si samantaḥ /
AVŚ, 7, 81, 4.1 darśo 'si darśato 'si samagro 'si samantaḥ /
AVŚ, 7, 81, 4.1 darśo 'si darśato 'si samagro 'si samantaḥ /
AVŚ, 7, 82, 3.2 kṣatreṇāgne suyamam astu tubhyam upasattā vardhatāṃ te aniṣṭṛtaḥ //
AVŚ, 7, 83, 3.2 adhā vayam āditya vrate tavānāgaso aditaye syāma //
AVŚ, 7, 87, 1.2 ya imā viśvā bhuvanāni cākᄆpe tasmai rudrāya namo astv agnaye //
AVŚ, 7, 88, 1.1 apehy arir asy arir vā asi viṣe viṣam apṛkthā viṣam id vā apṛkthāḥ /
AVŚ, 7, 88, 1.1 apehy arir asy arir vā asi viṣe viṣam apṛkthā viṣam id vā apṛkthāḥ /
AVŚ, 7, 89, 4.1 edho 'sy edhiṣīya samid asi sam edhiṣīya /
AVŚ, 7, 89, 4.1 edho 'sy edhiṣīya samid asi sam edhiṣīya /
AVŚ, 7, 89, 4.2 tejo 'si tejo mayi dhehi //
AVŚ, 7, 90, 3.1 yathā śepo apāyātai strīṣu cāsad anāvayāḥ /
AVŚ, 7, 91, 1.2 bādhatāṃ dveṣo abhayaṃ naḥ kṛṇotu suvīryasya patayaḥ syāma //
AVŚ, 7, 92, 1.2 tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma //
AVŚ, 7, 93, 1.1 indreṇa manyunā vayam abhi ṣyāma pṛtanyataḥ /
AVŚ, 7, 97, 2.2 saṃ brahmaṇā devahitaṃ yad asti saṃ devānāṃ sumatau yajñiyānām //
AVŚ, 7, 101, 1.2 sarvaṃ tad astu me śivaṃ nahi tad dṛśyate divā //
AVŚ, 7, 106, 1.2 tataḥ pāhi tvaṃ naḥ pracetaḥ śubhe sakhibhyo amṛtatvam astu naḥ //
AVŚ, 7, 109, 6.2 tebhyo va indavo haviṣā vidhema vayaṃ syāma patayo rayīṇām //
AVŚ, 7, 111, 1.1 indrasya kukṣir asi somadhāna ātmā devānām uta mānuṣāṇām /
AVŚ, 7, 113, 1.2 yathā kṛtadviṣṭāso 'muṣmai śepyāvate //
AVŚ, 7, 113, 2.1 tṛṣṭāsi tṛṣṭikā viṣā viṣātaky asi /
AVŚ, 7, 113, 2.1 tṛṣṭāsi tṛṣṭikā viṣā viṣātaky asi /
AVŚ, 7, 113, 2.2 parivṛktā yathāsasy ṛṣabhasya vaśeva //
AVŚ, 8, 1, 1.2 ihāyam astu puruṣaḥ sahāsunā sūryasya bhāge amṛtasya loke //
AVŚ, 8, 1, 16.1 mā tvā jambhaḥ saṃhanur mā tamo vidan mā jihvā barhiḥ pramayuḥ kathā syāḥ /
AVŚ, 8, 1, 18.1 ayaṃ devā ihaivāstv ayaṃ māmutra gād itaḥ /
AVŚ, 8, 2, 1.1 ā rabhasvemām amṛtasya śnuṣṭim achidyamānā jaradaṣṭir astu te /
AVŚ, 8, 2, 7.1 adhi brūhi mā rabhathāḥ sṛjemaṃ tavaiva sant sarvahāyā ihāstu /
AVŚ, 8, 2, 7.1 adhi brūhi mā rabhathāḥ sṛjemaṃ tavaiva sant sarvahāyā ihāstu /
AVŚ, 8, 2, 13.2 yathā na riṣyā amṛtaḥ sajūr asas tat te kṛṇomi tad u te sam ṛdhyatām //
AVŚ, 8, 2, 14.1 śive te stāṃ dyāvāpṛthivī asaṃtāpe abhiśriyau /
AVŚ, 8, 2, 15.1 śivās te santv oṣadhaya ut tvāhārṣam adharasyā uttarāṃ pṛthivīm abhi /
AVŚ, 8, 2, 16.2 śivaṃ te tanve tat kṛṇmaḥ saṃsparśe 'rūkṣṇam astu te //
AVŚ, 8, 2, 18.1 śivau te stāṃ vrīhiyavāv abalāsāv adomadhau /
AVŚ, 8, 2, 28.1 agneḥ śarīram asi pārayiṣṇu rakṣohāsi sapatnahā /
AVŚ, 8, 2, 28.1 agneḥ śarīram asi pārayiṣṇu rakṣohāsi sapatnahā /
AVŚ, 8, 4, 3.2 yato naiṣāṃ punar ekaś canodayat tad vām astu sahase manyumacchavaḥ //
AVŚ, 8, 4, 8.2 āpa iva kāśinā saṃgṛbhītā asann astv asataḥ indra vaktā //
AVŚ, 8, 4, 8.2 āpa iva kāśinā saṃgṛbhītā asann astv asataḥ indra vaktā //
AVŚ, 8, 4, 11.1 paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ /
AVŚ, 8, 4, 11.1 paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ /
AVŚ, 8, 4, 14.1 yadi vāham anṛtadevo asmi moghaṃ vā devāṁ apyūhe agne /
AVŚ, 8, 4, 15.1 adyā murīya yadi yātudhāno asmi yadi vāyus tatapa puruṣasya /
AVŚ, 8, 4, 16.1 yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha /
AVŚ, 8, 5, 11.1 uttamo asy oṣadhīnām anaḍvān jagatām iva vyāghraḥ śvapadām iva /
AVŚ, 8, 5, 19.2 tan me tanvaṃ trāyatāṃ sarvato bṛhad āyuṣmāṁ jaradaṣṭir yathāsāni //
AVŚ, 8, 5, 21.2 dīrghāyutvāya śataśāradāyāyuṣmān jaradaṣṭir yathāsat //
AVŚ, 8, 6, 16.1 paryastākṣā apracaṅkaśā astraiṇāḥ santu paṇḍagāḥ /
AVŚ, 8, 7, 8.2 dhruvāḥ sahasranāmnīr bheṣajīḥ santv ābhṛtāḥ //
AVŚ, 8, 7, 17.2 tā naḥ payasvatīḥ śivā oṣadhīḥ santu śaṃ hṛde //
AVŚ, 8, 7, 22.2 atho kṛṇomi bheṣajaṃ yathāsacchatahāyanaḥ //
AVŚ, 8, 8, 5.1 antarikṣaṃ jālam āsīj jāladaṇḍā diśo mahīḥ /
AVŚ, 8, 8, 8.1 ayaṃ loko jālam āsīc chakrasya mahato mahān /
AVŚ, 8, 9, 14.1 agnīṣomāv adadhur yā turīyāsīd yajñasya pakṣāv ṛṣayaḥ kalpayantaḥ /
AVŚ, 8, 9, 22.1 itthaṃ śreyo manyamānedam āgamaṃ yuṣmākaṃ sakhye aham asmi śevā /
AVŚ, 8, 9, 22.2 samānajanmā kratur asti vaḥ śivaḥ sa vaḥ sarvāḥ saṃcarati prajānan //
AVŚ, 8, 10, 1.1 virāḍ vā idam agra āsīt tasyā jātāyāḥ sarvam abibhed iyam evedaṃ bhaviṣyatīti //
AVŚ, 8, 10, 12.1 tasyā indro vatsa āsīd gāyatry abhidhāny abhram ūdhaḥ //
AVŚ, 8, 10, 13.1 bṛhac ca rathaṃtaraṃ ca dvau stanāv āstāṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca dvau //
AVŚ, 8, 10, 22.2 tasyā virocanaḥ prāhrādir vatsa āsīd ayaspātraṃ pātram /
AVŚ, 8, 10, 23.2 tasyā yamo rājā vatsa āsīd rajatapātraṃ pātram /
AVŚ, 8, 10, 24.2 tasyā manur vaivasvato vatsa āsīt pṛthivī pātram /
AVŚ, 8, 10, 25.2 tasyāḥ somo rājā vatsa āsīc chandaḥ pātram /
AVŚ, 8, 10, 26.2 tasyā indro vatsa āsīc camasaḥ pātram /
AVŚ, 8, 10, 27.2 tasyāś citrarathaḥ sauryavarcaso vatsa āsīt puṣkaraparṇaṃ pātram /
AVŚ, 8, 10, 28.2 tasyāḥ kubero vaiśravaṇo vatsa āsīd āmapātraṃ pātram /
AVŚ, 8, 10, 29.2 tasyās takṣako vaiśāleyo vatsa āsīd alābupātraṃ pātraṃ /
AVŚ, 9, 2, 10.2 nirindriyā arasāḥ santu sarve mā te jīviṣuḥ katamac canāhaḥ //
AVŚ, 9, 2, 12.2 na sāyakapraṇuttānāṃ punar asti nivartanam //
AVŚ, 9, 2, 19.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 20.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 21.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 22.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 23.1 jyāyān nimiṣato 'si tiṣṭhato jyāyānt samudrād asi kāma manyo /
AVŚ, 9, 2, 23.1 jyāyān nimiṣato 'si tiṣṭhato jyāyānt samudrād asi kāma manyo /
AVŚ, 9, 2, 23.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 24.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 3, 7.2 sado devānām asi devi śāle //
AVŚ, 9, 3, 9.1 yas tvā śāle pratigṛhṇāti yena cāsi mitā tvam /
AVŚ, 9, 4, 6.2 śivās te santu prajanva iha yā imā ny asmabhyaṃ svadhite yaccha yā amūḥ //
AVŚ, 9, 4, 10.2 antarikṣe manasā tvā juhomi barhiṣ ṭe dyāvāpṛthivī ubhe stām //
AVŚ, 9, 4, 12.1 pārśve āstām anumatyā bhagasyāstām anūvṛjau /
AVŚ, 9, 4, 12.1 pārśve āstām anumatyā bhagasyāstām anūvṛjau /
AVŚ, 9, 4, 13.1 bhasad āsīd ādityānāṃ śroṇī āstāṃ bṛhaspateḥ /
AVŚ, 9, 4, 13.1 bhasad āsīd ādityānāṃ śroṇī āstāṃ bṛhaspateḥ /
AVŚ, 9, 4, 14.1 gudā āsant sinīvālyāḥ sūryāyās tvacam abruvan /
AVŚ, 9, 4, 15.1 kroḍa āsīj jāmiśaṃsasya somasya kalaśo dhṛtaḥ /
AVŚ, 9, 4, 20.1 gāvaḥ santu prajāḥ santv atho astu tanūbalam /
AVŚ, 9, 4, 20.1 gāvaḥ santu prajāḥ santv atho astu tanūbalam /
AVŚ, 9, 4, 20.1 gāvaḥ santu prajāḥ santv atho astu tanūbalam /
AVŚ, 9, 5, 10.2 pañcaudano brahmaṇe dīyamāno viśvarūpā dhenuḥ kāmadughāsy ekā //
AVŚ, 9, 5, 12.2 sa vyāptim abhi lokaṃ jayaitaṃ śivo 'smabhyaṃ pratigṛhīto astu //
AVŚ, 9, 5, 16.1 ajo 'sy aja svargo 'si tvayā lokam aṅgirasaḥ prājānan /
AVŚ, 9, 5, 16.1 ajo 'sy aja svargo 'si tvayā lokam aṅgirasaḥ prājānan /
AVŚ, 9, 9, 1.1 asya vāmasya palitasya hotus tasya bhrātā madhyamo asty aśnaḥ /
AVŚ, 9, 9, 9.1 yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ /
AVŚ, 9, 9, 15.1 striyaḥ satīs tām u me puṃsaḥ āhuḥ paśyad akṣaṇvān vi cetad andhaḥ /
AVŚ, 9, 9, 15.2 kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat //
AVŚ, 9, 10, 9.1 vidhuṃ dadrāṇaṃ salilasya pṛṣṭhe yuvānaṃ santaṃ palito jagāra /
AVŚ, 9, 10, 15.1 na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi /
AVŚ, 9, 10, 20.1 sūyavasād bhagavatī hi bhūyā adhā vayaṃ bhagavantaḥ syāma /
AVŚ, 9, 10, 25.2 ukṣāṇaṃ pṛśnim apacanta vīrās tāni dharmāṇi prathamāny āsan //
AVŚ, 9, 10, 28.2 ekaṃ sad viprā bahudhā vadanty agniṃ yamaṃ mātariśvānam āhuḥ //
AVŚ, 10, 1, 5.1 agham astv aghakṛte śapathaḥ śapathīyate /
AVŚ, 10, 1, 18.2 agnau vā tvā gārhapatye 'bhiceruḥ pākaṃ santaṃ dhīratarā anāgasam //
AVŚ, 10, 1, 20.1 svāyasā asayaḥ santi no gṛhe vidmā te kṛtye yatidhā parūṃṣi /
AVŚ, 10, 1, 29.2 yatra yatrāsi nihitā tatas tvotthāpayāmasi parṇāl laghīyasī bhava //
AVŚ, 10, 1, 30.1 yadi stha tamasāvṛtā jālenābhihitā iva /
AVŚ, 10, 2, 4.1 kati devāḥ katame ta āsan ya uro grīvāś cikyuḥ puruṣasya /
AVŚ, 10, 2, 22.2 kenedam anyan nakṣatraṃ kena sat kṣatram ucyate //
AVŚ, 10, 2, 23.2 brahmedam anyan nakṣatraṃ brahma sat kṣatram ucyate //
AVŚ, 10, 3, 2.1 praiṇān chṛṇīhi pra mṛṇā rabhasva maṇis te astu puraetā purastāt /
AVŚ, 10, 4, 18.2 teṣām u tṛhyamāṇānāṃ kaḥ svit teṣām asad rasaḥ //
AVŚ, 10, 4, 24.1 taudī nāmāsi kanyā ghṛtācī nāma vā asi /
AVŚ, 10, 4, 24.1 taudī nāmāsi kanyā ghṛtācī nāma vā asi /
AVŚ, 10, 5, 1.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 1.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 1.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 1.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 1.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 2.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 2.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 2.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 2.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 2.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 3.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 3.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 3.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 3.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 3.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 4.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 4.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 4.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 4.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 4.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 5.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 5.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 5.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 5.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 5.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 6.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 6.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 6.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 6.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 6.1 indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha /
AVŚ, 10, 5, 6.2 jiṣṇave yogāya viśvāni mā bhūtāny upa tiṣṭhantu yuktā ma āpa stha //
AVŚ, 10, 5, 7.1 agner bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 8.1 indrasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 9.1 somasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 10.1 varuṇasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 11.1 mitrāvaruṇayor bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 12.1 yamasya bhāga stha apām śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 13.1 pitṝṇāṃ bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 14.1 devasya savitur bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 25.1 viṣṇoḥ kramo 'si sapatnahā pṛthivīsaṃśito 'gnitejāḥ /
AVŚ, 10, 5, 26.1 viṣṇoḥ kramo 'si sapatnahāntarikṣasaṃśito vāyutejāḥ /
AVŚ, 10, 5, 27.1 viṣṇoḥ kramo 'si sapatnahā dyausaṃśitaḥ sūryatejāḥ /
AVŚ, 10, 5, 28.1 viṣṇoḥ kramo 'si sapatnahā diksaṃśito manastejāḥ /
AVŚ, 10, 5, 29.1 viṣṇoḥ kramo 'si sapatnahāśāsaṃśito vātatejāḥ /
AVŚ, 10, 5, 30.1 viṣṇoḥ kramo 'si sapatnahā ṛksaṃśito sāmatejāḥ /
AVŚ, 10, 5, 31.1 viṣṇoḥ kramo 'si sapatnahā yajñasaṃśito brahmatejāḥ /
AVŚ, 10, 5, 32.1 viṣṇoḥ kramo 'si sapatnahauṣadhīsaṃśito somatejāḥ /
AVŚ, 10, 5, 33.1 viṣṇoḥ kramo 'si sapatnahāpsusaṃśito varuṇatejāḥ /
AVŚ, 10, 5, 34.1 viṣṇoḥ kramo 'si sapatnahā kṛṣisaṃśito 'nnatejāḥ /
AVŚ, 10, 5, 35.1 viṣṇoḥ kramo 'si sapatnahā prāṇasaṃśitaḥ puruṣatejāḥ /
AVŚ, 10, 5, 44.1 rājño varuṇasya bandho 'si /
AVŚ, 10, 7, 10.2 asac ca yatra sac cānta skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 21.2 uto san manyante 'vare ye te śākhām upāsate //
AVŚ, 10, 7, 24.2 yo vai tān vidyāt pratyakṣaṃ sa brahmā veditā syāt //
AVŚ, 10, 7, 31.2 yad ajaḥ prathamaṃ saṃbabhūva sa ha tat svarājyam iyāya yasmān nānyat param asti bhūtam //
AVŚ, 10, 8, 6.1 āviḥ san nihitaṃ guhā jaran nāma mahat padam /
AVŚ, 10, 8, 23.1 sanātanam enam āhur utādya syāt punarṇavaḥ /
AVŚ, 10, 8, 27.1 tvaṃ strī tvaṃ pumān asi tvaṃ kumāra uta vā kumārī /
AVŚ, 10, 8, 32.1 anti santaṃ na jahāty anti santaṃ na paśyati /
AVŚ, 10, 8, 32.1 anti santaṃ na jahāty anti santaṃ na paśyati /
AVŚ, 10, 8, 35.2 ya āhutim atyamanyanta devā apāṃ netāraḥ katame ta āsan //
AVŚ, 10, 8, 39.2 yatrātiṣṭhann ekapatnīḥ parastāt kvevāsīn mātariśvā tadānīm //
AVŚ, 10, 8, 40.1 apsv āsīn mātariśvā praviṣṭaḥ praviṣṭā devāḥ salilāny āsan /
AVŚ, 10, 8, 40.1 apsv āsīn mātariśvā praviṣṭaḥ praviṣṭā devāḥ salilāny āsan /
AVŚ, 10, 9, 3.1 bālās te prokṣaṇīḥ santu jihvā saṃ mārṣṭu aghnye /
AVŚ, 10, 9, 25.1 kroḍau te stāṃ puroḍāśāv ājyenābhighāritau /
AVŚ, 10, 9, 27.2 yatkāma idam abhiṣiñcāmi vo 'haṃ tan me sarvaṃ saṃpadyatāṃ vayaṃ syāma patayo rayīṇām //
AVŚ, 11, 1, 6.1 agne sahasvān abhibhūr abhīd asi nīco ny ubja dviṣataḥ sapatnān /
AVŚ, 11, 1, 7.1 sākaṃ sajātaiḥ payasā sahaidhy ud ubjaināṃ mahate vīryāya /
AVŚ, 11, 1, 12.2 śriyā samānān ati sarvānt syāmādhaspadaṃ dviṣatas pādayāmi //
AVŚ, 11, 1, 13.2 tāsāṃ gṛhṇītād yatamā yajñiyā asan vibhājya dhīrītarā jahītāt //
AVŚ, 11, 1, 15.2 ayaṃ yajño gātuvin nāthavit prajāvid ugraḥ paśuvid vīravid vo astu //
AVŚ, 11, 1, 19.2 pitāmahāḥ pitaraḥ prajopajāhaṃ paktā pañcadaśas te asmi //
AVŚ, 11, 1, 21.2 śriyā samānān ati sarvānt syāmādhaspadaṃ dviṣatas pādayāmi //
AVŚ, 11, 1, 22.1 abhyāvartasva paśubhiḥ sahaināṃ pratyaṅṅ enāṃ devatābhiḥ sahaidhi /
AVŚ, 11, 1, 33.1 ārṣeyeṣu ni dadha odana tvā nānārṣeyāṇām apy asty atra /
AVŚ, 11, 1, 35.1 vṛṣabho 'si svarga ṛṣīn ārṣeyān gaccha /
AVŚ, 11, 2, 8.2 mā no 'bhi māṃsta namo astv asmai //
AVŚ, 11, 2, 15.1 namas te astv āyate namo astu parāyate /
AVŚ, 11, 2, 15.1 namas te astv āyate namo astu parāyate /
AVŚ, 11, 2, 18.2 pūrve pratīmo namo astv asmai //
AVŚ, 11, 2, 22.2 abhipūrvaṃ nirṇayate namo astv asmai //
AVŚ, 11, 2, 25.2 na te dūraṃ na pariṣṭhāsti te bhava sadyaḥ sarvāṃ pari paśyasi bhūmiṃ pūrvasmāddhaṃsyuttarasmint samudre //
AVŚ, 11, 2, 28.2 yaḥ śraddadhāti santi devā iti catuṣpade dvipade 'sya mṛḍa //
AVŚ, 11, 4, 7.1 namas te astv āyate namo astu parāyate /
AVŚ, 11, 4, 7.1 namas te astv āyate namo astu parāyate /
AVŚ, 11, 4, 8.1 namas te prāṇa prāṇate namo astv apānate /
AVŚ, 11, 4, 18.1 yas te prāṇedaṃ veda yasmiṃś cāsi pratiṣṭhitaḥ /
AVŚ, 11, 4, 21.2 yad aṅga sa tam utkhiden naivādya na śvaḥ syāt /
AVŚ, 11, 4, 21.3 na rātrī nāhaḥ syān na vyucchet kadācana //
AVŚ, 11, 4, 23.2 anyeṣu kṣipradhanvane tasmai prāṇa namo 'stu te //
AVŚ, 11, 5, 14.2 jīmūtā āsant satvānas tair idaṃ svar ābhṛtam //
AVŚ, 11, 6, 9.2 iṣūr yā eṣāṃ saṃvidma tā naḥ santu sadā śivāḥ //
AVŚ, 11, 6, 22.2 saṃvatsarasya ye daṃṣṭrās te naḥ santu sadā śivāḥ //
AVŚ, 11, 7, 3.1 sann ucchiṣṭe asaṃś cobhau mṛtyur vājaḥ prajāpatiḥ /
AVŚ, 11, 8, 1.2 ka āsaṃ janyāḥ ke varāḥ ka u jyeṣṭhavaro 'bhavat //
AVŚ, 11, 8, 2.1 tapaś caivāstāṃ karma cāntar mahaty arṇave /
AVŚ, 11, 8, 2.2 ta āsaṃ janyās te varā brahma jyeṣṭhavaro 'bhavat //
AVŚ, 11, 8, 5.1 ajātā āsann ṛtavo 'tho dhātā bṛhaspatiḥ /
AVŚ, 11, 8, 6.1 tapaś caivāstāṃ karma cāntar mahaty arṇave /
AVŚ, 11, 8, 7.1 yeta āsīd bhūmiḥ pūrvā yām addhātaya id viduḥ /
AVŚ, 11, 8, 10.1 ye ta āsan daśa jātā devā devebhyaḥ purā /
AVŚ, 11, 9, 2.2 saṃdṛṣṭā guptā vaḥ santu yā no mitrāṇy arbude //
AVŚ, 11, 10, 4.2 triṣandher iyaṃ senā suhitāstu me vaśe //
AVŚ, 11, 10, 7.2 triṣandheḥ senayā jite aruṇāḥ santu ketavaḥ //
AVŚ, 11, 10, 27.1 yāṃ devā anutiṣṭhanti yasyā nāsti virādhanam /
AVŚ, 12, 1, 8.1 yārṇave 'dhi salilam agra āsīt yāṃ māyābhir anvacaran manīṣiṇaḥ /
AVŚ, 12, 1, 11.1 girayas te parvatā himavanto 'raṇyaṃ te pṛthivi syonam astu /
AVŚ, 12, 1, 37.1 yāpa sarpaṃ vijamānā vimṛgvarī yasyām āsann agnayo ye apsv antaḥ /
AVŚ, 12, 1, 42.2 bhūmyai parjanyapatnyai namo 'stu varṣamedase //
AVŚ, 12, 1, 54.1 aham asmi sahamāna uttaro nāma bhūmyām /
AVŚ, 12, 1, 54.2 abhīṣāḍ asmi viśvāṣāḍ āśāmāśāṃ viṣāsahiḥ //
AVŚ, 12, 1, 58.2 tviṣīmān asmi jūtimān avānyān hanmi dodhataḥ //
AVŚ, 12, 1, 61.1 tvam asy āvapanī janānām aditiḥ kāmadughā paprathānā /
AVŚ, 12, 1, 62.1 upasthās te anamīvā ayakṣmā asmabhyaṃ santu pṛthivi prasūtāḥ /
AVŚ, 12, 1, 62.2 dīrghaṃ na āyuḥ pratibudhyamānā vayaṃ tubhyaṃ balihṛtaḥ syāma //
AVŚ, 12, 2, 9.2 ni taṃ śāsmi gārhapatyena vidvān pitṝṇāṃ loke 'pi bhāgo astu //
AVŚ, 12, 2, 10.2 mā devayānaiḥ punar āgā atraivaidhi pitṛṣu jāgṛhi tvam //
AVŚ, 12, 2, 24.1 ārohatāyur jarasaṃ vṛṇānā anupūrvaṃ yatamānā yati stha /
AVŚ, 12, 2, 26.2 atrā jahīta ye asan durevā anamīvān ut taremābhi vājān //
AVŚ, 12, 2, 27.2 atrā jahīta ye asann aśivāḥ śivānt syonān ut taremābhi vājān //
AVŚ, 12, 2, 36.2 sarvaṃ martyasya tan nāsti kravyāc ced anirāhitaḥ //
AVŚ, 12, 2, 49.2 anāturānt sumanasas talpa bibhraj jyog eva naḥ puruṣagandhir edhi //
AVŚ, 12, 3, 11.1 dhruveyaṃ virāṇ namo astv asyai śivā putrebhya uta mahyam astu /
AVŚ, 12, 3, 11.1 dhruveyaṃ virāṇ namo astv asyai śivā putrebhya uta mahyam astu /
AVŚ, 12, 3, 17.1 svargaṃ lokam abhi no nayāsi saṃ jāyayā saha putraiḥ syāma /
AVŚ, 12, 3, 26.2 śuddhāḥ satīs tā u śumbhanta eva tā naḥ svargam abhi lokaṃ nayantu //
AVŚ, 12, 3, 32.1 navaṃ barhir odanāya stṛṇīta priyaṃ hṛdaś cakṣuṣo valgv astu /
AVŚ, 12, 3, 39.2 saṃ tat sṛjethāṃ saha vāṃ tad astu sampādayantau saha lokam ekam //
AVŚ, 12, 3, 42.1 nidhiṃ nidhipā abhy enam icchād anīśvarā abhitaḥ santu ye 'nye /
AVŚ, 12, 3, 48.1 na kilbiṣam atra nādhāro asti na yan mitraiḥ samamamāna eti /
AVŚ, 12, 4, 8.1 yad asyā gopatau satyā loma dhvāṅkṣo ajīhiḍat /
AVŚ, 12, 4, 13.1 yo asya syād vaśābhogo anyām iccheta tarhi saḥ /
AVŚ, 12, 4, 16.1 cared evā traihāyaṇād avijñātagadā satī /
AVŚ, 12, 4, 40.2 atho vaśāyās tat priyaṃ yad devatrā haviḥ syāt //
AVŚ, 12, 4, 45.1 namas te astu nāradānuṣṭhu viduṣe vaśā /
AVŚ, 12, 5, 50.0 kṣipraṃ vai tasya pṛcchanti yat tad āsī3d idaṃ nu tā3d iti //
AVŚ, 13, 1, 17.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pary agnir āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 18.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pari rohita āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 19.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pary aham āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 27.2 indraḥ somaṃ pibatu kṣemo astv agniḥ prastautu vi mṛdho nudasva //
AVŚ, 13, 1, 33.2 ghṛtenārkam abhyarcanti vatsaṃ brahma santaṃ brahmaṇā vardhayanti //
AVŚ, 13, 1, 39.1 amutra sann iha vetthetaḥ saṃs tāni paśyasi /
AVŚ, 13, 1, 39.1 amutra sann iha vetthetaḥ saṃs tāni paśyasi /
AVŚ, 13, 1, 46.1 urvīr āsan paridhayo vedir bhūmir akalpata /
AVŚ, 13, 2, 19.1 taraṇir viśvadarśato jyotiṣkṛd asi sūrya /
AVŚ, 13, 2, 29.1 baṇ mahāṁ asi sūrya baḍ āditya mahāṁ asi /
AVŚ, 13, 2, 29.1 baṇ mahāṁ asi sūrya baḍ āditya mahāṁ asi /
AVŚ, 13, 2, 29.2 mahāṃs te mahato mahimā tvam āditya mahāṁ asi //
AVŚ, 13, 2, 30.2 ubhā samudrau rucyā vyāpitha devo devāsi mahiṣaḥ svarjit //
AVŚ, 13, 2, 37.2 sa naḥ sūrya pratira dīrgham āyur mā riṣāma sumatau te syāma //
AVŚ, 13, 3, 12.1 bṛhad anyataḥ pakṣa āsīd rathaṃtaram anyataḥ sabale sadhrīcī /
AVŚ, 13, 4, 45.0 upo te baddhe baddhāni yadi vāsi nyarbudam //
AVŚ, 13, 4, 46.0 bhūyān indro namurād bhūyān indrāsi mṛtyubhyaḥ //
AVŚ, 13, 4, 47.0 bhūyān arātyāḥ śacyāḥ patis tvam indrāsi vibhūḥ prabhūr iti tvopāsmahe vayam //
AVŚ, 13, 4, 48.0 namas te astu paśyata paśya mā paśyata //
AVŚ, 13, 4, 55.0 namas te astu paśyata paśya mā paśyata //
AVŚ, 14, 1, 6.1 cittir ā upabarhaṇaṃ cakṣur ā abhyañjanam /
AVŚ, 14, 1, 6.1 cittir ā upabarhaṇaṃ cakṣur ā abhyañjanam /
AVŚ, 14, 1, 6.2 dyaur bhūmiḥ kośa āsīd yad ayāt sūryā patim //
AVŚ, 14, 1, 7.1 raibhy āsīd anudeyī nārāśaṃsī nyocanī /
AVŚ, 14, 1, 8.1 stomā āsan pratidhayaḥ kurīraṃ chanda opaśaḥ /
AVŚ, 14, 1, 8.2 sūryāyā aśvinā varāgnir āsīt purogavaḥ //
AVŚ, 14, 1, 9.1 somo vadhūyur abhavad aśvināstām ubhā varā /
AVŚ, 14, 1, 10.1 mano asyā ana āsīd dyaur āsīd uta chadiḥ /
AVŚ, 14, 1, 10.1 mano asyā ana āsīd dyaur āsīd uta chadiḥ /
AVŚ, 14, 1, 10.2 śukrāv anaḍvāhāv āstāṃ yad ayāt sūryā patim //
AVŚ, 14, 1, 11.2 śrotre te cakre āstāṃ divi panthāś carācaraḥ //
AVŚ, 14, 1, 14.2 kvaikaṃ cakraṃ vām āsīt kva deṣṭrāya tasthathuḥ //
AVŚ, 14, 1, 18.2 yatheyam indra mīḍhvaḥ suputrā subhagāsati //
AVŚ, 14, 1, 19.2 ṛtasya yonau sukṛtasya loke syonaṃ te astu sahasaṃbhalāyai //
AVŚ, 14, 1, 20.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsi //
AVŚ, 14, 1, 22.1 ihaiva staṃ mā viyauṣṭaṃ viśvam āyur vyaśnutam /
AVŚ, 14, 1, 32.1 ihed asātha na paro gamāthemaṃ gāvaḥ prajayā vardhayātha /
AVŚ, 14, 1, 34.1 anṛkṣarā ṛjavaḥ santu panthāno yebhiḥ sakhāyo yanti no vareyam /
AVŚ, 14, 1, 40.1 śaṃ te hiraṇyaṃ śam u santv āpaḥ śaṃ methir bhavatu śaṃ yugasya tardma /
AVŚ, 14, 1, 43.2 evā tvaṃ samrājñy edhi patyur astaṃ paretya //
AVŚ, 14, 1, 44.1 samrājñy edhi śvaśureṣu samrājñy uta devṛṣu /
AVŚ, 14, 1, 44.2 nanānduḥ samrājñy edhi samrājñy uta śvaśrvāḥ //
AVŚ, 14, 1, 50.1 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
AVŚ, 14, 1, 51.2 patnī tvam asi dharmaṇāhaṃ gṛhapatis tava //
AVŚ, 14, 1, 52.1 mameyam astu poṣyā mahyaṃ tvādād bṛhaspatiḥ /
AVŚ, 14, 1, 60.2 tvaṣṭā pipeśa madhyato 'nu vardhrānt sā no astu sumaṅgalī //
AVŚ, 14, 2, 12.2 paryāṇaddhaṃ viśvarūpaṃ yad asti syonaṃ patibhyaḥ savitā tat kṛṇotu //
AVŚ, 14, 2, 15.1 pratitiṣṭha virāḍ asi viṣṇur iveha sarasvati /
AVŚ, 14, 2, 15.2 sinīvāli prajāyatāṃ bhagasya sumatāv asat //
AVŚ, 14, 2, 18.1 adevṛghny apatighnīhaidhi śivā paśubhyaḥ suyamā suvarcāḥ /
AVŚ, 14, 2, 21.2 sinīvāli prajāyatāṃ bhagasya sumatāv asat //
AVŚ, 14, 2, 36.1 rāyā vayaṃ sumanasaḥ syāmod ito gandharvam āvīvṛtāma /
AVŚ, 14, 2, 63.2 dīrghāyur astu me patir jīvāti śaradaḥ śatam //
AVŚ, 14, 2, 71.1 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ dyaur ahaṃ pṛthivī tvam /
AVŚ, 14, 2, 71.1 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ dyaur ahaṃ pṛthivī tvam /
AVŚ, 14, 2, 75.2 gṛhān gaccha gṛhapatnī yathāso dīrghaṃ ta āyuḥ savitā kṛṇotu //
AVŚ, 15, 1, 1.0 vrātya āsīd īyamāna eva sa prajāpatiṃ samairayat //
AVŚ, 15, 3, 4.0 tasyā grīṣmaś ca vasantaś ca dvau pādāv āstāṃ śarac ca varṣāś ca dvau //
AVŚ, 15, 3, 5.0 bṛhac ca rathantaraṃ cānūcye āstāṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca tiraścye //
AVŚ, 15, 3, 10.0 tasya devajanāḥ pariṣkandā āsant saṃkalpāḥ prahāyyā viśvāni bhūtāny upasadaḥ //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 6.0 yad enam āha vrātya yathā te priyaṃ tathāstv iti priyam eva tenāvarunddhe //
AVŚ, 15, 11, 8.0 yad enam āha vrātya yathā te vaśas tathāstv iti vaśam eva tenāvarunddhe //
AVŚ, 15, 11, 10.0 yad enam āha vrātya yathā te nikāmas tathāstv iti nikāmam eva tenāvarunddhe //
AVŚ, 16, 1, 6.0 apām agram asi samudraṃ vo 'bhyavasṛjāmi //
AVŚ, 16, 2, 2.0 madhumatī stha madhumatīṃ vācam udeyam //
AVŚ, 16, 2, 6.0 ṛṣīṇāṃ prastaro 'si namo 'stu daivāya prastarāya //
AVŚ, 16, 2, 6.0 ṛṣīṇāṃ prastaro 'si namo 'stu daivāya prastarāya //
AVŚ, 16, 3, 6.0 asaṃtāpaṃ me hṛdayam urvī gavyūtiḥ samudro asmi vidharmaṇā //
AVŚ, 16, 4, 2.0 svāsad asi sūṣā amṛto martyeṣv ā //
AVŚ, 16, 4, 7.0 śakvarī stha paśavo mopastheṣur mitrāvaruṇau me prāṇāpānāv agnir me dakṣaṃ dadhātu //
AVŚ, 16, 5, 1.1 vidma te svapna janitraṃ grāhyāḥ putro 'si yamasya karaṇaḥ /
AVŚ, 16, 5, 1.2 antako 'si mṛtyur asi /
AVŚ, 16, 5, 1.2 antako 'si mṛtyur asi /
AVŚ, 16, 5, 2.1 vidma te svapna janitraṃ nirṛtyāḥ putro 'si yamasya karaṇaḥ //
AVŚ, 16, 5, 3.1 vidma te svapna janitraṃ abhūtyāḥ putro 'si yamasya karaṇaḥ //
AVŚ, 16, 5, 4.1 vidma te svapna janitraṃ nirbhūtyāḥ putro 'si yamasya karaṇaḥ //
AVŚ, 16, 5, 5.1 vidma te svapna janitraṃ parābhūtyāḥ putro 'si yamasya karaṇaḥ //
AVŚ, 16, 5, 6.1 vidma te svapna janitraṃ devajāmīnāṃ putro 'si yamasya karaṇaḥ /
AVŚ, 16, 5, 6.2 antako 'si mṛtyur asi /
AVŚ, 16, 5, 6.2 antako 'si mṛtyur asi /
AVŚ, 16, 6, 11.0 tad amuṣmā agne devāḥ parāvahantu vadhrir yathāsad vithuro na sādhuḥ //
AVŚ, 17, 1, 8.2 hitvāśastiṃ divam ārukṣa etāṃ sa no mṛḍa sumatau te syāma taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 11.1 tvam indrāsi viśvajit sarvavit puruhūtas tvam indra /
AVŚ, 17, 1, 11.2 tvam indremaṃ suhavaṃ stomam erayasva sa no mṛḍa sumatau te syāma taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 12.1 adabdho divi pṛthivyām utāsi na ta āpur mahimānam antarikṣe /
AVŚ, 17, 1, 19.1 asati sat pratiṣṭhitaṃ sati bhūtaṃ pratiṣṭhitam /
AVŚ, 17, 1, 19.1 asati sat pratiṣṭhitaṃ sati bhūtaṃ pratiṣṭhitam /
AVŚ, 17, 1, 20.1 śukro 'si bhrājo 'si /
AVŚ, 17, 1, 20.1 śukro 'si bhrājo 'si /
AVŚ, 17, 1, 20.2 sa yathā tvaṃ bhrājatā bhrājo 'sy evāhaṃ bhrājatā bhrājyāsam //
AVŚ, 17, 1, 21.1 rucir asi roco 'si /
AVŚ, 17, 1, 21.1 rucir asi roco 'si /
AVŚ, 17, 1, 21.2 sa yathā tvaṃ rucyā roco 'sy evāhaṃ paśubhiś ca brāhmaṇavarcasena ca ruciṣīya //
AVŚ, 18, 1, 12.1 kiṃ bhrātāsad yad anāthaṃ bhavāti kim u svasā yan nirṛtir nigacchāt /
AVŚ, 18, 1, 13.1 na te nāthaṃ yamy atrāham asmi na te tanūṃ tanvā sam papṛcyām /
AVŚ, 18, 1, 15.1 bato batāsi yama naiva te mano hṛdayaṃ cāvidāma /
AVŚ, 18, 1, 22.1 sadāsi raṇvo yavaseva puṣyate hotrābhir agne manuṣaḥ svadhvaraḥ /
AVŚ, 18, 1, 25.2 ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ //
AVŚ, 18, 1, 33.2 mitraś ciddhi ṣmā juhurāṇo devāṁ chloko na yātām api vājo asti //
AVŚ, 18, 1, 38.1 śavasā hy asi śruto vṛtrahatyena vṛtrahā /
AVŚ, 18, 1, 46.1 idaṃ pitṛbhyo namo astv adya ye pūrvāso ye aparāsa īyuḥ /
AVŚ, 18, 1, 58.2 teṣāṃ vayaṃ sumatau yajñiyānām api bhadre saumanase syāma //
AVŚ, 18, 2, 20.2 svadhā yāś cakṛṣe jīvan tās te santu madhuścutaḥ //
AVŚ, 18, 2, 27.2 mṛtyur yamasyāsīd dūtaḥ pracetā asūn pitṛbhyo gamayāṃcakāra //
AVŚ, 18, 2, 30.2 tenā janasyāso bhartā yo 'trāsad ajīvanaḥ //
AVŚ, 18, 2, 30.2 tenā janasyāso bhartā yo 'trāsad ajīvanaḥ //
AVŚ, 18, 2, 31.2 yas tvā jaghāna vadhyaḥ so astu mā so anyad vidata bhāgadheyam //
AVŚ, 18, 2, 33.2 utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ //
AVŚ, 18, 2, 36.2 vaneṣu śuṣmo astu te pṛthivyām astu yaddharaḥ //
AVŚ, 18, 2, 36.2 vaneṣu śuṣmo astu te pṛthivyām astu yaddharaḥ //
AVŚ, 18, 3, 3.2 andhena yat tamasā prāvṛtāsīt prākto apācīm anayaṃ tad enām //
AVŚ, 18, 3, 5.2 agne pittam apām asi //
AVŚ, 18, 3, 7.2 saṃveśane tanvā cārur edhi priyo devānāṃ parame sadhasthe //
AVŚ, 18, 3, 17.2 āpyāyamānāḥ prajayā dhanenādha syāma surabhayo gṛheṣu //
AVŚ, 18, 3, 20.2 dakṣiṇāvantaḥ sukṛto ya u sthāsadyāsmin barhiṣi mādayadhvam //
AVŚ, 18, 3, 25.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 26.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 27.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 28.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 29.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 30.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 31.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 32.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 33.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 34.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 35.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 36.1 dhartāsi dharuṇo 'si vaṃsago 'si //
AVŚ, 18, 3, 36.1 dhartāsi dharuṇo 'si vaṃsago 'si //
AVŚ, 18, 3, 36.1 dhartāsi dharuṇo 'si vaṃsago 'si //
AVŚ, 18, 3, 37.1 udapūr asi madhupūr asi vātapūr asi //
AVŚ, 18, 3, 37.1 udapūr asi madhupūr asi vātapūr asi //
AVŚ, 18, 3, 37.1 udapūr asi madhupūr asi vātapūr asi //
AVŚ, 18, 3, 51.2 te gṛhāso ghṛtaścutaḥ syonā viśvāhāsmai śaraṇāḥ santv atra //
AVŚ, 18, 3, 61.2 iheme vīrā bahavo bhavantu gomad aśvavan mayy astu puṣṭam //
AVŚ, 18, 3, 68.2 te te santu svadhāvanto madhumanto ghṛtaścutaḥ //
AVŚ, 18, 3, 69.2 tās te santu vibhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 3, 71.1 ā rabhasva jātavedas tejasvaddharo astu te /
AVŚ, 18, 4, 15.1 agnir hotādhvaryuṣ ṭe bṛhaspatir indro brahmā dakṣiṇatas te astu /
AVŚ, 18, 4, 16.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 17.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 18.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 19.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 20.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 21.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 22.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 23.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 24.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 25.2 te te santu svadhāvanto madhumanto ghṛtaścutaḥ //
AVŚ, 18, 4, 26.2 tās te santūdbhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 4, 34.2 tilavatsā ūrjam asmai duhānā viśvāhā santv anapasphurantīḥ //
AVŚ, 18, 4, 38.1 ihaivaidhi dhanasanir ihacitta ihakratuḥ /
AVŚ, 18, 4, 38.2 ihaidhi vīryavattaro vayodhā aparāhataḥ //
AVŚ, 18, 4, 42.2 te te santu svadhāvanto madhumanto ghṛtaścutaḥ //
AVŚ, 18, 4, 43.2 tās te santūdbhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 4, 48.2 parā paraitā vasuvid vo astv adhā mṛtāḥ pitṛṣu saṃ bhavantu //
AVŚ, 18, 4, 68.1 ye asmākaṃ pitaras teṣāṃ barhir asi //
AVŚ, 18, 4, 69.2 adhā vayam āditya vrate tavānāgaso aditaye syāma //
AVŚ, 18, 4, 86.1 ye 'tra pitaraḥ pitaro ye 'tra yūyaṃ stha yuṣmāṃs te 'nu yūyaṃ teṣāṃ śreṣṭhā bhūyāstha //
AVŚ, 18, 4, 87.1 ya iha pitaro jīvā iha vayaṃ smaḥ /
AVŚ, 19, 35, 3.2 tāṃs tvaṃ sahasracakṣo pratībodhena nāśaya paripāṇo 'si jaṅgiḍaḥ //
AVŚ, 19, 55, 3.2 vasorvasor vasudāna edhi vayaṃ tvendhānās tanvaṃ puṣema //
AVŚ, 19, 55, 4.2 vasorvasor vasudāna edhīndhānās tvā śataṃhimā ṛdhema //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 9.1 pañca vā syus trayo vā syur eko vā syād aninditaḥ /
BaudhDhS, 1, 1, 9.1 pañca vā syus trayo vā syur eko vā syād aninditaḥ /
BaudhDhS, 1, 1, 9.1 pañca vā syus trayo vā syur eko vā syād aninditaḥ /
BaudhDhS, 1, 2, 6.1 tatra tatra deśaprāmāṇyam eva syāt //
BaudhDhS, 1, 3, 30.1 śaktiviṣaye muhūrtam api nāprayataḥ syāt //
BaudhDhS, 1, 4, 1.1 dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā /
BaudhDhS, 1, 4, 4.1 brahma vai mṛtyave prajāḥ prāyacchat tasmai brahmacāriṇameva na prāyacchat so 'bravīd astu mahyam apy etasmin bhāga iti yām eva rātriṃ samidhaṃ nāharātā iti //
BaudhDhS, 1, 8, 23.3 vaiśyo 'dbhiḥ prāśitābhiḥ syāt strīśūdrau spṛśya cāntataḥ /
BaudhDhS, 1, 8, 25.3 ācāntasyāvaśiṣṭaṃ syān nigirann eva tacchuciḥ /
BaudhDhS, 1, 8, 27.1 taijasaṃ ced ādāyocchiṣṭī syāt tadudasyācamyādāsyann adbhiḥ prokṣet //
BaudhDhS, 1, 8, 28.1 atha ced annenocchiṣṭī syāt tad udasyācamyādāsyann adbhiḥ prokṣet //
BaudhDhS, 1, 8, 29.1 atha ced adbhir ucchiṣṭī syāt tad udasyācamyādāsyann adbhiḥ prokṣet //
BaudhDhS, 1, 10, 24.1 pañcaviṃśatis tv eva pañcamāṣikī syāt //
BaudhDhS, 1, 10, 30.1 brāhmaṇātikramo nāsti mūrkhe mantravivarjite /
BaudhDhS, 1, 10, 37.2 na tair ucchiṣṭabhāvaḥ syāt tulyās te bhūmigaiḥ saha /
BaudhDhS, 1, 11, 11.1 asatsv anyeṣu tadgāmī hy artho bhavati //
BaudhDhS, 1, 13, 4.2 tasmād yat kiṃ cejyāsaṃyuktaṃ syāt sarvaṃ tad ahatair vāsobhiḥ kuryāt //
BaudhDhS, 1, 15, 28.0 ekaikasya codakamaṇḍalur upāttaḥ syād ācamanārthaḥ //
BaudhDhS, 1, 15, 29.0 vratopeto dīkṣitaḥ syāt //
BaudhDhS, 1, 19, 11.3 tat sarvaṃ rājagāmi syād anṛtaṃ bruvatas tava //
BaudhDhS, 1, 19, 15.1 catvāro varṇāḥ putriṇaḥ sākṣiṇaḥ syur anyatra śrotriyarājanyapravrajitamānuṣyahīnebhyaḥ //
BaudhDhS, 1, 21, 14.5 tasmācchrotriyam anūcānam aprajo 'sīti na vadanti //
BaudhDhS, 2, 1, 29.1 sa yadā gadī syāt tad utthāyādityam upatiṣṭheta /
BaudhDhS, 2, 1, 35.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 2, 1, 35.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 2, 1, 35.3 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
BaudhDhS, 2, 1, 35.3 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
BaudhDhS, 2, 2, 10.1 caturthakālā mitabhojinaḥ syur apo 'bhyaveyuḥ savanānukalpam /
BaudhDhS, 2, 2, 22.1 dadhidhānīsadharmāḥ striyaḥ syuḥ /
BaudhDhS, 2, 3, 8.1 pitur anumatyā dāyavibhāgaḥ sati pitari //
BaudhDhS, 2, 3, 14.4 ātmā vai putranāmāsi sa jīva śaradaḥ śatam iti //
BaudhDhS, 2, 3, 19.2 dvipituḥ piṇḍadānaṃ syāt piṇḍe piṇḍe ca nāmanī /
BaudhDhS, 2, 3, 19.3 trayaś ca piṇḍāḥ ṣaṇṇāṃ syur evaṃ kurvan na muhyati //
BaudhDhS, 2, 4, 10.3 nākāmā saṃniyojyā syāt phalaṃ yasyāṃ na vidyata iti //
BaudhDhS, 2, 4, 20.1 prāk prātarāśāt karṣī syāt //
BaudhDhS, 2, 5, 11.1 sāyaṃ prātar yad aśanīyaṃ syāt tenānnena vaiśvadevaṃ balim upahṛtya brāhmaṇakṣatriyaviṭśūdrān abhyāgatān yathāśakti pūjayet //
BaudhDhS, 2, 5, 13.1 yo vā prathamam upagataḥ syāt //
BaudhDhS, 2, 5, 16.1 ye nityā bhāktikāḥ syus teṣām anuparodhena saṃvibhāgo vihitaḥ //
BaudhDhS, 2, 5, 18.3 sampannam aśnan viṣam atti mohāt tam admy ahaṃ tasya ca mṛtyur asmi //
BaudhDhS, 2, 5, 19.2 tuṣṭaḥ śuciḥ śraddadhad atti yo māṃ tasyāmṛtaṃ syāṃ sa ca māṃ bhunakti //
BaudhDhS, 2, 6, 33.2 nagare vasan suniyatātmā siddhim avāpsyatīti na tad asti //
BaudhDhS, 2, 8, 5.2 sumitrā na āpa oṣadhayaḥ santv iti //
BaudhDhS, 2, 8, 9.1 nāpsu sataḥ prayamaṇaṃ vidyate na vāsaḥpalpūlanaṃ nopasparśanam //
BaudhDhS, 2, 8, 10.1 yady uparuddhāḥ syur etenopatiṣṭhate /
BaudhDhS, 2, 8, 13.2 āpo hi ṣṭhā mayobhuva iti tisṛbhiḥ /
BaudhDhS, 2, 10, 4.2 svadhā stha tarpayata me pitṝn /
BaudhDhS, 2, 11, 28.2 prāhlādir ha vai kapilo nāmāsura āsa /
BaudhDhS, 2, 11, 34.2 ya etāni kurvate tair it saha smo rajo bhūtvā dhvaṃsate 'nyat praśaṃsann iti /
BaudhDhS, 2, 12, 3.2 amṛtopastaraṇam asīti /
BaudhDhS, 2, 12, 10.1 amṛtāpidhānam asīti /
BaudhDhS, 2, 12, 10.3 prāṇānāṃ granthir asi rudro mā viśāntakaḥ /
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 2, 18, 22.1 anagnir aniketaḥ syād aśarmāśaraṇo muniḥ /
BaudhDhS, 2, 18, 23.3 athaitasyaivānto nāsti yad brahma /
BaudhDhS, 3, 2, 3.1 prāk prātarāśāt karṣī syād asyūtanāsikābhyāṃ samuṣkābhyām atudann ārayā muhurmuhur abhyucchandayan //
BaudhDhS, 3, 2, 7.3 brahmavarcasam asi brahmavarcasāya tveti kṛṣṇājinam ādatte 'bliṅgābhiḥ pavitram /
BaudhDhS, 3, 2, 7.4 balam asi balāya tveti kamaṇḍalum /
BaudhDhS, 3, 2, 7.5 dhānyam asi puṣṭyai tveti vīvadham /
BaudhDhS, 3, 2, 11.3 nikṣepaṇaṃ nāsti nicayo vā /
BaudhDhS, 3, 6, 5.1 yavo 'si dhānyarājo 'si vāruṇo madhusaṃyutaḥ /
BaudhDhS, 3, 6, 5.1 yavo 'si dhānyarājo 'si vāruṇo madhusaṃyutaḥ /
BaudhDhS, 3, 8, 5.1 brahmacārī suhṛt praiṣāyopakalpī syāt //
BaudhDhS, 3, 8, 8.1 agnaye yā tithiḥ syān nakṣatrāya sadaivatāya /
BaudhDhS, 3, 8, 12.1 nigrābhyā stheti /
BaudhDhS, 3, 8, 16.1 tvam agne vratapā asīti prabuddhaḥ //
BaudhDhS, 3, 8, 24.1 paurṇamāsyāṃ sthālīpākasya juhoty agnaye yā tithiḥ syān nakṣatrebhyaś ca sadaivatebhyaḥ //
BaudhDhS, 3, 9, 2.1 śucivāsāḥ syāc cīravāsā vā //
BaudhDhS, 4, 1, 13.1 na yācate ced evaṃ syād yācate cet pṛthakpṛthak /
BaudhDhS, 4, 1, 16.2 sā ced akṣatayoniḥ syād gatapratyāgatā satī /
BaudhDhS, 4, 1, 16.2 sā ced akṣatayoniḥ syād gatapratyāgatā satī /
BaudhDhS, 4, 2, 10.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 4, 2, 10.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 4, 2, 10.3 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
BaudhDhS, 4, 2, 10.3 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
BaudhDhS, 4, 3, 6.2 devakṛtasyainaso 'vayajanam asi svāhā /
BaudhDhS, 4, 3, 6.3 manuṣyakṛtasyainaso 'vayajanam asi svāhā /
BaudhDhS, 4, 3, 6.4 pitṛkṛtasyainaso 'vayajanam asi svāhā /
BaudhDhS, 4, 3, 6.5 ātmakṛtasyainaso 'vayajanam asi svāhā /
BaudhDhS, 4, 3, 6.6 yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi svāhā /
BaudhDhS, 4, 3, 6.7 yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi svāhā /
BaudhDhS, 4, 3, 6.8 yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asi svāhā /
BaudhDhS, 4, 3, 6.9 enasa enaso 'vayajanam asi svāheti //
BaudhDhS, 4, 5, 12.3 śukram asi jyotir ity ājyaṃ devasya tveti kuśodakam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 15.1 yato 'numantrayate anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam /
BaudhGS, 1, 1, 15.2 sam aryamā sam bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devāḥ iti //
BaudhGS, 1, 1, 16.1 atha yadi dakṣiṇābhiḥ saha dattā syān nātra varān prahiṇuyāt //
BaudhGS, 1, 1, 25.1 tayekṣyamāṇo japati aghoracakṣur apatighny edhi śivā patibhyaḥ sumanāḥ suvarcāḥ /
BaudhGS, 1, 1, 27.1 darbhaṃ nirasyāpa upaspṛśyāthaināṃ dakṣiṇe haste gṛhṇāti mitro 'si iti //
BaudhGS, 1, 2, 20.2 asmin kule brahmavarcasy asāni iti //
BaudhGS, 1, 2, 28.1 ekadeśam añjalāvānīyamānam anumantrayate virājo 'si virājo doham aśīya /
BaudhGS, 1, 2, 31.1 tāḥ pibati amṛtopastaraṇam asi iti //
BaudhGS, 1, 2, 34.1 madhuparkaṃ proktam anumantrayate trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi /
BaudhGS, 1, 2, 34.1 madhuparkaṃ proktam anumantrayate trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi /
BaudhGS, 1, 2, 34.1 madhuparkaṃ proktam anumantrayate trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi /
BaudhGS, 1, 2, 36.1 tasmiṃścit kiṃcid āpatitaṃ syāt tad aṅguṣṭhena ca mahānāmnyā copasaṃgṛhyemāṃ diśaṃ nirasyati neṣṭāv ṛddhiṃ kṛntāmi yā te ghorā tanūḥ /
BaudhGS, 1, 2, 37.2 tenāha madhuno madhavyena parameṇānnādyena vīryeṇa paramo 'nnādo madhavyo 'sāni iti //
BaudhGS, 1, 2, 41.1 tāḥ pibati amṛtāpidhānam asi iti //
BaudhGS, 1, 2, 44.1 tām anumantrayate gaur asyapahatapāpmāpa pāpmānaṃ nuda mama cāmuṣya ca ity upavettur nāma gṛhṇāti //
BaudhGS, 1, 2, 52.1 na tvevāmāṃso 'rghyaḥ syāt //
BaudhGS, 1, 2, 59.1 tat prāśnāti virāḍasi virāḍannaṃ virāḍ virājo mayi dhehi iti //
BaudhGS, 1, 2, 62.1 mahayed ṛtvijam ācāryaṃ cātmānaṃ vā eṣa mahayati yaḥ samṛtvijam ācāryaṃ ca mahayaty evam evaṃvratā vā ātyantikāḥ syuḥ patito 'nanūcāna iti nimittāni //
BaudhGS, 1, 3, 33.2 tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanemi svāhā //
BaudhGS, 1, 3, 35.2 devā no yathā sadamidvṛdhe san na prāyuvo rakṣitāro dive dive svāhā //
BaudhGS, 1, 4, 1.1 athāsyā upotthāya dakṣiṇena hastena dakṣiṇam aṃsaṃ pratibāhum anvavahṛtya hṛdayadeśam abhimṛśati mama hṛdaye hṛdayaṃ te astu mama citte cittam astu te /
BaudhGS, 1, 4, 1.1 athāsyā upotthāya dakṣiṇena hastena dakṣiṇam aṃsaṃ pratibāhum anvavahṛtya hṛdayadeśam abhimṛśati mama hṛdaye hṛdayaṃ te astu mama citte cittam astu te /
BaudhGS, 1, 4, 3.1 māṃ te manaḥ praviśatu māṃ cakṣur mām u te bhagaḥ mayi sarvāṇi bhūtāni mayi prajñānam astu te //
BaudhGS, 1, 4, 5.2 yadvittau devagandharvau tena saṃvaninau svaḥ //
BaudhGS, 1, 4, 9.2 tāṃ tvā viśvasya bhūtasya pragāyām asyagrataḥ iti //
BaudhGS, 1, 4, 10.1 athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ sāṅguṣṭham abhīva lomāni gṛhṇāti gṛbhṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
BaudhGS, 1, 4, 13.1 agne śardha mahate saubhagāya tava dyumnāny uttamāni santu /
BaudhGS, 1, 4, 13.2 sañ jāspatyaṃ suyamam ākṛṇuṣva śatrūyatām abhitiṣṭhā mahāṃsi svāhā //
BaudhGS, 1, 4, 18.2 yatheyam indra mīḍhvaḥ suputrā subhagā satī svāhā //
BaudhGS, 1, 4, 21.2 aśūnyopasthā jīvatām astu mātā pautram ānandam abhiprabudhyatām iyaṃ svāhā //
BaudhGS, 1, 4, 26.2 dīrghāyur astu me patir jīvātu śaradaḥ śataṃ svāhā //
BaudhGS, 1, 5, 4.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidathamāvadāsi iti //
BaudhGS, 1, 5, 13.1 dhruvo 'si dhruvakṣitir dhruvam asi dhruvataḥ sthitam /
BaudhGS, 1, 5, 13.1 dhruvo 'si dhruvakṣitir dhruvam asi dhruvataḥ sthitam /
BaudhGS, 1, 5, 13.2 tvaṃ nakṣatrāṇāṃ methy asi sa mā pāhi pṛtanyataḥ iti dhruvam //
BaudhGS, 1, 5, 18.1 caturthyāṃ niśāyāṃ hute pakvahome vrataṃ visṛjya daṇḍam utthāpayaty ūrjaḥ pṛthivyā adhyutthito 'si vanaspate śatavalśo viroha /
BaudhGS, 1, 6, 12.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 13.1 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 14.1 āditya prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 15.1 prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā iti //
BaudhGS, 1, 6, 15.1 prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā iti //
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
BaudhGS, 1, 7, 42.1 athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti //
BaudhGS, 1, 7, 42.1 athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti //
BaudhGS, 1, 7, 42.1 athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti //
BaudhGS, 1, 8, 3.1 sumanobhiḥ pracchādayati yathā tvaṃ vanaspate phalavānasyevamahaṃ putraiśca paśubhiśca phalavān bhavāni iti //
BaudhGS, 1, 9, 3.2 viśvair devai rātibhiḥ saṃrarāṇaḥ puṃsāṃ bahūnāṃ mātaraḥ syāma svāhā iti //
BaudhGS, 1, 9, 4.1 athājyāhutīrupajuhoti garbho 'syoṣadhīnāṃ garbho vanaspatīnām iti tisṛbhir anucchandasam //
BaudhGS, 1, 10, 8.1 athāsyai yavaprasūnāny ābadhnāti yavo 'si yavayāsmaddveṣo yavayārātīḥ iti //
BaudhGS, 1, 11, 6.0 āpo hiṣṭhā mayobhuvaḥ iti tisṛbhiḥ hiraṇyavarṇāḥ śucayaḥ pāvakāḥ iti catasṛbhiḥ pavamānaḥ suvarjanaḥ ityetenānuvākena mārjayitvā //
BaudhGS, 2, 1, 4.3 ātmā vai putra nāmāsi saṃjīva śaradaḥ śatam iti //
BaudhGS, 2, 1, 27.1 api vā yasmin svityupasargaḥ syāt taddhi pratiṣṭhitamiti vijñāyate //
BaudhGS, 2, 1, 29.1 yathaivaiṣāṃ pūrvapuruṣāṇāṃ nāmāni syuḥ //
BaudhGS, 2, 2, 10.2 prayatapāṇiḥ śaraṇaṃ prapadya svasti saṃbādheṣvabhayaṃ no astu //
BaudhGS, 2, 3, 3.2 ahamasmi prathamajā ṛtasya /
BaudhGS, 2, 3, 6.1 bhūr bhuvaḥ suvar apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvasau iti sarvāsvanuṣajati //
BaudhGS, 2, 4, 17.1 athainam ekaśikhas triśikhaḥ pañcaśikho vā yathaivaiṣāṃ kuladharmaḥ syāt //
BaudhGS, 2, 5, 7.3 āyuṣyamagriyaṃ pratimuñca śubhraṃ yajñopavītaṃ balamastu tejaḥ iti //
BaudhGS, 2, 5, 15.2 prāṇānāṃ granthirasi sa mā visraṃsaḥ iti nābhideśe //
BaudhGS, 2, 5, 18.1 somo 'si somapaṃ mā kuru iti pālāśam //
BaudhGS, 2, 5, 19.1 brahmavarcasamasi brahmavarcasāya tvā iti bailvam //
BaudhGS, 2, 5, 20.1 ojo 'sy ojo mayi dhehi iti naiyagrodham //
BaudhGS, 2, 5, 21.1 balamasi balaṃ mayi dhehi iti rauhītakam //
BaudhGS, 2, 5, 22.1 puṣṭirasi puṣṭiṃ mayi dhehi iti bādaram //
BaudhGS, 2, 5, 23.1 ūrg asy ūrjaṃ mayi dhehi ity audumbaram //
BaudhGS, 2, 5, 24.3 ūrdhvapavitro vājinīva svamṛtamasmi /
BaudhGS, 2, 5, 25.1 ko nāmāsy asau nāmāsmi iti śāṭyāyanakam //
BaudhGS, 2, 5, 25.1 ko nāmāsy asau nāmāsmi iti śāṭyāyanakam //
BaudhGS, 2, 5, 33.1 agreṇāgniṃ palāśaparṇeṣu hutaśeṣaṃ nidadhāti namo astu nīlagrīvāya iti //
BaudhGS, 2, 5, 38.2 rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti //
BaudhGS, 2, 5, 41.5 brahmaṇaḥ kośo'si medhayā pihitaḥ /
BaudhGS, 2, 5, 45.1 athainaṃ saṃśāsti brahmacāry asy apośāna karma kuru mā divā suṣupthāḥ samidha ādhehi bhaikṣācaryaṃ cara sadāraṇyāt samidha āharodakumbhaṃ cāharācāryādhīno bhava vedamadhīṣva iti //
BaudhGS, 2, 5, 64.1 taṃ pradakṣiṇaṃ parisamūhati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsaṃ yathā tvaṃ suśravaḥ suśravo devānāṃ nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo nidhigopo bhūyāsamiti //
BaudhGS, 2, 5, 64.1 taṃ pradakṣiṇaṃ parisamūhati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsaṃ yathā tvaṃ suśravaḥ suśravo devānāṃ nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo nidhigopo bhūyāsamiti //
BaudhGS, 2, 6, 10.3 yaśo jane 'sāni svāhā /
BaudhGS, 2, 6, 10.4 śreyān vasyaso 'sāni svāhā /
BaudhGS, 2, 6, 14.1 prāśyāpa ācamyoraḥ pratyātmānaṃ pratyabhimṛśate prativeśo 'si pra mā pāhi pra mā padyasva iti //
BaudhGS, 2, 6, 24.1 sa eṣa āghāravān syād āgnihotriko vāpy āpūrviko vā //
BaudhGS, 2, 6, 29.2 ayāś cāgne 'sy anabhiśastīś ca satyamittvamayā asi /
BaudhGS, 2, 6, 29.2 ayāś cāgne 'sy anabhiśastīś ca satyamittvamayā asi /
BaudhGS, 2, 7, 22.1 athāgreṇāgnim arkaparṇeṣu hutaśeṣaṃ nidadhāti yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo astu iti //
BaudhGS, 2, 8, 6.1 atha yady etad eva syād uttarato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt //
BaudhGS, 2, 9, 19.1 yās tatrauṣadhayaḥ santi tā deyāḥ //
BaudhGS, 2, 10, 8.0 athādhimāse saṃsarpo 'sy aṃhaspatyāya tvā iti hutvā caitrikair alaṃkārair alaṃkṛtya caitrikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 9.0 sa eṣa āghāravān vā syād āgnihotriko vāpy āpūrviko vā //
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 2, 11, 41.1 tṛptyante tṛptāḥ sthetyuktvā tṛptāḥ sma iti prativacanam //
BaudhGS, 2, 11, 41.1 tṛptyante tṛptāḥ sthetyuktvā tṛptāḥ sma iti prativacanam //
BaudhGS, 2, 11, 46.1 athainān saṃkṣālanena trir apasalaiḥ pariṣiñcati ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ madhu payaḥ kalilaṃ parisnutaṃ svadhā stha tarpayata me pitṝn tṛpyata tṛpyata tṛpyata iti //
BaudhGS, 2, 11, 61.1 na tv evānaṣṭakaḥ syāt //
BaudhGS, 3, 3, 4.1 sa yadi brahmacārī syān niyamam eva pratipadyate //
BaudhGS, 3, 3, 5.1 atha yady abrahmacārī syāt keśaśmaśrulomanakhāni vāpayitvā tīrthaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya devayajanam udānayati //
BaudhGS, 3, 3, 25.1 guroḥ samānavṛttiṣu guruvṛttiḥ syāt //
BaudhGS, 3, 3, 28.1 api vā yo 'nūcānaḥ śrotriyaḥ sa dvādaśarātraṃ parākaṃ vā vrataṃ caren na tv evāsaṃmitī syāt //
BaudhGS, 3, 3, 33.1 sarvato vogrataḥ śūdrato 'py ācāryārthaṃ syād āharaṇaṃ dhārmyam ity eke //
BaudhGS, 3, 4, 19.1 athāsyāhatena vāsasā triḥ pradakṣiṇaṃ samukhaṃ śiro veṣṭayati citaḥ stha paricitaḥ /
BaudhGS, 3, 5, 7.1 sa yady u haivaṃ kuryād yathā yajuṣocchriyante sadasyarksāmayajūṃṣy ātharvaṇāny āṅgirasāni mithunīsaṃbhavantīti tad yad adhyavasyed yathā mithunīsaṃbhavantāv adhyavasyet tādṛk tad yadyajuṣkṛtaṃ syāt //
BaudhGS, 3, 5, 12.1 gṛhyaṃ bhayaṃ yacced dvipātsu yad u ceccatuṣpātsu bhayaṃ yad asti /
BaudhGS, 3, 5, 15.1 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
BaudhGS, 3, 5, 15.2 ajarāsas te sakhye syāma piteva putrān prati no juṣasva svāhā //
BaudhGS, 3, 5, 16.2 sakhā suśeva edhi naḥ svāhā /
BaudhGS, 3, 6, 3.0 athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti //
BaudhGS, 3, 7, 26.2 tasya prāśanamantraḥ āyur asi viśvāyur asi /
BaudhGS, 3, 7, 26.2 tasya prāśanamantraḥ āyur asi viśvāyur asi /
BaudhGS, 3, 7, 26.3 sarvāyur asi sarvam āyur asi /
BaudhGS, 3, 7, 26.3 sarvāyur asi sarvam āyur asi /
BaudhGS, 3, 10, 4.0 gandhodakair dūrvodakaiś cābhyukṣya citrāḥ sumanasaḥ saṃprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni vājyenekṣurasena vā paktvā pāyasaṃ ghṛtapakvāṃś ca apūpānodanaṃ dhānāḥ saktūn karambhān lājān ity upakiranti namo astu sarpebhyaḥ iti tisṛbhir anucchandasam //
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
BaudhGS, 3, 12, 8.1 amuṣmai tṛptir astv ity apāṃ pratigrahaṇaṃ visarjanaṃ ca /
BaudhGS, 3, 12, 8.2 amuṣmā upatiṣṭhatv ity anudeśanam āśayeṣv eva piṇḍadānaṃ tṛpyasveti saṃkṣālanaṃ tṛptir astv iti visarjanam astu tṛptir itītareṣāṃ prativacanam //
BaudhGS, 3, 12, 8.2 amuṣmā upatiṣṭhatv ity anudeśanam āśayeṣv eva piṇḍadānaṃ tṛpyasveti saṃkṣālanaṃ tṛptir astv iti visarjanam astu tṛptir itītareṣāṃ prativacanam //
BaudhGS, 3, 13, 1.1 athartusaṃveśanādi janmaprabhṛti vā kumāraḥ kriyābhiluptaḥ syād upanayanaṃ caikaṃ syāt tāsāṃ pṛthak pṛthak kriyāṇāṃ karaṇaṃ na caikahome sarvāṇi karmāṇy upapādayet //
BaudhGS, 3, 13, 1.1 athartusaṃveśanādi janmaprabhṛti vā kumāraḥ kriyābhiluptaḥ syād upanayanaṃ caikaṃ syāt tāsāṃ pṛthak pṛthak kriyāṇāṃ karaṇaṃ na caikahome sarvāṇi karmāṇy upapādayet //
BaudhGS, 4, 1, 2.1 tatrādita evopalipte śvā veṭako vā yadi gacchet kīṭo vā piṇḍakārī syāt tat punar upalipya prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā prokṣāmi iti prokṣya sthaṇḍilam upalipya sthaṇḍilam uddharet //
BaudhGS, 4, 1, 7.1 atha yadi praṇītāḥ praṇīyamānāḥ praṇītā vā parāsicyeraṃs tā abhimantrayate akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 1, 10.1 atha yadi kanyopasādyamānā vohyamānā vā rajasvalā syāt tām anumantrayate /
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
BaudhGS, 4, 2, 6.1 atha sicābhighātaḥ syāt tad abhimantrayate sig asi nasi vajro 'si namas te astu mā mā hiṃsīḥ iti daśāsūtram ādāya mukhavātena pradhvaṃsayet //
BaudhGS, 4, 2, 6.1 atha sicābhighātaḥ syāt tad abhimantrayate sig asi nasi vajro 'si namas te astu mā mā hiṃsīḥ iti daśāsūtram ādāya mukhavātena pradhvaṃsayet //
BaudhGS, 4, 2, 6.1 atha sicābhighātaḥ syāt tad abhimantrayate sig asi nasi vajro 'si namas te astu mā mā hiṃsīḥ iti daśāsūtram ādāya mukhavātena pradhvaṃsayet //
BaudhGS, 4, 2, 6.1 atha sicābhighātaḥ syāt tad abhimantrayate sig asi nasi vajro 'si namas te astu mā mā hiṃsīḥ iti daśāsūtram ādāya mukhavātena pradhvaṃsayet //
BaudhGS, 4, 2, 9.2 dvipac catuṣpad asmākaṃ sarvam astv anāturam /
BaudhGS, 4, 2, 9.4 svasti naḥ śakune astu prati naḥ sumanā bhava iti //
BaudhGS, 4, 2, 11.1 atha yady arthī syāt parikṣave parikāsane cāpa upaspṛśya japet /
BaudhGS, 4, 2, 13.3 gām arhasi namas te astu mā mā hiṃsīḥ iti //
BaudhGS, 4, 3, 4.1 athainan mithunam abhimantrayate idaṃ mithunam āyuṣmad astv idaṃ mithunaṃ prajāvad astv idaṃ mithunaṃ paśumad astv idaṃ mithunaṃ vīryavad astu iti //
BaudhGS, 4, 3, 4.1 athainan mithunam abhimantrayate idaṃ mithunam āyuṣmad astv idaṃ mithunaṃ prajāvad astv idaṃ mithunaṃ paśumad astv idaṃ mithunaṃ vīryavad astu iti //
BaudhGS, 4, 3, 4.1 athainan mithunam abhimantrayate idaṃ mithunam āyuṣmad astv idaṃ mithunaṃ prajāvad astv idaṃ mithunaṃ paśumad astv idaṃ mithunaṃ vīryavad astu iti //
BaudhGS, 4, 3, 4.1 athainan mithunam abhimantrayate idaṃ mithunam āyuṣmad astv idaṃ mithunaṃ prajāvad astv idaṃ mithunaṃ paśumad astv idaṃ mithunaṃ vīryavad astu iti //
BaudhGS, 4, 3, 6.1 atha tīrthavyatikrame nāvā saṃtāraḥ syāt tām anumantrayate /
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 4, 3.1 atha yady akṣabhedaḥ syāt tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pradhānāhutīr juhoti iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha ramatiḥ svāhā iti //
BaudhGS, 4, 4, 5.1 athānyam akṣam āharati akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 4, 9.1 atha yadi balavatā samarathaḥ syāt pathād rathaṃ prasarpayati /
BaudhGS, 4, 4, 9.2 anṛṇā asminn anṛṇāḥ parasmiṃs tṛtīye loke anṛṇāḥ syāma /
BaudhGS, 4, 4, 10.2 mithunasya svastyayany asy api panthām agasmahi svasti gām anehasam /
BaudhGS, 4, 4, 12.1 atha vidyutstanite saṃtrāsaḥ syāt tam asyaindryāv ṛcau japati yata indra bhayāmahe svastidā viśaspatiḥ iti //
BaudhGS, 4, 10, 1.1 atha yadi homakāleṣv agnir udvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtyāgnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 10, 2.1 atha yady upanayanāgnir vivāhāgnir jātakāgniḥ smaśānāgnir ā caturthād ā daśāhād ā sañcayanād udvātaḥ syāt apahatā asurāḥ iti prokṣya kṣipraṃ bhasmasamārohaṇam /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 12.0 tayā vatsān apākaroti vāyava stha upāyava stha iti //
BaudhŚS, 1, 1, 12.0 tayā vatsān apākaroti vāyava stha upāyava stha iti //
BaudhŚS, 1, 1, 14.0 dhruvā asmin gopatau syāta bahvīr iti yajamānam īkṣate //
BaudhŚS, 1, 2, 2.0 ādāyābhimantrayate yajñasya ghoṣad asi iti //
BaudhŚS, 1, 2, 7.0 darbhastambaṃ parigṛhṇāti yāvantam alaṃ prastarāya manyate devānāṃ pariṣūtam asi iti //
BaudhŚS, 1, 2, 8.0 athainam ūrdhvam unmārṣṭi varṣavṛddham asi iti //
BaudhŚS, 1, 2, 17.0 atha trir anvāhitaṃ śulbaṃ kṛtvāpasalair āveṣṭayati adityai rāsnāsi iti //
BaudhŚS, 1, 2, 26.0 etyottareṇa gārhapatyam anadhaḥ sādayati devaṃgamam asi iti //
BaudhŚS, 1, 3, 6.1 atha jaghanena gārhapatyam upaviśyopaveṣeṇodīco 'ṅgārān nirūhati mātariśvano gharmo 'sīti //
BaudhŚS, 1, 3, 7.1 teṣu sāṃnāyyatapanīm adhiśrayati dyaur asi pṛthivy asi viśvadhāyā asi parameṇa dhāmnā dṛṃhasva mā hvār iti //
BaudhŚS, 1, 3, 7.1 teṣu sāṃnāyyatapanīm adhiśrayati dyaur asi pṛthivy asi viśvadhāyā asi parameṇa dhāmnā dṛṃhasva mā hvār iti //
BaudhŚS, 1, 3, 7.1 teṣu sāṃnāyyatapanīm adhiśrayati dyaur asi pṛthivy asi viśvadhāyā asi parameṇa dhāmnā dṛṃhasva mā hvār iti //
BaudhŚS, 1, 3, 8.1 tasyāṃ prācīnāgraṃ śākhāpavitraṃ nidadhāti vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BaudhŚS, 1, 3, 8.1 tasyāṃ prācīnāgraṃ śākhāpavitraṃ nidadhāti vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BaudhŚS, 1, 3, 28.1 agnihotroccheṣaṇam abhyātanakti yajñasya saṃtatir asi yajñasya tvā saṃtatim anusaṃtanomīti //
BaudhŚS, 1, 3, 29.1 athainad udanvatā kaṃsena vā camasena vāpidadhāti adastam asi viṣṇave tvā yajñāyāpidadhāmy aham /
BaudhŚS, 1, 4, 9.1 pṛṣṭhyāṃ stṛṇāti saṃtatāṃ gārhapatyādāhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmi saṃtatyai tvā yajñasya stṛṇāmīti //
BaudhŚS, 1, 4, 11.1 athaine adbhir anumārṣṭi pavitre stho vaiṣṇavī stho yajñiye stho vāyupūte stho viṣṇor manasā pūte stho yajñasya pavane stha iti //
BaudhŚS, 1, 4, 11.1 athaine adbhir anumārṣṭi pavitre stho vaiṣṇavī stho yajñiye stho vāyupūte stho viṣṇor manasā pūte stho yajñasya pavane stha iti //
BaudhŚS, 1, 4, 11.1 athaine adbhir anumārṣṭi pavitre stho vaiṣṇavī stho yajñiye stho vāyupūte stho viṣṇor manasā pūte stho yajñasya pavane stha iti //
BaudhŚS, 1, 4, 11.1 athaine adbhir anumārṣṭi pavitre stho vaiṣṇavī stho yajñiye stho vāyupūte stho viṣṇor manasā pūte stho yajñasya pavane stha iti //
BaudhŚS, 1, 4, 11.1 athaine adbhir anumārṣṭi pavitre stho vaiṣṇavī stho yajñiye stho vāyupūte stho viṣṇor manasā pūte stho yajñasya pavane stha iti //
BaudhŚS, 1, 4, 11.1 athaine adbhir anumārṣṭi pavitre stho vaiṣṇavī stho yajñiye stho vāyupūte stho viṣṇor manasā pūte stho yajñasya pavane stha iti //
BaudhŚS, 1, 4, 18.1 tasyottarāṃ dhuram abhimṛśati dhūr asi dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma iti //
BaudhŚS, 1, 4, 19.1 ano 'bhimantrayate tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva mā hvār iti //
BaudhŚS, 1, 4, 19.1 ano 'bhimantrayate tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva mā hvār iti //
BaudhŚS, 1, 5, 1.0 atha viṣṇoḥ kramo 'sīti dakṣiṇam akṣapāliṃ kramitvābhyāruhya prauge śūrpaṃ nidadhāti //
BaudhŚS, 1, 5, 7.0 atha pūrvārdhaṃ pātryā abhimṛśati dhūr asi dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmas tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva mā hvār iti //
BaudhŚS, 1, 5, 7.0 atha pūrvārdhaṃ pātryā abhimṛśati dhūr asi dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmas tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva mā hvār iti //
BaudhŚS, 1, 5, 7.0 atha pūrvārdhaṃ pātryā abhimṛśati dhūr asi dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmas tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva mā hvār iti //
BaudhŚS, 1, 6, 3.0 adbhir evāpaḥ prokṣati prokṣitā stha prokṣitā stheti triḥ //
BaudhŚS, 1, 6, 3.0 adbhir evāpaḥ prokṣati prokṣitā stha prokṣitā stheti triḥ //
BaudhŚS, 1, 6, 8.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 6, 9.0 tasminn ulūkhalam adhyūhaty adhiṣavaṇam asi vānaspatyam prati tvādityās tvag vettviti //
BaudhŚS, 1, 6, 10.0 tasmin puroḍāśīyān āvapaty agnes tanūr asi vāco visarjanam devavītaye tvā gṛhṇāmīti //
BaudhŚS, 1, 6, 11.0 musalam avadadhāti adrir asi vānaspatyaḥ sa idaṃ devebhyo havyaṃ suśami śamiṣveti //
BaudhŚS, 1, 6, 14.0 avahatyottuṣān kṛtvottarataḥ śūrpam upayacchati varṣavṛddham asīti //
BaudhŚS, 1, 6, 17.0 savyena tuṣān upahatyemāṃ diśaṃ nirasyati rakṣasāṃ bhāgo 'sīti //
BaudhŚS, 1, 7, 2.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 7, 3.0 tasminn udīcīnakumbāṃ śamyāṃ nidadhāti diva skambhanir asi prati tvādityās tvag vettviti //
BaudhŚS, 1, 7, 4.0 tasyāṃ prācīṃ dṛṣadam adhyūhati dhiṣaṇāsi parvatyā prati tvā diva skambhanir vettviti //
BaudhŚS, 1, 7, 5.0 dṛṣady upalām adhyūhati dhiṣaṇāsi pārvateyī prati tvā parvatir vettviti //
BaudhŚS, 1, 7, 7.0 adhivadate dhānyam asi dhinuhi devān dhinuhi yajñam dhinuhi yajñapatim dhinuhi māṃ yajñaniyam iti //
BaudhŚS, 1, 8, 3.0 atha jaghanena gārhapatyam upaviśya dhṛṣṭim ādatte dhṛṣṭir asi brahma yaccheti //
BaudhŚS, 1, 8, 7.0 taṃ dakṣiṇeṣāṃ kapālānāṃ madhyamenābhyupadadhāti dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 9.0 atha pūrvārdhyam upadadhāti dhartram asi antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 10.0 athāparārdhyam upadadhāti dharuṇam asi divaṃ dṛṃha cakṣur dṛṃha śrotraṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 11.0 atha dakṣiṇārdhyam upadadhāti dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 12.0 atha pūrvam upadhim upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 14.0 dve uttarataḥ saṃspṛṣṭe upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 9, 6.0 athānupariplāvayaty adbhyaḥ pari prajātā stha sam adbhiḥ pṛcyadhvam iti //
BaudhŚS, 1, 9, 9.0 piṇḍaṃ karoti makhasya śiro 'sīti //
BaudhŚS, 1, 9, 10.0 taṃ dakṣiṇeṣāṃ kapālānāṃ pratyūhyāṅgārāṃs teṣv adhipṛṇakti gharmo 'si viśvāyur iti //
BaudhŚS, 1, 10, 1.0 atha tiraḥ pavitram ājyasthālyām ājyaṃ nirvapati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya nirvapāmi devayajyāyā iti //
BaudhŚS, 1, 10, 15.0 atha vedam ādatte 'yaṃ vedaḥ pṛthivīm anvavindad guhā satīṃ gahane gahvareṣu sa vindatu yajamānāya lokam acchidraṃ yajñaṃ bhūrikarmā karotviti //
BaudhŚS, 1, 11, 2.0 ādāyābhimantrayata indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejā iti //
BaudhŚS, 1, 11, 3.0 athainaṃ barhiṣā saṃśyati vāyur asi tigmatejāḥ śatabhṛṣṭir asi vānaspatyo dviṣato vadha iti //
BaudhŚS, 1, 11, 3.0 athainaṃ barhiṣā saṃśyati vāyur asi tigmatejāḥ śatabhṛṣṭir asi vānaspatyo dviṣato vadha iti //
BaudhŚS, 1, 11, 4.0 athāntarvedy udīcīnāgraṃ barhir nidadhāti pṛthivyai varmāsi varma yajamānāya bhaveti //
BaudhŚS, 1, 11, 27.0 prasūta uttaraṃ parigrāhaṃ parigṛhṇāty ṛtam asīti dakṣiṇata ṛtasadanam asīti paścād ṛtaśrīr asīty uttarataḥ //
BaudhŚS, 1, 11, 27.0 prasūta uttaraṃ parigrāhaṃ parigṛhṇāty ṛtam asīti dakṣiṇata ṛtasadanam asīti paścād ṛtaśrīr asīty uttarataḥ //
BaudhŚS, 1, 11, 27.0 prasūta uttaraṃ parigrāhaṃ parigṛhṇāty ṛtam asīti dakṣiṇata ṛtasadanam asīti paścād ṛtaśrīr asīty uttarataḥ //
BaudhŚS, 1, 11, 28.0 atha pratīcīṃ sphyena vediṃ yoyupyate dhā asi svadhā asi urvī cāsi vasvī cāsi purā krūrasya visṛpo virapśin udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajanta iti //
BaudhŚS, 1, 11, 28.0 atha pratīcīṃ sphyena vediṃ yoyupyate dhā asi svadhā asi urvī cāsi vasvī cāsi purā krūrasya visṛpo virapśin udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajanta iti //
BaudhŚS, 1, 11, 28.0 atha pratīcīṃ sphyena vediṃ yoyupyate dhā asi svadhā asi urvī cāsi vasvī cāsi purā krūrasya visṛpo virapśin udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajanta iti //
BaudhŚS, 1, 11, 28.0 atha pratīcīṃ sphyena vediṃ yoyupyate dhā asi svadhā asi urvī cāsi vasvī cāsi purā krūrasya visṛpo virapśin udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajanta iti //
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
BaudhŚS, 1, 12, 20.0 athaināṃ gārhapatyam īkṣayaty agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvaṃ patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
BaudhŚS, 1, 12, 21.0 athainām ājyam avekṣayati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tvā cakṣuṣāvekṣe suprajāstvāyeti //
BaudhŚS, 1, 12, 22.0 athainad gārhapatye 'dhiśrayati tejo 'sīti //
BaudhŚS, 1, 12, 27.0 athainad yathāhṛtaṃ pratiparyāhṛtyottarārdhe vedyai nidhāyādhvaryur avekṣate 'gner jihvāsi subhūr devānām dhāmne dhāmne devebhyo yajuṣe yajuṣe bhaveti //
BaudhŚS, 1, 12, 28.0 athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpunāti śukram asi jyotir asi tejo 'sīti //
BaudhŚS, 1, 12, 28.0 athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpunāti śukram asi jyotir asi tejo 'sīti //
BaudhŚS, 1, 12, 28.0 athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpunāti śukram asi jyotir asi tejo 'sīti //
BaudhŚS, 1, 13, 2.0 adbhir evāpaḥ prokṣati prokṣitā stha prokṣitā stheti triḥ //
BaudhŚS, 1, 13, 2.0 adbhir evāpaḥ prokṣati prokṣitā stha prokṣitā stheti triḥ //
BaudhŚS, 1, 13, 3.0 athedhmaṃ visrasya prokṣati kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā svāheti //
BaudhŚS, 1, 13, 4.0 vediṃ prokṣati vedir asi barhiṣe tvā svāheti //
BaudhŚS, 1, 13, 5.0 barhiḥ prokṣati barhir asi srugbhyas tvā svāheti //
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
BaudhŚS, 1, 13, 14.0 atha prastarapāṇiḥ prāṅ abhisṛpya paridhīn paridadhāti gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍita iti madhyamam indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍita iti dakṣiṇam mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍita ity uttaram //
BaudhŚS, 1, 13, 14.0 atha prastarapāṇiḥ prāṅ abhisṛpya paridhīn paridadhāti gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍita iti madhyamam indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍita iti dakṣiṇam mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍita ity uttaram //
BaudhŚS, 1, 13, 17.0 antarvedy udīcīnāgre vidhṛtī tiraścī sādayati viśo yantre stheti //
BaudhŚS, 1, 13, 19.0 prastare juhūṃ juhūr asi ghṛtācī nāmnā priyeṇa nāmnā priye sadasi sīdeti //
BaudhŚS, 1, 13, 20.0 uttarām upabhṛtam upabhṛd asi ghṛtācī nāmnā priyeṇa nāmnā priye sadasi sīdeti //
BaudhŚS, 1, 13, 21.0 uttarāṃ dhruvām dhruvāsi ghṛtācī nāmnā priyeṇa nāmnā priye sadasi sīdeti //
BaudhŚS, 1, 13, 23.0 atha viṣṇūni stha vaiṣṇavāni dhāmāni stha prājāpatyānīty ājyāny abhimantrayate //
BaudhŚS, 1, 13, 23.0 atha viṣṇūni stha vaiṣṇavāni dhāmāni stha prājāpatyānīty ājyāny abhimantrayate //
BaudhŚS, 1, 14, 19.0 athainaṃ yathāhṛtaṃ pratiparyāhṛtya dhruvāyām avadadhāty ṛṣabho 'si śākvaro ghṛtācīnāṃ sūnuḥ priyeṇa nāmnā priye sadasi sīdeti //
BaudhŚS, 1, 15, 10.0 athāgreṇa juhūpabhṛtau prāñcam añjaliṃ karoti bhuvanam asi viprathasvāgne yaṣṭar idaṃ nama iti //
BaudhŚS, 1, 15, 14.0 sthānaṃ kalpayate viṣṇo sthānam asīti //
BaudhŚS, 1, 15, 18.0 juhvā dhruvāṃ samanakti makhasya śiro 'si saṃ jyotiṣā jyotir aṅktām iti triḥ //
BaudhŚS, 1, 15, 21.0 athāśrāvayaty o śrāvaya astu śrauṣaṭ agnir devo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat brahmaṇvad eha vakṣat brāhmaṇā asya yajñasya prāvitāra iti asau mānuṣa iti hotur nāma gṛhṇāti //
BaudhŚS, 1, 16, 13.0 athainam abhimṛśati bharatam uddharem anuṣiñca avadānāni te pratyavadāsyāmi namas te 'stu mā mā hiṃsīr iti //
BaudhŚS, 1, 19, 5.0 athaitānīdhmasaṃnahanāny adbhiḥ saṃsparśyāhavanīye 'nupraharati yo bhūtānām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
BaudhŚS, 1, 19, 19.0 athāśrāvayaty o śrāvayāstu śrauṣaḍ iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti //
BaudhŚS, 1, 19, 20.0 tam uparīva prāñcaṃ praharati nāty agraṃ praharati na purastāt pratyasyati na pratiśṛṇāti na viṣvañcaṃ viyauty ūrdhvam udyauti āpyāyantām āpa oṣadhayo marutāṃ pṛṣataya stha divaṃ gaccha tato no vṛṣṭim erayeti //
BaudhŚS, 1, 19, 32.0 athopotthāyāhavanīyam upatiṣṭhate āyuṣpā agne 'sy āyur me pāhi cakṣuṣpā agne 'si cakṣur me pāhīti //
BaudhŚS, 1, 19, 32.0 athopotthāyāhavanīyam upatiṣṭhate āyuṣpā agne 'sy āyur me pāhi cakṣuṣpā agne 'si cakṣur me pāhīti //
BaudhŚS, 1, 19, 33.0 athemām abhimṛśati dhruvāsīti //
BaudhŚS, 1, 19, 37.0 juhvām upabhṛtaṃ saṃprasrāvayati saṃsrāvabhāgā stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devā imāṃ vācam abhi viśve gṛṇanta āsadyāsmin barhiṣi mādayadhvaṃ svāheti //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 2, 1, 6.0 ākūtiṃ devīṃ manasaḥ puro dadhe yajñasya mātā suhavā me astu yad icchāmi manasā sakāmo videyam enaddhṛdaye niviṣṭam iti //
BaudhŚS, 2, 5, 75.0 athāñjalināpa upahanti sumitrā na āpa oṣadhayaḥ santu iti //
BaudhŚS, 2, 6, 6.0 uddhanyamānam asyā amedhyam apa pāpmānaṃ yajamānasya hantu śivā naḥ santu pradiśaś catasraḥ śaṃ no mātā pṛthivī tokasāteti //
BaudhŚS, 2, 6, 23.1 citriyasyāśvatthasya tisraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati citriyād aśvatthāt saṃbhṛtā bṛhatyaḥ śarīram abhisaṃskṛtā stha /
BaudhŚS, 4, 2, 10.0 vittāyanī me 'sīti purastād udīcīnakumbayāntarata sphyenālikhati //
BaudhŚS, 4, 2, 11.0 tiktāyanī me 'sīti dakṣiṇataḥ prācīnakumbayāntarata sphyenālikhati //
BaudhŚS, 4, 2, 14.0 atha cātvāle barhir nidhāya tasmin sphyena praharati vider agnir nabho nāma agne aṅgiro yo 'syāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 17.0 dvitīyaṃ praharati vider agnir nabho nāma agne aṅgiro yo dvitīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 20.0 tṛtīyaṃ praharati vider agnir nabho nāma agne aṅgiro yas tṛtīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 27.0 yad āgnīdhras trir haraty athādhvaryur uttaravedyai purīṣaṃ saṃprayauti siṃhīr asi mahiṣīr asīti //
BaudhŚS, 4, 2, 27.0 yad āgnīdhras trir haraty athādhvaryur uttaravedyai purīṣaṃ saṃprayauti siṃhīr asi mahiṣīr asīti //
BaudhŚS, 4, 2, 29.0 sphyena saṃhanti dhruvāsīti //
BaudhŚS, 4, 2, 35.0 ādāyābhimantrayate abhrir asi nārir asīti //
BaudhŚS, 4, 2, 35.0 ādāyābhimantrayate abhrir asi nārir asīti //
BaudhŚS, 4, 2, 36.0 tayā yūpāvaṭaṃ parilikhati yathāntarvedy ardhaṃ syād bahirvedy ardham parilikhitaṃ rakṣaḥ parilikhitā arātaya idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā apikṛntāmīti //
BaudhŚS, 4, 3, 8.0 siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse //
BaudhŚS, 4, 3, 9.0 siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyām //
BaudhŚS, 4, 3, 10.0 siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyāṃ śroṇyām //
BaudhŚS, 4, 3, 11.0 siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse //
BaudhŚS, 4, 3, 12.0 siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
BaudhŚS, 4, 3, 15.0 viśvāyur asi pṛthivīṃ dṛṃheti madhyamam //
BaudhŚS, 4, 3, 16.0 dhruvakṣid asi antarikṣaṃ dṛṃheti dakṣiṇam //
BaudhŚS, 4, 3, 17.0 acyutakṣid asi divaṃ dṛṃhety uttaram //
BaudhŚS, 4, 3, 18.0 athātiśiṣṭān saṃbhārān nivapati gulgulu sugandhitejanaṃ śuklām ūrṇāstukām agner bhasmāsi agneḥ purīṣam asīti //
BaudhŚS, 4, 3, 18.0 athātiśiṣṭān saṃbhārān nivapati gulgulu sugandhitejanaṃ śuklām ūrṇāstukām agner bhasmāsi agneḥ purīṣam asīti //
BaudhŚS, 4, 3, 29.0 patnīṃ saṃnahyājyena ca dadhnā codety ājyaṃ ca prokṣaṇīś cotpūya prasiddham ājyāni gṛhītvā pṛṣadājyagrahaṇyām upastṛṇīte mahīnāṃ payo 'sīti //
BaudhŚS, 4, 3, 31.0 barhiṣī antardhāya dadhy ānayati ṛdhyāsam adya pṛṣatīnāṃ grahaṃ pṛṣatīnāṃ graho 'sīti //
BaudhŚS, 4, 3, 32.0 apoddhṛtya barhiṣī athābhighārayati viṣṇor hṛdayam asīti //
BaudhŚS, 4, 4, 15.0 yavān praskandayati yavo 'si yavayāsmad dveṣo yavayārātīr iti //
BaudhŚS, 4, 4, 16.0 barhirhastaṃ vyatiṣajyāvastṛṇāti pitṝṇāṃ sadanam asīti //
BaudhŚS, 4, 4, 18.0 yūpaśakalam avāsyati svāveśo 'sy agregā netṝṇām vanaspatir adhi tvā sthāsyati tasya vittāt iti //
BaudhŚS, 4, 4, 37.0 triḥ pradakṣiṇaṃ parivyayati parivīr asi pari tvā daivīr viśo vyayantām parīmaṃ rāyaspoṣo yajamānaṃ manuṣyā iti //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 5, 4.0 prajñāte barhiṣī nidhāyādhimanthanaṃ śakalaṃ nidadhāti agner janitram asīti //
BaudhŚS, 4, 5, 5.0 vṛṣaṇāv anvañcau vṛṣaṇau stha iti //
BaudhŚS, 4, 5, 6.0 athāraṇī ādatte urvaśy asi āyur asi purūravā iti //
BaudhŚS, 4, 5, 6.0 athāraṇī ādatte urvaśy asi āyur asi purūravā iti //
BaudhŚS, 4, 5, 20.0 pāyayati apāṃ perur asīti //
BaudhŚS, 4, 6, 13.0 athāśrāvayati o śrāvaya astu śrauṣaṭ mitrāvaruṇau praśāstārau praśāstrāt iti asau mānuṣa iti maitrāvaruṇasya nāma gṛhṇāti //
BaudhŚS, 4, 6, 15.0 yady atrātyāśrāvayati o śrāvaya astu śrauṣaṭ agnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇām tayor asthūri gārhapatyaṃ dīdayac chataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
BaudhŚS, 4, 6, 64.0 sthavimad ubhayato lohitenāṅktvemāṃ diśaṃ nirasyati rakṣasāṃ bhāgo 'sīdam ahaṃ rakṣo 'dhamaṃ tamo nayāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam enam adhamaṃ tamo nayāmīti //
BaudhŚS, 4, 7, 21.0 athāñjalināpa upahanti sumitrā na āpa oṣadhayaḥ santviti //
BaudhŚS, 4, 9, 18.0 atha dakṣiṇena pārśvena vasāhomaṃ prayauti kumbataḥ śrīr asi agnis tvā śrīṇātu āpaḥ sam ariṇan vātasya tvā dhrajyai pūṣṇo raṃhyā apām oṣadhīnāṃ rohiṣyā iti //
BaudhŚS, 4, 9, 24.0 so 'rdharce yājyāyai vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata antarikṣasya havir asi svāhā tvāntarikṣāya svāheti //
BaudhŚS, 4, 11, 1.0 śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhŚS, 4, 11, 4.0 prapathe samidhaḥ kurvate edho 'sy edhiṣīmahīti //
BaudhŚS, 4, 11, 5.0 etyāhavanīye 'bhyādadhāti samid asi tejo 'si tejo mayi dhehīti //
BaudhŚS, 4, 11, 5.0 etyāhavanīye 'bhyādadhāti samid asi tejo 'si tejo mayi dhehīti //
BaudhŚS, 4, 11, 7.2 ihaiva san niravadaye tat etat tad agne anṛṇo bhavāmīti //
BaudhŚS, 4, 11, 10.1 dvitīyaṃ juhoti yāny apāmityāny apratīttāny asmi yamasya balinā carāmi /
BaudhŚS, 4, 11, 10.2 ihaiva santaḥ prati tad yātayāmo jīvā jīvebhyo niharāma enat svāheti //
BaudhŚS, 4, 11, 12.1 tṛtīyaṃ juhoty anṛṇā asminn anṛṇāḥ parasmin tṛtīye loke anṛṇāḥ syāma /
BaudhŚS, 8, 21, 15.0 atha purastāt sviṣṭakṛtaḥ sruvāhutim upajuhoti yās te viśvāḥ samidhaḥ santy agne iti //
BaudhŚS, 16, 3, 6.0 sa yatra mādhyaṃdine savane tṛtīyasavanāya vasatīvarībhyo 'vanayati tad vasatīvarīkalaśe yāvanmātrīr atiśiṣyāgnīdhraṃ drutvā chāyāyai cātapataś ca sandhau gṛhṇāti haviṣmatīr imā āpo haviṣmān devo adhvaro haviṣmāṁ āvivāsati haviṣmāṁ astu sūrya iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 6, 21.0 sa u cen manyetāmitakāmo vā aham asmi yad ṛṅmayaṃ vede yajurmayam eva tad yāv evākṣaryau vedau tau saṃpādayetām iti naitad ādriyeta //
BaudhŚS, 16, 7, 5.0 samprasṛptān viditvādhvaryur manasaiva prāṅ drutvā manasemāṃ pātraṃ kṛtvā manasānyaṃ grahaṃ prajāpataye gṛhṇāti upayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 11, 2.0 aindrāgnāḥ paśavaḥ syur ity eka āhuḥ //
BaudhŚS, 16, 11, 6.0 tasmād aindrāgnāḥ paśavaḥ syur ity etad ekam //
BaudhŚS, 16, 11, 9.0 sarvāgneyā eva syur ity etad ekam //
BaudhŚS, 16, 11, 10.0 sarvaindrā eva syur ity etad ekam //
BaudhŚS, 16, 11, 11.0 sarvaprājāpatyā eva syur ity etad ekam //
BaudhŚS, 16, 11, 12.0 sarvaikādaśinā eva syur ity etad aparam //
BaudhŚS, 16, 16, 8.0 sarvāgniṣṭomā eva syur iti tat tṛtīyaṃ prajāpaterayanam //
BaudhŚS, 16, 17, 5.0 te vā ete paraḥsāmānaḥ purastād vaiṣuvatāt tryaham anvaham itaḥ parāñco gṛhyante upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 17, 5.0 te vā ete paraḥsāmānaḥ purastād vaiṣuvatāt tryaham anvaham itaḥ parāñco gṛhyante upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 17, 5.0 te vā ete paraḥsāmānaḥ purastād vaiṣuvatāt tryaham anvaham itaḥ parāñco gṛhyante upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 17, 8.0 āgrayaṇaṃ gṛhītvā trīn paraḥsāmno gṛhṇāti upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 17, 8.0 āgrayaṇaṃ gṛhītvā trīn paraḥsāmno gṛhṇāti upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 17, 8.0 āgrayaṇaṃ gṛhītvā trīn paraḥsāmno gṛhṇāti upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 1.0 taraṇir viśvadarśata ity anudrutyopayāmagṛhīto 'si sūryāya tvā bhrājasvate juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 3.0 athāvṛttān gṛhṇāty upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 3.0 athāvṛttān gṛhṇāty upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 3.0 athāvṛttān gṛhṇāty upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 6.0 upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 8.0 viśvakarman haviṣā vāvṛdhāna ity anudrutyopayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 10.0 aditir na uruṣyatv ity anudrutyopayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 16.0 tve kratum api vṛñjanti viśva ity anudrutyopayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 19, 5.0 sarvāgneyā eva syur ity etad ekam //
BaudhŚS, 16, 19, 6.0 sarvaindrāgnā eva syur ity etad ekam //
BaudhŚS, 16, 19, 7.0 sarvaprājāpatyā eva syur ity etad ekam //
BaudhŚS, 16, 19, 8.0 sarvaikādaśinā eva syur ity etad aparam //
BaudhŚS, 16, 22, 1.0 bhadram u nāma sāmāsti //
BaudhŚS, 16, 23, 1.2 gāvo ghṛtasya mātaras tā iha santu bhūyasīr haimahāṁ idaṃ madhv iti //
BaudhŚS, 16, 24, 3.0 sa tathā rājānaṃ krīṇāti yathā manyate dvirātrasya me sato 'māvāsyāyā upavasathīye 'han pūrvam ahaḥ sampatsyata uttarasminn uttaram iti //
BaudhŚS, 16, 25, 8.0 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti ūrg asy āṅgirasy ūrṇamradā ūrjaṃ me yaccha pāhi mā mā hiṃsīḥ sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 25, 14.1 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti tvaṃ sahasrasya pratiṣṭhāsi vaiṣṇavo vāmanas tvam /
BaudhŚS, 16, 27, 8.0 yas tām avidvān pratigṛhṇāti tāṃ pratigṛhṇīyād ekāsi na sahasram ekāṃ tvā bhūtāṃ pratigṛhṇāmi na sahasram ekā mā bhūtāviśa mā sahasram iti //
BaudhŚS, 16, 27, 11.0 syonāsi suṣadā suśevā syonā māviśa suṣadā māviśa suśevā māviśa ity āha //
BaudhŚS, 16, 28, 3.0 tasyāhāny agniṣṭomā evaite caturviṃśāḥ pavamānā udyatstomāḥ syur ity etad ekam //
BaudhŚS, 16, 28, 9.0 tasyāhāny agniṣṭomā evaite catuṣṭomāḥ syur ity etad ekam //
BaudhŚS, 16, 28, 24.0 tasyāhāny agniṣṭomā evaite catustriṃśapavamānāḥ syur ity etad ekam //
BaudhŚS, 16, 36, 39.0 etasyaiva sato 'bhito navarātraṃ pṛṣṭhyau ṣaḍahāv upohati //
BaudhŚS, 18, 8, 12.0 hutvā hutvaiva saṃsrāvaiḥ pravartam abhighārayati rāḍ asi virāḍ asi saṃrāḍ asi svarāḍ asīti //
BaudhŚS, 18, 8, 12.0 hutvā hutvaiva saṃsrāvaiḥ pravartam abhighārayati rāḍ asi virāḍ asi saṃrāḍ asi svarāḍ asīti //
BaudhŚS, 18, 8, 12.0 hutvā hutvaiva saṃsrāvaiḥ pravartam abhighārayati rāḍ asi virāḍ asi saṃrāḍ asi svarāḍ asīti //
BaudhŚS, 18, 8, 12.0 hutvā hutvaiva saṃsrāvaiḥ pravartam abhighārayati rāḍ asi virāḍ asi saṃrāḍ asi svarāḍ asīti //
BaudhŚS, 18, 9, 3.1 tejo 'sīti brāhmaṇāya prayacchati //
BaudhŚS, 18, 9, 5.1 atha yajamāno mukhaṃ vimṛṣṭe tejasvad astu me mukham tejasvacchiro astu me /
BaudhŚS, 18, 9, 5.1 atha yajamāno mukhaṃ vimṛṣṭe tejasvad astu me mukham tejasvacchiro astu me /
BaudhŚS, 18, 9, 10.1 ojo 'sīti rājanyāya prayacchati //
BaudhŚS, 18, 9, 12.1 atha yajamāno mukhaṃ vimṛṣṭe ojasvad astu me mukham ojasvacchiro astu me /
BaudhŚS, 18, 9, 12.1 atha yajamāno mukhaṃ vimṛṣṭe ojasvad astu me mukham ojasvacchiro astu me /
BaudhŚS, 18, 9, 17.1 payo 'sīti vaiśyāya prayacchati //
BaudhŚS, 18, 9, 19.1 atha yajamāno mukhaṃ vimṛṣṭe payasvad astu me mukham payasvacchiro astu me /
BaudhŚS, 18, 9, 19.1 atha yajamāno mukhaṃ vimṛṣṭe payasvad astu me mukham payasvacchiro astu me /
BaudhŚS, 18, 9, 24.1 āyur asīti śūdrāya prayacchati //
BaudhŚS, 18, 9, 26.1 atha yajamāno mukhaṃ vimṛṣṭe āyuṣmad astu me mukham āyuṣmacchiro astu me /
BaudhŚS, 18, 9, 26.1 atha yajamāno mukhaṃ vimṛṣṭe āyuṣmad astu me mukham āyuṣmacchiro astu me /
BaudhŚS, 18, 9, 32.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsad iti //
BaudhŚS, 18, 9, 34.1 athainam anuparivartayate āyur asi viśvāyur asi sarvāyur asi sarvam āyur asīti //
BaudhŚS, 18, 9, 34.1 athainam anuparivartayate āyur asi viśvāyur asi sarvāyur asi sarvam āyur asīti //
BaudhŚS, 18, 9, 34.1 athainam anuparivartayate āyur asi viśvāyur asi sarvāyur asi sarvam āyur asīti //
BaudhŚS, 18, 9, 34.1 athainam anuparivartayate āyur asi viśvāyur asi sarvāyur asi sarvam āyur asīti //
BaudhŚS, 18, 9, 36.1 athāsya dakṣiṇam akṣikaṭaṃ nyacati samudra ivāsi gahmanā soma ivāsy adābhyaḥ /
BaudhŚS, 18, 9, 36.1 athāsya dakṣiṇam akṣikaṭaṃ nyacati samudra ivāsi gahmanā soma ivāsy adābhyaḥ /
BaudhŚS, 18, 11, 29.0 yaḥ kāmayeta bahor bhūyān syām iti sa etena yajñakratunā yajeta //
BaudhŚS, 18, 13, 8.0 sā sudevalā nāmāsa //
BaudhŚS, 18, 13, 10.0 sā strī satī putrān janayāṃcakāra //
BaudhŚS, 18, 13, 20.0 evaṃ vai mama tad apriyam āsīd yan mā yajñakrator antarāyo vṛṇīṣva nu yatare te putrā jīveyur iti //
BaudhŚS, 18, 13, 21.0 yān eva bhagava strī saty adhyagamam iti hovāca //
BaudhŚS, 18, 14, 14.0 ā no viśvābhir ūtibhiḥ kadācana starīr asīndrāya gāva āśiram iti tisra ādityasya grahasya //
BaudhŚS, 18, 14, 19.0 yo vā jyeṣṭhabandhur apabhūtaḥ syāt sa etena yajñakratunā yajeta //
BaudhŚS, 18, 15, 18.0 atho hāntaṃ yajamāno gāmukaḥ syāt //
BaudhŚS, 18, 15, 20.0 tad u vā āhuḥ sarvāṇy evāśvināni stutaśastrāṇi syuḥ //
BaudhŚS, 18, 16, 7.0 atha vaiyāghryāv upānahāv upamuñcate dyaur asīti dakṣiṇe pāde pṛthivy asīty uttare //
BaudhŚS, 18, 16, 7.0 atha vaiyāghryāv upānahāv upamuñcate dyaur asīti dakṣiṇe pāde pṛthivy asīty uttare //
BaudhŚS, 18, 17, 2.2 yathāsā rāṣṭravardhanas tathā tvā savitā karat //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.11 tvaṃ bhiṣag bheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā /
BhārGS, 1, 6, 4.2 prāṇānāṃ granthir asi sa mā visrasa iti //
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 7, 6.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastena te hastaṃ gṛhṇāmi savitrā prasūtaḥ ko nāmāsīti //
BhārGS, 1, 7, 8.2 asau savitā te hastam agrabhīd agniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kam upanayāmy āgantā mā riṣeṇyataḥ prasthāvāno māvasthātu samanyavo dṛḍhāś cid amariṣṇavaḥ kṛśāś cid amariṣṇava āganta saṃrabhāvahai preto mṛtyuṃ nudāvahai na mṛtyuś caratīha //
BhārGS, 1, 9, 8.0 athāsmai daṇḍaṃ prayacchann āha brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 1, 9, 14.0 ādityam udīkṣayati taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajītāḥ syāma śaradaḥ śataṃ jyokca sūryaṃ dṛśa iti //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 11, 8.0 sa yo 'laṃ saṃlakṣaṇāya syāt sa tām āvaheta yasyāṃ praśastā jāyeran //
BhārGS, 1, 12, 28.0 yāṃ kāmayeta duhitaraṃ priyā syād iti tāṃ niṣṭyāyāṃ dadyāt //
BhārGS, 1, 14, 1.4 aśūnyopasthā jīvatām astu mātā pautram ānandam abhiprabudhyatām iyaṃ svāhā /
BhārGS, 1, 15, 7.3 hastena te hastaṃ gṛhṇāmi saubhagatvāya mayā patyā jaradaṣṭiryathāsaḥ /
BhārGS, 1, 15, 7.5 aghoracakṣur apatighny edhi śivā paśubhyaḥ śantamā prajāyai /
BhārGS, 1, 16, 1.6 tāṃ tvā viśvasya bhūtasya pragāyām asy agrata iti //
BhārGS, 1, 16, 2.3 saṃsṛṣṭaṃ mano astu vāṃ saṃsṛṣṭaḥ prāṇo astu vām iti //
BhārGS, 1, 16, 2.3 saṃsṛṣṭaṃ mano astu vāṃ saṃsṛṣṭaḥ prāṇo astu vām iti //
BhārGS, 1, 16, 6.3 dīrghāyur astu me patir edhantāṃ jñātayo mama /
BhārGS, 1, 17, 3.2 mama hṛdaye hṛdayaṃ te astu mama citte cittam astu te /
BhārGS, 1, 17, 3.2 mama hṛdaye hṛdayaṃ te astu mama citte cittam astu te /
BhārGS, 1, 17, 4.3 mayi sarvāṇi bhūtāni mayi prajñānam astu te /
BhārGS, 1, 17, 4.7 yad devagandharvo vittas tena saṃvaninau svaḥ /
BhārGS, 1, 18, 2.1 āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākenāvasicya yathārthaṃ vahanti //
BhārGS, 1, 19, 5.1 athaināṃ dhruvam arundhatīm anyāni ca nakṣatrāṇyabhivīkṣayati namo brahmaṇe dhruvāyācyutāyāstviti etenānuvākena //
BhārGS, 1, 19, 6.2 dhruvakṣitir dhruvayonir dhruvam asi dhruvata sthitam /
BhārGS, 1, 19, 6.3 tvaṃ nakṣatrāṇāṃ methyasi sa mā pāhi pṛtanyata iti //
BhārGS, 1, 19, 9.2 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāmaḥ prapadye /
BhārGS, 1, 19, 9.4 vāyo prāyaścitta āditya prāyaścitte prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye /
BhārGS, 1, 20, 1.0 athaināṃ tūṣṇīṃ hiṃkṛtya vāgyata upetyāmūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāyeti //
BhārGS, 1, 20, 5.0 yadā malavadvāsā syād athaināṃ brāhmaṇapratiṣiddhāni vratāni saṃśāsti yāṃ malavadvāsasam iti //
BhārGS, 1, 22, 4.1 apareṇāgniṃ prācīm uttānāṃ nipātyāthāsyā dakṣiṇe nāsikāchidre 'ṅguṣṭhenānunayati puṃsavanam asy amuṣyā iti //
BhārGS, 1, 22, 10.1 atha yadyaparā na patet pāṇinodakam ādāya mūrdhanyenām avasiñcet tilade 'vapadyasva na māṃsam asi no dalam avapadyasvāsāviti //
BhārGS, 1, 24, 6.3 vedo vai putranāmāsi sa jīva śaradaḥ śatam /
BhārGS, 1, 24, 6.6 vedo vai putranāmāsi sa jīva śaradaḥ śatam iti //
BhārGS, 1, 24, 7.1 athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena vā triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 25, 1.4 ātmā vai putranāmāsi sa jīva śaradaḥ śatam iti //
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
BhārGS, 1, 26, 14.0 nakṣatranāma dvitīyaṃ syāt //
BhārGS, 1, 26, 15.0 anyatarad guhyaṃ syād anyatareṇainam āmantrayeran //
BhārGS, 1, 27, 3.1 śivā upamitaḥ pramitaś ca santviti dvārye saṃmṛśati //
BhārGS, 1, 27, 5.1 abhayaṃ vo 'stv abhayaṃ me astviti bhāryāṃ saṃgacchamānām anumantrayate viśvā uta tvayā vayam ity etayā //
BhārGS, 1, 27, 5.1 abhayaṃ vo 'stv abhayaṃ me astviti bhāryāṃ saṃgacchamānām anumantrayate viśvā uta tvayā vayam ity etayā //
BhārGS, 1, 27, 7.1 athainaṃ mūrdhaṃs trir avajighret paśūnāṃ tvā hiṃkāreṇābhijighrāmi prajāpataye tvā hiṃkāreṇābhijighrāmi prajāpatis ta āyur dadhātu sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 27, 8.1 sarvebhyaḥ prāṇebhyo jātāsi sā jīva śaradaḥ śatam iti duhituḥ //
BhārGS, 1, 28, 7.3 yad devānāṃ tryāyuṣaṃ tan me 'stu tryāyuṣam /
BhārGS, 2, 1, 8.0 api vā samīcī nāmāsi prācī digiti sarpāhutīḥ //
BhārGS, 2, 1, 9.0 prāśanārthā dhānā upakalpyākṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanaṃ sthaṇḍile nyupyābhimantrayate namo 'stu sarpebhya iti tisṛbhiḥ //
BhārGS, 2, 2, 4.4 ye grāmyāḥ paśavo viśvarūpās teṣāṃ saptānām iha rantir astu /
BhārGS, 2, 2, 4.7 saṃvatsarasya yā patnī sā no astu sumaṅgalī svāhā /
BhārGS, 2, 3, 6.1 mānasya patni śaraṇā syonā devebhir vimitāsyagre /
BhārGS, 2, 3, 6.2 tṛṇaṃ vasānā sumanā asastvaṃ śaṃ na edhi dvipade śaṃ catuṣpada iti channāmabhimṛśati //
BhārGS, 2, 3, 6.2 tṛṇaṃ vasānā sumanā asastvaṃ śaṃ na edhi dvipade śaṃ catuṣpada iti channāmabhimṛśati //
BhārGS, 2, 4, 3.1 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
BhārGS, 2, 4, 3.2 ajarāsas te sakhye syāma piteva putrānprati no juṣasva svāhā /
BhārGS, 2, 4, 4.3 anamīvāḥ pradiśaḥ santu mahyaṃ gomad dhanavad aśvavad ūrjasvat suvīravad iti caitayā //
BhārGS, 2, 6, 1.11 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 7, 5.9 chadapehi sīsarama sārameya namaste astu sīsara /
BhārGS, 2, 7, 5.11 chadapehi sīsarama sārameya namaste astu sīsara /
BhārGS, 2, 7, 7.1 tataḥ kuryād yadi nāgadaḥ syāt //
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 5.4 ūrjasvatīḥ payasvatīr madhunā ghṛtena svadhā stha tarpayata me pitṝn /
BhārGS, 2, 14, 1.2 te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā /
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
BhārGS, 2, 15, 8.2 ekāṣṭake suprajā vīravanto vayaṃ syāmaḥ patayo rayīṇāṃ svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 15, 8.4 pratigṛhṇantu pitaraḥ saṃvidānāḥ sviṣṭaḥ suhuto 'yaṃ mamāstu svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 15, 8.6 apūpakulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 16, 5.3 medasaḥ kulyā upa tān kṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 17, 1.2 tad brāhmaṇair atipūtam anantam akṣayyaṃ me astu svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 17, 1.6 annasya kulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 19, 1.3 śivo nāmāsi svadhitis te pitā /
BhārGS, 2, 19, 1.4 namas te astu mā mā hiṃsīriti //
BhārGS, 2, 19, 3.3 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam iti //
BhārGS, 2, 19, 10.1 saṃsṛṣṭābhir adbhir abhiṣiñcaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ityetenānuvākena //
BhārGS, 2, 20, 5.1 athāhatam antaraṃ paridhatta āyurasīti jarāmaśīyety uttaram //
BhārGS, 2, 20, 6.3 vedāṃsi vidyā mayi santu cāravo 'gniṣomā yaśo asmāsu dhattam /
BhārGS, 2, 21, 2.1 udapātre 'vadhāya pradakṣiṇaṃ paryāplāvayatīyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ brahmavarcasinaṃ mā karotv ity uddhṛtyākṣṇayaiva paryāhṛtya pratimuñcate 'pāśo 'sīti //
BhārGS, 2, 21, 3.1 urasi sthāpayaty uro me mā saṃśārīḥ śivo mopaśeṣva mahyaṃ dīrghāyutvāya śataśāradāyeti hastena bādaraṃ maṇim ūrg asīti //
BhārGS, 2, 22, 7.1 uditeṣu nakṣatreṣūpānahāv upamuñcate dyaur asīti dakṣiṇāṃ pṛthivyasīty uttarām //
BhārGS, 2, 22, 7.1 uditeṣu nakṣatreṣūpānahāv upamuñcate dyaur asīti dakṣiṇāṃ pṛthivyasīty uttarām //
BhārGS, 2, 22, 8.1 upamucyābhimantrayate pratiṣṭhe stho devate mā mā saṃtāptam iti //
BhārGS, 2, 22, 9.1 daṇḍam ādatte loke vedāyāsmi dviṣato vadhāya sapatnāñchvāpadān sarīsṛpān hastinaś ceti //
BhārGS, 2, 22, 10.1 chatram ādatte prajāpateḥ śaraṇam asi brahmaṇaḥ chadir iti //
BhārGS, 2, 23, 8.1 tat pratimantrayate rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti rājā brāhmaṇo vā //
BhārGS, 2, 23, 9.1 rāṣṭrabhṛd asy adhipatyāsandī mā tvad yoṣam iti grāmaṇīḥ senānīr vā //
BhārGS, 2, 23, 11.3 asmin kule brahmavarcasy asāni mayi maho mayi yaśo mayīndriyaṃ vīryam /
BhārGS, 2, 24, 2.1 tad etenaiva pratimantrya virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti pratigṛhya ninayati /
BhārGS, 2, 24, 4.1 ācāmaty amṛtopastaraṇam asīti //
BhārGS, 2, 24, 7.1 pratigṛhya prāśnāti trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 2, 24, 7.1 pratigṛhya prāśnāti trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 2, 24, 7.1 pratigṛhya prāśnāti trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 2, 24, 10.1 ācāmaty amṛtāpidhānam asīti //
BhārGS, 2, 24, 12.1 tāṃ pratimantrayate gaur asy apahatapāpmāpa pāpmānaṃ jahi pāpmānaṃ mama cāmuṣya ca jahi dviṣantaṃ hanīthā mama dviṣaṃ kuruteti //
BhārGS, 2, 25, 6.1 athaitad aparam arghyeṣv evaiṣa niyamaḥ syād yathākāmītareṣu //
BhārGS, 2, 26, 1.2 annam iva te dṛśe bhūyāsaṃ vittam iva te dṛśe bhūyāsaṃ śrīr asy arvācy āviśāsmān saṃsravantu diśo mahīḥ samāgacchantu sūnṛtāḥ /
BhārGS, 2, 26, 1.4 yaśo 'si yaśo 'haṃ tvayi bhūyāsam asāv ity abhimantryārthaṃ bruvate //
BhārGS, 2, 27, 6.5 ulena parimīḍho 'si parimīḍho 'sy uleneti //
BhārGS, 2, 27, 6.5 ulena parimīḍho 'si parimīḍho 'sy uleneti //
BhārGS, 2, 28, 7.1 yaṃ kāmayeta svasty ayaṃ punar āgacched iti tam etena tryṛcenānvīkṣeta mahi trīṇām avo 'stv iti //
BhārGS, 2, 29, 2.0 yadi rathaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre yojayitvāsthāsyan pakṣasī abhimṛśati bṛhad asīti dakṣiṇaṃ rathaṃtaram asīty uttaraṃ vāmadevyam asīti madhyamam //
BhārGS, 2, 29, 2.0 yadi rathaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre yojayitvāsthāsyan pakṣasī abhimṛśati bṛhad asīti dakṣiṇaṃ rathaṃtaram asīty uttaraṃ vāmadevyam asīti madhyamam //
BhārGS, 2, 29, 2.0 yadi rathaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre yojayitvāsthāsyan pakṣasī abhimṛśati bṛhad asīti dakṣiṇaṃ rathaṃtaram asīty uttaraṃ vāmadevyam asīti madhyamam //
BhārGS, 2, 29, 12.0 yadi navāni gomayāny antarātikrāmed goṣṭham asīty uktvātikrāmet //
BhārGS, 2, 30, 5.1 yady enaṃ sicopasṛjet tad anumantrayate sig asi na sig asi vajro namas te astu mā mā hiṃsīr iti //
BhārGS, 2, 30, 5.1 yady enaṃ sicopasṛjet tad anumantrayate sig asi na sig asi vajro namas te astu mā mā hiṃsīr iti //
BhārGS, 2, 30, 5.1 yady enaṃ sicopasṛjet tad anumantrayate sig asi na sig asi vajro namas te astu mā mā hiṃsīr iti //
BhārGS, 2, 31, 1.2 ārāt te agnir jvalatv ārāt paraśur astu te /
BhārGS, 2, 31, 1.4 namas te 'stu vanaspate svasti me 'stu vanaspata iti //
BhārGS, 2, 31, 1.4 namas te 'stu vanaspate svasti me 'stu vanaspata iti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 32, 8.7 juhomy annānāṃ rasam achidrā kīrtir astu me svāhā /
BhārGS, 3, 4, 7.1 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 3, 7, 6.0 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāry asītyādy antāvasāyinam ityantam //
BhārGS, 3, 8, 9.0 sahāntevāsibhiḥ prācīm udīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāvagāhā avakinyaḥ śaṅkhinyas tatra gatvāpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākena mārjayitvā //
BhārGS, 3, 14, 15.4 bhaye me 'bhayamastu durbhikṣe ca subhikṣaṇam /
BhārGS, 3, 18, 3.0 śeṣāṇi vaitānikāni syuḥ //
BhārGS, 3, 19, 11.0 agneḥ samid asīti paścārdhaṃ yamasya samid asīti dakṣiṇārdhaṃ somasya samid asīty uttarārdham //
BhārGS, 3, 19, 11.0 agneḥ samid asīti paścārdhaṃ yamasya samid asīti dakṣiṇārdhaṃ somasya samid asīty uttarārdham //
BhārGS, 3, 19, 11.0 agneḥ samid asīti paścārdhaṃ yamasya samid asīti dakṣiṇārdhaṃ somasya samid asīty uttarārdham //
BhārGS, 3, 19, 13.0 duṣṭe 'nyaṃ paridadhyād gandharvo 'sīti pratimantram //
BhārGS, 3, 20, 9.0 uktam anugata ity api vāyāś cāgne 'sīti juhuyād ā trirātrāt //
BhārGS, 3, 21, 6.0 nityeṣu caivam eva syāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 5.0 yad ahaḥ pūrṇaś candramāḥ syāt tāṃ paurṇamāsīm upavaset //
BhārŚS, 1, 2, 3.0 atha yatra hrasvo mantraḥ syād dīrghaṃ karma karmādau mantraṃ japet //
BhārŚS, 1, 2, 12.0 tayā ṣaḍavarārdhyān vatsān apākaroti vāyava stho pāyava stha iti //
BhārŚS, 1, 2, 12.0 tayā ṣaḍavarārdhyān vatsān apākaroti vāyava stho pāyava stha iti //
BhārŚS, 1, 2, 13.0 yāvatīnām ekā kumbhī dugdhaṃ saṃbharet tāvatī parārdhyā mātrā syāt //
BhārŚS, 1, 3, 1.0 dhruvā asmin gopatau syāt bahvīḥ iti yajamānasya gṛhān abhiparyāvartate //
BhārŚS, 1, 3, 5.0 sāvitreṇāśvaparśum anaḍutparśum asidaṃ vādāya gārhapatyam abhimantrayate yajñasya ghoṣad asi iti //
BhārŚS, 1, 3, 8.0 viṣṇo stūpo 'si iti prathamaṃ stambam utsṛjati //
BhārŚS, 1, 3, 9.0 dvitīyaṃ pariṣauti devānāṃ pariṣūtam asi varṣavṛddham asi iti //
BhārŚS, 1, 3, 9.0 dvitīyaṃ pariṣauti devānāṃ pariṣūtam asi varṣavṛddham asi iti //
BhārŚS, 1, 4, 6.0 adityai rāsnāsīti pratidadhāti //
BhārŚS, 1, 4, 20.0 devaṃgamam asīty āsannam abhimantrayate //
BhārŚS, 1, 5, 1.3 apāṃ medhyaṃ yajñiyaṃ sadevaṃ śivam astu me /
BhārŚS, 1, 5, 14.1 kṛṣṇo 'sy ākhareṣṭhaḥ /
BhārŚS, 1, 6, 4.1 darbhamayaṃ vedaṃ karoti vedo 'si yena tvaṃ deva veda devebhyo vedo 'bhavas tena mahyaṃ vedo bhūyā iti //
BhārŚS, 1, 6, 10.1 mūlataḥ śākhāṃ parivāsya tam upaveṣaṃ karoty upaveṣo 'si yajñāya tvāṃ pariveṣam adhārayan /
BhārŚS, 1, 6, 11.1 athāsyā darbhamayaṃ prādeśamātraṃ pavitraṃ karoti trivṛdvalayaṃ vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BhārŚS, 1, 6, 11.1 athāsyā darbhamayaṃ prādeśamātraṃ pavitraṃ karoti trivṛdvalayaṃ vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BhārŚS, 1, 8, 5.2 ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti /
BhārŚS, 1, 8, 8.1 atha yadi dvipitā syāt pratipūruṣaṃ piṇḍān dadyāt //
BhārŚS, 1, 8, 10.1 atha yadi jīvapitā syāt pitāmahāya prapitāmahāya ca dadyāt //
BhārŚS, 1, 9, 6.1 āmayāvinā prāśyo 'nnādyakāmena prāśyo yo 'lam annādyāya sann annaṃ nādyāt tena prāśya iti vijñāyate //
BhārŚS, 1, 11, 1.3 apāṃ rasa oṣadhīnāṃ suvarṇo niṣkā ime yajamānasya santu kāmadughā amutrāmuṣmiṃl loka iti //
BhārŚS, 1, 11, 13.1 athainā abhimantrayata āpo devīr agrepuva iti pratipadya prokṣitā sthetyantena //
BhārŚS, 1, 12, 4.1 adityai rāsnāsīty abhidhānīm ādāya pūṣāsīti vatsam abhidadhāti /
BhārŚS, 1, 12, 4.1 adityai rāsnāsīty abhidhānīm ādāya pūṣāsīti vatsam abhidadhāti /
BhārŚS, 1, 12, 4.2 pūṣā stheti vā sarvān //
BhārŚS, 1, 12, 11.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyād udīco 'ṅgārān nirūhati nirūḍhaṃ janyaṃ bhayam iti //
BhārŚS, 1, 12, 12.1 teṣu kumbhīm adhiśrayati mātariśvano gharmo 'sīti //
BhārŚS, 1, 12, 14.1 athāsyāṃ śākhāpavitraṃ prāgagraṃ nidadhāti vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BhārŚS, 1, 12, 14.1 athāsyāṃ śākhāpavitraṃ prāgagraṃ nidadhāti vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BhārŚS, 1, 14, 6.1 agnihotroccheṣaṇam ānayati yajñasya saṃtatir asi yajñasya tvā saṃtatim anu saṃtanomīti //
BhārŚS, 1, 14, 9.3 adastam asi viṣṇave tvā yajñāyāpidadhāmy aham /
BhārŚS, 1, 16, 7.1 yāny anādiṣṭavṛkṣāṇi yaḥ kaś ca yajñiyo vṛkṣas tasya syur ity āśmarathyaḥ //
BhārŚS, 1, 17, 2.1 vāraṇāny ahomārthāni syuḥ //
BhārŚS, 1, 17, 4.1 gārhapatyāt prakramya saṃtatāṃ prācīmulaparājīṃ stṛṇāty āhavanīyād yajñasya saṃtatir asi yajñasya tvāsaṃtatyai stṛṇāmi saṃtatyai tvā yajñasyeti //
BhārŚS, 1, 17, 6.1 barhiṣaḥ samāv apracchinnāgrau darbhau prādeśamātrau pavitre kurute pavitre stho vaiṣṇavī vāyur vāṃ manasā punātv iti //
BhārŚS, 1, 17, 8.1 athaine adbhir anumārṣṭi viṣṇor manasā pūte stho vaiṣṇavī stho vāyupūte stha iti //
BhārŚS, 1, 17, 8.1 athaine adbhir anumārṣṭi viṣṇor manasā pūte stho vaiṣṇavī stho vāyupūte stha iti //
BhārŚS, 1, 17, 8.1 athaine adbhir anumārṣṭi viṣṇor manasā pūte stho vaiṣṇavī stho vāyupūte stha iti //
BhārŚS, 1, 17, 10.1 veṣāya tveti praṇītāpraṇayanaṃ camasam ādāya prakṣālayati vānaspatyo 'si devebhyaḥ śundhasveti //
BhārŚS, 1, 18, 10.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ā dade vānaspatyāsīty agnihotrahavaṇīm ādatte //
BhārŚS, 1, 19, 4.0 apareṇa gārhapatyaṃ prāgīṣaṃ śakaṭam avasthāpya tasmin puroḍāśīyān ādhāya dakṣiṇāṃ yugadhuram abhimṛśati dhūr asi dhūrva dhūrvantam iti //
BhārŚS, 1, 19, 6.0 tvaṃ devānām asi sasnitamam ity uttarām īṣām ālabhya japati //
BhārŚS, 1, 19, 8.0 ahrutam asi havirdhānam ity ārohati //
BhārŚS, 1, 21, 2.1 uttareṇa vihāraṃ pratīcīnagrīvam uttaralomāstṛṇāty adityās tvag asīti //
BhārŚS, 1, 21, 4.1 anutsṛjan kṛṣṇājinam ulūkhalam adhivartayaty adhiṣavaṇam asi vānaspatyam iti //
BhārŚS, 1, 21, 5.1 anutsṛjann ulūkhalaṃ havir āvapaty agnes tanūr asi vāco visarjanaṃ devavītaye tvā gṛhṇāmīti trir yajuṣā tūṣṇīṃ caturtham //
BhārŚS, 1, 21, 6.1 adrir asi vānaspatya iti musalam ādāya haviṣkṛtaṃ trir āhvayati /
BhārŚS, 1, 21, 9.1 kuṭarur asi madhujihva ity āgnīdhro 'śmānam ādāya śamyāṃ vā sāvitreṇoccair dṛṣadupale samāhantīṣam ā vadorjam ā vadeti //
BhārŚS, 1, 22, 1.1 uttarataḥ śūrpam upohati vaiṇavam aiṣīkaṃ nalamayaṃ vā varṣavṛddham asīti //
BhārŚS, 1, 22, 5.1 madhyame puroḍāśakapāle tuṣān opyādhastāt kṛṣṇājinasyopavapati rakṣasāṃ bhāgo 'sīti //
BhārŚS, 1, 23, 2.1 kṛṣṇājine 'bhīva grīvāḥ paścād udīcīnakumbāṃ śamyāṃ nidadhāti diva skambhanir asīti //
BhārŚS, 1, 23, 3.1 śamyāyāṃ dṛṣadaṃ dhiṣaṇāsi parvatyā iti /
BhārŚS, 1, 23, 3.2 dṛṣady upalāṃ dhiṣaṇāsi pārvateyīti //
BhārŚS, 1, 24, 2.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyāt pratyañcāv aṅgārau nirūhyānyataram uttarāparam avāntaradeśaṃ pratinirasyaty apāgne 'gnim āmādaṃ jahi niṣ kravyādaṃ sedheti //
BhārŚS, 1, 24, 3.1 ā devayajaṃ vahety anyataram avasthāpya tasmin kapālam upadadhāti dhruvam asi pṛthivīṃ dṛṃheti //
BhārŚS, 1, 24, 5.1 dhartram asi /
BhārŚS, 1, 24, 5.2 dharuṇam asīti pūrvaṃ pūrvaṃ kapālam upadadhāti /
BhārŚS, 1, 24, 5.3 dharmāsīti dakṣiṇam /
BhārŚS, 1, 24, 5.4 cita stheti uttaram /
BhārŚS, 1, 24, 5.5 marutāṃ śardho 'sīti ṣaṣṭham /
BhārŚS, 1, 24, 5.7 paricid asīty avaśiṣṭe upadadhāti /
BhārŚS, 1, 25, 6.1 adbhyaḥ pari prajātā stha sam adbhiḥ pṛcyadhvam iti taptābhiḥ pradakṣiṇaṃ paryāplāvayati //
BhārŚS, 1, 25, 9.1 idam ahaṃ senāyā abhītvaryai mukham apohāmīti vedena kapālebhyo 'ṅgārān apohya makhasya śiro 'sīti dakṣiṇaṃ piṇḍam ādāya dakṣiṇe kapālayoge 'dhiśrayati gharmo 'si viśvāyur iti //
BhārŚS, 1, 25, 9.1 idam ahaṃ senāyā abhītvaryai mukham apohāmīti vedena kapālebhyo 'ṅgārān apohya makhasya śiro 'sīti dakṣiṇaṃ piṇḍam ādāya dakṣiṇe kapālayoge 'dhiśrayati gharmo 'si viśvāyur iti //
BhārŚS, 7, 1, 9.1 yaṃ kāmayetāpratiṣṭhitaḥ syād ity ārohaṃ tasmai vṛścet /
BhārŚS, 7, 1, 9.2 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛścet /
BhārŚS, 7, 1, 9.3 yaṃ kāmayeta paśumān syād iti bahuparṇaṃ tasmai bahuśākhaṃ vṛścet /
BhārŚS, 7, 1, 10.3 ya ṛjur ūrdhvaśalko yasyarjoḥ sata īṣadagram upāvanataṃ taṃ vṛścet /
BhārŚS, 7, 3, 1.1 purastād udīcīnakumbāṃ śamyāṃ nidhāya sphyenābhyantaram udīcīṃ lekhāṃ likhati vittāyanī me 'sīti /
BhārŚS, 7, 3, 1.2 evaṃ dakṣiṇataḥ prācīṃ tiktāyanī me 'sīti /
BhārŚS, 7, 3, 5.0 uttaravedyāṃ nivapati siṃhīr asi mahiṣīr asīti //
BhārŚS, 7, 3, 5.0 uttaravedyāṃ nivapati siṃhīr asi mahiṣīr asīti //
BhārŚS, 7, 3, 8.0 dhruvāsīti saṃhatyādbhir avokṣati devebhyaḥ śundhasveti //
BhārŚS, 7, 4, 7.1 trir anūktāyāṃ prathamāyām idhmam ādāya sikatā upayamanīḥ kṛtvodyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvaḥ sann aparo yad bhavāsi /
BhārŚS, 7, 4, 9.2 siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse /
BhārŚS, 7, 4, 9.3 siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyām /
BhārŚS, 7, 4, 9.4 siṃhīr asi rāyaspoṣavaniḥ svāhety uttare 'ṃse /
BhārŚS, 7, 4, 9.5 siṃhīr asy ādityavaniḥ svāheti dakṣiṇasyāṃ śroṇyām /
BhārŚS, 7, 4, 9.6 siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
BhārŚS, 7, 5, 1.2 viśvāyur asīti madhyamam /
BhārŚS, 7, 5, 1.3 dhruvakṣid asīti dakṣiṇam /
BhārŚS, 7, 5, 1.4 acyutakṣid asīty uttaram //
BhārŚS, 7, 5, 2.3 agner bhasmāsi /
BhārŚS, 7, 5, 2.4 agneḥ purīṣam asīti //
BhārŚS, 7, 7, 7.2 ājyena dadhi saṃsṛjya mahīnāṃ payo 'sīty etair mantraiḥ //
BhārŚS, 7, 7, 14.0 yavo 'si yavayāsmad dveṣa iti yavaṃ prāsyati //
BhārŚS, 7, 7, 15.0 barhir avastṛṇāti pitṝṇāṃ sadanam asīti //
BhārŚS, 7, 7, 16.0 svāveśo 'syagregā netṝṇām iti yūpaśakalaṃ prāsyābhijuhoti ghṛtena dyāvāpṛthivī ā pṛṇethāṃ svāheti //
BhārŚS, 7, 8, 3.0 aindram asīti sarvataś caṣālam aktvā pratimuñcati supippalābhyas tvauṣadhībhya ity amuto 'rvāk //
BhārŚS, 7, 9, 2.0 nābhidaghne madhyadeśe vā triguṇayā pradakṣiṇaṃ triḥ parivyayati parivīr asi pari tvā daivīr viśo vyayantām iti //
BhārŚS, 7, 9, 5.0 samāvantau kṛtvāṇimati sthavimat pravayati divaḥ sūnur asīti //
BhārŚS, 7, 9, 9.0 upavīr asīti plakṣaśākhām //
BhārŚS, 7, 9, 12.1 agner janitram asīty adhimanthanaśakalaṃ nidadhāti /
BhārŚS, 7, 9, 12.2 vṛṣaṇau stha iti prāñcau darbhau //
BhārŚS, 7, 9, 13.1 urvaśy asīty adharāraṇim ādatte /
BhārŚS, 7, 9, 15.0 āyur asīty araṇī samavadhāya saṃpreṣyati //
BhārŚS, 7, 10, 11.0 pāyayaty apāṃ perur asīti //
BhārŚS, 7, 12, 2.0 śamitre svadhitiṃ prayacchann āha eṣā te 'śriḥ prajñātāsad iti //
BhārŚS, 7, 13, 4.4 tā naḥ payasvatīḥ santv asmin goṣṭhe vayovṛdha iti //
BhārŚS, 7, 14, 10.0 barhiṣo 'gram apayamya sthavimal lohitenāktvāpāsyati rakṣasāṃ bhāgo 'sīti //
BhārŚS, 7, 16, 6.0 yadi hiraṇyaṃ na syād ājyāt pratyavadyet //
BhārŚS, 7, 20, 1.0 pārśvena vasāhomaṃ prayauti śrīr asy agnis tvā śrīṇātv iti //
BhārŚS, 7, 23, 2.0 śuṣkasya cārdrasya ca saṃdhau hṛdayaśūlam udvāsayati śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BhārŚS, 7, 23, 3.0 dhāmno dhāmno rājann ud uttamaṃ varuṇa pāśam ity etābhyām ādityam upasthāya cātvāle mārjayante sumitrā na āpa oṣadhayaḥ santv iti //
BhārŚS, 7, 23, 5.0 edho 'sy edhiṣīmahīty āhavanīye samidha ādhāyopatiṣṭhante apo anvacāriṣam iti //
BhārŚS, 7, 23, 11.0 yady atīyād amāṃsakhādaḥ syāt //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 1.1 naiveha kiṃcanāgra āsīt /
BĀU, 1, 2, 1.2 mṛtyunaivedam āvṛtam āsīd aśanāyayā /
BĀU, 1, 2, 1.4 tan mano 'kurutātmanvī syām iti /
BĀU, 1, 2, 2.2 tad yad apāṃ śara āsīt tat samahanyata /
BĀU, 1, 2, 4.3 tad yad reta āsīt sa saṃvatsaro 'bhavat /
BĀU, 1, 2, 4.4 na ha purā tataḥ saṃvatsara āsa /
BĀU, 1, 2, 6.7 tasya śarīra eva mana āsīt //
BĀU, 1, 2, 7.1 so 'kāmayata medhyaṃ ma idaṃ syād ātmanvy anena syām iti /
BĀU, 1, 2, 7.1 so 'kāmayata medhyaṃ ma idaṃ syād ātmanvy anena syām iti /
BĀU, 1, 3, 28.10 nātra tirohitam ivāsti /
BĀU, 1, 4, 1.1 ātmaivedam agra āsīt puruṣavidhaḥ /
BĀU, 1, 4, 1.3 so 'ham asmīty agre vyāharat /
BĀU, 1, 4, 2.2 sa hāyam īkṣāṃcakre yan mad anyan nāsti kasmān nu bibhemīti /
BĀU, 1, 4, 3.4 sa haitāvān āsa yathā strīpumāṃsau sampariṣvaktau /
BĀU, 1, 4, 3.7 tasmād idam ardhabṛgalam iva sva iti ha smāha yājñavalkyaḥ /
BĀU, 1, 4, 4.2 hanta tiro 'sānīti /
BĀU, 1, 4, 5.1 so 'ved ahaṃ vāva sṛṣṭir asmy ahaṃ hīdaṃ sarvam asṛkṣīti /
BĀU, 1, 4, 6.12 yacchreyaso devān asṛjatātha yan martyaḥ sann amṛtān asṛjata tasmād atisṛṣṭiḥ /
BĀU, 1, 4, 7.1 taddhedaṃ tarhy avyākṛtam āsīt /
BĀU, 1, 4, 7.4 sa eṣa iha praviṣṭa ā nakhāgrebhyo yathā kṣuraḥ kṣuradhāne 'vahitaḥ syād viśvambharo vā viśvambharakulāye /
BĀU, 1, 4, 8.2 sa yo 'nyam ātmanaḥ priyaṃ bruvāṇaṃ brūyāt priyaṃ rotsyatītīśvaro ha tathaiva syāt /
BĀU, 1, 4, 10.1 brahma vā idam agra āsīt /
BĀU, 1, 4, 10.3 ahaṃ brahmāsmīti /
BĀU, 1, 4, 10.9 tad idam apy etarhi ya evaṃ vedāhaṃ brahmāsmīti sa idaṃ sarvaṃ bhavati /
BĀU, 1, 4, 10.12 atha yo 'nyāṃ devatām upāste 'nyo 'sāvanyo 'ham asmīti na sa veda /
BĀU, 1, 4, 11.1 brahma vā idam agra āsīd ekam eva /
BĀU, 1, 4, 11.2 tad ekaṃ san na vyabhavat /
BĀU, 1, 4, 11.4 tasmāt kṣatrāt paraṃ nāsti /
BĀU, 1, 4, 14.4 tasmād dharmāt paraṃ nāsti /
BĀU, 1, 4, 17.1 ātmaivedam agra āsīd eka eva /
BĀU, 1, 4, 17.2 so 'kāmayata jāyā me syād atha prajāyeya /
BĀU, 1, 4, 17.3 atha vittaṃ me syād atha karma kurvīyeti /
BĀU, 1, 4, 17.6 tasmād apy etarhy ekākī kāmayate jāyā me syād atha prajāyeyātha vittaṃ me syād atha karma kurvīyeti /
BĀU, 1, 4, 17.6 tasmād apy etarhy ekākī kāmayate jāyā me syād atha prajāyeyātha vittaṃ me syād atha karma kurvīyeti /
BĀU, 1, 5, 2.10 tasmān neṣṭiyājukaḥ syāt /
BĀU, 1, 5, 17.8 etan mā sarvaṃ sann ayam ito bhunajad iti /
BĀU, 1, 6, 3.7 tad etat trayaṃ sad ekam ayam ātmā /
BĀU, 1, 6, 3.8 ātmo ekaḥ sann etat trayam /
BĀU, 2, 1, 1.1 dṛptabālākir hānūcāno gārgya āsa /
BĀU, 2, 1, 13.6 sa ha tūṣṇīm āsa gārgyaḥ //
BĀU, 2, 3, 1.5 sacca tyaṃ ca //
BĀU, 2, 3, 2.4 etat sat /
BĀU, 2, 3, 2.5 tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso ya eṣa tapati /
BĀU, 2, 3, 2.6 sato hy eṣa rasaḥ //
BĀU, 2, 3, 4.5 etat sat /
BĀU, 2, 3, 4.6 tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso yaccakṣuḥ /
BĀU, 2, 3, 4.7 sato hy eṣa rasaḥ //
BĀU, 2, 3, 6.5 na hy etasmād iti nety anyat param asti /
BĀU, 2, 4, 1.1 maitreyīti hovāca yājñavalkyaḥ udyāsyan vā are 'ham asmāt sthānād asmi /
BĀU, 2, 4, 2.1 sā hovāca maitreyī yan nu ma iyaṃ bhagoḥ sarvā pṛthivī vittena pūrṇā syāt kathaṃ tenāmṛtā syām iti /
BĀU, 2, 4, 2.1 sā hovāca maitreyī yan nu ma iyaṃ bhagoḥ sarvā pṛthivī vittena pūrṇā syāt kathaṃ tenāmṛtā syām iti /
BĀU, 2, 4, 2.3 yathaivopakaraṇavatāṃ jīvitaṃ tathaiva te jīvitaṃ syāt /
BĀU, 2, 4, 2.4 amṛtatvasya tu nāśāsti vitteneti //
BĀU, 2, 4, 3.1 sā hovāca maitreyī yenāhaṃ nāmṛtā syāṃ kim ahaṃ tena kuryām /
BĀU, 2, 4, 4.1 sa hovāca yājñavalkyaḥ priyā batāre naḥ satī priyaṃ bhāṣase /
BĀU, 2, 4, 12.1 sa yathā saindhavakhilya udake prāsta udakam evānuvilīyeta na hāsyodgrahaṇāyeva syāt /
BĀU, 2, 4, 12.5 na pretya saṃjñāstīty are bravīmi /
BĀU, 2, 4, 13.1 sā hovāca maitreyī atraiva mā bhagavān amūmuhan na pretya saṃjñāstīti /
BĀU, 3, 1, 2.7 sa hainaṃ papraccha tvaṃ nu khalu no yājñavalkya brahmiṣṭho 'sī3 iti /
BĀU, 3, 1, 2.8 sa hovāca namo vayaṃ brahmiṣṭhāya kurmo gokāmā eva vayaṃ sma iti /
BĀU, 3, 3, 1.3 tasyāsīd duhitā gandharvagṛhītā /
BĀU, 3, 3, 1.4 tam apṛcchāma ko 'sīti /
BĀU, 3, 5, 1.12 sa brāhmaṇaḥ kena syād yena syāt tenedṛśa eva /
BĀU, 3, 5, 1.12 sa brāhmaṇaḥ kena syād yena syāt tenedṛśa eva /
BĀU, 3, 7, 1.3 tasyāsīd bhāryā gandharvagṛhītā /
BĀU, 3, 7, 1.4 tam apṛcchāma ko 'sīti /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
BĀU, 3, 8, 5.1 sā hovāca namas te 'stu yājñavalkya yo ma etaṃ vyavoco 'parasmai dhārayasveti pṛccha gārgīti //
BĀU, 3, 8, 11.2 nānyad ato 'sti draṣṭṛ /
BĀU, 3, 8, 11.3 nānyad ato 'sti śrotṛ /
BĀU, 3, 8, 11.4 nānyad ato 'sti mantṛ /
BĀU, 3, 8, 11.5 nānyad ato 'sti vijñātṛ /
BĀU, 3, 9, 10.1 pṛthivy eva yasyāyatanam agnir loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 11.1 kāma eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 12.1 rūpāṇy eva yasyāyatanaṃ cakṣur loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 13.1 ākāśa eva yasyāyatanaṃ śrotraṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 14.1 tama eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 15.1 rūpāṇy eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 16.1 āpa eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 17.1 reta eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 20.1 kiṃdevato 'syāṃ prācyāṃ diśy asīti /
BĀU, 3, 9, 21.1 kiṃdevato 'syāṃ dakṣiṇāyāṃ diśy asīti /
BĀU, 3, 9, 22.1 kiṃdevato 'syāṃ pratīcyāṃ diśy asīti /
BĀU, 3, 9, 23.1 kiṃdevato 'syām udīcyāṃ diśy asīti /
BĀU, 3, 9, 24.1 kiṃdevato 'syāṃ dhruvāyāṃ diśy asīti /
BĀU, 3, 9, 25.3 yaddhyetad anyatrāsmat syācchvāno vainad adyur vayāṃsi vainad vimathnīran iti //
BĀU, 3, 9, 26.1 kasmin nu tvaṃ cātmā ca pratiṣṭhitau stha iti /
BĀU, 4, 1, 2.4 avadato hi kiṃ syād iti /
BĀU, 4, 1, 3.5 aprāṇato hi kiṃ syād iti /
BĀU, 4, 1, 4.5 apaśyato hi kiṃ syād iti /
BĀU, 4, 1, 5.5 aśṛṇvato hi kiṃ syād iti /
BĀU, 4, 1, 6.4 amanaso hi kiṃ syād iti /
BĀU, 4, 1, 7.5 ahṛdayasya hi kiṃ syād iti /
BĀU, 4, 2, 1.1 janako ha vaidehaḥ kūrcād upāvasarpann uvāca namas te 'stu yājñavalkya /
BĀU, 4, 2, 1.3 sa hovāca yathā vai samrāṇ mahāntam adhvānam eṣyan rathaṃ vā nāvaṃ vā samādadītaivam evaitābhir upaniṣadbhiḥ samāhitātmāsi /
BĀU, 4, 2, 1.4 evaṃ vṛndāraka āḍhyaḥ sann adhītaveda uktopaniṣatka ito vimucyamānaḥ kva gamiṣyasīti /
BĀU, 4, 2, 2.2 taṃ vā etam indhaṃ santam indra ity ācakṣate parokṣeṇaiva /
BĀU, 4, 2, 4.14 abhayaṃ vai janaka prāpto 'sīti hovāca yājñavalkyaḥ /
BĀU, 4, 2, 4.16 namas te 'stu /
BĀU, 4, 2, 4.17 ime videhā ayam aham asmīti //
BĀU, 4, 3, 7.1 katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdy antarjyotiḥ puruṣaḥ sa samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva /
BĀU, 4, 3, 20.3 atha yatra deva iva rājevāham evedaṃ sarvo 'smīti manyate so 'sya paramo lokaḥ //
BĀU, 4, 3, 23.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat paśyet //
BĀU, 4, 3, 24.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yaj jighret //
BĀU, 4, 3, 25.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad rasayet //
BĀU, 4, 3, 26.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vadet //
BĀU, 4, 3, 27.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yacchṛṇuyāt //
BĀU, 4, 3, 28.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yan manvīta //
BĀU, 4, 3, 29.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat spṛśet //
BĀU, 4, 3, 30.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vijānīyāt //
BĀU, 4, 3, 31.1 yatra vā anyad iva syāt tatrānyo 'nyat paśyed anyo 'nyaj jighred anyo 'nyad rasayed anyo 'nyad vaded anyo 'nyacchṛṇuyād anyo 'nyan manvītānyo 'nyat spṛśed anyo 'nyad vijānīyāt //
BĀU, 4, 4, 6.7 brahmaiva san brahmāpyeti //
BĀU, 4, 4, 12.1 ātmānaṃ ced vijānīyād ayam asmīti puruṣaḥ /
BĀU, 4, 4, 14.1 ihaiva santo 'tha vidmas tad vayaṃ na ced avedir mahatī vinaṣṭiḥ /
BĀU, 4, 4, 19.1 manasaivānudraṣṭavyaṃ neha nānāsti kiṃcana /
BĀU, 4, 4, 22.3 tasyaiva syāt padavittaṃ viditvā na lipyate karmaṇā pāpakeneti /
BĀU, 4, 4, 22.12 enaṃ prāpito 'sīti hovāca yājñavalkyaḥ /
BĀU, 4, 5, 2.2 pravrajiṣyan vā are 'ham asmāt sthānād asmi /
BĀU, 4, 5, 3.2 yan nu ma iyam bhagoḥ sarvā pṛthivī vittena pūrṇā syāt syāṃ nv ahaṃ tenāmṛtāho3 neti /
BĀU, 4, 5, 3.2 yan nu ma iyam bhagoḥ sarvā pṛthivī vittena pūrṇā syāt syāṃ nv ahaṃ tenāmṛtāho3 neti /
BĀU, 4, 5, 3.5 tathaiva te jīvitaṃ syāt /
BĀU, 4, 5, 3.6 amṛtatvasya tu nāśāsti vitteneti //
BĀU, 4, 5, 4.2 yenāhaṃ nāmṛtā syām kim ahaṃ tena kuryām /
BĀU, 4, 5, 5.2 priyā vai khalu no bhavatī satī priyam avṛdhat /
BĀU, 4, 5, 13.4 na pretya saṃjñāstīty are bravīmi /
BĀU, 4, 5, 15.9 vijñātāram are kena vijānīyād ity uktānuśāsanāsi maitreyi /
BĀU, 5, 4, 1.1 tad vai tad etad eva tad āsa /
BĀU, 5, 4, 1.3 sa yo haitaṃ mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃllokān jita in nvasāv asat ya evam etan mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti /
BĀU, 5, 5, 1.1 āpa evedam agra āsuḥ /
BĀU, 5, 14, 7.2 gāyatry asy ekapadī dvipadī tripadī catuṣpadī /
BĀU, 5, 14, 7.3 apad asi /
BĀU, 5, 15, 1.4 yat te rūpaṃ kalyāṇatamam tat te paśyāmi yo 'sāvasau puruṣaḥ so 'ham asmi /
BĀU, 6, 1, 14.1 sā ha vāg uvāca yad vā ahaṃ vasiṣṭhāsmi tvaṃ tadvasiṣṭho 'sīti /
BĀU, 6, 1, 14.1 sā ha vāg uvāca yad vā ahaṃ vasiṣṭhāsmi tvaṃ tadvasiṣṭho 'sīti /
BĀU, 6, 1, 14.2 yad vā ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭho 'sīti cakṣuḥ /
BĀU, 6, 1, 14.2 yad vā ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭho 'sīti cakṣuḥ /
BĀU, 6, 1, 14.3 yad vā ahaṃ saṃpad asmi tvaṃ tatsaṃpad asīti śrotram /
BĀU, 6, 1, 14.3 yad vā ahaṃ saṃpad asmi tvaṃ tatsaṃpad asīti śrotram /
BĀU, 6, 1, 14.4 yad vā aham āyatanam asmi tvaṃ tadāyatanam asīti manaḥ /
BĀU, 6, 1, 14.4 yad vā aham āyatanam asmi tvaṃ tadāyatanam asīti manaḥ /
BĀU, 6, 1, 14.5 yad vā ahaṃ prajātir asmi tvaṃ tatprajātir asīti retaḥ /
BĀU, 6, 1, 14.5 yad vā ahaṃ prajātir asmi tvaṃ tatprajātir asīti retaḥ /
BĀU, 6, 2, 1.5 anuśiṣṭo nv asi pitreti /
BĀU, 6, 2, 4.5 sa ājagāma gautamo yatra pravāhaṇasya jaivaler āsa /
BĀU, 6, 2, 7.1 sa hovāca vijñāyate hāsti hiraṇyasyāpāttaṃ goaśvānāṃ dāsīnāṃ pravārāṇāṃ paridhānasya /
BĀU, 6, 3, 4.1 athainam abhimṛśati bhramad asi /
BĀU, 6, 3, 4.2 jvalad asi /
BĀU, 6, 3, 4.3 pūrṇam asi /
BĀU, 6, 3, 4.4 prastabdham asi /
BĀU, 6, 3, 4.5 ekasabham asi /
BĀU, 6, 3, 4.6 hiṃkṛtam asi /
BĀU, 6, 3, 4.7 hiṃkriyamānam asi /
BĀU, 6, 3, 4.8 udgītham asi /
BĀU, 6, 3, 4.9 udgīyamānam asi /
BĀU, 6, 3, 4.10 śrāvitam asi /
BĀU, 6, 3, 4.11 pratyāśrāvitam asi /
BĀU, 6, 3, 4.12 ārdre saṃdīptam asi /
BĀU, 6, 3, 4.13 vibhūr asi /
BĀU, 6, 3, 4.14 prabhūr asi /
BĀU, 6, 3, 4.15 annam asi /
BĀU, 6, 3, 4.16 jyotir asi /
BĀU, 6, 3, 4.17 nidhanam asi /
BĀU, 6, 3, 4.18 saṃvargo 'sīti //
BĀU, 6, 3, 6.4 mādhvīr naḥ santv oṣadhīḥ /
BĀU, 6, 3, 6.8 madhu dyaur astu naḥ pitā /
BĀU, 6, 3, 6.11 madhumān no vanaspatir madhumān astu sūryaḥ /
BĀU, 6, 3, 6.17 diśām ekapuṇḍarīkam asi /
BĀU, 6, 4, 9.3 sa tvam aṅgakaṣāyo 'si digdhaviddhām iva mādayemām amūṃ mayīti //
BĀU, 6, 4, 12.1 atha yasya jāyāyai jāraḥ syāt taṃ ced dviṣyād āmapātre 'gnim upasamādhāya pratilomaṃ śarabarhiḥ stīrtvā tasminn etāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣāktā juhuyāt /
BĀU, 6, 4, 20.2 amo 'ham asmi sā tvam /
BĀU, 6, 4, 20.3 sā tvam asy amo 'ham /
BĀU, 6, 4, 20.4 sāmāham asmi ṛk tvam /
BĀU, 6, 4, 26.1 athāsya nāma karoti vedo 'sīti /
BĀU, 6, 4, 28.2 ilāsi maitrāvaruṇī vīre vīram ajījanat /
Chāndogyopaniṣad
ChU, 1, 3, 8.3 yena sāmnā stoṣyan syāt tat sāmopadhāvet //
ChU, 1, 3, 9.1 yasyām ṛci tām ṛcaṃ yadārṣeyaṃ tam ṛṣiṃ yāṃ devatām abhiṣṭoṣyan syāt tāṃ devatām upadhāvet //
ChU, 1, 3, 10.1 yena chandasā stoṣyan syāt tac chanda upadhāvet /
ChU, 1, 3, 10.2 yena stomena stoṣyamāṇaḥ syāt taṃ stomam upadhāvet //
ChU, 1, 3, 11.1 yāṃ diśam abhiṣṭoṣyan syāt tāṃ diśam upadhāvet //
ChU, 1, 5, 2.1 etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko 'sīti ha kauṣītakiḥ putram uvāca /
ChU, 1, 5, 4.1 etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko 'sīti ha kauṣītakiḥ putram uvāca /
ChU, 1, 8, 1.2 te hocur udgīthe vai kuśalāḥ smo hantodgīthe kathāṃ vadāma iti //
ChU, 1, 10, 3.4 ucchiṣṭaṃ vai me pītaṃ syād iti hovāca //
ChU, 1, 11, 1.3 uṣastir asmi cākrāyaṇa iti hovāca //
ChU, 1, 11, 7.2 sarvāṇi ha vā imāni bhūtāny ādityam uccaiḥ santaṃ gāyanti /
ChU, 2, 11, 2.7 mahāmanāḥ syāt /
ChU, 2, 21, 3.3 tebhyo na jyāyaḥ param anyad asti //
ChU, 2, 21, 4.3 sarvam asmīty upāsita /
ChU, 3, 14, 4.4 etam itaḥ pretyābhisaṃbhavitāsmīti yasya syād addhā na vicikitsāsti /
ChU, 3, 14, 4.4 etam itaḥ pretyābhisaṃbhavitāsmīti yasya syād addhā na vicikitsāsti /
ChU, 3, 17, 6.3 so 'ntavelāyām etat trayaṃ pratipadyetākṣitam asy acyutam asi prāṇasaṃśitam asīti /
ChU, 3, 17, 6.3 so 'ntavelāyām etat trayaṃ pratipadyetākṣitam asy acyutam asi prāṇasaṃśitam asīti /
ChU, 3, 17, 6.3 so 'ntavelāyām etat trayaṃ pratipadyetākṣitam asy acyutam asi prāṇasaṃśitam asīti /
ChU, 3, 19, 1.3 asad evedam agra āsīt /
ChU, 3, 19, 1.4 tat sad āsīt /
ChU, 3, 19, 1.4 tat sad āsīt /
ChU, 4, 1, 1.1 jānaśrutir ha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa /
ChU, 4, 2, 3.1 tam u ha paraḥ pratyuvācāha hāretvā śūdra tavaiva saha gobhir astv iti /
ChU, 4, 3, 8.2 te vā ete pañcānye pañcānye daśa santas tat kṛtam /
ChU, 4, 4, 1.2 brahmacaryaṃ bhavati vivatsyāmi kiṃgotro nv aham asmīti //
ChU, 4, 4, 2.2 nāham etad veda tāta yadgotras tvam asi /
ChU, 4, 4, 2.4 sāham etan na veda yadgotras tvam asi /
ChU, 4, 4, 2.5 jabālā tu nāmāham asmi /
ChU, 4, 4, 2.6 satyakāmo nāma tvam asi /
ChU, 4, 4, 4.1 taṃ hovāca kiṃgotro nu somyāsīti /
ChU, 4, 4, 4.3 nāham etad veda bho yadgotro 'ham asmi /
ChU, 4, 4, 4.6 sāham etan na veda yadgotras tvam asi /
ChU, 4, 4, 4.7 jabālā tu nāmāham asmi /
ChU, 4, 4, 4.8 satyakāmo nāma tvam asīti /
ChU, 4, 4, 4.9 so 'haṃ satyakāmo jābālo 'smi bho iti //
ChU, 4, 5, 1.3 prāptāḥ somya sahasraṃ smaḥ /
ChU, 4, 10, 3.5 vyādhībhīḥ pratipūrṇo 'smi /
ChU, 4, 11, 1.2 ya eṣa āditye puruṣo dṛśyate so 'ham asmi sa eva aham asmi iti //
ChU, 4, 11, 1.2 ya eṣa āditye puruṣo dṛśyate so 'ham asmi sa eva aham asmi iti //
ChU, 4, 12, 1.2 ya eṣa candramasi puruṣo dṛśyate so 'ham asmi sa eva aham asmi iti //
ChU, 4, 12, 1.2 ya eṣa candramasi puruṣo dṛśyate so 'ham asmi sa eva aham asmi iti //
ChU, 4, 13, 1.2 ya eṣa vidyuti puruṣo dṛśyate so 'ham asmi sa evāham asmīti //
ChU, 4, 13, 1.2 ya eṣa vidyuti puruṣo dṛśyate so 'ham asmi sa evāham asmīti //
ChU, 5, 1, 6.2 ahaṃ śreyān asmy ahaṃ śreyān asmīti //
ChU, 5, 1, 6.2 ahaṃ śreyān asmy ahaṃ śreyān asmīti //
ChU, 5, 1, 12.3 bhagavann edhi /
ChU, 5, 1, 12.4 tvaṃ naḥ śreṣṭho 'si /
ChU, 5, 1, 13.2 yad ahaṃ vasiṣṭho 'smi tvaṃ tadvasiṣṭho 'sīti /
ChU, 5, 1, 13.2 yad ahaṃ vasiṣṭho 'smi tvaṃ tadvasiṣṭho 'sīti /
ChU, 5, 1, 13.4 yad ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭhāsīti //
ChU, 5, 1, 14.2 yad ahaṃ saṃpad asmi tvaṃ tatsaṃpad asīti /
ChU, 5, 1, 14.2 yad ahaṃ saṃpad asmi tvaṃ tatsaṃpad asīti /
ChU, 5, 1, 14.4 yad aham āyatanam asmi tvaṃ tadāyatanam asīti //
ChU, 5, 1, 14.4 yad aham āyatanam asmi tvaṃ tadāyatanam asīti //
ChU, 5, 2, 6.2 amo nāmāsi /
ChU, 5, 2, 6.6 aham evedaṃ sarvam asānīti //
ChU, 5, 11, 5.5 yakṣyamāṇo vai bhagavanto 'ham asmi /
ChU, 5, 15, 1.5 tasmāt tvaṃ bahulo 'si prajayā ca dhanena ca //
ChU, 5, 16, 1.5 tasmāt tvaṃ rayimān puṣṭimān asi //
ChU, 5, 17, 1.5 tasmāt tvaṃ pratiṣṭhito 'si prajayā ca paśubhiś ca //
ChU, 5, 24, 1.1 sa ya idam avidvān agnihotraṃ juhoti yathāṅgārān apohya bhasmani juhuyāt tādṛk tat syāt //
ChU, 5, 24, 4.2 ātmani haivāsya tad vaiśvānare hutaṃ syād iti /
ChU, 6, 1, 1.1 śvetaketur hāruṇeya āsa /
ChU, 6, 1, 3.1 śvetaketo yan nu somyedaṃ mahāmanā anūcānamānī stabdho 'si /
ChU, 6, 1, 4.1 yathā somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syāt /
ChU, 6, 1, 5.1 yathā somyaikena lohamaṇinā sarvaṃ lohamayaṃ vijñātaṃ syāt /
ChU, 6, 1, 6.1 yathā somyaikena nakhanikṛntanena sarvaṃ kārṣṇāyasaṃ vijñātaṃ syāt /
ChU, 6, 2, 1.1 sad eva somyedam agra āsīd ekam evādvitīyam /
ChU, 6, 2, 1.1 sad eva somyedam agra āsīd ekam evādvitīyam /
ChU, 6, 2, 1.2 taddhaika āhur asad evedam agra āsīd ekam evādvitīyam /
ChU, 6, 2, 1.3 tasmād asataḥ saj jāyata //
ChU, 6, 2, 2.1 kutas tu khalu somyaivaṃ syād iti hovāca /
ChU, 6, 2, 2.2 katham asataḥ saj jāyeta /
ChU, 6, 2, 2.3 sat tv eva somyedam agra āsīd ekam evādvitīyam //
ChU, 6, 2, 2.3 sat tv eva somyedam agra āsīd ekam evādvitīyam //
ChU, 6, 2, 3.2 bahu syāṃ prajāyeyeti /
ChU, 6, 2, 3.5 bahu syāṃ prajāyeyeti /
ChU, 6, 7, 3.1 taṃ hovāca yathā somya mahato 'bhyāhitasyaiko 'ṅgāraḥ khadyotamātraḥ pariśiṣṭaḥ syāt /
ChU, 6, 7, 3.3 evaṃ somya te ṣoḍaśānāṃ kalānām ekā kalā atiśiṣṭā syāt /
ChU, 6, 8, 1.2 yatraitat puruṣaḥ svapiti nāma satā somya tadā sampanno bhavati /
ChU, 6, 8, 4.1 tasya kva mūlaṃ syād anyatrānnāt /
ChU, 6, 8, 4.4 tejasā somya śuṅgena sanmūlam anviccha /
ChU, 6, 8, 4.5 sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ //
ChU, 6, 8, 4.5 sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ //
ChU, 6, 8, 4.5 sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ //
ChU, 6, 8, 6.1 tasya kva mūlaṃ syād anyatrādbhyaḥ /
ChU, 6, 8, 6.3 tejasā somya śuṅgena sanmūlam anviccha /
ChU, 6, 8, 6.4 sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ /
ChU, 6, 8, 6.4 sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ /
ChU, 6, 8, 6.4 sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ /
ChU, 6, 8, 7.4 tat tvam asi śvetaketo iti /
ChU, 6, 9, 2.1 te yathā tatra na vivekaṃ labhante 'muṣyāhaṃ vṛkṣasya raso 'smy amuṣyāhaṃ vṛkṣasya raso 'smīti /
ChU, 6, 9, 2.1 te yathā tatra na vivekaṃ labhante 'muṣyāhaṃ vṛkṣasya raso 'smy amuṣyāhaṃ vṛkṣasya raso 'smīti /
ChU, 6, 9, 2.2 evam eva khalu somyemāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati sampadyāmaha iti //
ChU, 6, 9, 2.2 evam eva khalu somyemāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati sampadyāmaha iti //
ChU, 6, 9, 4.4 tat tvam asi śvetaketo iti /
ChU, 6, 10, 1.4 tā yathā tatra na vidur iyam aham asmīyam aham asmīti //
ChU, 6, 10, 1.4 tā yathā tatra na vidur iyam aham asmīyam aham asmīti //
ChU, 6, 10, 2.1 evam eva khalu somyemāḥ sarvāḥ prajāḥ sata āgamya na viduḥ sata āgacchāmaha iti /
ChU, 6, 10, 2.1 evam eva khalu somyemāḥ sarvāḥ prajāḥ sata āgamya na viduḥ sata āgacchāmaha iti /
ChU, 6, 10, 3.4 tat tvam asi śvetaketo iti /
ChU, 6, 11, 3.6 tat tvam asi śvetaketo iti /
ChU, 6, 12, 3.4 tat tvam asi śvetaketo iti /
ChU, 6, 13, 3.4 tat tvam asi śvetaketo iti /
ChU, 6, 14, 3.4 tat tvam asi śvetaketo iti /
ChU, 6, 15, 3.4 tat tvam asi śvetaketo iti /
ChU, 6, 16, 3.5 tat tvam asi śvetaketo iti /
ChU, 7, 1, 3.1 so 'haṃ bhagavo mantravid evāsmi nātmavit /
ChU, 7, 1, 5.3 asti bhagavo nāmno bhūya iti /
ChU, 7, 1, 5.4 nāmno vāva bhūyo 'stīti /
ChU, 7, 2, 2.3 asti bhagavo vāco bhūya iti /
ChU, 7, 2, 2.4 vāco vāva bhūyo 'stīti /
ChU, 7, 3, 2.3 asti bhagavo manaso bhūya iti /
ChU, 7, 3, 2.4 manaso vāva bhūyo 'stīti /
ChU, 7, 4, 3.3 asti bhagavaḥ saṃkalpād bhūya iti /
ChU, 7, 4, 3.4 saṃkalpād vāva bhūyo 'stīti /
ChU, 7, 5, 2.2 tasmād yady api bahuvid acitto bhavati nāyam astīty evainam āhuḥ /
ChU, 7, 5, 2.3 yad ayaṃ veda yad vā ayaṃ vidvān nettham acittaḥ syād iti /
ChU, 7, 5, 3.4 asti bhagavaś cittād bhūya iti /
ChU, 7, 5, 3.5 cittād vāva bhūyo 'stīti /
ChU, 7, 6, 2.3 asti bhagavo dhyānād bhūya iti /
ChU, 7, 6, 2.4 dhyānād vāva bhūyo 'stīti /
ChU, 7, 7, 2.4 asti bhagavo vijñānād bhūya iti /
ChU, 7, 7, 2.5 vijñānād vāva bhūyo 'stīti /
ChU, 7, 8, 2.3 asti bhagavo balād bhūya iti /
ChU, 7, 8, 2.4 balād vāva bhūyo 'stīti /
ChU, 7, 9, 2.4 asti bhagavo 'nnād bhūya iti /
ChU, 7, 9, 2.5 annād vāva bhūyo 'stīti /
ChU, 7, 10, 2.4 asti bhagavo 'dbhyo bhūya iti /
ChU, 7, 10, 2.5 adbhyo vāva bhūyo 'stīti /
ChU, 7, 11, 2.4 asti bhagavas tejaso bhūya iti /
ChU, 7, 11, 2.5 tejaso vāva bhūyo 'stīti /
ChU, 7, 12, 2.4 asti bhagava ākāśād bhūya iti /
ChU, 7, 12, 2.5 ākāśād vāva bhūyo 'stīti /
ChU, 7, 13, 2.3 asti bhagavaḥ smarād bhūya iti /
ChU, 7, 13, 2.4 smarād vāva bhūyo 'stīti /
ChU, 7, 14, 2.5 asti bhagava āśāyā bhūya iti /
ChU, 7, 14, 2.6 āśāyā bhūyo 'stīti /
ChU, 7, 15, 2.2 dhik tvāstv ity evainam āhuḥ /
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 4.3 taṃ ced brūyur ativādy asīti /
ChU, 7, 15, 4.4 ativādy asmīti brūyāt /
ChU, 7, 23, 1.2 nālpe sukham asti /
ChU, 8, 1, 3.4 yac cāsyehāsti yac ca nāsti sarvaṃ tad asmin samāhitam iti //
ChU, 8, 1, 3.4 yac cāsyehāsti yac ca nāsti sarvaṃ tad asmin samāhitam iti //
ChU, 8, 3, 1.2 teṣāṃ satyānāṃ satām anṛtam apidhānam /
ChU, 8, 3, 5.1 tāni ha vā etāni trīṇyakṣarāṇi sat ti yam iti /
ChU, 8, 3, 5.2 tad yat sat tad amṛtam /
ChU, 8, 4, 2.1 tasmād vā etaṃ setuṃ tīrtvā andhaḥ sann anandho bhavati /
ChU, 8, 4, 2.2 viddhaḥ sann aviddho bhavati /
ChU, 8, 4, 2.3 upatāpī sann anupatāpī bhavati /
ChU, 8, 5, 2.2 brahmacaryeṇa hy eva sata ātmanas trāṇaṃ vindate /
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 11, 1.5 nāha khalv ayam evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti /
ChU, 8, 11, 2.3 sa hovāca nāha khalv ayaṃ bhagava evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti /
ChU, 8, 12, 1.4 na vai saśarīrasya sataḥ priyāpriyayor apahatir asti /
ChU, 8, 12, 1.4 na vai saśarīrasya sataḥ priyāpriyayor apahatir asti /
ChU, 8, 12, 1.5 aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 6.0 paścimena gārhapatyaṃ gatvā paścād āhavanīyasyopaviśya sruveṇa srucyājyaṃ gṛhṇīyād yāvad gṛhītī syāt //
DrāhŚS, 7, 2, 7.3 āpiḥ pitā pramatiḥ somyānāṃ bhūmir asy ṛṣikṛn martyānāṃ svāheti //
DrāhŚS, 7, 2, 8.0 evameva gṛhītvāpāṃ puṣpam asyoṣadhīnāṃ raso 'gneḥ priyatamā tanūr indrasya priyatamaṃ haviḥ svāheti //
DrāhŚS, 7, 3, 1.3 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata evamasyūrjaṃ bibhradvaḥ /
DrāhŚS, 7, 3, 9.0 teṣāṃ dīkṣāprabhṛti patnīśālāyāṃ bhojanasaṃveśane syātām //
DrāhŚS, 7, 4, 8.0 madhyamasya rātriparyāyasya daivodāsaṃ hotṛṣāma syād aurdhvasadmanaṃ vā //
DrāhŚS, 7, 4, 9.0 abhiplavasya dvitīye 'hani bhargo yaśa iti prāg viṣuvato vyatyāsaṃ syātāmiti gautamaḥ //
DrāhŚS, 7, 4, 15.0 viṣuvata ūrdhvaṃ vīṅkameva syāditi dhānaṃjayyaḥ //
DrāhŚS, 7, 4, 16.0 pañcame 'hani yad ahar grāmegeyaṃ santani syānmānavātpūrvaṃ vāmraṃ syāt //
DrāhŚS, 7, 4, 16.0 pañcame 'hani yad ahar grāmegeyaṃ santani syānmānavātpūrvaṃ vāmraṃ syāt //
DrāhŚS, 7, 4, 23.0 uttama iṣovṛdhīyasamante syātāmiti //
DrāhŚS, 8, 1, 3.0 atirātracaturviṃśanavāhavratātirātrā vā yathāsthānaṃ syuḥ śeṣo jyotiṣṭomena //
DrāhŚS, 8, 1, 18.0 tathā satāṃ śāṭyāyaninaḥ ṣaḍahavibhaktīr anukalpayanti //
DrāhŚS, 8, 2, 32.0 baṇ mahāṃ asi sūrya indram iddevatātaye śrāyanta iva sūryamiti mahādivākīrtyasya stotrīyā vikalpante //
DrāhŚS, 8, 3, 29.0 tathā sati pūrve pakṣasi vikalpaḥ //
DrāhŚS, 8, 3, 35.0 tathā sati goāyuṣor aikāhike bṛhatyau //
DrāhŚS, 8, 4, 21.0 tathā satyekādaśyāṃ pūrvapakṣasya dīkṣitvā trayodaśa dīkṣāḥ kurvīran //
DrāhŚS, 9, 1, 8.0 araṇyoḥ sandhānam ālabhyopajighretpāṇī tejo 'si tejo mayi dhehīti //
DrāhŚS, 9, 1, 16.1 vācayitvā yajamānaṃ tā ninayed āstāve 'nādhṛṣṭāsi tāṃ tvā somo rājāvatu yāmapīthā upatiṣṭhanta āpo ye śākvarā ṛṣabhā ye svarājaste arṣantu te varṣantu te kṛṇvantv iṣam ūrjaṃ rāyaspoṣaṃ tad videyeti /
DrāhŚS, 9, 2, 7.0 ṣaṣṭhe 'hani saṃsthite 'bahuvādinaḥ syuḥ //
DrāhŚS, 9, 2, 15.0 saha dharmaiḥ sarvatra pṛṣṭhyaḥ syāt //
DrāhŚS, 9, 2, 17.0 abhīvartastotrīyān ābhiplavikān pṛṣṭhye śaṃsayed brāhmaṇācchaṃsinā kāleyarco 'cchāvākena sarvatra yadā pavamāne syātām //
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
DrāhŚS, 9, 4, 18.0 api vādhvaryubahvṛcānāṃ kiṃcit syāt //
DrāhŚS, 10, 2, 2.0 tasya dvyavarārdhyau rathāvanuyāyinau syātām //
DrāhŚS, 10, 2, 7.0 anyaṃ vābhiharantam anumantrayetottiṣṭha rājan parivarmāsyaśvayukto ratho vitato daiva ākhaṇo viśāṃ rājā brāhmaṇa edhi gopteti //
DrāhŚS, 10, 2, 7.0 anyaṃ vābhiharantam anumantrayetottiṣṭha rājan parivarmāsyaśvayukto ratho vitato daiva ākhaṇo viśāṃ rājā brāhmaṇa edhi gopteti //
DrāhŚS, 10, 3, 2.0 paścād āgnīdhrīyasyārdham antarvedi śvabhrasya khātaṃ syādardhaṃ bahirvedi //
DrāhŚS, 10, 3, 3.0 ārṣabheṇottaralomnā carmaṇā pihitaḥ syāt //
DrāhŚS, 10, 3, 4.1 tvaṃ vāg asi /
DrāhŚS, 10, 3, 7.2 nāmāsi nāma bhūyāsam /
DrāhŚS, 10, 3, 7.3 āvir asy āvir mā kuru /
DrāhŚS, 10, 4, 13.0 āruhya japet syonām āsadaṃ sukhadām āsadaṃ namaste 'stu mā mā hiṃsīriti //
DrāhŚS, 11, 1, 1.0 rohitenānaḍuhenottaralomnā carmaṇā pihitaḥ syāt //
DrāhŚS, 11, 1, 2.0 tasya daśasu paścācchidreṣu daśa daśa tantryo baddhāḥ syur mauñjyo dārbhyo vā //
DrāhŚS, 11, 2, 11.2 suparṇo'smi garutmān premāṃ vācaṃ vadiṣyāmi bahu kariṣyantīṃ bahu kariṣyant svargam ayiṣyantīṃ svargam ayiṣyan māmimān yajamānān iti //
DrāhŚS, 11, 3, 23.0 hiṃkāram anv abhigaraprabhṛtayaḥ kṛtvā yathārthaṃ syuḥ //
DrāhŚS, 11, 4, 13.0 yasyātra patnī syāt pṛṣṭhaṃ tayā vyuddhāvayet //
DrāhŚS, 12, 1, 5.0 hute yathārthaṃ syāt //
DrāhŚS, 12, 1, 17.0 nirupte yathārthaṃ syāt //
DrāhŚS, 12, 1, 21.0 ādhāsyamānasyāraṇyoḥ prattayor yathārthaṃ syāt //
DrāhŚS, 12, 1, 22.0 pūrvāhṇe dakṣiṇenāgnyāyatanāni gatvā yatrāgniṃ manthiṣyantaḥ syus taddakṣiṇato nirastaḥ parāvasur iti dakṣiṇā tṛṇaṃ nirasyed ā vasoḥ sadane sīdāmīty upaviśet //
DrāhŚS, 12, 1, 24.0 etenopaviśed yajuṣeti yatra syāt //
DrāhŚS, 12, 2, 20.0 hutāyāṃ pūrṇāhutau yathārthaṃ syāt //
DrāhŚS, 12, 2, 22.0 tairdyūte yathārthaṃ syāt //
DrāhŚS, 12, 2, 34.0 yatra vā na ceṣṭetāṃ vāgyataḥ prāyastveva syāt //
DrāhŚS, 12, 3, 1.1 prāyaścittaṃ cet kartavyaṃ syād bhūḥ svāhetigārhapatye juhuyāt /
DrāhŚS, 12, 3, 20.0 svayaṃ ced brahmā yajamānaḥ syātpūrveṇainam //
DrāhŚS, 12, 3, 22.0 prajāpaterbhāgo'sīti vā //
DrāhŚS, 12, 3, 23.1 athāparaṃ prajāpater bhāgo 'sy ūrjasvānpayasvān /
DrāhŚS, 12, 3, 23.4 ūrg asy ūrjaṃ mayi dhehīti //
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
DrāhŚS, 13, 2, 13.4 bheṣajamasi bheṣajaṃ gave 'śvāya puruṣāya bheṣajaṃ sugaṃ meṣāya meṣyai subheṣajaṃ yathāsaditi //
DrāhŚS, 13, 2, 13.4 bheṣajamasi bheṣajaṃ gave 'śvāya puruṣāya bheṣajaṃ sugaṃ meṣāya meṣyai subheṣajaṃ yathāsaditi //
DrāhŚS, 13, 3, 3.3 jāmī kumārī vā yā syāt patikāmā sāpi parīyāt /
DrāhŚS, 13, 3, 6.0 teṣāṃ brahmaikaṃ lipsitvā yasya sa syāt tasmai prayacchet //
DrāhŚS, 13, 3, 7.0 tasya vaiva santaṃ pāṇāvālabheta //
DrāhŚS, 13, 3, 14.0 hutāyāṃ yathārthaṃ syāt //
DrāhŚS, 13, 3, 15.0 vapāyāṃ hutāyām idam āpa iti cātvāle mārjayitvā paśūnāṃ yathārthaṃ syāt //
DrāhŚS, 13, 3, 22.4 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca dviṣmaḥ /
DrāhŚS, 13, 3, 22.4 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca dviṣmaḥ /
DrāhŚS, 13, 4, 3.0 pūrṇāhutau hūyamānāyām āsitvā hutāyāṃ yathārthaṃ syāt //
DrāhŚS, 14, 1, 7.0 taṃ yadādhvaryur vācaṃ yamayed atha yathārthaṃ syāt //
DrāhŚS, 14, 1, 9.0 saṃbhṛteṣu yathārthaṃ syāt //
DrāhŚS, 14, 1, 11.0 abhihuta uttareṇa somavahanaṃ gatvā prāgvā padābhihomād dakṣiṇena yatra rājānaṃ kreṣyantaḥ syustatra gatvā tūṣṇīm upaviśet //
DrāhŚS, 14, 1, 12.0 krīte prāṅ utkrāmet paścimenainaṃ hutvā rājānam ādadhyur āhitaṃ pūrveṇa parītyohyamānamanugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 14, 1, 18.0 saṃbādhaścet syād dakṣiṇayāpi dvārā praviśet //
DrāhŚS, 14, 2, 3.0 tasyāṃ saṃsthitāyāṃ tānūnaptram ājyam avamṛśanto japeyur havir asi vaiśvānaram anādhṛṣṭam anādhṛṣyaṃ devānāmojo 'nabhiśastyam abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mādhā iti //
DrāhŚS, 14, 2, 8.0 āhūtāsu yathārthaṃ syāt //
DrāhŚS, 14, 2, 10.0 savyā aparāhna uttānāḥ syur dakṣiṇā nyañcaḥ //
DrāhŚS, 14, 3, 6.3 ihaiva rātayaḥ santviti //
DrāhŚS, 14, 3, 7.2 madhu hutam indratame 'gnāv aśyāma te deva gharma namaste 'stu mā mā hiṃsīriti //
DrāhŚS, 14, 3, 8.0 sattraṃ cet syād yajamānā upahvayadhvam ity evopahvānam //
DrāhŚS, 14, 3, 11.0 vilikhite cātvāle yathārthaṃ syāt //
DrāhŚS, 14, 3, 12.0 uttaravediṃ nirvapsyatsu tūṣṇīm upaviśet nyuptāyāṃ yathārthaṃ syāt //
DrāhŚS, 14, 3, 15.0 tasyāṃ saṃbhriyamāṇāyām āsitvā saṃbhṛtāyāṃ yathārthaṃ syāt //
DrāhŚS, 14, 4, 7.0 lokaṃpṛṇāsūpadhīyamānāsu brāhmaṇaṃ tatra samādiśya yathārthaṃ syāditi śāṇḍilyaḥ //
DrāhŚS, 14, 4, 17.0 ucchritāyām audumbaryāṃ yathārthaṃ syāt //
DrāhŚS, 15, 1, 5.0 krītvā rājā yenātihṛtaḥ syāt tena gatvā tūṣṇīm upaviśet //
DrāhŚS, 15, 1, 6.0 rājānaṃ harety uktaḥ pūrveṇāgnim ekasmā atipradāya tān prasavyaṃ parītyādāyānugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 15, 1, 8.0 anyena ced brahmā vrajitaḥ syād anyena rājā tenainaṃ pragṛhṇīyāt //
DrāhŚS, 15, 1, 10.0 āsītāgnīdhrīya āhutyor hūyamānayor iti dhānaṃjayyaḥ //
DrāhŚS, 15, 2, 8.0 ātteṣu prāṅ utkramya prasavyaṃ parītyānugacchet pūrveṇa cedgataḥ syāt //
DrāhŚS, 15, 2, 16.0 havirdhānaṃ cet pūrveṇa gataḥ syād upāṃśvantaryāmau hoṣyatsūdaṅṅatikramya tiṣṭhet //
DrāhŚS, 15, 3, 1.0 raśmir asītyetāvanuvākau stomabhāgāḥ //
DrāhŚS, 15, 3, 3.0 ūrdhvaṃ prathamād rātriparyāyād yatra syād amuṣmai tveti taṃ jinveti tatra brūyāt //
DrāhŚS, 15, 3, 8.1 traidhaṃ vibhajed iti dhānaṃjayyo vasuko'si vasyaṣṭirasi veṣaśrīrasi /
DrāhŚS, 15, 3, 8.1 traidhaṃ vibhajed iti dhānaṃjayyo vasuko'si vasyaṣṭirasi veṣaśrīrasi /
DrāhŚS, 15, 3, 8.1 traidhaṃ vibhajed iti dhānaṃjayyo vasuko'si vasyaṣṭirasi veṣaśrīrasi /
DrāhŚS, 15, 4, 2.0 pūrveṇāgnīdhrīyaṃ sthūṇā nikhātā syāt //
DrāhŚS, 15, 4, 4.0 tasyām audumbaraṃ saptadaśāraṃ rathacakraṃ pratimuktaṃ syāt //
DrāhŚS, 15, 4, 15.0 udaṅṅavarohaṃ manyeta viṣṇoḥ kramo 'si viṣṇoḥ krāntamasi viṣṇor vikrāntamasīti //
DrāhŚS, 15, 4, 15.0 udaṅṅavarohaṃ manyeta viṣṇoḥ kramo 'si viṣṇoḥ krāntamasi viṣṇor vikrāntamasīti //
DrāhŚS, 15, 4, 15.0 udaṅṅavarohaṃ manyeta viṣṇoḥ kramo 'si viṣṇoḥ krāntamasi viṣṇor vikrāntamasīti //
Gautamadharmasūtra
GautDhS, 1, 9, 4.1 sati vibhave na jīrṇamalavadvāsāḥ syāt //
GautDhS, 1, 9, 4.1 sati vibhave na jīrṇamalavadvāsāḥ syāt //
GautDhS, 1, 9, 47.1 teṣu tu dharmottaraḥ syāt //
GautDhS, 1, 9, 53.1 na kulaṃkulaḥ syāt //
GautDhS, 1, 9, 72.1 śrutinirataḥ syāt //
GautDhS, 2, 1, 29.1 teṣu tu nityayuktaḥ syāt //
GautDhS, 2, 1, 64.1 tadartho 'sya nicayaḥ syāt //
GautDhS, 2, 2, 5.1 samaḥ prajāsu syāt //
GautDhS, 2, 4, 2.0 bahavaḥ syur aninditāḥ svakarmasu prātyayikā rājñāṃ niṣprītyanabhitāpāś cānyatarasmin //
GautDhS, 2, 4, 6.1 avacane 'nyathāvacane ca doṣiṇaḥ syuḥ //
GautDhS, 2, 4, 13.1 taddevarājabrāhmaṇasaṃsadi syād abrāhmaṇānām //
GautDhS, 2, 6, 23.1 tasmāt tadaham brahmacārī ca syāt //
GautDhS, 3, 4, 3.1 lakṣyaṃ vā syāt janye śastrabhṛtām //
GautDhS, 3, 7, 4.1 kāmāvakīrṇo 'smyavakīrṇo 'smi kāmakāmāya svāhā //
GautDhS, 3, 7, 4.1 kāmāvakīrṇo 'smyavakīrṇo 'smi kāmakāmāya svāhā //
GautDhS, 3, 7, 5.1 kāmābhidugdho 'smi abhidugdho 'smi kāmakāmāya svāheti samidham ādhāya anuparyukṣya yajñavāstu kṛtvopotthāya samāsiñcatu ityetayā trir upatiṣṭheta //
GautDhS, 3, 7, 5.1 kāmābhidugdho 'smi abhidugdho 'smi kāmakāmāya svāheti samidham ādhāya anuparyukṣya yajñavāstu kṛtvopotthāya samāsiñcatu ityetayā trir upatiṣṭheta //
GautDhS, 3, 7, 7.1 etad evaikeṣām karmādhikṛtya yo 'prayata iva syāt sa itthaṃ juhuyād ittham anumantrayeta varo dakṣiṇeti prāyaścittamaviśeṣāt //
GautDhS, 3, 8, 10.1 anusavanam udakopasparśanam āpo hi ṣṭheti tisṛbhiḥ pavitravatībhir mārjayīta hiraṇyavarṇāḥ śucayaḥ pāvakā ityaṣṭābhiḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 9.0 yad yan mīmāṃsyaṃ syāt tat tad adbhiḥ saṃspṛśet //
GobhGS, 1, 5, 15.0 khādirapālāśālābhe vibhītakatilvakabādhakanīvanimbarājavṛkṣaśalmalyaraludadhitthakovidāraśleṣmātakavarjam sarvavanaspatīnām idhmo yathārthaṃ syāt //
GobhGS, 1, 5, 24.0 abahuvādī syāt //
GobhGS, 1, 5, 26.0 athāparāhṇa evāplutyaupavasathikaṃ dampatī bhuñjīyātāṃ yad enayoḥ kāmyaṃ syāt sarpirmiśram syāt kuśalena //
GobhGS, 1, 5, 26.0 athāparāhṇa evāplutyaupavasathikaṃ dampatī bhuñjīyātāṃ yad enayoḥ kāmyaṃ syāt sarpirmiśram syāt kuśalena //
GobhGS, 1, 7, 18.0 bhave na vā syād ity eke //
GobhGS, 1, 7, 22.0 oṣadhim antardhāya chinatti na nakhena pavitre stho vaiṣṇavyāviti //
GobhGS, 1, 7, 23.0 athaine adbhir anumārṣṭi viṣṇor manasā pūte stha iti //
GobhGS, 1, 8, 12.0 yady u pañcāvattī syād dvir upastīryāvadāya dvir abhighārayet //
GobhGS, 1, 8, 22.0 āgneya evānāhitāgner ubhayor darśapūrṇamāsayoḥ sthālīpākaḥ syāt //
GobhGS, 1, 8, 25.0 api vāhitāgner apy ubhayor darśapūrṇamāsayor āgneya eva syāt //
GobhGS, 1, 8, 28.0 athainam adbhir abhyukṣyāgnāv apyarjayed yaḥ paśūnām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
GobhGS, 1, 9, 4.0 atha yad asyānyad annam upasiddhaṃ syāt //
GobhGS, 1, 9, 19.0 nāvrato brāhmaṇaḥ syād iti //
GobhGS, 2, 1, 10.0 klītakair yavair māṣair vāplutāṃ suhṛt surottamena saśarīrāṃ trir mūrdhany abhiṣiñcet kāma veda te nāma mado nāmāsīti samānayāmum iti patināma gṛhṇīyāt svāhākārāntābhir upastham uttarābhyāṃ plāvayet //
GobhGS, 2, 3, 9.0 dhruvam asi dhruvāhaṃ patikule bhūyāsam amuṣyāsāv iti patināma gṛhṇīyād ātmanaś ca //
GobhGS, 2, 3, 11.0 ruddhāham asmīty evam eva //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 8, 13.0 tasya mukhyān prāṇān saṃmṛśan ko 'si katamo 'sīty etaṃ mantraṃ japati //
GobhGS, 2, 8, 13.0 tasya mukhyān prāṇān saṃmṛśan ko 'si katamo 'sīty etaṃ mantraṃ japati //
GobhGS, 2, 9, 11.0 uṣṇena vāya udakenaidhīti vāyuṃ manasā dhyāyann uṣṇodakakaṃsaṃ prekṣamāṇaḥ //
GobhGS, 2, 9, 13.0 viṣṇor daṃṣṭro 'sīty audumbaraṃ kṣuraṃ prekṣata ādarśaṃ vā //
GobhGS, 2, 10, 22.0 ko nāmāsīti nāmadheyaṃ pṛcchati tasyācāryaḥ //
GobhGS, 2, 10, 28.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvavamṛśyānantarhitāṃ nābhim abhimṛśet prāṇānāṃ granthir asīti //
GobhGS, 2, 10, 33.0 athainaṃ saṃpreṣyati brahmacāry asy asāv iti //
GobhGS, 2, 10, 43.0 mātaram evāgre dve cānye suhṛdau yāvatyo vā saṃnihitāḥ syuḥ //
GobhGS, 3, 4, 22.0 cakṣur asīty anubadhnīyāt //
GobhGS, 3, 4, 25.0 snātvālaṃkṛtyāhate vāsasī paridhāya srajam ābadhnīta śrīr asi mayi ramasveti //
GobhGS, 3, 4, 26.0 netryau stho nayataṃ mām ity upānahau //
GobhGS, 3, 4, 27.0 gandharvo 'sīti vaiṇavaṃ daṇḍaṃ gṛhṇāti //
GobhGS, 3, 5, 1.0 ata ūrdhvaṃ vṛddhaśīlī syād iti samastoddeśaḥ //
GobhGS, 3, 6, 3.0 puṣṭikāmaḥ prathamajātasya vatsasya prāṅ mātuḥ pralehanājjihvayā lalāṭam ullihya nigired gavāṃ śleṣmāsīti //
GobhGS, 3, 6, 5.0 puṣṭikāma eva samprajātāsv audumbareṇāsinā vatsamithunayor lakṣaṇaṃ karoti puṃsa evāgre 'tha striyā bhuvanam asi sāhasram iti //
GobhGS, 3, 8, 3.0 gonāmabhiś ca pṛthak kāmyāsīty etatprabhṛtibhiḥ //
GobhGS, 3, 8, 12.0 havirucchiṣṭaśeṣaṃ prāśayed yāvanta upetāḥ syuḥ //
GobhGS, 3, 8, 21.0 ācāntodakāḥ pratyabhimṛśeran mukhaṃ śiro 'ṅgānīty anulomam amo 'sīti //
GobhGS, 4, 1, 18.0 yady u vā alpasambhāratamaḥ syād api paśunaiva kurvīta //
GobhGS, 4, 2, 10.0 yadā vituṣāḥ syuḥ //
GobhGS, 4, 3, 28.0 yo vā teṣāṃ brāhmaṇānām ucchiṣṭabhāk syāt //
GobhGS, 4, 6, 16.0 tāmisrāntareṣu brahmacārī syād ā samāpanād ā samāpanāt //
GobhGS, 4, 7, 4.0 akṣīriṇyo 'kaṇṭakā akaṭukā yatrauṣadhayaḥ syuḥ //
GobhGS, 4, 7, 14.0 yatra vā śvabhrāḥ svayaṃkhātāḥ sarvato 'bhimukhāḥ syuḥ //
GobhGS, 4, 7, 21.0 yathā na saṃlokī syāt //
GobhGS, 4, 8, 3.0 prāṅ utkramya vasuvana edhīty ūrdhvam udīkṣamāṇo devajanebhyaḥ //
GobhGS, 4, 10, 3.0 yatrainam arhayiṣyantaḥ syuḥ //
GobhGS, 4, 10, 12.0 annasya rāṣṭrir asīty arghyaṃ pratigṛhṇīyāt //
GobhGS, 4, 10, 13.0 yaśo 'sīty ācamanīyam ācāmet //
GobhGS, 4, 10, 14.0 yaśaso yaśo 'sīti madhuparkaṃ pratigṛhṇīyāt //
GobhGS, 4, 10, 15.0 yaśaso bhakṣo 'si mahaso bhakṣo 'si śrībhakṣo 'si śriyaṃ mayi dhehīti triḥ pibet //
GobhGS, 4, 10, 15.0 yaśaso bhakṣo 'si mahaso bhakṣo 'si śrībhakṣo 'si śriyaṃ mayi dhehīti triḥ pibet //
GobhGS, 4, 10, 15.0 yaśaso bhakṣo 'si mahaso bhakṣo 'si śrībhakṣo 'si śriyaṃ mayi dhehīti triḥ pibet //
Gopathabrāhmaṇa
GB, 1, 1, 1, 1.0 oṃ brahma ha vā idam agra āsīt svayaṃbhv ekam eva //
GB, 1, 1, 1, 3.0 mahad vai yakṣam yad ekam evāsmi //
GB, 1, 1, 1, 13.0 taṃ vā etaṃ suvedaṃ santaṃ sveda ity ācakṣate parokṣeṇa //
GB, 1, 1, 3, 11.0 tābhyaḥ śrāntābhyas taptābhyaḥ saṃtaptābhyo yad reta āsīt tad abhṛjjyata //
GB, 1, 1, 7, 6.0 taṃ vā etaṃ varaṇaṃ santaṃ varuṇa ity ācakṣate parokṣeṇa //
GB, 1, 1, 7, 10.0 taṃ vā etaṃ mucyuṃ santaṃ mṛtyur ity ācakṣate parokṣeṇa //
GB, 1, 1, 7, 15.0 taṃ vā etaṃ aṅgarasaṃ santam aṅgirā ity ācakṣate parokṣeṇa //
GB, 1, 1, 13, 3.0 tasyāgnir hotāsīt //
GB, 1, 1, 14, 2.0 namas te astu bhagavan //
GB, 1, 1, 14, 4.0 tad yatraiva viriṣṭaṃ syāt tatrāgnīn upasamādhāya śāntyudakaṃ kṛtvā pṛthivyai śrotrāyeti trir evāgnīnt samprokṣati triḥ paryukṣati //
GB, 1, 1, 23, 3.0 te devā bhītā āsan //
GB, 1, 1, 23, 14.0 yadi vadeyur abrahma tat syād iti //
GB, 1, 1, 23, 16.0 te devā devayajanasyottarārdhe 'suraiḥ saṃyattā āsan //
GB, 1, 1, 23, 19.0 yo ha vā etam oṃkāraṃ na vedāvaśī syād ity atha ya evaṃ veda brahmavaśī syād iti //
GB, 1, 1, 23, 19.0 yo ha vā etam oṃkāraṃ na vedāvaśī syād ity atha ya evaṃ veda brahmavaśī syād iti //
GB, 1, 1, 28, 3.0 tasmād ṛgyajuḥsāmāny apakrāntatejāṃsy āsan //
GB, 1, 1, 28, 5.0 mahacchokabhayaṃ prāptāḥ smaḥ //
GB, 1, 1, 29, 11.0 iṣe tvorje tvā vāyava stha devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe ity evam ādiṃ kṛtvā yajurvedam adhīyate //
GB, 1, 1, 30, 4.0 savitarkaṃ jñānamayam ity etaiḥ praśnaiḥ prativacanaiś ca yathārthaṃ padam anuvicintya prakaraṇajño hi prabalo viṣayī syāt sarvasmin vākovākya iti brāhmaṇam //
GB, 1, 1, 39, 9.0 upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati //
GB, 1, 1, 39, 9.0 upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati //
GB, 1, 1, 39, 9.0 upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati //
GB, 1, 1, 39, 23.0 puriśayaṃ santaṃ prāṇaṃ puruṣa ity ācakṣate parokṣeṇa //
GB, 1, 2, 7, 1.0 nopariśāyī syān na gāyano na nartano na saraṇo na niṣṭhīvet //
GB, 1, 2, 10, 1.0 vicārī ha vai kābandhiḥ kabandhasyātharvaṇasya putro medhāvī mīmāṃsako 'nūcāna āsa //
GB, 1, 2, 10, 5.0 atha vayaṃ tavaivātimānenānādyāḥ smaḥ //
GB, 1, 2, 14, 19.0 yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yasya śvabhra ūrmo vṛkṣaḥ parvato nadī panthā vā purastāt syāt //
GB, 1, 2, 17, 8.0 sa hovāca dakṣiṇīyā me prajā syād iti //
GB, 1, 2, 18, 22.0 te śaṃyumātharvaṇam āsīnaṃ prāpyocur namas te astu bhagavann aśvaḥ śamyeteti //
GB, 1, 2, 21, 11.0 taṃ vā etaṃ rasaṃ santaṃ ratha ity ācakṣate parokṣeṇa //
GB, 1, 2, 21, 47.0 taṃ vā etam āglāhataṃ santam āglāgṛdha ity ācakṣate parokṣeṇa //
GB, 1, 2, 21, 50.0 tasmād brāhmaṇo naiva gāyen na nṛtyen māglāgṛdhaḥ syāt //
GB, 1, 3, 1, 13.0 tad yathā gaur vāśvo vāśvataro vaikapād dvipāt tripād iti syāt kim abhivahet kim abhyaśnuyād iti //
GB, 1, 3, 2, 10.0 sa yad vadan nāsti vidyād ardhaṃ me 'sya yajñasyāntaragād iti //
GB, 1, 3, 6, 6.0 taṃ yata eva prapannaṃ dadhre tata evam anupratipedire te ha svaidāyanaṃ śaunakam ūcuḥ svaidāyana tvaṃ vai no brahmiṣṭho 'sīti //
GB, 1, 3, 8, 4.0 tasmai ha niṣkaṃ prayacchann uvācānūcāno ha vai svaidāyanāsi suvarṇaṃ vai suvarṇavide dadāmīti //
GB, 1, 3, 9, 13.0 yat saṃyājye sacchandasī tasmāt same iva jambhe //
GB, 1, 3, 9, 22.0 yan nāpānet sakṛcchūnaṃ syāt //
GB, 1, 3, 9, 23.0 yan muhur apānet sakṛtpannaṃ syāt //
GB, 1, 3, 9, 24.0 tasmāt sakṛd apāniti net sakṛcchūnaṃ syāt sakṛtpannaṃ veti //
GB, 1, 3, 10, 17.0 astu śrauṣad iti caturakṣaram //
GB, 1, 3, 10, 22.0 tad yatrāsyaiśvaryaṃ syād yatra vainam abhivaheyur evaṃvidam eva tatra brahmāṇaṃ vṛṇīyān nānevaṃvidam iti brāhmaṇam //
GB, 1, 3, 13, 4.0 yasya sāyam agnaya upasamāhitāḥ syuḥ sarve jvalayeyuḥ prakṣālitāni yajñapātrāṇy upasannāni syur atha ced dakṣiṇāgnir udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 4.0 yasya sāyam agnaya upasamāhitāḥ syuḥ sarve jvalayeyuḥ prakṣālitāni yajñapātrāṇy upasannāni syur atha ced dakṣiṇāgnir udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 17, 1.0 athāpi kāravo ha nāma ṛṣayo 'lpasvā āsan //
GB, 1, 3, 18, 41.0 tato 'yam arvāṅ manuṣyeṣv āsīd iti brāhmaṇam //
GB, 1, 3, 19, 4.0 taṃ vā etaṃ dhīkṣitaṃ santaṃ dīkṣita ity ācakṣate parokṣeṇa //
GB, 1, 3, 21, 20.0 atha yasya dīkṣitasya vāg vāyatā syān muṣṭī vā visṛṣṭau sa etāni japet //
GB, 1, 3, 23, 1.0 atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt //
GB, 1, 4, 2, 6.0 ucchoṣukā ha syuḥ //
GB, 1, 4, 3, 8.0 avarṣukā ha syuḥ //
GB, 1, 4, 4, 7.0 aśanāyukā ha syuḥ //
GB, 1, 4, 5, 7.0 pramāyukā ha syuḥ //
GB, 1, 4, 13, 4.0 te tejasvina āsaṃt satyavādinaḥ saṃśitavratāḥ //
GB, 1, 4, 20, 10.0 yaḥ saṃcārayet tasmād ime puruṣe prāṇā nānā santa ekodayāccharīram adhivasati yan na saṃcārayet pramāyuko ha yajamānaḥ syāt //
GB, 1, 4, 20, 10.0 yaḥ saṃcārayet tasmād ime puruṣe prāṇā nānā santa ekodayāccharīram adhivasati yan na saṃcārayet pramāyuko ha yajamānaḥ syāt //
GB, 1, 4, 23, 6.0 taṃ vā etaṃ spṛśyaṃ santaṃ pṛṣṭhya ity ācakṣate parokṣeṇa //
GB, 1, 5, 3, 13.0 tasmād ābhiraṇvībhiḥ satībhir guruṃ bhāraṃ harati //
GB, 1, 5, 10, 2.0 teṣāṃ pañca śatāni saṃvatsarāṇāṃ paryupetāny āsann athedaṃ sarvaṃ śaśrāma ye stomā yāni pṛṣṭhāni yāni śastrāṇi //
GB, 1, 5, 10, 6.0 tenāyātayāmnā yā vede vyaṣṭir āsīt tāṃ pañcasv apaśyann ṛci yajuṣi sāmni śānte 'tha ghore //
GB, 1, 5, 10, 7.0 tā vā etāḥ pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti //
GB, 1, 5, 11, 8.0 tasmād ya eva sarvavit syāt taṃ brahmāṇaṃ kurvīta //
GB, 1, 5, 12, 1.1 śyeno 'si gāyatrachandāḥ /
GB, 1, 5, 12, 2.0 sa yad āha śyeno 'sīti somaṃ vā etad āha //
GB, 1, 5, 12, 6.0 sa yad āha gāyatrachandā anu tvārabha iti gāyatreṇa chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gniṃ santam anvārabhate //
GB, 1, 5, 13, 1.1 atha mādhyaṃdine pavamāne vācayati samrāḍ asi triṣṭupchandāḥ /
GB, 1, 5, 13, 2.0 sa yad āha samrāḍ asīti somaṃ vā etad āha //
GB, 1, 5, 13, 6.0 sa yad āha triṣṭupchandā anu tvārabha iti traiṣṭubhena chandasā rudrair devair mādhyaṃdine savane 'ntarikṣaloke vāyuṃ santam anvārabhate //
GB, 1, 5, 14, 1.1 athārbhave pavamāne vācayati svaro 'si gayo 'si jagacchandāḥ /
GB, 1, 5, 14, 1.1 athārbhave pavamāne vācayati svaro 'si gayo 'si jagacchandāḥ /
GB, 1, 5, 14, 2.0 sa yad āha svaro 'sīti somaṃ vā etad āha //
GB, 1, 5, 14, 6.0 sa yad āha gayo 'sīti somaṃ vā etad āha //
GB, 1, 5, 14, 10.0 sa yad āha jagacchandā anu tvārabha iti jāgatena chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryaṃ santam anvārabhate //
GB, 1, 5, 21, 4.0 tā vā etāḥ pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti //
GB, 1, 5, 21, 5.0 sa dadhyaṅṅ āṅgiraso 'bravīn na vayaṃ vidmo yadi brāhmaṇāḥ smo yady abrāhmaṇāḥ smo yadi tasyarṣeḥ smo vānyasyeti //
GB, 1, 5, 21, 5.0 sa dadhyaṅṅ āṅgiraso 'bravīn na vayaṃ vidmo yadi brāhmaṇāḥ smo yady abrāhmaṇāḥ smo yadi tasyarṣeḥ smo vānyasyeti //
GB, 1, 5, 21, 5.0 sa dadhyaṅṅ āṅgiraso 'bravīn na vayaṃ vidmo yadi brāhmaṇāḥ smo yady abrāhmaṇāḥ smo yadi tasyarṣeḥ smo vānyasyeti //
GB, 1, 5, 22, 4.0 te samānadhiṣṇyā eva syur okhāsaṃbharaṇīyāyāḥ //
GB, 1, 5, 22, 6.0 te nānādhiṣṇyā eva syur ā dīkṣaṇīyāyāḥ //
GB, 1, 5, 22, 6.0 te nānādhiṣṇyā eva syur ā dīkṣaṇīyāyāḥ //
GB, 1, 5, 22, 8.0 te samānadhiṣṇyā eva syur odavasānīyāyāḥ //
GB, 1, 5, 22, 10.0 te nānādhiṣṇyā eva syuḥ //
GB, 1, 5, 22, 11.0 atha yadi yajamānasyopatapet pārśvato 'gnīn ādhāya tāvad āsīta yāvad agadaḥ syāt //
GB, 1, 5, 24, 6.1 yo brahmavit so 'bhikaro 'stu vaḥ śivo dhiyā dhīro rakṣatu dharmam etam /
GB, 1, 5, 25, 5.1 santi caiṣāṃ samānāḥ mantrāḥ kalpāś ca brāhmaṇāni ca /
GB, 2, 1, 3, 4.0 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin ma etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
GB, 2, 1, 3, 7.0 tasmād yo brahmiṣṭhaḥ syāt taṃ brahmāṇaṃ kurvīta //
GB, 2, 1, 3, 25.0 yad ubhayato 'bhighārayaty ubhayato 'bhighāri prajā arur ghātukaṃ syāt //
GB, 2, 1, 4, 8.0 yaddhastena pramīved vepanaḥ syāt //
GB, 2, 1, 4, 9.0 yacchīrṣṇā śīrṣaktimānt syāt //
GB, 2, 1, 4, 10.0 yat tūṣṇīm āsītāsaṃpratto yajñaḥ syāt //
GB, 2, 1, 7, 14.0 aparimitaḥ syāt //
GB, 2, 1, 7, 16.0 prajāpater bhāgo 'sy ūrjasvān payasvān //
GB, 2, 1, 7, 17.0 akṣito 'si //
GB, 2, 1, 7, 23.0 ūrg asi //
GB, 2, 1, 14, 1.0 agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ san pravaset //
GB, 2, 1, 14, 2.0 bahu vā eṣa vratam atipātayati ya āhitāgniḥ san pravasati vratye 'hani striyaṃ vopaiti māṃsaṃ vāśnāti //
GB, 2, 1, 17, 6.0 sa eṣa aindrāgnaḥ sann āgnendraḥ //
GB, 2, 1, 17, 7.0 ekā vai tarhi yavasya śnuṣṭir āsīd ekā vrīher ekā māṣasyaikā tilasya //
GB, 2, 1, 17, 8.0 tad viśve devā abruvan vayaṃ vā etat prathayiṣyāmo bhāgo no 'stv iti //
GB, 2, 1, 17, 11.0 payasi syād vaiśvadevatvāya //
GB, 2, 1, 17, 14.0 bhāgo nāv astv iti //
GB, 2, 1, 18, 7.0 yaṃ kāmayeta rāṣṭrī syād iti tam etena saṃnahyet //
GB, 2, 1, 19, 4.0 tad yathā pravṛttasyāntau sametau syātām evam evaitat saṃvatsarasyāntau sametau bhavataḥ //
GB, 2, 1, 19, 17.0 atha yat sadvantāv ājyabhāgāv asi santīti vai sadvantau bhavataḥ //
GB, 2, 1, 19, 17.0 atha yat sadvantāv ājyabhāgāv asi santīti vai sadvantau bhavataḥ //
GB, 2, 1, 24, 13.0 astu svadheti pratyāśrāvayati //
GB, 2, 2, 1, 16.0 yāmaṃ śukaṃ haritam ālabheta śuṇṭhaṃ vā yaḥ kāmayetānāmayaḥ pitṛloke syām iti //
GB, 2, 2, 2, 2.0 te devā abruvann asurebhyo vā idaṃ bhrātṛvyebhyo radhyāmo yan mitho vipriyāḥ smaḥ //
GB, 2, 2, 6, 32.0 kāmaṃ tu yo 'nūcānaḥ śrotriyaḥ syāt tasya pravṛñjyāt //
GB, 2, 2, 7, 1.0 devāś ca ha vā ṛṣayaś cāsuraiḥ saṃyattā āsan //
GB, 2, 2, 7, 2.0 teṣām asurāṇām imāḥ puraḥ pratyabhijitā āsann ayasmayī pṛthivī rajatāntarikṣaṃ hariṇī dyauḥ //
GB, 2, 2, 7, 4.0 te 'vidur anāyatanā hi vai smaḥ //
GB, 2, 2, 8, 1.0 na dvādaśāgniṣṭomasyopasadaḥ syuḥ //
GB, 2, 2, 8, 6.0 tisro 'gniṣṭomasyopasadaḥ syuḥ śāntyā anirmārgāya //
GB, 2, 2, 11, 2.0 te devāḥ samāvad eva yajñe kurvāṇā āsan //
GB, 2, 2, 13, 10.0 raśmir asi kṣayāya tveti //
GB, 2, 2, 13, 13.0 pretir asi dharmaṇe tveti //
GB, 2, 2, 13, 16.0 anvitir asi saṃdhir asi pratidhir asīti //
GB, 2, 2, 13, 16.0 anvitir asi saṃdhir asi pratidhir asīti //
GB, 2, 2, 13, 16.0 anvitir asi saṃdhir asi pratidhir asīti //
GB, 2, 2, 13, 19.0 viṣṭambho 'sīti //
GB, 2, 2, 13, 21.0 prāvo 'sy ahnāṃsīti mithunam eva karoti //
GB, 2, 2, 13, 22.0 uśig asi praketo 'si suditir asīti //
GB, 2, 2, 13, 22.0 uśig asi praketo 'si suditir asīti //
GB, 2, 2, 13, 22.0 uśig asi praketo 'si suditir asīti //
GB, 2, 2, 13, 25.0 ojo 'si pitṛbhyas tveti //
GB, 2, 2, 13, 27.0 tantur asi prajābhyas tveti //
GB, 2, 2, 13, 29.0 revad asy oṣadhībhyas tveti //
GB, 2, 2, 13, 31.0 pṛtanāṣāḍ asi paśubhyas tveti //
GB, 2, 2, 13, 33.0 abhijid asīti //
GB, 2, 2, 13, 37.0 nābhur asīti //
GB, 2, 2, 14, 1.0 adhipatir asi dharuṇo 'si saṃsarpo 'si vayodhā asīti //
GB, 2, 2, 14, 1.0 adhipatir asi dharuṇo 'si saṃsarpo 'si vayodhā asīti //
GB, 2, 2, 14, 1.0 adhipatir asi dharuṇo 'si saṃsarpo 'si vayodhā asīti //
GB, 2, 2, 14, 1.0 adhipatir asi dharuṇo 'si saṃsarpo 'si vayodhā asīti //
GB, 2, 2, 14, 4.0 trivṛd asi pravṛd asi svavṛd asy anuvṛd asīti //
GB, 2, 2, 14, 4.0 trivṛd asi pravṛd asi svavṛd asy anuvṛd asīti //
GB, 2, 2, 14, 4.0 trivṛd asi pravṛd asi svavṛd asy anuvṛd asīti //
GB, 2, 2, 14, 4.0 trivṛd asi pravṛd asi svavṛd asy anuvṛd asīti //
GB, 2, 2, 14, 6.0 āroho 'si praroho 'si saṃroho 'sy anuroho 'sīti //
GB, 2, 2, 14, 6.0 āroho 'si praroho 'si saṃroho 'sy anuroho 'sīti //
GB, 2, 2, 14, 6.0 āroho 'si praroho 'si saṃroho 'sy anuroho 'sīti //
GB, 2, 2, 14, 6.0 āroho 'si praroho 'si saṃroho 'sy anuroho 'sīti //
GB, 2, 2, 14, 8.0 vasuko 'si vasyaṣṭir asi veṣaśrīr asīti //
GB, 2, 2, 14, 8.0 vasuko 'si vasyaṣṭir asi veṣaśrīr asīti //
GB, 2, 2, 14, 8.0 vasuko 'si vasyaṣṭir asi veṣaśrīr asīti //
GB, 2, 2, 14, 10.0 ākramo 'si saṃkramo 'sy utkramo 'sy utkrāntir asīti //
GB, 2, 2, 14, 10.0 ākramo 'si saṃkramo 'sy utkramo 'sy utkrāntir asīti //
GB, 2, 2, 14, 10.0 ākramo 'si saṃkramo 'sy utkramo 'sy utkrāntir asīti //
GB, 2, 2, 14, 10.0 ākramo 'si saṃkramo 'sy utkramo 'sy utkrāntir asīti //
GB, 2, 2, 14, 23.0 atha yady ahīna ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāmā vā syāt sarvābhiḥ sarvābhir ata ūrdhvaṃ vyāhṛtibhir anujānāti //
GB, 2, 2, 15, 1.0 yo ha vā āyatāṃś ca pratiyatāṃś ca stomabhāgān vidyāt sa viṣpardhamānayoḥ samṛtasomayor brahmā syāt //
GB, 2, 2, 15, 3.0 janebhyo 'smākam astu kevalaḥ //
GB, 2, 3, 3, 15.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsyarcaṃ brūyāt tathaivāsya vaṣaṭkuryāt //
GB, 2, 3, 3, 17.0 yaṃ kāmayeta pāpīyān syād ity uccaistarām asyarcaṃ brūyān nīcaistarāṃ vaṣaṭkuryāt //
GB, 2, 3, 3, 19.0 yaṃ kāmayeta śreyān syād iti nīcaistarām asyarcaṃ brūyād uccaistarāṃ vaṣaṭkuryāt //
GB, 2, 3, 4, 1.0 yasyai devatāyai havir gṛhītaṃ syāt tāṃ manasā dhyāyan vaṣaṭkuryāt //
GB, 2, 3, 5, 6.0 vaṣaṭkāra mā māṃ pramṛkṣo māhaṃ tvāṃ pramṛkṣaṃ bṛhatā mana upahvaye vyānena śarīraṃ pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhāṃ mā gamayed iti //
GB, 2, 3, 5, 7.0 tad u smāha dīrgham evaitat sadaprabhv ojaḥ saha oja ity anumantrayeta //
GB, 2, 3, 7, 20.0 yas taṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duḥṣamaṃ bhaviṣyatīti śaśvat tathā syāt //
GB, 2, 3, 9, 11.0 taṃ devāś ca ṛṣayaś cābruvan vasiṣṭho 'yam astu yo no yajñasyāgre geyam adrāg iti //
GB, 2, 3, 9, 15.0 tasmād yasmin vāsiṣṭho brāhmaṇaḥ syāt taṃ dakṣiṇāyā nāntarīyāt //
GB, 2, 3, 20, 2.0 ṛk ca vā idam agre sāma cāstāṃ //
GB, 2, 3, 20, 3.0 saiva nāmarg āsīt //
GB, 2, 3, 23, 3.0 aindre vāva yajñe sati yathābhāgam anyā devatā anvāyaṃs tāḥ prātaḥsavane marutvatīye tṛtīyasavane ca //
GB, 2, 3, 23, 7.0 yad v eva niṣkevalyāny ekaṃ ha vā agre savanam āsīt prātaḥsavanam eva //
GB, 2, 4, 8, 5.0 ihaiva sanyamaṃ kusīdaṃ niravadāyānṛṇo bhūtvā svargaṃ lokam eti //
GB, 2, 4, 9, 21.0 punarādheyaḥ syād iti //
GB, 2, 5, 1, 2.0 te samāvadvīryā evāsan //
GB, 2, 5, 2, 2.0 yad evaiṣāṃ manorathā āsaṃs tad evaiṣāṃ tenādadate //
GB, 2, 5, 2, 4.0 yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
GB, 2, 5, 2, 6.0 yad evaiṣāṃ vāso hiraṇyaṃ maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate //
GB, 2, 5, 9, 3.0 tāḥ sṛṣṭāḥ parācya evāsan //
GB, 2, 5, 10, 18.0 yatra hatas tat prajā aśanāyantīḥ pipāsantīḥ saṃruddhā sthitā āsan //
GB, 2, 5, 13, 2.0 te syāma deva varuṇeti maitrāvaruṇasya //
GB, 2, 5, 13, 11.1 ud gā ājad aṅgirobhya āviṣkṛṇvan guhā satīḥ /
GB, 2, 6, 6, 30.0 tad āhur yad agniṣṭoma eva sati yajñe dve hotur ukthe atiricyete kathaṃ tato hotrā na vyavacchidyanta iti //
GB, 2, 6, 6, 32.0 tad āhur yad agniṣṭoma eva sati yajñe sarvā devatāḥ sarvāṇi chandāṃsy āpyāyayanty atha katamena chandasāyātayāmāny ukthāni praṇayanti kayā devatayeti //
GB, 2, 6, 6, 38.0 te 'bruvann ekaikāḥ smaḥ //
GB, 2, 6, 6, 41.0 tān indro 'bravīt sarve maddvitīyā stheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 3, 6.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsyayā sanmanasā hito 'yā san havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā prajāpata ity eṣā //
HirGS, 1, 3, 6.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsyayā sanmanasā hito 'yā san havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā prajāpata ity eṣā //
HirGS, 1, 5, 4.0 ko nāmāsīti //
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti //
HirGS, 1, 5, 11.0 athāsya dakṣiṇena hastena dakṣiṇamaṃsamuparyuparyanvavamṛśya hṛdayadeśamabhimṛśati mama hṛdaye hṛdayaṃ te astu mama cittaṃ cittenānvehi mama vācamekamanā juṣasva bṛhaspatis tvā niyunaktu mahyaṃ mām evānusaṃrabhasva mayi cittāni santu te mayi sāmīcyam astu te mahyaṃ vācaṃ niyacchatād iti //
HirGS, 1, 5, 11.0 athāsya dakṣiṇena hastena dakṣiṇamaṃsamuparyuparyanvavamṛśya hṛdayadeśamabhimṛśati mama hṛdaye hṛdayaṃ te astu mama cittaṃ cittenānvehi mama vācamekamanā juṣasva bṛhaspatis tvā niyunaktu mahyaṃ mām evānusaṃrabhasva mayi cittāni santu te mayi sāmīcyam astu te mahyaṃ vācaṃ niyacchatād iti //
HirGS, 1, 5, 11.0 athāsya dakṣiṇena hastena dakṣiṇamaṃsamuparyuparyanvavamṛśya hṛdayadeśamabhimṛśati mama hṛdaye hṛdayaṃ te astu mama cittaṃ cittenānvehi mama vācamekamanā juṣasva bṛhaspatis tvā niyunaktu mahyaṃ mām evānusaṃrabhasva mayi cittāni santu te mayi sāmīcyam astu te mahyaṃ vācaṃ niyacchatād iti //
HirGS, 1, 5, 12.0 prāṇānāṃ granthirasi sa mā visrasa iti nābhideśam //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 6, 9.0 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasminprāṅmukha upaviśati rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti //
HirGS, 1, 7, 10.0 udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate //
HirGS, 1, 8, 11.0 śikhājaṭo vā syāt //
HirGS, 1, 8, 15.0 na tvevāvrataḥ syāt //
HirGS, 1, 9, 6.0 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣaṃ yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣaṃ svāhā //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 10, 2.0 athoṣṇaśītābhir adbhiḥ snāpayaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana iti caitenānuvākena //
HirGS, 1, 10, 5.0 āharantyasmā ahate vāsasī te abhyukṣya somasya tanūrasi tanuvaṃ me pāhi svā mā tanūrāviśa śivā mā tanūr āviśety antarīyaṃ vāsaḥ paridhāyāpa upaspṛśya tathaivottarīyam apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 11, 2.2 saṃvatsarasya dhāyasā tena sannanugṛhṇāsīti kuṇḍale saṃgṛhṇīte //
HirGS, 1, 11, 3.2 sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotv apāśo 'sīti grīvāyāṃ maṇiṃ pratimuñcate //
HirGS, 1, 11, 7.3 indrasya vajro 'sy aśvinau mā pātam /
HirGS, 1, 11, 9.1 pratiṣṭhe stho devate mā mā saṃtāptam /
HirGS, 1, 11, 10.1 prajāpateḥ śaraṇamasi brahmaṇaśchadiḥ /
HirGS, 1, 12, 2.1 rathaṃtaram asi vāmadevyam asi bṛhadasi /
HirGS, 1, 12, 2.1 rathaṃtaram asi vāmadevyam asi bṛhadasi /
HirGS, 1, 12, 2.1 rathaṃtaram asi vāmadevyam asi bṛhadasi /
HirGS, 1, 12, 3.1 aśvo 'si hayo 'si mayo 'sīty ekādaśabhir aśvanāmabhir aśvaṃ yadyaśvena //
HirGS, 1, 12, 3.1 aśvo 'si hayo 'si mayo 'sīty ekādaśabhir aśvanāmabhir aśvaṃ yadyaśvena //
HirGS, 1, 12, 3.1 aśvo 'si hayo 'si mayo 'sīty ekādaśabhir aśvanāmabhir aśvaṃ yadyaśvena //
HirGS, 1, 12, 4.1 indrasya tvā vajreṇābhyupaviśāmi vaha kālaṃ vaha śriyaṃ mābhivaha hastyasi hastiyaśasamasi hastivarcasam asi hastiyaśasihastivarcasī bhūyāsam /
HirGS, 1, 12, 4.1 indrasya tvā vajreṇābhyupaviśāmi vaha kālaṃ vaha śriyaṃ mābhivaha hastyasi hastiyaśasamasi hastivarcasam asi hastiyaśasihastivarcasī bhūyāsam /
HirGS, 1, 12, 4.1 indrasya tvā vajreṇābhyupaviśāmi vaha kālaṃ vaha śriyaṃ mābhivaha hastyasi hastiyaśasamasi hastivarcasam asi hastiyaśasihastivarcasī bhūyāsam /
HirGS, 1, 12, 7.1 yaśo 'si yaśo 'haṃ tvayi bhūyāsam /
HirGS, 1, 12, 17.2 rāṣṭrabhṛdasyācāryāsandī mā tvadyoṣam /
HirGS, 1, 13, 1.1 virājo doho 'si /
HirGS, 1, 13, 6.1 amṛtopastaraṇam asīty apa ācāmati //
HirGS, 1, 13, 9.1 sarvaṃ vā prāśyāmṛtāpidhānam asīty apa ācāmati //
HirGS, 1, 13, 13.1 gaur asy apahatapāpmāpa pāpmānaṃ jahi mama cāmuṣya ca hataṃ me dviṣantaṃ hato me dviṣan /
HirGS, 1, 14, 2.1 yam amātyam antevāsinaṃ preṣyaṃ vā kāmayeta dhruvo me 'napāyī syāditi sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo niśāyāṃ tasyāvasathaṃ gatvā jīvaśṛṅge prasrāvya triḥ pradakṣiṇam āvasathaṃ pariṣiñcan parikrāmet /
HirGS, 1, 14, 2.5 ūlena parimīḍho 'si parimīḍho 'syūlena /
HirGS, 1, 14, 2.5 ūlena parimīḍho 'si parimīḍho 'syūlena /
HirGS, 1, 16, 3.1 sig asi nasi vajro namaste astu mā mā hiṃsīḥ /
HirGS, 1, 16, 3.1 sig asi nasi vajro namaste astu mā mā hiṃsīḥ /
HirGS, 1, 16, 18.2 svasti naḥ śakune astu śivo naḥ sumanā bhava /
HirGS, 1, 16, 21.2 vibhūr asi pravāhaṇaḥ /
HirGS, 1, 18, 3.1 saṃsthā stha saṃsthā vo bhūyāsthācyutā stha mā mā cyoḍhvaṃ māhaṃ bhavatībhyaś cauṣīḥ /
HirGS, 1, 18, 3.1 saṃsthā stha saṃsthā vo bhūyāsthācyutā stha mā mā cyoḍhvaṃ māhaṃ bhavatībhyaś cauṣīḥ /
HirGS, 1, 19, 3.1 ahnaḥ pañcasu kāleṣu prātaḥ saṃgave madhyaṃdine 'parāhṇe sāyaṃ vaiteṣu yatkārī syāt puṇyāha eva kurute //
HirGS, 1, 19, 7.6 aśūnyopasthā jīvatām astu mātā pautram ānandam abhiprabudhyatām iyam /
HirGS, 1, 20, 1.5 sarasvati predam iva subhage vājinīvati tāṃ tvā viśvasya bhūtasya prajāyām asy agrataḥ /
HirGS, 1, 20, 1.6 gṛhṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
HirGS, 1, 20, 2.2 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
HirGS, 1, 20, 2.3 jīvasūr vīrasūḥ syonā śaṃ na edhi dvipade śaṃ catuṣpade /
HirGS, 1, 20, 2.10 amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv ehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya /
HirGS, 1, 20, 4.3 dīrghāyur astu me patir edhantāṃ jñātayo mama /
HirGS, 1, 21, 4.1 prāṇānāṃ granthir asi sa mā visrasaḥ /
HirGS, 1, 21, 5.2 āpo hi ṣṭhā mayobhuvaḥ /
HirGS, 1, 22, 14.4 dhruvakṣitir dhruvayor nidhruvam asi dhruvata sthitam /
HirGS, 1, 22, 14.5 tvaṃ nakṣatrāṇāṃ methy asi sa mā pāhi pṛtanyataḥ /
HirGS, 1, 22, 14.6 namo brahmaṇe dhruvāyācyutāyāstu namo brahmaṇaḥ putrāya prajāpataye namo brahmaṇaḥ putrebhyo devebhyas trayastriṃśebhyo namo brahmaṇaḥ putrapautrebhyo 'ṅgirobhyaḥ /
HirGS, 1, 22, 14.8 preṣyāntevāsino vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santu //
HirGS, 1, 24, 1.1 agne prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ghorā tanūs tāmito nāśaya svāhā /
HirGS, 1, 24, 1.2 vāyo prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ninditā tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 1.3 āditya prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 5.4 śivā tvaṃ mahyamedhi kṣurapavir jārebhyaḥ /
HirGS, 1, 26, 13.2 ayāś cāgne 'sy anabhiśastīśca satyamittvamayā asi /
HirGS, 1, 26, 13.2 ayāś cāgne 'sy anabhiśastīśca satyamittvamayā asi /
HirGS, 1, 27, 8.1 mā naḥ sapatnaḥ śaraṇaḥ syonā devo devebhir vimitāsyagre /
HirGS, 1, 27, 8.2 tṛṇaṃ vasānāḥ sumanā asi tvaṃ śaṃ na edhi dvipade śaṃ catuṣpade /
HirGS, 1, 27, 8.2 tṛṇaṃ vasānāḥ sumanā asi tvaṃ śaṃ na edhi dvipade śaṃ catuṣpade /
HirGS, 1, 28, 1.3 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
HirGS, 1, 28, 1.4 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
HirGS, 1, 29, 1.8 ariṣṭāḥ sarvapūruṣā gṛhā naḥ santu sarvadā /
HirGS, 2, 2, 2.12 vṛṣāsīti tasyā dakṣiṇe pāṇau yavamādadhāti //
HirGS, 2, 2, 3.1 āṇḍau sthaḥ /
HirGS, 2, 3, 2.3 vedo vai putranāmāsi jīva tvaṃ śaradaḥ śatam /
HirGS, 2, 3, 2.5 ātmā vai putranāmāsi sa jīva śaradaḥ śatamiti //
HirGS, 2, 3, 3.2 tiladeva padyasva na māṃsamasi no dalam /
HirGS, 2, 3, 10.4 śaṃ te agniḥ sahādbhir astu śaṃ dyāvāpṛthivī sahauṣadhībhiḥ /
HirGS, 2, 4, 10.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvā putrasya nāma dadhyāddvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādyantarantasthaṃ dīrghābhiniṣṭhānāntaṃ yatra vā svityupasargaḥ syāt /
HirGS, 2, 4, 13.1 nakṣatranāma dvitīyaṃ syād anyatarad guhyaṃ syāt //
HirGS, 2, 4, 13.1 nakṣatranāma dvitīyaṃ syād anyatarad guhyaṃ syāt //
HirGS, 2, 5, 3.2 apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvanamīvāsta āpa oṣadhayo bhavantu /
HirGS, 2, 6, 11.6 yathā jyoksumanā asat /
HirGS, 2, 7, 2.12 chad apehi sīsarama sārameya namas te astu sīsara /
HirGS, 2, 7, 2.14 chad apehi sīsarama sārameya namas te astu sīsara /
HirGS, 2, 7, 2.16 chad apehi sīsarama sārameya namas te astu sīsara /
HirGS, 2, 7, 2.18 chad apehi sīsarama sārameya namas te astu sīsara /
HirGS, 2, 7, 2.20 chad apehi sīsarama sārameya namas te astu sīsara /
HirGS, 2, 7, 5.1 evaṃ samupasṛte trir anhaḥ prātarmadhyaṃdine sāyaṃ ca kuryād yadi cāgataḥ syāt //
HirGS, 2, 11, 1.7 ājyasya kūlyā upa tānkṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ /
HirGS, 2, 11, 4.3 akṣitamasi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃlloke /
HirGS, 2, 11, 4.6 akṣitamasi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃlloke /
HirGS, 2, 11, 4.9 akṣitamasi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃlloke /
HirGS, 2, 14, 4.3 ekāṣṭake suprajā vīravanto vayaṃ syāma patayo rayīṇāṃ svadhā namaḥ /
HirGS, 2, 14, 4.8 pratinandantu pitaraḥ saṃvidānāḥ sviṣṭo 'yaṃ suhuto mamāstu /
HirGS, 2, 15, 7.3 medasaḥ kūlyā upa tānkṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ /
HirGS, 2, 15, 9.3 tadbrāhmaṇair atipūtam annaṃ tamakṣitaṃ tanme astu svadhā namaḥ /
HirGS, 2, 15, 9.5 taṃ doham upajīvātha pitaraḥ saṃvidānāḥ sviṣṭo 'yaṃ suhuto mamāstu /
HirGS, 2, 16, 7.2 namo astu sarpebhyaḥ /
HirGS, 2, 16, 9.2 samīcī nāmāsi prācī dik /
HirGS, 2, 17, 2.2 ye grāmyāḥ paśavo viśvarūpāsteṣāṃ saptānāmiha rantirastu puṣṭiḥ /
HirGS, 2, 17, 2.4 yāṃ janāḥ pratinandanti rātriṃ dhenumivāyatīṃ saṃvatsarasya yā patnī sā no astu sumaṅgalī svāhā /
HirGS, 2, 17, 2.6 saṃvatsarasya yā patnī sā no astu sumaṅgalī /
HirGS, 2, 18, 9.2 āpo hi ṣṭhā mayobhuvaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 2.0 aṅguṣṭhenopakaniṣṭhikayā ca dhārayann anakhena chinatti pavitre stho vaiṣṇavyāviti //
JaimGS, 1, 2, 3.0 trir ūrdhvam adbhir anumārjayed viṣṇor manasā pūte stha iti sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 4, 9.12 yatkāmāste juhumastanno 'stu vayaṃ syāma patayo rayīṇāṃ svāhā /
JaimGS, 1, 4, 9.12 yatkāmāste juhumastanno 'stu vayaṃ syāma patayo rayīṇāṃ svāhā /
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti //
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti //
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti //
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti //
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti //
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti //
JaimGS, 1, 4, 12.2 ariṣṭā asmākaṃ vīrāḥ santu mā parāseci naḥ svam iti //
JaimGS, 1, 8, 3.2 ātmā vai putranāmāsi sa jīva śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 8, 5.0 ko 'si katamo 'sītyāha saṃ māsaṃ praviśāsāviti //
JaimGS, 1, 8, 5.0 ko 'si katamo 'sītyāha saṃ māsaṃ praviśāsāviti //
JaimGS, 1, 8, 6.0 athāsya guhyaṃ nāma dadāti vedo 'sīti //
JaimGS, 1, 11, 23.0 athāsya mūrdhānam ārabhya japati triyāyuṣaṃ kaśyapasya jamadagnes triyāyuṣaṃ yad devānāṃ triyāyuṣaṃ tat te astu triyāyuṣam iti //
JaimGS, 1, 12, 13.0 prāśitam ācāntam utthāpya namo vātāyetyenaṃ pradakṣiṇam agniṃ pariṇayennamo vātāya namo astvagnaye namaḥ pṛthivyai nama oṣadhībhyo namo vo 'dṛṣṭāya bṛhate karomīti //
JaimGS, 1, 12, 22.0 ko nāmāsīti //
JaimGS, 1, 12, 25.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti //
JaimGS, 1, 12, 26.0 prāṇānāṃ granthir asīti nābhideśam ārabhya japati prāṇānāṃ granthir asi mā visrasāmṛta mṛtyor antaraṃ kurviti //
JaimGS, 1, 12, 26.0 prāṇānāṃ granthir asīti nābhideśam ārabhya japati prāṇānāṃ granthir asi mā visrasāmṛta mṛtyor antaraṃ kurviti //
JaimGS, 1, 12, 27.1 dakṣiṇam aṃsam anvavamṛśya mayi vrata iti hṛdayadeśam ārabhya japati mayi vrate hṛdayaṃ te astu mama cittam anu cittaṃ te astu /
JaimGS, 1, 12, 27.1 dakṣiṇam aṃsam anvavamṛśya mayi vrata iti hṛdayadeśam ārabhya japati mayi vrate hṛdayaṃ te astu mama cittam anu cittaṃ te astu /
JaimGS, 1, 12, 29.0 athainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā svāpsīr iti //
JaimGS, 1, 12, 36.0 svastyayano 'sīti daṇḍaṃ prayacchet prāṇasaṃmitam //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 14, 2.0 hastena trīn prāṇāyāmān āyamyācamya sarve purastājjapaṃ japanti saha no 'stu saha no bhunaktu saha no vīryavad astu mā vidviṣāmahe sarveṣāṃ no vīryavad astviti //
JaimGS, 1, 14, 2.0 hastena trīn prāṇāyāmān āyamyācamya sarve purastājjapaṃ japanti saha no 'stu saha no bhunaktu saha no vīryavad astu mā vidviṣāmahe sarveṣāṃ no vīryavad astviti //
JaimGS, 1, 14, 2.0 hastena trīn prāṇāyāmān āyamyācamya sarve purastājjapaṃ japanti saha no 'stu saha no bhunaktu saha no vīryavad astu mā vidviṣāmahe sarveṣāṃ no vīryavad astviti //
JaimGS, 1, 18, 16.0 vanaspatestvag asi śodhani śodhaya mā tāṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 17.0 vanaspatīnāṃ gandho 'sīti snātvānulepanena kurute //
JaimGS, 1, 18, 18.0 vanaspatīnāṃ gandho 'si puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 19.0 vanaspatīnāṃ puṣpam asīti srajam ābadhnīte //
JaimGS, 1, 18, 20.0 vanaspatīnāṃ puṣpam asi puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 21.0 ādarśo 'sītyādarśa ātmānaṃ vīkṣetādarśo 'sy ā mā dṛśyāsan devamanuṣyā ubhaye śobho 'si śobhāsam ahaṃ devamanuṣyeṣu roco 'si rocāsam ahaṃ devamanuṣyeṣviti //
JaimGS, 1, 18, 21.0 ādarśo 'sītyādarśa ātmānaṃ vīkṣetādarśo 'sy ā mā dṛśyāsan devamanuṣyā ubhaye śobho 'si śobhāsam ahaṃ devamanuṣyeṣu roco 'si rocāsam ahaṃ devamanuṣyeṣviti //
JaimGS, 1, 18, 21.0 ādarśo 'sītyādarśa ātmānaṃ vīkṣetādarśo 'sy ā mā dṛśyāsan devamanuṣyā ubhaye śobho 'si śobhāsam ahaṃ devamanuṣyeṣu roco 'si rocāsam ahaṃ devamanuṣyeṣviti //
JaimGS, 1, 18, 21.0 ādarśo 'sītyādarśa ātmānaṃ vīkṣetādarśo 'sy ā mā dṛśyāsan devamanuṣyā ubhaye śobho 'si śobhāsam ahaṃ devamanuṣyeṣu roco 'si rocāsam ahaṃ devamanuṣyeṣviti //
JaimGS, 1, 19, 3.0 erakām āstīryāhatena vāsasodagdaśena pracchādya tatrainaṃ prāṅmukham upaveśya daṇḍam apsu pādayed dviṣatāṃ vajro 'sīti //
JaimGS, 1, 19, 35.0 pālāśaṃ svastyayanakāmaḥ svastyayano 'sīti //
JaimGS, 1, 19, 38.0 gandharvo 'si viśvāvasuḥ sa mā pāhi sa mā gopāyeti vaiṇavaṃ daṇḍam upādatte //
JaimGS, 1, 19, 39.0 upānahāvādadhīta netre stho nayataṃ mām iti //
JaimGS, 1, 20, 2.0 tadadhīnaḥ syāt //
JaimGS, 1, 20, 4.1 dūtam anumantrayate 'nṛkṣarā ṛjavaḥ santu panthā ebhiḥ sakhāyo yanti no vareyam /
JaimGS, 1, 20, 4.2 sam aryamā saṃ bhago no 'nunīyāt saṃ jāspatyaṃ suyamam astu devā iti //
JaimGS, 1, 20, 6.2 aśūnyopasthā jīvatām astu mātā pautram ānandam abhi prabudhyatām iyam iti //
JaimGS, 1, 21, 5.1 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
JaimGS, 1, 21, 6.2 uttarapurastād agner bhāryayā samprekṣyamāṇo japatyaghoracakṣur apatighnī ma edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
JaimGS, 1, 21, 6.5 adurmaṅgalīḥ patilokam āviśa śaṃ na edhi dvipade śaṃ catuṣpade /
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
JaimGS, 1, 21, 7.0 athāsyā nāma gṛhītvāgniṃ parikrameyātām īrtvam asyūrk te mātā nāma sā mām ehi saha prajayā saha rāyaspoṣeṇeti //
JaimGS, 1, 21, 10.3 dīrghāyur astu me patir edhantāṃ jñātayo mama svāhā /
JaimGS, 1, 21, 19.0 dhruvo 'sīti dhruvam upatiṣṭhate //
JaimGS, 1, 21, 20.0 dhruvo 'si dhruvāhaṃ patikule bhūyāsam amuṣyeti patināma gṛhṇīyād asāvity ātmanaḥ //
JaimGS, 1, 22, 2.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsīti //
JaimGS, 1, 22, 11.1 prāyaścittīr juhuyād agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai paśughnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai patighnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.5 agne vāyo sūrya candra prāyaścittayo yūyaṃ devānāṃ prāyaścittaya stha brāhmaṇo vo nāthakāma upadhāvāmi yāsyai yaśoghnī tanūstām asyā upahata svāheti //
JaimGS, 1, 23, 6.2 tebhyo balim annakāmo harāmyannaṃ payasvad bahulaṃ me astviti //
JaimGS, 1, 24, 11.2 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsanmarutaḥ sudānava iti yavasya prāśnīyāt //
JaimGS, 1, 24, 11.2 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsanmarutaḥ sudānava iti yavasya prāśnīyāt //
JaimGS, 2, 1, 18.4 ebhir matprattaiḥ svadhayā madadhvam ihāsmabhyaṃ vasīyo 'stu devāḥ /
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
JaimGS, 2, 2, 10.1 etad vaḥ pitaro vāso gṛhān naḥ pitaro dattādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajaṃ yatheha puruṣo 'sad iti //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 15.1 mā me kṣeṣṭety abhimantrya mā me kṣeṣṭa bahu me pūrtam astu brahmāṇo me juṣantām annam annam /
JaimGS, 2, 2, 15.2 sahasradhāram amṛtodakaṃ me pūrtam astv etat parame vyoman /
JaimGS, 2, 3, 3.2 tvayā vayaṃ sumatau yajñiyānāṃ jyog ajītā ahatāḥ syāma svāheti //
JaimGS, 2, 4, 15.0 tasya nāsikayoḥ sruvau nidadhyād ity etenānuvākena ya evaṃvit syāt //
JaimGS, 2, 4, 16.0 sa yadopatāpī syād iti pūrvam eva caturgṛhītaṃ gṛhītvānyaṃ yathāsaṃbhavam //
JaimGS, 2, 4, 19.0 agnau samārūḍhe 'gne mṛḍa mahaṁ asīty etayor anyatareṇa parāk //
JaimGS, 2, 5, 9.0 śamīm ārabheta śamy asi śamaya me pāpam iti //
JaimGS, 2, 5, 10.0 aśmānam ārabhetāśmāsi sthiro 'sy ahaṃ sthiro bhūyāsam iti //
JaimGS, 2, 5, 10.0 aśmānam ārabhetāśmāsi sthiro 'sy ahaṃ sthiro bhūyāsam iti //
JaimGS, 2, 8, 2.0 śucivāsāḥ syāccīravāsā vā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 6.1 yathā khaṃ vānasaḥ syād rathasya vaivam etad divaś chidram /
JUB, 1, 4, 5.2 yad bha iti nigacchati tasmāt so 'nāryaḥ sann api rājñaḥ prāpnoti //
JUB, 1, 4, 7.3 kṣipre bata mariṣyaty agnāv enam prāsiṣyantīti tathā haiva syāt //
JUB, 1, 5, 1.2 idaṃ vai tvam atra pāpam akar nehaiṣyasi yo vai puṇyakṛt syāt sa iheyād iti //
JUB, 1, 8, 8.1 sa yo 'yaṃ rasa āsīt tad eva tapo 'bhavat //
JUB, 1, 8, 14.1 tasya haitasya naiva kācanārtir asti ya evaṃ veda /
JUB, 1, 10, 3.1 yathā sūcyā palāśāni saṃtṛṇṇāni syur evam etenākṣareṇeme lokāḥ saṃtṛṇṇāḥ //
JUB, 1, 11, 2.1 tā abravīt kiṃkāmāḥ stheti /
JUB, 1, 13, 7.1 sa vidyād aham eva sāmāsmi mayy etā devatā iti //
JUB, 1, 14, 1.1 na ha dūredevataḥ syāt //
JUB, 1, 14, 2.2 atha ya etad evaṃ vedāham eva sāmāsmi mayy etāḥ sarvā devatā ity evaṃ hāsminn etāḥ sarvā devatā bhavanti /
JUB, 1, 16, 5.1 tad vai mādhyandine ca savane tṛtīyasavane ca narco 'parādho 'sti /
JUB, 1, 18, 2.1 te devāḥ prajāpatim upetyābruvan kasmād u no 'sṛṣṭhā mṛtyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitheti //
JUB, 1, 18, 9.2 tān svare sato na nirajānāt /
JUB, 1, 20, 1.1 idam evedam agre 'ntarikṣam āsīt /
JUB, 1, 20, 3.2 tad yathā kāṣṭhena palāśe viṣkabdhe syātām akṣeṇa vā cakrāv evam etenemau lokau viṣkabdhau //
JUB, 1, 21, 8.1 athetare devā antaritā ivāsan /
JUB, 1, 21, 8.2 ta indram abruvan tava vai vayaṃ smo 'nu na etasmin sāmann ābhajeti //
JUB, 1, 22, 6.2 tasmād u hopagātṝn pratyabhimṛśed diśaḥ stha śrotram me mā hiṃsiṣṭeti //
JUB, 1, 22, 7.1 sa yaḥ sa rasa āsīd ya evāyam pavata eṣa eva sa rasaḥ //
JUB, 1, 23, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 25, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 25, 5.2 atha yathā nadyāṃ kaṃsāni vā prahīṇāni syuḥ sarāṃsi vaivam asyāyam pārthivaḥ samudraḥ //
JUB, 1, 28, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 31, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 32, 1.1 yad dyāva indra te śataṃ śatam bhūmīr uta syuḥ /
JUB, 1, 32, 2.1 yad dyāva indra te śataṃ śatam bhūmīr uta syur iti /
JUB, 1, 32, 2.2 yac chataṃ dyāvaḥ syuḥ śatam bhūmyas tābhya eṣa evākāśo jyāyān //
JUB, 1, 34, 6.2 ya āhutīr atyamanyanta devā apāṃ netāraḥ katame ta āsann iti //
JUB, 1, 37, 6.2 sa yo brahmavarcasakāmaḥ syāt sa tayodgāyet /
JUB, 1, 38, 3.3 atha vayam ud eva gātāraḥ sma iti //
JUB, 1, 39, 1.2 muhurdīkṣī hy āsa //
JUB, 1, 41, 7.2 ye devā asurebhyaḥ pūrve pañca janā āsan ya evāsāv āditye puruṣo yaś candramasi yo vidyuti yo 'psu yo 'yam akṣann antar eṣa eva te /
JUB, 1, 46, 1.1 prajāpatir vai vedo 'gra āsīt /
JUB, 1, 46, 1.2 so 'kāmayata bahuḥ syām prajāyeya bhūmānaṃ gaccheyam iti //
JUB, 1, 49, 2.2 yad vai māṃ yūyaṃ vidyāta tato vai yūyam eva syāta parāsurā bhaveyur iti //
JUB, 1, 50, 1.4 sāmaiva no dvitīyam astv iti //
JUB, 1, 50, 4.2 kiṃ tatas syād iti /
JUB, 1, 50, 4.3 śatasaniḥ syā iti /
JUB, 1, 50, 5.2 kiṃ tatas syād iti /
JUB, 1, 50, 5.3 śatasaniḥ syā iti /
JUB, 1, 50, 6.2 kiṃ tatas syād iti /
JUB, 1, 50, 6.3 śatasaniḥ syā iti /
JUB, 1, 50, 7.2 kiṃ tatas syād iti /
JUB, 1, 50, 7.3 śatasaniḥ syā iti /
JUB, 1, 51, 3.2 tasya sarve devā mamatvina āsan mama mameti //
JUB, 1, 51, 5.1 so 'gnim abravīt tvaṃ vai me jyeṣṭhaḥ putrāṇām asi /
JUB, 1, 51, 6.2 sa ya etad gāyād annāda eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 8.2 sa ya etad gāyāc chrīmān eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 10.2 sa ya etad gāyāt priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ sarveṣām asan mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 12.2 sa ya etad gāyād brahmavarcasy eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 2.2 sa ya etad gāyāt prajāvān eva so 'sad asmān u devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 4.4 sa ya etad gāyāt paśumān eva so 'sad asmān u ca sa vāyuṃ ca devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 6.2 sa ya etad gāyāt svargaloka eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 8.4 sa ya etad gāyād apaśur eva so 'san mām u sa devānām ṛchād ya etad gāyād iti //
JUB, 1, 53, 1.1 dvayaṃ vāvedam agra āsīt sac caivāsac ca //
JUB, 1, 53, 1.1 dvayaṃ vāvedam agra āsīt sac caivāsac ca //
JUB, 1, 53, 2.1 tayor yat sat tat sāma tan manaḥ sa prāṇaḥ /
JUB, 1, 53, 4.2 tām apṛcchat kā tvam asīti /
JUB, 1, 53, 4.3 sāham asmīty abravīt /
JUB, 1, 53, 4.4 atha vā aham amo 'smīti //
JUB, 1, 53, 6.2 nety abravīt svasā vai mama tvam asy anyatra mithunam icchasveti //
JUB, 1, 53, 7.4 apūtā vā asīti //
JUB, 1, 54, 6.1 tāṃ sambhaviṣyann āhāmo 'ham asmi sā tvaṃ sā tvam asy amo 'ham /
JUB, 1, 54, 6.1 tāṃ sambhaviṣyann āhāmo 'ham asmi sā tvaṃ sā tvam asy amo 'ham /
JUB, 1, 55, 4.2 so 'dhruva ivāsīd alelāyad iva /
JUB, 1, 55, 5.2 kiṃ tatas syād iti /
JUB, 1, 55, 8.2 kiṃ tatas syād iti /
JUB, 1, 55, 11.2 kiṃ tatas syād iti /
JUB, 1, 56, 1.1 āpo vā idam agre mahat salilam āsīt /
JUB, 1, 56, 2.2 tām apṛcchat kā tvam asīti /
JUB, 1, 56, 2.3 sāham asmīty abravīt /
JUB, 1, 56, 2.4 atha vā aham amo 'smīti /
JUB, 1, 56, 3.2 nety abravīt svasā vai mama tvam asi /
JUB, 1, 56, 11.1 tā abravīt punīdhvaṃ na pūtā vai stheti //
JUB, 1, 57, 4.2 tāṃ sambhaviṣyann ahvayatāmo 'ham asmi sā tvaṃ sā tvam asy amo 'ham iti //
JUB, 1, 57, 4.2 tāṃ sambhaviṣyann ahvayatāmo 'ham asmi sā tvaṃ sā tvam asy amo 'ham iti //
JUB, 1, 58, 8.1 tasya sarve devā mamatvina āsan mama mameti /
JUB, 1, 58, 9.2 teṣāṃ vāyur eva hiṅkāra āsāgniḥ prastāva indra ādiḥ somabṛhaspatī udgītho 'śvinau pratihāro viśve devā upadravaḥ prajāpatir eva nidhanam //
JUB, 1, 59, 11.1 sa hovāca namas te 'stu bhagavo vidvān apā madhuparkam iti //
JUB, 2, 1, 1.1 devānāṃ vai ṣaḍ udgātāra āsan vāk ca manaś ca cakṣuś ca śrotraṃ cāpānaś ca prāṇaś ca //
JUB, 2, 2, 1.1 sā yā sā vāg āsīt so 'gnir abhavat //
JUB, 2, 2, 2.1 atha yat tan mana āsīt sa candramā abhavat //
JUB, 2, 2, 3.1 atha yat tac cakṣur āsīt sa ādityo 'bhavat //
JUB, 2, 2, 4.1 atha yat tacchrotram āsīt tā imā diśo 'bhavan /
JUB, 2, 2, 5.1 atha yaḥ so 'pāna āsīt sa bṛhaspatir abhavat /
JUB, 2, 2, 6.1 atha yaḥ sa prāṇa āsīt sa prajāpatir abhavat /
JUB, 2, 3, 1.1 eṣa evedam agra āsīd ya eṣa tapati /
JUB, 2, 6, 11.2 te ha sarva eva sahasraputrā āsuḥ //
JUB, 2, 7, 4.1 sa hovāca bṛhaspatiṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 5.1 sa hovāca deveṣv eva śrīḥ syād deveṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 6.1 atha hovāca bambam ājadviṣam yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 7.1 sa hovāca pitṛṣv eva śrīḥ syāt pitṛṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 8.1 atha hovācośanasaṃ kāvyaṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 9.1 sa hovācāsureṣv eva śrīḥ syād asureṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 10.1 atha hovācāyāsyam āṅgirasaṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 8, 1.1 sa hovāca tvam me bhagava udgāya ya etasya sarvasya yaśo 'sīti //
JUB, 2, 9, 9.2 eko ha tu san vīro vīryavān bhavati /
JUB, 2, 10, 2.1 tasya ha prajāpater devāḥ priyāḥ putrā anta āsuḥ /
JUB, 2, 11, 10.3 etad asyānāmayatvam astīti //
JUB, 2, 12, 4.1 tasya haitasya naiva kācanārtir asti ya evaṃ veda /
JUB, 3, 2, 15.3 sūnurūpo hy eṣa san na sūnuḥ //
JUB, 3, 4, 13.1 tad yathā ha vai maṇau maṇisūtraṃ samprotaṃ syāt //
JUB, 3, 7, 2.1 sudakṣiṇo ha vai kṣaimiḥ prācīnaśālir jābālau te ha sabrahmacāriṇa āsuḥ //
JUB, 3, 8, 1.1 tasya ha jñātikā aśrumukhā ivāsur anyatarāṃ vā ayam upāgād iti //
JUB, 3, 8, 7.3 sa hovācānūtthātā ma edhi /
JUB, 3, 8, 7.4 kṛṣṇājino 'sīti /
JUB, 3, 10, 1.2 tad u ha prācīnaśālā vidur ya eṣām ayaṃ vṛta udgātāsa /
JUB, 3, 12, 2.2 taṃ ha svarge loke santam mṛtyur anvety aśanayā //
JUB, 3, 14, 1.1 taṃ hāgatam pṛcchati kastvam asīti /
JUB, 3, 14, 3.1 tasmā u haitena prabruvīta ko 'ham asmi suvas tvam /
JUB, 3, 14, 5.1 taṃ hāha yas tvam asi so 'ham asmi yo 'ham asmi sa tvam asy ehīti //
JUB, 3, 14, 5.1 taṃ hāha yas tvam asi so 'ham asmi yo 'ham asmi sa tvam asy ehīti //
JUB, 3, 14, 5.1 taṃ hāha yas tvam asi so 'ham asmi yo 'ham asmi sa tvam asy ehīti //
JUB, 3, 14, 5.1 taṃ hāha yas tvam asi so 'ham asmi yo 'ham asmi sa tvam asy ehīti //
JUB, 3, 20, 1.1 guhāsi devo 'sy upavāsy upa taṃ vāyasva yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
JUB, 3, 20, 1.1 guhāsi devo 'sy upavāsy upa taṃ vāyasva yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
JUB, 3, 20, 2.1 mahināsi bahulāsi bṛhaty asi rohiṇy asy apannāsi //
JUB, 3, 20, 2.1 mahināsi bahulāsi bṛhaty asi rohiṇy asy apannāsi //
JUB, 3, 20, 2.1 mahināsi bahulāsi bṛhaty asi rohiṇy asy apannāsi //
JUB, 3, 20, 2.1 mahināsi bahulāsi bṛhaty asi rohiṇy asy apannāsi //
JUB, 3, 20, 2.1 mahināsi bahulāsi bṛhaty asi rohiṇy asy apannāsi //
JUB, 3, 20, 3.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 20, 3.2 ābhūtir asy ābhūyāsam /
JUB, 3, 20, 3.3 bhūtir asi bhūyāsam //
JUB, 3, 20, 10.1 so 'gnim āhābhijid asy abhijayyāsam /
JUB, 3, 20, 10.2 lokajid asi lokaṃ jayyāsam /
JUB, 3, 20, 10.3 attir asy annam adyāsam /
JUB, 3, 20, 11.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 20, 11.2 ābhūtir asy ābhūyāsam /
JUB, 3, 20, 11.3 bhūtir asi bhūyāsam //
JUB, 3, 21, 3.1 vrātyo 'sy ekavrātyo 'navasṛṣṭo devānām bilam apyadhāḥ //
JUB, 3, 21, 5.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 21, 5.2 ābhūtir asy ābhūyāsam /
JUB, 3, 21, 5.3 bhūtir asi bhūyāsam //
JUB, 3, 27, 2.2 samyaṅ tvam asi /
JUB, 3, 27, 3.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 27, 3.2 ābhūtir asy ābhūyāsam /
JUB, 3, 27, 3.3 bhūtir asi bhūyāsam //
JUB, 3, 27, 12.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 27, 12.2 ābhūtir asy ābhūyāsam /
JUB, 3, 27, 12.3 bhūtir asi bhūyāsam //
JUB, 3, 28, 3.1 eṣo 'nto 'taḥ paraḥ pravāho nāsti /
JUB, 3, 28, 5.2 etasya vai kāmāya nu bruvate vā śrāmyanti vā ka etat prāsya punar iheyād atraiva syād iti //
JUB, 3, 29, 1.1 uccaiśśravā ha kaupayeyaḥ kauravyo rājāsa /
JUB, 3, 29, 1.2 tasya ha keśī dārbhyaḥ pāñcālo rājā svasrīya āsa /
JUB, 3, 29, 1.3 tau hānyonyasya priyāv āsatuḥ //
JUB, 3, 29, 4.3 sa evāsmi yam mā manyasa iti //
JUB, 3, 30, 1.1 sa hovāca yad vai te purā rūpam āsīt tat te rūpam /
JUB, 3, 30, 3.1 pataṅgaḥ prājāpatya iti hovāca prajāpateḥ priyaḥ putra āsa /
JUB, 3, 31, 1.1 vyūḍhacchandasā vai dvādaśāhena yakṣyamāṇo 'smi /
JUB, 3, 31, 4.1 taṃ hovāca ko 'sīti /
JUB, 3, 31, 4.2 brāhmaṇo 'smi prātṛdo bhālla iti //
JUB, 3, 31, 6.2 vyūḍhacchandasā vai dvādaśāhena yakṣyamāṇo 'smi /
JUB, 3, 31, 9.1 tasmai ha kurupañcālānām brāhmaṇā asūyanta āhur eṣu ha vā ayaṃ kulyeṣu satsūdgāsyati /
JUB, 3, 35, 7.1 na ha vā etāsāṃ devatānām padam asti /
JUB, 4, 1, 1.1 śvetāśvo darśato harinīlo 'si haritaspṛśaḥ samānabuddho mā hiṃsīḥ /
JUB, 4, 1, 7.2 graho nāmāsi viśvāyus tasmai te viśvāhā namo namas tāmrāya namo varuṇāya namo jighāṃsate //
JUB, 4, 3, 3.2 teṣāṃ tvam asy uttamaḥ pra ṇo jīvātave suva //
JUB, 4, 4, 1.1 araṇyasya vatso 'si viśvanāmā viśvābhirakṣaṇo 'pām pakvo 'si varuṇasya dūto 'ntardhināma //
JUB, 4, 4, 1.1 araṇyasya vatso 'si viśvanāmā viśvābhirakṣaṇo 'pām pakvo 'si varuṇasya dūto 'ntardhināma //
JUB, 4, 4, 2.1 yathā tvam amṛto martyebhyo 'ntarhito 'sy evaṃ tvam asmān aghāyubhyo 'ntardhehi /
JUB, 4, 4, 2.2 antardhir asi stenebhyaḥ //
JUB, 4, 6, 1.1 bhageratho haikṣvāko rājā kāmapreṇa yajñena yakṣyamāṇa āsa //
JUB, 4, 7, 2.1 teṣāṃ ha kurupañcālānām bako dālbhyo 'nūcāna āsa //
JUB, 4, 8, 3.1 sa hovācānūcāno vai kilāyam brāhmaṇa āsa /
JUB, 4, 11, 2.1 tāḥ śraiṣṭhye vyavadantāhaṃ śreṣṭhāsmy ahaṃ śreṣṭhāsmi māṃ śriyam upādhvam iti //
JUB, 4, 11, 2.1 tāḥ śraiṣṭhye vyavadantāhaṃ śreṣṭhāsmy ahaṃ śreṣṭhāsmi māṃ śriyam upādhvam iti //
JUB, 4, 11, 3.2 tā abruvan na vā anyonyasyai śreṣṭhatāyai tiṣṭhāmaha etā saṃprabravāmahai yathā śreṣṭhāḥ sma iti //
JUB, 4, 11, 4.1 tā agnim abruvan kathaṃ tvaṃ śreṣṭho 'sīti //
JUB, 4, 11, 5.1 so 'bravīd ahaṃ devānām mukham asmy aham anyāsām prajānām /
JUB, 4, 11, 6.1 sa yan na syām amukhā eva devāḥ syur amukhā anyāḥ prajāḥ /
JUB, 4, 11, 6.1 sa yan na syām amukhā eva devāḥ syur amukhā anyāḥ prajāḥ /
JUB, 4, 11, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 11, 9.1 atha vāyum abruvan katham u tvaṃ śreṣṭho 'sīti //
JUB, 4, 11, 10.1 so 'bravīd ahaṃ devānām prāṇo 'smy aham anyāsām prajānām /
JUB, 4, 11, 11.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 11, 12.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 1.1 athādityam abruvan katham u tvaṃ śreṣṭho 'sīti //
JUB, 4, 12, 2.3 sa yad ahaṃ na syāṃ naivāhaḥ syān na rātriḥ /
JUB, 4, 12, 2.3 sa yad ahaṃ na syāṃ naivāhaḥ syān na rātriḥ /
JUB, 4, 12, 4.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 5.1 atha prāṇam abruvan katham u tvaṃ śreṣṭho 'sīti //
JUB, 4, 12, 7.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 9.1 athānnam abruvan katham u tvaṃ śreṣṭham asīti //
JUB, 4, 12, 11.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 12.1 evam eveti hocur naiveva kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 13.1 atha vācam abruvan katham u tvaṃ śreṣṭhāsīti //
JUB, 4, 12, 14.2 sa yad ahaṃ na syāṃ naivedaṃ vijñāyeta nādaḥ //
JUB, 4, 12, 16.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 13, 1.2 ekaikām evānu smaḥ /
JUB, 4, 13, 1.3 sa yan nu naḥ sarvāsāṃ devatānām ekā cana na syāt tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeta /
JUB, 4, 13, 1.4 hanta sārdhaṃ sametya yac chreṣṭhaṃ tad asāmeti //
JUB, 4, 19, 5.1 iha ced avedīd atha satyam asti /
JUB, 4, 20, 4.2 tam abhyavadat ko 'sīti /
JUB, 4, 20, 4.3 agnir vā aham asmīty abravīj jātavedā vā aham asmīti //
JUB, 4, 20, 4.3 agnir vā aham asmīty abravīj jātavedā vā aham asmīti //
JUB, 4, 20, 8.2 tam abhyavadat ko 'sīti /
JUB, 4, 20, 8.3 vāyur vā aham asmīty abravīn mātariśvā vā aham asmīti //
JUB, 4, 20, 8.3 vāyur vā aham asmīty abravīn mātariśvā vā aham asmīti //
JUB, 4, 22, 1.1 āśā vā idam agra āsīd bhaviṣyad eva /
JUB, 4, 22, 7.1 tad idam ekam eva sadhamādyam āsīd aviviktam //
JUB, 4, 22, 12.1 tasyedaṃ sṛṣṭaṃ śithilam bhuvanam āsīd aparyāptam //
JUB, 4, 24, 11.2 brahma ha tu san yaśasā śriyā parivṛḍho bhavati ya evaṃ veda //
JUB, 4, 25, 1.1 saccāsaccāsacca sacca vāk ca manaś ca manaś ca vāk ca cakṣuś ca śrotraṃ ca śrotraṃ ca cakṣuś ca śraddhā ca tapaś ca tapaś ca śraddhā ca tāni ṣoḍaśa //
JUB, 4, 25, 1.1 saccāsaccāsacca sacca vāk ca manaś ca manaś ca vāk ca cakṣuś ca śrotraṃ ca śrotraṃ ca cakṣuś ca śraddhā ca tapaś ca tapaś ca śraddhā ca tāni ṣoḍaśa //
Jaiminīyabrāhmaṇa
JB, 1, 5, 15.0 tayor vā etayor atyayanam asti yathā vaiṣacaṃ vā syāt setor vā saṃkramaṇam astamite purā tamisrāyai suvyuṣṭāyāṃ purodayāt //
JB, 1, 5, 15.0 tayor vā etayor atyayanam asti yathā vaiṣacaṃ vā syāt setor vā saṃkramaṇam astamite purā tamisrāyai suvyuṣṭāyāṃ purodayāt //
JB, 1, 9, 3.0 tāvabrūtām itthaṃ ced vai bhaviṣyāvo na vai tarhi śakṣyāvaḥ prajā bhartuṃ hantānnam evāsāvānyonyasminn evātmānaṃ juhavāveti //
JB, 1, 11, 5.0 sainaṃ taṃ lokaṃ gamayati ya etasyai yataḥ paraṃ nāsti //
JB, 1, 17, 12.0 tasmād u samānasyaiva retasaḥ sato yādṛśa eva bhavati tādṛśo jāyate //
JB, 1, 18, 6.2 taṃ hāgataṃ pṛcchati kas tvam asīti //
JB, 1, 18, 8.2 tasmā u haitena prabruvīta ko 'ham asmi suvas tvaṃ //
JB, 1, 18, 11.1 taṃ hāha yas tvam asi so 'ham asmi /
JB, 1, 18, 11.1 taṃ hāha yas tvam asi so 'ham asmi /
JB, 1, 18, 11.2 yo 'ham asmi sa tvam asy ehīti //
JB, 1, 18, 11.2 yo 'ham asmi sa tvam asy ehīti //
JB, 1, 19, 14.0 yat payo na syāt kena juhuyā iti //
JB, 1, 19, 16.0 yad vrīhiyavau na syātāṃ kena juhuyā iti //
JB, 1, 19, 18.0 yad anyad dhānyaṃ na syāt kena juhuyā iti //
JB, 1, 19, 20.0 yad āraṇyā oṣadhayo na syuḥ kena juhuyā iti //
JB, 1, 19, 22.0 yad āpo na syuḥ kena juhuyā iti //
JB, 1, 19, 23.0 sa hovāca na vā iha tarhi kiṃcanāsīd athaitad u hūyata iva satyaṃ śraddhāyām iti //
JB, 1, 19, 24.0 taṃ hovāca vetthāgnihotraṃ yājñavalkya namas te 'stu sahasraṃ bhagavo dadma iti //
JB, 1, 22, 1.0 āruṇir vājasaneyo prakur vārṣṇaḥ priyo jānaśruteyo buḍila āśvatarāśvir vaiyāghrapadya ity ete ha pañca mahābrahmā āsuḥ //
JB, 1, 22, 11.0 ati vai no 'vādīr iti hocur yo no bhūyasaḥ sataḥ pūrvo 'prākṣīr gautama pratibrūhīti //
JB, 1, 23, 1.0 sa hovāca yaśa ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ yaśo 'smi yaśo vāva me prajāyām antato bhaviteti //
JB, 1, 23, 6.0 sa hovāca vājasaneyaḥ satyam ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ satyam asmi tasmān mama satyam iva vadataḥ prakāśa iti //
JB, 1, 24, 1.0 sa hovāca prakur vārṣṇo bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmi bhūyiṣṭhaṃ vāva me śreṣṭhaṃ vittānāṃ prajāyām antato bhaviteti //
JB, 1, 24, 6.0 sa hovāca priyo jānaśruteyas teja ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ tejo 'smi tejo vāva me prajāyām antato bhaviteti //
JB, 1, 39, 2.0 upasṛṣṭe dyāvāpṛthivī rudrā upagṛhṇanti vasūnāṃ dugdhaṃ bhūtakṛtaḥ stha nirūḍhaṃ janyaṃ bhayam ity aṅgārān nirūhati //
JB, 1, 39, 3.0 athādhiśrayati vaiśvānarasyādhiśritam asy agnis te tejo mā pratidhākṣīt satyāya tveti //
JB, 1, 39, 9.0 bhūtakṛtaḥ stha pratyūḍhaṃ janyaṃ bhayam ity aṅgārān pratyūhati //
JB, 1, 39, 13.0 suvarṇāṃ tvā suvarṇamayīṃ hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām iti //
JB, 1, 41, 20.0 atha yat paścād vā purastād vā parikramya dakṣiṇato 'gnīnām āste prajāpatir eva tad bhūtvāste kam aham asmi kaṃ mameti //
JB, 1, 42, 1.0 bhṛgur ha vāruṇir anūcāna āsa //
JB, 1, 42, 25.0 sā yā lohitakulyāsa tāṃ kṛṣṇo nagnaḥ puruṣo musalī jugopa //
JB, 1, 44, 19.0 sa hovāca na vai kilānyatrāgnihotrāl lokajityā avakāśo 'sti //
JB, 1, 46, 8.0 taṃ hartūnām eko yaḥ kūṭahasto raśminā pratyavetya pṛcchati ko 'si puruṣeti //
JB, 1, 46, 17.0 anavajito hāsya punarmṛtyur bhavati sa ya evaṃvit syāt //
JB, 1, 46, 18.0 sa yadopatāpī syād yatrāsya samaṃ subhūmi spaṣṭaṃ syāt tad brūyād iha me 'gnīn manthateti //
JB, 1, 46, 18.0 sa yadopatāpī syād yatrāsya samaṃ subhūmi spaṣṭaṃ syāt tad brūyād iha me 'gnīn manthateti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 49, 21.0 taṃ hartūnām eko yaḥ kūṭahasto raśminā pratyavetya pṛcchati ko 'si puruṣeti //
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 51, 12.0 sa vidyād yadi me 'pi grāma evāgnīn antareṇāyāsīn naiva ma ārtir asti na riṣṭiḥ kācaneti //
JB, 1, 51, 14.0 teṣāṃ yadi kaścid antareṇa sann ejiyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 52, 3.0 yo ha tatra brūyād āsān nvā ayaṃ yajamānasyāvāpsīt kṣipre parān āsān āvapsyate jyeṣṭhagṛhyaṃ rotsyatīti tathā haiva syāt //
JB, 1, 53, 2.0 yad eva tatra sthālyāṃ pariśiṣṭaṃ syāt tena juhuyāt //
JB, 1, 53, 3.0 yady u nīcī sthālī syād api vā bhidyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 53, 12.0 sa vidyād upa mā devāḥ prābhūvan prajātir me bhūyasy abhūc chreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 54, 1.0 athaitāni kapālāni saṃcitya yatrāhavanīyasya bhasmoddhṛtaṃ syāt tad upanikiret //
JB, 1, 54, 4.0 yad eva tatra sruci pariśiṣṭaṃ syāt tena juhuyāt //
JB, 1, 54, 5.0 yady u nīcī sruk syād api vā bhidyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 54, 9.0 yo ha tatra brūyād yad anenāgnihotreṇācikīrṣīn nyavṛtat tasmān nāsyedaṃ svargyam iva bhaviṣyatīti tathā haiva syāt //
JB, 1, 55, 12.0 yeṣv evāṅgāreṣv adhiśrayiṣyan syāt tān eva pratyūhya teṣv evainat tūṣṇīṃ ninayet //
JB, 1, 55, 18.0 yeṣv evāṅgāreṣv adhiśritaṃ syāt tān eva pratyūhya teṣv evainat tūṣṇīṃ ninayet //
JB, 1, 56, 5.0 yo ha tatra brūyāt parā nvā ayam idam agnihotram asiñcat parāsekṣyate 'yaṃ yajamāna iti tathā haiva syāt //
JB, 1, 56, 13.0 sa vidyād upariṣṭān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 56, 15.0 ya eva tatra śakalo 'ntikaḥ syāt tam adhyasya juhuyāt //
JB, 1, 57, 6.0 yad evādaś caturgṛhītam ādiṣṭaṃ syāt tatraivainad abhyunnayet //
JB, 1, 57, 12.0 yad evādaś caturgṛhītam ādiṣṭaṃ syāt tatraivainad abhyunnayet //
JB, 1, 61, 15.0 yo ha tatra brūyāt prāco nvā ayaṃ yajamānasya prāṇān prāvṛkṣan mariṣyaty ayaṃ yajamāna iti tathā haiva syāt //
JB, 1, 61, 21.0 sa ya enaṃ tatra brūyāt pra nvā ayam asyai pratiṣṭhāyā acyoṣṭa mariṣyaty ayaṃ yajamāna iti tathā haiva syāt //
JB, 1, 61, 24.0 yo ha tatra brūyād agnāv adhy agnim ajījanat kṣipre 'sya dviṣan bhrātṛvyo janiṣyata iti tathā haiva syāt //
JB, 1, 61, 27.0 yo ha tatra brūyād api yat pariśiṣṭam abhūt tad ajījasan nāsya dāyādaś cana pariśekṣyata iti tathā haiva syāt //
JB, 1, 63, 12.0 sa yo vā tvai gataśrīḥ syād yo vāsmāllokāt kṣipre prajigāṃset sa uditahomī syāt //
JB, 1, 63, 12.0 sa yo vā tvai gataśrīḥ syād yo vāsmāllokāt kṣipre prajigāṃset sa uditahomī syāt //
JB, 1, 64, 3.0 tathā haiva syāt //
JB, 1, 64, 7.0 atha yājyā tvām agne mānuṣīr īḍate viśo hotrāvidaṃ viviciṃ ratnadhātamaṃ guhā santaṃ subhaga viśvadarśataṃ tuviṣmaṇasaṃ suyajaṃ ghṛtaśriyam iti //
JB, 1, 65, 2.0 atha yājyā parasyā adhi saṃvato 'varaṃ abhy ā tara yatrāham asmi taṃ aveti //
JB, 1, 65, 9.0 atha yājyā tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyasa iti //
JB, 1, 65, 9.0 atha yājyā tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyasa iti //
JB, 1, 68, 1.0 prajāpatir vāvedam agra āsīt //
JB, 1, 68, 3.0 so 'kāmayata bahuḥ syāṃ prajāyeya bhūmānaṃ gaccheyam iti //
JB, 1, 73, 15.0 taṃ pavayitvā paścād akṣaṃ sādayati bārhaspatyam asi vānaspatyaṃ prajāpater mūrdhātyāyupātram iti //
JB, 1, 73, 16.0 yad āha bārhaspatyam asīti bṛhaspatir hy etam agre pratyagṛhṇāt //
JB, 1, 73, 18.0 yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhāsīt //
JB, 1, 75, 4.0 sa hovāca namo brāhmaṇā astu purā vā aham adya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaṃ samasthāpayaṃ sa yathā gobhir gavāyam itvā śramaṇam abalam anusaṃnuded evaṃ vāvedaṃ yajñaśarīram anusaṃnudāma iti //
JB, 1, 75, 5.0 te hotthāya pravavrajur namo 'smai brāhmaṇāyāstu vidāṃ vā ayam idaṃ cakāreti //
JB, 1, 77, 4.0 vāg eṣām upadāsukā syāt //
JB, 1, 78, 16.0 tam abhyamṛśat tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 16.0 tam abhyamṛśat tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 16.0 tam abhyamṛśat tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 16.0 tam abhyamṛśat tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 18.0 tam etenaivodgātābhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 18.0 tam etenaivodgātābhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 18.0 tam etenaivodgātābhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 18.0 tam etenaivodgātābhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 79, 4.0 yady asyāvaruddho rājanyaḥ syād vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhya tam avahvārayan dakṣiṇā nirūhed idam aham amuṃ viśo nirūhāmīdam asya rāṣṭraṃ nyubjāmīti nyañcaṃ droṇakalaśaṃ nyubjet //
JB, 1, 79, 5.0 sammukhān grāvṇaḥ kṛtvā yo 'sya rājanyaḥ syāt tasya nāma gṛhītvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 79, 7.0 sa yady enam avagatya nādriyeta taṃ kāmayetātraivāntaravaruddho 'stv iti //
JB, 1, 79, 10.0 sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 80, 3.0 yad droṇakalaśaḥ śithilaḥ syād rāṣṭraṃ śithilaṃ syāt //
JB, 1, 80, 3.0 yad droṇakalaśaḥ śithilaḥ syād rāṣṭraṃ śithilaṃ syāt //
JB, 1, 80, 19.0 te 'bruvan yo nas tamasā viddhebhyo jyotir avidaj jyotir asya bhāgadheyam astv iti //
JB, 1, 81, 4.0 sa yaṃ kāmayeta pāpīyān syād iti kṛṣṇam asya pavitre 'pyasyet pāpīyān eva bhavati //
JB, 1, 81, 5.0 atha yaṃ kāmayeta nārvāṅ na paraḥ syād iti dhūmram asya pavitre 'pyasyen naivārvāṅ na paro bhavati //
JB, 1, 81, 6.0 atha yaṃ kāmayeta śreyān syād rucam aśnuvīteti phalgunam asya pavitraṃ kuryācchreyān eva bhavati rucam aśnute //
JB, 1, 81, 7.0 asti hi tatrāpy ādityasya nyaktaṃ //
JB, 1, 81, 22.0 divi sad bhūmy ā dada ity amuto vṛṣṭim ācyāvayati //
JB, 1, 82, 13.0 vekurā nāmāsi preṣitā divyāya karmaṇe śivā naḥ suyamā bhava satyāśīr yajamānāya svāheti vā juhuyāt //
JB, 1, 84, 20.0 tām abhyavayan brūyād dhā asi sudhāṃ me dhehy āyuṣmantas tvad varcasvanta udgeṣmeti //
JB, 1, 85, 10.0 tasmād yad avacchidyeran prāṇād avacchidyeran pramāyukāḥ syuḥ //
JB, 1, 86, 11.0 yad upāsyet svargaloko yajamānaḥ syād avāsmāllokācchidyeta //
JB, 1, 86, 17.0 atho yady api syād upaivānyad asyed aty anyad asyet //
JB, 1, 87, 1.0 ādityo vā etad atrāgra āsīd yatraitaccātvālam //
JB, 1, 87, 12.0 sa yaṃ kāmayeta yajamānaḥ svargalokaḥ syād iti cātvālam evainam avakhyāpyodgāyet //
JB, 1, 89, 24.0 te vai tad anṛtaṃ kurvanti ye martyaṃ santam amṛtatvaṃ gamayanti //
JB, 1, 89, 29.0 yady etāḥ prajā dodruvā iva syur dodruvo yogakṣemo bhaviṣyati //
JB, 1, 89, 31.0 yady u śāntā iva syuḥ śānto yogakṣemo bhaviṣyati //
JB, 1, 93, 22.0 asya pratnām anu dyutam iti pratipadaṃ kurvīta yasya pitā vā pitāmaho vā śreyān syād athātmanā pāpīyān iva manyeta //
JB, 1, 94, 17.0 yuvaṃ hi sthaḥ svaḥpatī iti dvayoḥ saṃyajamānayoḥ pratipadaṃ kuryāt //
JB, 1, 96, 15.0 eṣa devo amartya iti pratipadaṃ kurvīta yaḥ kāmayetāham evaikadhā śreṣṭhaḥ svānāṃ syāṃ rucam aśnuvīyeti //
JB, 1, 96, 22.0 adevaś ca ha vai sa martyaś ca yasya vīrasya sato vīro vīryavān nājāyate //
JB, 1, 96, 23.0 atha ha vai sa eva devaḥ so 'martyo yasya vīrasya sato vīro vīryavān ājāyate //
JB, 1, 96, 24.0 ā hāsya vīrasya sato vīro vīryavāñ jāyate saṃdhīyate prajayā na vyavacchidyate //
JB, 1, 101, 2.0 yan na hiṃkuryād aśanāyukāḥ prajāḥ syuḥ //
JB, 1, 102, 6.0 sad iti nidhanaṃ karoti //
JB, 1, 102, 7.0 prāṇo vai sat //
JB, 1, 102, 22.0 tasmāt samānatra san sarvā anudiśaḥ śṛṇoti //
JB, 1, 102, 30.0 yat parācīm apanudan gāyed vācaṃ pradhamed vāg asmād apakrāmukā syāt //
JB, 1, 103, 1.0 tad āhuḥ samadam iva vā etac chandobhyaḥ kurvanti yad gāyatre sati prātassavane sarvāṇi chandāṃsy abhigīyante yodhukāḥ prajā bhavantīti //
JB, 1, 104, 3.0 sad iti nidhanaṃ karoti //
JB, 1, 106, 3.0 athaikam anujjitam āsīt //
JB, 1, 106, 5.0 so 'bravīd agne yatara āvayor idam ujjayāt tan nau sahāsad iti //
JB, 1, 107, 2.0 teṣv asureṣv idaṃ sarvam āsīt //
JB, 1, 107, 3.0 athaikam evākṣaraṃ deveṣv āsīd vāg eva //
JB, 1, 108, 9.0 tam indro 'bravīt saha nāv astv iti //
JB, 1, 108, 11.0 yad vā eko gṛhyāṇāṃ vindate sarveṣāṃ vai tat saha bhavati sahaiva nāv astv iti //
JB, 1, 109, 15.0 ya u evaitām indrasyārdhitāṃ veda yatra kāmayate 'rdhī ha syām ity ardhī tatra bhavati //
JB, 1, 113, 9.0 tasyaite akṣare cakrāv āstām //
JB, 1, 116, 12.0 imau vai lokau saha santau vyaitām //
JB, 1, 116, 18.0 divi sad bhūmy ā dada ity amuto vṛṣṭim ācyāvayat //
JB, 1, 117, 13.0 sa yo vṛṣṭikāmaḥ syād etenaivāpanidhanena stuvīta //
JB, 1, 117, 21.0 sadhamādam ivaivāsan //
JB, 1, 118, 8.0 tad ye 'sya svā avaśīkṛtā iva syur etad evaiṣāṃ madhya āsīno 'dhīyīta //
JB, 1, 120, 9.0 na tataḥ purā bṛhatī nāma chanda āsa //
JB, 1, 121, 2.0 te 'kāmayanta pūtā medhyāḥ śṛtāḥ syāma gacchema svargaṃ lokam iti //
JB, 1, 123, 9.0 antagatam iva sāmāsīd ūrūva svargo loka eva //
JB, 1, 125, 2.0 bṛhaspatir devānāṃ purohita āsīd uśanā kāvyo 'surāṇām //
JB, 1, 125, 6.0 sa herṣyur āsa //
JB, 1, 125, 7.0 tasya hāpsv antar naunagaraṃ pariplavam āsa //
JB, 1, 126, 12.0 taṃ hovācarṣe kam imaṃ janaṃ vardhayasy asmākaṃ vai tvam asi vayaṃ vā tava asmān abhyupāvartasveti //
JB, 1, 128, 16.0 rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 129, 9.0 yadi rāthantaraḥ somaḥ syād rathantare prastute brūyān namo mātre pṛthivyai rathantara mā mā hiṃsīr iti //
JB, 1, 129, 10.0 yadi bārhataḥ somaḥ syād bṛhati prastute brūyād divaṃ pitaram upaśraye bṛhan mā mā hiṃsīr iti //
JB, 1, 130, 4.0 yadi rāthantaraḥ somaḥ syād bṛhan nāntariyāt //
JB, 1, 130, 5.0 yadi bārhataḥ somaḥ syād rathantaraṃ nāntariyāt //
JB, 1, 133, 8.0 yad īśānam indreti pratihared īśāno yajamānasya paśūn abhimānukaḥ syāt //
JB, 1, 133, 14.0 yat tasthuṣa iti brūyāt sthāyukāsya śrīḥ syāt //
JB, 1, 134, 1.0 yathā syād evaṃ bubhūṣann upeyāt //
JB, 1, 134, 2.0 yathā syād evaṃ bhrātṛvyavān //
JB, 1, 135, 19.0 rathā ha nāmāsuḥ //
JB, 1, 137, 20.0 brahmaṇo 'sya sataḥ kṣatrasyeva prakāśo bhavati ya evaṃ veda //
JB, 1, 137, 22.0 taṃ prajāpatir akāmayata tataḥ syād iti //
JB, 1, 138, 2.0 paśavo vāva teṣāṃ vāmaṃ vasv āsīt //
JB, 1, 140, 7.0 āpo vai devānāṃ patnaya āsan //
JB, 1, 142, 2.0 prāṇā vāva teṣāṃ vāmaṃ vasv āsīt //
JB, 1, 144, 4.0 te 'bruvann iyad vāvedam āsedaṃ vāva no devānāṃ vāmam iti //
JB, 1, 144, 5.0 yad abruvann iyad vāvedam āsedaṃ vāva no devānāṃ vāmam iti tad vāmadevyasya vāmadevyatvam //
JB, 1, 145, 1.0 imau vai lokau saha santau vyaitām //
JB, 1, 145, 6.0 śyaitaṃ ha vā agre rathantarasya priyā tanūr āsa naudhasaṃ bṛhataḥ //
JB, 1, 146, 1.0 padanidhanaṃ ha vā agre śyaitam āsa vasunidhanaṃ naudhasam //
JB, 1, 147, 4.0 sa hovācarṣir asmi mantrakṛt sa jyog apratiṣṭhito 'cārṣaṃ tasmai ma enad datta yena pratitiṣṭheyam iti //
JB, 1, 152, 2.0 jamadagnir ha vai māhenānāṃ purohita āsa //
JB, 1, 154, 18.0 devāḥ pitaro manuṣyās te 'nyata āsann asurā rakṣāṃsi piśācā anyataḥ //
JB, 1, 155, 2.0 te 'bruvan yad vayam iha svayaṃ paśyāmas tad asmākam astv iti //
JB, 1, 155, 28.0 tasmād u haitasmāt sāmno naiva kadācaneyāt sendro me sadevo yajño 'sad iti //
JB, 1, 156, 1.0 dve vāvedam agre savane āstām //
JB, 1, 156, 4.0 te 'bruvan na śakṣyāmo 'nena nvāva vayaṃ pūrveṇa karmaṇā pariśrāntāḥ sma iti //
JB, 1, 157, 5.0 teṣāṃ no yatare jayanti teṣāṃ na etad ubhayaṃ dhanaṃ saṃhitam astv iti //
JB, 1, 157, 6.0 tad yad eṣām ubhayaṃ dhanam āsīt tat saṃnyadadhata //
JB, 1, 157, 13.0 tad u hovācāruṇir aśvo vāva sa saṃhita āsīt //
JB, 1, 157, 14.0 tasminn evaiṣāṃ tad dhanaṃ saṃhitam āsīt //
JB, 1, 160, 3.0 sabham avibham asad iti ha vā etena stuvanti //
JB, 1, 160, 27.0 ekarūpā ha vāva te tataḥ purāsū rohitā eva //
JB, 1, 161, 9.0 dīrghajihvī ha vā asury āsa //
JB, 1, 161, 11.0 uttare ha samudra āsa //
JB, 1, 162, 1.0 atha ha sumitraḥ kautso darśanīya āsa //
JB, 1, 162, 2.0 taṃ hovāca sumitra darśanīyo vā asi sulāpā vai darśanīyena striya imāṃ dīrghajihvīṃ lilāpayiṣasveti //
JB, 1, 163, 4.0 ko nāmāsīti //
JB, 1, 163, 10.0 sa hovāca sumitra evāha sumitrāyāsmi durmitro durmitrāyeti //
JB, 1, 163, 18.0 yo dhārayā pāvakayā pariprasyandate suta indur aśvo na kṛtviyas taṃ duroṣam abhī naraḥ somaṃ viśvācyā dhiyā yajñāya santv adraya iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ //
JB, 1, 164, 9.0 dhītam iva hy āsīt //
JB, 1, 165, 12.0 tasya nānavasenetthaṃ gatir asti nettham //
JB, 1, 167, 17.0 tad api vijñānam asat //
JB, 1, 167, 18.0 ya ātmānaṃ na paripaśyed apetāsuḥ sa syāt //
JB, 1, 168, 2.0 te 'kāmayantānandhāḥ syāma prapaśyemeti //
JB, 1, 168, 8.0 sa yo 'nūcānaḥ sann ayaśa ṛtaḥ syāt sa hi taṃ prāśnīyāt //
JB, 1, 168, 8.0 sa yo 'nūcānaḥ sann ayaśa ṛtaḥ syāt sa hi taṃ prāśnīyāt //
JB, 1, 168, 10.0 sa yo 'nūcānaḥ sann ayaśa ṛto bhavaty amuṃ ha vai tasya lokaṃ yaśo gataṃ bhavati //
JB, 1, 168, 12.0 tad u hovāca śāṭyāyanir naivaiṣa prāśyaḥ kas tato yaśa āhared yatra bhūyasī rātrīr vatsyan syād iti //
JB, 1, 169, 5.0 yo ha vā etasmāt sāmna iyād duścarmā vā syāt pāpī vainaṃ kīrtir abhivadet //
JB, 1, 169, 7.0 anuṣṭubhi vā etasyai satyai diśaḥ śulkam aharan //
JB, 1, 171, 5.0 taddha yajñāyajñīyenaivāstutam āsa //
JB, 1, 171, 14.0 api ha tac chulbakaṃ pradadāha yenānuveṣṭita āsa //
JB, 1, 172, 12.0 agnir vā akāmayata viśo viśa evānnādaḥ śreṣṭho 'dhipatiḥ syām iti //
JB, 1, 175, 2.0 sa yaṃ kāmayeta yajamānaṃ svargalokaḥ syād iti vayo yajñā vo agnaya ity asya prastuyāt //
JB, 1, 176, 6.0 yat pra pra vayam iti brūyāt pramāyuko yajamānaḥ syāt //
JB, 1, 176, 9.0 yad dāsam iti brūyād dāsuko yajamānaḥ syāt //
JB, 1, 177, 2.0 yan nāyumeti brūyān nāyuṣmān yajamānaḥ syāt //
JB, 1, 177, 5.0 yad dāśemeti brūyād daṃśukā enaṃ syuḥ //
JB, 1, 177, 10.0 yat tanūnām iti brūyāt tanur iva yajamānaḥ syāt //
JB, 1, 181, 1.0 tāni vā etāni trīṇi santi dvidevatyāny aindrāvaruṇam aindrābārhaspatyam aindrāvaiṣṇavam iti //
JB, 1, 181, 14.0 yo vā ekam agniṃ santaṃ bahudhā vihared bahava eva syuḥ //
JB, 1, 181, 14.0 yo vā ekam agniṃ santaṃ bahudhā vihared bahava eva syuḥ //
JB, 1, 181, 15.0 ya u enān bahūn sataḥ sārdhaṃ saṃhared eka eva syāt //
JB, 1, 181, 15.0 ya u enān bahūn sataḥ sārdhaṃ saṃhared eka eva syāt //
JB, 1, 182, 16.0 satrāsāhīyaṃ kurvīta yasya tvad ivājitaṃ syāt //
JB, 1, 184, 12.0 abhi hi tad rathacakram utplāvayāṃcakāra yenāpihita āsa //
JB, 1, 185, 9.0 ime vai lokāḥ saha santas tredhā vyāyan //
JB, 1, 186, 8.0 so 'bravīd rāyovājaḥ paśukāmo 'ham asmīti //
JB, 1, 186, 11.0 athābravīt pṛthuraśmiḥ kṣatrakāmo 'ham asmīti //
JB, 1, 186, 14.0 athābravīd bṛhadgirir annādyakāmo 'ham asmīti //
JB, 1, 188, 17.0 sa ya enaṃ tatra brūyād ahorātrayor enaṃ rūpeṇa vyavṛkṣad iti tathā haiva syāt //
JB, 1, 190, 6.0 tamo vai devāsurān antarāsīt //
JB, 1, 190, 14.0 tad u hātidhanvaḥ śaunakaḥ prasṛpta āsa //
JB, 1, 192, 1.0 prajāpatir yad devebhyas tanvo vyabhajat tato yā harivaty āsīt tām ātmane 'śiṃṣat //
JB, 1, 192, 10.0 yat saptadaśaḥ stomaḥ syāt paramaṃ rūpam upapadyeran //
JB, 1, 192, 11.0 yat pañcadaśaḥ stomaḥ syād avamaṃ rūpam upapadyeran //
JB, 1, 192, 18.0 devachandasāni vā anyāny āsann asurachandasāny anyāni //
JB, 1, 193, 1.0 ekākṣaraṃ devānām avamam āsīt saptākṣaraṃ paramam //
JB, 1, 193, 2.0 navākṣaram asurāṇām avamam āsīt pañcadaśākṣaraṃ paramam //
JB, 1, 193, 10.0 tasmā etaṃ ṣoḍaśinaṃ vajraṃ prāyacchad yad asya vīryam āsīt tad ādāya śakvaryaḥ //
JB, 1, 196, 1.0 ahorātrayor vai devāsurā adhi saṃyattā āsan //
JB, 1, 196, 11.0 chandāṃsi vāva teṣāṃ svam āsīt //
JB, 1, 196, 12.0 chandassv adhi saṃyattā āsan //
JB, 1, 197, 1.0 ekākṣaraṃ devānām avamam āsīt saptākṣaraṃ paramam //
JB, 1, 197, 2.0 navākṣaram asurāṇām avamam āsīt pañcadaśākṣaraṃ paramam //
JB, 1, 197, 3.0 saptākṣaraṃ ca navākṣaraṃ ca saṃnihite āstām īdhryañcy anyāni yattāny āsann īdhryañcy anyāni //
JB, 1, 197, 3.0 saptākṣaraṃ ca navākṣaraṃ ca saṃnihite āstām īdhryañcy anyāni yattāny āsann īdhryañcy anyāni //
JB, 1, 198, 1.0 kanīyasvina iva vai devā āsan bhūyasvino 'surāḥ //
JB, 1, 202, 8.0 yady abhicaraṇīyaḥ somaḥ syāddhiraṇmayaṃ vajraṃ bhṛṣṭimantaṃ kṛtvā yo ya eva karma kuryāt tasmai tasmā upapravartayet //
JB, 1, 203, 4.0 sa devān abravīt ṣoḍaśy ayaṃ yajñakratur astv iti //
JB, 1, 204, 12.0 śakvarīṣu ṣoḍaśisāma kurvīta yaḥ kāmayeta vajrī syām iti //
JB, 1, 205, 14.0 yasmāj jāto na paro 'nyo asti ya ā babhūva bhuvanāni viśvā prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate //
JB, 1, 205, 16.0 ekākṣaraṃ devānām avamam āsīt saptākṣaraṃ paramam //
JB, 1, 205, 17.0 navākṣaram asurāṇām avamam āsīt pañcadaśākṣaraṃ paramam //
JB, 1, 208, 7.0 ye prathamarātreṇa channā āsaṃs tān prathamena paryāyeṇāghnan //
JB, 1, 208, 9.0 ye madhyarātreṇa channā āsaṃs tān madhyamena paryāyeṇāghnan //
JB, 1, 208, 11.0 ye 'pararātreṇa channā āsaṃs tān uttamena paryāyeṇāghnan //
JB, 1, 209, 5.0 asureṣu vā idam agra āsīt //
JB, 1, 210, 1.0 asureṣu vā idam agra āsīt //
JB, 1, 210, 6.0 agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ //
JB, 1, 210, 20.0 ya u evaitām agneś coṣasaś cānvābhaktiṃ veda yatra kāmayate 'nvābhakta iha syām ity anvābhaktas tatra bhavati //
JB, 1, 211, 1.0 ahorātrayor vai devāsurā adhisaṃyattā āsan //
JB, 1, 213, 10.0 agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ //
JB, 1, 213, 12.0 tau devā abruvan vāro 'yaṃ vām atha naḥ sahāstv iti //
JB, 1, 213, 19.0 anudite sūrye paridadhyād yaṃ kāmayeta pāpīyān syād iti //
JB, 1, 213, 21.0 vyuṣite paridadhyād yaṃ kāmayeta nārvāṅ na paraḥ syād iti //
JB, 1, 213, 24.0 udite paridadhyād yaṃ kāmayeta śreyān syād rucam aśnuvīteti //
JB, 1, 215, 16.0 tasya vā etasyāsti yathaiva gaurīvitasyaivam //
JB, 1, 220, 2.0 veṇur vai vaiśvāmitro 'kāmayatāgryo mukhyo brahmavarcasī syām iti //
JB, 1, 220, 9.0 apālā ha vā ātreyī tilakāvārucchvāsā pāpy āsa //
JB, 1, 221, 1.0 tām abravīd apāle kiṃkāmāsīti //
JB, 1, 221, 4.0 khalatir hāsyai pitāsa //
JB, 1, 221, 8.0 upasthe hāsyai romāṇi nāsuḥ //
JB, 1, 221, 18.0 tasyai ha yat kalyāṇatamaṃ rūpāṇāṃ tad rūpam āsa //
JB, 1, 222, 2.0 indro vā akāmayatarṣabhaḥ sarvāsāṃ prajānāṃ syām ṛṣabhatāṃ gaccheyam iti //
JB, 1, 222, 9.0 divodāso vai vādhryaśvir akāmayatobhayaṃ brahma ca kṣatraṃ cāvarundhīya rājā sann ṛṣiḥ syām iti //
JB, 1, 222, 9.0 divodāso vai vādhryaśvir akāmayatobhayaṃ brahma ca kṣatraṃ cāvarundhīya rājā sann ṛṣiḥ syām iti //
JB, 1, 222, 12.0 tato vai sa ubhayaṃ brahma ca kṣatraṃ cāvārunddha rājā sann ṛṣir abhavat //
JB, 1, 222, 13.0 ubhayam eva brahma ca kṣatraṃ cāvarunddhe rājā sann ṛṣir bhavati ya evaṃ veda //
JB, 1, 227, 3.0 te 'kāmayanta pūtā medhyāḥ syāmeti //
JB, 1, 229, 1.0 tad āhū rathantaram eva prathame tṛce syād vāmadevyaṃ dvitīye bṛhat tṛtīya eṣāṃ lokānāṃ samārohāyeti //
JB, 1, 229, 8.0 atha yaḥ kāmayeta prajā macchreyasī syād iti rathantaram eva prathame tṛce kuryād vāmadevyam uttarayoḥ //
JB, 1, 231, 5.0 sakṛddhy eva parastāt trivṛte hiṃkurvanti yat prāyaṇaṃ tad udayanam asad iti //
JB, 1, 231, 9.0 yathā reta eva siktaṃ syān na prajāyeta tādṛk tad yat sakṛddhiṃkṛtaiḥ stuvīran //
JB, 1, 231, 12.0 atho haiṣām eka eva paryāya āyatanavān syād anāyatanau dvau syātāṃ yat sakṛddhiṃkṛtaiḥ stuvīran //
JB, 1, 231, 12.0 atho haiṣām eka eva paryāya āyatanavān syād anāyatanau dvau syātāṃ yat sakṛddhiṃkṛtaiḥ stuvīran //
JB, 1, 234, 2.0 pākāḥ santo 'vijānanto 'devāyata iti haināṃs tad uvāca ye virājam atyayajadhvam iti //
JB, 1, 234, 7.0 tasya ha somaśuṣmaḥ sātyayajñir udgīthāyoḍha āsa //
JB, 1, 235, 12.0 kṛtam id u daśa kṛtam asat //
JB, 1, 236, 6.0 etāsām eva navatiśatasya stotriyāṇāṃ pañca ca sahasrāṇy ā catvāriṃśatāny ā dvāsaptatir akṣarāṇi //
JB, 1, 237, 1.0 āpo vā idam agre mahat salilam āsīt //
JB, 1, 237, 2.0 tad apām evaiśvaryam āsīd apāṃ rājyam apām annādyam //
JB, 1, 237, 3.0 tad agnir abhyadhyāyan mamedam aiśvaryaṃ mama rājyaṃ mamānnādyaṃ syād iti //
JB, 1, 238, 8.0 atho yathā pātre 'ṅgārā optāḥ syur evam evaiṣu lokeṣu dṛśe 'nanta āsa //
JB, 1, 238, 8.0 atho yathā pātre 'ṅgārā optāḥ syur evam evaiṣu lokeṣu dṛśe 'nanta āsa //
JB, 1, 240, 5.0 viśveṣāṃ haiva devānāṃ purā stoma āsa //
JB, 1, 241, 17.0 sa yo nvāvaikasya rājyasya trātā syād yo dvayor yas trayāṇāṃ lokī vāva sa tena manyeta //
JB, 1, 241, 18.0 antye tu sa loky asad yas teṣām eko 'sad ye 'sya lokasya trātāraḥ //
JB, 1, 241, 18.0 antye tu sa loky asad yas teṣām eko 'sad ye 'sya lokasya trātāraḥ //
JB, 1, 243, 3.0 brahmaṇo 'sya sataḥ kṣatrasyeva prakāśo bhavati vaiśyasyeva rayiḥ puṣṭir ya evaṃ veda //
JB, 1, 245, 12.0 sa hovāca saṃrāḍ vākyaṃ me 'stīti //
JB, 1, 246, 7.0 tad viyajanaṃ hāsa yathā śailana iyeṣa //
JB, 1, 247, 12.0 katham eteṣv evaṃ satsu daivāsuraṃ syād iti //
JB, 1, 247, 12.0 katham eteṣv evaṃ satsu daivāsuraṃ syād iti //
JB, 1, 248, 18.0 tasya na bhūtyā alpikeva canāśāsti paraiva bhavatīti //
JB, 1, 249, 9.0 tasya na śremṇo 'lpikeva canāśāsti //
JB, 1, 249, 11.0 atha ha smāha śvetaketur āruṇeyo yathāśvasya śvetasya kṛṣṇakarṇasyetthādānītasya rūpaṃ syād evam evāham etasya stomasya rūpaṃ veda tāvaddṛśenyaṃ tāvadvapuṣeṇyam //
JB, 1, 249, 13.0 naiva sudṛśenyam iva santaṃ nāha kadācana cakṣuṣmantaṃ paryemīti //
JB, 1, 252, 14.0 tan na śoko na himo nāśanāyati na pipāsati nāsya kācanāvṛttir asti //
JB, 1, 254, 55.0 tasmāt samānatra san sarvā anu diśaś śṛṇoti //
JB, 1, 254, 66.0 tasya ha nopavadaṃś ca na pāpaṃ kartāsti //
JB, 1, 258, 33.0 te hocur asminn u eva no vijayo 'dhy astv iti //
JB, 1, 258, 38.0 tasmād imam anukthyaṃ santaṃ vibhūtīti //
JB, 1, 260, 22.0 tasmāt samānatra san sarvā anudiśaś śṛṇoti //
JB, 1, 260, 30.0 yat parācīm apanudan gāyed vācaṃ pradhamed vāg asmād apakrāmukā syāt //
JB, 1, 262, 10.0 te yat pratyavakṣyan yasmād vayam evaṃvidaś ca sma evaṃvidaś ca no yājayanti tenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 263, 4.0 sa yad gāyatre sati prātassavane gāyatrīṃ gāyati brahma vai gāyatrī brahma prātassavanaṃ sva eva tad āyatane brahma dadhāti //
JB, 1, 264, 4.0 atha yarhi etā na vijagur annāḍhyā ha brāhmaṇā āsuḥ //
JB, 1, 265, 3.0 sa yad gāyatre sati prātassavane gāyatrīṃ gāyati brahma vai gāyatrī brahmaiva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 265, 23.0 atha yarhy etā na vijagur ajyeyā ha brāhmaṇā āsuḥ //
JB, 1, 266, 3.0 sa yad gāyatraṃ sat prātassavanaṃ sarvam eva gāyatraṃ gāyati brahmaṇa eva taṃ kevalam uddhāram uddharati //
JB, 1, 266, 5.0 atha yat traiṣṭubhaṃ san mādhyaṃdinaṃ savanaṃ gāyatreṇaivānupratipadyate brāhmaṇam eva tat kṣatriyasya sve 'nvābhajati //
JB, 1, 266, 9.0 atha yaj jāgataṃ sat tṛtīyasavanaṃ gāyatreṇaivānupratipadyate brāhmaṇam eva tad vaiśyasya sve 'nvābhajati //
JB, 1, 268, 6.0 tām anyatrāyatanāṃ satīṃ niyunakti mādhyaṃdināyatanām //
JB, 1, 268, 7.0 tāṃ yad anyatrāyatanāṃ satīṃ niyunakti tasmād uta jīvata eva cakṣur apakrāmati //
JB, 1, 268, 12.0 tām anyatrāyatanāṃ satīṃ niyunakti tṛtīyasavanāyatanām //
JB, 1, 268, 13.0 tāṃ yad anyatrāyatanāṃ satīṃ niyunakti tasmād uta jīvata eva śrotram apakrāmati //
JB, 1, 268, 18.0 tām anyatrāyatanāṃ satīṃ niyunakti tṛtīyasavanāyatanāṃ vā sarvāyatanāṃ vā //
JB, 1, 268, 19.0 tāṃ yad anyatrāyatanāṃ satīṃ niyunakti tasmād uta jīvata eva vāg apakrāmati //
JB, 1, 271, 5.0 yad idaṃ tvam iyatpriyaḥ kīrter iyatpriyaś cakṣuṣa iyatpriyaḥ saner asi kena tvam idaṃ prāpitheti //
JB, 1, 271, 11.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 12.0 atha hocur jīvalaṃ kārīrādiṃ yad idaṃ tvam eva tasyārdhasya śreṣṭho 'si yasminn asy api tvā rājāno 'dhastād upāsate kena tvam idaṃ prāpitheti //
JB, 1, 271, 12.0 atha hocur jīvalaṃ kārīrādiṃ yad idaṃ tvam eva tasyārdhasya śreṣṭho 'si yasminn asy api tvā rājāno 'dhastād upāsate kena tvam idaṃ prāpitheti //
JB, 1, 271, 18.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 19.0 atha hocur aṣāḍhaṃ sāvayasaṃ yad idaṃ tvaṃ śārkarākṣāṇāṃ vāva grāmaṇy evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 25.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 26.0 atha hocur indradyumnaṃ bhāllabeyaṃ yad idaṃ tavoparyupary anyān kīrtiś carati vivacanam evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 32.0 evam eva tvam asīti hocuḥ //
JB, 1, 272, 1.0 te hāruṇim ūcus tvaṃ vai na ācāryo 'si //
JB, 1, 272, 6.0 na vai prāṇāt preyaḥ kiṃ canāsti //
JB, 1, 273, 1.0 te ha vai te tathaikaikenaivāsuḥ //
JB, 1, 283, 3.0 te devāḥ prajāpatim upetyābruvan kasmā u no 'sṛṣṭhā mṛtyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitheti //
JB, 1, 284, 10.0 tasya haitasya naiva kā canārtir asti ya evaṃ veda //
JB, 1, 285, 2.0 sa ha sthavirataro 'hīnā āsa kumārataraḥ keśī //
JB, 1, 286, 9.0 tām abravīn namas te 'stu kiṃkāmā mābhividhyasīti //
JB, 1, 286, 16.0 tām abravīn namas te 'stu kiṃkāmā mābhividhyasīti //
JB, 1, 287, 10.0 caturakṣarāṇi ha vā agre chandāṃsy āsur ayajñavāhāni //
JB, 1, 287, 11.0 atha hendrasya tridive soma āsa //
JB, 1, 287, 14.0 sa hiraṇmayyoḥ kuśyor āsa //
JB, 1, 288, 8.0 te abrūtāṃ vivṛhe vā āvaṃ svo na tasmā alam iti //
JB, 1, 288, 14.0 tasyai tṛcena kṛtam āsīt //
JB, 1, 288, 24.0 tasyai tṛcena kṛtam āsīt //
JB, 1, 290, 1.0 daśākṣarā ha sāgra āsa //
JB, 1, 291, 7.0 tat kas tad veda yadi tatrāsti vā na vā //
JB, 1, 293, 5.0 tasyā amuṣyā anto nāsti //
JB, 1, 294, 3.0 ye rāthantarā āsan rathantaraṃ te 'nvasṛjyanta //
JB, 1, 294, 11.0 yā rāthantarī vāg āsīd bārhatān sā paśūn āviśat //
JB, 1, 297, 3.0 ye rāthantarā āsan rathantaraṃ te 'nvasṛjyanta //
JB, 1, 297, 9.0 attur hāsya sato bahv ādyaṃ bhavaty āsmād attā vīro jāyate ya evaṃ veda //
JB, 1, 299, 3.0 so 'ved asti nvā antar iti //
JB, 1, 299, 4.0 sa devān abravīd asti vā idam antar itaḥ sṛjadhvam iti //
JB, 1, 301, 5.0 pramāyuko yajamānaḥ syāt //
JB, 1, 301, 13.0 yad ṛksame saha kuryāt patnī vāsya pramāyukā syād antyo vā mṛtyur yajamānaṃ hanyāt //
JB, 1, 302, 2.0 tasmād etāni nidhanāni na samarpayen ned asānīti //
JB, 1, 304, 4.0 yatra vai śreṣṭhī grāmāgraṃ pratipadyate na vai tatra riṣṭir asti //
JB, 1, 308, 1.0 tāni rāthantarāṇy evānyāny āsan bārhatāny anyāni //
JB, 1, 310, 4.0 no hi vācaḥ pramayo 'sti //
JB, 1, 311, 4.0 tad u yathā madhyena puruṣaḥ suhito vā syād aśanāyed vā tathā tat //
JB, 1, 311, 8.0 atha ha vai naikarcakalpī syāt //
JB, 1, 314, 1.0 prajāpatir vāvedam agra āsīt //
JB, 1, 314, 2.0 so 'kāmayatāham evedaṃ sarvaṃ syām //
JB, 1, 315, 7.0 sa yady ekāhaḥ syāt tasminn ahiṃkṛtāṃ gāyet //
JB, 1, 315, 23.0 yat prāyaṇaṃ tad udayanam asat //
JB, 1, 316, 7.0 no manaso barhīyaḥ kiṃcanāsti //
JB, 1, 319, 13.0 idaṃ vā enā eṣa tad āyatanāc cyāvayati ya enā mādhyaṃdināyatanāś ca satīs tṛtīyasavanāyatanāś cātha prātassavana eva gāyati //
JB, 1, 320, 10.0 yady apy āgneyam evājyam apivahec chūnye amū savane yātayāmnī syātām //
JB, 1, 320, 13.0 sādhv etasyai nopapādo 'sti //
JB, 1, 321, 10.0 āmahīyavapratipad eva mādhyaṃdinaṃ savanam āsīt //
JB, 1, 321, 13.0 teṣāṃ yad eva gāyatraṃ śira āsīt tat samabhavat //
JB, 1, 321, 14.0 te devāḥ prajāpatim upetyābruvann ekaṃ vāva kila sāmāsa gāyatram eva //
JB, 1, 321, 22.0 yad abravīc chandāṃsy atra prativapsyāmi chandobhir etā ākhyāyiṣyanta iti tasmād etā gāyatrīḥ satīś chandobhir ākhyāyante //
JB, 1, 322, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
JB, 1, 322, 17.0 ā ratnadhā yonim ṛtasya satety aṣṭau //
JB, 1, 324, 2.0 tad yatra devāsurāḥ saṃyattā āsaṃs tad eṣām abravīt trir ahaṃ ṣṭub asmīti //
JB, 1, 324, 2.0 tad yatra devāsurāḥ saṃyattā āsaṃs tad eṣām abravīt trir ahaṃ ṣṭub asmīti //
JB, 1, 324, 3.0 yad abravīt trir ahaṃ ṣṭub asmīti tasmāt triṣṭup //
JB, 1, 327, 2.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 327, 3.0 atha vāmadevyaṃ purastāc chāntim abhivyāharati prajāpatir asi vāmadevya brahmaṇaś śaraṇa tan mā pāhīti //
JB, 1, 330, 22.0 yāvat stobhet tāvat pṛthivyāṃ hastau syātāṃ devarathasyānapavyāthāya //
JB, 1, 333, 10.0 yathā jaratkośo vā syād aśvataro vā vicchidvahāḥ //
JB, 1, 333, 22.0 sa yadi vṛṣṭikāmaḥ syād āpo vāyur āpo vāyur iti purastād vyāhṛtya vāmadevyena stuvīta //
JB, 1, 335, 16.0 sa ya enāṃs tathā cakruṣo 'nuvyāhared iti veti vā bhaviṣyantīti tathā haiva syuḥ //
JB, 1, 336, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
JB, 1, 337, 12.0 yo hainaṃ chādayantaṃ brūyād adhakṣan vā ayam udgātātmānaṃ ca yajamānaṃ ceti tathā haiva syāt //
JB, 1, 341, 3.0 tad yad ahar āviḥ sat tac channaṃ gāyati tasmād asāv āditya idaṃ sarvaṃ na pradahati //
JB, 1, 341, 5.0 yaddha tāṃ channām eva gāyed andham eva tamaḥ syāt //
JB, 1, 341, 11.0 sa yathā kṣatraṃ viḍvad rājaputravat syāt tādṛk tat //
JB, 1, 342, 1.0 yadi somau saṃsutau syātāṃ mahārātre prātaranuvākam upākuryāt //
JB, 1, 345, 1.0 yadi dīkṣitānāṃ pramīyeta taṃ dagdhvāsthāny upanahyāpabhajya somaṃ yo 'sya nediṣṭhatamaḥ syāt tena saha dīkṣayitvā yājayeyuḥ //
JB, 1, 346, 6.0 tad āhus trivṛta eva pavamānāḥ syuḥ //
JB, 1, 346, 15.0 saptadaśā u evānyat pavamānāḥ syuḥ //
JB, 1, 350, 10.0 yadi mādhyaṃdināt savanāt somo 'tiricyeta baṇ mahaṃ asi sūryety ārbhavasya pavamānasya purastāt stuyuḥ //
JB, 1, 351, 12.0 yady u mārjyaḥ syād ya evainaṃ samprati dhiṣṇyaḥ syāt taṃ prati sadaso viyutya prayacchet //
JB, 1, 351, 12.0 yady u mārjyaḥ syād ya evainaṃ samprati dhiṣṇyaḥ syāt taṃ prati sadaso viyutya prayacchet //
JB, 1, 353, 8.0 yadi śvāvalihyād ahaviṣyaṃ vā syāt tad uttaravedyāṃ ninīya mārjayitvā srucam anyad gṛhṇīyāt //
JB, 1, 353, 24.0 yadi vā anyo grāvā syāt tenābhiṣuṇuyuḥ //
JB, 1, 354, 6.0 somavikrayiṇe tu kiṃcit kaṃ deyaṃ nen no 'bhiṣavo hato 'sad iti //
JB, 1, 354, 13.0 asureṣu vā idam agra āsīt //
JB, 1, 355, 21.0 sa yāvad dāsyan syāt tad dadyāt //
JB, 1, 358, 6.0 tān prajāpatir abravīd yad vā etasya trayasya vedasya teja indriyaṃ vīryaṃ rasa āsīd idaṃ vā ahaṃ tat samudayaccham iti //
JB, 1, 359, 6.0 devānām anuṣeṇo 'smīti //
JB, 1, 359, 10.0 manuṣyāṇām anuṣeṇo 'smīti //
JB, 1, 361, 3.0 atho yad evaiṣā samānā satī devatā nānā prajāsu pratiṣṭhitā teno asaṃsutam iti //
JB, 1, 361, 14.0 sa etāṃ devatām upatiṣṭheta śivo 'si pra tvā padye namas te 'stu mā mā hiṃsīr yo māṃ dveṣṭi sa ārtim ārcchatv iti //
JB, 1, 361, 14.0 sa etāṃ devatām upatiṣṭheta śivo 'si pra tvā padye namas te 'stu mā mā hiṃsīr yo māṃ dveṣṭi sa ārtim ārcchatv iti //
JB, 1, 362, 7.0 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā //
JB, 1, 362, 7.0 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā //
JB, 1, 362, 8.0 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
JB, 1, 362, 8.0 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
JB, 1, 363, 3.0 atha haiṣāṃ śitibāhur aiṣakṛto 'dhvaryur anūcāna āsa //
JB, 2, 23, 3.0 tasmād dīkṣitān sata āhur āsata iti yady api te śayīrann athottiṣṭheyuḥ //
JB, 2, 23, 6.0 tasmād utthitān sata āhur udasthur iti yady api ta āsīrann atho śayīran //
JB, 2, 41, 1.0 atha ha vai trayaḥ pūrve 'gnaya āsur bhūpatir bhuvanapatir bhūtānāṃ patiḥ //
JB, 2, 41, 8.0 atha ha vai trayaḥ pūrva ṛṣaya āsuḥ śūrpaṃyavam adhvānā antarvān kṛṣiḥ solvālāḥ //
JB, 2, 64, 18.0 yadya u vrataprado 'nucchiṣṭāśī vā syāt pari vā śiṃṣyāt tad adbhir abhyukṣya chāyāyāṃ niṣektavai brūyāt //
JB, 2, 64, 23.0 sa yadā dīkṣaṇīyeṣṭiḥ saṃtiṣṭheta yadainam adhvaryur abhyañjayed yadā saṃpavayed athaitam ādityam upatiṣṭheta tvaṃ devatā dīkṣitāsi //
JB, 2, 129, 18.0 atha yām udavasānīyāyām ekāṃ karma karma me dakṣiṇāvad asad iti //
JB, 2, 153, 1.0 triśīrṣā ha vai tvāṣṭra āsa //
JB, 2, 153, 2.0 tasya ha trīṇi mukhāny āsus somapānam ekaṃ surāpānam ekam annādanam ekam //
JB, 2, 153, 5.0 sa heyadvīryāvān āsa //
JB, 2, 153, 6.0 sa u hāsurīputra āsa //
JB, 2, 153, 9.0 tasmād u hendro bibhayāṃcakāra yac cāsurīputra āsa yad u ceyadvīryāvān āsa //
JB, 2, 153, 9.0 tasmād u hendro bibhayāṃcakāra yac cāsurīputra āsa yad u ceyadvīryāvān āsa //
JB, 2, 154, 3.0 tad yat somapānam āsīt sa kapiñjalo 'bhavat //
JB, 2, 154, 6.0 atha yat surāpānam āsīt sa kalaviṅko 'bhavat //
JB, 2, 154, 8.0 atha yad annādanam āsīt sa tittirir abhavat //
JB, 2, 155, 10.0 sa ha papracchāsti kiṃcit pariśiṣṭā3m iti //
JB, 2, 155, 11.0 asty ayaṃ saṃsrāva iti hocuḥ //
JB, 2, 155, 19.0 tasya hedaṃ sarvaṃ balikṛd āsa //
JB, 2, 155, 21.0 atha hābhiyugvāno nāmāṣṭau devānāṃ sahacarā āsur aṣṭau pitṝṇām aṣṭau manuṣyāṇām aṣṭāv asurāṇām //
JB, 2, 251, 1.0 tad āhur nāmuṣmin loke sahasrasyāvakāśo 'sti //
JB, 2, 251, 9.0 sahasraṃ vai yad asṛjata tasya tārpyam eva yonir āsīt //
JB, 2, 251, 12.0 sā yā sahasratamī syāt tasyai karṇam ājaped iḍe rante mahi viśruti śukre candre havye kāmye 'dite sarasvaty etāni te 'ghnye nāmāni deveṣu naḥ sukṛto brūtād iti //
JB, 2, 297, 2.0 maruto vā akāmayantaujiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā devānāṃ syāma jayema svargaṃ lokam iti //
JB, 2, 297, 6.0 tato vai ta ojiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā devānām āsann ajayan svargaṃ lokam //
JB, 2, 419, 6.0 te hocus teṣāṃ vai tvam eva bhiṣag asi tvaṃ prāyaścittir anv eva naḥ śādhīti //
JB, 2, 419, 7.0 taddhāsya priyam āsa //
JB, 3, 120, 10.0 so 'kāmayata vāstau hīnaḥ punar yuvā syāṃ kumārīṃ jāyāṃ vindeya sahasreṇa yajeyeti //
JB, 3, 122, 4.0 tam ādrutyābravīd ṛṣe namas te 'stu //
JB, 3, 122, 6.0 atha ha sukanyā śāryātyā kalyāṇy āsa //
JB, 3, 123, 4.0 tau hainām etyocatuḥ kumāri sthaviro vā ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti //
JB, 3, 123, 12.0 kumāri sthaviro vā ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti //
JB, 3, 124, 1.0 taddhāsya priyam āsa //
JB, 3, 124, 4.0 tau tvaṃ brūtād yuvaṃ vā asarvau stho yau devau santāv asomapau sthaḥ //
JB, 3, 124, 4.0 tau tvaṃ brūtād yuvaṃ vā asarvau stho yau devau santāv asomapau sthaḥ //
JB, 3, 124, 4.0 tau tvaṃ brūtād yuvaṃ vā asarvau stho yau devau santāv asomapau sthaḥ //
JB, 3, 124, 6.0 tau vai tvā vaktārau kas tasyeśe yad āvam apisomau syāveti //
JB, 3, 124, 10.0 sā hovāca yuvaṃ vā asarvau stho yau devau santāv asomapau sthaḥ //
JB, 3, 124, 10.0 sā hovāca yuvaṃ vā asarvau stho yau devau santāv asomapau sthaḥ //
JB, 3, 124, 10.0 sā hovāca yuvaṃ vā asarvau stho yau devau santāv asomapau sthaḥ //
JB, 3, 124, 12.0 tau hocatuḥ kas tasyeśe yad āvam apisomau syāveti //
JB, 3, 146, 4.0 pavamāne saṃvāśayed yaḥ kāmayetāmuṣmin me loke kāmadughāḥ syur iti //
JB, 3, 146, 6.0 abhyāvartiṣu saṃvāśayed yaḥ kāmayetāsmin me loke kāmadughāḥ syur iti //
JB, 3, 146, 8.0 ubhayatra saṃvāśayed yaḥ kāmayetobhayor me lokayoḥ kāmadughāḥ syur iti //
JB, 3, 146, 10.0 tad āhur ito vatsā syur ito mātaraḥ //
JB, 3, 146, 13.0 tad u vā āhur ita eva vatsāḥ syur ito mātaraḥ //
JB, 3, 146, 15.0 tasmād uttarato vatsāḥ syur dakṣiṇato mātaraḥ //
JB, 3, 146, 23.0 tasmād uttarata eva vatsāḥ syur dakṣiṇato mātara iti //
JB, 3, 203, 6.0 tebhyo ha nāvir āsa //
JB, 3, 203, 12.1 yad indra citra ma iha nāsti tvādātam adrivaḥ /
JB, 3, 203, 15.1 yat te dikṣu prarādhyaṃ mano asti śrutaṃ bṛhat /
Jaiminīyaśrautasūtra
JaimŚS, 1, 26.0 sa yadi yājayiṣyan syād abhidravet //
JaimŚS, 2, 9.0 triḥ prāśnāti madhv asi madhavyo bhūyāsam iti //
JaimŚS, 2, 12.0 te paridhatte śrīrasi śrīmān bhūyāsam iti //
JaimŚS, 3, 15.0 brahmāsi subrahmaṇye tasyāste pṛthivī pādo 'gnir vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 16.0 brahmāsi subrahmaṇye tasyās te 'ntarikṣaṃ pādo vāyur vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 17.0 brahmāsi subrahmaṇye tasyās te dyauḥ pāda ādityo vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 18.0 brahmāsi subrahmaṇye tasyās te diśaḥ pādo 'vāntaradiśā vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 19.0 brahmāsi subrahmaṇye parorajās te pañcamaḥ pādaḥ samudraḥ stanaś candramā vatsas tena me prasnuteṣam ūrjaṃ dhukṣva prajāṃ paśūn svargaṃ lokaṃ mahyaṃ yajamānāya dhukṣvety upāṃśu //
JaimŚS, 8, 3.0 jyā asi sudhāṃ me dhehy āyuṣmantas tad varcasvanta udgeṣma //
JaimŚS, 8, 7.0 abhiṣavasya kāla āgacchati sa pūrvayā dvārā havirdhānaṃ prapadya viṣṇoḥ pṛṣṭham asīti dakṣiṇaṃ havirdhānam abhimṛśati //
JaimŚS, 8, 8.0 viṣṇo rarāṭam asīty uttaram //
JaimŚS, 8, 22.0 bārhaspatyam asi vānaspatyaṃ prajāpater mūrdhātyāyupātram iti //
JaimŚS, 9, 4.0 yathaitaṃ paretyāpareṇoparavān prāṅmukha upaviśya droṇakalaśam abhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehi āyurdhā asi āyurme dhehi vayodhā asi vayo me dhehīti //
JaimŚS, 9, 4.0 yathaitaṃ paretyāpareṇoparavān prāṅmukha upaviśya droṇakalaśam abhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehi āyurdhā asi āyurme dhehi vayodhā asi vayo me dhehīti //
JaimŚS, 9, 4.0 yathaitaṃ paretyāpareṇoparavān prāṅmukha upaviśya droṇakalaśam abhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehi āyurdhā asi āyurme dhehi vayodhā asi vayo me dhehīti //
JaimŚS, 9, 4.0 yathaitaṃ paretyāpareṇoparavān prāṅmukha upaviśya droṇakalaśam abhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehi āyurdhā asi āyurme dhehi vayodhā asi vayo me dhehīti //
JaimŚS, 9, 20.0 ā māskān saha prajayā rāyaspoṣeṇendriyaṃ me vīryaṃ mā nirvadhīr ity ātmānaṃ pratyabhimṛśati //
JaimŚS, 11, 8.0 diśa stha śrotraṃ me mā hiṃsiṣṭety upagātṝn pratyabhimṛśati //
JaimŚS, 11, 14.0 stute yajamānaṃ vācayati śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃpārayā mā stutasya stutaṃ gamyād indravanto vanāmahe dhukṣīmahi prajām iṣam āpaṃ samāpaṃ sāmnā samāpam iti //
JaimŚS, 11, 15.0 vṛṣako 'si triṣṭupchandeti mādhyandine pavamāne //
JaimŚS, 11, 16.0 svaro 'si gayo 'si jagatīchandety ārbhave //
JaimŚS, 11, 16.0 svaro 'si gayo 'si jagatīchandety ārbhave //
JaimŚS, 11, 17.0 stutasya stutam asy ūrjasvat payasvad ity āvartiṣu //
JaimŚS, 11, 19.0 athaitad udapātraṃ cātvāle 'vanayati samudraṃ vaḥ prahiṇomy akṣitā svāṃ yonim apigacchatāriṣṭā asmākaṃ vīrāḥ santu mā parāseci na svam iti //
JaimŚS, 12, 1.0 yadā savanīyasya vapayā caritaṃ bhavaty athodgātāraś cātvāle mārjayanta āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
JaimŚS, 13, 2.0 mṛdā śithirā devānāṃ vedir asi namas te astu //
JaimŚS, 13, 2.0 mṛdā śithirā devānāṃ vedir asi namas te astu //
JaimŚS, 13, 4.0 dhiṣṇyān upatiṣṭhate samrāḍ asi kṛśānū raudreṇānīkena pāhi māgne pipṛhi mā namas te astu mā mā hiṃsīr ity āhavanīyam //
JaimŚS, 13, 4.0 dhiṣṇyān upatiṣṭhate samrāḍ asi kṛśānū raudreṇānīkena pāhi māgne pipṛhi mā namas te astu mā mā hiṃsīr ity āhavanīyam //
JaimŚS, 13, 5.0 tutho 'si janadhā iti bāhiṣpavamānīyam āstāvam //
JaimŚS, 13, 6.0 nabho 'si pratakvā iti cātvālam //
JaimŚS, 13, 7.0 asaṃmṛṣṭo 'si havyasūdana iti śāmitram //
JaimŚS, 13, 8.0 kṛṣṇo 'sy ākhareṣṭha ity utkaram //
JaimŚS, 13, 9.0 aindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ parītya paścāt prāgāvṛttas tiṣṭhan vibhūr asi pravāhaṇa ity āgnīdhram upatiṣṭhate //
JaimŚS, 13, 10.0 purastāt sadasaḥ pratyagāvṛttas tiṣṭhan vahnir asi havyavāhana iti hotur dhiṣṇyam //
JaimŚS, 13, 11.0 śvātro 'si pracetā iti maitrāvaruṇasya //
JaimŚS, 13, 12.0 tutho 'si viśvavedā iti brāhmaṇācchaṃsinaḥ //
JaimŚS, 13, 13.0 uśig asi kavir iti potuḥ //
JaimŚS, 13, 14.0 aṃghārir asi bambhārir iti neṣṭuḥ //
JaimŚS, 13, 15.0 avasyur asi duvasvān ity acchāvākasya //
JaimŚS, 13, 16.0 śundhyur asi mārjālīya iti mārjālīyam //
JaimŚS, 13, 17.0 amṛtadhāmāsi svarjyotir ity audumbarīm //
JaimŚS, 13, 18.0 pariṣadyo 'sy āstāva ity āstāvam //
JaimŚS, 13, 19.0 samudro 'sy uruvyacā iti brahmasadanam //
JaimŚS, 13, 20.0 samudro 'si viśvavyacā iti hotṛṣadanam //
JaimŚS, 13, 21.0 uttareṇa sadaḥ parītya paścāt pratyagāvṛttas tiṣṭhann ajo 'sy ekapāt iti gārhapatyam upatiṣṭhate //
JaimŚS, 13, 22.0 ahir asi budhnya iti prājahitam //
JaimŚS, 13, 23.0 sagaro 'si budhnya itītaraṃ prājahitam //
JaimŚS, 13, 24.0 kavyo 'si kavyavāhana iti dakṣiṇaṃ vedyantam //
JaimŚS, 13, 26.0 namo vo astu mā mā hiṃsiṣṭeti //
JaimŚS, 14, 10.0 atha camasam avekṣata udgātā śyeno nṛcakṣā asy agnes tvā cakṣuṣāvapaśyāmīti //
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ mā māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā mā hiṃsīr iti //
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ mā māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā mā hiṃsīr iti //
JaimŚS, 16, 11.0 yasmāj jāto na paro 'nyo asti ya ābabhūva bhuvanāni viśvā //
JaimŚS, 16, 13.0 atha yadi harivatīṣu ṣoḍaśī syād indraś ca samrāḍ varuṇaśca rājā tau te bhakṣaṃ cakratur agra etat //
JaimŚS, 17, 10.0 yat prāyaṇaṃ tad udayanam asad iti //
JaimŚS, 18, 7.0 yat pṛṣṭhaṃ syāt tad ādiśet //
JaimŚS, 18, 10.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathaṃtara draviṇasvan na edhīti //
JaimŚS, 18, 11.0 atha vāmadevyaṃ purastācchāntim abhivyāharati prajāpatir asi vāmadevyaṃ brahmaṇaḥ śaraṇaṃ tanmā pāhīti //
JaimŚS, 18, 14.0 yadi bārhataṃ stotraṃ syād bṛhataḥ stotraṃ pratigṛhya brūyād divaṃ pitaram upaśraye bṛhan mā mā hiṃsīr iti //
JaimŚS, 18, 21.0 yāvat stobhet tāvat pṛthivyāṃ hastau syātāṃ devarathasyānapavyāthāya //
JaimŚS, 20, 9.0 tad api vijñānam asat //
JaimŚS, 20, 10.0 ya ātmānaṃ na paripaśyed apetāsuḥ sa syāt //
JaimŚS, 20, 14.0 prajāpater bhāgo 'sīti //
JaimŚS, 20, 20.0 bhakṣiteṣu yajñāyajñīyasya someṣvaparayā dvārā sadaso 'dhi niṣkramyāparayā dvārāgnīdhraṃ prapadyāgnīdhre sruvāhutī juhoti apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāheti //
JaimŚS, 21, 4.0 āpūryā sthā mā pūrayata prajayā ca dhanena ceti //
JaimŚS, 21, 5.0 śālākair enāṃsy avayajante devakṛtasyainaso 'vayajanam asi ṛṣikṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi parakṛtasyainaso 'vayajanam asi ātmakṛtasyainaso 'vayajanam asi enasa enaso 'vayajanam asi svāheti //
JaimŚS, 21, 5.0 śālākair enāṃsy avayajante devakṛtasyainaso 'vayajanam asi ṛṣikṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi parakṛtasyainaso 'vayajanam asi ātmakṛtasyainaso 'vayajanam asi enasa enaso 'vayajanam asi svāheti //
JaimŚS, 21, 5.0 śālākair enāṃsy avayajante devakṛtasyainaso 'vayajanam asi ṛṣikṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi parakṛtasyainaso 'vayajanam asi ātmakṛtasyainaso 'vayajanam asi enasa enaso 'vayajanam asi svāheti //
JaimŚS, 21, 5.0 śālākair enāṃsy avayajante devakṛtasyainaso 'vayajanam asi ṛṣikṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi parakṛtasyainaso 'vayajanam asi ātmakṛtasyainaso 'vayajanam asi enasa enaso 'vayajanam asi svāheti //
JaimŚS, 21, 5.0 śālākair enāṃsy avayajante devakṛtasyainaso 'vayajanam asi ṛṣikṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi parakṛtasyainaso 'vayajanam asi ātmakṛtasyainaso 'vayajanam asi enasa enaso 'vayajanam asi svāheti //
JaimŚS, 21, 5.0 śālākair enāṃsy avayajante devakṛtasyainaso 'vayajanam asi ṛṣikṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi parakṛtasyainaso 'vayajanam asi ātmakṛtasyainaso 'vayajanam asi enasa enaso 'vayajanam asi svāheti //
JaimŚS, 22, 17.0 saṃsthitāyām avabhṛtheṣṭyām upāvasṛpyāpa ācāmati bhakṣasyāvabhṛtho 'si bhakṣaṇasyāvabhṛtho 'si bhakṣitasyāvabhṛtho 'sīti //
JaimŚS, 22, 17.0 saṃsthitāyām avabhṛtheṣṭyām upāvasṛpyāpa ācāmati bhakṣasyāvabhṛtho 'si bhakṣaṇasyāvabhṛtho 'si bhakṣitasyāvabhṛtho 'sīti //
JaimŚS, 22, 17.0 saṃsthitāyām avabhṛtheṣṭyām upāvasṛpyāpa ācāmati bhakṣasyāvabhṛtho 'si bhakṣaṇasyāvabhṛtho 'si bhakṣitasyāvabhṛtho 'sīti //
JaimŚS, 22, 18.0 audumbarīr ārdrāḥ sapalāśāḥ samidhaḥ kurvata edho 'syedhiṣīmahīti //
JaimŚS, 22, 19.0 gatvāhavanīye samidho 'bhyādadhāti samid asi tejo 'si tejo mayi dhehi svāheti //
JaimŚS, 22, 19.0 gatvāhavanīye samidho 'bhyādadhāti samid asi tejo 'si tejo mayi dhehi svāheti //
JaimŚS, 23, 29.0 kam aham asmi kaṃ mamety etad uktvā vā //
JaimŚS, 26, 15.0 tasmān mantraikadeśābhyāsaḥ syād udvāsanīya eva sarvo nidhanam upeyād avabhṛthasāmni ca //
JaimŚS, 26, 18.0 bhrājābhrājābhyāṃ tūpadravanidhane trir ukte syātām //
Kauśikasūtra
KauśS, 1, 1, 41.0 darbhāvaprachinnāntau prakṣālyānulomam anumārṣṭi viṣṇor manasā pūte sthaḥ iti //
KauśS, 1, 2, 18.0 darbhāṇām apādāya ṛṣīṇāṃ prastaro 'si iti dakṣiṇato 'gner brahmāsanaṃ nidadhāti //
KauśS, 1, 2, 32.0 viṣṇor manasā pūtam asi //
KauśS, 1, 3, 6.0 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 6, 1.0 yan me skannaṃ manaso jātavedo yad vāskandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃ juhomi satyāḥ santu yajamānasya kāmāḥ svāhā iti //
KauśS, 1, 6, 10.0 sruvo 'si ghṛtād aniśitaḥ sapatnakṣayaṇo divi ṣīda antarikṣe sīda pṛthivyāṃ sīdottaro 'haṃ bhūyāsam adhare matsapatnāḥ iti sruvaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 1, 6, 12.0 edho 'si iti dvitīyāṃ samid asi iti tṛtīyam //
KauśS, 1, 6, 12.0 edho 'si iti dvitīyāṃ samid asi iti tṛtīyam //
KauśS, 1, 6, 13.0 tejo 'si iti mukhaṃ vimārṣṭi //
KauśS, 1, 6, 14.0 dakṣiṇenāgniṃ trīn viṣṇukramān kramate viṣṇoḥ kramo 'si iti dakṣiṇena pādenānusaṃharati savyam //
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 1, 6, 33.0 athāpi ślokau bhavataḥ ājyabhāgāntaṃ prāktantram ūrdhvaṃ sviṣṭakṛtā saha havīṃṣi yajña āvāpo yathā tantrasya tantavaḥ pākayajñān samāsādyaikājyān ekabarhiṣaḥ ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
KauśS, 1, 6, 36.0 tayor vyatikrame tvam agne vratapā asi kāmas tadagre iti śāntāḥ //
KauśS, 2, 6, 1.0 ṛdhaṅ mantras tad id āsa ity āśvatthyāṃ pātryāṃ trivṛti gomayaparicaye hastipṛṣṭhe puruṣaśirasi vāmitrāñ juhvad abhiprakramya nivapati //
KauśS, 3, 2, 1.0 ambayo yanti śaṃbhumayobhubhyāṃ brahma jajñānam ā gāvo ekā ca me iti gā lavaṇaṃ pāyayaty upatāpinīḥ //
KauśS, 3, 2, 26.0 uttamo asi iti mantroktam //
KauśS, 3, 3, 5.0 aśvinā phālaṃ kalpayatām upāvatu bṛhaspatir yathāsad bahudhānyam ayakṣmaṃ bahupūruṣam iti phālam atikarṣati //
KauśS, 3, 3, 6.0 irāvān asi dhārtarāṣṭre tava me sattre rādhyatām iti pratimimīte //
KauśS, 3, 5, 1.0 ṛdhaṅmantro tad id āsa iti maiśradhānyaṃ bhṛṣṭapiṣṭaṃ lohitālaṃkṛtaṃ rasamiśram aśnāti //
KauśS, 3, 7, 16.0 ihaiva sta iti pravatsyann avekṣate //
KauśS, 4, 9, 7.1 yadi somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmīty ekaviṃśatyā yavaiḥ srajaṃ parikirati //
KauśS, 4, 9, 7.1 yadi somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmīty ekaviṃśatyā yavaiḥ srajaṃ parikirati //
KauśS, 4, 9, 9.3 srajo nāmāsi prajāpatiṣṭvām akhanad ātmane śalyasraṃsanam /
KauśS, 5, 2, 8.0 namas te astu yas te pṛthu stanayitnur ity aśaniyuktam apādāya //
KauśS, 5, 2, 30.0 aham asmīty aparājitāt pariṣadam āvrajati //
KauśS, 5, 3, 1.0 dūṣyā dūṣir asīti srāktyaṃ badhnāti //
KauśS, 5, 3, 7.0 dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate //
KauśS, 5, 3, 7.0 dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate //
KauśS, 5, 3, 13.0 dūṣyā dūṣir asīti darvyā triḥ sārūpavatsenāpodakena mathitena gulphān pariṣiñcati //
KauśS, 5, 4, 14.0 yāṃ tvā gandharvo akhanad vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe vṛṣāsi vṛṣṇyāvati vṛṣaṇe tvā khanāmasīty ucchuṣmāparivyādhāv āyasena khanati //
KauśS, 5, 4, 14.0 yāṃ tvā gandharvo akhanad vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe vṛṣāsi vṛṣṇyāvati vṛṣaṇe tvā khanāmasīty ucchuṣmāparivyādhāv āyasena khanati //
KauśS, 5, 6, 17.4 udyan purastād bhiṣag astu candramāḥ sūryo raśmibhir abhigṛṇātv enat /
KauśS, 5, 7, 13.1 vāstoṣpate pratijānīhy asmān svāveśo anamīvo na edhi /
KauśS, 5, 7, 13.4 sakhā suśeva edhi naḥ /
KauśS, 5, 9, 1.0 yadyaṣṭāpadī syād garbhamañjalau sahiraṇyaṃ sayavaṃ vā ya ātmadā iti khadāyāṃ tryaratnāvagnau sakṛjjuhoti //
KauśS, 5, 9, 11.2 ghṛtasyāgne tanvā saṃbhava satyāḥ santu yajamānasya kāmāḥ svāhā //
KauśS, 5, 9, 14.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
KauśS, 5, 9, 16.1 sthālīpākasya samrāḍ asy adhiśrayaṇaṃ nāma sakhīnām abhy ahaṃ viśvā āśāḥ sākṣīya /
KauśS, 5, 9, 16.2 kāmo 'si kāmāya tvā sarvavīrāya sarvapuruṣāya sarvagaṇāya sarvakāmāya juhomi /
KauśS, 6, 1, 16.1 vajro 'si sapatnahā tvayādya vṛtraṃ sākṣīya /
KauśS, 6, 3, 14.0 viṣṇoḥ kramo 'sīti viṣṇukramān //
KauśS, 7, 5, 12.0 prāṇāpānāv ojo 'sīty upadadhīta //
KauśS, 7, 5, 17.0 śive te stām iti paridānāntāni //
KauśS, 7, 6, 10.0 ko nāmāsi kiṃgotra ity asāviti yathā nāmagotre bhavatas tathā prabrūhi //
KauśS, 7, 6, 14.0 uttaro 'sāni brahmacāribhya ity uttamaṃ pāṇim anvādadhāti //
KauśS, 7, 7, 4.1 śyeno 'sīti ca //
KauśS, 7, 7, 7.6 vratānāṃ vratapatayo vratam acāriṣaṃ tad aśakaṃ tat samāptaṃ tan me rāddhaṃ tan me samṛddhaṃ tan me mā vyanaśat tena rādho 'smi tad vaḥ prabravīmi tad upākaromi vratebhyo vratapatibhyaḥ svāheti //
KauśS, 7, 7, 12.1 athainaṃ saṃśāsty agneś cāsi brahmacārin mama cāpo 'śāna karma kurūrdhvas tiṣṭhan mā divā svāpsīḥ samidha ādhehi //
KauśS, 7, 8, 27.0 edho 'sīty ūṣmabhakṣaṃ bhakṣayaty ā nidhanāt //
KauśS, 7, 9, 18.1 śive te stām iti kumāraṃ prathamaṃ nirṇayati //
KauśS, 7, 9, 19.1 śivau te stām iti vrīhiyavau prāśayati //
KauśS, 7, 10, 17.0 tad id āsa dhītī vā itīndrāgnī //
KauśS, 7, 10, 26.0 abhayaṃ dyāvāpṛthivī śyeno 'si iti pratidiśaṃ saptarṣīn abhayakāmaḥ //
KauśS, 8, 6, 14.3 tad yathā hutam iṣṭaṃ prāśnīyād devātmā tvā prāśnāmy ātmāsy ātmann ātmānaṃ me mā hiṃsīr iti prāśitam anumantrayate //
KauśS, 8, 6, 15.2 tasmin ma eṣa suhuto 'stv odanaḥ sa mā mā hiṃsīt parame vyoman /
KauśS, 8, 6, 15.3 so asmabhyam astu parame vyomann iti dātāraṃ vācayati //
KauśS, 8, 8, 11.0 haviṣyabhakṣā syur brahmacāriṇaḥ //
KauśS, 8, 8, 13.0 kartṛdātārāv ā samāpanāt kāmaṃ na bhuñjīran saṃtatāś cet syuḥ //
KauśS, 8, 8, 26.0 dakṣiṇaṃ jānvācyāparājitābhimukhaḥ prahvo vā muṣṭinā prasṛtināñjalinā yasyāṃ śrapayiṣyan syāt tayā caturtham //
KauśS, 8, 9, 6.1 yāvantas taṇḍulāḥ syur nāvasiñcen na pratiṣiñcet //
KauśS, 8, 9, 26.2 tābhyāṃ pathyāsma sukṛtasya lokaṃ yatra ṛṣayaḥ prathamajāḥ purāṇāḥ /
KauśS, 9, 1, 7.1 ayam agniḥ satpatir naḍam ā rohety anuvākaṃ mahāśāntiṃ ca śāntyudaka āvapate //
KauśS, 9, 1, 17.1 vṛṣaṇau stha ity abhiprāṇyāraṇyau //
KauśS, 9, 1, 20.1 paścāt prajananām urvaśy asīty āyur asīti //
KauśS, 9, 1, 20.1 paścāt prajananām urvaśy asīty āyur asīti //
KauśS, 9, 2, 1.7 ihaivaidhi dhanasanir iha tvā samidhīmahi /
KauśS, 9, 2, 1.8 ihaidhi puṣṭivardhana iha tvā samidhīmahīti //
KauśS, 9, 2, 6.2 dyaur mahnāsi bhūmir bhūmnā tasyās te devy aditir upasthe 'nnādāyānnapatyāyādadhad iti //
KauśS, 9, 3, 6.2 mā no ruroḥ śucadvidaḥ śivo no astu bharato rarāṇaḥ /
KauśS, 9, 4, 34.2 hute rabhasva hutabhāga edhi mṛḍāsmabhyaṃ mota hiṃsīḥ paśūn na iti //
KauśS, 9, 6, 15.2 sajūr indrāgnibhyāṃ sajūr dyāvāpṛthivībhyāṃ sajūr viśvebhyo devebhyaḥ sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūḥ somāya svāhety ekahavir vā syān nānāhavīṃṣi vā //
KauśS, 9, 6, 20.2 amo 'si prāṇa tad ṛtaṃ bravīmy amāsi sarvāṅ asi praviṣṭaḥ /
KauśS, 9, 6, 20.2 amo 'si prāṇa tad ṛtaṃ bravīmy amāsi sarvāṅ asi praviṣṭaḥ /
KauśS, 9, 6, 20.2 amo 'si prāṇa tad ṛtaṃ bravīmy amāsi sarvāṅ asi praviṣṭaḥ /
KauśS, 9, 6, 20.3 sa me jarāṃ rogam apanudya śarīrād anāmayaidhi mā riṣāma indo iti //
KauśS, 10, 5, 17.0 ihed asāthety etayā śulkam apākṛtya //
KauśS, 11, 1, 56.0 athāsya saptasu prāṇeṣu sapta hiraṇyaśakalāny avāsyaty amṛtam asy amṛtatvāyāmṛtam asmin dhehīti //
KauśS, 11, 3, 17.1 yavo 'si yavayāsmad dveṣo yavayārātim iti yavān //
KauśS, 11, 3, 21.3 apāṃ yonim apādhvaṃ svadhā yāś cakṛṣe jīvaṃs tās te santu madhuścuta ity agnau sthālīpākaṃ nipṛṇāti //
KauśS, 11, 5, 1.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
KauśS, 11, 6, 14.0 purastān mītvā śam ebhyo astv agham iti śāmīlaṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati //
KauśS, 11, 8, 21.0 ihaivaidhi dhanasanir ity ekaṃ hṛtvā //
KauśS, 11, 9, 1.1 ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti /
KauśS, 11, 9, 1.2 tvaṃ tān agne apa sedha dūrān satyāḥ naḥ pitṝṇāṃ santv āśiṣaḥ svāhā svadheti hutvā kumbhīpākam abhighārayati //
KauśS, 11, 9, 13.2 tebhyaḥ sarvebhyaḥ sapatnīkebhyaḥ svadhāvad akṣayyam astv iti triḥ prasavyaṃ taṇḍulaiḥ parikirati //
KauśS, 11, 10, 6.2 yatheha puruṣo 'sat /
KauśS, 11, 10, 15.1 yadi sarvaḥ praṇītaḥ syād dakṣiṇāgnau tv etad āhitāgneḥ //
KauśS, 11, 10, 17.1 idaṃ cin me kṛtam astīdaṃ cicchaknavāni /
KauśS, 12, 1, 4.1 sa yāvato manyeta tāvata upādāya vivicya samparyāpya mūlāni ca prāntāni ca yathāvistīrṇa iva syād ity upotkṛṣya madhyadeśe 'bhisaṃnahyati //
KauśS, 12, 1, 18.2 annānāṃ mukham asi mukham ahaṃ śreṣṭhaḥ samānānāṃ bhūyāsam /
KauśS, 12, 1, 18.3 āpo 'mṛtaṃ sthāmṛtaṃ mā kṛṇuta dāsāsmākaṃ bahavo bhavanty aśvāvad goman mayy astu puṣṭam oṃ bhūr bhuvaḥ svar janad om iti //
KauśS, 12, 1, 18.3 āpo 'mṛtaṃ sthāmṛtaṃ mā kṛṇuta dāsāsmākaṃ bahavo bhavanty aśvāvad goman mayy astu puṣṭam oṃ bhūr bhuvaḥ svar janad om iti //
KauśS, 12, 1, 20.1 tejo 'sy amṛtam asīti lalāṭam ālabhate //
KauśS, 12, 1, 20.1 tejo 'sy amṛtam asīti lalāṭam ālabhate //
KauśS, 12, 2, 1.4 mādhvīr naḥ santv oṣadhīḥ /
KauśS, 12, 2, 1.5 madhumān no vanaspatir madhumāṁ astu sūryaḥ /
KauśS, 12, 2, 1.6 madhu dyaur astu naḥ pitā //
KauśS, 12, 3, 13.2 bhūtam asi bhavad asy annaṃ prāṇo bahur bhava /
KauśS, 12, 3, 13.2 bhūtam asi bhavad asy annaṃ prāṇo bahur bhava /
KauśS, 12, 3, 24.1 athopāsakāḥ prāyopāsakāḥ smo bho iti vedayante //
KauśS, 12, 3, 27.1 athānnāhārāḥ prāpyānnāhārāḥ smo bho iti vedayante //
KauśS, 13, 2, 14.2 dviṣantam etā anuyantu vṛṣṭayo 'pāṃ vṛṣṭayo bahulāḥ santu mahyam /
KauśS, 13, 5, 4.1 ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi /
KauśS, 13, 5, 4.1 ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi /
KauśS, 13, 5, 4.2 ayāsā manasā kṛto 'yās san havyam ūhiṣe /
KauśS, 13, 6, 2.4 yathāgniḥ pṛthivīm āviveśaivāyaṃ dhruvo acyuto astu jiṣṇuḥ /
KauśS, 13, 6, 2.6 yathāpaḥ pṛthivīmāviviśur evāyaṃ dhruvo acyuto astu jiṣṇuḥ /
KauśS, 13, 6, 2.9 dṛṃhatāṃ devī saha devatābhir dhruvā dṛḍhācyutā me astu bhūmiḥ /
KauśS, 13, 12, 2.3 indro no astu purogavaḥ sa no rakṣatu sarvataḥ /
KauśS, 13, 14, 6.2 vittir asi puṣṭir asi śrīr asi prājāpatyānāṃ tāṃ tvāhaṃ mayi puṣṭikāmo juhomi svāhā //
KauśS, 13, 14, 6.2 vittir asi puṣṭir asi śrīr asi prājāpatyānāṃ tāṃ tvāhaṃ mayi puṣṭikāmo juhomi svāhā //
KauśS, 13, 14, 6.2 vittir asi puṣṭir asi śrīr asi prājāpatyānāṃ tāṃ tvāhaṃ mayi puṣṭikāmo juhomi svāhā //
KauśS, 13, 14, 7.5 parjanyapatni hariṇyabhijitāsy abhi no vada /
KauśS, 13, 15, 2.2 tan nārīḥ prabravīmi vaḥ sādhvīr vaḥ santūrvarīḥ /
KauśS, 13, 16, 2.5 tvaṃ hy agne agninā vipro vipreṇa san satā /
KauśS, 13, 16, 2.5 tvaṃ hy agne agninā vipro vipreṇa san satā /
KauśS, 13, 18, 1.0 atha ced vaḍavā vā gardabhī vā syād evam eva prāñcam idhmam upasamādhāya //
KauśS, 13, 19, 1.0 atha cenmānuṣī syād evam eva prāñcam idhmam upasamādhāya //
KauśS, 13, 23, 4.1 yan mṛgeṣu paya āviṣṭam asti yad ejati patati yat patatriṣu /
KauśS, 13, 24, 7.1 uttiṣṭhata nirdravata na va ihāstv ity añcanam /
KauśS, 13, 25, 2.2 śivaṃ cakṣur uta ghoṣaḥ śivānāṃ śaṃ no astu dvipade śaṃ catuṣpade /
KauśS, 13, 25, 4.3 uta vāta pitāsi na uta bhrātota naḥ sakhā /
KauśS, 13, 32, 5.2 tāny asya deva bahudhā bahūni syonāni śagmāni śivāni santu /
KauśS, 13, 37, 2.2 tannirjagāma haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
KauśS, 13, 43, 9.32 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāma haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
KauśS, 13, 43, 9.34 sarvaṃ tad agne hutam astu bhāgaśaḥ śivān vayam uttaremābhi vājān /
KauśS, 13, 44, 3.1 sadasi san me bhūyād iti saktūn āvapate //
KauśS, 13, 44, 3.1 sadasi san me bhūyād iti saktūn āvapate //
KauśS, 13, 44, 3.1 sadasi san me bhūyād iti saktūn āvapate //
KauśS, 13, 44, 4.1 atha ced odanasyānnam asy annaṃ me dehy annaṃ mā mā hiṃsīr iti triḥ prāśya //
KauśS, 13, 44, 6.1 atha ced udadhānaḥ syāt samudraṃ vaḥ prahiṇomīty etābhyām abhimantrya //
KauśS, 14, 1, 11.1 bṛhaspate pari gṛhāṇa vediṃ sugā vo devāḥ sadanāni santu /
KauśS, 14, 1, 11.2 asyāṃ barhiḥ prathatāṃ sādhv antarahiṃsrā ṇaḥ pṛthivī devy astv iti parigṛhṇāti //
KauśS, 14, 1, 14.1 tvam asy āvapanī janānām iti tataḥ pāṃsūn anyatodāhārya //
KauśS, 14, 1, 33.1 ṛṣīṇāṃ prastaro 'sīti dakṣiṇato 'gner brahmāsanaṃ nidadhāti //
KauśS, 14, 1, 38.1 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
KauśS, 14, 4, 12.0 indradevatāḥ syuḥ //
KauśS, 14, 4, 13.0 ye rājño bhṛtyāḥ syuḥ sarve dīkṣitā brahmacāriṇaḥ syuḥ //
KauśS, 14, 4, 13.0 ye rājño bhṛtyāḥ syuḥ sarve dīkṣitā brahmacāriṇaḥ syuḥ //
KauśS, 14, 5, 27.2 ācārye daśarātraṃ syāt sarveṣu ca svayoniṣu //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 4.1 pūrve cābhirūpā āsan //
Kauṣītakagṛhyasūtra, 3, 12, 33.2 yo jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ /
Kauṣītakagṛhyasūtra, 3, 15, 4.3 medasaḥ kulyā upasrutāḥ sravanti satyāḥ santu yajamānasya kāmāḥ svāhā /
Kauṣītakagṛhyasūtra, 3, 15, 6.5 santu me 'pūpakṛtām aṣṭake namaste sumanāmukhi svāhā /
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 1.0 asmin vai loka ubhaye devamanuṣyā āsuḥ //
KauṣB, 1, 1, 3.0 tvam no 'sya lokasyādhyakṣa edhīti //
KauṣB, 1, 1, 5.0 atha yad vo 'ham ghorasaṃsparśatamo 'smi //
KauṣB, 1, 1, 15.0 atha yaivāsya śivā śagmā yajñiyā tanūr āsīt //
KauṣB, 1, 2, 12.0 asānīti vā agnīn ādhatte //
KauṣB, 1, 2, 13.0 syām iti kāmayate //
KauṣB, 1, 2, 14.0 sa yadi ha vā api svaiṣā vīra iva sann agnīn ādhatte //
KauṣB, 1, 3, 1.0 devāsurā vā eṣu lokeṣu saṃyattā āsuḥ //
KauṣB, 2, 1, 20.0 tasmāddhīmau lokau saha santau nāneva //
KauṣB, 2, 3, 4.0 ned etasyākhilasya devasya pariprārdhe asānīti //
KauṣB, 2, 6, 2.0 taṃ jyotiḥ santaṃ jyotir ity āha //
KauṣB, 2, 6, 13.0 taṃ jyotiḥ santaṃ jyotir ity āha //
KauṣB, 3, 3, 1.0 agne mahān asi brāhmaṇa bhārateti //
KauṣB, 3, 5, 13.0 ardhaṃ ha vai yajñasya samiṣṭaṃ syād ardham asamiṣṭam //
KauṣB, 3, 7, 18.0 agnīṣomau vā antar vṛtra āstām //
KauṣB, 3, 10, 22.0 uccair gṛhṇīyād yady apy ācāryaḥ syāt //
KauṣB, 4, 1, 8.0 nāsya yajñavikarṣaḥ syāt //
KauṣB, 4, 4, 13.0 devānām api somapītho 'sānīti //
KauṣB, 5, 1, 6.0 tad yathā pravṛttasyāntau sametau syātām //
KauṣB, 6, 4, 19.0 tena dakṣiṇato brahmāsīt //
KauṣB, 6, 5, 15.0 tasmād bahvṛca eva syāt //
KauṣB, 6, 6, 6.0 atha yadyṛcyulbaṇaṃ syāt //
KauṣB, 6, 6, 10.0 atha yadi yajuṣy ulbaṇaṃ syāt //
KauṣB, 6, 6, 14.0 atha yadi sāmny ulbaṇaṃ syāt //
KauṣB, 6, 6, 18.0 atha yady avijñātam ulbaṇaṃ syāt //
KauṣB, 6, 7, 4.0 tad yathā ha vai dāruṇaśleṣmasaṃśleṣaṇaṃ syāt paricarmaṇyaṃ vā //
KauṣB, 6, 9, 15.0 athāpo 'nvācāmati śāntir asīti //
KauṣB, 7, 3, 24.0 tasya dīkṣitaḥ sannāma graseta eva //
KauṣB, 7, 5, 4.0 adīkṣito vā asi dīkṣām ahaṃ veda tāṃ te bravāṇi //
KauṣB, 7, 5, 9.0 sa ha sa āsa //
KauṣB, 7, 5, 11.0 yo vā sa āsa sa sa āsa //
KauṣB, 7, 5, 11.0 yo vā sa āsa sa sa āsa //
KauṣB, 7, 6, 12.0 atiriktā āhutayaḥ syur yaddhūyeran //
KauṣB, 7, 7, 4.0 tasmād ya eva prāyaṇīyasyartvijas ta udayanīyasya syuḥ //
KauṣB, 7, 8, 12.0 te same syātāṃ prāyaṇīyodayanīye //
KauṣB, 7, 8, 21.0 tasmāt same eva syātāṃ prāyaṇīyodayanīye //
KauṣB, 7, 11, 10.0 sabhāmasya patnyabhyavaiṣyatīti tathā ha syāt //
KauṣB, 7, 11, 14.0 ta etasyāṃ diśi santaḥ somaṃ rājyāyābhyaṣiñcanta //
KauṣB, 7, 12, 6.0 asau vai somo rājā vicakṣaṇaścandramā abhiṣuto 'sad iti //
KauṣB, 7, 12, 13.0 bṛhaspatiḥ puraetā te astviti //
KauṣB, 7, 12, 42.0 asti trayodaśo māsaḥ //
KauṣB, 8, 2, 18.0 ṛgyājyau syātām iti haika āhuḥ //
KauṣB, 8, 2, 21.0 somaṃ santaṃ viṣṇur iti yajati //
KauṣB, 8, 2, 24.0 yadveva somaṃ santaṃ viṣṇur iti yajati //
KauṣB, 8, 4, 4.0 kāmaṃ tu yo 'nūcānaḥ śrotriyaḥ syāt tasya pravṛñjyāt //
KauṣB, 8, 5, 14.0 añjanti yaṃ prathayanto na viprāḥ saṃsīdasva mahān asīty aktavatīṃ ca sannavatīṃ cābhirūpe abhiṣṭauti //
KauṣB, 8, 9, 25.0 ubhe rūpe kāmā upāptāvasata iti //
KauṣB, 8, 10, 11.0 jāmi ha syād ya etaṃ nigadaṃ brūyāt //
KauṣB, 8, 11, 15.0 ayātayāmābhir me vaṣaṭkṛtam asad iti //
KauṣB, 9, 3, 36.0 tad u hotāram abhibhāṣante yathā hotar abhayam asat tathā kurviti //
KauṣB, 9, 3, 46.0 cyoṣyata iti tathā ha syāt //
KauṣB, 10, 1, 4.0 sa nāpanata iva syāt //
KauṣB, 10, 1, 13.0 tryaratniḥ syāllokānāṃ rūpeṇa //
KauṣB, 10, 2, 4.0 aparimita eva syāt //
KauṣB, 10, 4, 16.0 yo vānuvṛtaḥ palāśair ā mūlāt syāt //
KauṣB, 10, 6, 1.0 tam āhur dvirūpaḥ syācchuklaṃ ca kṛṣṇaṃ cāhorātrayo rūpeṇeti //
KauṣB, 11, 4, 7.0 yatra vā samānasyārṣeyaḥ syāt tad anavānaṃ saṃkrāmet //
KauṣB, 11, 5, 1.0 śuddhaḥ praṇavaḥ syāt prajākāmānāṃ makārāntaḥ pratiṣṭhākāmānām //
KauṣB, 11, 5, 2.0 makārāntaḥ praṇavaḥ syād iti haika āhuḥ //
KauṣB, 11, 5, 6.0 śuddha eva praṇavaḥ syācchastrānuvacanayor madhya iti ha smāha kauṣītakiḥ //
KauṣB, 11, 5, 12.0 tasyārtir nāsti chandasā chando 'tiproḍhasya //
KauṣB, 12, 3, 1.0 anūktaḥ prātaranuvāka āsīt //
KauṣB, 12, 3, 2.0 aprāptāny ukthāny āsan //
KauṣB, 12, 3, 14.0 dāsyā vai tvaṃ putro 'si na vayaṃ tvayā saha bhakṣayiṣyāma iti //
KauṣB, 12, 3, 19.0 ṛṣe namas te 'stu mā no hāsīḥ //
KauṣB, 12, 3, 20.0 tvaṃ vai naḥ śreṣṭho 'si yaṃ tveyam anvetīti //
KauṣB, 12, 5, 12.0 tasmāddhīmau prāṇāpānau saha santau nāneva //
KauṣB, 12, 6, 10.0 yadi tu svayaṃ hotā syād anūttiṣṭhet //
KauṣB, 12, 7, 7.0 udakapeyam iva hi syād yad eṣa nālabhyeta //
KauṣB, 12, 8, 1.0 tam etam aindrāgnaḥ syād iti haika āhuḥ //
KauṣB, 12, 8, 7.0 agner vā etaṃ santam anyasmai haranti ye 'nyadevatyaṃ kurvanti //
KauṣB, 12, 8, 8.0 tad yathānyasya santam anyasmai hared evaṃ tat //
KauṣB, 12, 9, 11.0 yas taṃ tatra brūyāt prāṇād ātmānam antaragān na jīviṣyatīti tathā ha syāt //
Kauṣītakyupaniṣad
KU, 1, 1.4 gautamasya putrāsti saṃvṛtaṃ loke yasmin mā dhāsyasyanyatamo vādhvā tasya /
KU, 1, 1.14 brahmārgho 'si gautama yo na mānam upāgāḥ /
KU, 1, 2.8 tam āgataṃ pṛcchati ko'sīti /
KU, 1, 2.13 tena satyena tena tapasa ṛturasmyārtavo 'smi ko 'smi tvam asmi /
KU, 1, 2.13 tena satyena tena tapasa ṛturasmyārtavo 'smi ko 'smi tvam asmi /
KU, 1, 2.13 tena satyena tena tapasa ṛturasmyārtavo 'smi ko 'smi tvam asmi /
KU, 1, 2.13 tena satyena tena tapasa ṛturasmyārtavo 'smi ko 'smi tvam asmi /
KU, 1, 5.30 taṃ brahmāha ko 'sīti /
KU, 1, 6.1 ṛtur asmi /
KU, 1, 6.2 ārtavo 'smi /
KU, 1, 6.5 bhūtasya bhūtasya tvam ātmāsi /
KU, 1, 6.6 yastvam asi so 'ham asmīti /
KU, 1, 6.6 yastvam asi so 'ham asmīti /
KU, 1, 6.7 tamāha ko 'ham asmīti /
KU, 1, 6.10 yad anyad devebhyaśca prāṇebhyaśca tat sat /
KU, 1, 6.11 atha yad devāśca prāṇāśca tat tyaṃ tad ekayā vācābhivyāhriyate sattyam iti /
KU, 1, 6.13 idaṃ sarvam asi /
Kaṭhopaniṣad
KaṭhUp, 1, 1.2 tasya ha naciketā nāma putra āsa //
KaṭhUp, 1, 2.1 taṃ ha kumāraṃ santaṃ dakṣiṇāsu nīyamānāsu śraddhāviveśa /
KaṭhUp, 1, 9.2 namas te 'stu brahman svasti me 'stu tasmāt prati trīn varān vṛṇīṣva //
KaṭhUp, 1, 9.2 namas te 'stu brahman svasti me 'stu tasmāt prati trīn varān vṛṇīṣva //
KaṭhUp, 1, 10.1 śāntasaṅkalpaḥ sumanā yathā syād vītamanyur gautamo mābhi mṛtyo /
KaṭhUp, 1, 12.1 svarge loke na bhayaṃ kiṃcanāsti na tatra tvaṃ na jarayā bibheti /
KaṭhUp, 1, 20.1 yeyaṃ prete vicikitsā manuṣye astīty eke nāyam astīti caike /
KaṭhUp, 1, 20.1 yeyaṃ prete vicikitsā manuṣye astīty eke nāyam astīti caike /
KaṭhUp, 1, 24.2 mahābhūmau naciketas tvam edhi kāmānāṃ tvā kāmabhājaṃ karomi //
KaṭhUp, 2, 6.2 ayaṃ loko nāsti para iti mānī punaḥ punar vaśam āpadyate me //
KaṭhUp, 2, 8.2 ananyaprokte gatir atra nāsty aṇīyān hy atarkyam aṇupramāṇāt //
KaṭhUp, 2, 9.2 yāṃ tvam āpaḥ satyadhṛtir batāsi tvādṛṅ no bhūyān naciketaḥ preṣṭā //
KaṭhUp, 2, 10.2 tato mayā nāciketaś cito 'gnir anityair dravyaiḥ prāptavān asmi nityam //
KaṭhUp, 4, 11.1 manasaivedam āptavyaṃ neha nānāsti kiṃcana /
KaṭhUp, 6, 12.2 astīti bruvato 'nyatra kathaṃ tad upalabhyate //
KaṭhUp, 6, 13.1 astīty evopalabdhavyas tattvabhāvena cobhayoḥ /
KaṭhUp, 6, 13.2 astīty evopalabdhasya tattvabhāvaḥ prasīdati //
Khādiragṛhyasūtra
KhādGS, 1, 1, 15.0 paścādagneryatra homaḥ syāt //
KhādGS, 1, 2, 12.0 upaviśya darbhāgre prādeśamātre pracchinatti na nakhena pavitre stho vaiṣṇavyāviti //
KhādGS, 1, 2, 13.0 adbhirunmṛjya viṣṇormanasā pūte stha iti //
KhādGS, 1, 4, 14.1 tato yathārthaṃ syāt //
KhādGS, 2, 1, 23.0 amuṣmai svāheti juhuyād yaddevatyaṃ syāt //
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
KhādGS, 2, 3, 9.0 hutvā ko 'sīti tasya mukhyān prāṇānabhimṛśet //
KhādGS, 2, 4, 12.0 ko nāmāsītyukto devatāśrayaṃ nakṣatrāśrayaṃ vābhivādanīyaṃ nāma brūyād asāvasmīti //
KhādGS, 2, 4, 12.0 ko nāmāsītyukto devatāśrayaṃ nakṣatrāśrayaṃ vābhivādanīyaṃ nāma brūyād asāvasmīti //
KhādGS, 2, 4, 19.0 brahmacāryasīti //
KhādGS, 2, 5, 11.0 amadhumāṃsāśī syāt //
KhādGS, 3, 1, 19.0 viharann anusaṃharec cakṣur asīti //
KhādGS, 3, 1, 23.0 netryau stha ity upānahau //
KhādGS, 3, 1, 24.0 vaiṇavaṃ daṇḍam ādadhyāt gandharvo 'sīti //
KhādGS, 3, 1, 31.0 vṛddhaśīlī syād ata ūrdhvam //
KhādGS, 3, 2, 9.0 prāṅutkramya japed vasuvana edhīti tristriḥ pratidiśamavāntaradeśeṣu ca //
KhādGS, 3, 3, 15.0 amo 'sīti mukhyān prāṇānabhimṛśet //
KhādGS, 3, 3, 26.0 tato yathārthaṃ syāt //
KhādGS, 4, 2, 8.0 akṣīriṇaḥ kaṇṭakinaḥ kaṭukāścātrauṣadhayo na syuḥ //
KhādGS, 4, 2, 12.0 yatra vā svayaṃ kṛtāḥ śvabhrāḥ sarvato 'bhimukhāḥ syuḥ //
KhādGS, 4, 2, 14.0 asaṃlokī syāt //
KhādGS, 4, 3, 10.0 aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti //
KhādGS, 4, 4, 15.0 annasya rāṣṭrirasīty arghyaṃ pratigṛhṇīyāt //
KhādGS, 4, 4, 16.0 yaśo 'sīty ācamanīyam //
KhādGS, 4, 4, 17.0 yaśaso yaśo 'sīti madhuparkam //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 17.0 syāt triṃśadvat //
KātyŚS, 1, 3, 22.2 vedo 'si /
KātyŚS, 1, 4, 2.0 niyate sāmānyataḥ pratinidhiḥ syāt //
KātyŚS, 1, 4, 4.0 doṣaś cāsamāptau syāt sāmānyāt //
KātyŚS, 1, 5, 3.0 syād vānupūrvyaniyamaḥ śrutyarthakramebhyaḥ //
KātyŚS, 1, 6, 18.0 syād dehānityatvāt //
KātyŚS, 1, 8, 6.0 kālāntare 'rthavattvaṃ syāt //
KātyŚS, 1, 8, 14.0 syād vā darśanāt //
KātyŚS, 5, 1, 30.0 urvaśy asīty adharāraṇiṃ tayoḥ //
KātyŚS, 5, 1, 31.0 āyur asīty uttarayājyasthālīṃ saṃspṛśya purūravā ity abhinidhānaṃ tayā //
KātyŚS, 5, 3, 32.0 anu tveti caturthaṃ yathārtham āhṛtya siṃhy asīti vyūhaty uttaravediṃ śamyāmātrīm //
KātyŚS, 5, 3, 37.0 prokṣaty uttaravediṃ sikatāś ca prakirati siṃhy asīti pratimantram //
KātyŚS, 5, 4, 14.0 nābhyāḥ śroṇyaṃseṣu pañcagṛhītaṃ juhoty akṣṇayā dakṣiṇe 'ṃse śroṇyāṃ śroṇyām aṃse madhye ca hiraṇyaṃ paśyant siṃhy asīti pratimantram //
KātyŚS, 5, 4, 16.0 nābhiṃ paitudāravaiḥ paridadhāti pūrvavad dhruvo 'sīti pratimantram //
KātyŚS, 5, 4, 26.0 dhruvāyāḥ purastāt pṛṣadājyam ājyaṃ dadhimiśraṃ pañcagṛhītaṃ jyotir asīti samidantena //
KātyŚS, 5, 5, 35.0 yathetam etyāhavanīye samidādhānaṃ devānāṃ samid asīti //
KātyŚS, 5, 9, 11.0 oṃ svadhety astu svadheti vāśrutapratyāśrute //
KātyŚS, 6, 2, 15.0 yavo 'sīty apsu yavān opya prokṣaty agramadhyamūlāni dive tveti pratimantram //
KātyŚS, 6, 2, 18.0 barhīṃṣi prāñcy udañci ca prāsyati pitṛṣadanam asīti //
KātyŚS, 6, 2, 19.0 prathamaśakalaṃ cāgreṇīr asīti //
KātyŚS, 6, 3, 15.0 triguṇā trivyāmā kauśī raśanā tayā nābhimātre trivṛtaṃ parivyayati parivīr asīti //
KātyŚS, 6, 3, 17.0 yūpaśakalam asyām avagūhaty uttareṇāgniṣṭhāṃ divaḥ sūnur asīti //
KātyŚS, 6, 3, 19.0 upāvīr asīti tṛṇam ādāya tena paśum upaspṛśaty upa devān iti //
KātyŚS, 6, 4, 13.0 svarum avaguhyāsiṃ prayacchann āhaiṣā te prajñātāśrir astv iti //
KātyŚS, 6, 8, 12.0 reḍ asīti vasāṃ gṛhītvā dvir abhighārya prayutam iti pārśvena saṃsṛjaty asinā vā //
KātyŚS, 6, 10, 3.0 abhyavetya śuṣkārdrasaṃdhau hṛdayaśūlam upagūhati śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo māpo mauṣadhīr iti ca //
KātyŚS, 10, 3, 3.0 ṛtupātreṇa marutvatīyagrahaṇam upayāmagṛhīto 'si marutāṃ tvaujasa iti //
KātyŚS, 10, 6, 2.0 abhakṣitena mahāvaiśvadevagrahaṇam upayāmagṛhīto 'si suśarmāsīti //
KātyŚS, 10, 6, 2.0 abhakṣitena mahāvaiśvadevagrahaṇam upayāmagṛhīto 'si suśarmāsīti //
KātyŚS, 10, 6, 14.0 caturgṛhītaṃ pracaraṇyā dhiṣṇyeṣu juhoti yathānyuptaṃ prabhāvayañchālākān pradīpya pradīpya vibhūr asīti pratimantram //
KātyŚS, 10, 6, 16.0 upayāmagṛhīto 'si bṛhaspatisutasyeti pratiprasthātā pātnīvataṃ gṛhṇāti //
KātyŚS, 10, 7, 3.0 patnīṃ sadaḥ praveśyāpareṇottarata upaviṣṭāmudgātrā samīkṣayati prajāpatir vṛṣāsīti //
KātyŚS, 10, 8, 1.0 vimucya srucau droṇakalaśe hāriyojanagrahaṇam upayāmagṛhīto 'si harir asīti //
KātyŚS, 10, 8, 1.0 vimucya srucau droṇakalaśe hāriyojanagrahaṇam upayāmagṛhīto 'si harir asīti //
KātyŚS, 10, 9, 32.0 hūyamāneṣu kuśataruṇena juhoti ahaṃ tvad asmīti //
KātyŚS, 15, 5, 20.0 dṛbāsīti pratimantram ādāya tisraḥ iṣūḥ prayacchati pātainam iti pratimantram //
KātyŚS, 15, 5, 27.0 śirasi ca navatardmaṃ śatatardmaṃ vaujo 'sīti //
KātyŚS, 15, 5, 29.0 mitro 'si varuṇo 'sīti vā //
KātyŚS, 15, 5, 29.0 mitro 'si varuṇo 'sīti vā //
KātyŚS, 15, 5, 32.0 kṣatrāṇāṃ kṣatrapatir edhīti ca //
KātyŚS, 15, 6, 24.0 paśūnāṃ raso 'sīti varāhopanahā upamuñcate //
KātyŚS, 15, 6, 32.0 upaspṛśati śatamānāv iyad asīti //
KātyŚS, 15, 6, 33.0 tau brahmaṇe dattvorg asīti śākhām upaspṛśati //
KātyŚS, 15, 7, 1.0 khādirīm āsandīṃ rajjūtāṃ vyāghracarmadeśe nidadhāti syonāsīti //
KātyŚS, 15, 7, 8.0 pratyāha vyatyāsaṃ savitā varuṇa indro rudra iti tvaṃ brahmāsītyādibhiḥ //
KātyŚS, 20, 1, 9.0 niṣkaṃ pratimuñcan vācayati tejo 'sīti //
KātyŚS, 20, 1, 28.0 taṃ badhāneti brahmānujñāto 'bhidhā asīti badhnāty aśvam //
KātyŚS, 20, 5, 22.0 hotā brahmāṇaṃ kā svid āsīd iti //
KātyŚS, 20, 7, 12.0 punaḥ pūrvāv apareṇottaravediṃ kā svid āsīd iti //
KātyŚS, 21, 3, 6.0 yāvanto dhuviṣyantaḥ syus tāvataḥ kumbhān ādāya chattrāṇi cāparimitāni //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 1.0 upanayanaprabhṛti vratacārī syāt //
KāṭhGS, 2, 1.0 vibhūr asīty anuvākenāgnim upasthāyaidho 'sīti samidham ādadhāti samid iti dvitīyām idam aham iti tṛtīyām idam aham agnāv iti caturthīm //
KāṭhGS, 2, 1.0 vibhūr asīty anuvākenāgnim upasthāyaidho 'sīti samidham ādadhāti samid iti dvitīyām idam aham iti tṛtīyām idam aham agnāv iti caturthīm //
KāṭhGS, 2, 2.0 tejo 'sīty agnim anumantrayate tejo mayi dhehīty ātmānaṃ śeṣeṇopatiṣṭhate //
KāṭhGS, 3, 5.1 vrajaparihitaṃ prapādya jaṭāśmaśrulomanakham abhisaṃhāryāpo hi ṣṭheti tisṛbhiḥ snāyāddhiraṇyavarṇā iti ca dvābhyāṃ hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
KāṭhGS, 3, 8.0 pratiṣṭhe stho devate mā mā hiṃsiṣṭam iti vārāhyā upānahau pratimuñcate //
KāṭhGS, 4, 3.0 niyameṣv ācāryapradhānaḥ syāt //
KāṭhGS, 4, 5.0 anilayaḥ syāt //
KāṭhGS, 4, 14.0 ubhayaṃ munivrataḥ syāt //
KāṭhGS, 8, 5.0 kadācana starīr asīti pañcabhir ādityānām //
KāṭhGS, 9, 2.1 sa juhoty apvā nāmāsi tasyās te juṣṭīyaṃ gameyam aham iddhi pituṣ pari medhām ṛtasya jagṛbha ahaṃ sūrya ivājani svāhā /
KāṭhGS, 9, 2.2 rantir nāmāsi yuktir nāmāsi yogo nāmāsīty uttarās tisraḥ /
KāṭhGS, 9, 2.2 rantir nāmāsi yuktir nāmāsi yogo nāmāsīty uttarās tisraḥ /
KāṭhGS, 9, 2.2 rantir nāmāsi yuktir nāmāsi yogo nāmāsīty uttarās tisraḥ /
KāṭhGS, 12, 1.3 sakhā suśeva edhi naḥ /
KāṭhGS, 12, 1.6 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
KāṭhGS, 12, 1.7 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 24, 6.0 mayi doho 'si virājo dohaḥ pādyāyai virājo doham aśīyety āhriyamāṇam anumantrayate //
KāṭhGS, 24, 7.0 viṣṭaro 'si mātari sīdeti viṣṭaram āstīrya tasminn upaviśati //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
KāṭhGS, 24, 14.0 ācāmaty amṛtopastaraṇam asīti //
KāṭhGS, 24, 19.4 sūyavasād bhagavatī hi bhūyā atho vayaṃ bhagavantaḥ syāma /
KāṭhGS, 24, 20.0 nāmāṃso madhuparkaḥ syād iti ha vijñāyate //
KāṭhGS, 24, 21.0 api vā ghṛtaudana eva syāt //
KāṭhGS, 25, 1.1 anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam /
KāṭhGS, 25, 1.2 sam aryamā saṃ bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devā ity udāhāraṃ prahiṇoti //
KāṭhGS, 25, 4.1 śaṃ na āpo dhanvanyāḥ śaṃ naḥ santv anūpyāḥ /
KāṭhGS, 25, 4.2 śaṃ naḥ samudriyā āpaḥ śam u naḥ santu yā imā ity akevalābhir adbhiḥ snātāṃ yā akṛntan yā avayan yā atanvata yāś ca devīr antāṁ abhito 'dadanta /
KāṭhGS, 25, 5.2 yatheyam indra mīḍhvaḥ suputrā subhagāsati /
KāṭhGS, 25, 5.4 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsi /
KāṭhGS, 25, 9.3 śaṃ te hiraṇyaṃ śam u santy āpaḥ śaṃ te methī bhavatu śaṃ yugasya tardma /
KāṭhGS, 25, 22.1 gṛbhṇāmīti catasro varaṃ vācayati gṛbhṇāmi te suprajāstvāya hastau mayā patyā jaradaṣṭir yathāsaḥ /
KāṭhGS, 25, 27.1 paścād agner darbheṣu sā tvam asīti vācayati /
KāṭhGS, 25, 27.2 sā tvam asy amo 'ham amo 'ham asmi sā tvaṃ tā ehi vivahāvahai puṃse putrāya kartave rāyaspoṣāya suprajāstvāya suvīryāyeti //
KāṭhGS, 25, 27.2 sā tvam asy amo 'ham amo 'ham asmi sā tvaṃ tā ehi vivahāvahai puṃse putrāya kartave rāyaspoṣāya suprajāstvāya suvīryāyeti //
KāṭhGS, 25, 32.3 dīrghāyur astu me patir edhantāṃ jñātayo mameti //
KāṭhGS, 25, 46.1 ud uttamam iti prāgudīcīm āvasathaṃ yatīm anumantrayate yato vā syāt /
KāṭhGS, 26, 10.1 namo astu sarpebhya iti sarpān //
KāṭhGS, 26, 11.7 atrā jahāma ye āsann aśevāḥ śivān vayam uttaremābhi vājān iti //
KāṭhGS, 27, 3.14 ariṣṭāḥ sarvapuruṣā gṛhā naḥ santu sarvadeti //
KāṭhGS, 28, 4.5 ariktopasthā jīvatām astu mātā pautram ānandam abhivibudhyatāṃ iyaṃ svāhā /
KāṭhGS, 28, 4.10 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā /
KāṭhGS, 28, 4.19 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā /
KāṭhGS, 28, 4.21 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam iti //
KāṭhGS, 29, 1.6 saha vācā mano astu saha cittaṃ saha vratam /
KāṭhGS, 30, 3.6 viśvair devair yajñiyaiḥ saṃvidānaḥ puṃsāṃ bahūnāṃ mātaraḥ syāma /
KāṭhGS, 34, 5.0 agner āyur asīti hiraṇyena mukhaṃ medhyaṃ kṛtvā pāṇinā mukham adbhiḥ saṃspṛśya prakṣālya stanāv anumantrayate madhu vāta ṛtāyata iti tisṛbhiḥ pratyṛcam ubhā uttamayā //
KāṭhGS, 36, 2.0 agner āyur asīti tulyam ā lalāṭābhimarśanāt //
KāṭhGS, 36, 11.2 ātmā vai putranāmāsi jīva śaradaḥ śataṃ paśya śaradaḥ śatam iti mūrdhani nighrāpya svastyayanaṃ vācayati //
KāṭhGS, 40, 10.3 ārdradānavaḥ stha jīvadānavaḥ sthondatīr ihainam avatāpa undantu jīvase dīrghāyutvāya varcasa iti //
KāṭhGS, 40, 10.3 ārdradānavaḥ stha jīvadānavaḥ sthondatīr ihainam avatāpa undantu jīvase dīrghāyutvāya varcasa iti //
KāṭhGS, 40, 11.2 tena brahmāṇo vapatedam adyāyuṣmāñ jaradaṣṭir yathāsad ayam asau /
KāṭhGS, 41, 9.1 mama vrate hṛdayaṃ te dadāmi mama cittam anu cittaṃ te astu /
KāṭhGS, 41, 13.1 cittasya samo 'si daivyo granthir asi mā visraṃsa iti granthiṃ kṛtvā mitrasya cakṣur dharuṇaṃ balāya tejo yaśasvi sthaviraṃ samṛddham /
KāṭhGS, 41, 13.1 cittasya samo 'si daivyo granthir asi mā visraṃsa iti granthiṃ kṛtvā mitrasya cakṣur dharuṇaṃ balāya tejo yaśasvi sthaviraṃ samṛddham /
KāṭhGS, 41, 15.1 ko nāmāsīty ukte 'bhivādane prokte 'sā ahaṃ bho iti pratyāha //
KāṭhGS, 41, 16.4 kasya brahmacāry asi /
KāṭhGS, 41, 16.5 prāṇasya brahmacāry asmīti pratyāha //
KāṭhGS, 41, 17.10 brahmacāry asi /
KāṭhGS, 41, 18.12 avṛdham aham avṛdhas tvam asau somya prāṇas tvaṃ me gopāya brahmaṇa āṇī stha śrutaṃ me mā prahāsīd iti //
KāṭhGS, 41, 20.1 paścād agner darbheṣu prāṅ āsīnaḥ pratyaṅṅ āsīnāya tat savitur iti sāvitrīṃ trir anvāha paccho 'rdharcaśaḥ sarvām antato yaś ca medhākāmaḥ syāt //
KāṭhGS, 41, 21.1 pālāśam ekasaraṃ daṇḍaṃ navanītenābhyajya tasya chāyāyāṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravā asy evaṃ mā suśravaḥ sauśravasaṃ kuru /
KāṭhGS, 41, 21.1 pālāśam ekasaraṃ daṇḍaṃ navanītenābhyajya tasya chāyāyāṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravā asy evaṃ mā suśravaḥ sauśravasaṃ kuru /
KāṭhGS, 41, 21.2 yathā tvaṃ suśravo devānāṃ vedasya nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo vedasya nidhigopo bhūyāsam iti //
KāṭhGS, 45, 12.3 atrā jahāma ye asann aśevāḥ śivān vayam uttaremābhi vājān iti //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 52, 4.0 aniyamaḥ syād ity eke //
KāṭhGS, 54, 3.0 pūrveṇāgnim ambā nāmāsīti sapta //
KāṭhGS, 55, 3.0 vaṣaṭ te viṣṇa ity apūpasya juhoti rātrī vyakhyad iti sthālīpākasya namo astu sarpebhya iti dhānānāṃ ye vāda iti saktūnām //
KāṭhGS, 58, 3.0 ambhaḥ stheti lavaṇam abhimantrya gobhyo dadyāt //
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ vā yo vā yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vā vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
KāṭhGS, 62, 1.0 gavā ced aṣṭakā syāt paśunā vā tad uktam //
KāṭhGS, 65, 6.0 piṇḍapitṛyajñāvṛtā pūrvāsu tisṛṣu nidhāya majjānam upaninīya dugdhenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavadbhya ity uktvā tṛpyantu bhavanta ity uktvā //
KāṭhGS, 65, 7.0 evam aparāsu strībhyo dadyān majjavarjaṃ surāṃ tūpaninīya manthenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavatībhya ity uktvā tṛpyantu bhavatya ity uktvā //
KāṭhGS, 73, 5.2 agnir mūrdheti catasra upaprayanto adhvaram iti dve kadā cana starīr asīti dve dhuraś copadhuraś copadhuraś ca //
Kāṭhakasaṃhitā
KS, 3, 6, 26.0 rakṣasāṃ bhāgo 'si //
KS, 6, 1, 1.0 prajāpatir vā idam āsīt //
KS, 6, 1, 4.0 tasya yal lohitam āsīt tad apāmṛṣṭa //
KS, 6, 1, 14.0 tasmān na lalāṭe lomāsti na pāṇyoḥ //
KS, 6, 1, 24.0 na vai purāhorātre āstām //
KS, 6, 2, 22.0 tasmāt pāṇyor loma nāsti //
KS, 6, 3, 1.0 samāne vai yonā āstāṃ sūryaś cāgniś ca //
KS, 6, 3, 23.0 yat kṣīreṇa pratiṣiñced apratiṣiktaṃ syāt //
KS, 6, 6, 1.0 praiyamedhā vai nāma brāhmaṇā āsan //
KS, 6, 6, 30.0 yo brāhmaṇo bahuvit syāt sa uddharet //
KS, 6, 6, 32.0 yat purā dhanam adāyī syāt tad dadyāt //
KS, 6, 6, 56.0 na rājanyasyāgnihotram asti //
KS, 6, 7, 29.0 tā udbhavas sthety udabhāvayat //
KS, 6, 7, 30.0 yarhi bindava iva syus tarhy avekṣeta //
KS, 6, 7, 31.0 udbhavas stha //
KS, 6, 7, 43.0 antareṇaiva syāt //
KS, 6, 7, 46.0 dhūrte namas te 'stv iti //
KS, 6, 8, 24.0 na hi savitur ṛta āhutir asti //
KS, 6, 8, 30.0 na hīndrād ṛta āhutir asti //
KS, 7, 4, 5.0 tās satsatstomaḥ //
KS, 7, 4, 5.0 tās satsatstomaḥ //
KS, 7, 4, 9.0 te satsatstomaḥ //
KS, 7, 4, 9.0 te satsatstomaḥ //
KS, 7, 5, 19.0 yajñasyayajñasya vā āśīr asti //
KS, 7, 6, 1.0 ahar vai devānām āsīd rātry asurāṇām //
KS, 7, 6, 4.0 gāyatryā vasavas triṣṭubhā rudrā jagatyādityā ambhas stheti paśavaḥ indhānā iti manuṣyāḥ //
KS, 7, 6, 30.0 āyurdhā agne 'si //
KS, 7, 6, 33.0 vayodhā agne 'si //
KS, 7, 6, 36.0 tanūpā agne 'si //
KS, 7, 6, 41.0 agnes samid asi //
KS, 7, 7, 1.0 ambhas stheti //
KS, 7, 7, 3.0 mahas stheti //
KS, 7, 7, 5.0 ūrjas stheti //
KS, 7, 7, 7.0 rāyaspoṣas stheti //
KS, 7, 7, 21.0 ambhas stheti //
KS, 7, 7, 27.0 saṃhitāsi viśvarūpeti //
KS, 7, 7, 32.0 saṃhitāsi viśvarūpeti //
KS, 7, 8, 42.0 iḍās stha madhukṛta iti //
KS, 7, 9, 1.0 mahi trīṇām avo 'stv iti //
KS, 7, 9, 22.0 kadā cana starīr asi pari te dūḍabho ratha iti //
KS, 7, 9, 24.0 kadā cana starīr asīti //
KS, 7, 9, 42.0 nimrado 'sīti //
KS, 7, 9, 44.0 abhibhūr asīti //
KS, 7, 9, 46.0 prabhūr asi //
KS, 7, 9, 62.0 yo 'sya priyaḥ putras syāt tasya nāma gṛhṇīyāt //
KS, 7, 10, 1.0 ahar vāvāsīn na rātrī //
KS, 7, 10, 31.0 tvaṃ vai na ojiṣṭho 'si //
KS, 7, 11, 8.0 yathānte sato 'gnihotraṃ hutaṃ yatheṣṭam evam asyāpi pravasato bhavati //
KS, 8, 1, 27.0 kālakāñjā vai nāmāsurā āsan //
KS, 8, 1, 39.0 bhagī syām iti //
KS, 8, 1, 43.0 dānakāmā me prajās syur iti //
KS, 8, 2, 1.0 yad vā ime vyaitāṃ yad amuṣyā yajñiyam āsīt tad imām abhyasṛjyatoṣāḥ //
KS, 8, 2, 15.0 ārdreva hīyam āsīt //
KS, 8, 2, 25.0 āpo vā idam āsan //
KS, 8, 2, 27.0 tasya yāvan mukham āsīt tāvatīṃ mṛdam udaharat //
KS, 8, 4, 19.0 iḍā vai manā āsīt //
KS, 8, 6, 5.0 dyaur mahnāsīti //
KS, 8, 7, 18.0 saha vai devāś ca manuṣyāś caudanapacana āsan //
KS, 8, 8, 43.0 paśumān asāni //
KS, 8, 8, 44.0 prajāvān asāni //
KS, 8, 8, 45.0 tejasvy asānīti //
KS, 8, 8, 59.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 8, 8, 67.0 yan nānābarhīṃṣi syuḥ //
KS, 8, 8, 79.0 yad amno 'nunirvaped rudrāya paśūn apidadhyād apaśus syāt //
KS, 8, 9, 3.0 sa yad imaṃ lokam upāvartata yā asya yajñiyās tanva āsaṃs tābhir udakrāmat //
KS, 8, 9, 5.0 tasya yā pavamānā tanūr āsīt paśūṃs tayā prāviśat //
KS, 8, 10, 8.0 urvaśī vai purūravasy āsīt //
KS, 8, 11, 12.0 ānītā vā anyeṣāṃ devānāṃ smo 'nānītā anyeṣām //
KS, 8, 11, 14.0 pṛthivyā vātasyāpāṃ teṣām ānītās smas teṣāṃ saṃsparśena jīvāmaḥ //
KS, 8, 11, 15.0 agnes sūryasya divas teṣām anānītās smas teṣāṃ sakāśena jīvāmaḥ //
KS, 8, 11, 20.0 yad ātmanālabheta pramāyukas syāt //
KS, 8, 11, 35.0 eṣa vā ahutādyo 'lam agnyādheyāya sann anāhitāgniḥ //
KS, 8, 12, 9.0 kalmāṣas syāt //
KS, 8, 12, 11.0 yas taṃ śvo 'gnim ādhāsyan syāt sa tāṃ rātrīṃ vrataṃ caret //
KS, 8, 12, 31.0 yo brāhmaṇo vā vaiśyo vā puṣṭo 'sura iva syāt tasya gṛhād āharet //
KS, 8, 15, 23.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 9, 1, 21.0 yad dvyakṣarās satīś caturakṣarāḥ kriyante //
KS, 9, 11, 2.0 syāt prajāyeyeti //
KS, 9, 11, 4.0 tasya cittis srug āsīc cittam ājyaṃ vāg vedir ādhītaṃ barhiḥ keto agnir vijñātam agnid vācaspatir hotā mana upavaktā prāṇo havis sāmādhvaryuḥ //
KS, 9, 11, 27.0 sarvam anyaj jātam āsīt //
KS, 9, 11, 35.0 teṣāṃ pṛthivī hotāsīd dyaur adhvaryus tvaṣṭāgnin mitra upavaktā //
KS, 9, 11, 42.0 teṣām agnir hotāsīd aśvinādhvaryū yad aśvinā tena pañcahotrā rudro 'gnid bṛhaspatir upavaktā //
KS, 9, 12, 55.0 teṣāṃ mahāhavir hotāsīt satyahavir adhvaryur acittapājā agnid acittamanā upavaktānādhṛṣyaś cāpratidhṛṣyaś cābhigarā ayāsya udgātā //
KS, 9, 13, 18.0 ekas san bhūyiṣṭhabhāg vyāhṛtīnām utaikas san bahur bhavati ya evaṃ veda //
KS, 9, 13, 18.0 ekas san bhūyiṣṭhabhāg vyāhṛtīnām utaikas san bahur bhavati ya evaṃ veda //
KS, 9, 14, 25.0 saptahotrā yājayed yo yajñasya saṃsthām anu pāpīyān syāt //
KS, 9, 14, 31.0 na tataḥ pāpīyān bhavati yādṛṅ san yajate //
KS, 9, 15, 34.0 saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatā āstām //
KS, 9, 15, 51.0 teṣām āgnīdhram anabhijitam āsīt //
KS, 9, 16, 52.0 kva stha kathaṃ vo havyaṃ vakṣyāma iti //
KS, 9, 16, 56.0 atra vai devebhyas sadbhyo havyam uhyate //
KS, 9, 16, 58.0 yas svargakāmas syāt sa etaṃ pañcahotāraṃ manasānūddrutya juhuyāt //
KS, 9, 17, 17.0 indrāgnī etasya prajām apagūhato yo 'laṃ prajāyai san prajāṃ na vindate //
KS, 10, 3, 10.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yaḥ pratigṛhītas syāt sanikāmaḥ //
KS, 10, 4, 11.0 śamalagṛhīto vā eṣa yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati //
KS, 10, 5, 17.0 agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgnis sann avratyaṃ caret //
KS, 10, 5, 20.0 vratapatim etasya vrataṃ gacchati ya āhitāgnis sann avratyaṃ carati //
KS, 10, 6, 18.0 tasya yat kiṃ ca dhṛtarāṣṭrasyāsīt tat sarvam avakīrṇaṃ vidrāṇam abhi vyaucchat //
KS, 10, 6, 47.0 annādas syām iti //
KS, 10, 6, 52.0 annavān syām iti //
KS, 10, 6, 57.0 annapatis syām iti //
KS, 10, 7, 15.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 10, 7, 22.0 bhāgo me 'stv iti //
KS, 10, 7, 34.0 devāḥ pitaro manuṣyās te 'nyata āsan //
KS, 10, 7, 45.0 yad evemān asurāñ jayāma tan nas sahāsad iti //
KS, 10, 7, 52.0 yad agnaye pravate yāny eva purastād rakṣāṃsy āsaṃs tāni tena prāṇudanta //
KS, 10, 7, 53.0 yad vibādhavate yāny evābhita āsaṃs tāni tena vyabādhanta //
KS, 10, 7, 54.0 yat pratīkavate yāny eva paścād rakṣāṃsy āsaṃs tāni tenāpānudanta //
KS, 10, 7, 55.0 etayā yajeta bhrātṛvyavān yo bahubhrātṛvyas syāt //
KS, 10, 7, 65.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 10, 7, 79.0 ojo 'si //
KS, 10, 7, 80.0 saho 'si //
KS, 10, 7, 81.0 balam asi //
KS, 10, 7, 82.0 bhrājo 'si //
KS, 10, 7, 83.0 devānāṃ dhāma nāmāsi //
KS, 10, 7, 84.0 viśvam asi //
KS, 10, 7, 85.0 viśvāyus sarvam asi //
KS, 10, 8, 34.0 carur madhye syāt //
KS, 10, 8, 45.0 manasvī tviṣīmān syām iti //
KS, 10, 10, 42.0 mayīdam astv iti //
KS, 10, 10, 63.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 10, 10, 64.0 te 'surā bhūyāṃso 'jitamanasa āsan //
KS, 10, 10, 69.0 tvaṃ vai no vīryāvattamo 'si //
KS, 10, 10, 82.0 mṛdhā vai te 'bhiṣaṇṇā āsan ye śreyobhir asurair aspardhanta //
KS, 10, 10, 85.0 aṃhasā vai te gṛhītā āsan //
KS, 10, 10, 89.0 etayā yajeta bhrātṛvyavān yo bahubhrātṛvyas syāt //
KS, 10, 11, 16.0 gomūtrasyāpi syāt //
KS, 10, 11, 36.0 gomūtrasyāpi syāt //
KS, 10, 11, 85.0 tasya yājyānuvākye syātām //
KS, 11, 1, 2.0 tasyaikaviṃśatinirbādho harito rukmo 'pidhānas syāt tasyāpagrāham avadyed yat kṣatriyaṃ viṇ nirbādhe kurvīta //
KS, 11, 1, 47.0 yat samānī devatā dvedhā kriyate tasmāt samānaṃ sac cakṣur dvedhā //
KS, 11, 2, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitram aṣṭākapālaṃ vāyavyāṃ yavāgūṃ bhaumam ekakapālaṃ yasya hiraṇyam apahṛtaṃ vopahṛtaṃ vā syād yo vā kāmayeta //
KS, 11, 2, 5.0 neto vāyunānupagatam asti //
KS, 11, 2, 22.0 dadhi madhu ghṛtaṃ dhānās taṇḍulās tat saṃsṛṣṭaṃ syāt //
KS, 11, 2, 34.0 yad aindre dve saha kuryāj jāmi syāt //
KS, 11, 2, 76.0 pramāyukas syāt //
KS, 11, 3, 19.0 ayaṃ śreṣṭhas syād iti //
KS, 11, 4, 20.0 tasya gaṇavatī yājyānuvākye syātām //
KS, 11, 4, 26.0 tasya mārutī yājyānuvākye syātāṃ yaḥ kāmayeta //
KS, 11, 4, 27.0 brahmabalaṃ syād iti //
KS, 11, 4, 33.0 dānakāmā me prajās syur iti //
KS, 11, 4, 41.0 yad vā eṣo 'napobdho jāyeta na kiṃ cana syāt //
KS, 11, 4, 73.0 vasīyān syām iti //
KS, 11, 4, 77.0 tasya harito rukmo 'pidhānas syāt //
KS, 11, 4, 81.0 na tataḥ pāpīyān bhavati yādṛk san yajate //
KS, 11, 4, 82.0 asau vā āditya idam āsīt //
KS, 11, 5, 1.0 saumāraudraṃ caruṃ nirvapec chuklānāṃ vrīhīṇāṃ śvetāyāś śvetavatsāyā ājyaṃ mathitaṃ syāt tasmin brahmavarcasakāmaḥ //
KS, 11, 5, 7.0 tamasaiṣa prāvṛto yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati //
KS, 11, 5, 35.0 manur vai yat kiṃ cāvadat tad bheṣajam āsīt //
KS, 11, 5, 63.0 tasyārdhamardhaṃ sarvaṃ syāt //
KS, 11, 5, 64.0 ardhaṃ śuklānāṃ vrīhīṇāṃ syād ardhaṃ kṛṣṇānām ardhaṃ śaramayaṃ barhiṣo 'rdhaṃ darbhamayam ardhaṃ vaibhītakam idhmasyārdham anyasya vṛkṣasya //
KS, 11, 6, 23.0 astv eva sa yas tasmād yoner abhūd yasmād yūyam asṛjyadhvam iti //
KS, 11, 6, 25.0 tasya yan mṛtam āsīt tad apākṛntan //
KS, 11, 6, 28.0 sa na tathāsīd yathā tena bhavitavyam //
KS, 11, 6, 65.0 yaḥ parastād grāmyavādī syāt tasya gṛhād vrīhīn āhareyuḥ //
KS, 11, 8, 33.0 agner āyur asīti //
KS, 11, 8, 54.0 etāvad vāvāsti yāvad grahās stomāś chandāṃsi //
KS, 11, 8, 55.0 yāvad evāsti tāvatāsmai cikitsati //
KS, 11, 8, 77.0 viśve devā jaradaṣṭir yathāsad iti //
KS, 11, 10, 35.0 vṛṣṇas saṃdānam asi //
KS, 12, 1, 2.0 maitrāvaruṇī brāhmaṇasya syād aindrāvaruṇī rājanyasyāgnivāruṇī vaiśyasya //
KS, 12, 1, 47.0 varuṇagṛhīta eṣa yo 'laṃ sajātebhyas sann asajāto bhavati //
KS, 12, 1, 62.0 varuṇagṛhīta eṣa yo 'laṃ paśubhyas sann apaśur bhavati //
KS, 12, 1, 77.0 varuṇagṛhīta eṣa yo 'laṃ bhūtyai san na bhavati //
KS, 12, 2, 1.0 dhruvo 'si //
KS, 12, 2, 4.0 abhibhūr asi //
KS, 12, 2, 7.0 paribhūr asi //
KS, 12, 2, 10.0 sūrir asi //
KS, 12, 2, 16.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 12, 2, 17.0 te 'surā manasvitarā āsan //
KS, 12, 2, 40.0 dhruvo 'sīti //
KS, 12, 3, 3.0 vīryaṃ vā idaṃ mayy asti //
KS, 12, 3, 8.0 asti vāvāsmin vīryam iti //
KS, 12, 3, 11.0 vīryaṃ vā idam mayy asti //
KS, 12, 5, 42.0 apaśus syāt //
KS, 12, 5, 45.0 anuṣṭub anuvākyā syāt paṅktir yājyā prajākāmasya vā paśukāmasya vā //
KS, 12, 5, 46.0 prajāpatir vā idam āsīt //
KS, 12, 5, 47.0 tasya vāg dvitīyāsīt //
KS, 12, 6, 24.0 yady aparam aśvaṃ pratigrahīṣyan syāt sauryavāruṇāṃ kuryāt //
KS, 12, 7, 16.0 ekā vai tarhi vrīheś śnuṣṭir āsīd ekā yavasyaikā māṣasyaikā tilasya //
KS, 12, 7, 18.0 bhāgo no 'stu //
KS, 12, 9, 1.3 somo 'si /
KS, 12, 9, 4.1 upayāmagṛhīto 'si /
KS, 12, 9, 4.5 upayāmagṛhīto 'si /
KS, 12, 9, 4.9 upayāmagṛhīto 'si /
KS, 12, 10, 1.0 viśvarūpo vai triśīrṣāsīt tvaṣṭuḥ putro 'surāṇāṃ svasrīyaḥ //
KS, 12, 10, 14.0 tasya yat somapānaṃ śira āsīt sa kapiñjalo 'bhavat //
KS, 12, 12, 31.0 etad vā asyā vyṛddhaṃ sad atha samṛddham //
KS, 12, 12, 33.0 ardhaṃ vai prajāpater dhairyam āsīt //
KS, 12, 12, 35.0 yad dhairyam āsīt tat purastāt paryaharata //
KS, 12, 12, 39.0 yan mālvyam āsīt tat paścāt paryauhata //
KS, 12, 13, 8.0 atha vā iyaṃ tarhy ṛkṣālomakāsīt //
KS, 12, 13, 17.0 atha vā imās tarhy aphalā oṣadhaya āsan //
KS, 13, 2, 32.0 varuṇagṛhīta eṣa yo 'laṃ bhūtyai san na bhavati //
KS, 13, 4, 7.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 13, 4, 12.0 śvaitreyo 'ruṇas tūparo devānām āsīt //
KS, 13, 4, 16.0 sā yā vāk parājitāsīt sāvācy apatat //
KS, 13, 4, 41.0 pāpmana eṣa bhogaiḥ parihato yo 'laṃ bhūtyai san na bhavati //
KS, 13, 4, 45.0 devāś ca vā asurāś cāsmiṃl loka āsan //
KS, 13, 4, 85.0 atiṣṭhāyas syām iti //
KS, 13, 5, 1.0 āgneyam ajam ālabheta saumyam ṛṣabhaṃ yasya pitā pitāmahaḥ puṇyas syād atha tan na prāpnuyāt //
KS, 13, 5, 40.0 teṣāṃ yat svam āsīd yad vittaṃ yad vedyaṃ tena rātrīṃ samavāyan //
KS, 13, 5, 46.0 teṣāṃ yat svam āsīd yad vittaṃ yad vedyaṃ tad avṛñjata //
KS, 13, 5, 66.0 tasya yad anavadānīyam āsīt tena pūrveṇa prācarat //
KS, 13, 5, 72.0 tasya yad anavadānīyaṃ syāt tena pūrveṇa pracaret //
KS, 13, 6, 2.0 anājñātayakṣmo vā etāṃ vitto yā strī saty anaḍvāhī //
KS, 13, 6, 9.0 yat strī satī dāntā //
KS, 13, 6, 28.0 aśvinau vai devānām asomapā āstām //
KS, 13, 6, 45.0 dhenur vā eṣā satī na duhe //
KS, 13, 6, 54.0 dhenur vā eṣā satī na duhe //
KS, 13, 6, 58.0 sāvitraṃ punarutsṛṣṭam ālabheta yaḥ purā puṇyo bhūtvā paścāt pāpīyān syāt //
KS, 13, 7, 14.0 aindrās syuḥ //
KS, 13, 8, 20.0 rasena vā eṣa vyṛdhyate yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati //
KS, 13, 8, 41.0 rasena vā eṣa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
KS, 13, 12, 1.0 ime vai sahāstām //
KS, 13, 12, 11.0 ime vai sahāstām //
KS, 13, 12, 13.0 sā yā vāg āsīt sājā vaśābhavat //
KS, 13, 12, 72.0 vaśāsi vaśinīti //
KS, 13, 12, 76.0 ajāsi rayiṣṭhā //
KS, 13, 12, 89.0 tapaso havir asi prajāpater varṇaḥ //
KS, 13, 13, 3.0 tejasvī syām iti //
KS, 13, 13, 11.0 sarvatrāpibhāgas syām iti //
KS, 13, 13, 15.0 tejasvī syām //
KS, 13, 13, 17.0 sarvatrāpibhāgas syām iti //
KS, 14, 7, 37.0 iha vā asā āditya āsīt //
KS, 14, 9, 29.0 devāś ca vā asurāś cāsmiṃl loka āsan //
KS, 14, 10, 5.0 viyonir vai vājapeyo niruktas san prājāpatyaḥ //
KS, 15, 2, 18.0 devasya savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyaujasā rakṣohāsi svāhā //
KS, 15, 6, 2.0 rāṣṭradās stha //
KS, 15, 6, 4.0 vṛṣormir asi //
KS, 15, 6, 5.0 rāṣṭradās stha //
KS, 15, 6, 7.0 vṛṣaseno 'si //
KS, 15, 6, 8.0 rāṣṭradās stha //
KS, 15, 6, 10.0 apāṃ patir asi //
KS, 15, 6, 11.0 rāṣṭradās stha //
KS, 15, 6, 13.0 aprahāvarīs stha //
KS, 15, 6, 14.0 parivāhiṇīs stha //
KS, 15, 6, 15.0 ojasvinīs stha //
KS, 15, 6, 16.0 vrajakṣitas stha //
KS, 15, 6, 17.0 sūryavarcasas stha //
KS, 15, 6, 18.0 sūryatvacasas stha //
KS, 15, 6, 19.0 māndās stha //
KS, 15, 6, 20.0 vaśās stha //
KS, 15, 6, 21.0 śakvarīs stha //
KS, 15, 6, 22.0 marutām ojas stha //
KS, 15, 6, 23.0 janabhṛtas stha //
KS, 15, 6, 24.0 viśvabhṛtas stha //
KS, 15, 6, 25.0 anādhṛṣṭās sthāpām oṣadhīnāṃ rasaḥ //
KS, 15, 6, 26.0 śraviṣṭhās stha //
KS, 15, 6, 27.0 rāṣṭradās stha //
KS, 15, 6, 33.0 anibhṛṣṭam asi vāco bandhus tapojāḥ //
KS, 15, 6, 41.0 rudra yat te krivi paraṃ nāma tasmai hutam asi //
KS, 15, 6, 42.0 yameṣṭam asi svāhā //
KS, 15, 7, 1.0 kṣatrasya yonir asi //
KS, 15, 7, 2.0 kṣatrasyolbam asi //
KS, 15, 7, 3.0 kṣatrasya nābhir asi //
KS, 15, 7, 14.0 indrasya vajro 'si vārtraghnaḥ //
KS, 15, 7, 16.0 śatrubādhanās stha //
KS, 15, 7, 21.0 mitro 'si //
KS, 15, 7, 22.0 varuṇo 'si //
KS, 15, 7, 55.0 somasya tviṣir asi //
KS, 15, 7, 56.0 tviṣimāṁ asi //
KS, 15, 7, 76.0 indrasya yonir asi //
KS, 19, 4, 5.0 apāṃ pṛṣṭham asi yonir agner iti puṣkaraparṇam ādatte //
KS, 19, 4, 15.0 śarma ca sthaḥ //
KS, 19, 4, 16.0 varma ca stha iti saṃstṛṇāti //
KS, 19, 4, 23.0 saṃvasāthāṃ svarvidau samīcī urasā tmaneti tasmād ime nānā satī samīcī //
KS, 19, 4, 25.0 purīṣyo 'si viśvabharā iti purīṣyo hy eṣa viśvabharāḥ //
KS, 19, 4, 30.0 dadhyaṅ vā ātharvaṇas tejasvy āsīt //
KS, 19, 4, 43.0 ubhayībhis saṃvaped yaṃ kāmayeta vasīyān syād iti //
KS, 19, 5, 6.0 tasmai deva vaṣaḍ astu tubhyam iti //
KS, 19, 5, 10.0 yat pratyakṣaṃ vaṣaṭkuryād yātayāmā vaṣaṭkāras syāt //
KS, 19, 5, 12.0 tasmai deva vaṣaḍ astu tubhyam iti //
KS, 19, 5, 30.0 sa jāto garbho asi rodasyor itīme vai rodasī //
KS, 19, 5, 59.0 āpo hi ṣṭhā mayobhuva ity apa upasṛjati //
KS, 19, 6, 9.0 makhasya śiro 'sīti yajño vai makhaḥ //
KS, 19, 6, 38.0 adityā rāsnāsy aditis te bilaṃ gṛhṇātv iti yajuṣā bilaṃ karoti //
KS, 19, 8, 5.0 yat paśūn nālabhetānavaruddhā asya paśavas syuḥ //
KS, 19, 8, 6.0 yat saṃsthāpayed yātayāmāni śīrṣāṇi syuḥ //
KS, 19, 8, 16.0 yad aindrās santo 'gnibhya ālabhyante devatābhyas samadaṃ karoti //
KS, 19, 8, 27.0 yan na niyutvatī syātām ud vā mādyed yajamānaḥ pra vā patet //
KS, 19, 11, 33.0 suparṇo 'si garutmān iti //
KS, 19, 11, 39.0 asurāṇāṃ vā ime lokā āsan //
KS, 19, 11, 61.0 yaṃ kāmayeta rāṣṭraṃ syād iti taṃ manasā dhyāyet //
KS, 19, 11, 75.0 yad adhas sādayet prapādukā garbhās syuḥ //
KS, 19, 12, 18.0 ekeṣaṃ vai purā na āsīt //
KS, 20, 3, 25.0 yad udīca utsṛjed rudrāya paśūn apidadhyād apaśus syāt //
KS, 20, 4, 40.0 aparimitya śarkarās sikatā vyūhed yaṃ kāmayetāpaśus syād iti //
KS, 20, 4, 43.0 parimitya śarkarās sikatā vyūhed yaṃ kāmayeta paśumān syād iti //
KS, 20, 5, 11.0 apāṃ pṛṣṭham asi yonir agner iti puṣkaraparṇam upadadhāti //
KS, 20, 5, 34.0 yad upadadhyāt pramāyukas syāt //
KS, 20, 5, 35.0 yat samīcīnam itaraiś śīrṣair upadadhyād grāmyān paśūn daṃśukās syur yad viṣūcīnam āraṇyān //
KS, 20, 6, 43.0 svarāḍ asīti dakṣiṇata upadadhāti //
KS, 20, 7, 41.0 yad ūnām upadadhyāt kṣodhuko yajamānas syāt //
KS, 20, 8, 26.0 sahasradā asi sahasrāya tveti puruṣaśīrṣam upadadhāti //
KS, 20, 8, 36.0 samīcīnāny upadadhyād yaṃ kāmayeta paśumān syād iti //
KS, 20, 8, 38.0 viṣūcīnāny upadadhyād yaṃ kāmayetāpaśus syād iti //
KS, 20, 10, 36.0 apasyā upadhāya vayasyā upadadhyād yaṃ kāmayeta paśumān syād iti //
KS, 20, 10, 40.0 vayasyā upadhāyāpasyā upadadhyād yaṃ kāmayetāpaśus syād iti //
KS, 20, 11, 14.0 rājñy asi prācī dig iti tasmād eṣā diśāṃ rājñī //
KS, 20, 11, 15.0 virāḍ asi dakṣiṇā dig iti tasmād eṣā diśāṃ virājati //
KS, 20, 11, 16.0 samrāḍ asi pratīcī dig iti tasmād atra sāmrājyam //
KS, 20, 11, 17.0 svarāḍ asy udīcī dig iti tasmād atra svārājyam //
KS, 20, 11, 18.0 adhipatny asi bṛhatī dig iti tasmād eṣā diśām adhipatnī //
KS, 20, 11, 53.0 mūrdhāsi rāḍ iti purastād upadadhāti //
KS, 20, 11, 59.0 prajāpatiḥ prajās sṛṣṭvā tāsām akāmayata mūrdhā syām iti //
KS, 20, 12, 16.0 agner bhāgo 'si dīkṣāyā ādhipatyam iti purastād dvau trivṛtau //
KS, 20, 12, 23.0 agner bhāgo 'si dīkṣāyā ādhipatyam iti //
KS, 21, 1, 1.0 agner bhāgo 'si dīkṣāyā ādhipatyam iti purastād upadadhāti //
KS, 21, 1, 6.0 nṛcakṣasāṃ bhāgo 'si dhātur ādhipatyam iti dakṣiṇataḥ //
KS, 21, 1, 12.0 mitrasya bhāgo 'si varuṇasyādhipatyam iti paścāt //
KS, 21, 1, 16.0 indrasya bhāgo 'si viṣṇor ādhipatyam ity uttarāt //
KS, 21, 1, 22.0 vasūnāṃ bhāgo 'si rudrāṇām ādhipatyam iti purastāt //
KS, 21, 1, 27.0 ādityānāṃ bhāgo 'si marutām ādhipatyam iti dakṣiṇataḥ //
KS, 21, 1, 32.0 adityā bhāgo 'si pūṣṇa ādhipatyam iti paścāt //
KS, 21, 1, 37.0 devasya savitur bhāgo 'si bṛhaspater ādhipatyam ity uttarāt //
KS, 21, 1, 46.0 yavānāṃ bhāgo 'sy ayavānām ādhipatyam iti dakṣiṇataḥ //
KS, 21, 1, 50.0 ṛbhūṇāṃ bhāgo 'si viśveṣāṃ devānām ādhipatyam iti paścāt //
KS, 21, 2, 20.0 pṛthivyāḥ purīṣam asīti madhye //
KS, 21, 2, 29.0 devā vai svargaṃ lokaṃ yantas teṣāṃ yāni chandāṃsy aniruktāni svaryāṇy āsaṃs tais saha svargaṃ lokam āyan //
KS, 21, 4, 41.0 kaṅkacitaṃ śīrṣaṇvantaṃ cinvīta yaḥ kāmayeta saśīrṣāmuṣmiṃl loke syām iti //
KS, 21, 4, 44.0 praugacitā vai devā asurān prāṇudanta ya enān pūrve 'tikrāntā āsan //
KS, 21, 5, 2.0 tisro rātrīr dīkṣitas syāt //
KS, 21, 5, 5.0 ṣaḍ rātrīr dīkṣitas syāt //
KS, 21, 5, 9.0 daśa rātrīr dīkṣitas syāt //
KS, 21, 5, 12.0 dvādaśa rātrīr dīkṣitas syāt //
KS, 21, 5, 16.0 trayodaśa rātrīr dīkṣitas syāt //
KS, 21, 5, 20.0 pañcadaśa rātrīr dīkṣitas syāt //
KS, 21, 5, 25.0 caturviṃśatiṃ rātrīr dīkṣitas syāt //
KS, 21, 5, 30.0 māsaṃ dīkṣitas syāt //
KS, 21, 5, 34.0 caturo māso dīkṣitas syāt //
KS, 21, 6, 4.0 sahasrasya pramāsi //
KS, 21, 6, 5.0 sahasrasya pratimāsīti //
KS, 21, 6, 10.0 imā me agna iṣṭakā dhenavas santv iti dhenūr evaināḥ kurute //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 1, 2.0 vāyavaḥ stha //
MS, 1, 1, 1, 5.0 mā vaḥ stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ //
MS, 1, 1, 2, 1.1 goṣad asi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātiḥ //
MS, 1, 1, 2, 3.1 devānāṃ pariṣūtam asi viṣṇoḥ stupo 'tisṛṣṭo gavāṃ bhāgo devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanaṃ dāmi //
MS, 1, 1, 2, 5.1 ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te mā sthād indrasya tvā bāhubhyām udyacche bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //
MS, 1, 1, 3, 1.0 śundhadhvaṃ daivyāya karmaṇe vasūnāṃ pavitram asi śatadhāraṃ sahasradhāram achidratanu //
MS, 1, 1, 3, 2.0 dyaur asi pṛthivy asi mātariśvano gharmaḥ //
MS, 1, 1, 3, 2.0 dyaur asi pṛthivy asi mātariśvano gharmaḥ //
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 5, 1.1 devānām asi vahnitamaṃ sasnitamaṃ papritamaṃ juṣṭatamaṃ devahūtamam /
MS, 1, 1, 5, 1.2 ahrutam asi havirdhānam /
MS, 1, 1, 5, 1.5 viṣṇoḥ kramo 'si /
MS, 1, 1, 6, 2.3 adityās tvag asy avadhūtaṃ rakṣo /
MS, 1, 1, 6, 2.5 adityās tvag asi /
MS, 1, 1, 6, 2.7 pṛthugrāvāsi vānaspatyaḥ /
MS, 1, 1, 6, 2.9 agner jihvāsi vāco visarjanam /
MS, 1, 1, 6, 2.10 āyuṣe vo bṛhadgrāvāsi vānaspatyaḥ /
MS, 1, 1, 6, 2.12 kuṭarur asi madhujihvaḥ /
MS, 1, 1, 7, 1.1 varṣavṛddham asi /
MS, 1, 1, 7, 1.6 adityās tvag asi /
MS, 1, 1, 7, 1.8 adityās tvag asi /
MS, 1, 1, 7, 1.10 dhiṣaṇāsi pārvatī /
MS, 1, 1, 7, 1.12 dhiṣaṇāsi pārvatī /
MS, 1, 1, 7, 1.14 adityāḥ skambho 'si /
MS, 1, 1, 7, 1.15 dhānyam asi /
MS, 1, 1, 8, 1.3 dhruvam asi /
MS, 1, 1, 8, 1.8 dharuṇam asi /
MS, 1, 1, 8, 1.10 dhartram asi /
MS, 1, 1, 8, 1.12 dharmāsi /
MS, 1, 1, 8, 1.14 cid asi /
MS, 1, 1, 8, 1.15 paricid asi /
MS, 1, 1, 9, 4.3 gharmo 'si viśvāyuḥ /
MS, 1, 1, 10, 1.2 indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ /
MS, 1, 1, 10, 1.26 satyasad asi /
MS, 1, 1, 10, 1.27 ṛtasad asi /
MS, 1, 1, 10, 1.28 gharmasad asi //
MS, 1, 1, 11, 1.7 tejo 'si /
MS, 1, 1, 11, 1.8 śukram asi /
MS, 1, 1, 11, 1.9 jyotir asi /
MS, 1, 1, 11, 1.10 amṛtam asi /
MS, 1, 1, 11, 1.11 vaiśvadevam asi //
MS, 1, 1, 11, 2.1 havir asi vaiśvānaram unnītaśuṣmaṃ satyaujāḥ /
MS, 1, 1, 11, 2.2 saho 'si sahasvārātiṃ sahasva pṛtanāyataḥ //
MS, 1, 1, 11, 3.1 sahasravīryam asi /
MS, 1, 1, 11, 3.3 ājyasyājyam asi haviṣo haviḥ satyasya satyam /
MS, 1, 1, 11, 4.1 dhāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam /
MS, 1, 1, 11, 5.3 kṛṣṇo 'sy ākhareṣṭhaḥ /
MS, 1, 1, 11, 5.5 vedir asi /
MS, 1, 1, 11, 5.7 barhir asi /
MS, 1, 1, 12, 1.2 viṣṇoḥ stupo 'si /
MS, 1, 1, 12, 1.4 gandharvo 'si viśvāvasur viśvasmād īṣamāṇo yajamānasya paridhir iḍa īḍitaḥ /
MS, 1, 1, 12, 1.5 indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍitaḥ /
MS, 1, 1, 12, 1.7 yajamānasya paridhir asīḍa īḍitaḥ //
MS, 1, 1, 12, 3.2 viśvajanasya vidhṛtī sthaḥ /
MS, 1, 1, 12, 3.3 vasūnāṃ rudrāṇām ādityānāṃ sado 'si srucāṃ yoniḥ /
MS, 1, 1, 12, 3.4 dyaur asi janmanā juhūr nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 1, 12, 3.5 antarikṣam asi janmanopabhṛn nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 1, 12, 3.6 pṛthivy asi janmanā dhruvā nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 1, 12, 3.7 ṛṣabho 'si śākvaro vaṣaṭkārasya tvā mātrāyāṃ sādayāmi //
MS, 1, 1, 12, 6.0 viṣṇūni stha vaiṣṇavāni dhāmāni stha prājāpatyāni //
MS, 1, 1, 12, 6.0 viṣṇūni stha vaiṣṇavāni dhāmāni stha prājāpatyāni //
MS, 1, 1, 13, 1.1 sūyame me 'dya staṃ svāvṛtau sūpāvṛtā agnāviṣṇū vijihāthām /
MS, 1, 1, 13, 6.1 vasur asi /
MS, 1, 1, 13, 6.2 upāvasur asi /
MS, 1, 1, 13, 6.3 viśvāvasur asi /
MS, 1, 1, 13, 7.1 saṃsrāvabhāgāḥ stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ /
MS, 1, 2, 1, 6.1 viṣṇoḥ śarmāsi /
MS, 1, 2, 1, 6.2 śarma me yacchorje tvā mahīnāṃ payo 'sy apām /
MS, 1, 2, 1, 6.3 oṣadhīnāṃ raso varcodhā asi /
MS, 1, 2, 1, 7.1 vṛtrasyāsi kanīnikā cakṣuṣo me vayodhāḥ /
MS, 1, 2, 1, 7.3 mahatā parvatena cakṣuṣpā asi /
MS, 1, 2, 2, 4.1 ṛksāmayoḥ śilpe sthaḥ /
MS, 1, 2, 2, 4.4 viṣṇoḥ śarmāsi /
MS, 1, 2, 2, 4.6 namas te astu /
MS, 1, 2, 2, 6.2 deva savitas tvaṃ dīkṣāyā dīkṣāpatir asi /
MS, 1, 2, 2, 6.3 itthaṃ mā santaṃ pāhi /
MS, 1, 2, 2, 6.4 ūrg asy āṅgirasy ūrṇamradā /
MS, 1, 2, 2, 6.6 indrasya yonir asi /
MS, 1, 2, 2, 6.8 namas te astu /
MS, 1, 2, 2, 8.1 bṛhann asi vānaspatyaḥ /
MS, 1, 2, 3, 2.2 varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe //
MS, 1, 2, 3, 7.1 tvam agne vratapā asi deva ā martyeṣv ā /
MS, 1, 2, 4, 1.4 jūr asi dhṛtā manasā juṣṭā viṣṇave /
MS, 1, 2, 4, 1.6 śukram asi /
MS, 1, 2, 4, 1.7 candram asi /
MS, 1, 2, 4, 1.8 amṛtam asi /
MS, 1, 2, 4, 1.9 vaiśvadevam asi /
MS, 1, 2, 4, 1.10 cid asi /
MS, 1, 2, 4, 1.11 manāsi /
MS, 1, 2, 4, 1.12 dhīr asi /
MS, 1, 2, 4, 1.13 dakṣiṇāsi /
MS, 1, 2, 4, 1.14 yajñiyāsi /
MS, 1, 2, 4, 1.15 kṣatriyāsi /
MS, 1, 2, 4, 1.16 aditir asi ubhayataḥśīrṣṇī /
MS, 1, 2, 4, 1.26 vasvy asi /
MS, 1, 2, 4, 1.27 rudrāsi /
MS, 1, 2, 4, 1.28 aditir asi /
MS, 1, 2, 4, 1.29 ādityāsi /
MS, 1, 2, 4, 1.30 candrāsi /
MS, 1, 2, 4, 1.31 rudrāsi /
MS, 1, 2, 5, 3.1 āsmāko 'si /
MS, 1, 2, 5, 5.5 tapasas tanūr asi prajāpater varṇaḥ /
MS, 1, 2, 6, 1.1 svajā asi /
MS, 1, 2, 6, 1.2 svabhūr asy asme karmaṇe jātaḥ /
MS, 1, 2, 6, 6.1 dhūr asi /
MS, 1, 2, 6, 7.1 vāruṇam asi /
MS, 1, 2, 6, 7.3 varuṇasya skambho 'si //
MS, 1, 2, 6, 11.1 vāruṇam asi /
MS, 1, 2, 6, 11.3 varuṇasya skambhasarjanam asi //
MS, 1, 2, 6, 12.4 agnes tanūr asi /
MS, 1, 2, 6, 12.6 somasya tanūr asi /
MS, 1, 2, 6, 12.8 atither ātithyam asi /
MS, 1, 2, 6, 12.14 vāruṇam asi /
MS, 1, 2, 6, 12.15 varuṇo 'si dhṛtavrataḥ /
MS, 1, 2, 7, 1.1 agner janitram asi /
MS, 1, 2, 7, 1.2 vṛṣaṇau sthaḥ /
MS, 1, 2, 7, 1.3 urvaśy asi /
MS, 1, 2, 7, 1.4 āyur asi purūravā asi /
MS, 1, 2, 7, 1.4 āyur asi purūravā asi /
MS, 1, 2, 7, 1.5 gāyatram asi /
MS, 1, 2, 7, 1.6 triṣṭub asi /
MS, 1, 2, 7, 1.7 jagad asi //
MS, 1, 2, 7, 6.4 anādhṛṣṭam asi /
MS, 1, 2, 8, 1.1 taptāyanī me 'si /
MS, 1, 2, 8, 1.2 vittāyanī me 'si /
MS, 1, 2, 8, 1.5 agne aṅgiro yo 'syāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.9 agne aṅgiro yo dvitīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.13 agne aṅgiro yas tṛtīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.18 siṃhīr asi /
MS, 1, 2, 8, 1.19 mahiṣīr asi /
MS, 1, 2, 8, 1.26 siṃhīr asi sapatnasāhī svāhā /
MS, 1, 2, 8, 1.27 siṃhīr asi rāyaspoṣavaniḥ svāhā /
MS, 1, 2, 8, 1.28 siṃhīr asi suprajāvaniḥ svāhā /
MS, 1, 2, 8, 1.29 siṃhīr asy ādityavaniḥ sajātavaniḥ svāhā /
MS, 1, 2, 8, 1.30 siṃhīr asi /
MS, 1, 2, 8, 1.33 viśvāyur asi /
MS, 1, 2, 8, 1.35 dhruvakṣitir asi /
MS, 1, 2, 8, 1.37 acyutakṣid asi /
MS, 1, 2, 8, 1.39 agner bhasmāsi /
MS, 1, 2, 8, 1.40 agneḥ purīṣam asi /
MS, 1, 2, 8, 1.41 agneḥ kulāyam asi //
MS, 1, 2, 9, 7.2 yaṃ bahavo 'nujīvān yo bahūnām asad vaśī //
MS, 1, 2, 9, 8.1 vaiṣṇavam asi viṣṇus tvottabhnātu //
MS, 1, 2, 9, 11.1 viṣṇoḥ pṛṣṭham asi /
MS, 1, 2, 9, 11.2 viṣṇo rarāṭam asi /
MS, 1, 2, 9, 11.3 viṣṇoḥ śipre sthaḥ /
MS, 1, 2, 9, 11.4 viṣṇoḥ syūr asi /
MS, 1, 2, 9, 11.5 viṣṇor dhruvo 'si /
MS, 1, 2, 9, 11.6 vaiṣṇavam asi /
MS, 1, 2, 10, 1.2 abhrir asi /
MS, 1, 2, 10, 1.3 nārir asi /
MS, 1, 2, 10, 1.6 bṛhann asi bṛhadrāyā /
MS, 1, 2, 10, 1.8 samrāḍ asi sapatnahā /
MS, 1, 2, 10, 1.11 svarāḍ asy abhimātihā /
MS, 1, 2, 10, 1.14 virāḍ asi rakṣohā /
MS, 1, 2, 10, 1.17 sattrarāḍ asy aśastihā /
MS, 1, 2, 10, 1.20 sarvarāḍ asy arātīyato hantā /
MS, 1, 2, 10, 2.1 saṃmṛśa imān āyuṣe varcase ca devānāṃ nidhir asi dveṣoyavanaḥ /
MS, 1, 2, 10, 3.1 devānām idaṃ nihitaṃ yad asty athābhāhi pradiśaś catasraḥ /
MS, 1, 2, 11, 1.5 yavo 'si /
MS, 1, 2, 11, 4.2 viśvajanasya chāyāsi //
MS, 1, 2, 11, 6.2 indrasya syūr asi /
MS, 1, 2, 11, 6.3 indrasya dhruvo 'si /
MS, 1, 2, 11, 6.4 aindram asi /
MS, 1, 2, 12, 1.1 vibhūr asi pravāhaṇaḥ /
MS, 1, 2, 12, 1.2 vahnir asi havyavāhanaḥ /
MS, 1, 2, 12, 1.3 śvātro 'si pracetāḥ /
MS, 1, 2, 12, 1.4 tutho 'si viśvavedāḥ /
MS, 1, 2, 12, 1.5 avasyur asi duvasvān /
MS, 1, 2, 12, 1.6 aṅghārir asi bambhāriḥ /
MS, 1, 2, 12, 1.7 uśig asi kaviḥ /
MS, 1, 2, 12, 1.8 śundhyur asi mārjālīyaḥ /
MS, 1, 2, 12, 1.9 samrāḍ asi kṛśānuḥ /
MS, 1, 2, 12, 1.10 pariṣadyo 'sy āstavyaḥ /
MS, 1, 2, 12, 1.11 nabho 'si pratakvā /
MS, 1, 2, 12, 1.12 asaṃmṛṣṭo 'si havyasūdanaḥ /
MS, 1, 2, 12, 1.13 sagaro 'si viśvavedāḥ /
MS, 1, 2, 12, 1.14 ṛtadhāmāsi svarjyotiḥ /
MS, 1, 2, 12, 1.15 samudro 'si viśvavyacāḥ /
MS, 1, 2, 12, 1.16 ajo 'sy ekapāt /
MS, 1, 2, 12, 1.17 ahir asi budhnyaḥ /
MS, 1, 2, 12, 1.18 kavyo 'si kavyavāhanaḥ /
MS, 1, 2, 12, 1.20 namas te astu /
MS, 1, 2, 14, 5.2 yavo 'si /
MS, 1, 2, 14, 6.1 svāveśo 'sy agregā netṝṇām adhi tvā sthāsyati tasya vitsva //
MS, 1, 2, 14, 8.1 indrasya caṣālam asi supippalā oṣadhīs kṛdhi divam agreṇottabhānāntarikṣaṃ madhyenāpṛṇa pṛthivīm upareṇa dṛṃha //
MS, 1, 2, 14, 13.1 parivīr asi /
MS, 1, 2, 15, 1.2 upāvīr asi /
MS, 1, 2, 15, 1.15 apāṃ perur asi /
MS, 1, 2, 15, 1.16 svāttaṃ saddhavir āpo devīḥ svadantu /
MS, 1, 2, 15, 5.1 svarvid asi /
MS, 1, 2, 15, 5.5 lokavid asi /
MS, 1, 2, 15, 5.9 nāthavid asi /
MS, 1, 2, 15, 5.13 gātuvid asi /
MS, 1, 2, 16, 3.2 rakṣasāṃ bhāgo 'si /
MS, 1, 2, 17, 1.3 reḍ asi /
MS, 1, 2, 17, 1.9 antarikṣasya havir asi /
MS, 1, 2, 17, 2.1 deva tvaṣṭar bhūri te sat sametu salakṣma yad viṣurūpaṃ babhūva /
MS, 1, 2, 18, 3.2 athā vayam āditya vrate tavānāgaso aditaye syāma //
MS, 1, 2, 18, 4.1 sumitrā nā āpā oṣadhayaḥ santu durmitrās tasmai santu /
MS, 1, 2, 18, 4.1 sumitrā nā āpā oṣadhayaḥ santu durmitrās tasmai santu /
MS, 1, 3, 1, 1.2 haviṣmaṃ āvivāsati haviṣmaṃ astu sūryaḥ //
MS, 1, 3, 1, 2.2 devānāṃ bhāgadheyīḥ stha /
MS, 1, 3, 1, 2.3 indrāgnyor bhāgadheyīḥ stha /
MS, 1, 3, 1, 2.4 mitrāvaruṇayor bhāgadheyīḥ stha /
MS, 1, 3, 1, 2.5 viśveṣāṃ devānāṃ bhāgadheyīḥ stha /
MS, 1, 3, 1, 5.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyaḥ śukrapebhyo dāta yeṣāṃ bhāgaḥ stha svāhā /
MS, 1, 3, 1, 5.2 kārṣy asi /
MS, 1, 3, 1, 5.4 vasūnāṃ rudrāṇām ādityānāṃ pannejanīḥ stha /
MS, 1, 3, 2, 1.1 nigrābhyāḥ stha devaśrutaḥ /
MS, 1, 3, 3, 1.2 grāvāsy adhvarakṛd devebhyaḥ /
MS, 1, 3, 3, 4.1 śvātrāḥ stha vṛtraturo rādhvaṃ gūrtā amṛtasya patnīḥ /
MS, 1, 3, 4, 2.1 devo devānāṃ pavitram asi yeṣāṃ bhāgo 'si //
MS, 1, 3, 4, 2.1 devo devānāṃ pavitram asi yeṣāṃ bhāgo 'si //
MS, 1, 3, 4, 4.0 svāṃkṛto 'si //
MS, 1, 3, 5, 1.1 upayāmagṛhīto 'si //
MS, 1, 3, 6, 2.1 upayāmagṛhīto 'si vāyave tvā //
MS, 1, 3, 6, 4.1 upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tvā //
MS, 1, 3, 7, 2.1 upayāmagṛhīto asi mitrāvaruṇābhyāṃ tvaiṣa te yonir ṛtāyubhyāṃ tvā //
MS, 1, 3, 8, 2.1 upayāmagṛhīto 'sy aśvibhyāṃ tvaiṣa te yonir mādhvībhyāṃ tvā //
MS, 1, 3, 9, 1.1 upayāmagṛhīto 'si devebhyas tvopayāmagṛhīto 'si viśvadevebhyas tvopayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 9, 1.1 upayāmagṛhīto 'si devebhyas tvopayāmagṛhīto 'si viśvadevebhyas tvopayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 9, 1.1 upayāmagṛhīto 'si devebhyas tvopayāmagṛhīto 'si viśvadevebhyas tvopayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 10, 2.1 upayāmagṛhīto 'si śaṇḍāya tvaiṣa te yonir vīratāyai tvā //
MS, 1, 3, 11, 2.1 upayāmagṛhīto 'si markāya tvaiṣa te yoniḥ prajābhyas tvā //
MS, 1, 3, 12, 1.1 apanuttau śaṇḍāmarkau saha tena yaṃ dviṣmo 'chinnasya te deva soma dakṣasya rāyaspoṣasya suvīryasyābhigrahītāraḥ syāma //
MS, 1, 3, 12, 2.1 tutho 'si janadhāyā devās tvā śukrapāḥ praṇayantu tutho 'si janadhāyā devās tvā manthipāḥ praṇayantv anādhṛṣṭāsi suvīrāḥ prajāḥ prajanayan parīhi suprajāḥ prajāḥ prajanayann abhiparīhi //
MS, 1, 3, 12, 2.1 tutho 'si janadhāyā devās tvā śukrapāḥ praṇayantu tutho 'si janadhāyā devās tvā manthipāḥ praṇayantv anādhṛṣṭāsi suvīrāḥ prajāḥ prajanayan parīhi suprajāḥ prajāḥ prajanayann abhiparīhi //
MS, 1, 3, 12, 2.1 tutho 'si janadhāyā devās tvā śukrapāḥ praṇayantu tutho 'si janadhāyā devās tvā manthipāḥ praṇayantv anādhṛṣṭāsi suvīrāḥ prajāḥ prajanayan parīhi suprajāḥ prajāḥ prajanayann abhiparīhi //
MS, 1, 3, 12, 4.1 saṃjagmānau divā pṛthivyā śukrau śukraśociṣau tau devau śukrāmanthinā āyur yajñe dhattam āyur yajñapatau pumāṃsaṃ garbham ādhattaṃ gavīṇyoḥ prāṇān paśuṣu yacchataṃ śukrasyādhiṣṭhānam asi manthino 'dhiṣṭhānam asi nirastaḥ śaṇḍo nirasto markaḥ saha tena yaṃ dviṣmaḥ //
MS, 1, 3, 12, 4.1 saṃjagmānau divā pṛthivyā śukrau śukraśociṣau tau devau śukrāmanthinā āyur yajñe dhattam āyur yajñapatau pumāṃsaṃ garbham ādhattaṃ gavīṇyoḥ prāṇān paśuṣu yacchataṃ śukrasyādhiṣṭhānam asi manthino 'dhiṣṭhānam asi nirastaḥ śaṇḍo nirasto markaḥ saha tena yaṃ dviṣmaḥ //
MS, 1, 3, 13, 1.1 ye devā divy ekādaśa stha pṛthivyām adhy ekādaśa stha /
MS, 1, 3, 13, 1.1 ye devā divy ekādaśa stha pṛthivyām adhy ekādaśa stha /
MS, 1, 3, 13, 1.2 apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam //
MS, 1, 3, 13, 2.1 upayāmagṛhīto 'sy āgrāyaṇo 'si svāgrāyaṇo jinva yajñaṃ jinva yajñapatim abhi savanāni pāhy atas tvā viṣṇuḥ pātu viśaṃ tvaṃ pāhīndriyeṇaiṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 13, 2.1 upayāmagṛhīto 'sy āgrāyaṇo 'si svāgrāyaṇo jinva yajñaṃ jinva yajñapatim abhi savanāni pāhy atas tvā viṣṇuḥ pātu viśaṃ tvaṃ pāhīndriyeṇaiṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 14, 1.1 upayāmagṛhīto 'si //
MS, 1, 3, 14, 3.1 eṣa te yonir indrāya tvopayāmagṛhīto 'si devebhyas tvā devāyuvaṃ gṛhṇāmi punarhavir asi devebhyas tvā devāyuvaṃ pṛṇacmi yajñasyāyuṣe //
MS, 1, 3, 14, 3.1 eṣa te yonir indrāya tvopayāmagṛhīto 'si devebhyas tvā devāyuvaṃ gṛhṇāmi punarhavir asi devebhyas tvā devāyuvaṃ pṛṇacmi yajñasyāyuṣe //
MS, 1, 3, 15, 2.1 upayāmagṛhīto 'si vaiśvānarāya tvā //
MS, 1, 3, 15, 3.1 dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittama eṣa te yonir vaiśvānarāya tvā //
MS, 1, 3, 15, 4.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 17, 2.1 upayāmagṛhīto 'sīndrāgnibhyāṃ tvaiṣa te yonir indrāgnibhyāṃ tvā //
MS, 1, 3, 18, 2.1 upayāmagṛhīto 'si viśvebhyas tvā devebhya eṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 19, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 20, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 21, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 22, 1.2 āsiñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām //
MS, 1, 3, 22, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 23, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 24, 2.1 upayāmagṛhīto 'si /
MS, 1, 3, 25, 2.1 upayāmagṛhīto 'si /
MS, 1, 3, 26, 1.1 kadā cana starīr asi nendra saścasi dāśuṣe /
MS, 1, 3, 26, 2.1 upayāmagṛhīto 'si /
MS, 1, 3, 26, 4.1 upayāmagṛhīto 'si /
MS, 1, 3, 26, 5.2 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat //
MS, 1, 3, 27, 2.1 upayāmagṛhīto 'si /
MS, 1, 3, 27, 2.2 sāvitro 'si janadhāyāḥ /
MS, 1, 3, 28, 1.1 upayāmagṛhīto 'si //
MS, 1, 3, 28, 2.1 suśarmāsi supratiṣṭhānaḥ /
MS, 1, 3, 29, 1.1 upayāmagṛhīto 'si /
MS, 1, 3, 30, 1.1 upayāmagṛhīto 'si /
MS, 1, 3, 30, 1.2 harir asi hāriyojano harivān haryoḥ sthātā /
MS, 1, 3, 31, 2.1 upayāmagṛhīto 'si /
MS, 1, 3, 32, 2.1 upayāmagṛhīto 'si /
MS, 1, 3, 33, 2.1 upayāmagṛhīto 'si /
MS, 1, 3, 34, 2.1 upayāmagṛhīto 'si /
MS, 1, 3, 35, 1.1 upayāmagṛhīto 'si /
MS, 1, 3, 35, 1.14 sate tvā /
MS, 1, 3, 35, 1.15 asate tvā /
MS, 1, 3, 36, 1.2 sa naḥ pāvako draviṇaṃ dadhātv āyuṣmantaḥ sahabhakṣāḥ syāma //
MS, 1, 3, 36, 2.12 upayāmagṛhīto 'si /
MS, 1, 3, 38, 2.2 saṃ brahmaṇā devakṛtaṃ yad asti saṃ devānāṃ sumatau yajñiyānām //
MS, 1, 3, 39, 2.1 śataṃ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu /
MS, 1, 3, 39, 6.2 nicerur asi nicuṅkuṇaḥ /
MS, 1, 3, 39, 9.1 gāyatraṃ chando anu saṃrabhadhvam athā syāta surabhayo gṛheṣu /
MS, 1, 3, 39, 9.2 edho 'sy edhiṣīmahi /
MS, 1, 3, 39, 9.3 samid asi samedhiṣīmahi //
MS, 1, 4, 1, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema /
MS, 1, 4, 1, 5.2 asmākaṃ santv āśiṣaḥ //
MS, 1, 4, 2, 2.0 sad asi //
MS, 1, 4, 2, 2.0 sad asi //
MS, 1, 4, 2, 3.0 san me bhūyāḥ //
MS, 1, 4, 2, 4.0 pūrṇam asi //
MS, 1, 4, 2, 6.0 sarvam asi //
MS, 1, 4, 2, 8.0 akṣitam asi //
MS, 1, 4, 2, 24.0 tejo 'si //
MS, 1, 4, 3, 6.1 āganma mitrāvaruṇā vareṇa rātrīṇāṃ bhāgo yuvayor yo asti /
MS, 1, 4, 3, 10.1 vedo 'si vedo mā ābhara tṛpto 'haṃ tṛptas tvam //
MS, 1, 4, 3, 15.2 namas te astu /
MS, 1, 4, 3, 17.1 ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi /
MS, 1, 4, 3, 17.1 ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi /
MS, 1, 4, 3, 17.2 ayāḥ san manasā kṛtto 'yāḥ san havyam ūhiṣe 'yā no dhehi bheṣajaṃ svāhā //
MS, 1, 4, 3, 17.2 ayāḥ san manasā kṛtto 'yāḥ san havyam ūhiṣe 'yā no dhehi bheṣajaṃ svāhā //
MS, 1, 4, 4, 17.1 dhāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam /
MS, 1, 4, 5, 4.0 mamāgne varco vihaveṣv astv iti //
MS, 1, 4, 5, 15.0 yena havir nirvapsyant syāt tad abhimṛśet //
MS, 1, 4, 6, 18.0 dakṣiṇataḥ sadbhyaḥ parihartavā āha //
MS, 1, 4, 7, 1.0 sad asi san me bhūyāḥ //
MS, 1, 4, 7, 1.0 sad asi san me bhūyāḥ //
MS, 1, 4, 7, 1.0 sad asi san me bhūyāḥ //
MS, 1, 4, 7, 4.0 pūrṇam asi pūrṇaṃ me bhūyāḥ //
MS, 1, 4, 7, 6.0 sarvam asi sarvaṃ me bhūyāḥ //
MS, 1, 4, 7, 8.0 akṣitam asy akṣitaṃ me bhūyāḥ //
MS, 1, 4, 7, 28.0 tejo 'sīty āha //
MS, 1, 4, 8, 41.0 ayāś cāgne 'sy anabhiśastiś cety ayā vai nāmaiṣāgneḥ priyā tanūḥ //
MS, 1, 4, 9, 18.1 dhāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam /
MS, 1, 4, 10, 9.0 agner jihvāsi vāco visarjanam iti puroḍāśyān āvapati //
MS, 1, 4, 10, 35.0 na tasya sāyam aśnīyād yasya prātar yakṣyamāṇaḥ syāt //
MS, 1, 4, 11, 4.0 kasmād anyeṣāṃ haviṣāṃ yājyānuvākyāḥ santi //
MS, 1, 4, 11, 18.0 astu śrauṣaṭ //
MS, 1, 4, 11, 27.0 na vai tad vidma yadi brāhmaṇā vā smo 'brāhmaṇā vā yadi tasya vā ṛṣeḥ smo 'nyasya vā yasya brūmahe //
MS, 1, 4, 11, 27.0 na vai tad vidma yadi brāhmaṇā vā smo 'brāhmaṇā vā yadi tasya vā ṛṣeḥ smo 'nyasya vā yasya brūmahe //
MS, 1, 4, 11, 32.0 yo 'smi sa san yaje //
MS, 1, 4, 11, 32.0 yo 'smi sa san yaje //
MS, 1, 4, 11, 33.0 yo 'smi sa san karomi //
MS, 1, 4, 11, 33.0 yo 'smi sa san karomi //
MS, 1, 4, 11, 35.0 iti tad ya eva kaś ca sa san yajate taṃ tad iṣṭam āgacchati //
MS, 1, 4, 12, 2.0 kathā yajamāno yajamānena bhrātṛvyeṇa sadṛṅṅ asi //
MS, 1, 4, 12, 8.0 utaitena yajamāno yajamānād bhrātṛvyāt pāpīyānt syād iti //
MS, 1, 4, 12, 36.0 yaṃ kāmayetābhitaraṃ vasīyāñ śreyānt syād iti tasyābhikrāmaṃ juhuyāt //
MS, 1, 4, 12, 38.0 atha yaṃ kāmayetāpataraṃ pāpīyānt syād iti tasyāpakrāmaṃ juhuyāt //
MS, 1, 4, 12, 40.0 atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya samānatra tiṣṭhan juhuyāt //
MS, 1, 4, 12, 61.0 bhajatāṃ bhāgī mābhāgo bhakta brāhmaṇānām idaṃ haviḥ somyānāṃ somapānāṃ nehābrāhmaṇasyāpy asti //
MS, 1, 4, 14, 27.0 asti māsas trayodaśaḥ //
MS, 1, 4, 14, 32.0 citram asyāṃ janatāyāṃ syām iti //
MS, 1, 4, 15, 1.0 agnaye bhagine 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta bhagy annādaḥ syām iti //
MS, 1, 5, 2, 1.1 tvam agne sūryavarcā asi /
MS, 1, 5, 2, 4.1 agneḥ samid asi /
MS, 1, 5, 2, 4.3 somasya samid asi /
MS, 1, 5, 2, 4.4 paraspā ma edhi /
MS, 1, 5, 2, 4.5 yamasya samid asi /
MS, 1, 5, 2, 4.7 āyurdhā agne 'si /
MS, 1, 5, 2, 4.9 varcodhā agne 'si /
MS, 1, 5, 2, 4.11 cakṣuṣpā agne 'si /
MS, 1, 5, 2, 4.13 śrotrapā agne 'si /
MS, 1, 5, 2, 4.15 tanūpā agne 'si /
MS, 1, 5, 2, 4.27 ambhaḥ stha /
MS, 1, 5, 2, 4.29 mahaḥ stha /
MS, 1, 5, 2, 4.31 ūrjaḥ stha /
MS, 1, 5, 2, 4.33 rāyaspoṣaḥ stha /
MS, 1, 5, 2, 6.1 saṃhitāsi viśvarūpā morjā viśā gaupatyenā prajayā rāyaspoṣeṇa //
MS, 1, 5, 3, 9.1 iḍāḥ stha madhukṛtaḥ syonā māviśateraṃmadaḥ /
MS, 1, 5, 3, 10.1 bhuvanam asi sahasrapoṣapuṣi /
MS, 1, 5, 3, 10.4 iḍāsi vratabhṛt /
MS, 1, 5, 3, 10.6 vratabhṛd asi //
MS, 1, 5, 4, 1.1 mahi trīṇām avo 'stu dyukṣaṃ mitrasyāryamṇaḥ /
MS, 1, 5, 4, 2.1 nahi teṣām amā satāṃ nādhvasu vāraṇeṣu ca /
MS, 1, 5, 4, 7.1 kadācana starīr asi kadācana pra yucchasi //
MS, 1, 5, 4, 9.1 nimrado 'si /
MS, 1, 5, 4, 9.3 abhibhūr asi /
MS, 1, 5, 4, 9.5 prabhūr asi /
MS, 1, 5, 6, 33.0 asti māsas trayodaśaḥ //
MS, 1, 5, 8, 1.0 tvam agne sūryavarcā asīti vasīyase śreyasa āśiṣam āśāste //
MS, 1, 5, 8, 15.0 manor vai daśa jāyā āsan daśaputrā navaputrāṣṭaputrā saptaputrā ṣaṭputrā pañcaputrā catuṣputrā triputrā dviputraikaputrā //
MS, 1, 5, 8, 16.0 ye navāsaṃs tān eka upasamakrāmat //
MS, 1, 5, 8, 20.0 atha vai pañcaiva pañcāsan //
MS, 1, 5, 8, 21.0 tā imāḥ pañca daśata imān pañca nirabhajan yad eva kiṃca manoḥ svam āsīt //
MS, 1, 5, 8, 28.0 agneḥ samid asy abhiśastyā mā pāhīty abhiśastyā enaṃ pāti //
MS, 1, 5, 8, 29.0 somasya samid asi paraspā ma edhīti paraspā asya bhavati //
MS, 1, 5, 8, 29.0 somasya samid asi paraspā ma edhīti paraspā asya bhavati //
MS, 1, 5, 8, 30.0 yamasya samid asi mṛtyor mā pāhīti mṛtyor enaṃ pāti //
MS, 1, 5, 8, 32.0 idaṃ vāvāgnyupasthānam āsety abhiśastyā enaṃ pāti //
MS, 1, 5, 9, 1.0 āyurdhā agne 'sy āyur me dhehīty āyur evāsmin dadhāti //
MS, 1, 5, 9, 2.0 varcodhā agne 'si varco me dhehīti varca evāsmin dadhāti //
MS, 1, 5, 9, 3.0 cakṣuṣpā agne 'si cakṣur me pāhīti cakṣur evāsya pāti //
MS, 1, 5, 9, 4.0 śrotrapā agne 'si śrotraṃ me pāhīti śrotram evāsya pāti //
MS, 1, 5, 9, 5.0 tanūpā agne 'si tanvaṃ me pāhīti tanvam evāsya pāti //
MS, 1, 5, 9, 24.0 ambhaḥ sthāmbho vo bhakṣīyety ambho hy etāḥ //
MS, 1, 5, 9, 25.0 mahaḥ stha maho vo bhakṣīyeti maho hy etāḥ //
MS, 1, 5, 9, 26.0 ūrjaḥ sthorjaṃ vo bhakṣīyety ūrjo hy etāḥ //
MS, 1, 5, 9, 27.0 rāyaspoṣaḥ stha rāyaspoṣaṃ vo bhakṣīyeti rāyaspoṣo hy etāḥ //
MS, 1, 5, 9, 35.0 saṃhitāsi viśvarūpeti rūpeṇa rūpeṇa hy eṣā saṃhitā //
MS, 1, 5, 10, 25.0 iḍāḥ stha madhukṛtā itīḍā hy etā madhukṛtaḥ //
MS, 1, 5, 10, 27.0 bhuvanam asi sahasrapoṣapuṣīti bhuvanaṃ hy etat sahasrapoṣapuṣi //
MS, 1, 5, 10, 29.0 iḍāsi vratabhṛd itīḍā hy eṣā vratabhṛt //
MS, 1, 5, 10, 30.0 tvayi vrataṃ vratabhṛd asīti vratabhṛddhyeṣā //
MS, 1, 5, 11, 1.0 mahi trīṇām avo 'stv iti prājāpatyena tṛcenopatiṣṭhate //
MS, 1, 5, 11, 14.0 kadācana starīr asīty aindrībhyāṃ bṛhatībhyām upatiṣṭhate //
MS, 1, 5, 11, 21.0 nimrado 'si ny ahaṃ taṃ mṛdyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti pārṣṇyāvagṛhṇīyād yadi pāpīyasā spardheta //
MS, 1, 5, 11, 22.0 abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado 'vagṛhṇīyād yadi sadṛśena spardheta //
MS, 1, 5, 11, 23.0 prabhūr asi prāhaṃ tam atibhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti prapadenāvagṛhṇīyād yadi śreyasā spardheta //
MS, 1, 5, 12, 14.0 ahar vāva tarhy āsīn na rātriḥ //
MS, 1, 5, 13, 12.0 sarvāṇy anyāni yuktāni syuḥ //
MS, 1, 5, 13, 13.0 agniṣṭhasya dakṣiṇo yuktaḥ syāt //
MS, 1, 5, 13, 24.0 yady anuvāhaḥ syāt pūrvaṃ taṃ pravaheyur apa voddhareyuḥ //
MS, 1, 5, 13, 27.2 sakhā suśeva edhi naḥ //
MS, 1, 6, 1, 4.2 rāṣṭrāṇy asmin dhehi yāny āsant savituḥ save //
MS, 1, 6, 1, 11.1 dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //
MS, 1, 6, 1, 14.1 āchadi tvā chando dadhe dyaur mahnāsi bhūmir bhūnā /
MS, 1, 6, 2, 3.1 ojase balāya tvodyacche vṛṣṇe śuṣmāya sapatnatūr asi vṛtratūḥ //
MS, 1, 6, 2, 7.1 āchadi tvā chando dadhe dyaur mahnāsi bhūmir bhūnā /
MS, 1, 6, 2, 11.2 ghṛtasya nāma guhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ //
MS, 1, 6, 3, 1.0 prajāpatir vā idam agra āsīt //
MS, 1, 6, 3, 22.0 yāvad vai varāhasya caṣālaṃ tāvatīyam agra āsīt //
MS, 1, 6, 3, 27.0 devapāṇayo vai nāmāsurā āsan //
MS, 1, 6, 3, 51.0 sa yad ihāsīt tasyaitad bhasma yat sikatāḥ //
MS, 1, 6, 3, 53.0 śithirā vā iyam agra āsīt //
MS, 1, 6, 3, 58.0 tasya yā vipruṣā āsaṃs tāḥ śarkarā abhavan //
MS, 1, 6, 4, 15.0 tasya yaḥ śvayathā āsīt so 'śvo 'bhavat //
MS, 1, 6, 4, 18.0 yat parāñcam avasṛjed yajamānaṃ cakṣur jahyād andhaḥ syāt //
MS, 1, 6, 4, 23.0 rudro 'sya paśūn abhimānukaḥ syāt //
MS, 1, 6, 4, 74.0 yan nirasyed anudhyāyī kṣodhukaḥ syāt //
MS, 1, 6, 5, 5.0 anudhyāyī kṣodhukaḥ syāt //
MS, 1, 6, 5, 25.0 tad yo brāhmaṇa āṅgirasaḥ syāt tasyādadhyāt //
MS, 1, 6, 5, 30.0 atha yo brāhmaṇo vaiśvānaraḥ syāt tasyādadhyāt //
MS, 1, 6, 6, 5.0 tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asīti //
MS, 1, 6, 6, 9.0 yad uttarato hared eṣo 'taḥ syāt ayam ito jīvantam evainaṃ pradahet //
MS, 1, 6, 6, 16.0 asṛṣṭo vā agnir āsīt //
MS, 1, 6, 6, 23.0 taṃ yā asmiṃl loka āsaṃs tā abhisamāvartanta //
MS, 1, 6, 6, 25.0 taṃ yā uttarasmiṃlloka āsaṃs tā abhisamāvartanta //
MS, 1, 6, 6, 27.0 taṃ yā uttarasmiṃl loka āsaṃs tā abhisamāvartanta //
MS, 1, 6, 6, 36.0 yaḥ sapatnavān bhrātṛvyavān vā syāt tasya rathacakraṃ trir anuparivartayeyuḥ //
MS, 1, 6, 7, 21.0 purīṣam asīti //
MS, 1, 6, 7, 40.0 tasmād varaṇo yajñāvacaraḥ syāt //
MS, 1, 6, 7, 42.0 yad vā idaṃ sad yad bhūtaṃ yad bhavad yad bhaviṣyad yad ime antarā dyāvāpṛthivī tad vāmadevyam //
MS, 1, 6, 8, 8.0 yaṃ kāmayetāpataraṃ pāpīyānt syād iti tasyaikamekaṃ havīṃṣi nirvapet //
MS, 1, 6, 8, 11.0 atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya sarvāṇi sākaṃ havīṃṣi nirvapet //
MS, 1, 6, 8, 14.0 atha yaṃ kāmayed uttaraṃ vasīyāñ śreyānt syād iti tasyāgnaye pavamānāya nirupyātha pāvakāya ca śucaye cottare haviṣī samānabarhiṣi nirvapet //
MS, 1, 6, 8, 17.0 atha yasya triṣṭubhau vānuṣṭubhau vā jagatī vā saṃyājye syātām ati gāyatraṃ krāmet //
MS, 1, 6, 9, 10.0 yady anyasminn ṛtā ādadhīta yadi vā asmai sa eka ṛtuḥ śivaḥ syād athāsmā itare 'śivā duryoṇā bhaveyuḥ //
MS, 1, 6, 9, 35.0 ṛkṣā vā iyam agra āsīt //
MS, 1, 6, 9, 47.0 yā uttamā āstāṃ tau yamaśvā abhavatāṃ ye 'dhare ta ūrṇāvābhayaḥ //
MS, 1, 6, 9, 49.0 yaḥ sapatnavān bhrātṛvyavān vā syāt sa citrāyām agnim ādadhīta //
MS, 1, 6, 9, 51.0 yaḥ kāmayeta bhagy annādaḥ syām iti sa pūrvāsu phalgunīṣv agnim ādadhīta //
MS, 1, 6, 9, 54.0 atha yaḥ kāmayeta dānakāmā me prajāḥ syur iti sa uttarāsu phalgunīṣv agnim ādadhīta //
MS, 1, 6, 10, 19.2 yad yoneḥ param avaraṃ kuryāt aprajaniṣṇuḥ syāt //
MS, 1, 6, 10, 27.0 devāś ca vā asurāś ca saṃyattā āsan //
MS, 1, 6, 11, 1.0 yaṃ kāmayeta paśumānt syād iti yo bahupuṣṭas tasya gṛhād agnim āhareyuḥ //
MS, 1, 6, 11, 4.0 atha yaṃ kāmayetānnādaḥ syād iti tasya bhraṣṭrād dakṣiṇāgnim āhareyuḥ //
MS, 1, 6, 11, 12.0 rudro 'sya paśūn abhimānukaḥ syāt //
MS, 1, 6, 11, 16.0 anudhyāyī kṣodhukaḥ syāt //
MS, 1, 6, 11, 34.0 andho 'dhvaryuḥ syād yad anāyatane juhuyāt //
MS, 1, 6, 12, 1.0 yasyā rātryāḥ prātar agnim ādhāsyamānaḥ syāt tāṃ rātrīṃ catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 6, 12, 14.0 ito nūnaṃ me śreyaḥ syād yat purastād aśnīyām iti //
MS, 1, 6, 12, 16.0 tā antar eva garbhaḥ santā avadatām //
MS, 1, 6, 12, 30.0 astv eva ma idam //
MS, 1, 6, 12, 58.0 so 'bravīd bahavo vai me samānās te mā vakṣyanti kim ayaṃ devyāḥ putro devebhyo mātur bhrātrebhyā āhārṣīd astv eva me kiṃcid iti //
MS, 1, 6, 12, 71.0 yad retā āsīt so 'śvattha āroho 'bhavat //
MS, 1, 6, 13, 5.0 tā abrūtām āhutyā vai tvam āvayor ajaniṣṭhā manos tvai tvam asi taṃ parehīti //
MS, 1, 6, 13, 21.0 yaḥ sarvavedasaṃ dāsyant syāt sa imam agrā ādadhītāthāmum athemaṃ //
MS, 1, 6, 13, 39.0 yā vai sā prapharvy āsīt sā gaur abhavat //
MS, 1, 7, 1, 9.1 agne aṅgiraḥ śataṃ te santv āvṛtaḥ sahasraṃ ta upāvṛtaḥ /
MS, 1, 7, 3, 21.2 atha yad dvyakṣarāḥ satīś caturakṣarāḥ kriyante //
MS, 1, 8, 1, 36.0 tasmāllalāṭe ca pāṇau ca loma nāsti //
MS, 1, 8, 2, 11.0 udyatā trayodaśy āhutir āsīt //
MS, 1, 8, 2, 48.0 saha vā etā āstām agniś ca sūryaś ca samāne yonā ayasi lohite //
MS, 1, 8, 3, 19.0 apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya //
MS, 1, 8, 3, 26.0 ājyena hotavyaṃ yasyāpratiṣekyaṃ syāt //
MS, 1, 8, 3, 28.0 na tu skannasya prāyaścittir asti //
MS, 1, 8, 3, 33.0 tasmāt pratiṣekyam eva syāt //
MS, 1, 8, 3, 47.0 odanena hotavyaṃ yasya pratiṣekyaṃ syāt //
MS, 1, 8, 4, 10.0 udbhavaḥ sthety avekṣeta //
MS, 1, 8, 4, 33.0 yadi kāmayeta sarve sadṛśāḥ syur iti sarvānt samāvad unnayet //
MS, 1, 8, 4, 53.0 sa prajāpatir abravīd vāryaṃ vṛṇai bhāgo me 'stv iti //
MS, 1, 8, 4, 55.0 so 'bravīn maddevatyaiva samidasad iti //
MS, 1, 8, 5, 4.0 na vā etasmād ṛte yajño 'sti //
MS, 1, 8, 5, 24.0 anābho mṛḍa dhūrte namas te astu rudra mṛḍety etā vai rudrasya tanvaḥ krūrā etāni nāmāni //
MS, 1, 8, 5, 46.0 yad dato gamayet sarpā enaṃ ghātukāḥ syuḥ //
MS, 1, 8, 5, 48.0 pūṣāsīti yajur vadet //
MS, 1, 8, 8, 13.1 samrāḍ asi svarāḍ asi suṣadā sīda /
MS, 1, 8, 8, 13.1 samrāḍ asi svarāḍ asi suṣadā sīda /
MS, 1, 8, 9, 6.1 ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam /
MS, 1, 8, 9, 37.0 agnaye kṣāmavate 'ṣṭākapālaṃ nirvaped yasyāhitāgneḥ sato 'gnir gṛhān dahet //
MS, 1, 8, 9, 44.0 yadi na tādṛśāni vāvakṣāṇāni syur bhasmanāraṇī saṃspṛśya manthitavyaḥ //
MS, 1, 8, 10, 1.0 raudraṃ gavi sat //
MS, 1, 9, 3, 1.0 prajāpatir vā eka āsīt //
MS, 1, 9, 3, 27.0 no asyānyaddhotvam āsīt prāṇāt //
MS, 1, 9, 4, 2.0 pṛthivī hotāsīd dyaur adhvaryus tvaṣṭāgnīn mitra upavaktā //
MS, 1, 9, 4, 10.0 agnir hotāsīd aśvinādhvaryū rudro agnīd bṛhaspatir upavaktā //
MS, 1, 9, 5, 7.0 mahāhavir hotāsīt //
MS, 1, 9, 5, 36.0 ekaḥ san bhūyiṣṭhabhāg vyāhṛtīnām //
MS, 1, 9, 5, 37.0 ekaḥ san bhūyiṣṭho bhavati ya evaṃ veda //
MS, 1, 9, 6, 44.0 tādṛṅ punar bhavati yādṛk san yajate //
MS, 1, 9, 7, 9.0 atha yam anūcānaṃ santaṃ nopanamet so 'raṇyaṃ paretya brāhmaṇam upadraṣṭāraṃ kṛtvā caturhotṝn vyācakṣīta //
MS, 1, 9, 7, 30.0 na hi stutam ananuśastam asti //
MS, 1, 10, 2, 3.1 mo ṣū ṇa indrātra pṛtsu devāstu sma te śuṣminn avayāḥ /
MS, 1, 10, 2, 4.4 tasya sarvasyāṃhaso 'vayajanam asi //
MS, 1, 10, 3, 6.1 eṣā yuṣmākaṃ pitara imā asmākaṃ jīvā vo jīvantaḥ iha santaḥ syāma //
MS, 1, 10, 3, 6.1 eṣā yuṣmākaṃ pitara imā asmākaṃ jīvā vo jīvantaḥ iha santaḥ syāma //
MS, 1, 10, 4, 6.0 atho asmabhyaṃ bheṣajaṃ subheṣajaṃ yathāsati sugaṃ meṣāya meṣyai //
MS, 1, 10, 5, 1.0 devāś ca vā asurāś cāsmiṃlloka āsan //
MS, 1, 10, 5, 11.0 sṛṣṭā vā anyāḥ prajā āsann asṛṣṭā anyāḥ //
MS, 1, 10, 7, 29.0 yad uttānaḥ patet parjanyo 'varṣukaḥ syāt //
MS, 1, 10, 11, 3.0 anṛtaṃ vā eṣā karoti yā patyuḥ krītā saty athānyaiś carati //
MS, 1, 10, 11, 7.0 yad bhṛjjyeyur anaveṣṭam aṃhaḥ syāt //
MS, 1, 10, 13, 2.0 te pakṣiṇa āsan //
MS, 1, 10, 13, 4.0 atha vā iyaṃ tarhi śithirāsīt //
MS, 1, 10, 13, 7.0 ye pakṣā āsaṃs te jīmūtā abhavan //
MS, 1, 10, 13, 24.0 ayaṃ vāva hastā āsīn nāyam //
MS, 1, 10, 13, 30.0 yat saṃbhindyur anaveṣṭam aṃhaḥ syāt //
MS, 1, 10, 13, 39.0 na vai vaiśvadeve triṃśad āhutayaḥ santi na sākamedheṣu //
MS, 1, 10, 13, 49.0 edho 'sy edhiṣīmahīti //
MS, 1, 10, 13, 51.0 samid asi samedhiṣīmahīti samiddhyā eva //
MS, 1, 10, 14, 21.0 caruḥ syāt //
MS, 1, 10, 15, 16.0 te vai saṃyattā āsan //
MS, 1, 10, 16, 9.0 yat strī nāśnīyād asākamedhāḥ syuḥ //
MS, 1, 10, 16, 18.0 taṃ marutaḥ parikrīḍanta āsan //
MS, 1, 10, 16, 22.0 te vai saṃyattā āsan //
MS, 1, 10, 16, 41.0 viśvāni me karmāṇi kṛtāny āsann iti viśvakarmā hi so 'bhavad vṛtraṃ hatvā //
MS, 1, 10, 17, 40.0 abhivānyāyā gor dugdhe syāt //
MS, 1, 10, 19, 8.0 paretana pitaraḥ somyāsā ity āhānuṣaktā vā etān pitaraḥ syur vyāvṛttyai //
MS, 1, 10, 20, 13.0 na hi havir anabhighṛtam asti //
MS, 1, 10, 20, 49.0 yā patikāmā syāt tasyai samāvapeyuḥ //
MS, 1, 11, 4, 1.2 pra no yaccha viśaspate dhanadā asi nas tvam //
MS, 1, 11, 4, 5.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 1, 11, 4, 10.0 upayāmagṛhīto 'si //
MS, 1, 11, 4, 14.0 upayāmagṛhīto 'si //
MS, 1, 11, 4, 18.0 upayāmagṛhīto 'si //
MS, 1, 11, 4, 22.0 upayāmagṛhīto 'si //
MS, 1, 11, 4, 28.0 upayāmagṛhīto 'si //
MS, 1, 11, 4, 34.0 upayāmagṛhīto 'si //
MS, 1, 11, 7, 25.0 iha vā asā āditya āsīt //
MS, 1, 11, 9, 11.0 neme devā āsan neme 'surāḥ //
MS, 1, 11, 9, 26.0 viyonir vai vājapeyaḥ prājāpatyaḥ san niruktasāmā //
MS, 2, 1, 1, 7.0 aindrāgnam ekādaśakapālaṃ nirvapet prajākāmo yo 'laṃ prajāyai san prajāṃ na vindeta //
MS, 2, 1, 1, 11.0 indrāgnī khalu vā etasya prajām apagūhato yo 'laṃ prajāyai san prajāṃ na vindate //
MS, 2, 1, 3, 43.0 atho anumatavajro 'sad iti //
MS, 2, 1, 4, 26.0 yo bhūtikāmaḥ syāt tam etayā yājayet //
MS, 2, 1, 4, 40.0 saumāgnī saṃyājye syātām //
MS, 2, 1, 5, 6.0 yo brahmavarcasakāmaḥ syāt tam etayā yājayet //
MS, 2, 1, 5, 18.0 yasyā rātryāḥ prātar yakṣyamāṇaḥ syān nāsya tāṃ rātrīm apo gṛhān prahareyuḥ //
MS, 2, 1, 6, 24.0 apinaddhākṣo hotā syāt //
MS, 2, 1, 8, 15.0 pṛśnīnāṃ gavām ājyaṃ syāt //
MS, 2, 1, 8, 36.0 agastyasya kayāśubhīyaṃ sāmidhenīś ca syur yājyānuvākyāś ca //
MS, 2, 1, 9, 11.0 yadi kāmayetātṛṃhyaṃ syād iti pūrvārdhe 'nyāṃ janatāyā gāṃ nidadhyāj jaghanārdhe 'nyām api //
MS, 2, 1, 10, 8.0 agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ san pravaset //
MS, 2, 1, 10, 9.0 bahu vā eṣa vratam atipādayati ya āhitāgniḥ san pravasati //
MS, 2, 1, 10, 14.0 agnaye vratabhṛte 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ sann aśru kuryāt //
MS, 2, 1, 10, 44.0 annavān annādo 'nnapatiḥ syām iti //
MS, 2, 1, 11, 12.0 vāmadevasya pañcadaśa sāmidhenīś ca syur yājyānuvākyāś ca //
MS, 2, 1, 11, 25.0 annādaḥ syād iti //
MS, 2, 1, 11, 36.0 ojo 'si //
MS, 2, 1, 11, 37.0 saho 'si //
MS, 2, 1, 11, 38.0 balam asi //
MS, 2, 1, 11, 39.0 bhrājo 'si //
MS, 2, 1, 11, 40.0 devānāṃ dhāma nāmāsi //
MS, 2, 1, 11, 41.0 viśvam asi viśvāyuḥ //
MS, 2, 1, 11, 42.0 sarvam asi sarvāyur abhibhūr iti //
MS, 2, 1, 12, 4.0 taṃ vā indram antar eva garbhaṃ santam ayasmayena dāmnāpaumbhat //
MS, 2, 2, 1, 24.0 yady ekatayīṣu dvayīṣu vāvagacched aparodhukā enaṃ syuḥ //
MS, 2, 2, 1, 32.0 tad yaḥ purastād grāmyavādīva syāt tasya sabhāyā abhivātaṃ parītya vidhvaṃsayeyuḥ //
MS, 2, 2, 2, 2.0 śatamāno rukmo rajato 'dhastāt syāt śatamāno rukmo harita upariṣṭāt //
MS, 2, 2, 2, 3.0 iha vā asā āditya āsīt //
MS, 2, 2, 2, 20.0 ya āyuṣkāmaḥ syāt tam etayā yājayet //
MS, 2, 2, 3, 2.0 tasya bārhaspatye jyotiṣmatī yājyānuvākye syātām //
MS, 2, 2, 3, 13.0 tasya bārhaspatye gaṇavatī yājyānuvākye syātām //
MS, 2, 2, 3, 15.0 syāt svāsāṃ gavāṃ dugdham //
MS, 2, 2, 3, 16.0 syād udakam //
MS, 2, 2, 3, 24.0 tasya brāhmaṇaspatye vīravatī vayasvatī yājyānuvākye syātām //
MS, 2, 2, 3, 26.0 udbarhiḥ prastaraḥ syāt //
MS, 2, 2, 3, 33.0 brahmabalaṃ syād iti //
MS, 2, 2, 3, 34.0 tasya brāhmaṇaspatye marutvatī yājyānuvākye syātām //
MS, 2, 2, 4, 10.0 yaḥ paśukāmaḥ syāt tam etena yājayet //
MS, 2, 2, 4, 24.0 yaḥ paśukāmaḥ syāt tam etena yājayet //
MS, 2, 2, 4, 32.0 gavām ājyaṃ syāt //
MS, 2, 2, 5, 1.0 parameṣṭhine dvādaśakapālaṃ nirvaped yaḥ kāmayeta parameṣṭhī syām iti //
MS, 2, 2, 5, 18.0 yo 'sya priyaḥ syāt tam //
MS, 2, 2, 5, 25.0 balbajā apīdhme syuḥ //
MS, 2, 2, 6, 4.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 2, 2, 6, 5.2 amī ye vivratāḥ stha tān vaḥ saṃnamayāmasi //
MS, 2, 2, 6, 6.2 samānam astu vo mano yathā vaḥ susahāsati //
MS, 2, 2, 6, 6.2 samānam astu vo mano yathā vaḥ susahāsati //
MS, 2, 2, 7, 4.0 na khalu vai kiṃ cana vāyunānabhigatam asti //
MS, 2, 2, 7, 34.0 yo rājayakṣmagṛhītaḥ syāt tasmā amāvāsyāyāṃ vaiśvadevaṃ caruṃ nirvapet //
MS, 2, 2, 10, 25.0 abhayaṃ me syād iti //
MS, 2, 2, 11, 3.0 ā prehi paramasyāḥ parāvatā iti yājyānuvākye syātām //
MS, 2, 2, 11, 27.0 indrāyādhirājāyaikādaśakapālaṃ nirvaped yatra rājānaḥ sadṛśā iva syuḥ //
MS, 2, 2, 12, 9.0 indrāya manasvatā ekādaśakapālaṃ nirvaped yaḥ kāmayeta puṇyaḥ syām anādhṛṣya iti //
MS, 2, 2, 13, 1.0 yasya sānnāyyaṃ candramā abhyudiyād ye puroḍāśyāḥ syus tāṃs tredhā kuryāt //
MS, 2, 2, 13, 12.0 yaḥ paśukāmaḥ syāt so 'māvāsyām iṣṭvā vatsān apākuryāt //
MS, 2, 2, 13, 13.0 ye puroḍāśyāḥ syus tāṃs tredhā kuryāt //
MS, 2, 3, 1, 11.0 maitrāvaruṇī brāhmaṇasya syāt //
MS, 2, 3, 1, 13.0 aindravāruṇī rājanyasya syāt //
MS, 2, 3, 1, 15.0 āgnivāruṇī vaiśyasya syāt //
MS, 2, 3, 2, 4.0 te yat kiṃ cāsurāṇāṃ svam āsīt tat samagṛhṇan //
MS, 2, 3, 2, 49.0 yadi kāmayeta dhruvāḥ syuḥ //
MS, 2, 3, 2, 52.0 dhruvo 'si //
MS, 2, 3, 2, 53.0 dhruvas tvaṃ deveṣv edhi //
MS, 2, 3, 2, 55.0 ugro 'si //
MS, 2, 3, 2, 56.0 ugras tvaṃ deveṣv edhi //
MS, 2, 3, 2, 58.0 abhibhūr asi //
MS, 2, 3, 2, 59.0 abhibhūs tvaṃ deveṣv edhi //
MS, 2, 3, 2, 61.0 paribhūr asi //
MS, 2, 3, 2, 62.0 paribhūs tvaṃ deveṣv edhi //
MS, 2, 3, 2, 64.0 sūrir asi //
MS, 2, 3, 2, 65.0 sūris tvaṃ deveṣv edhi //
MS, 2, 3, 3, 15.0 yaḥ punaḥ pratigrahiṣyant syān na sa yajeta //
MS, 2, 3, 3, 17.0 atha yaḥ punaḥ pratigrahīṣyant syāt tasya vāruṇā nemāḥ syuḥ sauryavāruṇā nemāḥ //
MS, 2, 3, 3, 17.0 atha yaḥ punaḥ pratigrahīṣyant syāt tasya vāruṇā nemāḥ syuḥ sauryavāruṇā nemāḥ //
MS, 2, 3, 4, 1.1 agner āyur asi //
MS, 2, 3, 4, 3.1 indrasya prāṇo 'si //
MS, 2, 3, 4, 5.1 pitṝṇāṃ prāṇo 'si //
MS, 2, 3, 4, 7.1 viśveṣāṃ devānāṃ prāṇo 'si //
MS, 2, 3, 4, 9.1 bṛhaspateḥ prāṇo 'si //
MS, 2, 3, 4, 11.1 prajāpateḥ prāṇo 'si //
MS, 2, 3, 4, 19.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsat //
MS, 2, 3, 4, 22.1 tenāyuṣāyuṣmān edhi //
MS, 2, 3, 4, 25.1 tenāyuṣāyuṣmān edhi //
MS, 2, 3, 4, 28.1 tenāyuṣāyuṣmān edhi //
MS, 2, 3, 4, 31.1 tenāyuṣāyuṣmān edhi //
MS, 2, 3, 4, 32.1 aśvinoḥ prāṇo 'si //
MS, 2, 3, 4, 35.1 mitrāvaruṇayoḥ prāṇo 'si //
MS, 2, 3, 4, 38.1 bṛhaspateḥ prāṇo 'si //
MS, 2, 3, 4, 41.1 prajāpateḥ parameṣṭhinaḥ prāṇo 'si //
MS, 2, 3, 5, 27.0 agner āyur asi tenāsmā amuṣmā āyur dehīti //
MS, 2, 3, 5, 46.0 etāvad vā asti stomā grahāś chandāṃsi //
MS, 2, 3, 5, 47.0 yāvad evāsti tenāsmā āyur dadhāti //
MS, 2, 3, 5, 68.0 tenāyuṣāyuṣmān edhīti //
MS, 2, 3, 5, 72.0 aśvinoḥ prāṇo 'si //
MS, 2, 3, 6, 35.0 yāvad anyatareṇākṣṇā paśyati tāvad ubhābhyāṃ paśyed yac carur antarā na syāt //
MS, 2, 3, 7, 13.0 yo bhūtikāmaḥ syāt tam etayā yājayet //
MS, 2, 3, 8, 2.1 somo 'si //
MS, 2, 3, 8, 9.1 upayāmagṛhīto 'si //
MS, 2, 3, 8, 13.1 upayāmagṛhīto 'si //
MS, 2, 3, 8, 17.1 upayāmagṛhīto 'si //
MS, 2, 3, 8, 22.2 surā tvam asi śuṣmiṇī soma eṣa mā mā hiṃsiṣṭaṃ svaṃ yonim āviśantau //
MS, 2, 4, 1, 1.0 viśvarūpo vai tvāṣṭra āsīt triśīrṣāsurāṇāṃ svasrīyaḥ //
MS, 2, 4, 1, 14.0 tasya yat somapaṃ śirā āsīt sa kapiñjalo 'bhavat //
MS, 2, 4, 1, 42.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 4, 2, 29.0 yad anyadevatyāḥ puroḍāśā bhavanty anyadevatyāḥ paśavas tad asyā vyṛddhaṃ sat samṛddham //
MS, 2, 4, 2, 30.0 ardhaṃ vai prajāpater ātmano dhairyam āsīd ardhaṃ mālvyam //
MS, 2, 4, 3, 7.0 yadi vā pravaṇaṃ tāvad āsīd yadi vāgner adhi tāvad āsīt //
MS, 2, 4, 3, 7.0 yadi vā pravaṇaṃ tāvad āsīd yadi vāgner adhi tāvad āsīt //
MS, 2, 4, 3, 19.0 tapo vai sa vajra āsīt //
MS, 2, 4, 3, 21.0 atha vai tarhi viṣṇur anyā devatāsīt //
MS, 2, 4, 3, 29.0 sa yad asyāṃ tṛtīyam āsīt tena vajram udayacchad viṣṇvanuṣṭhitaḥ //
MS, 2, 4, 3, 32.0 asti vā idaṃ tyasminn antar vīryam //
MS, 2, 4, 3, 41.0 asmākaṃ santv āśiṣa iti //
MS, 2, 4, 3, 43.0 asti vāvāsminn antar vīryam iti //
MS, 2, 4, 3, 44.0 sa yad antarikṣe tṛtīyam āsīt tena vajram udayacchad viṣṇvanuṣṭhitaḥ //
MS, 2, 4, 3, 47.0 asti vā idaṃ tyasminn antar vīryam //
MS, 2, 4, 3, 56.0 asmākaṃ santv āśiṣā iti //
MS, 2, 4, 3, 58.0 asti vāvāsminn antar vīryam iti //
MS, 2, 4, 3, 59.0 sa yad divi tṛtīyam āsīt tena vajram udayacchad viṣṇvanuṣṭhitaḥ //
MS, 2, 4, 3, 62.0 asti vā idaṃ tyasminn antar vīryam //
MS, 2, 4, 3, 67.0 yan māṃ praviśeḥ kiṃ me tataḥ syād iti //
MS, 2, 4, 5, 10.0 adakṣiṇas tu syāt //
MS, 2, 4, 6, 9.0 yo bhūtikāmaḥ syāt tam etayā yājayet //
MS, 2, 4, 7, 1.11 vṛṣṇo aśvasya saṃdānam asi /
MS, 2, 4, 7, 7.3 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśata //
MS, 2, 4, 8, 15.0 vṛṣṇo aśvasya saṃdānam asīti //
MS, 2, 4, 8, 41.0 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśateti //
MS, 2, 5, 2, 8.0 atha vā iyaṃ tarhy ṛkṣāsīd alomikā //
MS, 2, 5, 2, 12.0 yaḥ prajākāmo vā paśukāmo vā syāt sa etām aviṃ vaśām ālabheta //
MS, 2, 5, 3, 10.0 yaḥ sapatnavān bhrātṛvyavān vā syāt sa etaṃ vāmanaṃ vaiṣṇavam ālabheta //
MS, 2, 5, 3, 47.0 devāś ca vai pitaraś cāsmiṃlloka āsan //
MS, 2, 5, 3, 48.0 tad yat kiṃca devānāṃ svam āsīt tad yamo 'yuvata //
MS, 2, 5, 3, 56.0 yaḥ sapatnavān bhrātṛvyavān vā syāt sa etau mithunau paśū ālabheta ṛṣabhaṃ ca vaśāṃ ca //
MS, 2, 5, 4, 1.0 sāvitraṃ punarutsṛṣṭam ālabheta yaḥ purā puṇyaḥ san paścā pāpatvaṃ gacchet //
MS, 2, 5, 4, 5.0 pāpo vā eṣa purā san paścā śriyam aśnute yaḥ purānaḍvānt san paścokṣatvaṃ gacchati //
MS, 2, 5, 4, 5.0 pāpo vā eṣa purā san paścā śriyam aśnute yaḥ purānaḍvānt san paścokṣatvaṃ gacchati //
MS, 2, 5, 4, 10.0 oṣadhayaḥ khalu vā etasya prajām apagūhanti yo 'laṃ prajāyai san prajāṃ na vindate //
MS, 2, 5, 4, 32.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 4, 40.0 dhenur vā eṣā satī na duhe //
MS, 2, 5, 5, 4.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 5, 43.0 yatra vā ada indro vṛṣaṇaśvasya menāsīt tad enaṃ nirṛtiḥ pāpmāgṛhṇāt //
MS, 2, 5, 5, 53.0 yaḥ prajākāmo vā paśukāmo vā syāt sa etaṃ tvaṣṭre ca patnībhyaś ca napuṃsakam ālabheta //
MS, 2, 5, 6, 13.0 yo jyogāmayāvī syāt tam etena yājayet //
MS, 2, 5, 6, 18.0 evam iva hi tasya rūpam āsīt samṛddhyai //
MS, 2, 5, 7, 9.0 vasā vai sāsīt //
MS, 2, 5, 7, 20.0 kṛṣṇaśabalīty atha yā vipruṣā āsaṃs tānīmāny anyāni rūpāṇi //
MS, 2, 5, 8, 34.0 saumyaṃ babhrum ṛṣabhaṃ piṅgalam ālabheta yo 'laṃ rājyāya san rājyaṃ na prāpnuyāt //
MS, 2, 5, 9, 1.0 yaḥ prathama ekāṣṭakāyāṃ jāyeta yas tam ālapsyamānaḥ syāt sa āgneyam aṣṭākapālaṃ nirvapet //
MS, 2, 5, 9, 27.0 aruṇas tūparaś caitreyo devānām āsīcchyeto 'yaḥśṛṅgaḥ śyaineyo 'surāṇām //
MS, 2, 5, 9, 45.0 evam iva hi tasya rūpam āsīt samṛddhyai //
MS, 2, 5, 10, 9.0 yas tejaskāmaḥ syāt sa etān aindrān ṛṣabhān ālabheta //
MS, 2, 5, 10, 25.1 devānām eṣa upanāha āsīd apāṃ patir vṛṣabha oṣadhīnām /
MS, 2, 5, 10, 25.2 somasya drapsam avṛṇīta pūṣā bṛhann adrir abhavad yat tad āsīt //
MS, 2, 5, 11, 4.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 11, 6.0 varuṇagṛhīto vā eṣa yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 11, 36.0 sarvatrāpibhāgaḥ syām iti //
MS, 2, 5, 11, 40.0 dānakāmā me prajāḥ syur iti //
MS, 2, 5, 11, 43.0 yaḥ kāmayeta tejasvī syāṃ sarvatra vibhaveyaṃ sarvatrāpibhāgaḥ syāṃ dānakāmā me prajāḥ syur iti sa etān ajān kṛṣṇagrīvān ālabheta //
MS, 2, 5, 11, 43.0 yaḥ kāmayeta tejasvī syāṃ sarvatra vibhaveyaṃ sarvatrāpibhāgaḥ syāṃ dānakāmā me prajāḥ syur iti sa etān ajān kṛṣṇagrīvān ālabheta //
MS, 2, 5, 11, 43.0 yaḥ kāmayeta tejasvī syāṃ sarvatra vibhaveyaṃ sarvatrāpibhāgaḥ syāṃ dānakāmā me prajāḥ syur iti sa etān ajān kṛṣṇagrīvān ālabheta //
MS, 2, 6, 3, 9.0 rakṣohāsi svāhā //
MS, 2, 6, 7, 2.0 rāṣṭradāḥ stha //
MS, 2, 6, 7, 5.0 rāṣṭradāḥ stha //
MS, 2, 6, 7, 7.0 vṛṣormir asi //
MS, 2, 6, 7, 8.0 vṛṣaseno 'si //
MS, 2, 6, 7, 9.0 apāṃ patir asi //
MS, 2, 6, 7, 10.0 aprahāvarīḥ stha //
MS, 2, 6, 7, 11.0 parivāhiṇīḥ stha //
MS, 2, 6, 7, 12.0 ojasvinīḥ stha //
MS, 2, 6, 7, 13.0 māndāḥ stha //
MS, 2, 6, 7, 14.0 vrajakṣitaḥ stha //
MS, 2, 6, 7, 15.0 sūryavarcasaḥ stha //
MS, 2, 6, 7, 16.0 sūryatvacasaḥ stha //
MS, 2, 6, 7, 17.0 marutām ojaḥ stha //
MS, 2, 6, 7, 18.0 vaśāḥ stha //
MS, 2, 6, 7, 19.0 śakvarīḥ stha //
MS, 2, 6, 7, 20.0 viśvabhṛtaḥ stha janabhṛtaḥ //
MS, 2, 6, 7, 22.0 śraviṣṭhāḥ stha //
MS, 2, 6, 7, 23.0 rāṣṭradāḥ stha //
MS, 2, 6, 8, 2.3 anibhṛṣṭam asi vāco bandhus tapojāḥ /
MS, 2, 6, 8, 3.1 rudra yat te giriparaṃ nāma tasmin hutam asi /
MS, 2, 6, 8, 3.2 yameṣṭam asi svāhā /
MS, 2, 6, 9, 1.0 kṣatrasya yonir asi //
MS, 2, 6, 9, 2.0 kṣatrasyolbam asi //
MS, 2, 6, 9, 3.0 kṣatrasya nābhir asi //
MS, 2, 6, 9, 13.0 indrasya vajro 'si vārtraghnaḥ //
MS, 2, 6, 9, 15.0 śatrubādhanāḥ stha //
MS, 2, 6, 9, 22.0 mitro 'si //
MS, 2, 6, 9, 23.0 varuṇo 'si //
MS, 2, 6, 10, 31.0 somasya tviṣir asi tviṣimat //
MS, 2, 6, 11, 1.14 indrasya yonir asi /
MS, 2, 6, 11, 2.1 indrasya vajro 'si vājasaniḥ /
MS, 2, 6, 11, 2.4 viṣṇoḥ kramo 'si sapatnahā /
MS, 2, 6, 12, 1.1 iyad asi /
MS, 2, 6, 12, 1.2 āyur asi /
MS, 2, 6, 12, 1.4 yuṅṅ asi /
MS, 2, 6, 12, 1.5 varco 'si /
MS, 2, 6, 12, 1.7 ūrg asi /
MS, 2, 6, 12, 1.9 mitro 'si /
MS, 2, 6, 12, 1.10 varuṇo 'si /
MS, 2, 6, 12, 1.11 sad asi /
MS, 2, 6, 12, 1.11 sad asi /
MS, 2, 6, 12, 3.1 syonāsi suṣadā /
MS, 2, 6, 12, 6.1 brahmā3ṃs tvaṃ brahmāsi /
MS, 2, 6, 12, 6.2 savitāsi satyasavaḥ /
MS, 2, 6, 12, 6.3 brahmā3ṃs tvaṃ brahmāsi /
MS, 2, 6, 12, 6.4 mitro 'si suśevaḥ /
MS, 2, 6, 12, 6.5 brahmāsi /
MS, 2, 6, 12, 6.6 indro 'si satyaujāḥ /
MS, 2, 6, 12, 6.7 brahmā3ṃs tvaṃ brahmāsi /
MS, 2, 6, 12, 6.8 varuṇo 'si viśvaujāḥ /
MS, 2, 6, 12, 6.12 yasmai kaṃ juhumas tan no astu /
MS, 2, 6, 12, 6.14 vayaṃ syāma patayo rayīṇām //
MS, 2, 7, 1, 5.7 nārir asi /
MS, 2, 7, 1, 5.10 abhrir asi /
MS, 2, 7, 1, 5.11 nārir asi /
MS, 2, 7, 2, 12.2 vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe asyāḥ //
MS, 2, 7, 3, 1.1 apāṃ pṛṣṭham asi yonir agneḥ samudram abhitaḥ pinvamānam /
MS, 2, 7, 3, 2.1 śarma ca stho varma ca stho achidre bahule ubhe /
MS, 2, 7, 3, 2.1 śarma ca stho varma ca stho achidre bahule ubhe /
MS, 2, 7, 3, 4.1 purīṣyo 'si viśvabharāḥ /
MS, 2, 7, 3, 10.1 saṃsīdasva mahaṁ asi śocasva devavītamaḥ /
MS, 2, 7, 4, 2.2 yo devānāṃ carasi prāṇathena kasmai deva vaṣaḍ astu tubhyam //
MS, 2, 7, 4, 6.1 sajāto garbho asi rodasyor agne cārur vibhṛtā oṣadhīṣu /
MS, 2, 7, 5, 3.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
MS, 2, 7, 5, 4.1 āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
MS, 2, 7, 6, 1.0 makhasya śiro 'si //
MS, 2, 7, 6, 3.0 dhruvāsi //
MS, 2, 7, 6, 4.0 pṛthivy asi //
MS, 2, 7, 6, 7.0 dhruvāsi //
MS, 2, 7, 6, 8.0 antarikṣam asi //
MS, 2, 7, 6, 11.0 dhruvāsi //
MS, 2, 7, 6, 12.0 dyaur asi //
MS, 2, 7, 6, 15.0 dhruvāsi //
MS, 2, 7, 6, 16.0 diśo 'si //
MS, 2, 7, 6, 18.0 adityā rāsnāsi //
MS, 2, 7, 7, 3.1 dṛṃhasva devi pṛthivi svastaye āsurī māyā svadhayā kṛtāsi /
MS, 2, 7, 7, 3.2 juṣṭaṃ devebhya idam astu havyam ariṣṭā tvam udihi yajñe asmin //
MS, 2, 7, 7, 5.2 yatrāham asmi taṃ ava //
MS, 2, 7, 7, 7.2 sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya //
MS, 2, 7, 7, 8.2 sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya //
MS, 2, 7, 7, 16.2 saṃśitaṃ kṣatraṃ me jiṣṇu yasyāham asmi purohitaḥ //
MS, 2, 7, 8, 4.1 suparṇo 'si garutmān /
MS, 2, 7, 8, 4.11 suparṇo 'si garutmān /
MS, 2, 7, 8, 4.14 viṣṇoḥ kramo 'si sapatnahā /
MS, 2, 7, 8, 4.17 viṣṇoḥ kramo 'sy abhimātihā /
MS, 2, 7, 8, 4.20 viṣṇoḥ kramo 'sy arātīyato hantā /
MS, 2, 7, 8, 4.23 viṣṇoḥ kramo 'si śatrūyato hantā /
MS, 2, 7, 10, 7.1 garbho 'sy oṣadhīnāṃ garbho vanaspatīnām /
MS, 2, 7, 10, 7.2 garbho viśvasya bhūtasyāgne garbho apām asi //
MS, 2, 7, 11, 1.1 apeta vīta vi ca sarpatāto ye 'tra stha purāṇā ye ca nūtanāḥ /
MS, 2, 7, 11, 2.1 agner bhasmāsi /
MS, 2, 7, 11, 2.2 agneḥ purīṣam asi /
MS, 2, 7, 11, 2.3 saṃjñānam asi kāmadharaṇam /
MS, 2, 7, 11, 6.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
MS, 2, 7, 11, 7.2 cid asi /
MS, 2, 7, 11, 7.4 paricid asi /
MS, 2, 7, 11, 7.6 citaḥ stha /
MS, 2, 7, 11, 7.7 paricitaḥ stha /
MS, 2, 7, 11, 9.1 tvam agne purīṣyo rayimān puṣṭimān asi /
MS, 2, 7, 12, 1.2 anyam asmad iccha sā ta ityā namo devi nirṛte tubhyam astu //
MS, 2, 7, 12, 8.2 girā ca śruṣṭiḥ sabharā asan no nedīyā it sṛṇyaḥ pakvam āyat //
MS, 2, 7, 13, 5.2 gobhājā it kilāsatha yat sanavātha pūruṣam //
MS, 2, 7, 13, 7.1 niṣkṛtir nāma vo mātāthā tvam asi saṃkṛtiḥ /
MS, 2, 7, 13, 7.2 sarāḥ patatriṇīḥ sthana yad āmayati niṣkṛta //
MS, 2, 7, 15, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ //
MS, 2, 7, 15, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ //
MS, 2, 7, 15, 2.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
MS, 2, 7, 15, 4.2 namo astu sarpebhyo ye ke ca pṛthivīm anu /
MS, 2, 7, 15, 7.2 tṛṣvīm anu prasitiṃ drūṇāno 'stāsi vidhya rakṣasas tapiṣṭhaiḥ //
MS, 2, 7, 15, 15.3 dhruvāsi dharuṇā /
MS, 2, 7, 15, 15.7 tejo 'si /
MS, 2, 7, 15, 15.13 jyotir asi /
MS, 2, 7, 15, 15.19 svar asi /
MS, 2, 7, 16, 3.4 bhūr asi bhuvanasya retā iṣṭakā svargo lokaḥ /
MS, 2, 7, 16, 3.8 sūr asi suvanasya retā iṣṭakā svargo lokaḥ /
MS, 2, 7, 16, 3.24 aṣāḍhāsi sahamānā sahasvārātiṃ sahasva pṛtanāyataḥ /
MS, 2, 7, 16, 3.25 sahasravīryāsi sā mā jinva //
MS, 2, 7, 16, 4.2 mādhvīr naḥ santv oṣadhīḥ //
MS, 2, 7, 16, 5.2 madhu dyaur astu naḥ pitā //
MS, 2, 7, 16, 6.1 madhumān no vanaspatir madhumaṃ astu sūryaḥ /
MS, 2, 7, 16, 10.5 syonāsi suṣadā /
MS, 2, 7, 17, 4.8 sahasradā asi /
MS, 2, 8, 1, 3.2 dhruvakṣitir dhruvayonir dhruvāsi dhruvaṃ yonim āsīda sādhyā //
MS, 2, 8, 1, 9.1 pitevaidhi sūnave yaḥ suśevaḥ svāveśayā tanvā saṃviśasva //
MS, 2, 8, 1, 11.1 pṛthivyāḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ //
MS, 2, 8, 1, 17.1 ūrmir drapso apām asi //
MS, 2, 8, 3, 2.1 rājñy asi prācī dik /
MS, 2, 8, 3, 2.2 virāḍ asi dakṣiṇā dik /
MS, 2, 8, 3, 2.3 samrāḍ asi pratīcī dik /
MS, 2, 8, 3, 2.4 svarāḍ asy udīcī dik /
MS, 2, 8, 3, 2.5 adhipatny asy ūrdhvā dik /
MS, 2, 8, 3, 2.52 mūrdhāsi rāṭ /
MS, 2, 8, 3, 2.53 dhruvāsi dharuṇā /
MS, 2, 8, 3, 2.54 dhartry asi dharaṇī /
MS, 2, 8, 3, 2.60 yantry asi yamanī /
MS, 2, 8, 3, 2.61 dhartry asi dharitrī /
MS, 2, 8, 5, 1.0 agner bhāgo 'si //
MS, 2, 8, 5, 5.0 indrasya bhāgo 'si //
MS, 2, 8, 5, 9.0 nṛcakṣasāṃ bhāgo 'si //
MS, 2, 8, 5, 13.0 mitrasya bhāgo 'si //
MS, 2, 8, 5, 18.0 adityā bhāgo 'si //
MS, 2, 8, 5, 22.0 vasūnāṃ bhāgo 'si //
MS, 2, 8, 5, 26.0 ādityānāṃ bhāgo 'si //
MS, 2, 8, 5, 30.0 savitur bhāgo 'si //
MS, 2, 8, 5, 34.0 yavānāṃ bhāgo 'si //
MS, 2, 8, 5, 38.0 ṛbhūṇāṃ bhāgo 'si //
MS, 2, 8, 6, 3.0 prajānāṃ patir adhipatir āsīt //
MS, 2, 8, 6, 6.0 brahmaṇaspatir adhipatir āsīt //
MS, 2, 8, 6, 9.0 bhūtānāṃ patir adhipatir āsīt //
MS, 2, 8, 6, 12.0 dhātādhipatir āsīt //
MS, 2, 8, 6, 15.0 aditir adhipatir āsīt //
MS, 2, 8, 6, 18.0 ṛtavo 'dhipataya āsan //
MS, 2, 8, 6, 21.0 saṃvatsaro 'dhipatir āsīt //
MS, 2, 8, 6, 24.0 indro 'dhipatir āsīt //
MS, 2, 8, 6, 27.0 bṛhaspatir adhipatir āsīt //
MS, 2, 8, 6, 33.0 varuṇo 'dhipatir āsīt //
MS, 2, 8, 6, 36.0 pūṣādhipatir āsīt //
MS, 2, 8, 6, 39.0 vāyur adhipatir āsīt //
MS, 2, 8, 6, 42.0 somo 'dhipatir āsīt //
MS, 2, 8, 6, 46.0 ta u evādhipataya āsan //
MS, 2, 8, 6, 49.0 yavāś cāyavāś cādhipataya āsan //
MS, 2, 8, 6, 52.0 prajāpatiḥ parameṣṭhy adhipatir āsīt //
MS, 2, 8, 7, 1.2 adhi no brūhi sumanā aheḍañ śarmaṃs te syāma trivarūthā udbhau //
MS, 2, 8, 7, 2.2 adhi no brūhi sumanasyamāno vayaṃ syāma praṇudā naḥ sapatnān //
MS, 2, 8, 7, 3.5 agneḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
MS, 2, 8, 9, 1.0 rājñy asi //
MS, 2, 8, 9, 11.0 virāḍ asi //
MS, 2, 8, 9, 21.0 samrāḍ asi //
MS, 2, 8, 9, 31.0 svarāḍ asi //
MS, 2, 8, 9, 41.0 adhipatny asi //
MS, 2, 8, 10, 6.0 tebhyo namo astu //
MS, 2, 8, 10, 14.0 tebhyo namo astu //
MS, 2, 8, 10, 22.0 tebhyo namo astu //
MS, 2, 8, 10, 30.0 tebhyo namo astu //
MS, 2, 8, 10, 38.0 tebhyo namo astu //
MS, 2, 8, 12, 1.2 agner antaḥśleṣo 'si /
MS, 2, 8, 12, 3.6 agner antaḥśleṣo 'si /
MS, 2, 8, 13, 1.0 purovātasanir asi //
MS, 2, 8, 13, 2.0 abhrasanir asi //
MS, 2, 8, 13, 3.0 vidyutsanir asi //
MS, 2, 8, 13, 4.0 stanayitnusanir asi //
MS, 2, 8, 13, 5.0 vṛṣṭisanir asi //
MS, 2, 8, 13, 6.0 agner yāny asi //
MS, 2, 8, 13, 7.0 agner agneyāny asi //
MS, 2, 8, 13, 8.0 vāyor yāny asi //
MS, 2, 8, 13, 9.0 vāyor vāyoyāny asi //
MS, 2, 8, 13, 10.0 devānāṃ yāny asi //
MS, 2, 8, 13, 11.0 devānāṃ devayāny asi //
MS, 2, 8, 13, 12.0 viśveṣāṃ devānāṃ yāny asi //
MS, 2, 8, 13, 13.0 viśveṣāṃ devānāṃ devayāny asi //
MS, 2, 8, 13, 14.0 saṃyāny asi //
MS, 2, 8, 13, 15.0 antarikṣasad asi //
MS, 2, 8, 14, 1.1 udapurā nāmāsy annena viṣṭā /
MS, 2, 8, 14, 1.6 aparājitā nāmāsi brahmaṇā viṣṭā /
MS, 2, 8, 14, 1.11 adhidyaur nāmāsy amṛtena viṣṭā /
MS, 2, 8, 14, 1.17 bhūr asi /
MS, 2, 8, 14, 1.18 bhūmir asi /
MS, 2, 8, 14, 1.19 pratho 'si /
MS, 2, 8, 14, 1.20 pṛthivy asi /
MS, 2, 8, 14, 1.21 aditir asi viśvadhāyā viśvasya bhuvanasya dhartrī /
MS, 2, 8, 14, 1.41 ād asya vāto anuvāti śocir adha smā te vrajanaṃ kṛṣṇam astu //
MS, 2, 8, 14, 2.4 sahasrasya māsi /
MS, 2, 8, 14, 2.5 sahasrasya pramāsi /
MS, 2, 8, 14, 2.6 sahasrasya pratimāsi /
MS, 2, 8, 14, 2.7 sahasrasya saṃmāsi /
MS, 2, 8, 14, 2.8 sahasrasyonmāsi /
MS, 2, 8, 14, 2.9 sāhasro 'si /
MS, 2, 8, 14, 2.11 imā me agnā iṣṭakā dhenavaḥ santu /
MS, 2, 8, 14, 2.20 imā me agnā iṣṭakā dhenavaḥ santu ṣaṣṭiḥ sahasram ayutam akṣīyamāṇāḥ /
MS, 2, 8, 14, 2.21 ṛtuṣṭhāḥ stha ṛtāvṛdho ghṛtaścuto madhuścutā ūrjasvatīḥ payasvatīḥ svadhāyinīḥ kulāyinīḥ /
MS, 2, 8, 14, 2.22 tā me agnā iṣṭakā dhenavaḥ santu virājo nāma kāmadughā amutrāmuṣmiṃlloke //
MS, 2, 9, 2, 1.2 namas te astu dhanvane bāhubhyām uta te namaḥ //
MS, 2, 9, 2, 4.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 2, 9, 9, 2.2 yathā naḥ śam asad dvipade catuṣpade viśvaṃ puṣṭaṃ grāme asminn anāturam //
MS, 2, 9, 9, 5.1 mīḍhuṣṭama śivatama śivo na edhi sumanā bhava /
MS, 2, 9, 9, 6.1 vyakṛḍa vilohita namas te astu bhagavaḥ /
MS, 2, 9, 9, 18.1 namo astu rudrebhyo ye divi yeṣāṃ varṣam iṣavaḥ /
MS, 2, 9, 9, 18.3 tebhyo namo astu /
MS, 2, 9, 9, 18.6 namo astu rudrebhyo ye antarikṣe yeṣāṃ vātā iṣavaḥ /
MS, 2, 9, 9, 18.8 tebhyo namo astu /
MS, 2, 9, 9, 18.11 namo astu rudrebhyo ye pṛthivyāṃ yeṣām annam iṣavaḥ /
MS, 2, 9, 9, 18.13 tebhyo namo astu /
MS, 2, 9, 10, 3.3 namas te astu /
MS, 2, 9, 10, 3.12 namas te astu /
MS, 2, 10, 1, 3.2 agne pittam apām asi maṇḍūki tābhir āgahi /
MS, 2, 10, 2, 3.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsīd yato dyāvāpṛthivī niṣṭatakṣuḥ /
MS, 2, 10, 2, 4.1 kiṃ svid āsīd adhiṣṭhānam ārambhaṇaṃ katamat svit kathāsīt /
MS, 2, 10, 2, 4.1 kiṃ svid āsīd adhiṣṭhānam ārambhaṇaṃ katamat svit kathāsīt /
MS, 2, 10, 2, 6.2 tasmai viśaḥ samanamanta daivīr ayam ugro vihavyo yathāsat //
MS, 2, 10, 2, 7.2 muhyantv anye abhito janāsa ihāsmākaṃ maghavā sūrir astu //
MS, 2, 10, 3, 3.1 yo naḥ pitā janitā yo vidhartā yo naḥ sato abhy ā saj jajāna /
MS, 2, 10, 3, 3.1 yo naḥ pitā janitā yo vidhartā yo naḥ sato abhy ā saj jajāna /
MS, 2, 10, 3, 4.1 paro divaḥ para enā pṛthivyāḥ paro devebhyo asuraṃ yad asti /
MS, 2, 10, 4, 2.1 indremaṃ prataraṃ naya sajātānām asad vaśī /
MS, 2, 10, 4, 2.2 rāyaspoṣeṇa saṃsṛja devebhyo bhāgadā asat //
MS, 2, 10, 4, 7.2 prabhañjant senāḥ pramṛṇo yudhā jayann asmākam edhy avitā rathānām //
MS, 2, 10, 6, 5.3 suparṇo 'si garutmān /
MS, 2, 12, 1, 1.2 viśve no devā avasāgamann iha viśvam astu draviṇaṃ vājo asme //
MS, 2, 12, 1, 6.2 payasvatīḥ pradiśaḥ santu mahyam //
MS, 2, 12, 3, 1.1 samudro 'si nabhasvān ārdradānuḥ /
MS, 2, 12, 3, 1.3 avasyur asi duvasvān /
MS, 2, 12, 3, 1.5 māruto 'si marutāṃ gaṇaḥ /
MS, 2, 12, 3, 3.3 namas te astu /
MS, 2, 12, 3, 3.5 divo mūrdhāsi nābhiḥ pṛthivyā ūrg apām oṣadhīnām /
MS, 2, 12, 5, 2.2 mā ca riṣad upasattā te agne brahmāṇas te yaśasaḥ santu mānye //
MS, 2, 12, 5, 4.2 kṣatram agne suyamam astu tubhyam upasattā vardhatāṃ te aniṣṭṛtaḥ //
MS, 2, 13, 1, 7.2 tasmād ā nadyo nāma stha tā vo nāmāni sindhavaḥ //
MS, 2, 13, 1, 13.1 āpo hi ṣṭheti tisraḥ /
MS, 2, 13, 2, 1.0 tapo yonir asi //
MS, 2, 13, 7, 6.1 tubhyedam agne madhumattamaṃ vacas tubhyaṃ manīṣā iyam astu śaṃ hṛde /
MS, 2, 13, 10, 1.2 ekā satī bahudhoṣo vyucchājīrṇā tvaṃ jaraya sarvam anyat //
MS, 2, 13, 10, 9.1 idaṃ śreyo manyamāno vā āgām ahaṃ vo asmi sakhyāya śevaḥ /
MS, 2, 13, 10, 9.2 samānajanmā kratur asty ekaḥ sarvaḥ sarvā vicaratu prajānan //
MS, 2, 13, 13, 1.2 ya āviveśauṣadhīr yo vanaspatīṃs tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 2.2 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 3.2 dhīro yaḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 4.2 yaṃ johavīmi pṛtanāsu sāsahiṃ tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 6.1 vaiśvānarajyeṣṭhebhyas tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 15, 1.0 pṛthivy asi janmanā vaśā //
MS, 2, 13, 15, 4.0 antarikṣam asi janmanā vaśā //
MS, 2, 13, 15, 7.0 dyaur asi janmanā vaśā //
MS, 2, 13, 15, 10.0 nakṣatrāṇyasi janmanā vaśā //
MS, 2, 13, 15, 13.0 ṛg asi janmanā vaśā //
MS, 2, 13, 15, 16.0 viḍ asi janmanā vaśā //
MS, 2, 13, 15, 19.0 vāg asi janmanā vaśā //
MS, 2, 13, 15, 22.0 āpo 'si janmanā vaśā //
MS, 2, 13, 16, 1.0 yā devy asīṣṭake kumāry upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 2.0 yā devy asīṣṭake prapharvy upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 3.0 yā devy asīṣṭake yuvatir upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 5.0 yā devīḥ stheṣṭakāḥ suśevā upaśīvarīs tā mopaśedhvaṃ jāyā iva sadam it patim //
MS, 2, 13, 18, 1.0 bhūyaskṛd asi //
MS, 2, 13, 18, 2.0 varivaskṛd asi //
MS, 2, 13, 18, 3.0 prācy asi //
MS, 2, 13, 18, 4.0 ūrdhvāsi //
MS, 2, 13, 18, 5.0 antarikṣam asi //
MS, 2, 13, 18, 16.0 apsuṣad asi //
MS, 2, 13, 18, 17.0 gṛdhrasad asi //
MS, 2, 13, 18, 18.0 śyenasad asi //
MS, 2, 13, 18, 19.0 suparṇasad asi //
MS, 2, 13, 18, 20.0 nākasad asi //
MS, 2, 13, 20, 3.0 agne rucaḥ stha //
MS, 2, 13, 20, 65.0 agne rucaḥ stha //
MS, 2, 13, 21, 1.0 samīcī nāmāsi //
MS, 2, 13, 21, 5.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 8.0 ojasyā nāmāsi //
MS, 2, 13, 21, 12.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 15.0 prācī nāmāsi //
MS, 2, 13, 21, 19.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 22.0 suṣadā nāmāsi //
MS, 2, 13, 21, 26.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 29.0 avasthā nāmāsi //
MS, 2, 13, 21, 33.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 36.0 adhipatnī nāmāsi //
MS, 2, 13, 21, 40.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 23, 1.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
MS, 2, 13, 23, 6.4 tato devānāṃ niravartatāsuḥ kasmai devāya haviṣā vidhema //
MS, 3, 1, 8, 44.0 yaddhi mitrāyāparittā bhidyeta punaḥ kāryā syāt //
MS, 3, 2, 10, 29.0 agner bhāgo 'si dīkṣāyā ādhipatyaṃ brahma spṛtaṃ trivṛt stomā iti //
MS, 3, 6, 9, 33.0 pramāyukaḥ syāt //
MS, 3, 6, 9, 34.0 tvam agne vratapā asīti vadet svapsyant suptvā vā prabudhya yadi vā dīkṣitavādaṃ vadet //
MS, 3, 6, 9, 46.0 rāsveyat someti yad brūyād etāvad asya syān na bhūyaḥ //
MS, 3, 6, 9, 56.0 yad apo dīkṣito 'vagāheta vihradinīḥ syuḥ //
MS, 3, 7, 4, 1.2 yat tayā krīṇīyāj jāyukam asya rāṣṭraṃ syāt /
MS, 3, 7, 4, 1.5 yat tayā krīṇīyāt pramāyuko yajamānaḥ syāt /
MS, 3, 7, 4, 1.9 kāṇā syād akharvā śroṇā saptaśaphā /
MS, 3, 7, 4, 1.33 nopadraṣṭāro vicīyamānasya syuḥ /
MS, 3, 7, 4, 1.34 yad upadraṣṭāro vicīyamānasya syuḥ kṣudhaṃ prajā nīyur avartir yajamānaṃ gṛhṇīyāt kṣodhuko 'dhvaryuḥ syāt //
MS, 3, 7, 4, 1.34 yad upadraṣṭāro vicīyamānasya syuḥ kṣudhaṃ prajā nīyur avartir yajamānaṃ gṛhṇīyāt kṣodhuko 'dhvaryuḥ syāt //
MS, 3, 7, 4, 2.7 āsmāko 'sīti /
MS, 3, 7, 4, 2.38 yat parimitaṃ gṛhṇīyāt parimitaṃ jīvanaṃ syāt /
MS, 3, 10, 3, 20.0 pramāyukaḥ syāt //
MS, 3, 11, 7, 2.1 somo 'si /
MS, 3, 11, 8, 8.1 jaṅghābhyāṃ padbhyāṃ dhīro 'smi viśi rājā pratiṣṭhitaḥ /
MS, 3, 11, 9, 9.1 mukhaṃ sadasya śirā it satena jihvā pavitram aśvināsant sarasvatī /
MS, 3, 11, 10, 10.2 tayā madantaḥ sadhamādyeṣu vayaṃ syāma patayo rayīṇām //
MS, 3, 11, 10, 15.2 idaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /
MS, 3, 11, 10, 20.3 pavitram asi yajñasya pavitraṃ yajamānasya /
MS, 3, 16, 1, 8.2 yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu //
MS, 3, 16, 1, 9.1 yad ūvadhyam udarasyāpavāti ya āmasya kraviṣo gandho asti /
MS, 3, 16, 1, 10.1 yad aśvasya kraviṣo makṣikāśa yad vā svarau svadhitau ripram asti /
MS, 3, 16, 1, 10.2 yaddhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu //
MS, 3, 16, 1, 11.2 mā tad bhūmyām āśriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu //
MS, 3, 16, 1, 15.2 yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu //
MS, 3, 16, 2, 3.1 īḍyaś cāsi vandyaś cāsi vājinn āśuś cāsi medhyaś cāsi sapte /
MS, 3, 16, 2, 3.1 īḍyaś cāsi vandyaś cāsi vājinn āśuś cāsi medhyaś cāsi sapte /
MS, 3, 16, 2, 3.1 īḍyaś cāsi vandyaś cāsi vājinn āśuś cāsi medhyaś cāsi sapte /
MS, 3, 16, 2, 3.1 īḍyaś cāsi vandyaś cāsi vājinn āśuś cāsi medhyaś cāsi sapte /
MS, 3, 16, 2, 5.2 ṛṣvāḥ satīḥ kavaṣaḥ śumbhamānā dvāro devīḥ suprāyaṇā bhavantu //
MS, 3, 16, 3, 11.2 gobhiḥ saṃnaddho asi vīḍayasvāsthātā te jayatu jetvāni //
MS, 3, 16, 3, 15.1 brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī ubhe stām /
MS, 3, 16, 3, 21.2 apaprotha dundubhe ducchunā ita indrasya muṣṭir asi vīḍayasva //
MS, 3, 16, 4, 6.1 idaṃ kṣatraṃ duṣṭaram astv ojo 'nādhṛṣṭaṃ sahasyaṃ sahasvat /
MS, 3, 16, 4, 7.1 dhartrī diśāṃ kṣatram idaṃ dādhāropasthāśānāṃ mitravad astv ojaḥ /
MS, 3, 16, 4, 11.2 revat sāmāticchandā u chando 'jātaśatruḥ syonā no astu //
MS, 3, 16, 4, 12.2 ghṛtavatī savitur ādhipatye payasvatī rātir āśā no astu //
MS, 3, 16, 4, 17.2 vyacasvatīṣayantī subhūtiḥ śivā no astv aditer upasthe //
MS, 4, 4, 2, 1.5 anibhṛṣṭam asīti /
MS, 4, 4, 2, 1.25 tasmin hutam asi yameṣṭam asi svāheti /
MS, 4, 4, 2, 1.25 tasmin hutam asi yameṣṭam asi svāheti /
MS, 4, 4, 2, 1.30 yad enam etebhyo 'procyābhiṣiñceyur aparodhukā enaṃ syuḥ /
MS, 4, 4, 3, 1.0 kṣatrasya yonir asi kṣatrasyolbam asi kṣatrasya nābhir asīti //
MS, 4, 4, 3, 1.0 kṣatrasya yonir asi kṣatrasyolbam asi kṣatrasya nābhir asīti //
MS, 4, 4, 3, 1.0 kṣatrasya yonir asi kṣatrasyolbam asi kṣatrasya nābhir asīti //
MS, 4, 4, 3, 2.0 indro vai yad ajāyata tasya vā eṣa yonir āsīd yat tārpyam ulbaṃ pāṇḍaram //
MS, 4, 4, 3, 5.0 sūnā catuḥpady ūdhar āsīt //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 7.2 yathā sataḥ puruṣāt keśalomāni tathākṣarāt sambhavatīha viśvam //
MuṇḍU, 1, 2, 12.1 parīkṣya lokān karmacitān brāhmaṇo nirvedam āyān nāsty akṛtaḥ kṛtena /
MuṇḍU, 2, 2, 1.2 ejat prāṇan nimiṣacca yad etajjānatha sadasadvareṇyam /
MuṇḍU, 2, 2, 1.2 ejat prāṇan nimiṣacca yad etajjānatha sadasadvareṇyam /
Mānavagṛhyasūtra
MānGS, 1, 1, 1.1 upanayanaprabhṛti vratacārī syāt //
MānGS, 1, 1, 16.1 imaṃ stomam arhata ity agniṃ parisamuhya paryukṣya paristīryaidho 'sy edhiṣīmahīti samidham ādadhāti samid asi samedhiṣīmahīti dvitīyām //
MānGS, 1, 1, 16.1 imaṃ stomam arhata ity agniṃ parisamuhya paryukṣya paristīryaidho 'sy edhiṣīmahīti samidham ādadhāti samid asi samedhiṣīmahīti dvitīyām //
MānGS, 1, 1, 24.2 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam /
MānGS, 1, 2, 3.1 ojo 'sīti japitvā kaste yunaktīti yojayitvā oṃ bhūrbhuvaḥ svas tat savitur ity aṣṭau kṛtvaḥ prayuṅkta ity āmnātāḥ kāmā ā devo yātīti triṣṭubhaṃ rājanyasya yuñjata iti jagatīṃ vaiśyasya //
MānGS, 1, 2, 11.1 āpo hi ṣṭheti tisṛbhir hiraṇyavarṇāḥ śucaya iti dvābhyāṃ snātvāhate vāsasī paridhatte //
MānGS, 1, 2, 12.1 vasv asi vasumantaṃ mā kuru sauvarcasāya mā tejase brahmavarcasāya paridadhāmīti paridadhāti //
MānGS, 1, 2, 16.1 pratiṣṭhe stho daivate dyāvāpṛthivī mā mā saṃtāptam ity upānahau //
MānGS, 1, 4, 2.2 apvā nāmāsi tasyās te joṣṭrīṃ gameyam /
MānGS, 1, 4, 2.4 apvo nāmāsi tasya te joṣṭraṃ gameyam /
MānGS, 1, 4, 2.6 sarasvatī nāmāsi sarasvān nāmāsi /
MānGS, 1, 4, 2.6 sarasvatī nāmāsi sarasvān nāmāsi /
MānGS, 1, 4, 2.7 yuktir nāmāsi yogo nāmāsi /
MānGS, 1, 4, 2.7 yuktir nāmāsi yogo nāmāsi /
MānGS, 1, 4, 2.8 matir nāmāsi mano nāmāsi /
MānGS, 1, 4, 2.8 matir nāmāsi mano nāmāsi /
MānGS, 1, 4, 4.3 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi vedasya vāṇīḥ stha /
MānGS, 1, 4, 8.4 vedasya vāṇīḥ stha /
MānGS, 1, 5, 4.0 āpo devīr haviṣmatīr imā nigrābhyāḥ stha mahi trīṇām avo 'stu agner āyur asi devīr āpo apāṃ napād devīr āpo madhumatīr agnaye svāhā rātrīṃ rātrīm ity aṣṭau //
MānGS, 1, 5, 4.0 āpo devīr haviṣmatīr imā nigrābhyāḥ stha mahi trīṇām avo 'stu agner āyur asi devīr āpo apāṃ napād devīr āpo madhumatīr agnaye svāhā rātrīṃ rātrīm ity aṣṭau //
MānGS, 1, 5, 4.0 āpo devīr haviṣmatīr imā nigrābhyāḥ stha mahi trīṇām avo 'stu agner āyur asi devīr āpo apāṃ napād devīr āpo madhumatīr agnaye svāhā rātrīṃ rātrīm ity aṣṭau //
MānGS, 1, 9, 7.1 virājo doho 'si virājo dohamaśīya mayi dohaḥ padyāyai virājaḥ kalpatām ity ekaikam āhriyamāṇaṃ pratīkṣate //
MānGS, 1, 9, 9.1 rāṣṭrabhṛd asīty ācārya āsandīm anumantrayate //
MānGS, 1, 9, 15.1 amṛtopastaraṇam asīty upastarati //
MānGS, 1, 9, 17.1 amṛtāpidhānam asīty ācāmati //
MānGS, 1, 9, 24.1 athālaṃkaraṇam alaṃkaraṇam asi sarvasmā alaṃ me bhūyāsam //
MānGS, 1, 9, 27.1 paridhāsye yaśo dhāsye dīrghāyutvāya jaradaṣṭir astu /
MānGS, 1, 10, 6.2 aghoracakṣur apatighnyedhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
MānGS, 1, 10, 13.2 mama vrate te hṛdayaṃ dadhātu mama cittam anu cittaṃ te astu /
MānGS, 1, 10, 14.1 kā nāmāsīty āha //
MānGS, 1, 10, 15.4 gṛbhṇāmi te 'sau bhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
MānGS, 1, 10, 15.10 amo 'hamasmi sā tvaṃ sā tvam asy āpy amo 'ham /
MānGS, 1, 10, 15.10 amo 'hamasmi sā tvaṃ sā tvam asy āpy amo 'ham /
MānGS, 1, 10, 15.11 dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāham /
MānGS, 1, 10, 15.12 reto 'ham asmi reto dhattam /
MānGS, 1, 11, 8.1 catasṛbhir darbheṣīkābhiḥ śareṣīkābhirvā samuñjābhiḥ satūlābhir ity ekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bhartur dakṣiṇam akṣi triḥ prathamam āṅkte tathāparaṃ tathā patnyāḥ śeṣeṇa tūṣṇīm //
MānGS, 1, 11, 12.9 dīrghāyur astu me patir edhantāṃ jñātayo mameti //
MānGS, 1, 11, 21.0 anumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāścāgne 'sīti ca //
MānGS, 1, 11, 24.1 edho 'sy edhiṣīmahīti samidham ādadhāti /
MānGS, 1, 11, 24.2 samidasi samedhiṣīmahīti dvitīyām //
MānGS, 1, 12, 5.1 athainau dadhimadhu samaśnuto yadvā haviṣyaṃ syāt //
MānGS, 1, 14, 16.7 viśvedevair ṛtubhiḥ saṃvidānaḥ puṃsāṃ bahūnāṃ mātarau syāva /
MānGS, 1, 17, 3.1 agner āyur asīty anuvākena pratyṛcaṃ pratiparyāyam ekaviṃśatim ājyāhutīr juhoti //
MānGS, 1, 17, 5.2 vedo vai putranāmāsi sa jīva śaradaḥ śatam /
MānGS, 1, 18, 6.2 ātmā vai putranāmāsi sa jīva śaradaḥ śatam /
MānGS, 1, 19, 4.2 namas te astu bhagavan śataraśme tamonuda /
MānGS, 1, 21, 6.2 tena brāhmaṇo vapatv āyuṣmān ayaṃ jaradaṣṭir astu /
MānGS, 1, 22, 4.1 ko nāmāsītyāha //
MānGS, 1, 22, 5.5 kasya brahmacāry asi /
MānGS, 1, 22, 5.6 prāṇasya brahmacāry asi /
MānGS, 1, 22, 6.1 brahmaṇo granthir asi sa te mā visrasad iti hṛdayadeśam ārabhya japati /
MānGS, 1, 22, 6.2 prāṇānāṃ granthirasīti prāṇadeśam //
MānGS, 1, 22, 10.4 mama vrate te hṛdayaṃ dadhātu mama cittam anu cittaṃ te astu /
MānGS, 1, 22, 11.6 adīnāḥ syāma śaradaḥ śataṃ bhūyaśca śaradaḥ śatāt /
MānGS, 1, 22, 17.1 yasya tu medhākāmaḥ syāt palāśaṃ navanītenābhyajya tasya chāyāyāṃ vācayet /
MānGS, 1, 22, 17.2 suśravaḥ suśravā asi /
MānGS, 1, 22, 17.3 yathā tvaṃ suśravaḥ suśravā asi evaṃ māṃ suśravaḥ sauśravasaṃ kuru /
MānGS, 1, 22, 17.4 yathā tvaṃ devānāṃ vedānāṃ nidhipo asi /
MānGS, 1, 22, 20.1 atha bhaikṣaṃ carate mātaram evāgre yāś cānyāḥ suhṛdo yāvatyo vā saṃnihitāḥ syuḥ //
MānGS, 2, 1, 7.2 ihaivāstu havyavāhano 'gniḥ kravyādaṃ nudasva /
MānGS, 2, 1, 10.3 avyāmasitāyāṃ mṛṣṭvāstaṃ pretasudānavaḥ /
MānGS, 2, 2, 11.0 tejo 'sītyājyaṃ yajamāno 'vekṣate //
MānGS, 2, 2, 19.0 yo devānāmasīti raudrasya //
MānGS, 2, 2, 23.0 mekṣaṇaṃ darbhāṃś cādhāyānumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāś cāgne 'sīty etābhirjuhuyāt //
MānGS, 2, 2, 25.0 edho'syedhiṣīmahīti samidhamādadhāti samidasi samedhiṣīmahīti dvitīyām //
MānGS, 2, 2, 25.0 edho'syedhiṣīmahīti samidhamādadhāti samidasi samedhiṣīmahīti dvitīyām //
MānGS, 2, 3, 6.0 dadhighṛtamiśraḥ pṛṣātakas tasyā no mitrāvaruṇā pra bāhaveti ca hutvāmbhaḥ sthāmbho vo bhakṣīyeti gāḥ prāśāpayati //
MānGS, 2, 4, 5.2 ghṛtasyāgne tanvā saṃbhava satyāḥ santu yajamānasya kāmāḥ svāhā /
MānGS, 2, 7, 3.1 śamīśākhayā ca sapalāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiśca //
MānGS, 2, 8, 4.2 yā devyaṣṭakeṣv apasāpastamā svapā avayā asi /
MānGS, 2, 8, 4.3 tvaṃ yajñe varuṇasyāvayā asi tasyai ta enā haviṣā vidhema /
MānGS, 2, 8, 4.7 saṃvatsarasya yā patnī sā no astu sumaṅgalī /
MānGS, 2, 8, 6.6 bhūtaṃ bhaviṣyaduta bhadramastu me brahmābhigūrtaṃ svarākṣāṇaḥ /
MānGS, 2, 8, 6.7 kavir agnir indraḥ somaḥ sūryo vāyurastu me agnir vaiśvānaro apahantu pāpam /
MānGS, 2, 8, 6.9 viśva ādityā vasavaśca sarve rudrā goptāro marutaśca santu /
MānGS, 2, 9, 4.2 vaha vapāṃ jātavedaḥ pitṛbhyo yatraitānvettha nihitān parāke medaso ghṛtasya kulyā abhiniḥsravantu satyāḥ santu yajamānasya kāmāḥ svāhā /
MānGS, 2, 11, 6.1 yadi dhārayiṣṇūdakataraṃ syāt //
MānGS, 2, 11, 8.1 samīcī nāmāsīti paryāyair upatiṣṭhate pratidiśaṃ dvābhyāṃ madhye //
MānGS, 2, 11, 10.1 śamīśākhayā ca palāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiś ca //
MānGS, 2, 11, 19.3 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
MānGS, 2, 11, 19.4 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
MānGS, 2, 13, 6.20 prādurbhūto 'smi rāṣṭre 'smin śrīḥ śraddhāṃ dadhātu me /
MānGS, 2, 14, 31.2 namas te astu bhagavan śataraśme tamonuda /
MānGS, 2, 15, 5.1 yadi parvasu mārttikaṃ bhidyate pārthivam asi pṛthivīṃ dṛṃhasva yoniṃ gaccha svāhety apsu praharet //
MānGS, 2, 16, 2.1 samīcī nāmāsīti paryāyair upatiṣṭhate pratidiśaṃ dvābhyāṃ madhye //
MānGS, 2, 16, 3.2 sarpo 'si sarpāṇām adhipatis tvayi sarve sarpāḥ /
MānGS, 2, 16, 3.3 balihāro 'stu sarpāṇāṃ namo astuṣur mā rīriṣur mā hiṃsiṣur mā dāṅkṣuḥ sarpāḥ /
MānGS, 2, 16, 3.6 sarpo 'si sarpāṇām adhipatir annena manuṣyāṃs trāyase 'pūpena sarpān /
MānGS, 2, 16, 3.7 tvayi santaṃ mayi santaṃ mākṣiṣur mā rīriṣur mā hiṃsiṣur mā dāṅkṣuḥ sarpāḥ /
MānGS, 2, 16, 3.7 tvayi santaṃ mayi santaṃ mākṣiṣur mā rīriṣur mā hiṃsiṣur mā dāṅkṣuḥ sarpāḥ /
MānGS, 2, 16, 3.8 namo astu sarpebhya iti tisṛbhiśca //
MānGS, 2, 17, 1.3 tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade /
MānGS, 2, 17, 1.4 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu agnirhi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu /
MānGS, 2, 17, 1.6 śaṃ no gobhyaś ca puruṣebhyaś cāstu mā no hiṃsīd iha devāḥ kapotaḥ /
MānGS, 2, 17, 1.8 yasya dūtaḥ prahita eṣa etat tasmai yamāya namo astu mṛtyave /
MānGS, 2, 18, 4.9 ekaṃ sviṣṭakṛtaṃ kuryān nānā satyapi daivate nānā satyapi daivate //
MānGS, 2, 18, 4.9 ekaṃ sviṣṭakṛtaṃ kuryān nānā satyapi daivate nānā satyapi daivate //
Nirukta
N, 1, 1, 5.0 te nigantava eva santo nigamanān nighaṇṭava ucyanta ityaupamanyavaḥ //
N, 1, 1, 6.0 api vā hananād eva syuḥ samāhatā bhavanti //
N, 1, 2, 7.0 jāyate asti vipariṇamate vardhate apakṣīyate vinaśyatīti //
N, 1, 2, 9.0 astītyutpannasya sattvasyāvadhāraṇam //
N, 1, 6, 1.0 na nūnam asti no śvaḥ kastadveda yadadbhutam //
N, 1, 6, 3.0 na nūnam astyadyatanaṃ no eva śvastanam //
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 4.0 badvā nāmāsi sṛtiḥ somasaraṇī somaṃ gameyam //
PB, 1, 1, 7.0 mṛdā śithirā devānāṃ tīrthaṃ vedir asi mā mā hiṃsīḥ //
PB, 1, 1, 8.0 viṣṇoḥ śiro 'si yaśodhā yaśo mayi dhehi //
PB, 1, 2, 3.0 ṛtapātram asi //
PB, 1, 2, 4.0 vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāya //
PB, 1, 2, 4.0 vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāya //
PB, 1, 2, 4.0 vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāya //
PB, 1, 2, 4.0 vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāya //
PB, 1, 2, 4.0 vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāya //
PB, 1, 2, 5.0 maruto napāto 'pāṃ kṣayāḥ parvatānāṃ kakubhaḥ śyenā ajirā endraṃ vagnunā vahata ghoṣeṇāmīvāṃ cātayadhvaṃ yuktā stha vahata //
PB, 1, 3, 1.0 bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāhā //
PB, 1, 3, 5.0 agnes tejasendrasyendriyeṇa sūryasya varcasā bṛhaspatis tvā yunaktu devebhyaḥ prāṇāyāgnir yunaktu tapasā somaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 3, 8.0 śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃ pārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 3, 10.0 namo gandharvāya viṣvagvādine varcodhā asi varco mayi dhehi //
PB, 1, 4, 2.0 samrāḍ asi kṛśānuḥ //
PB, 1, 4, 3.0 tutho 'si janadhāyo nabho 'si pratakvāsaṃmṛṣṭo 'si havyasūdanaḥ //
PB, 1, 4, 3.0 tutho 'si janadhāyo nabho 'si pratakvāsaṃmṛṣṭo 'si havyasūdanaḥ //
PB, 1, 4, 3.0 tutho 'si janadhāyo nabho 'si pratakvāsaṃmṛṣṭo 'si havyasūdanaḥ //
PB, 1, 4, 4.0 vibhur asi pravāhaṇaḥ //
PB, 1, 4, 5.0 vahnir asi havyavāhanaḥ //
PB, 1, 4, 6.0 śvātro 'si pracetāḥ //
PB, 1, 4, 7.0 tutho 'si viśvavedā uśig asi kavir aṅghārir asi bambhārir avasyur asi duvasvān //
PB, 1, 4, 7.0 tutho 'si viśvavedā uśig asi kavir aṅghārir asi bambhārir avasyur asi duvasvān //
PB, 1, 4, 7.0 tutho 'si viśvavedā uśig asi kavir aṅghārir asi bambhārir avasyur asi duvasvān //
PB, 1, 4, 7.0 tutho 'si viśvavedā uśig asi kavir aṅghārir asi bambhārir avasyur asi duvasvān //
PB, 1, 4, 8.0 śundhyur asi mārjālīyaḥ //
PB, 1, 4, 9.0 ṛtadhāmāsi svarjyotiḥ //
PB, 1, 4, 10.0 samudro 'si viśvavyacāḥ //
PB, 1, 4, 11.0 ahir asi budhnyaḥ //
PB, 1, 4, 12.0 ajo 'sy ekapāt //
PB, 1, 4, 13.0 sagarā asi budhnyaḥ //
PB, 1, 4, 14.0 kavyo 'si kavyavāhanaḥ //
PB, 1, 4, 15.0 pāta māgnayo raudreṇānīkena piṣṭata mā namo vo 'stu mā mā hiṃsiṣṭa //
PB, 1, 5, 1.0 ṛtasya dvārau stho mā mā saṃtāptam //
PB, 1, 5, 6.0 soma rārandhi no hṛdi pitā no 'si mama tan mā mā hiṃsīḥ //
PB, 1, 5, 11.0 vāyur yunaktu manasā stomaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 5, 12.0 vṛṣako 'si triṣṭupchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 14.0 sūryo yunaktu vācā stomaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 5, 15.0 svaro 'si gayo 'si jagacchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 15.0 svaro 'si gayo 'si jagacchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 6, 3.0 stutasya stutam asy ūrjasvat payasvad ā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 6, 7.0 subhūr asi śreṣṭho raśmir devānāṃ saṃsad devānāṃ yātur yayā tanvā brahma jinvasi tayā mā jinva tayā mā janaya prakāśaṃ mā kuru //
PB, 1, 6, 8.0 apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāhā //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 15.0 ūrg asy ūrjam mayi dhehi //
PB, 1, 7, 1.0 aśvo 'sy atyo 'si mayo 'si hayo 'si vājy asi saptir asy arvāgasi vṛṣāsi //
PB, 1, 7, 1.0 aśvo 'sy atyo 'si mayo 'si hayo 'si vājy asi saptir asy arvāgasi vṛṣāsi //
PB, 1, 7, 1.0 aśvo 'sy atyo 'si mayo 'si hayo 'si vājy asi saptir asy arvāgasi vṛṣāsi //
PB, 1, 7, 1.0 aśvo 'sy atyo 'si mayo 'si hayo 'si vājy asi saptir asy arvāgasi vṛṣāsi //
PB, 1, 7, 1.0 aśvo 'sy atyo 'si mayo 'si hayo 'si vājy asi saptir asy arvāgasi vṛṣāsi //
PB, 1, 7, 1.0 aśvo 'sy atyo 'si mayo 'si hayo 'si vājy asi saptir asy arvāgasi vṛṣāsi //
PB, 1, 7, 1.0 aśvo 'sy atyo 'si mayo 'si hayo 'si vājy asi saptir asy arvāgasi vṛṣāsi //
PB, 1, 7, 1.0 aśvo 'sy atyo 'si mayo 'si hayo 'si vājy asi saptir asy arvāgasi vṛṣāsi //
PB, 1, 7, 2.0 ādityānāṃ patmānvihi namas te 'stu mā mā hiṃsīḥ //
PB, 1, 7, 4.0 rathantaram asi vāmadevyam asi bṛhad asi //
PB, 1, 7, 4.0 rathantaram asi vāmadevyam asi bṛhad asi //
PB, 1, 7, 4.0 rathantaram asi vāmadevyam asi bṛhad asi //
PB, 1, 9, 1.0 raśmir asi kṣayāya tvā kṣayaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 2.0 pretir asi dharmaṇe tvā dharmaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 3.0 anvitir asi dive tvā divaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 4.0 saṃdhir asy antarikṣāya tvāntarikṣaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 5.0 pratidhir asi pṛthivyai tvā pṛthivīṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 6.0 viṣṭambho 'si vṛṣṭyai tvā vṛṣṭiṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 7.0 prāco 'sy ahne tvāhar jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 8.0 anvāsi rātryai tvā rātriṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 9.0 uśig asi vasubhyas tvā vasūn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 10.0 praketo 'si rudrebhyas tvā rudrān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 11.0 sudītir asy ādityebhyas tvādityān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 12.0 ojo 'si pitṛbhyas tvā pitṝn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 1.0 tantur asi prajābhyas tvā prajā jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 2.0 revad asy oṣadhībhyas tvauṣadhīr jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 3.0 pṛtanāṣāḍ asi paśubhyas tvā paśūn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 4.0 abhijid asi yuktagrāvendrāya tvendraṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 5.0 adhipatir asi prāṇāya tvā prāṇān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 6.0 dharuṇo 'sy apānāya tvāpānān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 7.0 saṃsarpo 'si cakṣuṣe tvā cakṣur jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 8.0 vayodhā asi śrotrāya tvā śrotraṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 9.0 trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 9.0 trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 9.0 trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 9.0 trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 10.0 niroho 'si nirohāya tvā saṃroho 'si saṃrohāya tvā praroho 'si prarohāya tvānuroho 'sy anurohāya tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 10.0 niroho 'si nirohāya tvā saṃroho 'si saṃrohāya tvā praroho 'si prarohāya tvānuroho 'sy anurohāya tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 10.0 niroho 'si nirohāya tvā saṃroho 'si saṃrohāya tvā praroho 'si prarohāya tvānuroho 'sy anurohāya tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 10.0 niroho 'si nirohāya tvā saṃroho 'si saṃrohāya tvā praroho 'si prarohāya tvānuroho 'sy anurohāya tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 11.0 vasuko 'si vasyaṣṭir asi veṣaśrīr asi savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 11.0 vasuko 'si vasyaṣṭir asi veṣaśrīr asi savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 11.0 vasuko 'si vasyaṣṭir asi veṣaśrīr asi savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 12.0 ākramo 'sy ākramāya tvā saṃkramo 'si saṃkramāya tvotkramo 'sy utkramāya tvotkrāntir asy utkrāntyai tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 12.0 ākramo 'sy ākramāya tvā saṃkramo 'si saṃkramāya tvotkramo 'sy utkramāya tvotkrāntir asy utkrāntyai tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 12.0 ākramo 'sy ākramāya tvā saṃkramo 'si saṃkramāya tvotkramo 'sy utkramāya tvotkrāntir asy utkrāntyai tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 12.0 ākramo 'sy ākramāya tvā saṃkramo 'si saṃkramāya tvotkramo 'sy utkramāya tvotkrāntir asy utkrāntyai tvā savitṛprasūtā bṛhaspataye stuta //
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 4, 1, 4.0 prajāpatir vā idam eka āsīt so 'kāmayata bahu syāṃ prajāyeyeti sa etam atirātram apaśyat tam āharat tenāhorātre prājanayat //
PB, 4, 1, 4.0 prajāpatir vā idam eka āsīt so 'kāmayata bahu syāṃ prajāyeyeti sa etam atirātram apaśyat tam āharat tenāhorātre prājanayat //
PB, 4, 4, 3.0 tisra uṣṇihaḥ syur ekā gāyatrī tās tisro bṛhatyo bhavanti //
PB, 4, 5, 15.0 tad āhur udaraṃ vā eṣa stomānāṃ yat saptadaśo yat saptadaśaṃ madhyato nirhareyur aśanāyavaḥ prajāḥ syur aśanāyavaḥ sattriṇaḥ //
PB, 4, 5, 17.0 tānāhur ukthāḥ kāryā3 agniṣṭomā3 iti yady ukthāḥ syuḥ //
PB, 4, 5, 19.0 tad āhur vivīvadham iva vā etad yad agniṣṭomo viṣuvān agniṣṭomau viśvajidabhijitāvathetara ukthāḥ syur iti //
PB, 4, 6, 7.0 vāyur vā etaṃ devatānām ānaśe 'nuṣṭup chandasāṃ yad ato 'nyā pratipat syāt pradahet //
PB, 4, 6, 23.0 tat triṣṭubjagatīṣu bhavati traiṣṭubhjāgato vā ādityo yad ato 'nyāsu syād ava svargāl lokāt padyeran //
PB, 4, 8, 10.0 yo vai sattrasya sad veda sad bhavati vāmadevyaṃ vai sāmnāṃ sad agnir devatānāṃ virāṭ chandasāṃ trayastriṃśaḥ stomānāṃ tāny eva tad ekadhā saṃbhṛtyottiṣṭhanti //
PB, 4, 8, 10.0 yo vai sattrasya sad veda sad bhavati vāmadevyaṃ vai sāmnāṃ sad agnir devatānāṃ virāṭ chandasāṃ trayastriṃśaḥ stomānāṃ tāny eva tad ekadhā saṃbhṛtyottiṣṭhanti //
PB, 4, 8, 10.0 yo vai sattrasya sad veda sad bhavati vāmadevyaṃ vai sāmnāṃ sad agnir devatānāṃ virāṭ chandasāṃ trayastriṃśaḥ stomānāṃ tāny eva tad ekadhā saṃbhṛtyottiṣṭhanti //
PB, 4, 8, 13.0 ye vāmadevyena stutvottiṣṭhanti te sataḥ sad abhyuttiṣṭhanti pūrṇāt pūrṇam āyatanād āyatanam antarikṣāyatanā hi prajā //
PB, 4, 8, 13.0 ye vāmadevyena stutvottiṣṭhanti te sataḥ sad abhyuttiṣṭhanti pūrṇāt pūrṇam āyatanād āyatanam antarikṣāyatanā hi prajā //
PB, 5, 5, 6.0 sarveṇātmanā samuddhṛtyodgeyam eṣu lokeṣu ned vyāhito 'sānīti //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 5, 7, 5.0 etad vai yajñasya śvastanaṃ yad gaurīvitaṃ yad gaurīvitam anusṛjeyur aśvastanā aprajasaḥ syuḥ //
PB, 5, 9, 11.0 cakṣur vā etat saṃvvatsarasya yaccitrāpūrṇamāso mukhato vai cakṣur mukhata eva tat saṃvvatsaram ārabhya dīkṣante tasya na niryāsti //
PB, 5, 10, 2.0 yathā vai dṛtir ādhmāta evaṃ saṃvvatsaro 'nutsṛṣṭo yan notsṛjeyur amehena pramāyukāḥ syuḥ //
PB, 5, 10, 9.0 śva utsṛṣṭāḥ sma iti vatsān apākurvanti prātaḥ paśum ālabhante tasya vapayā pracaranti tatas savanīyenāṣṭākapālena tata āgneyenāṣṭākapālena tato dadhnaindreṇa tataś caruṇā vaiśvadevena tat prātaḥsavanaṃ saṃtiṣṭhate //
PB, 6, 1, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa etam agniṣṭomam apaśyat tam āharat tenemāḥ prajā asṛjata //
PB, 6, 1, 2.0 ekādaśena ca vai satā stotreṇāgniṣṭomasyāsṛjataikādaśena ca māsā saṃvvatsarasya tā dvādaśena ca stotreṇāgniṣṭomasya paryagṛhṇād dvādaśena ca māsā saṃvvatsarasya //
PB, 6, 1, 5.0 tasmād v adakṣiṇīyāti hi sā yajñam aricyatātiriktasya dakṣiṇā syāt salomatvāya ṣoḍaśinaḥ stotre deyātirikto vai ṣoḍaśy atirikta evātiriktāṃ dadāti //
PB, 6, 4, 11.0 ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dhehy annaṃ me dehy annaṃ me dhehi prajāpater vā etad udaraṃ yat sada ūrg udumbaro yad audumbarī madhye sadaso mīyate madhyata eva tat prajābhyo 'nnam ūrjaṃ dadhāti //
PB, 6, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti so 'śocat tasya śocata ādityo mūrdhno 'sṛjyata so 'sya mūrdhānam udahan sa droṇakalaśo 'bhavat tasmin devāḥ śukram agṛhṇata tāṃ vai sa āyuṣārtim atyajīvat //
PB, 6, 5, 3.0 taṃ prohed vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāyeti //
PB, 6, 5, 3.0 taṃ prohed vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāyeti //
PB, 6, 5, 3.0 taṃ prohed vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāyeti //
PB, 6, 5, 3.0 taṃ prohed vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāyeti //
PB, 6, 5, 3.0 taṃ prohed vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāyeti //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 13.0 tāṃ vanaspatayaś caturdhā vācaṃ vinyadadhur dundubhau vīṇāyām akṣe tūṇave tasmād eṣā vadiṣṭhaiṣā valgutamā vāg yā vanaspatīnāṃ devānāṃ hy eṣā vāg āsīt //
PB, 6, 5, 15.0 yasya kāmayetāsuryam asya yajñaṃ kuryāṃ vācaṃ vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣam upaspṛśed asuryam asya yajñaṃ karoti vācaṃ vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati //
PB, 6, 6, 3.0 yo 'sya priyaḥ syāt saṃmukhān grāvṇaḥ kṛtvedam aham āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣminn annādye 'dhyūhāmīty adhyūhed viśy evainam annādye 'dhyūhati //
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 6, 7, 6.0 tasyai juhuyād bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāheti //
PB, 6, 7, 14.0 yady udgātāvacchidyate yajñena yajamāno vyṛdhyate 'dakṣiṇaḥ sa yajñakratuḥ saṃsthāpyo 'thānya āhṛtyas tasmin deyaṃ yāvad dāsyan syāt //
PB, 6, 7, 24.0 cātvālam avekṣya bahiṣpavamānaṃ stuvanty atra vā asāv āditya āsīt taṃ devā bahiṣpavamānena svargaṃ lokam aharan yac cātvālam avekṣya bahiṣpavamānaṃ stuvanti yajamānam eva tat svargaṃ lokaṃ haranti //
PB, 6, 9, 10.0 pavasva vāco 'griya iti pratipadaṃ kuryād yaṃ kāmayeta samānānāṃ śreṣṭhaḥ syād iti //
PB, 6, 10, 14.0 yuvaṃ hi sthaḥ svaḥpatī iti dvābhyāṃ pratipadaṃ kuryāt samāvadbhājāv evainau yajñasya karoty ubhau yajñayaśasenārpayati //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 2, 3.0 catvāri santi ṣaḍdevatyāni //
PB, 7, 3, 12.0 yad anidhanenāgre stuyur anāyatano yajamānaḥ syāt //
PB, 7, 3, 21.0 triṇidhanaṃ bhavaty etena vai mādhyandinaṃ savanaṃ pratiṣṭhitaṃ yat triṇidhanaṃ yat triṇidhanaṃ na syād apratiṣṭhitaṃ mādhyandinaṃ savanaṃ syāt //
PB, 7, 3, 21.0 triṇidhanaṃ bhavaty etena vai mādhyandinaṃ savanaṃ pratiṣṭhitaṃ yat triṇidhanaṃ yat triṇidhanaṃ na syād apratiṣṭhitaṃ mādhyandinaṃ savanaṃ syāt //
PB, 7, 3, 24.0 yan nidhanavat syād yajamānaṃ svargāl lokān nirhanyāt //
PB, 7, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa śocann amahīyamāno 'tiṣṭhat sa etad āmahīyavam apaśyat tenemāḥ prajā asṛjata tāḥ sṛṣṭā amahīyanta yad amahīyanta tasmād āmahīyavam //
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 5, 20.0 uśanā vai kāvyo 'surāṇāṃ purohita āsīt taṃ devāḥ kāmadughābhir upāmantrayanta tasmā etāny auśanāni prāyacchan kāmadughā vā auśanāni //
PB, 7, 6, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa tūṣṇīṃ manasādhyāyat tasya yan manasy āsīt tad bṛhat samabhavat //
PB, 7, 6, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa tūṣṇīṃ manasādhyāyat tasya yan manasy āsīt tad bṛhat samabhavat //
PB, 7, 6, 11.0 tayoḥ samānaṃ nidhanam āsīt tasmin nātiṣṭhetāṃ ta ājim aitāṃ tayor has iti bṛhat prāṇam udajayad as iti rathantaram apānam abhisamaveṣṭata //
PB, 7, 7, 19.0 yas te goṣu mahimā yas te apsu rathe vā te stanayitnau ya u te yas te agnau mahimā tena saṃbhava rathantara draviṇavan na edhi //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 10, 1.0 imau vai lokau sahāstāṃ tau viyantāv abrūtāṃ vivāhaṃ vivahāvahai saha nāv astv iti //
PB, 7, 10, 1.0 imau vai lokau sahāstāṃ tau viyantāv abrūtāṃ vivāhaṃ vivahāvahai saha nāv astv iti //
PB, 8, 1, 5.0 sa ātmānam eva punar upādhāvat tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyaṃ na tvad anyo maghavann asti ca marḍitendra bravīmi te vaca iti sa etena ca pragāthenaitena sāmnā sahasraṃ paśūn asṛjata tān ebhyaḥ prāyacchat te pratyatiṣṭhan //
PB, 8, 1, 6.0 yaḥ paśukāmaḥ syād yaḥ pratiṣṭhākāma etasmin pragātha etena sāmnā stuvīta pra sahasraṃ paśūn āpnoti pratitiṣṭhati //
PB, 8, 1, 9.0 ime vai lokāḥ sahāsaṃs te 'śocaṃs teṣām indra etena sāmnā śucam apāhan yat trayāṇāṃ śocatām apāhaṃs tasmāt traiśokam //
PB, 8, 3, 3.0 stomo vai deveṣu taro nāmāsīd yajño 'sureṣu vidadvasus te devās tarobhir vo vidadvasum iti stomena yajñam asurāṇām avṛñjata //
PB, 8, 3, 5.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ kāleyena samatanvan yat kāleyaṃ bhavati tṛtīyasavanasya saṃtatyai //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 2.0 te triṣṭubjagatyau gāyatrīm abrūtām upa tvāyāveti sābravīt kiṃ me tataḥ syād iti yat kāmayasa ity abrūtāṃ sābravīn mama sarvaṃ prātaḥsavanam aham uttare savane praṇayānīti tasmād gāyatraṃ prātaḥsavanaṃ gāyatry uttare savane praṇayati //
PB, 8, 4, 6.0 svādiṣṭhā vai deveṣu paśava āsan madiṣṭhā asureṣu te devāḥ svādiṣṭhayā madiṣṭhayeti paśūn asurāṇām avṛñjata //
PB, 8, 4, 9.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ saṃhitena samadadhur yat samadadhus tasmāt saṃhitam //
PB, 8, 5, 4.0 nāsike vā ete yajñasya yad uṣṇikkakubhau tasmāt samānaṃ chandaḥ satī nānā yajñaṃ vahatas tasmāt samānāyā nāsikāyāḥ satyā nānā prāṇāv uccarataḥ //
PB, 8, 5, 4.0 nāsike vā ete yajñasya yad uṣṇikkakubhau tasmāt samānaṃ chandaḥ satī nānā yajñaṃ vahatas tasmāt samānāyā nāsikāyāḥ satyā nānā prāṇāv uccarataḥ //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 8, 6, 6.0 yajñā vo agnaye girā ca dakṣase pra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam iti vai tarhi chandāṃsy āsaṃs te devā abhyārambham abhinivartyaṃ chandobhir yajñam asurāṇām avṛñjata //
PB, 8, 8, 1.0 devā vā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvaṃs tvayā mukhenedaṃ jayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti //
PB, 8, 8, 11.0 yadi bṛhatsāmātirātraḥ syāt saubharam ukthānāṃ brahmasāma kāryaṃ bṛhad eva tat tejasā samardhayati //
PB, 8, 8, 13.0 devānāṃ vai svargaṃ lokaṃ yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastabhnuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃ lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃ lokaṃ jānāti pratitiṣṭhati //
PB, 8, 8, 18.0 yo vṛṣṭikāmaḥ syād yo 'nnādyakāmo yaḥ svargakāmaḥ saubhareṇa stuvīta //
PB, 8, 9, 2.0 asurā vā eṣu lokeṣv āsaṃs tān devā hariśriyam ity asmāl lokāt prāṇudanta virājasīty antarikṣād divo diva ity amuṣmāt //
PB, 9, 1, 36.0 teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stviti tāvabrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ityabruvaṃs tāvabrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate //
PB, 9, 1, 36.0 teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stviti tāvabrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ityabruvaṃs tāvabrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate //
PB, 9, 2, 11.0 asurā vā eṣu lokeṣv āsaṃs tān devā ūrdhvasadmanenaibhyo lokebhyaḥ prāṇudanta //
PB, 9, 2, 14.0 akūpārāṅgirasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate //
PB, 9, 2, 14.0 akūpārāṅgirasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate //
PB, 9, 4, 1.0 yadi somau saṃsutau syātāṃ mahati rātreḥ prātaranuvākam upākuryāt //
PB, 9, 4, 14.0 jamadagneś ca vā ṛṣīṇāṃ ca somau saṃsutāv āstāṃ tata etajjamadagnir vihavyam apaśyat tam indra upāvartata yad vihavyaṃ hotā śaṃsatīndram evaiṣāṃ vṛṅkte //
PB, 9, 4, 15.0 yadītaro 'gniṣṭomaḥ syād ukthaḥ kāryo yady uktho 'tirātro yo vai bhūyān yajñakratuḥ sa indrasya priyo bhūyasaivaiṣāṃ yajñakratunendraṃ vṛṅkte //
PB, 9, 5, 2.0 yadi krītaṃ yo 'nyo 'bhyāśaṃ syāt sa āhṛtyaḥ somavikrayaṇe tu kiṃcid dadyāt //
PB, 9, 5, 8.0 śrāyantīyaṃ brahmasāma kāryaṃ sad evainaṃ karoti //
PB, 9, 5, 13.0 tatra tad dadyād yad dāsyaṃ syāt //
PB, 9, 6, 9.0 yadi śrāyantīyaṃ brahmasāma syād vaiṣṇavīṣv anuṣṭupsu vaṣaṭkāraṇidhanaṃ kuryāt //
PB, 9, 7, 1.0 yadi prātassavanāt somo 'tiricyeta asti somo ayaṃ suta iti marutvatīṣu gāyatreṣu stuyuḥ //
PB, 9, 7, 6.0 yadi mādhyandināt savanād atiricyeta baṇ mahāṁ asi sūryety ādityavatīṣu gaurīvitena stuyuḥ //
PB, 9, 8, 1.0 yadi dīkṣitānāṃ pramīyate dagdhvāsthīny upanahya yo nediṣṭhī syāt taṃ dīkṣayitvā saha yajeran //
PB, 9, 8, 14.0 asaṃmitaṃ stotraṃ syād asaṃmito hyasau lokas trivṛtaḥ pavamānāḥ syuḥ saptadaśam itarat sarvam //
PB, 9, 8, 14.0 asaṃmitaṃ stotraṃ syād asaṃmito hyasau lokas trivṛtaḥ pavamānāḥ syuḥ saptadaśam itarat sarvam //
PB, 9, 9, 12.0 hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākṛtasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pṛthivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
PB, 10, 3, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa ātmann ṛtvam apaśyat tata ṛtvijo 'sṛjata yad ṛtvād asṛjata tad ṛtvijām ṛtviktvaṃ tair etaṃ dvādaśāham upāsīdat so 'rādhnot //
PB, 10, 3, 4.0 yadi pañcaviṃśo dīkṣeteme pañceme pañceme pañceme pañceme catvāro 'sāv eka iti nirdiśeyur yasmā arāddhikāmāḥ syus tam evārāddhir anveti sarva itare rādhnuvanti //
PB, 10, 4, 2.0 cakṣuṣī atirātrau kanīnike agniṣṭomau yasmād antarā agniṣṭomāv atirātrābhyāṃ tasmād antare satyau kanīnike bhuṅktaḥ //
PB, 10, 6, 7.0 yasmād eṣā samānā satī ṣaḍahavibhaktir nānārūpā tasmād virūpaḥ saṃvvatsaraḥ //
PB, 10, 7, 5.0 yasmād eṣā samānā saty agnivibhaktir nānārūpā tasmād yathartvādityas tapati //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 9, 2.0 svarāṇāṃ yasmād eṣā samānā satī svaravibhaktir nānārūpā tasmād yathartu vāyuḥ pavate //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 11, 3, 9.0 yathā vā imā anyā oṣadhayaḥ evaṃ soma āsīt sa tapo 'tapyata sa etat somasāmāpaśyat tena rājyamādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati somasāmnā tuṣṭuvānaḥ //
PB, 11, 5, 8.0 aṣṭau vā etāḥ kāmadughā āsaṃs tāsām ekā samaśīryata sā kṛṣir abhavad ṛdhyate 'smai kṛṣau ya evaṃ veda //
PB, 11, 5, 11.0 tasmād yaḥ purā puṇyo bhūtvā paścāt pāpīyān syād ākṣāraṃ brahmasāma kurvītātmany eved indriyaṃ vīryaṃ rasam ākṣārayati //
PB, 11, 10, 5.0 ayaṃ pūṣā rayir bhaga ity anuṣṭubhaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 11, 10, 6.0 vṛṣāmatīnāṃ pavate vicakṣaṇa iti jagatyaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 11, 10, 9.0 haviṣmāṃś ca vai haviṣkṛccāṅgirasāvāstāṃ dvitīye 'hani haviṣmān arādhnon navame 'hani haviṣkṛt //
PB, 11, 11, 3.0 evā hy asi vīrayur iti samānaṃ vadantīdam ittham asad iti //
PB, 11, 11, 3.0 evā hy asi vīrayur iti samānaṃ vadantīdam ittham asad iti //
PB, 11, 11, 7.0 āmahīyavaṃ bhavati kᄆptiś cānnādyaṃ ca samānaṃ vadantīṣu kriyata idam ittham asad iti //
PB, 12, 3, 7.0 triṣṭubhaḥ satyo jagatyo rūpeṇa jāgataṃ hyetad ahaḥ //
PB, 12, 5, 6.0 sutāso madhumattamā ity anuṣṭubhaḥ satyo jagatyo rūpeṇa jāgataṃ hy etad ahaḥ //
PB, 12, 7, 4.0 yad ato 'nyā pratipatsyāt pratikūlaṃ vānukūlaṃ vā syāt //
PB, 12, 7, 4.0 yad ato 'nyā pratipatsyāt pratikūlaṃ vānukūlaṃ vā syāt //
PB, 12, 8, 6.0 dadhyaṅ vā āṅgiraso devānāṃ purodhānīya āsīd annaṃ vai brahmaṇaḥ purodhā annādyasyāvaruddhyai //
PB, 12, 9, 6.0 gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 12, 9, 21.0 yad vā asurāṇām asoḍham āsīt tad devāḥ sattrāsāhīyenāsahanta satrainān asakṣmahīti tat sattrāsāhīyasya sattrāsāhīyatvam //
PB, 12, 11, 7.0 triṣṭubhaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 13, 1.0 indraśca bṛhacca samabhavatāṃ tam indraṃ bṛhad ekayā tanvātyaricyata tasyā abibhedanayā mābhibhaviṣyatīti so 'bravīt ṣoḍaśī te 'yaṃ yajñakratur astv iti sa ṣoḍaśy abhavat tad asya janma //
PB, 12, 13, 13.0 śakvarīṣu ṣoḍaśinā stuvīta yaḥ kāmayeta vajrī syām iti //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 31.0 aparuddhayajña iva vā eṣa yat ṣoḍaśī kanīyasvina iva vai tarhi devā āsan bhūyasvino 'surāḥ kanīyasvinaḥ bhūyasvinaṃ bhrātṛvyaṃ vṛṅkte ya evaṃ veda //
PB, 12, 13, 32.0 yasmād anyo na paro 'sti jāto ya ābabhūva bhuvanāni viśvā //
PB, 13, 1, 4.0 tvaṃ suvīro asi soma viśvavid ityeṣa vāva suvīro yasya paśavas tad eva tad abhivadati //
PB, 13, 2, 4.0 purūruṇā ciddhy asty avo nūnaṃ vāṃ varuṇeti maitrāvaruṇaṃ yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajati //
PB, 13, 3, 4.0 yat soma citram ukthyam iti gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 4, 1.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etacchandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tacchakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyām akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ //
PB, 13, 4, 8.0 āpo vai kṣīrarasā āsaṃste devāḥ pāpavasīyasād abibhayur yad apa upanidhāya stuvate pāpavasīyaso vidhṛtyai //
PB, 13, 5, 7.0 triṣṭubhaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 13, 6, 7.0 devāś ca vā asurāśca samadadhata yatare naḥ saṃjayāṃs teṣāṃ naḥ paśavo 'sān iti te devā asurān saṃjayena samajayan yat samajayaṃs tasmāt saṃjayaṃ paśūnām avaruddhyai saṃjayaṃ kriyate //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 6, 10.0 sumitraḥ san krūram akar ity enaṃ vāg abhyavadat taṃ śug ārchat sa tapo 'tapyata sa etat saumitram apaśyat tena śucam apāhatāpa śucaṃ hate saumitreṇa tuṣṭuvānaḥ //
PB, 13, 7, 12.0 dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaidadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigṛhītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigṛhītam abhavat //
PB, 13, 8, 5.0 yajñasya hi stha ṛtvija ity aindrāgnaṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan stomaḥ //
PB, 13, 9, 6.0 gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 14, 3, 5.0 jagatyaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 14, 3, 17.0 jāmi dvādaśāhasyāstīti ha smāhogradevo rājanir bārhataṃ ṣaṣṭham ahar bārhataṃ saptamaṃ yat kaṇvarathantaraṃ bhavati tenājāmi //
PB, 14, 3, 19.0 agnir akāmayatānnādaḥ syām iti sa tapo 'tapyata sa etad gauṅgavam apaśyat tenānnādo 'bhavad yad annaṃ vitvā agardad yad agaṅgūyat tad gauṅgavasya gauṅgavatvam annādyasyāvaruddhyai gauṅgavaṃ kriyate //
PB, 14, 3, 20.0 yat sāma devatāḥ praśaṃsati tena yajamānāḥ satyāśiṣaḥ satyāśiṣo 'sāmeti vai sattram āsate satyāśiṣa eva bhavanti //
PB, 14, 4, 2.0 nakiṣṭaṃ karmaṇā naśad iti bṛhatyaḥ satyo 'bhyārambheṇa jagatyaḥ //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 5, 2.0 eṣa sya dhārayā suta iti kakubhaḥ satyo 'bhyārambheṇa triṣṭubhaḥ //
PB, 14, 5, 10.0 gāyatryaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 14, 6, 4.0 yad indra citraṃ ma iha nāsti tvādātam adrivo rādhas tanno vidadvasa ubhayāhastyābhareti rāddhim evaitenāvarunddhe //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 10.0 cyavano vai dādhīco 'śvinoḥ priya āsīt so 'jīryat tam etena sāmnāpsu vyaiṅkayatāṃ taṃ punaryuvānam akurutāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma vīṅkaṃ kāmam evaitenāvarunddhe //
PB, 14, 9, 2.0 gāyatryaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 14, 9, 5.0 jagatyaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubho loke kriyante //
PB, 14, 9, 36.0 yad vā etasyāhnaś chidram āsīt tad devā acchidreṇāpyauhaṃs tad acchidrasyācchidratvam //
PB, 14, 11, 6.0 hinvanti sūram usraya iti gāyatryaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 14, 11, 36.0 agnir akāmayata viśo viśo 'tithis syāṃ viśo viśa ātithyam aśnuvīyeti sa tapo 'tapyata sa etad viśoviśīyam apaśyat tena viśo viśo 'tithir abhavat viśo viśa ātithyam āśnuta viśo viśo 'tithir bhavati viśo viśa ātithyam aśnute viśoviśīyena tuṣṭuvānaḥ //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
PB, 15, 3, 4.0 asāvi somo aruṣo vṛṣā harir iti jagatyas satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 15, 5, 1.0 tvaṃ somāsi dhārayur iti gāyatrī bhavaty ahno dhṛtyai tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 6.0 upoṣu jātam apturam iti gāyatryas satyo jagatyo rūpeṇa tasmāt jagatīnāṃ loke kriyante //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 8.1 varṣmo 'smi samānānām udyatāmiva sūryaḥ /
PārGS, 1, 3, 12.0 virājo doho'si virājo dohamaśīya mayi pādyāyai virājo doha iti //
PārGS, 1, 3, 13.0 arghaṃ pratigṛhṇāty āpaḥ stha yuṣmābhiḥ sarvān kāmān avāpnavānīti //
PārGS, 1, 3, 20.2 tenāhaṃ madhuno madhavyena parameṇa rūpeṇānnādyena paramo madhavyo 'nnādo 'sānīti //
PārGS, 1, 3, 29.0 na tvevāmāṃso 'rghaḥ syāt //
PārGS, 1, 4, 16.2 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
PārGS, 1, 5, 11.4 aśūnyopasthā jīvatām astu mātā pautram ānandam abhivibudhyatām iyaṃ svāhā /
PārGS, 1, 6, 2.4 āyuṣmān astu me patir edhantāṃ jñātayo mama svāhā /
PārGS, 1, 6, 3.1 athāsyai dakṣiṇaṃ hastam gṛhṇāti sāṅguṣṭhaṃ gṛbhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
PārGS, 1, 6, 3.3 amo 'ham asmi sā tvaṃ sā tvam asy amo 'ham /
PārGS, 1, 6, 3.3 amo 'ham asmi sā tvaṃ sā tvam asy amo 'ham /
PārGS, 1, 6, 3.4 sāmāham asmi ṛk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāv ehi vivahāvahai saha reto dadhāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūn te santu jaradaṣṭayaḥ saṃpriyau rociṣṇū sumanasyamānau paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti //
PārGS, 1, 6, 3.4 sāmāham asmi ṛk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāv ehi vivahāvahai saha reto dadhāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūn te santu jaradaṣṭayaḥ saṃpriyau rociṣṇū sumanasyamānau paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti //
PārGS, 1, 8, 6.1 āpo hi ṣṭheti ca tisṛbhiḥ //
PārGS, 1, 8, 8.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate mama vrate te hṛdayaṃ dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
PārGS, 1, 8, 19.2 dhruvam asi dhruvaṃ tvā paśyāmi dhruvaidhi poṣye mayi mahyaṃ tvādād bṛhaspatir mayā patyā prajāvatī saṃjīva śaradaḥ śatam iti //
PārGS, 1, 8, 19.2 dhruvam asi dhruvaṃ tvā paśyāmi dhruvaidhi poṣye mayi mahyaṃ tvādād bṛhaspatir mayā patyā prajāvatī saṃjīva śaradaḥ śatam iti //
PārGS, 1, 8, 21.1 trirātram akṣārālavaṇāśinau syātām adhaḥ śayīyātāṃ saṃvatsaraṃ na mithunam upeyātāṃ dvādaśarātraṃ ṣaḍrātraṃ trirātram antataḥ //
PārGS, 1, 11, 2.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai paśughnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.5 gandharva prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai yaśoghnī tanūs tām asyai nāśaya svāheti //
PārGS, 1, 12, 4.2 namaḥ ye me prajām upalobhayanti grāme vasanta uta vāraṇye tebhyo namo 'stu balimebhyo harāmi svasti me 'stu prajāṃ me dadatviti //
PārGS, 1, 12, 4.2 namaḥ ye me prajām upalobhayanti grāme vasanta uta vāraṇye tebhyo namo 'stu balimebhyo harāmi svasti me 'stu prajāṃ me dadatviti //
PārGS, 1, 14, 5.0 kūrmapittaṃ copasthe kṛtvā sa yadi kāmayeta vīryavānt syād iti vikṛtyainamabhimantrayate suparṇo'sīti prāgviṣṇukramebhyaḥ //
PārGS, 1, 14, 5.0 kūrmapittaṃ copasthe kṛtvā sa yadi kāmayeta vīryavānt syād iti vikṛtyainamabhimantrayate suparṇo'sīti prāgviṣṇukramebhyaḥ //
PārGS, 1, 16, 18.2 ātmā vai putranāmāsi sa jīva śaradaḥ śatamiti //
PārGS, 1, 16, 19.1 athāsya mātaram abhimantrayata iḍāsi maitrāvaruṇī vīre vīramajījanathāḥ /
PārGS, 1, 16, 24.2 ceccecchunaka sṛja namaste astu sīsaro lapetāpahvara tat satyam /
PārGS, 1, 16, 24.4 ceccecchunaka sṛja namaste astu sīsaro lapetāpahvara tatsatyam /
PārGS, 1, 16, 24.5 yat te saramā mātā sīsaraḥ pitā śyāmaśabalau bhrātarau ceccecchunaka sṛja namaste astu sīsaro lapetāpahvareti //
PārGS, 1, 18, 2.2 ātmā vai putranāmāsi sa jīva śaradaḥ śatamiti //
PārGS, 2, 1, 11.2 tena brahmāṇo vapatedam asyāyuṣyaṃ jaradaṣṭir yathāsaditi //
PārGS, 2, 2, 6.0 paścādagneravasthāpya brahmacaryamāgām iti vācayati brahmacāry asānīti ca //
PārGS, 2, 2, 11.2 āyuṣyamagryaṃ pratimuñca śubhraṃ yajñopavītaṃ balam astu tejaḥ /
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
PārGS, 2, 2, 14.0 athāsyādbhir añjalināñjaliṃ pūrayati āpo hi ṣṭheti tisṛbhiḥ //
PārGS, 2, 2, 16.3 mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyamiti //
PārGS, 2, 2, 17.0 athāsya dakṣiṇaṃ hastaṃ gṛhītvāha ko nāmāsīti //
PārGS, 2, 2, 19.0 athainam āha kasya brahmacāryasīti //
PārGS, 2, 2, 20.0 bhavata ityucyamāna indrasya brahmacāryasyagnir ācāryas tavāham ācāryastavāsāv iti //
PārGS, 2, 3, 2.0 anvārabdha ājyāhutīrhutvā prāśanānte 'thainaṃ saṃśāsti brahmacāry asy apo 'śāna karma kuru mā divā suṣupthā vācaṃ yaccha samidham ādhehy apo 'śāneti //
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 2, 4, 3.2 yathā tvamagne samidhā samidhyasa evam ahamāyuṣā medhayā varcasā prajayā paśubhirbrahmavarcasena samindhe jīvaputro mamācāryo medhāvyaham asāny anirākāriṣṇur yaśasvī tejasvī brahmavarcasyannādo bhūyāsaṃ svāheti //
PārGS, 2, 4, 7.1 pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi /
PārGS, 2, 4, 7.1 pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi /
PārGS, 2, 4, 7.1 pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi /
PārGS, 2, 5, 10.0 adhaḥśāyy akṣārālavaṇāśī syāt //
PārGS, 2, 5, 20.0 sarveṣāṃ vā gavyam asati pradhānatvāt //
PārGS, 2, 6, 13.0 āpo hi ṣṭheti ca pratyṛcam //
PārGS, 2, 6, 16.1 udyan bhrājabhṛṣṇur indro marudbhir asthāt prātaryāvabhir asthād daśasanir asi daśasaniṃ mā kurv āvidaṃ mā gamaya /
PārGS, 2, 6, 16.2 udyan bhrājabhṛṣṇur indro marudbhirasthād divāyāvabhir asthācchatasanirasi śatasaniṃ mā kurv āvidaṃ mā gamaya /
PārGS, 2, 6, 16.3 udyan bhrājabhṛṣṇur indro marudbhir asthāt sāyaṃyāvabhir asthāt sahasrasanirasi sahasrasaniṃ mā kurv āvidaṃ mā gamayeti //
PārGS, 2, 6, 20.2 paridhāsyai yaśodhāsyai dīrghāyutvāya jaradaṣṭirasmi /
PārGS, 2, 6, 26.0 alaṅkaraṇamasi bhūyo 'laṅkaraṇaṃ bhūyāditi karṇaveṣṭakau //
PārGS, 2, 6, 28.0 rociṣṇur asīty ātmānam ādarśe prekṣate //
PārGS, 2, 6, 29.2 bṛhaspateśchadirasi pāpmano mām antardhehi tejaso yaśaso māntardhehīti //
PārGS, 2, 6, 30.0 pratiṣṭhe stho viśvato mā pātam ity upānahau pratimuñcate //
PārGS, 2, 7, 18.0 dṛḍhavrato vadhatraḥ syāt sarvata ātmānaṃ gopāyet sarveṣāṃ mitramiva śukriyam adhyeṣyamāṇaḥ //
PārGS, 2, 10, 22.1 sarve japanti saha no 'stu saha no 'vatu saha na idaṃ vīryavadastu brahma /
PārGS, 2, 10, 22.1 sarve japanti saha no 'stu saha no 'vatu saha na idaṃ vīryavadastu brahma /
PārGS, 2, 12, 3.0 sāvitrīṃ caturanudrutya viratāḥ sma iti prabrūyuḥ //
PārGS, 2, 14, 18.0 saktuśeṣaṃ sthaṇḍile nyupyodapātreṇopaninīyopatiṣṭhate namo 'stu sarpebhya iti tisṛbhiḥ //
PārGS, 2, 14, 21.0 dvāradeśe mārjayanta āpo hi ṣṭheti tisṛbhiḥ //
PārGS, 2, 17, 9.1 pṛthivī dyauḥ pradiśo diśo yasmai dyubhirāvṛtāḥ tam ihendram upahvaye śivā naḥ santu hetayaḥ svāhā /
PārGS, 3, 1, 6.2 yavaṃ sarasvatyā adhi vanāya cakṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsanmarutaḥ sudānava iti //
PārGS, 3, 1, 6.2 yavaṃ sarasvatyā adhi vanāya cakṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsanmarutaḥ sudānava iti //
PārGS, 3, 2, 2.3 saṃvatsarasya yā patnī sā no astu sumaṅgalī svāhā /
PārGS, 3, 2, 2.7 teṣāṃ vayaṃ sumatau yajñiyānāṃ jyogjītā ahatāḥ syāma svāhā /
PārGS, 3, 2, 12.3 śivā no varṣāḥ santu śaradaḥ santu naḥ śivā iti //
PārGS, 3, 2, 12.3 śivā no varṣāḥ santu śaradaḥ santu naḥ śivā iti //
PārGS, 3, 3, 5.21 ekā satī bahudhoṣo vyaucchat sājīrṇā tvaṃ jarayasi sarvamanyatsvāheti //
PārGS, 3, 3, 6.4 bhūtaṃ bhaviṣyad akṛntad viśvam astu me brahmābhiguptaḥ surakṣitaḥ syāṃ svāhā /
PārGS, 3, 3, 6.4 bhūtaṃ bhaviṣyad akṛntad viśvam astu me brahmābhiguptaḥ surakṣitaḥ syāṃ svāhā /
PārGS, 3, 3, 6.5 viśve ādityā vasavaśca devā rudrā goptāro marutaśca santu /
PārGS, 3, 4, 7.4 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
PārGS, 3, 4, 7.5 ajarāsaste sakhye syāma piteva putrānprati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade svāhā /
PārGS, 3, 4, 7.9 sakhā suśeva edhi naḥ svāheti //
PārGS, 3, 4, 14.2 ketā ca mā suketā ca purastād gopāyetām ity agnirvai ketādityaḥ suketā tau prapadye tābhyāṃ namo 'stu tau mā purastād gopāyetāmiti //
PārGS, 3, 4, 15.0 atha dakṣiṇato gopāyamānaṃ ca mā rakṣamāṇā ca dakṣiṇato gopāyetām ity aharvai gopāyamānaṃ rātrī rakṣamāṇā te prapadye tābhyāṃ namo 'stu te mā dakṣiṇato gopāyetāmiti //
PārGS, 3, 4, 16.0 atha paścād dīdiviśca bhā jāgṛviśca paścād gopāyetām ity annaṃ vai dīdiviḥ prāṇo jāgṛvis tau prapadye tābhyāṃ namo 'stu tau mā paścādgopāyetāmiti //
PārGS, 3, 4, 17.0 athottarato 'svapnaśca mānavadrāṇaś cottarato gopāyetāmiti candramā vā asvapno vāyur anavadrāṇas tau prapadye tābhyāṃ namo 'stu tau mottarato gopāyetāmiti //
PārGS, 3, 4, 18.3 yanme kiṃcidasty upahūtaḥ sarvagaṇasakhāyasādhusaṃvṛtaḥ /
PārGS, 3, 4, 18.4 tāṃ tvā śāle 'riṣṭavīrā gṛhā naḥ santu sarvata iti //
PārGS, 3, 5, 2.0 uttarapūrvasyāṃ diśi yūpavadavaṭaṃ khātvā kuśān āstīryākṣatān ariṣṭakāṃś cānyāni cābhimaṅgalāni tasmin minoti maṇikaṃ samudro 'sīti //
PārGS, 3, 5, 3.3 rāyaśca stha svapatyasya patnī sarasvatī tadgṛṇate vayo dhāditi //
PārGS, 3, 5, 4.0 āpo hi ṣṭheti ca tisṛbhiḥ //
PārGS, 3, 7, 2.3 utūla parimīḍho 'si parimīḍhaḥ kva gamiṣyasīti //
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
PārGS, 3, 10, 50.0 piṇḍakaraṇe prathamaḥ pitṝṇāṃ pretaḥ syāt putravāṃścet //
PārGS, 3, 12, 9.2 kāmāvakīrṇo 'smy avakīrṇo'smi kāma kāmāya svāhā /
PārGS, 3, 12, 9.2 kāmāvakīrṇo 'smy avakīrṇo'smi kāma kāmāya svāhā /
PārGS, 3, 12, 9.3 kāmābhidrugdho 'smyabhidrugdho 'smi kāma kāmāya svāheti //
PārGS, 3, 12, 9.3 kāmābhidrugdho 'smyabhidrugdho 'smi kāma kāmāya svāheti //
PārGS, 3, 13, 2.0 sabhām abhyeti sabhāṅgirasi nādir nāmāsi tviṣir nāmāsi tasyai te nama iti //
PārGS, 3, 13, 2.0 sabhām abhyeti sabhāṅgirasi nādir nāmāsi tviṣir nāmāsi tasyai te nama iti //
PārGS, 3, 14, 3.0 rathantaramasīti dakṣiṇam //
PārGS, 3, 14, 4.0 bṛhadasītyuttaram //
PārGS, 3, 14, 5.0 vāmadevyamasīti kūbarīm //
PārGS, 3, 14, 9.0 na strībrahmacāriṇau sārathī syātām //
PārGS, 3, 14, 11.0 eke māstv iha ratir iti ca //
PārGS, 3, 14, 12.0 sa yadi durbalo rathaḥ syāt tam āsthāya japed ayaṃ vām aśvinā ratho mā durge māstaroriṣad iti //
PārGS, 3, 15, 2.0 etya hastinam abhimṛśati hastiyaśasam asi hastivarcasam asīti //
PārGS, 3, 15, 2.0 etya hastinam abhimṛśati hastiyaśasam asi hastivarcasam asīti //
PārGS, 3, 15, 5.0 uṣṭram ārokṣyann abhimantrayate tvāṣṭro 'si tvaṣṭṛdaivatyaḥ svasti mā saṃpārayeti //
PārGS, 3, 15, 6.0 rāsabhamārokṣyannabhimantrayate śūdro 'si śūdrajanmāgneyo vai dviretāḥ svasti mā saṃpārayeti //
PārGS, 3, 15, 16.0 sicāvadhūto 'bhimantrayate sigasi na vajro'si namas te 'stu mā mā hiṃsīriti //
PārGS, 3, 15, 16.0 sicāvadhūto 'bhimantrayate sigasi na vajro'si namas te 'stu mā mā hiṃsīriti //
PārGS, 3, 15, 16.0 sicāvadhūto 'bhimantrayate sigasi na vajro'si namas te 'stu mā mā hiṃsīriti //
PārGS, 3, 15, 17.1 stanayitnumabhimantrayate śivā no varṣāḥ santu śivā naḥ santu hetayaḥ /
PārGS, 3, 15, 17.1 stanayitnumabhimantrayate śivā no varṣāḥ santu śivā naḥ santu hetayaḥ /
PārGS, 3, 15, 17.2 śivā nas tāḥ santu yāstvaṃ sṛjasi vṛtrahanniti //
PārGS, 3, 15, 19.2 yamadūta namas te 'stu kiṃ tvā kārkāriṇo 'bravīd iti //
PārGS, 3, 15, 20.3 agniṣ ṭe mūlaṃ mā hiṃsīt svasti te 'stu vanaspate svasti me 'stu vanaspata iti //
PārGS, 3, 15, 20.3 agniṣ ṭe mūlaṃ mā hiṃsīt svasti te 'stu vanaspate svasti me 'stu vanaspata iti //
PārGS, 3, 15, 23.3 brahmaṇaḥ pravacanamasi brahmaṇaḥ pratiṣṭhānamasi brahmakośo 'si sanir asi śāntir asy anirākaraṇam asi brahmakośaṃ me viśa /
PārGS, 3, 15, 23.3 brahmaṇaḥ pravacanamasi brahmaṇaḥ pratiṣṭhānamasi brahmakośo 'si sanir asi śāntir asy anirākaraṇam asi brahmakośaṃ me viśa /
PārGS, 3, 15, 23.3 brahmaṇaḥ pravacanamasi brahmaṇaḥ pratiṣṭhānamasi brahmakośo 'si sanir asi śāntir asy anirākaraṇam asi brahmakośaṃ me viśa /
PārGS, 3, 15, 23.3 brahmaṇaḥ pravacanamasi brahmaṇaḥ pratiṣṭhānamasi brahmakośo 'si sanir asi śāntir asy anirākaraṇam asi brahmakośaṃ me viśa /
PārGS, 3, 15, 23.3 brahmaṇaḥ pravacanamasi brahmaṇaḥ pratiṣṭhānamasi brahmakośo 'si sanir asi śāntir asy anirākaraṇam asi brahmakośaṃ me viśa /
PārGS, 3, 15, 23.3 brahmaṇaḥ pravacanamasi brahmaṇaḥ pratiṣṭhānamasi brahmakośo 'si sanir asi śāntir asy anirākaraṇam asi brahmakośaṃ me viśa /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 1.0 brahmā ha vā idam agra āsīt //
SVidhB, 1, 1, 4.2 tasya yan mana āsīt sa prajāpatir abhavat //
SVidhB, 1, 1, 6.0 tasya dyauḥ śira āsīd uro 'ntarikṣaṃ madhyaṃ samudraḥ pṛthivī pādau //
SVidhB, 1, 6, 1.0 brāhmaṇasvaṃ hṛtvā māsam udake vāsaś caturthe kāle bhojanaṃ divā bahir ā syād vratānte śukraṃ te anyad yajataṃ te anyad ity etad gāyet //
SVidhB, 2, 2, 2.1 atha yo rakṣasā gṛhītaḥ syād aśanihatasya vṛkṣasyedhmaḥ śuklāyā goḥ sarūpavatsāyā anyasyā vājyaṃ bailvaṃ maṇim utthāpya tadahas trivṛtaṃ kārayen maṇim /
SVidhB, 2, 4, 7.2 kadācana starīr asīty etena cainam abhiśrāvayet /
SVidhB, 2, 4, 9.1 mūlaphalair upavasathaṃ kṛtvā māsam upavased araṇye nistāntavo munir yā rauhiṇī vā pauṣī vā paurṇamāsī syāt tad ahar udyantam ādityam upatiṣṭhetod vayaṃ tamasas parīty etena /
SVidhB, 2, 6, 8.1 atha yāsya na guṇī syāt tāṃ brūyād ācāmetīndro viśvasya rājatīty etābhyām ācāmet //
SVidhB, 2, 6, 16.2 agne mṛḍa mahāṁ asīti pūrveṇāgnir vṛtreti dvitīyām /
SVidhB, 2, 6, 17.1 athāto yaśasyānāṃ tvam indrayaśā asi pavate haryato harir ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno yaśasvī bhavati //
SVidhB, 2, 7, 6.1 māsaṃ somabhakṣaḥ syāt sadasaspatim adbhutam ity etena śrutinigādī bhavati //
SVidhB, 2, 7, 13.1 vacāṃ madhukam ity ete āsye 'vadhāyāpāṃ phenenety etan manasānudrutyānte svāhākāreṇa nigīrya rājanvān aham arājakas tvam asīty uktvā vivadet /
SVidhB, 3, 2, 4.1 dvādaśarātropoṣita evā hy asi vīrayur ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 4, 10.2 yāvanto vā syus tenārthinaḥ śruṣṭy agne navasya ma ity etenainān yugapad ghṛtenābhiṣiñcet /
SVidhB, 3, 5, 3.1 yaṃ kāmayetaikarājaḥ syān nāsya cakraṃ pratihanyetety ekavṛṣeṇābhiṣiñcet //
SVidhB, 3, 6, 1.3 ye cātra mukhyāḥ syus tān uttareṇābhiṣiñcet //
SVidhB, 3, 6, 12.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya vaibhītakena sruveṇa sarṣapatailenāhutisahasraṃ juhuyāt saṃmīlyena yatra vṛścaśabdaḥ syāt /
SVidhB, 3, 7, 10.1 gavāṃ praviśantīnāṃ yā paścāt syāt tasyāḥ śiro 'bhyanumṛjya puccham anumṛjya pāṇī saṃhṛtyānaṅgamejayas tiṣṭhet sarvāṃ rātriṃ dvitīyam āvartayan /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 2.10 devā vai bhadrāḥ santo 'gnim ādhitsanta //
TB, 1, 1, 2, 3.1 teṣām anāhito 'gnir āsīt /
TB, 1, 1, 2, 3.5 yaḥ purā bhadraḥ san pāpīyānt syāt /
TB, 1, 1, 2, 3.5 yaḥ purā bhadraḥ san pāpīyānt syāt /
TB, 1, 1, 2, 3.9 yaḥ kāmayeta dānakāmā me prajāḥ syur iti /
TB, 1, 1, 2, 4.5 yaḥ kāmayeta bhagī syām iti /
TB, 1, 1, 2, 4.10 kālakañjā vai nāmāsurā āsan //
TB, 1, 1, 2, 6.2 yo bhrātṛvyavānt syāt /
TB, 1, 1, 3, 2.5 dyāvāpṛthivī sahāstām /
TB, 1, 1, 3, 2.7 astv eva nau saha yajñiyam iti /
TB, 1, 1, 3, 2.8 yad amuṣyā yajñiyam āsīt /
TB, 1, 1, 3, 3.1 yad asyā yajñiyam āsīt /
TB, 1, 1, 3, 5.9 āpo vā idam agre salilam āsīt /
TB, 1, 1, 3, 6.1 katham idaṃ syād iti /
TB, 1, 1, 3, 6.4 asti vai tat /
TB, 1, 1, 3, 8.3 āpo varuṇasya patnaya āsan /
TB, 1, 1, 3, 10.6 tṛtīyasyām ito divi soma āsīt /
TB, 1, 1, 4, 4.1 iḍā vai mānavī yajñānukāśiny āsīt /
TB, 1, 1, 5, 9.4 apaśur yajamānaḥ syāt /
TB, 1, 1, 5, 9.6 anavaruddhā asya paśavaḥ syuḥ /
TB, 1, 1, 6, 1.1 devāsurāḥ saṃyattā āsan /
TB, 1, 1, 6, 2.5 yad eva paśuṣv āsīt /
TB, 1, 1, 6, 2.9 yad evāpsv āsīt /
TB, 1, 1, 6, 3.3 yad evāditya āsīt /
TB, 1, 1, 6, 3.10 yathātmā syāt //
TB, 1, 1, 6, 4.5 yathāṅgāni syuḥ /
TB, 1, 1, 6, 7.3 apaśur yajamānaḥ syāt /
TB, 1, 1, 6, 7.5 anavaruddhā asya paśavaḥ syuḥ /
TB, 1, 1, 6, 11.7 ā dvādaśabhyo dadāti /
TB, 1, 1, 9, 8.3 nirvīryaḥ syāt /
TB, 1, 1, 9, 9.3 kvāsaḥ /
TB, 1, 2, 1, 1.3 śivā naḥ santu pradiśaś catasraḥ /
TB, 1, 2, 1, 3.4 kṣudho 'pahatyai suvitaṃ no astu /
TB, 1, 2, 1, 4.7 tā naḥ śivāḥ śarkarāḥ santu sarvāḥ /
TB, 1, 2, 1, 5.6 ūrjaḥ pṛthivyā adhyutthito 'si /
TB, 1, 2, 1, 6.5 upāśṛṇoḥ suśravā vai śruto 'si /
TB, 1, 2, 1, 8.1 śarīram abhi saṃskṛtāḥ stha /
TB, 1, 2, 1, 9.8 yato bhayam abhayaṃ tan no astu /
TB, 1, 2, 1, 11.8 ghṛtapratīko ghṛtayonir edhi /
TB, 1, 2, 1, 13.6 yāny āsan savituḥ save /
TB, 1, 2, 1, 14.5 ṛtviyavatī stho agniretasau /
TB, 1, 2, 1, 16.8 ye 'tra stha purāṇā ye ca nūtanāḥ /
TB, 1, 2, 1, 17.1 agner bhasmāsy agneḥ purīṣam asi /
TB, 1, 2, 1, 17.1 agner bhasmāsy agneḥ purīṣam asi /
TB, 1, 2, 1, 17.2 saṃjñānam asi kāmadharaṇam /
TB, 1, 2, 1, 17.5 saṃsṛṣṭaṃ mano astu vaḥ /
TB, 1, 2, 1, 17.6 saṃsṛṣṭaḥ prāṇo astu vaḥ /
TB, 1, 2, 1, 17.9 ātmā vo astu saṃpriyaḥ /
TB, 1, 2, 1, 20.2 ahaṃ tvad asmi mad asi tvam etat /
TB, 1, 2, 1, 20.2 ahaṃ tvad asmi mad asi tvam etat /
TB, 1, 2, 1, 20.3 mamāsi yonis tava yonir asmi /
TB, 1, 2, 1, 20.3 mamāsi yonis tava yonir asmi /
TB, 1, 2, 1, 20.4 mamaiva san vaha havyāny agne /
TB, 1, 2, 1, 21.9 sapatnatūr asi vṛtratūḥ /
TB, 1, 2, 1, 23.6 vikramasva mahāṁ asi /
TB, 1, 2, 1, 26.10 sā hi śrīr amṛtā satām //
TB, 1, 2, 1, 27.5 ihaiva san tatra sato vo agnayaḥ /
TB, 1, 2, 1, 27.5 ihaiva san tatra sato vo agnayaḥ /
TB, 1, 2, 1, 27.7 tiro mā santam āyur mā prahāsīt /
TB, 1, 2, 3, 3.8 tasyāsau loko 'nabhijita āsīt /
TB, 1, 2, 6, 5.7 yasya talpasadyam anabhijitaṃ syāt /
TB, 1, 2, 6, 6.1 yasya talpasadyam abhijitaṃ syāt /
TB, 1, 2, 6, 6.8 devāsurāḥ saṃyattā āsan /
TB, 2, 1, 1, 1.2 teṣāṃ pṛśnir gharmadhug āsīt /
TB, 2, 1, 1, 2.5 agnihotra eva no 'py astv ity abruvan /
TB, 2, 1, 2, 2.5 tasmād rarāṭe keśā na santi /
TB, 2, 1, 2, 3.4 kas tvam asīti /
TB, 2, 1, 2, 7.4 ubhayam evāgneyaṃ syāt /
TB, 2, 1, 3, 1.6 pramāyukā syāt /
TB, 2, 1, 3, 4.9 pitṛdevatyaṃ syāt /
TB, 2, 1, 4, 1.5 yaṃ kāmayeta vasīyān syād iti /
TB, 2, 1, 4, 2.3 yaṃ kāmayeta pāpīyānt syād iti /
TB, 2, 1, 4, 3.5 agnihotrasya vai sthāṇur asti /
TB, 2, 1, 6, 2.8 tan nau sahāsad iti /
TB, 2, 1, 8, 1.8 yo vā gataśrīḥ syāt /
TB, 2, 1, 9, 1.1 trayo vai praiyamedhā āsan /
TB, 2, 1, 9, 3.2 yady ante syāt /
TB, 2, 1, 11, 1.10 nānto na paryanto 'sti /
TB, 2, 2, 1, 7.7 yāvad evāsyāsti /
TB, 2, 2, 3, 1.10 yaṃ kāmayeta vasīyānt syād iti //
TB, 2, 2, 3, 2.3 yaṃ kāmayeta pāpīyānt syād iti /
TB, 2, 2, 3, 6.4 yaḥ suvargakāmaḥ syāt /
TB, 2, 2, 3, 7.1 kva stha /
TB, 2, 2, 3, 7.2 kva vaḥ sadbhyo havyaṃ vakṣyāma iti /
TB, 2, 2, 3, 7.5 tasmāc chandaḥsu sadbhya ādityebhyaḥ /
TB, 2, 2, 4, 1.5 tasya cittiḥ srug āsīt /
TB, 2, 2, 4, 1.7 tasyaitāvaty eva vāg āsīt /
TB, 2, 2, 4, 2.2 tasya somo havir āsīt /
TB, 2, 2, 4, 4.10 tad asyāpriyam āsīt //
TB, 2, 2, 4, 5.7 tad asya priyam āsīt /
TB, 2, 2, 5, 4.10 mayo mahyam astu pratigrahītra ity āha //
TB, 2, 2, 5, 6.5 neva hi kāmasyānto 'sti /
TB, 2, 2, 7, 4.6 amutra sadbhyo devebhyo havyaṃ vahati /
TB, 2, 2, 8, 4.7 sarveṣāṃ nas tat sahāsad iti /
TB, 2, 2, 9, 1.1 idaṃ vā agre naiva kiṃcanāsīt /
TB, 2, 2, 9, 1.2 na dyaur āsīt /
TB, 2, 2, 9, 1.5 tad asad eva san mano 'kuruta syām iti /
TB, 2, 2, 9, 1.5 tad asad eva san mano 'kuruta syām iti /
TB, 2, 2, 9, 3.9 tad vā idam āpaḥ salilam āsīt /
TB, 2, 2, 9, 6.2 yāsya sā tanūr āsīt /
TB, 2, 2, 9, 7.2 yāsya sā tanūr āsīt /
TB, 2, 2, 9, 7.9 yāsya sā tanūr āsīt //
TB, 2, 2, 9, 8.8 yāsya sā tanūr āsīt /
TB, 2, 2, 10, 1.4 eteṣāṃ devānām adhipatir edhīti /
TB, 2, 2, 10, 1.6 kas tvam asi /
TB, 2, 2, 10, 1.7 vayaṃ vai tvacchreyāṃsaḥ sma iti /
TB, 2, 2, 10, 1.9 kas tvam asi vayaṃ vai tvacchreyāṃsaḥ sma iti mā devā avocann iti /
TB, 2, 2, 10, 1.9 kas tvam asi vayaṃ vai tvacchreyāṃsaḥ sma iti mā devā avocann iti /
TB, 2, 2, 10, 1.10 atha vā idaṃ tarhi prajāpatau hara āsīt //
TB, 2, 2, 10, 2.5 ko 'haṃ syām ity abravīt /
TB, 2, 2, 10, 2.7 etat syā ity abravīt /
TB, 2, 2, 11, 1.1 prajāpatir akāmayata bahor bhūyānt syām iti /
TB, 2, 2, 11, 1.5 yaḥ kāmayeta bahor bhūyānt syām iti /
TB, 2, 2, 11, 2.5 so 'kāmayata paśumānt syām iti /
TB, 2, 2, 11, 2.9 yaḥ kāmayeta paśumānt syām iti /
TB, 2, 2, 11, 3.9 so 'kāmayata somapaḥ somayājī syām /
TB, 2, 2, 11, 4.5 yaḥ kāmayeta somapaḥ somayājī syām /
TB, 2, 2, 11, 6.4 amutra sadbhyo devebhyo havyaṃ vahati /
TB, 2, 3, 2, 1.6 yady enam ārtvijyād vṛtaṃ santaṃ nirhareran /
TB, 2, 3, 7, 1.3 mamāyam annam astv iti /
TB, 2, 3, 8, 1.6 hariṇī satī śyāvā bhavati /
TB, 2, 3, 9, 1.8 paśumānt syāt /
TB, 2, 3, 9, 9.11 sa yāṃ diśaṃ sanim eṣyant syāt /
TB, 2, 3, 10, 1.9 namas te astu bhagavaḥ /
TB, 2, 3, 10, 3.10 sa yaḥ kāmayeta priyaḥ syām iti //
TB, 2, 3, 10, 4.1 yaṃ vā kāmayeta priyaḥ syād iti /
TB, 2, 3, 11, 1.8 taṃ vā etaṃ daśahūtaṃ santam /
TB, 2, 3, 11, 2.5 taṃ vā etaṃ saptahūtaṃ santam /
TB, 2, 3, 11, 3.2 taṃ vā etaṃ ṣaḍḍhūtaṃ santam /
TB, 2, 3, 11, 3.9 taṃ vā etaṃ pañcahūtaṃ santaṃ /
TB, 2, 3, 11, 4.6 taṃ vā etaṃ caturhūtaṃ santam /
TB, 3, 1, 4, 1.2 annādo devānāṃ syām iti /
TB, 3, 1, 4, 4.2 paśumānt syām iti /
TB, 3, 1, 4, 5.1 ṛkṣā vā iyam alomakāsīt /
TB, 3, 1, 4, 6.2 brahmavarcasī syām iti /
TB, 3, 1, 4, 7.1 devāsurāḥ saṃyattā āsan /
TB, 3, 1, 4, 9.2 paśumānt syām iti /
TB, 3, 1, 4, 10.2 bhagī śreṣṭhī devānāṃ syām iti /
TB, 3, 1, 4, 11.2 savitā syām iti /
TB, 3, 1, 5, 9.2 dṛḍho 'śithilaḥ syām iti /
TB, 3, 1, 5, 10.2 tejasvī brahmavarcasī syām iti /
TB, 3, 1, 5, 12.2 paśumānt syām iti /
TB, 3, 1, 5, 13.2 śrotrasvināv abadhirau syāveti /
TB, 3, 1, 6, 3.2 priyādityasya subhagā syām iti /
TB, 3, 1, 6, 4.2 yathā tvaṃ devānām asi /
TB, 3, 1, 6, 5.2 nakṣatrāṇāṃ pratiṣṭhā syām iti /
TB, 3, 6, 1, 3.17 tve vasu suṣaṇanāni santu /
Taittirīyasaṃhitā
TS, 1, 1, 1, 2.0 vāyava sthopāyava stha //
TS, 1, 1, 1, 2.0 vāyava sthopāyava stha //
TS, 1, 1, 1, 7.0 dhruvā asmin gopatau syāta bahvīḥ //
TS, 1, 1, 2, 1.1 yajñasya ghoṣad asi /
TS, 1, 1, 2, 1.5 devānām pariṣūtam asi /
TS, 1, 1, 2, 1.6 varṣavṛddham asi /
TS, 1, 1, 2, 2.4 adityai rāsnāsīndrāṇyai saṃnahanam /
TS, 1, 1, 2, 2.8 devaṃgamam asi //
TS, 1, 1, 3, 2.0 mātariśvano gharmo 'si //
TS, 1, 1, 3, 3.0 dyaur asi pṛthivy asi //
TS, 1, 1, 3, 3.0 dyaur asi pṛthivy asi //
TS, 1, 1, 3, 4.0 viśvadhāyā asi parameṇa dhāmnā //
TS, 1, 1, 3, 6.0 vasūnāṃ pavitram asi śatadhāraṃ asi sahasradhāram //
TS, 1, 1, 3, 6.0 vasūnāṃ pavitram asi śatadhāraṃ asi sahasradhāram //
TS, 1, 1, 4, 1.4 dhūr asi /
TS, 1, 1, 4, 1.6 tvaṃ devānāṃ asi sasnitamam papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam /
TS, 1, 1, 4, 1.7 ahrutam asi havirdhānam /
TS, 1, 1, 5, 1.4 prokṣitā stha /
TS, 1, 1, 5, 1.8 adityās tvag asi prati tvā //
TS, 1, 1, 5, 2.2 adhiṣavaṇam asi vānaspatyam prati tvādityās tvag vettu /
TS, 1, 1, 5, 2.3 agnes tanūr asi vāco visarjanam /
TS, 1, 1, 5, 2.5 adrir asi vānaspatyaḥ /
TS, 1, 1, 5, 2.10 varṣavṛddham asi /
TS, 1, 1, 5, 2.13 rakṣasām bhāgo 'si /
TS, 1, 1, 6, 1.2 adityās tvag asi prati tvā pṛthivī vettu /
TS, 1, 1, 6, 1.3 diva skambhanir asi prati tvādityās tvag vettu /
TS, 1, 1, 6, 1.4 dhiṣaṇāsi parvatyā prati tvā diva skambhanir vettu /
TS, 1, 1, 6, 1.5 dhiṣaṇāsi pārvateyī prati tvā parvatir vettu /
TS, 1, 1, 6, 1.7 dhānyam asi dhinuhi devān /
TS, 1, 1, 7, 1.1 dhṛṣṭir asi brahma yaccha /
TS, 1, 1, 7, 1.4 dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 1.5 dhartram asy antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 1.6 dharuṇam asi divaṃ dṛṃha cakṣuḥ //
TS, 1, 1, 7, 2.2 dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 2.3 cita stha prajām asmai rayiṃ asmai sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 8, 1.4 adbhyaḥ pari prajātā stha sam adbhiḥ pṛcyadhvam /
TS, 1, 1, 8, 1.7 makhasya śiro 'si /
TS, 1, 1, 8, 1.8 gharmo 'si viśvāyuḥ /
TS, 1, 1, 9, 1.2 indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejāḥ /
TS, 1, 1, 9, 1.3 vāyur asi tigmatejāḥ /
TS, 1, 1, 9, 3.5 ṛtam asy ṛtasadanam asy ṛtaśrīr asi /
TS, 1, 1, 9, 3.5 ṛtam asy ṛtasadanam asy ṛtaśrīr asi /
TS, 1, 1, 9, 3.5 ṛtam asy ṛtasadanam asy ṛtaśrīr asi /
TS, 1, 1, 9, 3.6 dhā asi svadhā asi /
TS, 1, 1, 9, 3.6 dhā asi svadhā asi /
TS, 1, 1, 9, 3.7 urvī cāsi vasvī cāsi /
TS, 1, 1, 9, 3.7 urvī cāsi vasvī cāsi /
TS, 1, 1, 10, 2.4 mahīnām payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya niḥ //
TS, 1, 1, 10, 3.2 mahīnām payo 'sy oṣadhīnāṃ raso 'dabdhena tvā cakṣuṣāvekṣe suprajāstvāya /
TS, 1, 1, 10, 3.3 tejo 'si tejo 'nu prehy agnis te tejo mā vi nait /
TS, 1, 1, 10, 3.4 agner jihvāsi subhūr devānām /
TS, 1, 1, 10, 3.6 śukram asi jyotir asi tejo 'si /
TS, 1, 1, 10, 3.6 śukram asi jyotir asi tejo 'si /
TS, 1, 1, 10, 3.6 śukram asi jyotir asi tejo 'si /
TS, 1, 1, 11, 1.1 kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā svāhā /
TS, 1, 1, 11, 1.2 vedir asi barhiṣe tvā svāhā /
TS, 1, 1, 11, 1.3 barhir asi srugbhyas tvā svāhā /
TS, 1, 1, 11, 1.7 viṣṇo stūpo 'si /
TS, 1, 1, 11, 1.9 gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍitaḥ /
TS, 1, 1, 11, 1.10 indrasya bāhur asi //
TS, 1, 1, 11, 2.5 viśo yantre sthaḥ /
TS, 1, 1, 11, 2.7 juhūr upabhṛd dhruvāsi ghṛtācī nāmnā priyeṇa nāmnā priye sadasi sīda /
TS, 1, 1, 12, 1.1 bhuvanam asi vi prathasva /
TS, 1, 1, 12, 1.8 viṣṇo sthānam asi /
TS, 1, 1, 12, 1.15 makhasya śiro 'si saṃ jyotiṣā jyotir aṅktām //
TS, 1, 3, 1, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ā dade 'bhrir asi nārir asi /
TS, 1, 3, 1, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ā dade 'bhrir asi nārir asi /
TS, 1, 3, 1, 1.6 yavo 'si yavayāsmad dveṣaḥ //
TS, 1, 3, 1, 2.2 pitṝṇāṃ sadanam asi /
TS, 1, 3, 1, 2.8 indrasya sado 'si viśvajanasya chāyā /
TS, 1, 3, 1, 2.10 indrasya syūr asīndrasya dhruvam asi /
TS, 1, 3, 1, 2.10 indrasya syūr asīndrasya dhruvam asi /
TS, 1, 3, 1, 2.11 aindram asi /
TS, 1, 3, 2, 1.6 virāḍ asi sapatnahā samrāḍ asi bhrātṛvyahā svarāḍ asy abhimātihā viśvārāḍ asi viśvāsāṃ nāṣṭrāṇāṃ hantā //
TS, 1, 3, 2, 1.6 virāḍ asi sapatnahā samrāḍ asi bhrātṛvyahā svarāḍ asy abhimātihā viśvārāḍ asi viśvāsāṃ nāṣṭrāṇāṃ hantā //
TS, 1, 3, 2, 1.6 virāḍ asi sapatnahā samrāḍ asi bhrātṛvyahā svarāḍ asy abhimātihā viśvārāḍ asi viśvāsāṃ nāṣṭrāṇāṃ hantā //
TS, 1, 3, 2, 1.6 virāḍ asi sapatnahā samrāḍ asi bhrātṛvyahā svarāḍ asy abhimātihā viśvārāḍ asi viśvāsāṃ nāṣṭrāṇāṃ hantā //
TS, 1, 3, 2, 2.3 yavo 'si yavayāsmad dveṣo yavayārātīḥ /
TS, 1, 3, 2, 2.10 bṛhann asi bṛhadgrāvā bṛhatīm indrāya vācaṃ vada //
TS, 1, 3, 3, 1.1 vibhūr asi pravāhaṇaḥ /
TS, 1, 3, 3, 1.2 vahnir asi havyavāhanaḥ /
TS, 1, 3, 3, 1.3 śvātro 'si pracetāḥ /
TS, 1, 3, 3, 1.4 tutho 'si viśvavedāḥ /
TS, 1, 3, 3, 1.5 uśig asi kaviḥ /
TS, 1, 3, 3, 1.6 aṅghārir asi bambhāriḥ /
TS, 1, 3, 3, 1.7 avasyur asi duvasvān /
TS, 1, 3, 3, 1.8 śundhyūr asi mārjālīyaḥ /
TS, 1, 3, 3, 1.9 samrāḍ asi kṛśānuḥ /
TS, 1, 3, 3, 1.10 pariṣadyo 'si pavamānaḥ /
TS, 1, 3, 3, 1.11 pratakvāsi nabhasvān /
TS, 1, 3, 3, 1.12 asaṃmṛṣṭo 'si havyasūdaḥ /
TS, 1, 3, 3, 1.13 ṛtadhāmāsi suvarjyotiḥ /
TS, 1, 3, 3, 1.14 brahmajyotir asi suvardhāmā /
TS, 1, 3, 3, 1.15 ajo 'sy ekapāt /
TS, 1, 3, 3, 1.16 ahir asi budhniyaḥ /
TS, 1, 3, 4, 4.2 adityāḥ sado 'si /
TS, 1, 3, 4, 5.2 agne vratapate tvaṃ vratānāṃ vratapatir asi /
TS, 1, 3, 6, 1.3 yavo 'si yavayāsmad dveṣo yavayārātīḥ /
TS, 1, 3, 6, 1.4 pitṝṇāṃ sadanam asi /
TS, 1, 3, 6, 1.5 svāveśo 'sy agregā netṝṇāṃ vanaspatir adhi tvā sthāsyati tasya vittāt /
TS, 1, 3, 6, 5.3 parivīr asi pari tvā daivīr viśo vyayantām parīmaṃ rāyaspoṣo yajamānam manuṣyāḥ /
TS, 1, 3, 7, 1.2 upavīr asi /
TS, 1, 3, 7, 1.8 agner janitram asi /
TS, 1, 3, 7, 1.9 vṛṣaṇau sthaḥ /
TS, 1, 3, 7, 1.10 urvaśy asy āyur asi purūravāḥ /
TS, 1, 3, 7, 1.10 urvaśy asy āyur asi purūravāḥ /
TS, 1, 3, 8, 1.5 apām perur asi /
TS, 1, 3, 9, 2.4 rakṣasām bhāgo 'si /
TS, 1, 3, 10, 2.1 śrīr asi /
TS, 1, 3, 10, 3.3 antarikṣasya havir asi /
TS, 1, 3, 11, 1.5 śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
TS, 1, 3, 12, 1.1 haviṣmatīr imā āpo haviṣmān devo adhvaro haviṣmāṁ āvivāsati haviṣmāṁ astu sūryaḥ /
TS, 1, 3, 12, 1.3 indrāgniyor bhāgadheyī stha mitrāvaruṇayor bhāgadheyī stha viśveṣāṃ devānāṃ bhāgadheyī stha /
TS, 1, 3, 12, 1.3 indrāgniyor bhāgadheyī stha mitrāvaruṇayor bhāgadheyī stha viśveṣāṃ devānāṃ bhāgadheyī stha /
TS, 1, 3, 12, 1.3 indrāgniyor bhāgadheyī stha mitrāvaruṇayor bhāgadheyī stha viśveṣāṃ devānāṃ bhāgadheyī stha /
TS, 1, 3, 13, 3.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyo devatrā dhatta śukraṃ śukrapebhyo yeṣām bhāga stha svāhā /
TS, 1, 3, 13, 3.2 kārṣir asy apāpām mṛdhram /
TS, 1, 3, 14, 4.6 āyurdā agne haviṣo juṣāṇo ghṛtapratīko ghṛtayonir edhi /
TS, 1, 5, 1, 1.1 devāsurāḥ saṃyattā āsan //
TS, 1, 5, 1, 15.1 so 'gnir abravīt bhāgy asāny atha va idam iti //
TS, 1, 5, 5, 13.1 āyurdā agne 'si //
TS, 1, 5, 5, 15.1 varcodā agne 'si //
TS, 1, 5, 5, 17.1 tanūpā agne 'si //
TS, 1, 5, 5, 23.3 tvam agne sūryavarcā asi //
TS, 1, 5, 6, 2.1 ambha stha //
TS, 1, 5, 6, 4.1 maha stha //
TS, 1, 5, 6, 6.1 saha stha //
TS, 1, 5, 6, 8.1 ūrja stha //
TS, 1, 5, 6, 11.1 ihaiva steto māpagāta //
TS, 1, 5, 6, 13.1 saṃhitāsi viśvarūpīḥ //
TS, 1, 5, 6, 25.1 iḍā stha madhukṛtaḥ //
TS, 1, 5, 6, 30.1 kadā cana starīr asi nendra saścasi dāśuṣe /
TS, 1, 5, 7, 36.1 āyurdā agne 'si //
TS, 1, 5, 7, 39.1 varcodā agne 'si //
TS, 1, 5, 7, 42.1 tanūpā agne 'si //
TS, 1, 5, 7, 61.1 etat tvam asīdam aham bhūyāsam iti vāvaitad āha //
TS, 1, 5, 7, 62.1 tvam agne sūryavarcā asīti āha //
TS, 1, 5, 8, 3.1 ambha sthāmbho vo bhakṣīyeti āha //
TS, 1, 5, 8, 5.1 maha stha maho vo bhakṣīyeti āha //
TS, 1, 5, 8, 7.1 saha stha saho vo bhakṣīyeti āha //
TS, 1, 5, 8, 9.1 ūrja sthorjaṃ vo bhakṣīyeti āha //
TS, 1, 5, 8, 14.1 ihaiva steto māpa gāteti āha //
TS, 1, 5, 8, 17.1 saṃhitāsi viśvarūpīr iti //
TS, 1, 5, 8, 45.1 kadā cana starīr asīti āha //
TS, 1, 5, 8, 56.1 tām āśiṣam āśāse tantave jyotiṣmatīm iti brūyād yasya putro 'jātaḥ syāt //
TS, 1, 5, 8, 58.1 tām āśiṣam ā śāse 'muṣmai jyotiṣmatīm iti brūyād yasya putro jātaḥ syāt //
TS, 1, 5, 9, 17.1 ahar devānām āsīd rātrir asurāṇām //
TS, 1, 5, 9, 18.1 te 'surā yad devānāṃ vittaṃ vedyam āsīt tena saha rātrim prāviśan //
TS, 1, 5, 9, 55.1 na tatra jāmy astīty āhur yo 'harahar upatiṣṭhata iti //
TS, 1, 6, 5, 1.4 sad asi san me bhūyāḥ sarvam asi sarvam me bhūyāḥ pūrṇam asi pūrṇam me bhūyā akṣitam asi mā me kṣeṣṭhāḥ /
TS, 1, 6, 5, 1.4 sad asi san me bhūyāḥ sarvam asi sarvam me bhūyāḥ pūrṇam asi pūrṇam me bhūyā akṣitam asi mā me kṣeṣṭhāḥ /
TS, 1, 6, 5, 1.4 sad asi san me bhūyāḥ sarvam asi sarvam me bhūyāḥ pūrṇam asi pūrṇam me bhūyā akṣitam asi mā me kṣeṣṭhāḥ /
TS, 1, 6, 5, 1.4 sad asi san me bhūyāḥ sarvam asi sarvam me bhūyāḥ pūrṇam asi pūrṇam me bhūyā akṣitam asi mā me kṣeṣṭhāḥ /
TS, 1, 6, 5, 1.4 sad asi san me bhūyāḥ sarvam asi sarvam me bhūyāḥ pūrṇam asi pūrṇam me bhūyā akṣitam asi mā me kṣeṣṭhāḥ /
TS, 1, 6, 5, 1.4 sad asi san me bhūyāḥ sarvam asi sarvam me bhūyāḥ pūrṇam asi pūrṇam me bhūyā akṣitam asi mā me kṣeṣṭhāḥ /
TS, 1, 6, 5, 2.2 viṣṇoḥ kramo 'sy abhimātihā gāyatreṇa chandasā pṛthivīm anuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ /
TS, 1, 6, 5, 2.3 viṣṇoḥ kramo 'sy abhiśastihā traiṣṭubhena chandasāntarikṣam anuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ /
TS, 1, 6, 5, 2.4 viṣṇoḥ kramo 'sy arātīyato hantā jāgatena chandasā divam anuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ /
TS, 1, 6, 5, 2.5 viṣṇoḥ kramo 'si śatrūyato hantānuṣṭubhena chandasā diśo 'nuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ //
TS, 1, 6, 7, 24.0 yad anāśvān upavaset pitṛdevatyaḥ syāt //
TS, 1, 6, 7, 28.0 yad anāśvān upavaset kṣodhukaḥ syāt //
TS, 1, 6, 8, 14.0 yad ekamekaṃ saṃbharet pitṛdevatyāni syur yat saha sarvāṇi mānuṣāṇi //
TS, 1, 6, 9, 3.0 yāvad agnihotram āsīt tāvān agniṣṭomaḥ //
TS, 1, 6, 9, 9.0 parameṣṭhino vā eṣa yajño 'gra āsīt //
TS, 1, 6, 10, 1.0 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam ity āha //
TS, 1, 6, 10, 3.0 ugro 'sy ugro 'haṃ sajāteṣu bhūyāsam ity āha //
TS, 1, 6, 10, 5.0 abhibhūr asy abhibhūr ahaṃ sajāteṣu bhūyāsam ity āha //
TS, 1, 6, 10, 39.0 mano 'si prājāpatyaṃ manasā mā bhūtenāviśeti āha //
TS, 1, 6, 10, 43.0 vāg asy aindrī sapatnakṣayaṇī vācā mendriyeṇāviśeti āha //
TS, 1, 6, 11, 3.0 astu śrauṣaḍ iti caturakṣaram //
TS, 1, 6, 11, 10.0 āśrāvayāstu śrauṣaḍ yaja ye yajāmahe vaṣaṭkāraḥ //
TS, 1, 6, 11, 18.0 astu śrauṣaḍ iti //
TS, 1, 6, 11, 28.0 astu śrauṣaḍ ity abhraṃ samaplāvayan //
TS, 1, 6, 11, 36.0 eṣa vai chandasyaḥ prajāpatir āśrāvayāstu śrauṣaḍ yaja ye yajāmahe vaṣaṭkāraḥ //
TS, 1, 6, 11, 49.0 dabdhir asi //
TS, 1, 7, 1, 24.1 apaśuḥ syād iti //
TS, 1, 7, 1, 28.1 paśumānt syād iti //
TS, 1, 7, 3, 31.1 prajāpater bhāgo 'sīti //
TS, 1, 7, 3, 41.1 akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃ loka iti //
TS, 1, 7, 4, 57.1 vedo 'si //
TS, 1, 7, 4, 58.1 vittir asi videyeti //
TS, 1, 7, 5, 29.1 sad asi //
TS, 1, 7, 5, 29.1 sad asi //
TS, 1, 7, 5, 30.1 san me bhūyā iti //
TS, 1, 7, 5, 43.1 viṣṇoḥ kramo 'sy abhimātiheti //
TS, 1, 7, 6, 9.1 subhūr asi //
TS, 1, 7, 6, 10.1 śreṣṭho raśmīnām āyurdhā asi //
TS, 1, 7, 6, 61.1 brūyād yasya putro 'jātaḥ syāt //
TS, 1, 7, 6, 64.1 brūyād yasya putro jātaḥ syāt //
TS, 1, 7, 6, 86.1 anavaruddhā vā etasya virāḍ ya āhitāgniḥ sann asabhaḥ //
TS, 1, 8, 3, 7.2 mo ṣū ṇa indra pṛtsu devāstu sma te śuṣminn avayāḥ /
TS, 1, 8, 3, 7.6 yad ekasyādhi dharmaṇi tasyāvayajanam asi svāhā /
TS, 1, 8, 6, 2.1 yāvanto gṛhyāḥ smas tebhyaḥ kam akaram //
TS, 1, 8, 6, 3.1 paśūnāṃ śarmāsi //
TS, 1, 8, 6, 13.1 atho asmabhyam bheṣajaṃ subheṣajaṃ yathāsati //
TS, 1, 8, 10, 17.1 ye devā devasuva stha ta imam āmuṣyāyaṇam anamitrāya suvadhvam mahate kṣatrāya mahata ādhipatyāya mahate jānarājyāya //
TS, 1, 8, 10, 24.1 viṣṇoḥ kramo 'si //
TS, 1, 8, 10, 25.1 viṣṇoḥ krāntam asi //
TS, 1, 8, 10, 26.1 viṣṇor vikrāntam asi //
TS, 1, 8, 21, 2.1 somo 'si //
TS, 2, 1, 1, 1.7 etam eva santaṃ vāyave niyutvata ālabheta /
TS, 2, 1, 1, 3.1 apakrāmato yo 'lam prajāyai san prajāṃ na vindate /
TS, 2, 1, 1, 4.4 prajāpatir vā idam eka āsīt /
TS, 2, 1, 1, 5.1 paśukāmaḥ syāt sa etam prājāpatyam ajaṃ tūparam ālabheta /
TS, 2, 1, 2, 1.11 yo varuṇagṛhītaḥ syāt sa etaṃ vāruṇaṃ kṛṣṇam ekaśitipādam ālabheta /
TS, 2, 1, 2, 3.4 atha vai tarhy alpā pṛthivy āsīd ajātā oṣadhayaḥ /
TS, 2, 1, 2, 4.8 yo brahmavarcasakāmaḥ syāt tasmā etā malhā ālabheta //
TS, 2, 1, 2, 6.9 sārasvatīm meṣīm ālabheta ya īśvaro vāco vaditoḥ san vācaṃ na vadet /
TS, 2, 1, 3, 4.1 rājyāya santaṃ rājyaṃ nopanamet /
TS, 2, 1, 3, 5.1 labheta yaḥ pāpmanā gṛhītaḥ syāt /
TS, 2, 1, 3, 5.5 indrāya vajriṇe lalāmam prāśṛṅgam ālabheta yam alaṃ rājyāya santaṃ rājyaṃ nopanamet /
TS, 2, 1, 4, 1.4 yo brahmavarcasakāmaḥ syāt tasmā etāṃ daśarṣabhām ālabheta /
TS, 2, 1, 4, 4.3 yamo vā idam abhūd yad vayaṃ sma iti /
TS, 2, 1, 4, 4.8 yo bhrātṛvyavānt syāt sa spardhamāno vaiṣṇāvaruṇīm //
TS, 2, 1, 4, 6.6 yaḥ pāpmanā gṛhītaḥ syāt sa āgneyaṃ kṛṣṇagrīvam ālabhetaindram ṛṣabham /
TS, 2, 1, 5, 1.2 sa ya uttamaḥ paśur āsīt tam pṛṣṭham pratisaṃgṛhyodakhidat /
TS, 2, 1, 5, 1.5 yaḥ paśukāmaḥ syāt sa etam aindram unnatam ālabheta /
TS, 2, 1, 5, 3.4 oṣadhayo vā etam prajāyai paribādhante yo 'laṃ prajāyai san prajāṃ na vindate /
TS, 2, 1, 5, 4.3 āpa evāsmā asataḥ sad dadati /
TS, 2, 1, 5, 4.5 āpas tvāvāsataḥ sad dadatīti /
TS, 2, 1, 5, 4.7 ajāto vā eṣa yo 'laṃ bhūtyai san bhūtiṃ na prāpnoti /
TS, 2, 1, 5, 5.4 yaṃ sūtvā vaśā syāt tam aindram evālabheta /
TS, 2, 1, 5, 5.8 vicchinno vā etasya somapītho yo brāhmaṇaḥ sann ā //
TS, 2, 1, 6, 1.2 pṛṣṭhaṃ samānānāṃ syām iti /
TS, 2, 1, 7, 2.2 astv evāyam bhogāyeti sa ukṣavaśaḥ samabhavat /
TS, 2, 1, 8, 1.4 yo brahmavarcasakāmaḥ syāt tasmā etāṃ saurīṃ śvetāṃ vaśām ālabheta /
TS, 2, 1, 8, 4.5 athaiṣa pumānt san vaḍabaḥ sākṣād eva prajām paśūn avarunddhe /
TS, 2, 1, 9, 1.4 yam alam annādyāya santam annādyaṃ nopanamet sa etāṃ vāruṇīṃ kṛṣṇāṃ vaśām ālabheta /
TS, 2, 1, 9, 4.6 yaḥ puṣṭikāmaḥ syāt sa etām āśvinīṃ yamīṃ vaśām ālabheta /
TS, 2, 1, 10, 1.2 aśvinau vai devānām asomapāv āstām /
TS, 2, 1, 11, 4.3 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat /
TS, 2, 1, 11, 4.6 dhārayanta ādityāso jagat sthā devā viśvasya bhuvanasya gopāḥ /
TS, 2, 2, 1, 1.8 indrāgnī vā etasya prajām apagūhato yo 'lam prajāyai san prajāṃ na vindate /
TS, 2, 2, 2, 1.1 agnaye pathikṛte puroḍāśam aṣṭākapālaṃ nirvaped yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayet /
TS, 2, 2, 2, 1.2 patho vā eṣo 'dhy apathenaiti yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati /
TS, 2, 2, 2, 2.1 puroḍāśam aṣṭākapālaṃ nirvaped ya āhitāgniḥ sann avratyam iva caret /
TS, 2, 2, 4, 1.1 agnaye 'nnavate puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnavānt syām iti /
TS, 2, 2, 4, 1.4 agnaye 'nnādāya puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnādaḥ syām iti /
TS, 2, 2, 4, 2.2 agnaye 'nnapataye puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnapatiḥ syām iti /
TS, 2, 2, 4, 4.6 agnaye rasavate 'jakṣīre caruṃ nirvaped yaḥ kāmayeta rasavānt syām iti /
TS, 2, 2, 4, 5.4 agnaye vasumate puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayeta vasumānt syām iti /
TS, 2, 2, 5, 2.1 vā etasyāśānto yonim prajāyai paśūnāṃ nirdahati yo 'lam prajāyai san prajāṃ na vindate /
TS, 2, 2, 5, 4.2 ava vā eṣa suvargāl lokāc chidyate yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati suvargāya hi lokāya darśapūrṇamāsāv ijyete /
TS, 2, 2, 7, 4.1 aṃhomuce puroḍāśam ekādaśakapālaṃ nirvaped yaḥ pāpmanā gṛhītaḥ syāt /
TS, 2, 2, 8, 1.5 indrāṇyai caruṃ nirvaped yasya senāsaṃśiteva syāt /
TS, 2, 2, 8, 3.2 etām eva nirvaped yo hatamanāḥ svayampāpa iva syāt /
TS, 2, 2, 8, 3.8 dānakāmā me prajāḥ syuḥ //
TS, 2, 2, 8, 4.5 indrāya pradātre puroḍāśam ekādaśakapālaṃ nirvaped yasmai prattam iva san na pradīyeta /
TS, 2, 2, 8, 5.5 indro vai sadṛṅ devatābhir āsīt /
TS, 2, 2, 8, 6.6 yo 'laṃ śriyai sant sadṛṅk samānaiḥ syāt tasmā etam aindram ekādaśakapālaṃ nirvapet /
TS, 2, 2, 8, 6.6 yo 'laṃ śriyai sant sadṛṅk samānaiḥ syāt tasmā etam aindram ekādaśakapālaṃ nirvapet /
TS, 2, 2, 9, 1.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped abhicarant sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 9, 5.3 āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātaḥsavanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 9, 6.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapen mādhyaṃdinasya savanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 9, 6.3 āgnāvaiṣṇavaṃ dvādaśakapālaṃ nirvapet tṛtīyasavanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 10, 1.2 yo brahmavarcasakāmaḥ syāt tasmā etaṃ somāraudraṃ caruṃ nirvapet /
TS, 2, 2, 11, 5.4 devāsurāḥ saṃyattā āsan /
TS, 2, 2, 11, 5.5 te devā mitho vipriyā āsan /
TS, 2, 2, 11, 6.4 yaḥ samānair mitho vipriyaḥ syāt tam etayā saṃjñānyā yājayet /
TS, 2, 2, 12, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
TS, 2, 2, 12, 18.1 kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi /
TS, 2, 2, 12, 28.1 revatīr naḥ sadhamāda indre santu tuvivājāḥ /
TS, 2, 2, 12, 29.1 revāṁ id revata stotā syāt tvāvato maghonaḥ /
TS, 2, 3, 9, 1.1 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsaṃ dhīraś cettā vasuvit /
TS, 2, 3, 9, 1.2 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam ugraś cettā vasuvid /
TS, 2, 3, 9, 1.3 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam abhibhūś cettā vasuvit /
TS, 2, 3, 9, 1.4 āmanam asy āmanasya devā ye sajātāḥ kumārāḥ samanasas tān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasaḥ kṛdhi svāhā /
TS, 2, 3, 9, 1.5 āmanam asi //
TS, 2, 3, 9, 3.2 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam iti paridhīn paridadhāti /
TS, 2, 3, 9, 3.5 āmanam asy āmanasya devā iti tisra āhutīr juhoti /
TS, 2, 5, 2, 3.1 prahār āvam antaḥ sva iti /
TS, 2, 5, 2, 3.2 mama vai yuvaṃ stha ity abravīn mām abhyetam iti /
TS, 2, 5, 2, 3.6 abhi saṃdaṣṭau vai svo na śaknuva aitum iti /
TS, 2, 5, 2, 5.7 varaṃ vṛṇāvahai nakṣatravihitāham asānīty asāvabravīc citravihitāham itīyam /
TS, 2, 5, 2, 7.1 varaṃ vṛṇai mayy eva satobhayena bhunajādhvā iti /
TS, 2, 5, 2, 7.3 tasmād gavi satobhayena bhuñjate /
TS, 3, 1, 4, 2.2 anu manyasva suyajā yajāma juṣṭaṃ devānām idam astu havyam //
TS, 3, 1, 4, 5.2 niṣkrīto 'yaṃ yajñiyam bhāgam etu rāyaspoṣā yajamānasya santu //
TS, 3, 1, 4, 7.1 ya āraṇyāḥ paśavo viśvarūpā virūpāḥ santo bahudhaikarūpāḥ /
TS, 3, 1, 4, 10.2 jīvaṃ devānām apy etu pāthaḥ satyāḥ santu yajamānasya kāmāḥ //
TS, 3, 1, 9, 2.1 āyuṣmantaḥ sahabhakṣāḥ syāma /
TS, 3, 1, 9, 2.3 āyuṣmantaḥ priyam eṣāṃ vadanto vayaṃ devānāṃ sumatau syāma /
TS, 3, 4, 2, 3.1 tvaṃ turīyā vaśinī vaśāsi sakṛd yat tvā manasā garbha āśayat /
TS, 3, 4, 2, 3.2 vaśā tvaṃ vaśinī gaccha devānt satyāḥ santu yajamānasya kāmāḥ //
TS, 3, 4, 2, 4.1 ajāsi rayiṣṭhā pṛthivyāṃ sīdordhvāntarikṣam upatiṣṭhasva divi te bṛhad bhāḥ /
TS, 3, 4, 2, 5.1 manaso havir asi prajāpater varṇo gātrāṇāṃ te gātrabhājo bhūyāsma //
TS, 3, 4, 3, 1.1 ime vai sahāstām /
TS, 3, 4, 3, 3.6 annavān annādaḥ syām iti /
TS, 3, 4, 3, 4.1 īśvaro vāco vaditoḥ san vācaṃ na vadet /
TS, 3, 4, 3, 5.8 tvaṃ turīyā vaśinī vaśāsīty āha /
TS, 3, 4, 3, 5.10 satyāḥ santu yajamānasya kāmā ity āha /
TS, 3, 4, 3, 6.3 ajāsi rayiṣṭhety āha /
TS, 3, 4, 3, 7.5 manaso havir asīty āha /
TS, 3, 4, 3, 8.2 yad ālabdhāyām abhraḥ syād apsu vā praveśayet sarvāṃ vā prāśnīyāt /
TS, 3, 4, 8, 2.4 yo rāṣṭrād apabhūtaḥ syāt tasmai hotavyā yāvanto 'sya rathāḥ syus tān brūyād yuṅgdhvam iti rāṣṭram evāsmai yunakti //
TS, 3, 4, 8, 2.4 yo rāṣṭrād apabhūtaḥ syāt tasmai hotavyā yāvanto 'sya rathāḥ syus tān brūyād yuṅgdhvam iti rāṣṭram evāsmai yunakti //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 4, 4, 3, 3.5 ād asya vāto anu vāti śocir adha sma te vrajanaṃ kṛṣṇam asti //
TS, 4, 5, 1, 1.2 namas te astu dhanvane bāhubhyām uta te namaḥ //
TS, 4, 5, 1, 6.2 yathā naḥ sarvam ij jagad ayakṣmaṃ sumanā asat //
TS, 4, 5, 1, 11.1 namo astu nīlagrīvāya sahasrākṣāya mīḍhuṣe /
TS, 4, 5, 1, 17.1 namas te astv āyudhāyānātatāya dhṛṣṇave /
TS, 5, 1, 1, 13.1 yaṃ kāmayeta pāpīyānt syād ity ekaikaṃ tasya juhuyāt //
TS, 5, 1, 1, 15.1 yaṃ kāmayeta vasīyānt syād iti sarvāṇi tasyānudrutya juhuyāt //
TS, 5, 1, 2, 10.1 asaty eva gardabham pratiṣṭhāpayati //
TS, 5, 1, 3, 14.1 yad adhvaryur anagnāv āhutiṃ juhuyād andho 'dhvaryuḥ syād rakṣāṃsi yajñaṃ hanyuḥ //
TS, 5, 1, 4, 12.1 apām pṛṣṭham asīti puṣkaraparṇam āharati //
TS, 5, 1, 4, 38.1 dadhyaṅ vā ātharvaṇas tejasvy āsīt //
TS, 5, 1, 4, 49.1 yaṃ kāmayeta vasīyānt syād iti ubhayībhis tasya saṃbharet //
TS, 5, 1, 5, 10.1 tasmai ca devi vaṣaḍ astu tubhyam iti āha //
TS, 5, 1, 5, 14.1 yad vaṣaṭkuryād yātayāmāsya vaṣaṭkāraḥ syāt //
TS, 5, 1, 5, 32.1 sa jāto garbho asi rodasyor iti āha //
TS, 5, 1, 5, 51.1 tasmād gardabho dviretāḥ san kaniṣṭham paśūnām prajāyate //
TS, 5, 1, 6, 32.1 makhasya śiro 'sīti āha //
TS, 5, 1, 6, 36.1 yajñasya pade stha iti āha //
TS, 5, 1, 8, 23.1 yat paśūn nālabhetānavaruddhā asya paśavaḥ syuḥ //
TS, 5, 1, 8, 25.1 yat saṃsthāpayed yātayāmāni śīrṣāṇi syuḥ //
TS, 5, 1, 9, 34.1 yo gataśrīḥ syān mathitvā tasyāvadadhyāt //
TS, 5, 1, 9, 37.1 yo bhūtikāmaḥ syād ya ukhāyai sambhavet sa eva tasya syāt //
TS, 5, 1, 9, 37.1 yo bhūtikāmaḥ syād ya ukhāyai sambhavet sa eva tasya syāt //
TS, 5, 1, 10, 58.1 suparṇo 'si garutmān iti avekṣate //
TS, 5, 1, 11, 3.1 īḍyaś cāsi vandyaś ca vājinn āśuś cāsi medhyaś ca sapte /
TS, 5, 1, 11, 3.1 īḍyaś cāsi vandyaś ca vājinn āśuś cāsi medhyaś ca sapte /
TS, 5, 1, 11, 5.2 ṛṣvāḥ satīḥ kavaṣaḥ śumbhamānā dvāro devīḥ suprāyaṇā bhavantu //
TS, 5, 2, 1, 1.3 viṣṇoḥ kramo 'sy abhimātihety āha /
TS, 5, 2, 1, 4.11 rāṣṭraṃ syād iti tam manasā dhyāyet /
TS, 5, 2, 3, 20.1 dyāvāpṛthivī sahāstām //
TS, 5, 2, 3, 21.1 te viyatī abrūtām astv eva nau saha yajñiyam iti //
TS, 5, 2, 3, 22.1 yad amuṣyā yajñiyam āsīt tad asyām adadhāt ta ūṣā abhavan //
TS, 5, 2, 3, 23.1 yad asyā yajñiyam āsīt tad amuṣyām adadhāt tad adaś candramasi kṛṣṇam //
TS, 5, 2, 6, 30.1 yaṃ kāmayetāpaśuḥ syād iti aparimitya tasya śarkarāḥ sikatā vyūhet //
TS, 5, 2, 6, 33.1 yaṃ kāmayeta paśumānt syād iti parimitya tasya śarkarāḥ siktā vyūhet //
TS, 5, 2, 6, 55.1 apām pṛṣṭham asīty upadadhāti //
TS, 5, 2, 8, 38.1 yaṃ kāmayeta vasīyānt syād ity uttaralakṣmāṇaṃ tasyopadadhyāt //
TS, 5, 2, 8, 40.1 yaṃ kāmayeta pāpīyānt syād ity adharalakṣmāṇaṃ tasyopadadhyāt //
TS, 5, 2, 9, 9.1 yaṃ kāmayeta kṣodhukaḥ syād iti ūnāṃ tasyopadadhyāt //
TS, 5, 2, 9, 24.1 madhavyo 'sānīti śṛtātaṅkyena //
TS, 5, 2, 9, 32.1 yaṃ kāmayetāpaśuḥ syād iti viṣūcīnāni tasyopadadhyāt //
TS, 5, 2, 9, 35.1 yaṃ kāmayeta paśumānt syād iti samīcīnāni tasyopadadhyāt //
TS, 5, 2, 9, 49.1 yat samīcīnam paśuśīrṣair upadadhyād grāmyān paśūn daṃśukāḥ syuḥ //
TS, 5, 2, 12, 6.1 śaṃ te parebhyo gātrebhyaḥ śam astv avarebhyaḥ /
TS, 5, 3, 1, 21.1 tasmāt samānāḥ santa ṛtavo na jīryanti //
TS, 5, 3, 1, 34.1 yaṃ kāmayetāpaśuḥ syād iti vayasyās tasyopadhāyāpasyā upadadhyāt //
TS, 5, 3, 1, 37.1 yaṃ kāmayeta paśumānt syād ity apasyās tasyopadhāya vayasyā upadadhyāt //
TS, 5, 3, 2, 51.1 mūrdhāsi rāḍ iti purastād upadadhāti yantrī rāḍ iti paścāt //
TS, 5, 3, 4, 1.1 agner bhāgo 'sīti purastād upadadhāti //
TS, 5, 3, 4, 7.1 nṛcakṣasām bhāgo 'sīti dakṣiṇataḥ //
TS, 5, 3, 4, 17.1 mitrasya bhāgo 'sīti paścāt //
TS, 5, 3, 4, 24.1 indrasya bhāgo 'sīty uttarataḥ //
TS, 5, 3, 4, 31.1 vasūnām bhāgo 'sīti purastād upadadhāti //
TS, 5, 3, 4, 36.1 ādityānām bhāgo 'sīti dakṣiṇataḥ //
TS, 5, 3, 4, 43.1 adityai bhāgo 'sīti paścāt //
TS, 5, 3, 4, 48.1 devasya savitur bhāgo 'sīty uttarataḥ //
TS, 5, 3, 4, 60.1 yāvānām bhāgo 'sīti dakṣiṇataḥ //
TS, 5, 3, 4, 67.1 ṛbhūṇām bhāgo 'sīti paścāt //
TS, 5, 3, 4, 86.1 na vā idaṃ divā na naktam āsīd avyāvṛttam //
TS, 5, 3, 5, 32.1 yāni vai chandāṃsi suvargyāṇy āsan tair devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 6, 2.1 abhijid asi yuktagrāvā /
TS, 5, 3, 6, 5.1 tāsv adhipatir asīty eva prāṇam adadhād yantety apānaṃ saṃsarpa iti cakṣur vayodhā iti śrotram //
TS, 5, 3, 6, 7.1 tāsu trivṛd asīty eva mithunam adadhāt //
TS, 5, 3, 6, 9.1 tāḥ saṃroho 'si nīroho 'sīty eva prājanayat //
TS, 5, 3, 6, 9.1 tāḥ saṃroho 'si nīroho 'sīty eva prājanayat //
TS, 5, 3, 6, 11.1 tā vasuko 'si veṣaśrir asi vasyaṣṭir asīty evaiṣu lokeṣu pratyasthāpayat //
TS, 5, 3, 6, 11.1 tā vasuko 'si veṣaśrir asi vasyaṣṭir asīty evaiṣu lokeṣu pratyasthāpayat //
TS, 5, 3, 6, 11.1 tā vasuko 'si veṣaśrir asi vasyaṣṭir asīty evaiṣu lokeṣu pratyasthāpayat //
TS, 5, 3, 6, 12.1 yad āha vasuko 'si veṣaśrir asi vasyaṣṭir asīti prajā eva prajātā eṣu lokeṣu pratiṣṭhāpayati //
TS, 5, 3, 6, 12.1 yad āha vasuko 'si veṣaśrir asi vasyaṣṭir asīti prajā eva prajātā eṣu lokeṣu pratiṣṭhāpayati //
TS, 5, 3, 6, 12.1 yad āha vasuko 'si veṣaśrir asi vasyaṣṭir asīti prajā eva prajātā eṣu lokeṣu pratiṣṭhāpayati //
TS, 5, 3, 10, 6.0 purovātasanir asīty āha //
TS, 5, 3, 10, 17.0 ādityā vā etam bhūtyai pratinudante yo 'lam bhūtyai san bhūtiṃ na prāpnoti //
TS, 5, 3, 11, 1.0 devāsurāḥ saṃyattā āsan //
TS, 5, 3, 11, 2.0 kanīyāṃso devā āsan bhūyāṃso 'surāḥ //
TS, 5, 3, 11, 5.0 bhūyaskṛd asīty eva bhūyāṃso 'bhavan vanaspatibhir oṣadhībhiḥ //
TS, 5, 3, 11, 6.0 varivaskṛd asītīmām ajayan //
TS, 5, 3, 11, 7.0 prācy asīti prācīṃ diśam ajayan //
TS, 5, 3, 11, 8.0 ūrdhvāsīty amūm ajayan //
TS, 5, 3, 11, 9.0 antarikṣasad asi //
TS, 5, 3, 11, 17.0 apsuṣad asi //
TS, 5, 3, 11, 18.0 śyenasad asīty āha //
TS, 5, 3, 11, 31.0 pāñcajanyeṣv apy edhy agna ity āha //
TS, 5, 4, 1, 1.0 devāsurāḥ saṃyattā āsan //
TS, 5, 4, 1, 33.0 yat saṃspṛṣṭā upadadhyād vṛṣṭyai lokam apidadhyād avarṣukaḥ parjanyaḥ syāt //
TS, 5, 4, 2, 24.0 aṅgirasaḥ suvargaṃ lokaṃ yanto yā yajñasya niṣkṛtir āsīt tām ṛṣibhyaḥ pratyauhan //
TS, 5, 4, 2, 32.0 imā me agna iṣṭakā dhenavaḥ santv ity āha //
TS, 5, 4, 5, 5.0 yad vaṣaṭkuryād yātayāmāsya vaṣaṭkāraḥ syāt //
TS, 5, 4, 6, 31.0 devāsurāḥ saṃyattā āsan //
TS, 5, 4, 8, 2.0 vasor me dhārāsad iti vā eṣā hūyate //
TS, 5, 4, 9, 39.0 samudro 'si nabhasvān ity āha //
TS, 5, 4, 10, 6.0 yat sarvābhiḥ pañcabhir yuñjyād yukto 'syāgniḥ pracyutaḥ syād apratiṣṭhitā āhutayaḥ syur apratiṣṭhitā stomā apratiṣṭhitāny ukthāni //
TS, 5, 4, 10, 6.0 yat sarvābhiḥ pañcabhir yuñjyād yukto 'syāgniḥ pracyutaḥ syād apratiṣṭhitā āhutayaḥ syur apratiṣṭhitā stomā apratiṣṭhitāny ukthāni //
TS, 5, 5, 1, 3.0 yad aindrāḥ santo 'gnibhya ālabhyante devatābhyaḥ samadaṃ dadhāti //
TS, 5, 5, 1, 13.0 yan na niyutvate syād unmādyed yajamānaḥ //
TS, 5, 5, 2, 9.0 agnivān asānīti vā agniś cīyate //
TS, 5, 5, 2, 15.0 gṛhy asānīti vā agniś cīyate //
TS, 5, 5, 2, 18.0 paśumān asānīti vā agniḥ cīyate //
TS, 5, 5, 3, 14.0 yad uttānaṃ na patituṃ śaknuyād asuvargyo 'sya syāt //
TS, 5, 5, 3, 25.0 devāsurāḥ saṃyattā āsan //
TS, 5, 5, 4, 1.0 āpo varuṇasya patnaya āsan //
TS, 5, 5, 4, 14.0 yo retasvī syāt prathamāyāṃ tasya cityām ubhe upadadhyāt //
TS, 5, 5, 4, 16.0 yaḥ siktaretāḥ syāt prathamāyāṃ tasya cityām anyām upadadhyād uttamāyām anyām //
TS, 5, 5, 7, 31.0 teṣāṃ tvam asy uttamaḥ pra ṇo jīvātave suva //
TS, 5, 7, 3, 1.1 indrasya vajro 'si vārtraghnas tanūpā naḥ pratispaśaḥ /
TS, 5, 7, 3, 1.3 devāsurāḥ saṃyattā āsan /
TS, 6, 1, 1, 6.0 nāsmāl lokāt svetavyam ivety āhuḥ ko hi tad veda yady amuṣmiṃ loke 'sti vā na veti //
TS, 6, 1, 1, 24.0 somasya tanūr asi tanuvam me pāhīty āha //
TS, 6, 1, 1, 67.0 yad apatūlayāñjīta vajra iva syāt //
TS, 6, 1, 1, 71.0 tāsāṃ yan medhyaṃ yajñiyaṃ sadevam āsīt tad apodakrāmat //
TS, 6, 1, 3, 1.6 ṛksāmayoḥ śilpe stha ity āha /
TS, 6, 1, 3, 3.2 na purā somasya krayād aporṇvīta yat purā somasya krayād aporṇvīta garbhāḥ prajānām parāpātukāḥ syuḥ /
TS, 6, 1, 3, 7.4 indrasya yonir asi mā mā hiṃsīr iti kṛṣṇaviṣāṇām prayacchati /
TS, 6, 1, 3, 8.1 kaṇḍūyeta pāmanambhāvukāḥ prajāḥ syur yat smayeta nagnambhāvukāḥ /
TS, 6, 1, 3, 8.3 na purā dakṣiṇābhyo netoḥ kṛṣṇaviṣāṇām avacṛted yat purā dakṣiṇābhyo netoḥ kṛṣṇaviṣāṇām avacṛted yoniḥ prajānām parāpātukā syāt /
TS, 6, 1, 4, 39.0 supārā no asad vaśa ity āha //
TS, 6, 1, 4, 55.0 tvam agne vratapā asīty āha //
TS, 6, 1, 4, 59.0 devo hy eṣa san martyeṣu //
TS, 6, 1, 4, 65.0 yad etad yajur na brūyād yāvata eva paśūn abhidīkṣeta tāvanto 'sya paśavaḥ syuḥ //
TS, 6, 1, 4, 68.0 candram asi mama bhogāya bhavety āha //
TS, 6, 1, 5, 7.0 matprāyaṇā eva vo yajñā madudayanā asann iti //
TS, 6, 1, 5, 44.0 yāḥ prāyaṇīyasya yājyā yat tā udayanīyasya yājyāḥ kuryāt parāṅ amuṃ lokam ārohet pramāyukaḥ syāt //
TS, 6, 1, 6, 14.0 jagaty udapatac caturdaśākṣarā satī //
TS, 6, 1, 6, 20.0 triṣṭub udapatat trayodaśākṣarā satī //
TS, 6, 1, 6, 26.0 gāyatry udapatac caturakṣarā saty ajayā jyotiṣā //
TS, 6, 1, 6, 31.0 brahmavādino vadanti kasmāt satyād gāyatrī kaniṣṭhā chandasāṃ satī yajñamukham parīyāyeti //
TS, 6, 1, 6, 62.0 yacchvetayā krīṇīyād duścarmā yajamānaḥ syāt //
TS, 6, 1, 6, 63.0 yat kṛṣṇayānustaraṇī syāt pramāyuko yajamānaḥ syāt //
TS, 6, 1, 6, 63.0 yat kṛṣṇayānustaraṇī syāt pramāyuko yajamānaḥ syāt //
TS, 6, 1, 6, 64.0 yad dvirūpayā vārtraghnī syāt sa vānyaṃ jinīyāt taṃ vānyo jinīyāt //
TS, 6, 1, 7, 10.0 yad abaddham avadadhyād garbhāḥ prajānām parāpātukāḥ syuḥ //
TS, 6, 1, 7, 14.0 jūr asīty āha //
TS, 6, 1, 7, 28.0 cid asi //
TS, 6, 1, 7, 29.0 manāsīty āha //
TS, 6, 1, 7, 32.0 cid asīty āha //
TS, 6, 1, 7, 34.0 manāsīty āha //
TS, 6, 1, 7, 36.0 dhīr asīty āha //
TS, 6, 1, 7, 38.0 dakṣiṇāsīty āha //
TS, 6, 1, 7, 40.0 yajñiyāsīty āha //
TS, 6, 1, 7, 42.0 kṣatriyāsīty āha //
TS, 6, 1, 7, 44.0 aditir asy ubhayataḥśīrṣṇīty āha //
TS, 6, 1, 7, 47.0 yad abaddhā syād ayatā syāt //
TS, 6, 1, 7, 47.0 yad abaddhā syād ayatā syāt //
TS, 6, 1, 7, 48.0 yat padibaddhānustaraṇī syāt pramāyuko yajamānaḥ syāt //
TS, 6, 1, 7, 48.0 yat padibaddhānustaraṇī syāt pramāyuko yajamānaḥ syāt //
TS, 6, 1, 7, 49.0 yat karṇagṛhītā vārtraghnī syāt sa vānyaṃ jinīyāt taṃ vānyo jinīyāt //
TS, 6, 1, 8, 1.10 vasvy asi rudrāsīty āha /
TS, 6, 1, 8, 1.10 vasvy asi rudrāsīty āha /
TS, 6, 1, 8, 3.3 yad adhvaryur anagnāv āhutiṃ juhuyād andho 'dhvaryuḥ syād rakṣāṃsi yajñaṃ hanyuḥ /
TS, 6, 1, 8, 5.11 yad gārhapatya upavaped asmiṃlloke paśumānt syāt /
TS, 6, 1, 8, 5.12 yad āhavanīye 'muṣmiṃlloke paśumānt syāt /
TS, 6, 1, 9, 5.0 yan na vicinuyād yathākṣann āpannaṃ vidhāvati tādṛg eva tat kṣodhuko 'dhvaryuḥ syāt kṣodhuko yajamānaḥ //
TS, 6, 1, 9, 13.0 yaṃ kāmayetāpaśuḥ syād ity ṛkṣatas tasya mimīta //
TS, 6, 1, 9, 16.0 yaṃ kāmayeta paśumānt syād iti lomatas tasya mimīta //
TS, 6, 1, 9, 22.0 amātyo 'sīty āha //
TS, 6, 1, 9, 56.0 yad vai tāvān eva somaḥ syād yāvantam mimīte yajamānasyaiva syān nāpi sadasyānām //
TS, 6, 1, 9, 56.0 yad vai tāvān eva somaḥ syād yāvantam mimīte yajamānasyaiva syān nāpi sadasyānām //
TS, 6, 1, 10, 25.0 tapasas tanūr asi prajāpater varṇa ity āha //
TS, 6, 1, 10, 37.0 yad anupagrathya hanyād dandaśūkās tāṃ samāṃ sarpāḥ syuḥ //
TS, 6, 1, 10, 44.0 yad etebhyaḥ somakrayaṇān nānudiśed akrīto 'sya somaḥ syān nāsyaite 'muṣmiṃ loke somaṃ rakṣeyuḥ //
TS, 6, 1, 11, 11.0 adityāḥ sado 'si //
TS, 6, 1, 11, 14.0 vi vā enam etad ardhayati yad vāruṇaṃ santam maitraṃ karoti //
TS, 6, 1, 11, 46.0 yajamānasya svastyayany asīty āha //
TS, 6, 2, 1, 12.0 agner ātithyam asi //
TS, 6, 2, 1, 15.0 somasyātithyam asi //
TS, 6, 2, 1, 18.0 atither ātithyam asi //
TS, 6, 2, 2, 1.0 devāsurāḥ saṃyattā āsan //
TS, 6, 2, 2, 2.0 te devā mitho vipriyā āsan //
TS, 6, 2, 2, 10.0 asurebhyo vā idam bhrātṛvyebhyo radhyāmo yan mitho vipriyāḥ smaḥ //
TS, 6, 2, 2, 34.0 anādhṛṣṭam asy anādhṛṣyam ity āha //
TS, 6, 2, 2, 57.0 devāsurāḥ saṃyattā āsan //
TS, 6, 2, 3, 1.0 teṣām asurāṇāṃ tisraḥ pura āsann ayasmayy avamātha rajatātha hariṇī //
TS, 6, 2, 3, 10.0 aham eva paśūnām adhipatir asānīti //
TS, 6, 2, 3, 25.0 yāḥ prātaryājyāḥ syus tāḥ sāyam puronuvākyāḥ kuryād ayātayāmatvāya //
TS, 6, 2, 3, 38.0 ārāgrām avāntaradīkṣām upeyād yaḥ kāmayetāsmin me loke 'rdhukaṃ syād iti //
TS, 6, 2, 3, 41.0 parovarīyasīm avāntaradīkṣām upeyād yaḥ kāmayetāmuṣmin me loke 'rdhukaṃ syād iti //
TS, 6, 2, 4, 19.0 saptānāṃ girīṇām parastād vittaṃ vedyam asurāṇām bibharti taṃ jahi yadi durge hantāsīti //
TS, 6, 2, 4, 24.0 asurāṇāṃ vā iyam agra āsīt //
TS, 6, 2, 4, 26.0 te devā abruvann astv eva no 'syām apīti //
TS, 6, 2, 5, 2.0 yad dvādaśa sāhnasyopasadaḥ syus tisro 'hīnasya yajñasya viloma kriyeta //
TS, 6, 2, 5, 26.0 trivrato vai manur āsīd dvivratā asurā ekavratā devāḥ //
TS, 6, 2, 5, 27.0 prātar madhyaṃdine sāyaṃ tan manor vratam āsīt //
TS, 6, 2, 6, 15.0 antarā sadohavirdhāne unnataṃ syāt //
TS, 6, 2, 6, 20.0 antarāhavanīyaṃ ca havirdhānaṃ connataṃ syād antarā havirdhānaṃ ca sadaś cāntarā sadaś ca gārhapatyaṃ ca //
TS, 6, 2, 6, 26.0 yatrānyā anyā oṣadhayo vyatiṣaktāḥ syus tad yājayet paśukāmam //
TS, 6, 2, 6, 31.0 etad vai nirṛtigṛhītaṃ devayajanaṃ yat sadṛśyai satyā ṛkṣam //
TS, 6, 2, 6, 34.0 prācīnam āhavanīyāt pravaṇaṃ syāt pratīcīnaṃ gārhapatyāt //
TS, 6, 2, 7, 13.0 vittāyanī me 'sīty āha //
TS, 6, 2, 7, 15.0 tiktāyanī me 'sīty āha //
TS, 6, 2, 7, 25.0 siṃhīr asi //
TS, 6, 2, 7, 26.0 mahiṣīr asīty āha //
TS, 6, 2, 7, 30.0 dhruvāsīti saṃhanti dhṛtyai //
TS, 6, 2, 8, 4.0 siṃhīr asi sapatnasāhī svāheti //
TS, 6, 2, 8, 8.0 siṃhīr asi suprajāvaniḥ svāheti //
TS, 6, 2, 8, 12.0 siṃhīr asi rāyaspoṣavaniḥ svāheti //
TS, 6, 2, 8, 16.0 siṃhīr asy ādityavaniḥ svāheti //
TS, 6, 2, 8, 20.0 siṃhīr asy āvaha devān devayate yajamānāya svāheti //
TS, 6, 2, 8, 32.0 agnes trayo jyāyāṃso bhrātara āsan //
TS, 6, 2, 8, 44.0 yad eva gṛhītasyāhutasya bahiḥparidhi skandāt tan me bhrātṝṇām bhāgadheyam asad iti //
TS, 6, 2, 8, 50.0 agneḥ purīṣam asīty āha //
TS, 6, 2, 9, 19.0 yad adhvaryur anagnāv āhutiṃ juhuyād andho 'dhvaryuḥ syād rakṣāṃsi yajñaṃ hanyuḥ //
TS, 6, 2, 9, 34.1 viṣṇo rarāṭam asi /
TS, 6, 2, 9, 34.2 viṣṇoḥ pṛṣṭham asīty āha //
TS, 6, 2, 9, 36.1 viṣṇoḥ syūr asi /
TS, 6, 2, 9, 36.2 viṣṇor dhruvam asīty āha //
TS, 6, 2, 10, 3.0 aśvinau hi devānām adhvaryū āstām //
TS, 6, 2, 10, 6.1 abhrir asi /
TS, 6, 2, 10, 6.2 nārir asīty āha śāntyai //
TS, 6, 2, 10, 24.0 pitṝṇāṃ sadanam asīti barhir avastṛṇāti //
TS, 6, 2, 10, 26.0 yad barhir anavastīrya minuyāt pitṛdevatyā nikhātā syāt //
TS, 6, 2, 10, 40.0 aindram asīti chadir adhinidadhāti //
TS, 6, 2, 10, 71.1 indrasya syūr asi /
TS, 6, 2, 10, 71.2 indrasya dhruvam asīty āha //
TS, 6, 3, 1, 4.2 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta /
TS, 6, 3, 1, 4.3 yāḥ pratīcīr ye paścād asurā āsan tāṃs tābhir apānudanta /
TS, 6, 3, 1, 5.4 pramāyukaḥ syāt /
TS, 6, 3, 1, 5.7 yad adhvaryuḥ pratyaṅ hotāram atisarped apāne prāṇaṃ dadhyāt pramāyukaḥ syāt /
TS, 6, 3, 1, 6.1 vācaṃ samprayacched upadāsukāsya vāk syāt /
TS, 6, 3, 2, 3.4 yāvad evāsyāsti tena saha suvargaṃ lokam eti /
TS, 6, 3, 2, 4.2 adityāḥ sado 'sy adityāḥ sada ā sīdety āha /
TS, 6, 3, 2, 4.8 devo hy eṣa san //
TS, 6, 3, 2, 5.3 manuṣyo hy eṣa san manuṣyān upaiti /
TS, 6, 3, 2, 5.4 yad etad yajur na brūyād aprajā apaśur yajamānaḥ syāt /
TS, 6, 3, 3, 4.1 vṛśced yad akṣasaṅgaṃ vṛśced adhaīṣaṃ yajamānasya pramāyukaṃ syāt /
TS, 6, 3, 3, 4.2 yaṃ kāmayetāpratiṣṭhitaḥ syād ity ārohaṃ tasmai vṛśced eṣa vai vanaspatīnām apratiṣṭhito 'pratiṣṭhita eva bhavati /
TS, 6, 3, 3, 4.3 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛśced eṣa vai vanaspatīnām apaśavyo 'paśur eva bhavati /
TS, 6, 3, 3, 4.4 yaṃ kāmayeta paśumānt syād iti bahuparṇaṃ tasmai bahuśākhaṃ vṛśced eṣa vai //
TS, 6, 3, 4, 2.1 pitṝṇāṃ sadanam asīti barhir avastṛṇāti pitṛdevatyaṃ hy etad yan nikhātaṃ yad barhir anavastīrya minuyāt pitṛdevatyo nikhātaḥ syād barhir avastīrya minoty asyām evainam minoti /
TS, 6, 3, 4, 2.1 pitṝṇāṃ sadanam asīti barhir avastṛṇāti pitṛdevatyaṃ hy etad yan nikhātaṃ yad barhir anavastīrya minuyāt pitṛdevatyo nikhātaḥ syād barhir avastīrya minoty asyām evainam minoti /
TS, 6, 3, 4, 6.2 yadi kāmayeta varṣukaḥ parjanyaḥ syād ity avācīm avohed vṛṣṭim eva niyacchati yadi kāmayetāvarṣukaḥ syād ity ūrdhvām udūhed vṛṣṭim evodyacchati /
TS, 6, 3, 4, 6.2 yadi kāmayeta varṣukaḥ parjanyaḥ syād ity avācīm avohed vṛṣṭim eva niyacchati yadi kāmayetāvarṣukaḥ syād ity ūrdhvām udūhed vṛṣṭim evodyacchati /
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 5, 1.1 sādhyā vai devā asmiṃlloka āsan /
TS, 6, 3, 5, 2.2 pramāyukaḥ syāt /
TS, 6, 3, 5, 2.8 agner janitram asīty āha /
TS, 6, 3, 5, 2.10 vṛṣaṇau stha ity āha /
TS, 6, 3, 5, 3.2 urvaśy asy āyur asīty āha /
TS, 6, 3, 5, 3.2 urvaśy asy āyur asīty āha /
TS, 6, 3, 6, 1.2 upavīr asīty āhopa hy enān ākaroti /
TS, 6, 3, 6, 1.3 upo devān daivīr viśaḥ prāgur ity āha daivīr hy etā viśaḥ satīr devān upayanti /
TS, 6, 3, 6, 3.1 raśanām ādatte prasūtyā aśvinor bāhubhyām ity āhāśvinau hi devānām adhvaryū āstām pūṣṇo hastābhyām ity āha yatyai /
TS, 6, 3, 6, 4.2 apām perur asīty āhaiṣa hy apām pātā yo medhāyārabhyate /
TS, 6, 3, 7, 2.2 asureṣu vai yajña āsīt taṃ devās tūṣṇīṃhomenāvṛñjata yat tūṣṇīm āghāram āghārayati bhrātṛvyasyaiva tad yajñaṃ vṛṅkte /
TS, 6, 3, 8, 1.3 anvārabhyaḥ paśū3r nānvārabhyā3 iti mṛtyave vā eṣa nīyate yat paśus tam yad anvārabheta pramāyuko yajamānaḥ syād atho khalv āhuḥ /
TS, 6, 3, 9, 2.3 rakṣasām bhāgo 'sīti sthavimato barhir aktvāpāsyaty asnaiva rakṣāṃsi niravadayate /
TS, 6, 3, 9, 3.3 yad upatṛndyād rudro 'sya paśūn ghātukaḥ syād yan nopatṛndyād ayatā syād anyayopatṛṇatty anyayā na dhṛtyai /
TS, 6, 3, 9, 3.3 yad upatṛndyād rudro 'sya paśūn ghātukaḥ syād yan nopatṛndyād ayatā syād anyayopatṛṇatty anyayā na dhṛtyai /
TS, 6, 3, 10, 5.3 devāsurāḥ saṃyattā āsan te devā agnim abruvan /
TS, 6, 3, 11, 2.3 viṣurūpā yat salakṣmāṇo bhavathety āha viṣurūpā hy ete santaḥ salakṣmāṇa etarhi bhavanti /
TS, 6, 3, 11, 5.3 apaśuḥ syād ity amedaskaṃ tasmā ādadhyān medorūpā vai paśavo rūpeṇaivainam paśubhyo nirbhajaty apaśur eva bhavati /
TS, 6, 3, 11, 5.5 paśumānt syād iti medasvat tasmā ādadhyān medorūpā vai paśavo rūpeṇaivāsmai paśūn avarunddhe paśumān eva bhavati /
TS, 6, 4, 1, 10.0 yat paryāvartayed udāvartaḥ prajā grāhukaḥ syāt //
TS, 6, 4, 2, 10.0 yasyāgṛhītā abhi nimroced anārabdho 'sya yajñaḥ syād yajñaṃ vicchindyāt //
TS, 6, 4, 2, 18.0 yad anvīpaṃ tiṣṭhan gṛhṇīyān nirmārgukā asmāt paśavaḥ syuḥ //
TS, 6, 4, 2, 23.0 tāsāṃ yan medhyaṃ yajñiyaṃ sadevam āsīt tad atyamucyata //
TS, 6, 4, 2, 40.0 haviṣmāṃ astu sūrya ity āha //
TS, 6, 4, 2, 52.0 yad gārhapatya upasādayed asmiṃ loke paśumānt syāt //
TS, 6, 4, 2, 53.0 yad āhavanīye 'muṣmiṃ loke paśumānt syāt //
TS, 6, 4, 2, 57.0 indrāgniyor bhāgadheyī sthety āha //
TS, 6, 4, 3, 1.0 brahmavādino vadanti sa tvā adhvaryuḥ syād yaḥ somam upāvaharant sarvābhyo devatābhya upāvahared iti //
TS, 6, 4, 3, 29.0 kārṣir asīty āha //
TS, 6, 4, 4, 3.0 aśvinau hi devānām adhvaryū āstām //
TS, 6, 4, 4, 19.0 śvātrā stha vṛtratura ity āha //
TS, 6, 4, 5, 33.0 devo devānām pavitram asīty āha //
TS, 6, 4, 5, 35.0 yeṣām bhāgo 'si tebhyas tvety āha //
TS, 6, 4, 5, 37.0 svāṃkṛto 'sīty āha //
TS, 6, 4, 5, 54.0 yadi kāmayeta varṣukaḥ parjanyaḥ syād iti nīcā hastena nimṛjyāt //
TS, 6, 4, 5, 56.0 yadi kāmayetāvarṣukaḥ syād ity uttānena nimṛjyāt //
TS, 6, 4, 5, 60.0 yadi dūre syād ā tamitos tiṣṭhet //
TS, 6, 4, 6, 11.0 te devā amanyantendro vā idam abhūd yad vayaṃ sma iti //
TS, 6, 4, 6, 19.0 upayāmagṛhīto 'sīty āhāpānasya dhṛtyai //
TS, 6, 4, 6, 20.0 yad ubhāv apavitrau gṛhyeyātām prāṇam apāno 'nunyṛcchet pramāyukaḥ syāt //
TS, 6, 4, 6, 24.0 yaṃ kāmayeta pramāyukaḥ syād ity asaṃspṛṣṭau tasya sādayet //
TS, 6, 4, 7, 15.0 tasmān nānādevatyāni santi vāyavyāny ucyante //
TS, 6, 4, 7, 23.0 maddevatyā eva vaḥ somāḥ sannā asann iti //
TS, 6, 4, 7, 24.0 upayāmagṛhīto 'sīty āha //
TS, 6, 4, 8, 2.0 so 'bravīn nāhaṃ sarvasya vā aham mitram asmīti //
TS, 6, 4, 8, 9.0 mitraḥ san krūram akar iti //
TS, 6, 4, 8, 22.0 na vā idaṃ divā na naktam āsīd avyāvṛttam //
TS, 6, 4, 9, 3.0 bhiṣajau vai sthaḥ //
TS, 6, 4, 9, 28.0 yad iḍām pūrvāṃ dvidevatyebhya upahvayeta paśubhiḥ prāṇān antardadhīta pramāyukaḥ syāt //
TS, 6, 4, 10, 1.0 bṛhaspatir devānām purohita āsīc chaṇḍāmarkāv asurāṇām //
TS, 6, 4, 10, 2.0 brahmaṇvanto devā āsan brahmaṇvanto 'surāḥ //
TS, 6, 4, 10, 28.0 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta //
TS, 6, 4, 10, 29.0 yāḥ pratīcīr ye paścād asurā āsan tāṃs tābhir apānudanta //
TS, 6, 4, 10, 49.0 yad aśnuvītāndho 'dhvaryuḥ syād ārtim ārchet //
TS, 6, 4, 11, 8.0 ye devā divy ekādaśa sthety āha //
TS, 6, 4, 11, 36.0 brahmavādino vadanti kasmāt satyād gāyatrī kaniṣṭhā chandasāṃ satī sarvāṇi savanāni vahatīti //
TS, 6, 5, 1, 5.0 asti vā idam mayi vīryam //
TS, 6, 5, 1, 11.0 asti vā idaṃ mayi vīryam //
TS, 6, 5, 1, 18.0 asti vā idam mayi vīryam //
TS, 6, 5, 1, 22.0 yajño hi tasya māyāsīt //
TS, 6, 5, 1, 31.0 punarhavir asīty āha //
TS, 6, 5, 3, 30.0 yad anyo 'nyam anuprapadyetartur ṛtum anuprapadyetartavo mohukāḥ syuḥ //
TS, 6, 5, 3, 33.0 upayāmagṛhīto 'si //
TS, 6, 5, 3, 34.0 saṃsarpo 'si //
TS, 6, 5, 3, 36.0 asti trayodaśo māsa ity āhuḥ //
TS, 6, 5, 6, 12.0 bhogāya ma idaṃ śrāntam astv iti //
TS, 6, 5, 6, 15.0 yo 'to jāyātā asmākaṃ sa eko 'sat //
TS, 6, 5, 6, 50.0 yadi tājak praskanded varṣukaḥ parjanyaḥ syāt //
TS, 6, 5, 6, 57.0 yad anvīkṣeta cakṣur asya pramāyukaṃ syāt //
TS, 6, 5, 7, 11.0 te savitāram prātaḥsavanabhāgaṃ santaṃ tṛtīyasavanam abhi paryaṇayan //
TS, 6, 5, 7, 21.0 suśarmāsi supratiṣṭhāna ity āha //
TS, 6, 5, 7, 24.0 suśarmāsi supratiṣṭhāna ity āha //
TS, 6, 5, 8, 19.0 upayāmagṛhīto 'sīty āha //
TS, 6, 6, 1, 36.0 vayam iha pradātāraḥ smaḥ //
TS, 6, 6, 2, 24.0 yajñe vāva yajñaḥ pratiṣṭhāpya āsīd yajamānasyāparābhāvāyeti //
TS, 6, 6, 3, 47.0 yad bhindūnām bhakṣayet paśumānt syād varuṇas tv enaṃ gṛhṇīyāt //
TS, 6, 6, 3, 48.0 yan na bhakṣayed apaśuḥ syān nainaṃ varuṇo gṛhṇīyāt //
TS, 6, 6, 3, 56.0 edho 'sy edhiṣīmahīty āha //
TS, 6, 6, 3, 58.0 tejo 'si //
TS, 6, 6, 4, 13.0 yaṃ kāmayeta pramāyukaḥ syād iti gartamitaṃ tasya minuyād uttarārdhyaṃ varṣiṣṭham atha hrasīyāṃsam //
TS, 6, 6, 7, 2.2 ya ātmānaṃ na paripaśyed itāsuḥ syād abhidadiṃ kṛtvāvekṣeta tasmin hy ātmānam paripaśyaty atho ātmānam eva pavayate /
TS, 6, 6, 7, 2.3 yo gatamanāḥ syāt so 'vekṣeta yan me manaḥ parāgataṃ yad vā me aparāgatam /
TS, 6, 6, 8, 17.0 devatā vai sarvāḥ sadṛśīr āsan //
TS, 6, 6, 11, 5.0 na vai ṣoḍaśī nāma yajño 'sti //
TS, 6, 6, 11, 14.0 indro vai devānām ānujāvara āsīt //
TS, 6, 6, 11, 43.0 kanīyāṃsi vai deveṣu chandāṃsy āsañ jyāyāṃsy asureṣu //
TS, 7, 1, 6, 1.5 astu me 'trāpīti /
TS, 7, 1, 6, 1.6 astu hī3 ity abrūtām /
TS, 7, 1, 6, 1.8 iyaṃ vā asya sahasrasya vīryam bibhartīti tāv abravīd iyam mamāstv etad yuvayor iti /
TS, 7, 1, 6, 5.11 ubhayata enī syāt /
TS, 7, 1, 6, 5.13 anyata enī syāt sahasram parastād etam iti /
TS, 7, 1, 6, 6.1 kalyāṇī rūpasamṛddhā sā syāt /
Taittirīyopaniṣad
TU, 1, 1, 1.9 tvameva pratyakṣaṃ brahmāsi /
TU, 1, 4, 1.8 brahmaṇaḥ kośo 'si medhayā pihitaḥ /
TU, 1, 4, 3.1 yaśo jane 'sāni svāhā /
TU, 1, 4, 3.2 śreyān vasyaso 'sāni svāhā /
TU, 1, 4, 3.9 prativeśo 'si pra mā bhāhi pra mā padyasva //
TU, 1, 10, 1.2 ūrdhvapavitro vājinīvasvamṛtam asmi draviṇaṃ savarcasam /
TU, 1, 11, 3.9 atha yadi te karmavicikitsā vā vṛttavicikitsā vā syāt //
TU, 1, 11, 4.1 ye tatra brāhmaṇāḥ saṃmarśinaḥ yuktā āyuktāḥ alūkṣā dharmakāmāḥ syuḥ yathā te tatra varteran tathā tatra vartethāḥ /
TU, 1, 11, 4.3 ye tatra brāhmaṇāḥ saṃmarśinaḥ yuktā āyuktāḥ alūkṣā dharmakāmāḥ syuḥ yathā te teṣu varteran tathā teṣu vartethāḥ /
TU, 1, 12, 1.7 tvameva pratyakṣaṃ brahmāsi /
TU, 2, 1, 1.4 tejasvi nāvadhītamastu mā vidviṣāvahai /
TU, 2, 6, 1.2 asti brahmeti cedveda santamenaṃ tato viduriti /
TU, 2, 6, 1.2 asti brahmeti cedveda santamenaṃ tato viduriti /
TU, 2, 6, 1.8 bahu syāṃ prajāyeyeti /
TU, 2, 6, 1.12 tadanupraviśya sacca tyaccābhavat /
TU, 2, 7, 1.1 asad vā idamagra āsīt tato vai sad ajāyata /
TU, 2, 7, 1.1 asad vā idamagra āsīt tato vai sad ajāyata /
TU, 2, 7, 1.5 ko hyevānyātkaḥ prāṇyāt yadeṣa ākāśa ānando na syāt /
TU, 2, 8, 1.4 yuvā syāt sādhuyuvādhyāyakaḥ āśiṣṭho dṛḍhiṣṭho baliṣṭhaḥ /
TU, 2, 8, 1.5 tasyeyaṃ pṛthivī sarvā vittasya pūrṇā syāt /
TU, 3, 1, 1.4 tejasvi nāvadhītamastu mā vidviṣāvahai /
TU, 3, 10, 6.4 ahamasmi prathamajā ṛtā3sya /
Taittirīyāraṇyaka
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 2, 5.0 brahmaiva san brahmāpyeti ya evaṃ veda //
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
TĀ, 2, 12, 4.1 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
TĀ, 2, 15, 4.1 anṛṇā asminn anṛṇāḥ parasmiṃs tṛtīye loke anṛṇāḥ syāma /
TĀ, 2, 15, 6.1 yas tityāja sakhividaṃ sakhāyaṃ na tasya vācy api bhāgo asti /
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 19, 5.0 dhruvas tvam asi dhruvasya kṣitam asi tvaṃ bhūtānām adhipatir asi tvaṃ bhūtānāṃ śreṣṭho 'si tvāṃ bhūtāny upaparyāvartante namas te namaḥ sarvaṃ te namo namaḥ śiśukumārāya namaḥ //
TĀ, 2, 19, 5.0 dhruvas tvam asi dhruvasya kṣitam asi tvaṃ bhūtānām adhipatir asi tvaṃ bhūtānāṃ śreṣṭho 'si tvāṃ bhūtāny upaparyāvartante namas te namaḥ sarvaṃ te namo namaḥ śiśukumārāya namaḥ //
TĀ, 2, 19, 5.0 dhruvas tvam asi dhruvasya kṣitam asi tvaṃ bhūtānām adhipatir asi tvaṃ bhūtānāṃ śreṣṭho 'si tvāṃ bhūtāny upaparyāvartante namas te namaḥ sarvaṃ te namo namaḥ śiśukumārāya namaḥ //
TĀ, 2, 19, 5.0 dhruvas tvam asi dhruvasya kṣitam asi tvaṃ bhūtānām adhipatir asi tvaṃ bhūtānāṃ śreṣṭho 'si tvāṃ bhūtāny upaparyāvartante namas te namaḥ sarvaṃ te namo namaḥ śiśukumārāya namaḥ //
TĀ, 2, 20, 5.1 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
TĀ, 3, 1, 1.5 daivī svastir astu naḥ /
TĀ, 3, 1, 1.8 śaṃ no astu dvipade /
TĀ, 5, 1, 1.5 sarveṣāṃ nas tat sahāsad iti /
TĀ, 5, 1, 1.6 teṣāṃ kurukṣetraṃ vedir āsīt /
TĀ, 5, 1, 1.7 tasyai khāṇḍavo dakṣiṇārdha āsīt /
TĀ, 5, 1, 3.1 tam ekaṃ santam /
TĀ, 5, 1, 3.4 ekaṃ mā santaṃ bahavo nābhyadharṣiṣur iti /
TĀ, 5, 1, 7.1 bhiṣajau vai sthaḥ /
TĀ, 5, 2, 5.6 aśvinau hi devānām adhvaryū āstām /
TĀ, 5, 2, 5.10 abhrir asi nārir asīty āha śāntyai //
TĀ, 5, 2, 5.10 abhrir asi nārir asīty āha śāntyai //
TĀ, 5, 2, 8.8 iyaty agra āsīr ity āha /
TĀ, 5, 2, 10.9 agnijā asi prajāpate reta ity āha /
TĀ, 5, 3, 1.10 duścarmā syāt //
TĀ, 5, 3, 2.7 makhasya śiro 'sīty āha /
TĀ, 5, 3, 3.2 yajñasya pade stha ity āha /
TĀ, 5, 3, 5.8 vṛṣṇo aśvasya niṣpad asīty āha /
TĀ, 5, 4, 2.10 triṣṭubhaḥ satīr gāyatrīr ivānvāha //
TĀ, 5, 4, 6.1 arcir asi śocir asīty āha /
TĀ, 5, 4, 6.1 arcir asi śocir asīty āha /
TĀ, 5, 4, 6.3 saṃsīdasva mahāṁ asīty āha /
TĀ, 5, 4, 8.1 manor aśvāsi bhūriputretīmām abhimṛśati /
TĀ, 5, 4, 8.5 citaḥ stha paricita ity āha /
TĀ, 5, 4, 10.3 asti trayodaśo māsa ity āhuḥ /
TĀ, 5, 4, 10.6 antarikṣasyāntardhir asīty āha vyāvṛttyai /
TĀ, 5, 4, 11.2 gāyatram asi traiṣṭubham asi jāgatam asīti dhavitrāṇy ādatte /
TĀ, 5, 4, 11.2 gāyatram asi traiṣṭubham asi jāgatam asīti dhavitrāṇy ādatte /
TĀ, 5, 4, 11.2 gāyatram asi traiṣṭubham asi jāgatam asīti dhavitrāṇy ādatte /
TĀ, 5, 5, 3.1 rocitas tvaṃ deva gharma deveṣv asīty āha /
TĀ, 5, 5, 3.5 samrāḍ gharma rucitas tvaṃ deveṣv āyuṣmāṃs tejasvī brahmavarcasy asīty āha /
TĀ, 5, 5, 3.9 rug asi rucaṃ mayi dhehi mayi rug ity āha /
TĀ, 5, 5, 3.13 arocuko 'dhvaryuḥ syāt /
TĀ, 5, 6, 9.4 āyurdās tvam asmabhyaṃ gharma varcodā asīty āha /
TĀ, 5, 6, 9.6 pitā no 'si pitā no bodhety āha /
TĀ, 5, 7, 1.3 aśvinau hi devānām adhvaryū āstām /
TĀ, 5, 7, 1.5 ādade 'dityai rāsnāsīty āha yajuṣkṛtyai /
TĀ, 5, 7, 2.5 adityā uṣṇīṣam asīty āha /
TĀ, 5, 7, 2.7 vāyur asy aiḍa ity āha /
TĀ, 5, 7, 4.3 dānavaḥ stha perava ity āha /
TĀ, 5, 7, 5.2 gāyatro 'si traiṣṭubho 'si jāgatam asīti śaphopayamān ādatte /
TĀ, 5, 7, 5.2 gāyatro 'si traiṣṭubho 'si jāgatam asīti śaphopayamān ādatte /
TĀ, 5, 7, 5.2 gāyatro 'si traiṣṭubho 'si jāgatam asīti śaphopayamān ādatte /
TĀ, 5, 7, 6.4 yātayāmāsya vaṣaṭkāraḥ syāt /
TĀ, 5, 7, 7.5 madhu havir asīty āha /
TĀ, 5, 7, 8.8 tejo 'si tejo 'nuprehīty āha /
TĀ, 5, 7, 9.1 suvar asi suvar me yaccha divaṃ yaccha divo mā pāhīty āha /
TĀ, 5, 8, 6.10 dharmāsi sudharmā me 'nyasme brahmāṇi dhārayety āha //
TĀ, 5, 8, 10.1 cakṣur asya pramāyukaṃ syāt /
TĀ, 5, 8, 12.3 pitā no 'si mā mā hiṃsīr ity āhāhiṃsāyai /
TĀ, 5, 8, 13.6 devāsurāḥ saṃyattā āsan /
TĀ, 5, 9, 6.2 valgur asi śaṃyudhāyā iti triḥ pariṣiñcan paryeti /
TĀ, 5, 9, 8.3 rantir nāmāsi divyo gandharva ity āha /
TĀ, 5, 9, 9.4 cid asi samudrayonir ity āha /
TĀ, 5, 9, 9.6 namas te astu mā mā hiṃsīr ity āhāhiṃsāyai /
TĀ, 5, 9, 10.9 devo hy eṣa san devān upaiti /
TĀ, 5, 9, 11.2 eṣa san manuṣyān upaiti /
TĀ, 5, 9, 11.7 sumitrā na āpa oṣadhayaḥ santv ity āha /
TĀ, 5, 10, 5.2 yatra sa syāt /
TĀ, 5, 10, 6.4 yatra darbhā upadīkasaṃtatāḥ syuḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 5.0 āpo hi ṣṭheti mantreṇāgneyena tīrthenābhyukṣaṇaṃ mantrasnānam //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 7, 2.0 puṇyāhaṃ śivam āyuṣyam arogyam avighnam acalam aiśvaryaṃ yatpāpaṃ tatpratihataṃ yacchreyaḥ śivaṃ karma śivaḥ pakṣa ityastvantāstathāntaḥ prativacanam //
VaikhGS, 1, 7, 3.0 śivā ṛtavaḥ santu śivāni nakṣatrāṇi bhavantu sarvakarmasamṛddhirastu sarvadhanadhānyasampūrṇam astv ity ekaikam uktavantaḥ prativacanam //
VaikhGS, 1, 7, 3.0 śivā ṛtavaḥ santu śivāni nakṣatrāṇi bhavantu sarvakarmasamṛddhirastu sarvadhanadhānyasampūrṇam astv ity ekaikam uktavantaḥ prativacanam //
VaikhGS, 1, 7, 3.0 śivā ṛtavaḥ santu śivāni nakṣatrāṇi bhavantu sarvakarmasamṛddhirastu sarvadhanadhānyasampūrṇam astv ity ekaikam uktavantaḥ prativacanam //
VaikhGS, 1, 7, 8.0 svāṃkṛto 'sīti dakṣiṇākālamuktavatsu ghṛtāt parīty adbhir yathāśakti dakṣiṇāṃ hastena dakṣiṇena dadāti //
VaikhGS, 1, 7, 10.0 yatra dakṣiṇādānādāne tatraivaṃ syāditi vijñāyate //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 11, 3.0 paristīryam ityādinaindrādyam udagantam ārṣeṇāpo dattvā sṛtāsītyādibhir dakṣiṇādi tenaiva prāgantam uttarāntaṃ ca pariṣicya taruṇāsīty āgneyādīśānāntaṃ pradakṣiṇam āgneyāntam adbhiḥ pariṣiñcati //
VaikhGS, 1, 11, 3.0 paristīryam ityādinaindrādyam udagantam ārṣeṇāpo dattvā sṛtāsītyādibhir dakṣiṇādi tenaiva prāgantam uttarāntaṃ ca pariṣicya taruṇāsīty āgneyādīśānāntaṃ pradakṣiṇam āgneyāntam adbhiḥ pariṣiñcati //
VaikhGS, 1, 11, 4.0 vānaspatyo 'sīti praṇidhī prakṣālya pṛthivyāpo grahīṣyāmīti sākṣatam adbhir āpūrya vasūnāṃ pavitram ity udagagre pavitre prakṣipya dakṣiṇena pāṇināgramitaradvāmena gṛhītvā devo vaḥ saviteti trirutpūya tathā nidadhāti //
VaikhGS, 1, 12, 2.0 aditir asyacchidretyājyasthālīṃ gṛhītvottare bhūtakṛtaḥ sthopoḍham ityaṅgāraṃ nyasya sagarāḥ stheti vinyasya mahīnāmiti pacati //
VaikhGS, 1, 12, 2.0 aditir asyacchidretyājyasthālīṃ gṛhītvottare bhūtakṛtaḥ sthopoḍham ityaṅgāraṃ nyasya sagarāḥ stheti vinyasya mahīnāmiti pacati //
VaikhGS, 1, 12, 2.0 aditir asyacchidretyājyasthālīṃ gṛhītvottare bhūtakṛtaḥ sthopoḍham ityaṅgāraṃ nyasya sagarāḥ stheti vinyasya mahīnāmiti pacati //
VaikhGS, 1, 12, 3.0 pūrvavatpavitreṇa trirutpūyājyasthālyāḥ pṛṣṭhabhasmedaṃ viṣṇuriti vedena śodhayitvodbhavaḥ sthod ahamiti barhir dagdhvāṅgāram antaritam ityājyasya darśayati //
VaikhGS, 1, 12, 5.0 pavitreṇājyaṃ pātre trirutpūya gharmo 'sīti granthiṃ visṛjyottarapaścime nidhāyādbhiḥ prokṣyāpyāyantāmiti pavitraṃ juhoti //
VaikhGS, 1, 13, 4.0 samidasi svāheti samidhaṃ juhoti //
VaikhGS, 1, 13, 5.0 sruveṇājyaṃ gṛhītvāmṛtamasīti anuttānam antaritam ity uttānaṃ pratyuṣṭam ity anuttānaṃ homyaṃ pradakṣiṇam abhimantryājyaṃ gṛhītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdhāya citpatistvādibhistribhireva tridhāgnau saṃvapati //
VaikhGS, 1, 19, 7.0 yatpramatto mano jyotir ayāś cāgne yadasminsvasti no yata indra iti vicchinnam edho 'syedhiṣīmahi svāhā bailvam //
VaikhGS, 1, 19, 8.0 samidasi tejo 'si tejo mayi dhehi svāhā pālāśam //
VaikhGS, 1, 19, 8.0 samidasi tejo 'si tejo mayi dhehi svāhā pālāśam //
VaikhGS, 1, 20, 3.0 tathottarasyāṃ praṇītāyāṃ sāpasavyam apo gṛhītvā paitṛkeṇa dakṣiṇataḥ pitaraḥ pitāmahāḥ prapitāmahāścākṣayyamastu tṛpyantāmiti dakṣiṇasyāṃ tarpayati //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 1, 21, 4.0 paścimato viṣṇoḥ sadanamasītyevaṃ dakṣiṇata uttarataḥ prācyāmiti ca paristaraṇabarhiṣaḥ sarvānparisamūhyāpyāyantāmiti juhoti //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 6.0 nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namo nāndīmukhebhyaḥ pitāmahebhyaḥ svadhā namo nāndīmukhebhyaḥ prapitāmahebhyaḥ svadhā nama ityukte svadhāstviti prativadato devāntaṃ visarjayati //
VaikhGS, 2, 6, 7.0 svasti devetyagniṃ pradakṣiṇaṃ kārayitvā dakṣiṇe niveśya rāṣṭrabhṛd asīti kūrcaṃ dattvā śaṃ no devīr iti prokṣya mūlahomaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 6, 10.0 gaṇānāṃ tveti gaṇamukhyamojo 'sīti sāvitrīṃ pāvakā naḥ sarasvatīti sarasvatīṃ ca praṇamya yathoktaṃ sāvitrīṃ paccho 'rdharcaśo vyastāṃ samastāmadhyāpayet //
VaikhGS, 2, 7, 6.0 yathā heti tathā parimṛjya prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejas tenety agnim ud vayam ityādityaṃ copatiṣṭheta //
VaikhGS, 2, 11, 2.0 citaḥ stha paricitaḥ sthetyādinānuvākena śiro 'hatena vāsasāveṣṭayedyathainamahaḥ sūryo nābhitapenmukham asya //
VaikhGS, 2, 11, 2.0 citaḥ stha paricitaḥ sthetyādinānuvākena śiro 'hatena vāsasāveṣṭayedyathainamahaḥ sūryo nābhitapenmukham asya //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 2, 13, 5.0 annādyāya vyūhadhvamiti dantadhāvanam audumbareṇa kāṣṭhena karoti śītoṣṇābhir adbhir āpo hi ṣṭhetyādibhir ṛgbhis tisṛbhiḥ snāpayitvā hiraṇyapavamānābhyāṃ prokṣayatīti //
VaikhGS, 2, 14, 1.0 divi śrayasvetyahate vāsasī gandhābharaṇādīni ca prokṣya namo grahāyeti gandhaṃ gṛhītvā prācīnamañjaliṃ kṛtvāpsarassviti gātrāṇyanulepayet tejovat sava iti vastraṃ paridhāya somasya tanūr asīty uttarīyaṃ gṛhṇāti //
VaikhGS, 2, 15, 5.0 indrasya vajro 'sīti vegavejam iti trir unmārṣṭi //
VaikhGS, 2, 15, 6.0 upānahāvity upānahāvāruhya prajāpateḥ śaraṇaṃ bhuvaḥ punātviti dvābhyāṃ chattraṃ gṛhṇīyād yo me daṇḍa iti punardaṇḍaṃ pramāde satyāharet //
VaikhGS, 2, 15, 7.0 tato vāhanaṃ pūjayitvā pratiṣṭhe stho devatānām ity abhimṛśya rathaṃtaramasīti ratham aśvo 'si hayo 'sīty aśvam indrasya tvā vajreṇeti hastinam āruhyāvataret //
VaikhGS, 2, 15, 7.0 tato vāhanaṃ pūjayitvā pratiṣṭhe stho devatānām ity abhimṛśya rathaṃtaramasīti ratham aśvo 'si hayo 'sīty aśvam indrasya tvā vajreṇeti hastinam āruhyāvataret //
VaikhGS, 2, 15, 7.0 tato vāhanaṃ pūjayitvā pratiṣṭhe stho devatānām ity abhimṛśya rathaṃtaramasīti ratham aśvo 'si hayo 'sīty aśvam indrasya tvā vajreṇeti hastinam āruhyāvataret //
VaikhGS, 2, 15, 7.0 tato vāhanaṃ pūjayitvā pratiṣṭhe stho devatānām ity abhimṛśya rathaṃtaramasīti ratham aśvo 'si hayo 'sīty aśvam indrasya tvā vajreṇeti hastinam āruhyāvataret //
VaikhGS, 2, 15, 8.0 abhyāgatam uttamaṃ kanyāpradaḥ saṃ sravantviti nirīkṣya yaśo 'sītyāvasathe viṣṭaraṃ kūrcaṃ pādyamarghyamācamanīyaṃ madhuparkaṃ ca saṃkalpayati //
VaikhGS, 2, 16, 1.0 tatropaveśya rāṣṭrabhṛdasīti kūrcaṃ dattvāpaḥ pādāviti pādau savyādi prakṣālayati //
VaikhGS, 2, 16, 6.0 yoge yoga ityācamyācamed amṛtāpidhānamasīti //
VaikhGS, 2, 16, 7.0 dhenuṃ baddhvā gaur dhenuriti tṛṇamuṣṭiṃ pradāya gaur asy apahateti saṃspṛśya tat subhūtam iti visarjayati //
VaikhGS, 2, 16, 8.0 virāja iti pādyadānam ā mā gan yaśasety ācamanam amṛtopastaraṇam asīti madhuparkadānaṃ pṛthivīti tasyānnasaṃkalpanam amṛtāpidhānamasīti mukhavāsadānamiti viśeṣa ityeke //
VaikhGS, 2, 16, 8.0 virāja iti pādyadānam ā mā gan yaśasety ācamanam amṛtopastaraṇam asīti madhuparkadānaṃ pṛthivīti tasyānnasaṃkalpanam amṛtāpidhānamasīti mukhavāsadānamiti viśeṣa ityeke //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
VaikhGS, 3, 1, 5.0 yugapaddharmānuvartinau syātāmiti vācānumānyāgnikāryaṃ svayaṃ kṛtvā yatkanyāmarhayitvā dadyātsa prājāpatyo bhavati //
VaikhGS, 3, 7, 16.0 pūrvavat pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejastenetyagnim ud vayam ity ādityaṃ copatiṣṭheta //
VaikhGS, 3, 8, 1.0 tad evaṃ trirātram haviṣyāśinau brahmacāriṇau dhautavastravratacāriṇau syātām //
VaikhGS, 3, 9, 2.0 ekabhaktā syāt //
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
VaikhGS, 3, 11, 2.0 śuklapakṣe śuddhe 'hani pūrvāhṇe 'gnimupasamādhāya pūrvavat sviṣṭakārāntaṃ hutvā dakṣiṇato 'gneraparasyāmāsīnāyā vṛṣo 'sīti sarṣapamiśritānyavānāṇḍau stha iti dadyāt //
VaikhGS, 3, 11, 2.0 śuklapakṣe śuddhe 'hani pūrvāhṇe 'gnimupasamādhāya pūrvavat sviṣṭakārāntaṃ hutvā dakṣiṇato 'gneraparasyāmāsīnāyā vṛṣo 'sīti sarṣapamiśritānyavānāṇḍau stha iti dadyāt //
VaikhGS, 3, 11, 3.0 alābhe māṣadhānyau pratinidhī syātām //
VaikhGS, 3, 16, 6.0 evaṃ vāruṇād bhuvaṃgād vā yāmyāt saumyād ārabhya paryagnyādhāvasrutī syātām //
VaikhGS, 3, 23, 4.0 śivo nāmāsīti grahaṇaṃ kṣurasya //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 6.0 dhṛṣṭir asi brahma yacchety adhvaryur upaveṣam ādāya vācā tvā hotreti tena gārhapatyād āhavanīyam uddharati //
VaikhŚS, 2, 2, 2.0 iḍāsi vratabhṛd iti dakṣiṇena vihāram avasthitāṃ gām agnihotrīṃ yajamāno 'numantryeyam asīti vedim abhimṛśati //
VaikhŚS, 2, 2, 2.0 iḍāsi vratabhṛd iti dakṣiṇena vihāram avasthitāṃ gām agnihotrīṃ yajamāno 'numantryeyam asīti vedim abhimṛśati //
VaikhŚS, 2, 2, 3.0 adhvaryuḥ pūṣāsīti vatsaṃ dakṣiṇata upasṛjya prācīm udīcīṃ vāvṛtyānyaḥ śūdrād astamita udite cāgnihotrasthālyā dogdhi dohanena ca //
VaikhŚS, 2, 2, 7.0 yajamāno vidyud asīty apa upaspṛśyāpareṇāhavanīyam atikramya dakṣiṇata upaviśati patnī ca svaloke //
VaikhŚS, 2, 2, 15.0 yajñasya saṃtatir asīti gārhapatyāt saṃtatām apāṃ dhārāṃ srāvayaty āhavanīyāt //
VaikhŚS, 2, 2, 16.0 gārhapatyaśroṇim āsādya ghṛṣṭir asīti ghṛṣṭim ādāya bhūtakṛtaḥ sthety udīco 'ṅgārān nirūhya vyantān kṛtvā sagarāḥ sthety abhimantryāgnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyaṃ homyam ādāyeḍāyāḥ padam ity aṅgāreṣv adhiśrayati //
VaikhŚS, 2, 2, 16.0 gārhapatyaśroṇim āsādya ghṛṣṭir asīti ghṛṣṭim ādāya bhūtakṛtaḥ sthety udīco 'ṅgārān nirūhya vyantān kṛtvā sagarāḥ sthety abhimantryāgnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyaṃ homyam ādāyeḍāyāḥ padam ity aṅgāreṣv adhiśrayati //
VaikhŚS, 2, 2, 16.0 gārhapatyaśroṇim āsādya ghṛṣṭir asīti ghṛṣṭim ādāya bhūtakṛtaḥ sthety udīco 'ṅgārān nirūhya vyantān kṛtvā sagarāḥ sthety abhimantryāgnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyaṃ homyam ādāyeḍāyāḥ padam ity aṅgāreṣv adhiśrayati //
VaikhŚS, 2, 3, 2.0 agnis te tejo mā dhākṣīd iti darbhair abhidyotyāmṛtam asīti sruveṇa dohanasaṃkṣālanaṃ ninīya punar eva pūrvavad abhidyotyāntaritaṃ rakṣa iti triḥ paryagnikaroti //
VaikhŚS, 2, 3, 3.0 gharmo 'si rāyaspoṣavanir iti vartma kurvann udag udvāsayati //
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 5, 9.0 kūrce srucaṃ nidhāya pitṛbhyas tvā pitṝñ jinveti dakṣiṇataḥ sthaṇḍile nīcā pāṇinā lepaṃ nimṛjya vṛṣṭir asīty apa upaspṛśya pūṣāsīti dvir anāmikāṅgulyāśiñjann atihāya dataḥ prāśyācamya punaḥ prāśnāti //
VaikhŚS, 2, 5, 9.0 kūrce srucaṃ nidhāya pitṛbhyas tvā pitṝñ jinveti dakṣiṇataḥ sthaṇḍile nīcā pāṇinā lepaṃ nimṛjya vṛṣṭir asīty apa upaspṛśya pūṣāsīti dvir anāmikāṅgulyāśiñjann atihāya dataḥ prāśyācamya punaḥ prāśnāti //
VaikhŚS, 2, 6, 1.0 tām agnihotrahavaṇīṃ niṣṭapya punas toyaiḥ saṃśodhya punar adbhiḥ pūrayitvā sarpebhyas tvā sarpāñ jinveti pūrvasyāṃ saṃsrāvyākṣitam asīti vedimadhye gṛhebhyas tvā gṛhāñ jinveti patny añjalau ca //
VaikhŚS, 2, 7, 5.0 āyurdā agne 'syāyur me dehīty āhavanīyaṃ citrāvaso svasti te pāram aśīyeti rātrim upatiṣṭhate //
VaikhŚS, 2, 7, 9.0 ambhaḥ sthāmbho va iti goṣṭham //
VaikhŚS, 2, 7, 11.0 saṃhitāsīty agnihotryā vatsam abhimṛśaty agnihotrīṃ vā //
VaikhŚS, 2, 8, 3.0 kadā cana starīr asīti rātrim //
VaikhŚS, 2, 8, 5.0 bhuvanam asi sahasrapoṣapuṣīti punar eva vatsam ālabhate 'gnihotrīṃ vā //
VaikhŚS, 2, 8, 6.0 mahi trīṇām avo 'stv iti māhitreṇa tṛcenāhavanīyam upatiṣṭhate //
VaikhŚS, 2, 9, 10.0 dīdihi dīdyāsaṃ dīditā me 'si svāhety agnīn upasaminddhe //
VaikhŚS, 2, 10, 7.0 vihāram abhimukho 'gnīn upatiṣṭhata ihaiva san tatra sato vo agnaya iti ca //
VaikhŚS, 2, 10, 7.0 vihāram abhimukho 'gnīn upatiṣṭhata ihaiva san tatra sato vo agnaya iti ca //
VaikhŚS, 2, 10, 20.0 asamindhāno 'bhayaṃkarābhayaṃ me kuru svasti me 'stu pravatsyāmīti pravatsyann upatiṣṭhate 'bhayaṃkarābhayaṃ me 'kārṣīḥ svasti me 'stu prāvātsam iti proṣyāgataḥ //
VaikhŚS, 2, 10, 20.0 asamindhāno 'bhayaṃkarābhayaṃ me kuru svasti me 'stu pravatsyāmīti pravatsyann upatiṣṭhate 'bhayaṃkarābhayaṃ me 'kārṣīḥ svasti me 'stu prāvātsam iti proṣyāgataḥ //
VaikhŚS, 2, 11, 1.0 atha sagṛhaḥ pravatsyan yatra pañca nava daśa rātrīḥ saṃhitā vasati yatra vā navarātraṃ vāstu kutaś cit kāraṇāt punar abhyety ekām uṣitvā pravatsyan vāstoṣpatīyaṃ juhuyāt //
VaikhŚS, 2, 11, 2.0 yady anovāhyaṃ bhāṇḍaṃ syāt sarvamanasyādadhāti yad voḍhum aśakyaṃ syāt tad ahuta evopoddharanti //
VaikhŚS, 2, 11, 2.0 yady anovāhyaṃ bhāṇḍaṃ syāt sarvamanasyādadhāti yad voḍhum aśakyaṃ syāt tad ahuta evopoddharanti //
VaikhŚS, 3, 2, 14.0 kāmaṃ suhitau syātām //
VaikhŚS, 3, 2, 15.0 vidyud asīty apa upaspṛśyāpareṇāhavanīyaṃ dakṣiṇātikramya payasvatīr oṣadhaya ity apa ācāmati //
VaikhŚS, 3, 2, 19.0 samrāḍ asīty ādityam upatiṣṭhate //
VaikhŚS, 3, 2, 23.0 yena prātar yakṣyamāṇaḥ syāt tannāśnīyāt //
VaikhŚS, 3, 3, 3.0 vāyavaḥ stheti tayā tryavarān vatsān apākaroti //
VaikhŚS, 3, 3, 9.0 devasya tvety aśvaparśum asidaṃ vādāya yajñasya ghoṣad asīty abhimantrayate gārhapatyaṃ vopatiṣṭhate //
VaikhŚS, 3, 4, 2.0 yatra barhir dāsyan bhavati tām diśam etya viṣṇoḥ sūpo 'sīty ekaṃ stambam utsṛjya devānāṃ pariṣūtam asīty anyaṃ pariṣauti //
VaikhŚS, 3, 4, 2.0 yatra barhir dāsyan bhavati tām diśam etya viṣṇoḥ sūpo 'sīty ekaṃ stambam utsṛjya devānāṃ pariṣūtam asīty anyaṃ pariṣauti //
VaikhŚS, 3, 4, 7.0 sahasravalśā ity ātmānaṃ pratyabhimṛśyādityai rāsnāsīti pradakṣiṇaṃ śulbam āveṣṭyāyupitā yonir iti tridhātu pañcadhātu vā pratidadhāti //
VaikhŚS, 3, 4, 17.0 devaṃgamam asīty abhimantryādityās tvā pṛṣṭhe sādayāmīti gārhapatyadeśa uparīva nidadhāti //
VaikhŚS, 3, 5, 1.0 tūṣṇīṃ tridhātu śulbaṃ kṛtvā yat kṛṣṇo rūpam iti pālāśena khādireṇa yājñikair vā vṛkṣair ekaviṃśatidārum idhmaṃ saṃbhṛtya kṛṣṇo 'sy ākharestha iti saṃnahya pūṣā ta iti pradakṣiṇaṃ granthiṃ kṛtvā barhiḥkalpena barhiṣā saha nidadhāti //
VaikhŚS, 3, 5, 2.0 vedo 'sīti vatsajñuṃ trivṛcchirasaṃ dārbhaṃ vedaṃ kṛtvāgrāt prādeśe parivāsayati //
VaikhŚS, 3, 5, 5.0 antarvedi śākhāyāḥ parṇāni pracchidya mūlataḥ śākhāṃ parivāsyopaveṣo 'si yajñāyety apareṇa gārhapatyaṃ mūlam upaveṣāya nidadhāti //
VaikhŚS, 3, 5, 6.0 tṛtīyasyai diva iti parivāsanaśakalam ādāya surakṣitaṃ nidhāya vasūnāṃ pavitram asi śatadhāram iti śākhāyāṃ trivṛddarbhamayaṃ pavitraṃ kṛtvā trivṛt palāśe darbha iti śākhāyāṃ śithilaṃ mūle mūlāny agre 'grāṇy avasajati //
VaikhŚS, 3, 6, 3.0 samāvagravantau darbhau prādeśamātrau pavitre kṛtvā pavitre stha iti chinatti na nakhena //
VaikhŚS, 3, 6, 4.0 imau prāṇāpānāv ity abhimantrya viṣṇor manasā pūte stha ity adbhir anumṛjya gāṃ dohapavitre iti saṃpreṣyati //
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
VaikhŚS, 3, 7, 1.0 vasūnāṃ pavitram asi śatadhāram iti kumbhyāṃ śākhāpavitraṃ prāgagraṃ sāyam adhinidadhāti vasūnāṃ pavitram asi sahasradhāram ity udīcīnāgraṃ prātaḥ //
VaikhŚS, 3, 7, 1.0 vasūnāṃ pavitram asi śatadhāram iti kumbhyāṃ śākhāpavitraṃ prāgagraṃ sāyam adhinidadhāti vasūnāṃ pavitram asi sahasradhāram ity udīcīnāgraṃ prātaḥ //
VaikhŚS, 3, 7, 4.0 upasṛjāmīty āmantryādityai rāsnāsīty abhidhānīm ādatte //
VaikhŚS, 3, 7, 5.0 pūṣāsīti vatsamupasṛjati //
VaikhŚS, 3, 8, 3.0 yajñasya saṃtatir asīty agnihotroccheṣaṇam anvātacyāyaṃ paya iti parṇavalkam anvātanakti taṇḍulaiḥ pūtikair oṣadhībhiḥ kvalair badarair vā //
VaikhŚS, 3, 8, 4.0 āpo haviṣṣv ity ayaspātre dārupātre vāpa ānīyād astam asi viṣṇave tvety apidadhāti //
VaikhŚS, 3, 9, 14.0 vratacārī tv eva syāt //
VaikhŚS, 10, 3, 3.0 pratidiśam udīcīnāgrāṃ vā śamyāṃ nidhāya vittāyanī me 'sīti caturbhiḥ pratimantram udīcyau prācyau ca sphyena lekhā abhyantaraṃ parilikhati //
VaikhŚS, 10, 4, 1.0 agne aṅgira ity abhriṃ nidhāya yo 'syāṃ pṛthivyām asīti pāṃsūn ādāyāyuṣā nāmnehīti hṛtvā yat te 'nādhṛṣṭaṃ nāma yajñiyam ity uttaravedyāṃ nivapati //
VaikhŚS, 10, 4, 6.0 siṃhīr asi mahiṣīr asīty uttaravediṃ kṛtvoru prathasveti prathayati //
VaikhŚS, 10, 4, 6.0 siṃhīr asi mahiṣīr asīty uttaravediṃ kṛtvoru prathasveti prathayati //
VaikhŚS, 10, 4, 7.0 dhruvāsīti sphyena śamyayā vā saṃhanti //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 7.0 pautudravān paridhīn ādāya viśvāyur asīti tribhir mantraiḥ pūrvavad uttaravediṃ paridadhāti //
VaikhŚS, 10, 6, 1.0 guggulasugandhitejine śuklorṇāstukā petvasyāntarā śṛṅge yadromaitān saṃbhārān agner bhasmāsīti sakṛd evottaranābhau nyupyorṇāvantam ity ucyamāne 'gne bādhasva yajña pratitiṣṭheti dvābhyāṃ saṃbhāreṣu jvalantam agnim abhyādadhāti //
VaikhŚS, 10, 6, 2.0 agneḥ kulāyam asīti dakṣiṇata upayamanīḥ sikatā nivapati //
VaikhŚS, 10, 8, 3.0 śundhatāṃ lokaḥ pitṛṣadana iti yūpāvaṭe prokṣaṇīr ninīya yavo 'sīti yavaṃ prahṛtya pitṝṇāṃ sadanam asīty avaṭe prāgagraṃ barhir avastṛṇāti //
VaikhŚS, 10, 8, 3.0 śundhatāṃ lokaḥ pitṛṣadana iti yūpāvaṭe prokṣaṇīr ninīya yavo 'sīti yavaṃ prahṛtya pitṝṇāṃ sadanam asīty avaṭe prāgagraṃ barhir avastṛṇāti //
VaikhŚS, 10, 8, 4.0 svāveśo 'sīti prathamaparāpātitaṃ śakalam adhastvakkam avadhāya ghṛtena dyāvāpṛthivī āpṛṇethāṃ svāheti hiraṇyaṃ nidhāya sruveṇābhijuhoti //
VaikhŚS, 10, 8, 7.0 aindram asīti caṣālam abhyajya supippalābhya iti taṃ pratimucya yūpāyājyamānāyānubrūhīti saṃpreṣya devas tvā savitā madhvānaktv iti sruveṇāgniṣṭhām aśriṃ saṃtatam abhighārayati yāvaduparaṃ //
VaikhŚS, 10, 9, 8.0 raśanām adbhiḥ saṃmṛśya triḥ saṃbhujya madhyamena guṇena madhye nābhidaghne vā yūpaṃ parivyayan yūpāya parivīyamāṇāyānubrūhīti saṃpreṣya parivīr asīti triḥ pradakṣiṇaṃ parivīya sthavimad aṇīyasi pravayati //
VaikhŚS, 10, 9, 9.0 divaḥ sūnur asīti svaruśakalam ādāyāntarikṣasya tvety uttame guṇe 'gniṣṭhām uttareṇāvagūhati madhyame dvayor vā //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 10, 9.0 apāṃ perur asīty apaḥ pāyayitvā svāttaṃ cid ity adhastād upokṣati sarvata evainaṃ medhyaṃ karotīti vijñāyate //
VaikhŚS, 10, 10, 11.0 srucyam āghāryodaṅṅ atikramya saṃ te prāṇa iti paśor dakṣiṇe 'rdhaśirasi juhvā samajya saṃ yajatrair aṅgānīti kakudi saṃ yajñapatir āśiṣeti bhasadi makhasya śiro 'sīti pratipadya hotāraṃ vṛtvāśrāvya pratyāśrāvite mitrāvaruṇau praśāstārau praśāstrād iti maitrāvaruṇaṃ vṛṇīte //
VaikhŚS, 10, 12, 1.0 śamitar eṣā te 'śriḥ prajñātāstv ity ādiśya śamitre svadhitiṃ prayacchati //
VaikhŚS, 10, 13, 12.0 svarvid asīti caturo mantrān saṃjñapyamāne yajamāno japati nānā prāṇa ity adhvaryuḥ //
VaikhŚS, 10, 14, 14.0 agram ādāya surakṣitaṃ nidadhāti mūlaṃ lohitenāktvā rakṣasām bhāgo 'sītīmāṃ diśaṃ nirasyed idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti tat savyena padātiṣṭhet //
VaikhŚS, 10, 17, 1.0 āpo hi ṣṭhā mayobhuva iti tisṛbhir idam āpaḥ pravahata nir mā muñcāmīti dvābhyāṃ ca sarve patnī ca cātvāle 'dbhir mārjayante //
VaikhŚS, 10, 19, 7.0 śrīr asīti sravantīṃ dhārāṃ svadhitinā sakṛcchinatti dviḥ pañcāvattinaḥ //
VaikhŚS, 10, 21, 11.0 juhvā bile juhūpabhṛtām agrāṇyavadhāya saṃsrāvabhāgaḥ stheti tān paridhīn prahṛtān abhiprasrāvayati //
VaikhŚS, 10, 22, 3.0 asaṃspṛśan hṛdayaśūlam antareṇa cātvālotkarāv udaṅ gatvā śug asi tam abhiśoceti dveṣyaṃ manasā dhyāyan śukrasya cārdrasya ca sandhāv udvāsayati //
VaikhŚS, 10, 22, 5.0 apratīkṣam āgatyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvācāriṣam ity upatiṣṭhante //
Vaitānasūtra
VaitS, 1, 1, 10.1 yathāsvaram astu śrau3ṣaḍ iti pratyāśrāvaṇam //
VaitS, 1, 2, 1.2 nākasya pṛṣṭhe svarge loke yajamāno astu saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy oṃ bhūr bhuvaḥ svar janad o3ṃ praṇayeti yathāsvaram anujānāti /
VaitS, 1, 2, 9.1 ṛṣīṇāṃ prastaro 'sīti prastaram //
VaitS, 1, 3, 11.1 agneṣ ṭvāsyenātmāsy ātmann ātmānaṃ me mā hiṃsīḥ svāhety anāmikāṅguṣṭhābhyāṃ dantair anupaspṛśan prāśnāti //
VaitS, 1, 3, 12.1 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
VaitS, 1, 3, 14.2 ariṣṭāni me sarvāṅgāni santu tanūs tanvā me saheti nābhim //
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 1, 4, 1.1 edho 'sīti samidvatyā samidham ādhāya sakṛtsakṛt paridhīn saṃmārṣṭy agne vājavid vājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti //
VaitS, 1, 4, 4.1 ye devā divi ṣṭha ity anuvaṣaṭkāram //
VaitS, 1, 4, 20.1 yasyoruṣv ity āhavanīyam abhivrajya prāṇāpānau ojo 'sīty uktam //
VaitS, 2, 1, 14.1 purīṣyo 'si viśvabharāḥ /
VaitS, 2, 3, 5.1 gārhapatyād āhavanīyam udakadhārāṃ ninayaty amṛtam asy amṛtam amṛtena saṃdhehīti //
VaitS, 2, 5, 11.1 astu svadheti pratyāśrāvayati //
VaitS, 2, 5, 12.5 astu svadheti vaktavyaṃ pratyāśrāvaṇam atra tv iti //
VaitS, 3, 1, 5.1 yasya śvabhra ūrmo vṛkṣaḥ parvato nadī panthā vā purastāt syāt /
VaitS, 3, 1, 26.1 yasya vāg vāyatā syān muṣṭī vāvasṛṣṭau sa etāni japet //
VaitS, 3, 3, 18.1 anādhṛṣṭam asyanādhṛṣyaṃ devānām ojo 'bhiśastipā anabhiśastiḥ /
VaitS, 3, 4, 2.1 rucir asīti rucitam anumantrayate //
VaitS, 3, 7, 4.1 tatra raśmir asi kṣayāya tvā kṣayaṃ jinva /
VaitS, 3, 7, 4.5 satyā va āśiṣaḥ santu satyā ākūtayaḥ /
VaitS, 3, 7, 7.3 janebhyo 'smākam astu kevala itaḥ kṛṇotu vīryam iti japan pareṣāṃ brahmāṇam avekṣeta //
VaitS, 3, 7, 8.1 stutasya stutam asy ūrjasvat payasvat /
VaitS, 3, 7, 8.4 sā me satyāśīr deveṣv astu /
VaitS, 3, 7, 10.1 stute bahiṣpavamāne vācayati śyeno 'sīti /
VaitS, 3, 7, 10.2 vṛṣāsīti mādhyaṃdine /
VaitS, 3, 7, 10.3 ṛbhur asīty ārbhave //
VaitS, 3, 8, 8.1 mā pragāmety āvrajyāhavanīyaṃ nirmathyaṃ yūpam ādityam agnayaḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭeti //
VaitS, 3, 8, 8.1 mā pragāmety āvrajyāhavanīyaṃ nirmathyaṃ yūpam ādityam agnayaḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭeti //
VaitS, 3, 8, 13.1 cātvālotkaraśāmitrovadhyagohāstāvāgnīdhrīyācchāvākavādaṃ mārjālīyaṃ kharaṃ dhiṣṇyān anyāṃś copatiṣṭhante agnayaḥ sagarā stheti //
VaitS, 3, 10, 6.1 ṛtupātre bhakṣayanti limpanti vāvajighranti vā ko 'si yaśo 'si yaśodā asi yaśo mayi dhehīti //
VaitS, 3, 10, 6.1 ṛtupātre bhakṣayanti limpanti vāvajighranti vā ko 'si yaśo 'si yaśodā asi yaśo mayi dhehīti //
VaitS, 3, 10, 6.1 ṛtupātre bhakṣayanti limpanti vāvajighranti vā ko 'si yaśo 'si yaśodā asi yaśo mayi dhehīti //
VaitS, 3, 10, 13.1 hotre praugastotrāya prasauti pretir asi dharmaṇe tvā dharmaṃ jinva /
VaitS, 3, 10, 13.2 maitrāvaruṇāyānvitir asi dive tvā divaṃ jinva /
VaitS, 3, 10, 13.3 brāhmaṇācchaṃsine saṃdhir asy antarikṣāya tvāntarikṣaṃ jinva /
VaitS, 3, 10, 13.4 acchāvākāya pratidhir asi pṛthivyai tvā pṛthivīṃ jinveti //
VaitS, 3, 11, 7.1 acchāvākabhakṣād agniḥ prātaḥsavane śyeno 'si yathā somaḥ prātaḥsavana iti yathāsavanam ājyaṃ juhoti //
VaitS, 3, 11, 14.1 āmantritaḥ prasauti viṣṭambho 'si vṛṣṭyai tvā vṛṣṭiṃ jinveti //
VaitS, 3, 12, 1.2 ihed asātheti kauśikaḥ //
VaitS, 3, 12, 4.4 uśig asi vasubhyas tvā vasūn jinva /
VaitS, 3, 12, 4.5 praketo 'si rudrebhyas tvā rudrān jinveti //
VaitS, 3, 12, 17.1 pavamānāya prasauti suditir asy ādityebhyas tvādityān jinveti /
VaitS, 3, 13, 6.1 agniṣṭomasāmne hotre prasauti ojo 'si pitṛbhyas tvā pitṝn jinveti //
VaitS, 3, 13, 12.2 devakṛtasyainaso 'vayajanam asi svāhā /
VaitS, 3, 14, 1.5 yāṃ te tvacaṃ bibhidur yāṃ ca yoniṃ yad vā sthānāt pracyuto yadi vāsuto 'si /
VaitS, 3, 14, 1.10 tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām /
VaitS, 4, 1, 1.2 ukthye maitrāvaruṇādibhyaḥ prasauti tantur asi prajābhyas tvā prajāṃ jinva /
VaitS, 4, 1, 1.3 revad asy oṣadhībhyas tvauṣadhīr jinva /
VaitS, 4, 1, 1.4 pṛtanāṣāḍ asi paśubhyas tvā paśūn jinveti //
VaitS, 4, 1, 12.1 ṣoḍaśini graham upatiṣṭhante ya ā babhūva bhuvanāni viśvā yasmād anyan na paraṃ kiṃ canāsti /
VaitS, 4, 1, 12.3 hotre prasauty abhijid asi yuktagrāvendrāya tvendraṃ jinveti //
VaitS, 4, 1, 13.2 indra ṣoḍaśinn ojasvāṃs tvaṃ deveṣv asi /
VaitS, 4, 2, 1.1 atirātre hotrādibhyaḥ prasauty adhipatir asi prāṇāya tvā prāṇaṃ jinva /
VaitS, 4, 2, 1.2 dharuṇo 'sy apānāya tvāpānaṃ jinva /
VaitS, 4, 2, 1.3 saṃsarpo 'si cakṣuṣe tvā cakṣur jinva /
VaitS, 4, 2, 1.4 vayodhā asi śrotrāya tvā śrotraṃ jinveti //
VaitS, 4, 2, 8.1 madhyame trivṛd asi trivṛte tvā trivṛtaṃ jinva /
VaitS, 4, 2, 8.2 pravṛd asi pravṛte tvā pravṛtaṃ jinva /
VaitS, 4, 2, 8.3 svavṛd asi svavṛte tvā svavṛtaṃ jinva /
VaitS, 4, 2, 8.4 anuvṛd asy anuvṛte tvānuvṛtaṃ jinveti //
VaitS, 4, 2, 11.1 uttama āroho 'sy ārohāya tvārohaṃ jinva /
VaitS, 4, 2, 11.2 praroho 'si prarohāya tvā prarohaṃ jinva /
VaitS, 4, 2, 11.3 saṃroho 'si saṃrohāya tvā saṃrohaṃ jinva /
VaitS, 4, 2, 11.4 anuroho 'sy anurohāya tvānurohaṃ jinveti //
VaitS, 4, 2, 14.1 hotra āśvināya prasauti vasuko 'si vasyaṣṭir asi veṣaśrīr asi /
VaitS, 4, 2, 14.1 hotra āśvināya prasauti vasuko 'si vasyaṣṭir asi veṣaśrīr asi /
VaitS, 4, 2, 14.1 hotra āśvināya prasauti vasuko 'si vasyaṣṭir asi veṣaśrīr asi /
VaitS, 4, 3, 15.1 ūrdhvaṃ ṣoḍaśino hotre nābhur asi saptadaśa prajāpatir asi prajāpataye tvā prajāpatiṃ jinveti //
VaitS, 4, 3, 15.1 ūrdhvaṃ ṣoḍaśino hotre nābhur asi saptadaśa prajāpatir asi prajāpataye tvā prajāpatiṃ jinveti //
VaitS, 4, 3, 26.1 atiriktoktheṣu hotrādibhyaḥ prasauty ākramo 'sy ākramāya tvākramaṃ jinva /
VaitS, 4, 3, 26.2 saṃkramo 'si saṃkramāya tvā saṃkramaṃ jinva /
VaitS, 4, 3, 26.3 utkramo 'sy utkramāya tvotkramaṃ jinva /
VaitS, 4, 3, 26.4 utkrāntir asy utkrāntyai tvotkrāntiṃ jinveti //
VaitS, 5, 1, 9.1 purīṣyo 'sīty abhimṛśyamānam //
VaitS, 5, 1, 11.1 āpo hi ṣṭheti palāśaphāṇṭenābhiṣicyamānam //
VaitS, 5, 1, 20.1 garbho asy oṣadhīnām ity ukhyaṃ bhasmāpsv opyamānam //
VaitS, 5, 1, 26.1 namo 'stu te nirṛta iti pitryupavītī nairṛtīḥ //
VaitS, 5, 3, 27.1 dūre cit santam iti praṇavāntayā tānena mantroktam upatiṣṭhante mantroktam upatiṣṭhante //
VaitS, 6, 1, 25.1 madhyameṣu evā hy asi vīrayur ity ukthastotriyānurūpāḥ //
VaitS, 6, 3, 6.2 baṇ mahāṁ asi sūrya śrāyanta iva sūryam iti vā /
VaitS, 6, 3, 16.1 vayaṃ gha tvā sutāvanta ityādi baṇ mahāṁ asi sūryetyantāḥ pṛṣṭhastotriyānurūpau //
VaitS, 6, 3, 27.1 hotra āroho 'si mānaso manase tvā mano jinveti prasauti //
VaitS, 6, 3, 29.1 dhṛtir asi svadhṛtir asīty audumbarīṃ madhye 'nvālabhyāsate //
VaitS, 6, 3, 29.1 dhṛtir asi svadhṛtir asīty audumbarīṃ madhye 'nvālabhyāsate //
VaitS, 6, 4, 9.3 gāvo ghṛtasya mātaras tā iha santu bhūyasīr idaṃ madhu /
VaitS, 7, 2, 2.3 etat tvātra pratimanvāno asmi na yajñapā bhavasy uttaro mat //
VaitS, 7, 3, 6.1 pratipraśne yasyānakṣā duhitā jātvāsa kas tāṃ vidvāṁ abhi manyāte andhām /
VaitS, 8, 1, 15.1 vighane sam asya manyave viśas tad id āsa bhuvaneṣu jyeṣṭham iti //
VaitS, 8, 2, 14.2 pṛṣṭhasyaikaviṃśa indro dadhīco asthabhir viśvāḥ pṛtanā abhibhūtaraṃ naram evā hyasi vīrayur iti //
VaitS, 8, 3, 7.1 pṛṣṭhyatryahasyaivā hy asi vīrayur ity ukthe //
VaitS, 8, 3, 8.1 tṛtīyeṣu mahāṁ indro ya ojasābhi pra vaḥ surādhasam evā hy asi vīrayur iti //
VaitS, 8, 3, 16.1 pṛṣṭhyapañcāhasyaivā hy asi vīrayur iti //
VaitS, 8, 4, 1.1 pṛṣṭhasya dvitīya evā hy asi vīrayur iti //
VaitS, 8, 4, 9.1 tanūpṛṣṭhe 'bhi tvā śūra nonumas tvām iddhi havāmahe yad dyāva indra te śataṃ pibā somam indra mandatu tvā kayā naś citra ā bhuvad revatīr naḥ sadhamāda iti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 37.1 yā patyuḥ krītā saty athānyaiś caratīti ha cāturmāsyeṣu //
VasDhS, 2, 5.4 tasmācchrotriyam anūcānam aprajo 'sīti na vadantīti //
VasDhS, 2, 8.1 vidyā ha vai brāhmaṇam ājagāma gopāya māṃ śevadhis te 'ham asmi /
VasDhS, 2, 8.2 asūyakāyānṛjave 'yatāya na māṃ brūyā vīryavatī tathā syām //
VasDhS, 2, 32.1 tasmāt sāṇḍābhyām anasyotābhyāṃ prāk prātarāśāt karṣī syāt //
VasDhS, 3, 9.2 bahuśrutāya dātavyaṃ nāsti mūrkhe vyatikramaḥ //
VasDhS, 3, 10.1 brāhmaṇātikramo nāsti vipre vedavivarjite /
VasDhS, 3, 18.2 na tena bhrūṇahā sa syān manyus tanmanyum ṛcchatīti //
VasDhS, 3, 35.1 pradarād api yā gos tarpaṇasamarthāḥ syuḥ //
VasDhS, 3, 36.1 na varṇagandharasaduṣṭābhir yāś ca syur aśubhāgamāḥ //
VasDhS, 3, 44.1 yad yan mīmāṃsyaṃ syād adbhiḥ saṃspṛśet //
VasDhS, 4, 2.1 brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ /
VasDhS, 4, 21.1 janane 'py evam eva syān nipuṇāṃ śuddhim icchatām //
VasDhS, 8, 9.1 śraddhāśīlo 'spṛhayālur alam agnyādheyāya nānāhitāgniḥ syāt //
VasDhS, 9, 10.0 śrāmaṇakenāgnim ādhāyāhitāgniḥ syāt //
VasDhS, 10, 22.1 alābhe na viṣādī syāllābhe naiva ca harṣayet /
VasDhS, 10, 22.2 prāṇayātrikamātraḥ syān mātrāsaṅgād vivarjitaḥ //
VasDhS, 12, 8.1 na kulaṃkulaḥ syāt //
VasDhS, 12, 14.2 snātakānāṃ tu nityaṃ syād antarvāsas tathottaram /
VasDhS, 12, 21.1 ṛtukālagāmī syāt parvavarjaṃ svadāreṣu //
VasDhS, 12, 23.3 yā syād anityacāreṇa ratiḥ sādharmasaṃśritā //
VasDhS, 15, 9.1 tasmiṃścet pratigṛhīta aurasaḥ putra utpadyeta caturthabhāgabhāgī syād dattakaḥ //
VasDhS, 15, 10.1 yadi nābhyudayikeṣu yuktaḥ syāt //
VasDhS, 16, 21.1 vedhaso vā rājā śreyān gṛdhraparivāraṃ syāt //
VasDhS, 16, 23.1 gṛdhraparivāraṃ syān na gṛdhro gṛdhraparivāraṃ syāt //
VasDhS, 16, 23.1 gṛdhraparivāraṃ syān na gṛdhro gṛdhraparivāraṃ syāt //
VasDhS, 17, 2.1 anantāḥ putriṇāṃ lokā nāputrasya loko 'sti //
VasDhS, 17, 3.1 aprajāḥ santv atriṇa ity abhiśāpaḥ //
VasDhS, 17, 35.3 mamaivāyaṃ putro 'stv iti tān ha na saṃpede /
VasDhS, 17, 35.5 eṣa eva yaṃ kāmayet tasya putro 'stv iti /
VasDhS, 17, 35.6 tasya ha viśvāmitro hotāsīt tasya putratvam iyāya //
VasDhS, 17, 39.2 yasya pūrveṣāṃ ṣaṇṇāṃ na kaścid dāyādaḥ syād ete tasya dāyaṃ harerann iti //
VasDhS, 17, 47.1 yadi brāhmaṇasya brāhmaṇīkṣatriyāvaiśyāsu putrāḥ syuḥ //
VasDhS, 17, 51.1 yena caiṣāṃ svayam utpāditaṃ syād dvyaṃśam eva haret //
VasDhS, 17, 60.1 na ced āmayāvī syāt //
VasDhS, 17, 62.1 grāsācchādanasnānānulepaneṣu prāggāminī syāt //
VasDhS, 17, 64.1 syāccen niyoginoḥ //
VasDhS, 17, 65.1 rikthalobhān nāsti niyogaḥ //
VasDhS, 17, 72.2 na ca mantropanītā syāt kumārī pitur eva sā //
VasDhS, 17, 74.2 sā ced akṣatayoniḥ syāt punaḥ saṃskāram arhatīti //
VasDhS, 17, 77.1 yadi dharmārthābhyāṃ pravāsaṃ pratyanukāmā na syād yathā preta evaṃ vartitavyaṃ syāt //
VasDhS, 17, 77.1 yadi dharmārthābhyāṃ pravāsaṃ pratyanukāmā na syād yathā preta evaṃ vartitavyaṃ syāt //
VasDhS, 17, 80.1 na tu khalu kulīne vidyamāne paragāminī syāt //
VasDhS, 17, 81.1 yasya pūrveṣāṃ ṣaṇṇāṃ na kaścid dāyādaḥ syāt sapiṇḍāḥ putrasthānīyā vā tasya dhanaṃ vibhajeran //
VasDhS, 19, 13.1 gārhasthyāṅgānāṃ ca mānonmāne rakṣite syātām //
VasDhS, 19, 15.1 mānamūlyamātraṃ naihārikaṃ syāt //
VasDhS, 19, 16.1 mahāmahayoḥ sthānāt pathaḥ syāt //
VasDhS, 19, 17.1 saṃyāne daśavāhavāhinī dviguṇakāriṇī syāt //
VasDhS, 19, 18.1 pratyekaṃ prapāḥ syuḥ //
VasDhS, 19, 20.1 avyarthāḥ striyaḥ syuḥ //
VasDhS, 19, 21.1 karāṣṭhīlā māṣaḥ śaramadhyāpaḥ pādaḥ kārṣāpaṇāḥ syuḥ //
VasDhS, 19, 26.1 nadīkakṣavanadāhaśailopabhogā niṣkarāḥ syuḥ //
VasDhS, 19, 37.2 na bhinnakārṣāpaṇam asti śulke na śilpavṛtto na śiśau na dūte /
VasDhS, 19, 48.2 nādya doṣo 'sti rājñāṃ vai vratināṃ na ca satriṇām /
VasDhS, 20, 4.1 tatra ca sūryābhyuditaḥ sann ahas tiṣṭhet sāvitrīṃ ca japet //
VasDhS, 20, 30.3 vacanāt tulyadoṣaḥ syān mithyā dvir doṣatāṃ vrajed iti //
VasDhS, 20, 41.1 brāhmaṇasuvarṇaharaṇe prakīrya keśān rājānam abhidhāvet steno 'smi bho śāstu māṃ bhavān iti tasmai rājaudumbaraṃ śastraṃ dadyāt tenātmānaṃ pramāpayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 23, 46.2 grāsopacayabhojī syāt pakṣaśeṣaṃ samāpayet //
VasDhS, 23, 47.2 grāsāpacayabhojī syāt pakṣaśeṣaṃ samāpayet //
VasDhS, 25, 9.1 praṇave nityayuktaḥ syād vyāhṛtīṣu ca saptasu /
VasDhS, 26, 9.3 upāṃśuḥ syācchataguṇaḥ sāhasro mānasaḥ smṛtaḥ //
VasDhS, 26, 17.1 yathāśvā rathahīnāḥ syuḥ ratho vāśvair vinā yathā /
VasDhS, 27, 15.2 viśuddhabhāve śuddhāḥ syur aśuddhe tu sarāgiṇaḥ //
VasDhS, 27, 16.2 ayācitaṃ tathaiva syād upavāsatrayaṃ bhavet //
VasDhS, 30, 11.1 namo 'stu mitrāvaruṇayor urvaśyātmajāya śatayātave vasiṣṭhāya vasiṣṭhāyeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.3 vāyava stha /
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
VSM, 1, 2.1 vasoḥ pavitram asi /
VSM, 1, 2.2 dyaur asi pṛthivy asi /
VSM, 1, 2.2 dyaur asi pṛthivy asi /
VSM, 1, 2.3 mātariśvano gharmo 'si viśvadhā asi parameṇa dhāmnā dṛṃhasva mā hvār mā te yajñapatir hvārṣīt //
VSM, 1, 2.3 mātariśvano gharmo 'si viśvadhā asi parameṇa dhāmnā dṛṃhasva mā hvār mā te yajñapatir hvārṣīt //
VSM, 1, 3.1 vasoḥ pavitram asi śatadhāraṃ vasoḥ pavitram asi sahasradhāram /
VSM, 1, 3.1 vasoḥ pavitram asi śatadhāraṃ vasoḥ pavitram asi sahasradhāram /
VSM, 1, 8.1 dhūr asi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmaḥ /
VSM, 1, 8.2 devānām asi vahnitamaṃ sasnitamaṃ papritamaṃ juṣṭatamaṃ devahūtamam //
VSM, 1, 9.1 ahrutam asi havirdhānaṃ dṛṃhasva mā hvār mā yajñapatir hvārṣīt /
VSM, 1, 12.1 pavitre stho vaiṣṇavyau /
VSM, 1, 13.2 prokṣitā stha /
VSM, 1, 14.1 śarmāsi /
VSM, 1, 14.3 adityās tvag asi prati tvāditir vettu /
VSM, 1, 14.4 adrir asi vānaspatyaḥ /
VSM, 1, 14.5 grāvāsi pṛthubudhnaḥ prati tvādityās tvag vettu //
VSM, 1, 15.1 agnes tanūr asi vāco visarjanaṃ devavītaye tvā gṛhṇāmi /
VSM, 1, 15.2 bṛhadgrāvāsi vānaspatyaḥ /
VSM, 1, 16.1 kukkuṭo 'si madhujihva iṣam ūrjam āvada tvayā vayaṃ saṃghātaṃ saṃghātaṃ jeṣma /
VSM, 1, 16.2 varṣavṛddham asi /
VSM, 1, 17.1 dhṛṣṭir asi /
VSM, 1, 17.4 dhruvam asi pṛthivīṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya //
VSM, 1, 18.2 dharuṇam asy antarikṣaṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya /
VSM, 1, 18.3 dhartram asi divaṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya /
VSM, 1, 18.5 cita sthordhvacitaḥ /
VSM, 1, 19.1 śarmāsi /
VSM, 1, 19.3 adityās tvag asi prati tvāditir vettu /
VSM, 1, 19.4 dhiṣaṇāsi parvatī prati tvādityās tvag vettu /
VSM, 1, 19.5 diva skambhanīr asi /
VSM, 1, 19.6 dhiṣaṇāsi pārvateyī prati tvā parvatī vettu //
VSM, 1, 20.1 dhānyam asi dhinuhi devān /
VSM, 1, 20.7 mahīnāṃ payo 'si //
VSM, 1, 22.5 gharmo 'si viśvāyuḥ /
VSM, 1, 24.3 indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejā vāyur asi tigmatejā dviṣato vadhaḥ //
VSM, 1, 24.3 indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejā vāyur asi tigmatejā dviṣato vadhaḥ //
VSM, 1, 27.4 sukṣmā cāsi śivā cāsi /
VSM, 1, 27.4 sukṣmā cāsi śivā cāsi /
VSM, 1, 27.5 syonā cāsi suṣadā cāsi /
VSM, 1, 27.5 syonā cāsi suṣadā cāsi /
VSM, 1, 27.6 ūrjasvatī cāsi payasvatī ca //
VSM, 1, 29.2 dviṣato vadho 'si //
VSM, 1, 30.3 aniśito 'si sapatnakṣid vājinaṃ tvā vājedhyāyai saṃmārjmi /
VSM, 1, 30.6 aniśitāsi sapatnakṣid vājinīṃ tvā vājedhyāyai saṃmārjmi //
VSM, 1, 31.1 adityai rāsnāsi /
VSM, 1, 31.2 viṣṇor veṣyo 'si /
VSM, 1, 31.5 agner jihvāsi suhūr devebhyo dhāmne dhāmne me bhava yajuṣe yajuṣe //
VSM, 1, 32.3 tejo 'si śukram asy amṛtam asi /
VSM, 1, 32.3 tejo 'si śukram asy amṛtam asi /
VSM, 1, 32.3 tejo 'si śukram asy amṛtam asi /
VSM, 1, 32.4 dhāma nāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam asi //
VSM, 1, 32.4 dhāma nāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam asi //
VSM, 2, 1.1 kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā juṣṭaṃ prokṣāmi /
VSM, 2, 1.2 vedir asi barhiṣe tvā juṣṭāṃ prokṣāmi /
VSM, 2, 1.3 barhir asi srugbhyas tvā juṣṭaṃ prokṣāmi //
VSM, 2, 2.1 adityai vyundanam asi /
VSM, 2, 2.2 viṣṇo stupo 'si /
VSM, 2, 3.1 gandharvas tvā viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ /
VSM, 2, 3.2 indrasya bāhur asi dakṣiṇo viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ /
VSM, 2, 3.2 indrasya bāhur asi dakṣiṇo viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ /
VSM, 2, 3.3 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ //
VSM, 2, 5.1 samid asi /
VSM, 2, 5.3 savitur bāhū sthaḥ /
VSM, 2, 6.1 ghṛtācy asi juhūr nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 6.2 ghṛtācy asy upabhṛn nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 6.3 ghṛtācy asi dhruvā nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda /
VSM, 2, 8.3 vasumatīm agne te chāyām upastheṣaṃ viṣṇo sthānam asi /
VSM, 2, 10.2 asmākaṃ santv āśiṣaḥ satyā naḥ santv āśiṣaḥ /
VSM, 2, 10.2 asmākaṃ santv āśiṣaḥ satyā naḥ santv āśiṣaḥ /
VSM, 2, 16.8 cakṣuṣpā agne 'si cakṣur me pāhi //
VSM, 2, 18.1 saṃsravabhāgā stheṣā bṛhantaḥ prastareṣṭhāḥ paridheyāś ca devāḥ /
VSM, 2, 19.1 ghṛtācī stho dhuryau pātaṃ sumne sthaḥ sumne mā dhattam /
VSM, 2, 19.1 ghṛtācī stho dhuryau pātaṃ sumne sthaḥ sumne mā dhattam /
VSM, 2, 21.1 vedo 'si yena tvaṃ deva veda devebhyo vedo 'bhavas tena mahyaṃ vedo bhūyāḥ /
VSM, 2, 23.3 rakṣasāṃ bhāgo 'si //
VSM, 2, 26.1 svayambhūr asi śreṣṭho raśmir varcodā asi varco me dehi /
VSM, 2, 26.1 svayambhūr asi śreṣṭho raśmir varcodā asi varco me dehi /
VSM, 2, 27.2 asthūri ṇau gārhapatyāni santu śataṃ himāḥ /
VSM, 2, 28.2 idam ahaṃ ya evāsmi so 'smi //
VSM, 2, 28.2 idam ahaṃ ya evāsmi so 'smi //
VSM, 2, 30.1 ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti /
VSM, 2, 32.7 gṛhān naḥ pitaro datta sato vaḥ pitaro deṣma /
VSM, 2, 33.2 yatheha puruṣo 'sat //
VSM, 2, 34.2 svadhā stha tarpayata me pitṝn //
VSM, 3, 17.1 tanūpā agne 'si tanvaṃ me pāhi /
VSM, 3, 17.2 āyurdā agne 'sy āyur me dehi /
VSM, 3, 17.3 varcodā agne 'si varco me dehi /
VSM, 3, 20.1 andha sthāndho vo bhakṣīya maha stha maho vo bhakṣīyorja sthorjaṃ vo bhakṣīya rāyaspoṣa stha rāyaspoṣaṃ vo bhakṣīya //
VSM, 3, 20.1 andha sthāndho vo bhakṣīya maha stha maho vo bhakṣīyorja sthorjaṃ vo bhakṣīya rāyaspoṣa stha rāyaspoṣaṃ vo bhakṣīya //
VSM, 3, 20.1 andha sthāndho vo bhakṣīya maha stha maho vo bhakṣīyorja sthorjaṃ vo bhakṣīya rāyaspoṣa stha rāyaspoṣaṃ vo bhakṣīya //
VSM, 3, 20.1 andha sthāndho vo bhakṣīya maha stha maho vo bhakṣīyorja sthorjaṃ vo bhakṣīya rāyaspoṣa stha rāyaspoṣaṃ vo bhakṣīya //
VSM, 3, 21.2 ihaiva sta māpagāta //
VSM, 3, 22.1 saṃhitāsi viśvarūpy ūrjā māviśa gaupatyena /
VSM, 3, 31.1 mahi trīṇām avo 'stu dyukṣaṃ mitrasyāryamṇaḥ /
VSM, 3, 34.1 kadācana starīr asi nendra saścasi dāśuṣe /
VSM, 3, 37.1 bhūr bhuvaḥ svaḥ suprajāḥ prajābhi syāṃ suvīro vīraiḥ supoṣaḥ poṣaiḥ /
VSM, 3, 46.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
VSM, 3, 48.1 avabhṛtha nicumpuṇa nicerur asi nicumpuṇaḥ /
VSM, 3, 59.1 bheṣajam asi bheṣajaṃ gave 'śvāya puruṣāya bheṣajam /
VSM, 3, 62.2 yad deveṣu tryāyuṣaṃ tan no astu tryāyuṣam //
VSM, 3, 63.1 śivo nāmāsi svadhitis te pitā namas te astu mā mā hiṃsīḥ /
VSM, 3, 63.1 śivo nāmāsi svadhitis te pitā namas te astu mā mā hiṃsīḥ /
VSM, 4, 1.3 imā āpaḥ śam u me santu devīḥ /
VSM, 4, 2.4 dīkṣātapasos tanūr asi tāṃ tvā śivāṃ śagmāṃ paridadhe bhadraṃ varṇaṃ puṣyan //
VSM, 4, 3.1 mahīnāṃ payo 'si varcodā asi varco me dehi /
VSM, 4, 3.1 mahīnāṃ payo 'si varcodā asi varco me dehi /
VSM, 4, 3.2 vṛtrasyāsi kanīnakaś cakṣurdā asi cakṣur me dehi //
VSM, 4, 3.2 vṛtrasyāsi kanīnakaś cakṣurdā asi cakṣur me dehi //
VSM, 4, 9.1 ṛksāmayoḥ śilpe sthas te vām ārabhe te mā pātamāsya yajñasyodṛcaḥ /
VSM, 4, 9.2 śarmāsi śarma me yaccha namas te astu mā mā hiṃsīḥ //
VSM, 4, 9.2 śarmāsi śarma me yaccha namas te astu mā mā hiṃsīḥ //
VSM, 4, 10.1 ūrg asy āṅgirasy ūrṇamradā ūrjaṃ mayi dhehi /
VSM, 4, 10.2 somasya nīvir asi /
VSM, 4, 10.3 viṣṇoḥ śarmāsi śarma yajamānasya /
VSM, 4, 10.4 indrasya yonir asi /
VSM, 4, 11.2 daivīṃ dhiyaṃ manāmahe sumṛḍīkām abhiṣṭaye varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe /
VSM, 4, 16.1 tvam agne vratapā asi deva ā martyeṣv ā tvaṃ yajñeṣv īḍyaḥ /
VSM, 4, 17.2 jūr asi dhṛtā manasā juṣṭā viṣṇave //
VSM, 4, 18.2 śukram asi candram asy amṛtam asi vaiśvadevam asi //
VSM, 4, 18.2 śukram asi candram asy amṛtam asi vaiśvadevam asi //
VSM, 4, 18.2 śukram asi candram asy amṛtam asi vaiśvadevam asi //
VSM, 4, 18.2 śukram asi candram asy amṛtam asi vaiśvadevam asi //
VSM, 4, 19.1 cid asi manāsi dhīr asi dakṣiṇāsi kṣatriyāsi yajñiyāsy aditir asy ubhayataḥśīrṣṇī /
VSM, 4, 19.1 cid asi manāsi dhīr asi dakṣiṇāsi kṣatriyāsi yajñiyāsy aditir asy ubhayataḥśīrṣṇī /
VSM, 4, 19.1 cid asi manāsi dhīr asi dakṣiṇāsi kṣatriyāsi yajñiyāsy aditir asy ubhayataḥśīrṣṇī /
VSM, 4, 19.1 cid asi manāsi dhīr asi dakṣiṇāsi kṣatriyāsi yajñiyāsy aditir asy ubhayataḥśīrṣṇī /
VSM, 4, 19.1 cid asi manāsi dhīr asi dakṣiṇāsi kṣatriyāsi yajñiyāsy aditir asy ubhayataḥśīrṣṇī /
VSM, 4, 19.1 cid asi manāsi dhīr asi dakṣiṇāsi kṣatriyāsi yajñiyāsy aditir asy ubhayataḥśīrṣṇī /
VSM, 4, 19.1 cid asi manāsi dhīr asi dakṣiṇāsi kṣatriyāsi yajñiyāsy aditir asy ubhayataḥśīrṣṇī /
VSM, 4, 19.2 sā naḥ suprācī supratīcy edhi mitras tvā padi badhnītāṃ pūṣādhvanas pātv indrāyādhyakṣāya //
VSM, 4, 21.1 vasvy asy aditir asyādityāsi rudrāsi candrāsi /
VSM, 4, 21.1 vasvy asy aditir asyādityāsi rudrāsi candrāsi /
VSM, 4, 21.1 vasvy asy aditir asyādityāsi rudrāsi candrāsi /
VSM, 4, 21.1 vasvy asy aditir asyādityāsi rudrāsi candrāsi /
VSM, 4, 21.1 vasvy asy aditir asyādityāsi rudrāsi candrāsi /
VSM, 4, 22.1 adityās tvā mūrdhann ājigharmi devayajane pṛthivyā iḍāyās padam asi ghṛtavat svāhā /
VSM, 4, 24.2 āsmāko 'si śukras te grahyo vicitas tvā vicinvantu //
VSM, 4, 26.4 tapasas tanūr asi prajāpater varṇaḥ parameṇa paśunā krīyase sahasrapoṣaṃ puṣeyam //
VSM, 4, 30.1 adityās tvag asi /
VSM, 4, 34.1 bhadro me 'si pracyavasva bhuvas pate viśvāny abhi dhāmāni /
VSM, 4, 36.1 varuṇasyottambhanam asi /
VSM, 4, 36.2 varuṇasya skambhasarjanī sthaḥ /
VSM, 4, 36.3 varuṇasya ṛtasadany asi /
VSM, 4, 36.4 varuṇasya ṛtasadanam asi /
VSM, 4, 37.1 yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam /
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 2.1 agner janitram asi /
VSM, 5, 2.2 vṛṣaṇau sthaḥ /
VSM, 5, 2.3 urvaśy asi /
VSM, 5, 2.4 āyur asi /
VSM, 5, 2.5 purūravā asi /
VSM, 5, 5.2 anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ svite mā dhāḥ //
VSM, 5, 9.1 taptāyanī me 'si /
VSM, 5, 9.2 vittāyanī me 'si /
VSM, 5, 9.7 yo 'syāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.10 yo dvitīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.13 yas tṛtīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 10.1 siṃhy asi sapatnasāhī devebhyaḥ kalpasva /
VSM, 5, 10.2 siṃhy asi sapatnasāhī devebhyaḥ śundhasva /
VSM, 5, 10.3 siṃhy asi sapatnasāhī devebhyaḥ śumbhasva //
VSM, 5, 12.1 siṃhy asi svāhā /
VSM, 5, 12.2 siṃhy asy ādityavaniḥ svāhā /
VSM, 5, 12.3 siṃhy asi brahmavaniḥ kṣatravaniḥ svāhā /
VSM, 5, 12.4 siṃhy asi suprajāvanī rāyaspoṣavaniḥ svāhā /
VSM, 5, 12.5 siṃhy asy āvaha devān yajamānāya svāhā /
VSM, 5, 13.1 dhruvo 'si pṛthivīṃ dṛṃha /
VSM, 5, 13.2 dhruvakṣid asy antarikṣaṃ dṛṃha /
VSM, 5, 13.3 acyutakṣid asi divaṃ dṛṃha /
VSM, 5, 13.4 agneḥ purīṣam asi //
VSM, 5, 21.1 viṣṇo rarāṭam asi /
VSM, 5, 21.2 viṣṇoḥ śnaptre sthaḥ /
VSM, 5, 21.3 viṣṇoḥ syūr asi /
VSM, 5, 21.4 viṣṇor dhruvo 'si /
VSM, 5, 21.5 vaiṣṇavam asi viṣṇave tvā //
VSM, 5, 22.2 ādade nāry asi /
VSM, 5, 22.4 bṛhann asi bṛhadravā bṛhatīm indrāya vācaṃ vada //
VSM, 5, 24.1 svarāḍ asi /
VSM, 5, 24.2 satrarāḍ asy abhimātihā /
VSM, 5, 24.3 janarāḍ asi rakṣohā /
VSM, 5, 24.4 sarvarāḍ asy amitrahā //
VSM, 5, 25.6 vaiṣṇavam asi /
VSM, 5, 25.7 vaiṣṇavā stha //
VSM, 5, 26.2 ādade nāry asi /
VSM, 5, 26.4 yavo 'si yavayāsmad dveṣo yavayārātīḥ /
VSM, 5, 26.7 pitṛṣadanam asi //
VSM, 5, 28.1 dhruvāsi dhruvo 'yaṃ yajamāno 'sminn āyatane prajayā paśubhir bhūyāt /
VSM, 5, 28.3 indrasya chadir asi viśvajanasya chāyā //
VSM, 5, 30.1 indrasya syūr asi /
VSM, 5, 30.2 indrasya dhruvo 'si /
VSM, 5, 30.3 aindram asi /
VSM, 5, 30.4 vaiśvadevam asi //
VSM, 5, 31.1 vibhūr asi pravāhaṇaḥ /
VSM, 5, 31.2 vahnir asi havyavāhanaḥ /
VSM, 5, 31.3 śvātro 'si pracetāḥ /
VSM, 5, 31.4 tutho 'si viśvavedāḥ //
VSM, 5, 32.1 uśig asi kaviḥ /
VSM, 5, 32.2 aṅghārir asi bambhāriḥ /
VSM, 5, 32.3 avasyūr asi duvasvān /
VSM, 5, 32.4 śundhyūr asi mārjālīyaḥ /
VSM, 5, 32.5 samrāḍ asi kṛśānuḥ /
VSM, 5, 32.6 pariṣadyo 'si pavamānaḥ /
VSM, 5, 32.7 nabho 'si pratakvā /
VSM, 5, 32.8 mṛṣṭo 'si havyasūdanaḥ /
VSM, 5, 32.9 ṛtadhāmāsi svarjyotiḥ //
VSM, 5, 33.1 samudro 'si viśvavyacāḥ /
VSM, 5, 33.2 ajo 'sy ekapāt /
VSM, 5, 33.3 ahir asi budhnyaḥ /
VSM, 5, 33.4 vāg asy aindram asi sado 'si /
VSM, 5, 33.4 vāg asy aindram asi sado 'si /
VSM, 5, 33.4 vāg asy aindram asi sado 'si /
VSM, 5, 34.2 agnayaḥ sagarāḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa //
VSM, 5, 34.2 agnayaḥ sagarāḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa //
VSM, 5, 35.1 jyotir asi viśvarūpaṃ viśveṣāṃ devānāṃ samit /
VSM, 6, 1.2 ādade nāry asi /
VSM, 6, 1.4 yavo 'si yavayāsmad dveṣo yavayārātīḥ /
VSM, 6, 1.7 pitṛṣadanam asi //
VSM, 6, 2.1 agreṇīr asi svāveśa unnetṝṇām etasya vittād adhi tvā sthāsyati /
VSM, 6, 6.1 parivīr asi pari tvā daivīr viśo vyayantāṃ parīmaṃ yajamānaṃ rāyo manuṣyāṇām /
VSM, 6, 6.2 divaḥ sūnur asi /
VSM, 6, 7.1 upāvīr asi /
VSM, 6, 10.1 apāṃ perur asi /
VSM, 6, 10.2 āpo devīḥ svadantu svāttaṃ cit sad devahaviḥ /
VSM, 6, 16.1 rakṣasāṃ bhāgo 'si /
VSM, 6, 18.2 reḍ asy agniṣ ṭvā śrīṇātv āpas tvā samariṇan vātasya tvā dhrājyai pūṣṇo raṃhyā ūṣmaṇo vyathiṣat /
VSM, 6, 19.1 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhā /
VSM, 6, 22.4 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
VSM, 6, 22.4 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
VSM, 6, 23.2 haviṣmān devo adhvaro haviṣmāṁ astu sūryaḥ //
VSM, 6, 24.2 indrāgnyor bhāgadheyī stha /
VSM, 6, 24.3 mitrāvaruṇayor bhāgadheyī stha /
VSM, 6, 24.4 viśveṣāṃ devānāṃ bhāgadheyī stha /
VSM, 6, 27.2 taṃ devebhyo devatrā datta śukrapebhyo yeṣāṃ bhāga stha svāhā //
VSM, 6, 28.1 kārṣir asi /
VSM, 6, 30.2 ādade rāvāsi gabhīram imam adhvaraṃ kṛdhīndrāya suṣūtamam /
VSM, 6, 30.4 nigrābhyā stha devaśrutas tarpayata mā //
VSM, 6, 34.1 śvātrā stha vṛtraturo rādhogūrtā amṛtasya patnīḥ /
VSM, 6, 35.1 mā bher mā saṃ vikthā ūrjaṃ dhatsva dhiṣaṇe vīḍvī satī vīḍayethām ūrjaṃ dadhāthām /
VSM, 6, 37.2 na tvad anyo maghavann asti marḍitendra bravīmi te vacaḥ //
VSM, 7, 1.2 devo devebhyaḥ pavasva yeṣāṃ bhāgo 'si //
VSM, 7, 3.1 svāṃkṛto 'si viśvebhya indriyebhyo divyebhyaḥ pārthivebhyo manas tvāṣṭu svāhā tvā subhava sūryāya /
VSM, 7, 4.1 upayāmagṛhīto 'sy antaryaccha maghavan pāhi somam /
VSM, 7, 6.1 svāṃkṛto 'si viśvebhya indriyebhyo divyebhyaḥ pārthivebhyo manas tvāṣṭu svāhā tvā subhava sūryāya /
VSM, 7, 8.3 upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvā /
VSM, 7, 9.3 upayāmagṛhīto 'si mitrāvaruṇābhyāṃ tvā //
VSM, 7, 11.3 upayāmagṛhīto 'sy aśvibhyāṃ tvā /
VSM, 7, 12.3 upayāmagṛhīto 'si śaṇḍāya tvā /
VSM, 7, 12.7 anādhṛṣṭāsi //
VSM, 7, 13.4 śukrasyādhiṣṭhānam asi //
VSM, 7, 14.1 acchinnasya te deva soma suvīryasya rāyaspoṣasya daditāraḥ syāma /
VSM, 7, 16.3 upayāmagṛhīto 'si markāya tvā //
VSM, 7, 17.6 anādhṛṣṭāsi //
VSM, 7, 18.4 manthino 'dhiṣṭhānam asi //
VSM, 7, 19.1 ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha /
VSM, 7, 19.1 ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha /
VSM, 7, 19.2 apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam //
VSM, 7, 20.1 upayāmagṛhīto 'sy āgrayaṇo 'si svāgrayaṇaḥ pāhi yajñaṃ pāhi yajñapatiṃ viṣṇus tvām indriyeṇa pātu viṣṇuṃ tvaṃ pāhy abhi savanāni pāhi //
VSM, 7, 20.1 upayāmagṛhīto 'sy āgrayaṇo 'si svāgrayaṇaḥ pāhi yajñaṃ pāhi yajñapatiṃ viṣṇus tvām indriyeṇa pātu viṣṇuṃ tvaṃ pāhy abhi savanāni pāhi //
VSM, 7, 22.1 upayāmagṛhīto 'sīndrāya tvā bṛhadvate vayasvata ukthāvyaṃ gṛhṇāmi /
VSM, 7, 25.1 upayāmagṛhīto 'si dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittamaḥ /
VSM, 7, 25.1 upayāmagṛhīto 'si dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittamaḥ /
VSM, 7, 26.3 devānām utkramaṇam asi //
VSM, 7, 29.1 ko 'si katamo 'si kasyāsi ko nāmāsi /
VSM, 7, 29.1 ko 'si katamo 'si kasyāsi ko nāmāsi /
VSM, 7, 29.1 ko 'si katamo 'si kasyāsi ko nāmāsi /
VSM, 7, 29.1 ko 'si katamo 'si kasyāsi ko nāmāsi /
VSM, 7, 29.3 bhūr bhuvaḥ svaḥ suprajāḥ prajābhiḥ syāṃ suvīro vīraiḥ supoṣaḥ poṣaiḥ //
VSM, 7, 30.1 upayāmagṛhīto 'si madhave tvā /
VSM, 7, 30.2 upayāmagṛhīto 'si mādhavāya tvā /
VSM, 7, 30.3 upayāmagṛhīto 'si śukrāya tvā /
VSM, 7, 30.4 upayāmagṛhīto 'si śucaye tvā /
VSM, 7, 30.5 upayāmagṛhīto 'si nabhase tvā /
VSM, 7, 30.6 upayāmagṛhīto 'si nabhasyāya tvā /
VSM, 7, 30.7 upayāmagṛhīto 'sīṣe tvā /
VSM, 7, 30.8 upayāmagṛhīto 'sy ūrje tvā /
VSM, 7, 30.9 upayāmagṛhīto 'si sahase tvā /
VSM, 7, 30.10 upayāmagṛhīto 'si sahasyāya tvā /
VSM, 7, 30.11 upayāmagṛhīto 'si tapase tvā /
VSM, 7, 30.12 upayāmagṛhīto 'si tapasyāya tvā /
VSM, 7, 30.13 upayāmagṛhīto 'sy aṃhasaspataye tvā //
VSM, 7, 31.3 upayāmagṛhīto 'sīndrāgnibhyāṃ tvā /
VSM, 7, 32.3 upayāmagṛhīto 'sy agnīndrābhyāṃ tvā /
VSM, 7, 33.3 upayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ /
VSM, 7, 34.3 upayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ /
VSM, 7, 35.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 36.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 36.5 upayāmagṛhīto 'si marutāṃ tvaujase //
VSM, 7, 37.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 38.2 āsiñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pratipatsutānām /
VSM, 7, 38.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 39.3 upayāmagṛhīto 'si mahendrāya tvā /
VSM, 7, 40.3 upayāmagṛhīto 'si mahendrāya tvā /
VSM, 7, 47.1 agnaye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīyāyur dātra edhi mayo mahyaṃ pratigrahītre /
VSM, 7, 47.2 rudrāya tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya prāṇo dātra edhi vayo mahyaṃ pratigrahītre /
VSM, 7, 47.3 bṛhaspataye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya tvag dātra edhi mayo mahyaṃ pratigrahītre /
VSM, 7, 47.4 yamāya tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya hayo dātra edhi vayo mahyaṃ pratigrahītre //
VSM, 8, 1.1 upayāmagṛhīto 'si /
VSM, 8, 2.1 kadācana starīr asi nendra saścasi dāśuṣe /
VSM, 8, 4.2 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat /
VSM, 8, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
VSM, 8, 7.1 upayāmagṛhīto 'si sāvitro 'si canodhāś canodhā asi cano mayi dhehi /
VSM, 8, 7.1 upayāmagṛhīto 'si sāvitro 'si canodhāś canodhā asi cano mayi dhehi /
VSM, 8, 7.1 upayāmagṛhīto 'si sāvitro 'si canodhāś canodhā asi cano mayi dhehi /
VSM, 8, 8.1 upayāmagṛhīto 'si suśarmāsi supratiṣṭhāno bṛhadukṣāya namaḥ /
VSM, 8, 8.1 upayāmagṛhīto 'si suśarmāsi supratiṣṭhāno bṛhadukṣāya namaḥ /
VSM, 8, 9.1 upayāmagṛhīto 'si bṛhaspatisutasya deva soma ta indor indriyāvataḥ patnīvato grahāṁ ṛdhyāsam /
VSM, 8, 10.2 prajāpatir vṛṣāsi retodhā reto mayi dhehi prajāpates te vṛṣṇo retodhaso retodhām aśīya //
VSM, 8, 11.1 upayāmagṛhīto 'si harir asi hāriyojano haribhyāṃ tvā /
VSM, 8, 11.1 upayāmagṛhīto 'si harir asi hāriyojano haribhyāṃ tvā /
VSM, 8, 11.2 haryordhānā stha sahasomā indrāya //
VSM, 8, 13.1 devakṛtasyainaso 'vayajanam asi /
VSM, 8, 13.2 manuṣyakṛtasyainaso 'vayajanam asi /
VSM, 8, 13.3 pitṛkṛtasyainaso 'vayajanam asi /
VSM, 8, 13.4 ātmakṛtasyainaso 'vayajanam asi /
VSM, 8, 13.5 enasa enaso 'vayajanam asi /
VSM, 8, 13.6 yac cāham eno vidvāṃś cakāra yac cāvidvāṃs tasya sarvasyainaso 'vayajanam asi //
VSM, 8, 15.2 saṃ brahmaṇā devakṛtaṃ yad asti saṃ devānāṃ sumatau yajñiyānāṃ svāhā //
VSM, 8, 27.1 avabhṛtha nicumpuṇa nicerur asi nicumpuṇaḥ /
VSM, 8, 27.3 devānāṃ samid asi //
VSM, 8, 33.3 upayāmagṛhīto 'sīndrāya tvā ṣoḍaśine /
VSM, 8, 34.3 upayāmagṛhīto 'sīndrāya tvā ṣoḍaśine /
VSM, 8, 35.3 upayāmagṛhīto 'sīndrāya tvā ṣoḍaśine /
VSM, 8, 36.1 yasmān na jātaḥ paro anyo asti ya āviveśa bhuvanāni viśvā /
VSM, 8, 38.3 upayāmagṛhīto 'sy agnaye tvā varcase /
VSM, 8, 38.5 agne varcasvin varcasvāṃs tvaṃ deveṣv asi varcasvān ahaṃ manuṣyeṣu bhūyāsam //
VSM, 8, 39.3 upayāmagṛhīto 'sīndrāya tvaujase /
VSM, 8, 39.5 indraujiṣṭhaujiṣṭhas tvaṃ deveṣv asy ojiṣṭho 'haṃ manuṣyeṣu bhūyāsam //
VSM, 8, 40.3 upayāmagṛhīto 'si sūryāya tvā bhrājāya /
VSM, 8, 40.5 sūrya bhrājiṣṭha bhrājiṣṭhas tvaṃ deveṣv asi bhrājiṣṭho 'haṃ manuṣyeṣu bhūyāsam //
VSM, 8, 41.3 upayāmagṛhīto 'si sūryāya tvā bhrājāya /
VSM, 8, 41.5 sūrya bhrājiṣṭha bhrājiṣṭhas tvaṃ deveṣv asi bhrājiṣṭho 'haṃ manuṣyeṣu bhūyāsam //
VSM, 8, 44.3 upayāmagṛhīto 'sīndrāya tvā vimṛdhe /
VSM, 8, 45.3 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇe /
VSM, 8, 46.2 tasmai viśaḥ samanamanta pūrvīr ayam ugro vihavyo yathāsat /
VSM, 8, 46.3 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇe /
VSM, 8, 47.1 upayāmagṛhīto 'sy agnaye tvā gāyatracchandasaṃ gṛhṇāmi /
VSM, 8, 52.1 satrasya ṛddhir asy aganma jyotir amṛtā abhūma divaṃ pṛthivyā adhy āruhāmāvidāma devānt svar jyotiḥ //
VSM, 8, 53.4 bhūr bhuvaḥ svaḥ suprajāḥ prajābhiḥ syāma suvīrā vīraiḥ supoṣāḥ poṣaiḥ //
VSM, 9, 2.2 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 2.5 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 2.8 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 3.1 apāṃ rasam udvayasaṃ sūrye santaṃ samāhitam /
VSM, 9, 3.3 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 4.3 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 4.5 sampṛcau sthaḥ saṃ mā bhadreṇa pṛṅktam /
VSM, 9, 4.6 vipṛcau stho vi mā pāpmanā pṛṅktam //
VSM, 9, 5.1 indrasya vajro 'si vājasās tvayāyaṃ set /
VSM, 9, 8.1 vātaraṃhā bhava vājin yujyamāna indrasyeva dakṣiṇaḥ śriyaidhi /
VSM, 9, 22.1 asme vo astv indriyam asme nṛmṇam uta kratur asme varcāṃsi santu vaḥ /
VSM, 9, 22.1 asme vo astv indriyam asme nṛmṇam uta kratur asme varcāṃsi santu vaḥ /
VSM, 9, 22.4 yantāsi yamano dhruvo 'si dharuṇaḥ kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tvā //
VSM, 9, 28.2 pra no yaccha sahasrajit tvaṃ hi dhanadā asi svāhā //
VSM, 10, 2.1 vṛṣṇa ūrmir asi rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 2.2 vṛṣṇa ūrmir asi rāṣṭradā rāṣṭram amuṣmai dehi /
VSM, 10, 2.3 vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 2.4 vṛṣaseno 'si rāṣṭradā rāṣṭram amuṣmai dehi //
VSM, 10, 3.1 artheta stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 3.2 artheta stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 3.3 ojasvatī stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 3.4 ojasvatī stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 3.5 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 3.6 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 3.7 apāṃ patir asi rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 3.8 apāṃ patir asi rāṣṭradā rāṣṭram amuṣmai dehi /
VSM, 10, 3.9 apāṃ garbho 'si rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 3.10 apāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehi //
VSM, 10, 4.1 sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.2 sūryatvacasa stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.3 sūryavarcasa stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.4 sūryavarcasa stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.5 māndā stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.6 māndā stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.7 vrajakṣita stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.8 vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.9 vāśā stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.10 vāśā stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.11 śaviṣṭhā stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.12 śaviṣṭhā stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.13 śakvarī stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.14 śakvarī stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.15 janabhṛta stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.16 janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.17 viśvabhṛta stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.18 viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.19 āpaḥ svarāja stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 5.1 somasya tviṣir asi taveva me tviṣir bhūyāt /
VSM, 10, 6.1 pavitre stho vaiṣṇavyau /
VSM, 10, 6.3 anibhṛṣṭam asi vāco bandhus tapojāḥ somasya dātram asi svāhā rājasvaḥ //
VSM, 10, 6.3 anibhṛṣṭam asi vāco bandhus tapojāḥ somasya dātram asi svāhā rājasvaḥ //
VSM, 10, 8.1 kṣatrasyolbam asi /
VSM, 10, 8.2 kṣatrasya jarāyv asi /
VSM, 10, 8.3 kṣatrasya yonir asi /
VSM, 10, 8.4 kṣatrasya nābhir asi /
VSM, 10, 8.5 indrasya vārtraghnamasi /
VSM, 10, 8.6 mitrasyāsi varuṇasyāsi /
VSM, 10, 8.6 mitrasyāsi varuṇasyāsi /
VSM, 10, 8.8 dṛvāsi /
VSM, 10, 8.9 rujāsi /
VSM, 10, 8.10 kṣumāsi /
VSM, 10, 15.1 somasya tviṣir asi taveva me tviṣir bhūyāt /
VSM, 10, 15.3 ojo 'si saho 'sy amṛtam asi //
VSM, 10, 15.3 ojo 'si saho 'sy amṛtam asi //
VSM, 10, 15.3 ojo 'si saho 'sy amṛtam asi //
VSM, 10, 16.3 mitro 'si varuṇo 'si //
VSM, 10, 16.3 mitro 'si varuṇo 'si //
VSM, 10, 17.2 kṣatrāṇāṃ kṣatrapatir edhy ati didyūn pāhi //
VSM, 10, 19.3 viṣṇor vikramaṇam asi /
VSM, 10, 19.4 viṣṇor vikrāntam asi /
VSM, 10, 19.5 viṣṇoḥ krāntam asi //
VSM, 10, 20.2 yatkāmās te juhumas tan no astu /
VSM, 10, 20.4 vayaṃ syāma patayo rayīṇāṃ svāhā /
VSM, 10, 20.5 rudra yat te krivi paraṃ nāma tasmin hutam asy ameṣṭam asi svāhā //
VSM, 10, 20.5 rudra yat te krivi paraṃ nāma tasmin hutam asy ameṣṭam asi svāhā //
VSM, 10, 21.1 indrasya vajro 'si /
VSM, 10, 25.1 iyad asyāyur asyāyur mayi dhehi yuṅṅasi varco 'si varco mayi dhehi /
VSM, 10, 25.1 iyad asyāyur asyāyur mayi dhehi yuṅṅasi varco 'si varco mayi dhehi /
VSM, 10, 25.2 ūrgasy ūrjaṃ mayi dhehi /
VSM, 10, 26.1 syonāsi suṣadāsi /
VSM, 10, 26.1 syonāsi suṣadāsi /
VSM, 10, 26.2 kṣatrasya yonir asi /
VSM, 10, 28.1 abhibhūr asy etās te pañca diśaḥ kalpantām /
VSM, 10, 28.2 brahmaṃs tvaṃ brahmāsi savitāsi satyaprasavaḥ /
VSM, 10, 28.2 brahmaṃs tvaṃ brahmāsi savitāsi satyaprasavaḥ /
VSM, 10, 28.3 varuṇo 'si satyaujāḥ /
VSM, 10, 28.4 indro 'si viśaujāḥ /
VSM, 10, 28.5 rudro 'si suśevaḥ /
VSM, 10, 28.7 indrasya vajro 'si tena me radhya //
VSM, 10, 32.3 upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇe //
VSM, 11, 10.1 abhrir asi nāry asi tvayā vayam agniṃ śakema khanituṃ sadhastha ā jāgatena chandasāṅgirasvat //
VSM, 11, 10.1 abhrir asi nāry asi tvayā vayam agniṃ śakema khanituṃ sadhastha ā jāgatena chandasāṅgirasvat //
VSM, 11, 21.2 vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe asyāḥ //
VSM, 11, 29.1 apāṃ pṛṣṭham asi yonir agneḥ samudram abhitaḥ pinvamānam /
VSM, 11, 30.1 śarma ca stho varma ca stho 'cchidre bahule ubhe /
VSM, 11, 30.1 śarma ca stho varma ca stho 'cchidre bahule ubhe /
VSM, 11, 32.1 purīṣyo 'si viśvabharā atharvā tvā prathamo niramanthad agne /
VSM, 11, 37.1 saṃsīdasva mahāṁ asi śocasva devavītamaḥ /
VSM, 11, 39.2 yo devānāṃ carasi prāṇathena kasmai deva vaṣaḍ astu tubhyam //
VSM, 11, 43.1 sa jāto garbho asi rodasyor agne cārur vibhṛta oṣadhīṣu /
VSM, 11, 49.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
VSM, 11, 50.1 āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
VSM, 11, 57.3 makhasya śiro 'si //
VSM, 11, 58.1 vasavas tvā kṛṇvantu gāyatreṇa chandasāṅgirasvad dhruvāsi pṛthivy asi /
VSM, 11, 58.1 vasavas tvā kṛṇvantu gāyatreṇa chandasāṅgirasvad dhruvāsi pṛthivy asi /
VSM, 11, 58.3 rudrās tvā kṛṇvantu traiṣṭubhena chandasāṅgirasvad dhruvāsy antarikṣam asi /
VSM, 11, 58.3 rudrās tvā kṛṇvantu traiṣṭubhena chandasāṅgirasvad dhruvāsy antarikṣam asi /
VSM, 11, 58.5 ādityās tvā kṛṇvantu jāgatena chandasāṅgirasvad dhruvāsi dyaur asi /
VSM, 11, 58.5 ādityās tvā kṛṇvantu jāgatena chandasāṅgirasvad dhruvāsi dyaur asi /
VSM, 11, 58.7 viśve tvā devā vaiśvānarāḥ kṛṇvantv ānuṣṭubhena chandasāṅgirasvad dhruvāsi diśo 'si /
VSM, 11, 58.7 viśve tvā devā vaiśvānarāḥ kṛṇvantv ānuṣṭubhena chandasāṅgirasvad dhruvāsi diśo 'si /
VSM, 11, 59.1 adityai rāsnāsi /
VSM, 11, 69.1 dṛṃhasva devi pṛthivi svastaya āsurī māyā svadhayā kṛtāsi /
VSM, 11, 69.2 juṣṭaṃ devebhya idam astu havyam ariṣṭā tvam udihi yajñe asmin //
VSM, 11, 71.2 yatrāham asmi tāṁ ava //
VSM, 11, 73.2 sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya //
VSM, 11, 74.2 sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya //
VSM, 11, 81.2 saṃśitaṃ kṣatraṃ jiṣṇu yasyāham asmi purohitaḥ //
VSM, 12, 4.1 suparṇo 'si garutmāṃs trivṛt te śiro gāyatraṃ cakṣur bṛhadrathantare pakṣau /
VSM, 12, 4.4 suparṇo 'si garutmān divaṃ gaccha svaḥ pata //
VSM, 12, 5.1 viṣṇoḥ kramo 'si sapatnahā gāyatraṃ chanda āroha pṛthivīm anu vikramasva /
VSM, 12, 5.2 viṣṇoḥ kramo 'sy abhimātihā traiṣṭubhaṃ chanda ārohāntarikṣam anu vikramasva /
VSM, 12, 5.3 viṣṇoḥ kramo 'sy arātīyato hantā jāgataṃ chanda āroha divam anu vikramasva /
VSM, 12, 5.4 viṣṇoḥ kramo 'si śatrūyato hantānuṣṭubhaṃ chanda āroha diśo 'nu vikramasva //
VSM, 12, 8.1 agne aṅgiraḥ śataṃ te santv āvṛtaḥ sahasraṃ ta upāvṛtaḥ /
VSM, 12, 12.2 athā vayam āditya vrate tavānāgaso aditaye syāma //
VSM, 12, 36.2 garbhe san jāyase punaḥ //
VSM, 12, 37.1 garbho asy oṣadhīnāṃ garbho vanaspatīnām /
VSM, 12, 37.2 garbho viśvasya bhūtasyāgne garbho apām asi //
VSM, 12, 44.2 ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmāḥ //
VSM, 12, 45.1 apeta vīta vi ca sarpatāto ye 'tra stha purāṇā ye ca nūtanāḥ /
VSM, 12, 46.1 saṃjñānam asi /
VSM, 12, 46.4 agner bhasmāsy agneḥ purīṣam asi /
VSM, 12, 46.4 agner bhasmāsy agneḥ purīṣam asi /
VSM, 12, 46.5 cita stha paricita ūrdhvacitaḥ śnayadhvam //
VSM, 12, 47.2 sahasriṇaṃ vājam atyaṃ na saptiṃ sasavānt sant stūyase jātavedaḥ //
VSM, 12, 51.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
VSM, 12, 53.1 cid asi tayā devatayāṅgirasvad dhruvā sīda /
VSM, 12, 53.2 paricid asi tayā devatayāṅgirasvad dhruvā sīda //
VSM, 12, 56.2 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
VSM, 12, 59.1 agne tvaṃ purīṣyo rayimān puṣṭimāṁ asi /
VSM, 12, 62.2 anyam asmad iccha sā ta ityā namo devi nirṛte tubhyam astu //
VSM, 12, 68.2 girā ca śruṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam eyāt //
VSM, 12, 79.2 gobhāja it kilāsatha yat sanavatha pūruṣam //
VSM, 12, 83.1 iṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ /
VSM, 12, 83.2 sīrāḥ patatriṇī sthana yad āmayati niṣkṛtha //
VSM, 12, 92.2 tāsām asi tvam uttamāraṃ kāmāya śaṃ hṛde //
VSM, 12, 95.2 dvipāc catuṣpād asmākaṃ sarvam astv anāturam //
VSM, 12, 97.1 nāśayitrī balāsasyārśasa upacitām asi /
VSM, 12, 97.2 atho śatasya yakṣmāṇāṃ pākāror asi nāśanī //
VSM, 12, 99.2 sahasva sarvaṃ pāpmānaṃ sahamānāsy oṣadhe //
VSM, 12, 101.1 tvam uttamāsyoṣadhe tava vṛkṣā upastayaḥ /
VSM, 12, 101.2 upastir astu so 'smākaṃ yo asmāṁ abhidāsati //
VSM, 13, 2.1 apāṃ pṛṣṭham asi yonir agneḥ samudram abhitaḥ pinvamānam /
VSM, 13, 3.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ //
VSM, 13, 4.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
VSM, 13, 6.1 namo 'stu sarpebhyo ye keca pṛthivīm anu /
VSM, 13, 16.1 dhruvāsi dharuṇāstṛtā viśvakarmaṇā /
VSM, 13, 17.2 vyacasvatīṃ prathasvatīṃ prathasva pṛthivy asi //
VSM, 13, 18.1 bhūr asi bhūmir asy aditir asi viśvadhāyā viśvasya bhuvanasya dhartrī /
VSM, 13, 18.1 bhūr asi bhūmir asy aditir asi viśvadhāyā viśvasya bhuvanasya dhartrī /
VSM, 13, 18.1 bhūr asi bhūmir asy aditir asi viśvadhāyā viśvasya bhuvanasya dhartrī /
VSM, 13, 25.1 madhuś ca mādhavaś ca vāsantikāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
VSM, 13, 26.1 aṣāḍhāsi sahamānā sahasvārātīḥ sahasva pṛtanāyataḥ /
VSM, 13, 26.2 sahasravīryāsi sā mā jinva //
VSM, 13, 27.2 mādhvīr naḥ santv oṣadhīḥ //
VSM, 13, 28.2 madhu dyaur astu naḥ pitā //
VSM, 13, 29.1 madhumān no vanaspatir madhumāṁ astu sūryaḥ /
VSM, 13, 34.1 dhruvāsi dharuṇeto jajñe prathamam ebhyo yonibhyo adhi jātavedāḥ /
VSM, 13, 35.2 samrāḍ asi svarāḍ asi sārasvatau tvotsau prāvatām //
VSM, 13, 35.2 samrāḍ asi svarāḍ asi sārasvatau tvotsau prāvatām //
VSM, 13, 40.2 sahasradā asi sahasrāya tvā //
VSM, 14, 1.1 dhruvakṣitir dhruvayonir dhruvāsi dhruvaṃ yonim āsīda sādhuyā /
VSM, 14, 3.2 pitevaidhi sūnava ā suśevā svāveśā tanvā saṃviśasva /
VSM, 14, 4.1 pṛthivyāḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
VSM, 14, 5.1 adityās tvā pṛṣṭhe sādayāmy antarikṣasya dhartrīṃ viṣṭambhanīṃ diśāmadhipatnīṃ bhuvanānām ūrmir drapso apām asi viśvakarmā ta ṛṣiḥ /
VSM, 14, 6.1 śukraś ca śuciś ca graiṣmāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅ mama jyaiṣṭhyāya savratāḥ /
VSM, 14, 13.1 rājñy asi prācī dik /
VSM, 14, 13.2 virāḍ asi dakṣiṇā dik /
VSM, 14, 13.3 samrāḍ asi pratīcī dik /
VSM, 14, 13.4 svarāḍ asy udīcī dik /
VSM, 14, 13.5 adhipatny asi bṛhatī dik //
VSM, 14, 15.1 nabhaś ca nabhasyaś ca vārṣikāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
VSM, 14, 16.1 iṣaś corjaś ca śāradāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
VSM, 14, 21.1 mūrdhāsi rāḍ dhruvāsi dharuṇā dhartry asi dharaṇī /
VSM, 14, 21.1 mūrdhāsi rāḍ dhruvāsi dharuṇā dhartry asi dharaṇī /
VSM, 14, 21.1 mūrdhāsi rāḍ dhruvāsi dharuṇā dhartry asi dharaṇī /
VSM, 14, 22.1 yantrī rāḍ yantry asi yamanī dhruvāsi dharitrī /
VSM, 14, 22.1 yantrī rāḍ yantry asi yamanī dhruvāsi dharitrī /
VSM, 14, 24.1 agner bhāgo 'si dīkṣāyā ādhipatyaṃ brahma spṛtaṃ trivṛt stomaḥ /
VSM, 14, 24.2 indrasya bhāgo 'si viṣṇor ādhipatyaṃ kṣatraṃ spṛtaṃ pañcadaśaḥ stomaḥ /
VSM, 14, 24.3 nṛcakṣasāṃ bhāgo 'si dhātur ādhipatyaṃ janitraṃ spṛtaṃ saptadaśaḥ stomaḥ /
VSM, 14, 24.4 mitrasya bhāgo 'si varuṇasyādhipatyaṃ divo vṛṣṭir vāta spṛta ekaviṃśa stomaḥ //
VSM, 14, 25.1 vasūnāṃ bhāgo 'si rudrāṇām ādhipatyaṃ catuṣpāt spṛtaṃ caturviṃśa stomaḥ /
VSM, 14, 25.2 ādityānāṃ bhāgo 'si marutām ādhipatyaṃ garbhā spṛtāḥ pañcaviṃśa stomaḥ /
VSM, 14, 25.3 adityai bhāgo 'si pūṣṇa ādhipatyam oja spṛtaṃ triṇava stomaḥ /
VSM, 14, 25.4 devasya savitur bhāgo 'si bṛhaspater ādhipatyaṃ samīcīr diśa spṛtāś catuṣṭoma stomaḥ //
VSM, 14, 26.1 yavānāṃ bhāgo 'sy ayavānām ādhipatyaṃ prajā spṛtāś catuścatvāriṃśa stomaḥ /
VSM, 14, 26.2 ṛbhūṇāṃ bhāgo 'si viśveṣāṃ devānām ādhipatyaṃ bhūtaṃ spṛtaṃ trayastriṃśa stomaḥ //
VSM, 14, 27.1 sahaś ca sahasyaś ca haimantikāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
VSM, 14, 28.1 ekayāstuvata prajā adhīyanta prajāpatir adhipatir āsīt /
VSM, 14, 28.2 tisṛbhir astuvata brahmāsṛjyata brahmaṇaspatir adhipatir āsīt /
VSM, 14, 28.3 pañcabhir astuvata bhūtāny asṛjyanta bhūtānāṃ patir adhipatir āsīt /
VSM, 14, 28.4 saptabhir astuvata sapta ṛṣayo 'sṛjyanta dhātādhipatir āsīt //
VSM, 14, 29.1 navabhir astuvata pitaro 'sṛjyantāditir adhipatny āsīt /
VSM, 14, 29.2 ekādaśabhir astuvata ṛtavo 'sṛjyantārtavā adhipataya āsan /
VSM, 14, 29.3 trayodaśabhir astuvata māsā asṛjyanta saṃvatsaro 'dhipatir āsīt /
VSM, 14, 29.4 pañcadaśabhir astuvata kṣatram asṛjyatendro 'dhipatir āsīt /
VSM, 14, 29.5 saptadaśabhir astuvata grāmyāḥ paśavo 'sṛjyanta bṛhaspatir adhipatir āsīt //
VSM, 14, 30.1 navadaśabhir astuvata śūdrāryāv asṛjyetām ahorātre adhipatnī āstām /
VSM, 14, 30.2 ekaviṃśatyāstuvataikaśaphāḥ paśavo 'sṛjyanta varuṇo 'dhipatir āsīt /
VSM, 14, 30.3 trayoviṃśatyāstuvata kṣudrāḥ paśavo 'sṛjyanta pūṣādhipatir āsīt /
VSM, 14, 30.4 pañcaviṃśatyāstuvatāraṇyāḥ paśavo 'sṛjyanta vāyur adhipatir āsīt /
VSM, 14, 30.5 saptaviṃśatyāstuvata dyāvāpṛthivī vyaitāṃ vasavo rudrā ādityā anuvyāyaṃs ta evādhipataya āsan //
VSM, 14, 31.1 navaviṃśatyāstuvata vanaspatayo 'sṛjyanta somo 'dhipatir āsīt /
VSM, 14, 31.2 ekatriṃśatāstuvata prajā asṛjyanta yavāś cāyavāś cādhipataya āsan /
VSM, 14, 31.3 trayastriṃśatāstuvata bhūtāny aśāmyan prajāpatiḥ parameṣṭhy adhipatir āsīt /
VSM, 15, 1.2 adhi no brūhi sumanā aheḍaṃs tava syāma śarmaṃs trivarūtha udbhau //
VSM, 15, 2.2 adhi no brūhi sumanasyamāno vayaṃ syāma praṇudā naḥ sapatnān //
VSM, 15, 3.3 agneḥ purīṣam asyapso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
VSM, 15, 8.1 pratipad asi pratipade tvā /
VSM, 15, 8.2 anupad asy anupade tvā /
VSM, 15, 8.3 sampad asi sampade tvā /
VSM, 15, 8.4 tejo 'si tejase tvā //
VSM, 15, 9.1 trivṛd asi trivṛte tvā /
VSM, 15, 9.2 pravṛd asi pravṛte tvā /
VSM, 15, 9.3 vivṛd asi vivṛte tvā /
VSM, 15, 9.4 savṛd asi savṛte tvā /
VSM, 15, 9.5 ākramo 'sy ākramāya tvā /
VSM, 15, 9.6 saṃkramo 'si saṃkramāya tvā /
VSM, 15, 9.7 utkramo 'sy utkramāya tvā /
VSM, 15, 9.8 utkrāntir asy utkrāntyai tvā /
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhagṛhyasūtra
VārGS, 1, 7.1 gomayena gocarmamātraṃ caturasraṃ sthaṇḍilam upalipyeṣumātraṃ tasmin lakṣaṇaṃ kurvīta satyasad asīti paścārdhād udīcīṃ lekhāṃ likhati /
VārGS, 1, 7.2 ṛtasad asīti dakṣiṇārdhāt prācīm /
VārGS, 1, 7.3 gharmasad asīty uttarārdhāt prācīm /
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
VārGS, 1, 13.0 pṛśneḥ payo 'sīty ājyaṃ nirvapati //
VārGS, 1, 18.0 tejo 'sītyājyamavekṣya paścādagnerdarbheṣvāsādayati //
VārGS, 1, 23.3 tvaṃ bhiṣagbheṣajasyāsi goptā tvayā prasūtā gām aśvaṃ pūruṣaṃ sanema /
VārGS, 1, 26.0 abhighārya yaddevataṃ haviḥ syāttac ca juhuyād yathādevataṃ yathādevatayā carcā //
VārGS, 1, 31.5 ayāś cāgne 'sīti ca //
VārGS, 1, 34.1 edho 'sy edhiṣīmahi svāheti samidham ādadhāti /
VārGS, 1, 34.2 samidasi samedhiṣīmahīti dvitīyām //
VārGS, 2, 5.4 ātmā vai putranāmāsi sa jīva śaradaḥ śatam /
VārGS, 4, 3.5 priyāḥ śaṃ na āpo dhanvanyāḥ śaṃ naḥ santu nūpyāḥ /
VārGS, 4, 3.6 śaṃ naḥ samudryā āpaḥ śam u naḥ santu kūpyāḥ /
VārGS, 4, 8.2 uṣṇena vāya udakenedhīti taptā itarābhiḥ saṃsṛjya ārdradānava stha jīvadānava sthondatīr iṣam āvadety apo 'bhimantrya dakṣiṇaṃ keśāntam abhyundyāt /
VārGS, 4, 8.2 uṣṇena vāya udakenedhīti taptā itarābhiḥ saṃsṛjya ārdradānava stha jīvadānava sthondatīr iṣam āvadety apo 'bhimantrya dakṣiṇaṃ keśāntam abhyundyāt /
VārGS, 4, 12.2 tena brahmāṇo vapatedam asyāyuṣmān ayaṃ jaradaṣṭir yathāsat /
VārGS, 4, 20.2 yad devānāṃ tryāyuṣaṃ tan me astu śatāyuṣam /
VārGS, 5, 8.0 upavītam asi yajñasya tvopavītenopavyayāmīti yajñopavītam //
VārGS, 5, 17.0 ehi brahmopehi brahma brahma tvā sa brahma santam upanayāmy aham asāv iti //
VārGS, 5, 21.1 pṛṣṭhato 'sya pāṇim anvavahṛtya hṛdayadeśam anvārabhya japet prāṇānāṃ granthir asi sa mā visrasad iti /
VārGS, 5, 21.2 brahmaṇo granthirasīti nābhideśam //
VārGS, 5, 27.3 yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsam /
VārGS, 5, 27.4 yathā tvaṃ devānāṃ vedasya nidhigopo 'sy evamahaṃ manuṣyāṇāṃ brahmaṇo nidhigopo bhūyāsamiti pratigṛhṇāti //
VārGS, 5, 31.3 edho 'sy edhiṣīmahīti samidham ādadhāti /
VārGS, 5, 31.4 samid asi samedhiṣīmahīti dvitīyām //
VārGS, 5, 36.0 āyurdhā agne 'sīti yathārūpaṃ gātrāṇi saṃmṛśati //
VārGS, 6, 1.0 upanayanaprabhṛti vratacārī syāt //
VārGS, 6, 21.0 yaupyasya vṛkṣasya daṇḍī syāt //
VārGS, 6, 26.0 śikhājaṭaḥ sarvajaṭo vā syāt //
VārGS, 7, 20.0 parvasu caivaṃ syāt //
VārGS, 7, 21.0 sarvajaṭaśca syāt //
VārGS, 8, 2.2 apvā nāmāsi tasyāste joṣṭrīṃ gameyam /
VārGS, 8, 2.6 apvo nāmāsi tasya te joṣṭraṃ gameyam /
VārGS, 8, 3.1 yuktirnāmāsi /
VārGS, 8, 3.2 yogo nāmāsi /
VārGS, 8, 3.3 matir nāmāsi /
VārGS, 8, 3.4 sumatirnāmāsi /
VārGS, 8, 3.5 sarasvatī nāmāsi /
VārGS, 8, 3.6 sarasvān nāmāsi /
VārGS, 8, 4.8 vedasya vāṇī stha /
VārGS, 8, 7.3 vedasya vāṇī stha /
VārGS, 9, 9.0 āpo hi ṣṭheti tisṛbhiḥ hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ snātvāhate vāsasī paridadhīta vasvasi vasumantaṃ māṃ kuru sauvarcasāya vāṃ tejase brahmavarcasāya paridadhānīti //
VārGS, 9, 9.0 āpo hi ṣṭheti tisṛbhiḥ hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ snātvāhate vāsasī paridadhīta vasvasi vasumantaṃ māṃ kuru sauvarcasāya vāṃ tejase brahmavarcasāya paridadhānīti //
VārGS, 9, 10.0 viśvajanasya chāyāsīti chattraṃ dhārayate //
VārGS, 9, 12.0 tejo 'sīti hiraṇyaṃ bibhṛyāt //
VārGS, 9, 13.0 pratiṣṭhe stho devate mā mā saṃtāptam ityupānahau //
VārGS, 9, 14.0 viṣṭambho 'sīti dhārayedvaiṇavīṃ yaṣṭim //
VārGS, 10, 7.1 anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yantu no vareyam /
VārGS, 10, 7.2 sam aryamā saṃ bhago no 'nunīyāt saṃ jāspatyaṃ suyamamastu devāḥ /
VārGS, 10, 13.2 pūrve janyāḥ syur apare kaumārikāḥ //
VārGS, 11, 5.0 kāṃsye camase vā dadhani madhvāsicya varṣīyasāpidhāya virājo doho 'si virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti madhuparkam āhiyamāṇaṃ pratīkṣate //
VārGS, 11, 5.0 kāṃsye camase vā dadhani madhvāsicya varṣīyasāpidhāya virājo doho 'si virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti madhuparkam āhiyamāṇaṃ pratīkṣate //
VārGS, 11, 6.0 sāvitreṇa viṣṭarau pratigṛhya rāṣṭrabhṛd asīty āsandyām udagagram āstṛṇāti //
VārGS, 11, 12.0 amṛtopastaraṇam asīty ācāmati //
VārGS, 11, 19.0 amṛtapidhānam asīty ācāmati //
VārGS, 12, 1.0 athālaṃkaraṇam alaṃkaraṇam asi sarvasmā alaṃ bhūyāsam //
VārGS, 12, 3.1 paridhāsye yaśo dhāsye dīrghāyutvāya jaradaṣṭir asmi /
VārGS, 14, 3.2 aghoracakṣur apatighny edhi /
VārGS, 14, 12.12 ayāś cāgne 'sīti ca //
VārGS, 14, 13.2 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
VārGS, 14, 13.8 sā tvam asy amo 'ham amo 'hamasmi sā tvam /
VārGS, 14, 13.8 sā tvam asy amo 'ham amo 'hamasmi sā tvam /
VārGS, 14, 13.10 reto 'ham asmi retodhṛk tvam /
VārGS, 14, 13.11 sāmāham asmi ṛktvaṃ mano 'hamasmi vāktvam /
VārGS, 14, 13.11 sāmāham asmi ṛktvaṃ mano 'hamasmi vāktvam /
VārGS, 14, 18.4 dīrghāyur astu me patir edhantāṃ jñātayo mama /
VārGS, 14, 27.2 yena dyaur ugrety evaṃprabhṛtaya udvāhe homāḥ syuḥ /
VārGS, 15, 11.3 prāsahād itīṣṭir asyaditir eva mṛtyuṃdhayam iti trir ācāmet //
VārGS, 16, 1.7 indreṇa devairvīrudhaḥ saṃvyayantāṃ bahūnāṃ puṃsāṃ pitarau syāva /
VārGS, 17, 2.0 tatra sāyaṃprātaḥprabhṛtīnām agnihotravat parisamuhya paristīrya paryukṣya sāyaṃ prātaḥ syād ityeke //
VārGS, 17, 20.2 oṃ akṣayam annam astv ity āha //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 30.2 āmantrya jāmadagnyam ajāmadagnyaḥ pañcāvattī syāt //
VārŚS, 1, 1, 1, 49.1 o śrāvayety adhvaryur astu śrauṣaḍ ity āgnīdhraḥ pratyāśrāvayaty uttaratas tiṣṭhan sphyaṃ cedhmasaṃnahanāni codyamya //
VārŚS, 1, 1, 2, 6.1 samrāḍ asi vratapā asi vratapatir asi vrataṃ cariṣyāmi tat te bravīmi tanme gopāya tacchakeyaṃ tena śakeyaṃ tena rādhyāsam ity ādityam /
VārŚS, 1, 1, 2, 6.1 samrāḍ asi vratapā asi vratapatir asi vrataṃ cariṣyāmi tat te bravīmi tanme gopāya tacchakeyaṃ tena śakeyaṃ tena rādhyāsam ity ādityam /
VārŚS, 1, 1, 2, 6.1 samrāḍ asi vratapā asi vratapatir asi vrataṃ cariṣyāmi tat te bravīmi tanme gopāya tacchakeyaṃ tena śakeyaṃ tena rādhyāsam ity ādityam /
VārŚS, 1, 1, 2, 6.2 yady astamitaḥ syād āhavanīyam //
VārŚS, 1, 1, 2, 10.1 āraṇyahaviś cet syād udakam //
VārŚS, 1, 1, 2, 17.1 brahmapūtāḥ stheti sādane ca //
VārŚS, 1, 1, 2, 29.1 mano 'si prājāpatyaṃ manasā bhūtenāviśeti sruvāghāram //
VārŚS, 1, 1, 2, 30.1 vāg asy aindrī sapatnakṣayaṇī vācā mendriyeṇāviśeti sraucam //
VārŚS, 1, 1, 3, 4.2 dabdhir nāmāsy adabdho 'haṃ bhrātṛvyaṃ dabheyam /
VārŚS, 1, 1, 3, 10.2 cid asīty uccaiḥ /
VārŚS, 1, 1, 3, 15.1 diśāṃ kᄆptir asi diśaḥ prīṇāmi diśo mā prītā avantv iti vyuddiṣṭe dakṣiṇāṃ dadāti //
VārŚS, 1, 1, 3, 16.4 prajāpater bhāgo 'sy ūrjasvān payasvān /
VārŚS, 1, 1, 3, 16.5 akṣito 'sy akṣityai tvā /
VārŚS, 1, 1, 3, 16.6 akṣito nāmāsi mā me kṣeṣṭhā ā mā gamyāḥ /
VārŚS, 1, 1, 3, 16.8 ūrg asy ūrjaṃ mayi dhehi /
VārŚS, 1, 1, 3, 17.1 agreṇottaram udañcam udvāsya dakṣiṇataḥ sadbhya ṛtvigbhyaḥ parihṛtyādadhyāt //
VārŚS, 1, 1, 4, 23.1 svayaṃbhūr asīty ādityam upasthāya pratyapakrāmati /
VārŚS, 1, 1, 4, 26.1 tejo 'sīty āhavanīyam //
VārŚS, 1, 1, 4, 30.1 vedo 'sīti vedam ādatte //
VārŚS, 1, 1, 4, 34.1 samrāḍ asi vratapā asi vratapatir asi vratam acāriṣaṃ tat te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsam ity ādityam //
VārŚS, 1, 1, 4, 34.1 samrāḍ asi vratapā asi vratapatir asi vratam acāriṣaṃ tat te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsam ity ādityam //
VārŚS, 1, 1, 4, 34.1 samrāḍ asi vratapā asi vratapatir asi vratam acāriṣaṃ tat te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsam ity ādityam //
VārŚS, 1, 1, 4, 35.2 sa prajānām adhipatir babhūva so asmāsu draviṇam ādadhātu vayaṃ syāma patayo rayīṇām /
VārŚS, 1, 1, 5, 10.1 āmantrito 'paḥ praṇeṣyantam anujānāti bhūr bhuvaḥ svaḥ praṇaya yajñaṃ devatā vardhaya tvaṃ nākasya pṛṣṭhe svarge loke yajamāno 'stu /
VārŚS, 1, 2, 1, 5.1 tayā sadarbhapiñjūlayā ṣaḍ vatsān apākaroti vāyavaḥ stheti //
VārŚS, 1, 2, 1, 13.1 goṣad asīti gārhapatyaṃ prekṣate //
VārŚS, 1, 2, 1, 15.1 devānāṃ pariṣūtam asīti pariṣūya viṣṇoḥ stupa iti stambaṃ gṛhītvātisṛṣṭo gavāṃ bhāga ity ekāṃ śnuṣṭiṃ dve vā visṛjati //
VārŚS, 1, 2, 1, 21.1 apaḥ spṛṣṭvāyupitā yonir iti śulbaṃ pratidhāyādityā rāsnāsīty āveṣṭayati tridhātu pañcadhātu saptadhātu vā //
VārŚS, 1, 2, 1, 33.1 kṛṣṇo 'syākhareṣṭhāḥ /
VārŚS, 1, 2, 2, 9.1 pavitre stho vaiṣṇave ity oṣadhyā chittvā viṣṇor manasā pūte stha ity adbhis trir unmṛjya prokṣaṇīḥ saṃskurute //
VārŚS, 1, 2, 2, 9.1 pavitre stho vaiṣṇave ity oṣadhyā chittvā viṣṇor manasā pūte stha ity adbhis trir unmṛjya prokṣaṇīḥ saṃskurute //
VārŚS, 1, 2, 2, 12.1 niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti kumbhīṃ niṣṭapya vasūnāṃ pavitram asīti prāgagraṃ pavitram avadadhāti //
VārŚS, 1, 2, 2, 13.1 dyaur asīty abhimantrya mātariśvano gharma ity adhiśrayati //
VārŚS, 1, 2, 2, 18.1 adityā rāsnāsīti nidīyamānām //
VārŚS, 1, 2, 2, 22.1 sā viśvāyur astv asāv iti nāmagrāham anumantrayate /
VārŚS, 1, 2, 2, 35.1 yadi mṛnmayaṃ syāt tṛṇaṃ kāṣṭhaṃ vāvadadhyāt //
VārŚS, 1, 2, 3, 36.3 yathāyaṃ pumān syāt /
VārŚS, 1, 2, 4, 1.1 prātarhute 'gnihotre veṣāya vām iti pāṇī prakṣālyāgnīn paristīrya dakṣiṇato brahmayajamānābhyāṃ stīrtvā saṃtataṃ pṛṣṭhyāṃ stṛṇāti gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmīti //
VārŚS, 1, 2, 4, 6.1 vānaspatyo 'sīti camasam ādāya devebhyaḥ śundhasveti camasaṃ prakṣālayati //
VārŚS, 1, 2, 4, 7.1 pārthivam asi /
VārŚS, 1, 2, 4, 13.1 vānaspatyāsīty agnihotrahavaṇīm ādatte //
VārŚS, 1, 2, 4, 14.1 varṣavṛddham asīti śūrpam //
VārŚS, 1, 2, 4, 22.1 dhūr asīti dhuram abhimṛśati //
VārŚS, 1, 2, 4, 23.1 devānām asi vahnitamam ity uttarām īṣām ālabhya japati //
VārŚS, 1, 2, 4, 24.1 viṣṇoḥ kramo 'sīti pādam ādadhāti //
VārŚS, 1, 2, 4, 25.1 ahrutam asīty ārohati //
VārŚS, 1, 2, 4, 40.1 adityās tvag asīti kṛṣṇājinam ādāyāvadhūtaṃ rakṣa ity utkare trir avadhūnoty upariṣṭādgrīvam udagāśasanam //
VārŚS, 1, 2, 4, 41.1 adityās tvag asi prati tvādityās tvag vettv iti //
VārŚS, 1, 2, 4, 43.1 anutsṛjan kṛṣṇājinam ulūkhalam ādadhāti pṛthugrāvāsīti //
VārŚS, 1, 2, 4, 45.1 agner jihvāsīti haviṣyān vapati /
VārŚS, 1, 2, 4, 46.1 bṛhadgrāvāsīti musalam ādāya /
VārŚS, 1, 2, 4, 50.1 kuṭarur asīty āgnīdhraḥ kuṭarum ādāyeṣam āvadeti dṛṣadam āhanti /
VārŚS, 1, 2, 4, 52.1 varṣavṛddhamasīti śūrpam ādatte //
VārŚS, 1, 2, 4, 53.1 varṣavṛddhāḥ stheti haviṣyān prekṣate //
VārŚS, 1, 2, 4, 61.1 tena dharmeṇānabhibhujan kṛṣṇājinam āstīrya dhiṣaṇāsi pārvatīti dṛṣadam ādadhāti //
VārŚS, 1, 2, 4, 62.1 dhiṣaṇāsi pārvatī prati tvā pārvatī vettv ity upalām //
VārŚS, 1, 2, 4, 63.1 adityāḥ skambho 'sīti śamyām upakarṣati paścādudīcīnakumbām //
VārŚS, 1, 2, 4, 64.1 dhānyam asīty adhivapati trir yajuṣā tūṣṇīṃ caturtham //
VārŚS, 1, 3, 1, 1.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyād aṅgārau nirvartayaty apāgne 'gnim āmādaṃ jahīti //
VārŚS, 1, 3, 1, 3.1 āgne devayajanaṃ vaheti dvitīyam avasthāpya tasmin kapālam upadadhāti dhruvam asi pṛthivīṃ dṛṃheti //
VārŚS, 1, 3, 1, 5.1 dharuṇam asīti pūrvam upadadhāti /
VārŚS, 1, 3, 1, 5.2 dhartram asīti pūrvārdham /
VārŚS, 1, 3, 1, 5.3 dharmāsīti madhyamād dakṣiṇam /
VārŚS, 1, 3, 1, 5.4 cid asīty uttaram /
VārŚS, 1, 3, 1, 5.5 paricid asīti dakṣiṇārdhāt pūrvam /
VārŚS, 1, 3, 1, 7.1 etena dharmeṇottarasminn aṣṭāv upadhāya citaḥ stha paricitaḥ stheti śeṣam upadadhāti //
VārŚS, 1, 3, 1, 7.1 etena dharmeṇottarasminn aṣṭāv upadhāya citaḥ stha paricitaḥ stheti śeṣam upadadhāti //
VārŚS, 1, 3, 1, 15.1 adbhiḥ pariprajātāḥ stha sam adbhiḥ pṛcyadhvam iti madantībhiḥ //
VārŚS, 1, 3, 1, 17.1 makhasya śiro 'sīti piṇḍam abhimantrya pūṣā vāṃ viśvavedā vibhajatu yathābhāgaṃ vyāvartethām iti samau karoti //
VārŚS, 1, 3, 1, 20.1 gharmo 'sīty adhiśrayati //
VārŚS, 1, 3, 1, 24.1 aditir asi nāchinnapatrety ājyasthālīm ādāya dakṣiṇāgnau vilāpya pavitrāntarā pṛśneḥ payo 'sy agreguvas tasya te 'kṣīyamāṇasya pinvamānasya jinvamānasyeṣa ūrje juṣṭaṃ nirvapāmi devayajyāyā iti //
VārŚS, 1, 3, 1, 24.1 aditir asi nāchinnapatrety ājyasthālīm ādāya dakṣiṇāgnau vilāpya pavitrāntarā pṛśneḥ payo 'sy agreguvas tasya te 'kṣīyamāṇasya pinvamānasya jinvamānasyeṣa ūrje juṣṭaṃ nirvapāmi devayajyāyā iti //
VārŚS, 1, 3, 1, 32.1 indrasya bāhur asīti darbheṇa saṃmṛjya pṛthivyā varmāsīti pūrvasmin veditṛtīye darbhaṃ nidhāya sphyena tiryak chinatti tricaturthaṃ pṛthivi devayajanīti //
VārŚS, 1, 3, 1, 32.1 indrasya bāhur asīti darbheṇa saṃmṛjya pṛthivyā varmāsīti pūrvasmin veditṛtīye darbhaṃ nidhāya sphyena tiryak chinatti tricaturthaṃ pṛthivi devayajanīti //
VārŚS, 1, 3, 1, 44.1 satyasad asīti paścārdhād udīcīṃ lekhāṃ likhati /
VārŚS, 1, 3, 1, 44.2 ṛtasad asīti dakṣiṇārdhāt prācīm /
VārŚS, 1, 3, 1, 44.3 gharmasad asīty uttarārdhāt prācīm //
VārŚS, 1, 3, 2, 5.1 dhā asi svadhā asi /
VārŚS, 1, 3, 2, 5.1 dhā asi svadhā asi /
VārŚS, 1, 3, 2, 5.2 urvī cāsi vasvī cāsi rantī cāsi /
VārŚS, 1, 3, 2, 5.2 urvī cāsi vasvī cāsi rantī cāsi /
VārŚS, 1, 3, 2, 5.2 urvī cāsi vasvī cāsi rantī cāsi /
VārŚS, 1, 3, 2, 9.1 sphyenotkaram avahanti dviṣato vadho 'sīti purastāt pratyañcam //
VārŚS, 1, 3, 2, 19.2 patnīlokaṃ ca patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
VārŚS, 1, 3, 2, 23.1 sa te mā syād iti dakṣiṇato granthim abhyūhati //
VārŚS, 1, 3, 2, 27.1 tejo 'sīti dvitīyaṃ paścād gārhapatyasya //
VārŚS, 1, 3, 2, 30.1 tejo 'sīti paryāyais trir ājyam utpūyāpa utpunāti paccho gāyatryā //
VārŚS, 1, 3, 2, 31.1 amṛtam asīty ājyam avekṣate //
VārŚS, 1, 3, 2, 32.1 antarvedy ājyāni sruveṇa gṛhṇāti vedam antardhāya pavitre avadhāya dhāmāsīti gṛhṇaṃś caturjuhvāṃ gṛhṇāti /
VārŚS, 1, 3, 3, 1.1 āpo rebhata pipṛta madhvā samaktā niṣāda sthā yāmanvāhāryamāṇā iti prokṣaṇīr abhimantrayate /
VārŚS, 1, 3, 3, 3.1 kṛṣṇo 'syākhareṣṭha itīdhmaṃ vedir asīti vediṃ barhir asīti barhis tris triḥ prokṣati //
VārŚS, 1, 3, 3, 3.1 kṛṣṇo 'syākhareṣṭha itīdhmaṃ vedir asīti vediṃ barhir asīti barhis tris triḥ prokṣati //
VārŚS, 1, 3, 3, 3.1 kṛṣṇo 'syākhareṣṭha itīdhmaṃ vedir asīti vediṃ barhir asīti barhis tris triḥ prokṣati //
VārŚS, 1, 3, 3, 4.1 devaṃgamam asīty antarvedy āsādya barhis triḥ prokṣati dive tvety agram antarikṣāya tveti madhyaṃ pṛthivyai tveti mūlam //
VārŚS, 1, 3, 3, 6.2 svāhā pitṛbhyo gharmapāvabhya iti dakṣiṇato vedyāḥ prokṣaṇīśeṣaṃ ninīya pūṣā te granthiṃ viṣyatv iti granthiṃ visrasya yajamāne prāṇāpānau dadhāmīti prastare pavitre visṛjya viṣṇoḥ stupo 'sīti prastaraṃ sahapavitram āhavanīyato 'bhigṛhṇāty avidhūnvann asaṃmārgam //
VārŚS, 1, 3, 3, 14.1 prastarahastaḥ paridhibhir āhavanīyaṃ paridadhāti gandharvo 'sīti paścārdhyam udañcam indrasya bāhur asīti dakṣiṇārdhyaṃ prāñcaṃ mitrāvaruṇau tvety uttarārdhyaṃ prāñcam //
VārŚS, 1, 3, 3, 14.1 prastarahastaḥ paridhibhir āhavanīyaṃ paridadhāti gandharvo 'sīti paścārdhyam udañcam indrasya bāhur asīti dakṣiṇārdhyaṃ prāñcaṃ mitrāvaruṇau tvety uttarārdhyaṃ prāñcam //
VārŚS, 1, 3, 3, 16.1 sūryas tvā raśmibhir ity āhavanīyam upasthāya purastād apracchinnaprāntau darbhāv anantargarbhāv udagagrau barhiṣi vitanoti viśvajanasya vidhṛtī stha iti //
VārŚS, 1, 3, 3, 18.1 dyaur asīti prastare juhūm //
VārŚS, 1, 3, 3, 20.1 antarikṣam asīty uttarām upabhṛtam adhastād vidhṛtyoḥ /
VārŚS, 1, 3, 3, 20.2 pṛthivy asīty uttarāṃ dhruvām upariṣṭād vidhṛtyoḥ //
VārŚS, 1, 3, 3, 22.1 ṛṣabho 'sīti dakṣiṇato juhvāḥ pūrṇasruvaṃ sādayati //
VārŚS, 1, 3, 3, 28.1 tṛptir asi gāyatraṃ chandas tarpaya mā tejasā brahmavarcasena /
VārŚS, 1, 3, 3, 28.2 tṛptir asi traiṣṭubhaṃ chandas tarpaya mendriyeṇa vīryeṇa /
VārŚS, 1, 3, 3, 28.3 tṛptir asi jāgataṃ chandas tarpaya mā prajayā paśubhiḥ /
VārŚS, 1, 3, 4, 8.1 suyame me adya stam ity abhimantryāgnāviṣṇū ity atikrāmati //
VārŚS, 1, 3, 4, 9.1 viṣṇoḥ sthāmāsīty avatiṣṭhate //
VārŚS, 1, 3, 5, 17.3 paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāhā /
VārŚS, 1, 3, 6, 5.1 juhvā paridhīn anakti vasur asīti madhyamam upāvasur iti dakṣiṇaṃ viśvāvasur ity uttaram //
VārŚS, 1, 3, 6, 15.1 āyurdhā agne 'sīti yathārūpaṃ gātrāṇi saṃmṛśati //
VārŚS, 1, 3, 6, 16.1 dhruvāsīti pṛthivīm abhimṛśyārcir ālabhya cakṣuṣī ālabheta /
VārŚS, 1, 3, 6, 21.1 juhvām upabhṛtam ādhāya saṃsrāvabhāgāḥ stheti paridhīn abhihutya srucau vimuñcati //
VārŚS, 1, 3, 7, 16.1 hotā patnyai vedaṃ prayacchati vedo 'si vittir asi videyaṃ prajām /
VārŚS, 1, 3, 7, 16.1 hotā patnyai vedaṃ prayacchati vedo 'si vittir asi videyaṃ prajām /
VārŚS, 1, 3, 7, 16.2 karmāsi karaṇam asi kriyāsaṃ sukṛtam /
VārŚS, 1, 3, 7, 16.2 karmāsi karaṇam asi kriyāsaṃ sukṛtam /
VārŚS, 1, 3, 7, 16.3 sanir asi sanitāsi saneyaṃ paśūn iti triḥ pratimantram upastha āsyate //
VārŚS, 1, 3, 7, 20.23 ayāś cāgne 'sīti ca /
VārŚS, 1, 4, 1, 6.3 yato bhayam abhayaṃ tan no astv ava devānāṃ yaje heḍyāni svāhā /
VārŚS, 1, 4, 1, 19.1 ṛtviyavatī stho agniretasau reto dhattaṃ puṣṭyai prajananam /
VārŚS, 1, 4, 2, 2.3 iti puṣkaraparṇaṃ nidhāya iyaty agra āsīd ato devī prathamānā pṛthag yad iti varāhavihatam //
VārŚS, 1, 4, 2, 3.1 valmīkavapāṃ nyupyoṣān nivapsyan dhyāyati yad adaś candramasi kṛṣṇaṃ tad ihāstv iti //
VārŚS, 1, 4, 2, 4.2 tasya pṛṣṭhe sīdatu jātavedāḥ śivaḥ prajābhya iha rāye astu /
VārŚS, 1, 4, 2, 8.5 ātmā vo astu saṃpriyaḥ saṃpriyās tanvo mama /
VārŚS, 1, 4, 3, 18.1 yaḥ sapatnavān bhrātṛvyavān vā syāt tasya rathacakreṇa vihāraṃ trir anuparivartayeyuḥ //
VārŚS, 1, 4, 4, 32.1 dhruvam asīti prathamena kapālamantreṇa carum upadadhāti //
VārŚS, 1, 4, 4, 41.6 mādhyaṃ hi paurṇamāsyaṃ juṣeto brahmaṇā vṛddhau sukṛtena syātām /
VārŚS, 1, 4, 4, 42.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped agnaye ca bhagine 'ṣṭākapālaṃ yaḥ kāmayeta bhagy annādaḥ syāmiti //
VārŚS, 1, 4, 4, 47.1 agne baladeti caturdaśīṃ yaḥ kāmayeta citram asyāṃ janatāyāṃ syām iti //
VārŚS, 1, 5, 2, 4.2 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmād uddhṛto mā pāpmano muñca tasmāt /
VārŚS, 1, 5, 2, 4.4 rātryā yad enaḥ kṛtam astīti prātaḥ //
VārŚS, 1, 5, 2, 16.1 saṃtatām udakadhārāṃ srāvayati gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtataye nayāmīti //
VārŚS, 1, 5, 2, 17.3 ye grāmyāḥ paśavo ye cāraṇyās teṣāṃ sarveṣām iha puṣṭir astu /
VārŚS, 1, 5, 2, 18.1 udbhavaḥ sthod ahaṃ prajayā paśubhir bhūyāsam iti jyotiṣāvekṣate //
VārŚS, 1, 5, 2, 20.1 tena dharmeṇa punar avokṣyāntaritaṃ rakṣo 'ntaritā arātaya iti tṛṇena triḥ paryagniṃ kṛtvā vartma kurvann udag udvāsayati gharmo 'si rāyaspoṣavanir ihorjaṃ śrayasveti //
VārŚS, 1, 5, 2, 43.1 apaḥ spṛṣṭvā pūṣāsīti dvir aṅgulyā prāśnāti //
VārŚS, 1, 5, 4, 2.1 vidyud asi vidya me pāpmānam ity apa upaspṛśya tiṣṭhet //
VārŚS, 1, 5, 4, 7.1 agneḥ samid asīti paryāyair āhavanīye samidha ādadhāti //
VārŚS, 1, 5, 4, 8.2 prātarupasthāne cāmbhaḥ sthāmbho vo bhakṣīyeti gṛhān upatiṣṭhate //
VārŚS, 1, 5, 4, 10.1 saṃhitāsi viśvarūpeti vaśām ālabhate vatsaṃ vā //
VārŚS, 1, 5, 4, 13.1 iḍāḥ stheti gām ālabhate bhuvanam asīti vatsam //
VārŚS, 1, 5, 4, 13.1 iḍāḥ stheti gām ālabhate bhuvanam asīti vatsam //
VārŚS, 1, 5, 4, 14.1 nimrado 'sīti brāhmaṇavyākhyātam //
VārŚS, 1, 5, 4, 17.1 jyotiṣe tantave tvety antarvedy upaviśyāhavanīye 'bhyādhāya vṛṣṭir asi vṛśca me pāpmānam ity apa upaspṛśet //
VārŚS, 1, 5, 4, 25.1 asau svasti te 'stvasau svasti te 'stviti nāmagrāhaṃ putrān anvātayate //
VārŚS, 1, 5, 4, 25.1 asau svasti te 'stvasau svasti te 'stviti nāmagrāhaṃ putrān anvātayate //
VārŚS, 1, 5, 4, 36.1 agneḥ samid asīti paryāyaiḥ sarveṣu samidha ādhāya viśvadānīm ābharanto 'nātureṇa manasā /
VārŚS, 1, 5, 5, 7.7 teṣāṃ vayaṃ sumatau yajñiyānāṃ jyog ajītā ahatāḥ syāma svāhā /
VārŚS, 1, 5, 5, 7.9 teṣāṃ vayaṃ sumatau yajñiyānāṃ nivāta eṣām abhaye syāma svāhā /
VārŚS, 1, 5, 5, 8.3 sa no mayobhūḥ pitur āviveśa śivas tokāya tanvo na edhi /
VārŚS, 1, 5, 5, 8.9 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānavaḥ /
VārŚS, 1, 5, 5, 8.9 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānavaḥ /
VārŚS, 1, 6, 1, 19.0 yat prāg uttarasmāt parigrāhāt tat kṛtvā sāvitreṇābhrim ādāyābhrir asi nārir asīty abhimantryottarata uttaravedyantāt prakramamātre cātvālaṃ parilikhati taptāyanī me 'sīti paryāyair dikṣu śamyāṃ nidhāyānuśamyamabhrathā vyavalikhati //
VārŚS, 1, 6, 1, 19.0 yat prāg uttarasmāt parigrāhāt tat kṛtvā sāvitreṇābhrim ādāyābhrir asi nārir asīty abhimantryottarata uttaravedyantāt prakramamātre cātvālaṃ parilikhati taptāyanī me 'sīti paryāyair dikṣu śamyāṃ nidhāyānuśamyamabhrathā vyavalikhati //
VārŚS, 1, 6, 1, 19.0 yat prāg uttarasmāt parigrāhāt tat kṛtvā sāvitreṇābhrim ādāyābhrir asi nārir asīty abhimantryottarata uttaravedyantāt prakramamātre cātvālaṃ parilikhati taptāyanī me 'sīti paryāyair dikṣu śamyāṃ nidhāyānuśamyamabhrathā vyavalikhati //
VārŚS, 1, 6, 1, 28.0 caturaśrām uttaravedyāṃ prādeśamātrīṃ nābhiṃ kṛtvā siṃhīr asi mahiṣīr asīty abhimantrya devebhyaḥ śundhasvety uttaravediṃ prokṣati //
VārŚS, 1, 6, 1, 28.0 caturaśrām uttaravedyāṃ prādeśamātrīṃ nābhiṃ kṛtvā siṃhīr asi mahiṣīr asīty abhimantrya devebhyaḥ śundhasvety uttaravediṃ prokṣati //
VārŚS, 1, 6, 1, 32.0 pitṝṇāṃ bhāgadheyīḥ stheti dakṣiṇata uttaravedyāḥ prokṣaṇīśeṣaṃ ninīya pañcagṛhītenājyenottaravediṃ vyāghārayati hiraṇyaṃ nidhāya siṃhīr asi sapatnasāhī svāheti paryāyair akṣṇayā śroṇyaṃseṣu //
VārŚS, 1, 6, 1, 32.0 pitṝṇāṃ bhāgadheyīḥ stheti dakṣiṇata uttaravedyāḥ prokṣaṇīśeṣaṃ ninīya pañcagṛhītenājyenottaravediṃ vyāghārayati hiraṇyaṃ nidhāya siṃhīr asi sapatnasāhī svāheti paryāyair akṣṇayā śroṇyaṃseṣu //
VārŚS, 1, 6, 1, 35.0 nābhyāṃ pautudravān paridhīn paridadhāti prādeśamātrān viśvāyur asīti paryāyaiḥ //
VārŚS, 1, 6, 1, 37.0 agner bhasmāsīti paryāyair vibhrāḍ bṛhad ity āntād anuvākasyottaravedim abhimṛśyāhavanīyād agniṃ praṇayati //
VārŚS, 1, 6, 2, 1.1 yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yaḥ sann aparo bhavati /
VārŚS, 1, 6, 2, 14.1 catur upabhṛti gṛhītvā pañcagṛhītaṃ pṛṣadājyadhānyām ājyena saṃnīya mahīnāṃ payo 'si viśveṣāṃ devānāṃ tanūrasi /
VārŚS, 1, 6, 2, 14.1 catur upabhṛti gṛhītvā pañcagṛhītaṃ pṛṣadājyadhānyām ājyena saṃnīya mahīnāṃ payo 'si viśveṣāṃ devānāṃ tanūrasi /
VārŚS, 1, 6, 2, 14.3 pṛṣatīnāṃ graho 'si viṣṇor hṛdayam asīti paryāyaiḥ //
VārŚS, 1, 6, 2, 14.3 pṛṣatīnāṃ graho 'si viṣṇor hṛdayam asīti paryāyaiḥ //
VārŚS, 1, 6, 3, 2.1 yavo 'sīti yavān avadadhāti //
VārŚS, 1, 6, 3, 4.1 svāveśo 'sīti prathamaśalkam avadhāya ghṛtena dyāvāpṛthivī iti sruveṇābhijuhoti //
VārŚS, 1, 6, 3, 8.2 sarvaṃ sahacaṣālam anakti indrasya caṣālam asīti //
VārŚS, 1, 6, 3, 21.1 parivīr asīti triḥ parivyayaty uttaram uttaraṃ pradakṣiṇaṃ saṃbhoge raśanāgram atihṛtya mūlato nirāyamyāntāt praveṣṭayati //
VārŚS, 1, 6, 4, 1.4 anumanyasva suyajā yajeha juṣṭaṃ devebhya idam astu havyam /
VārŚS, 1, 6, 4, 3.1 upāvīr asīti plakṣaśākhāṃ hariṇīṃ palāśavatīm //
VārŚS, 1, 6, 4, 7.1 paścān madhyamasya paridher adhimanthanaṃ śakalaṃ prayunakti agner janitram asīti vṛṣaṇau stha ity apracchinnaprāntau darbhau //
VārŚS, 1, 6, 4, 7.1 paścān madhyamasya paridher adhimanthanaṃ śakalaṃ prayunakti agner janitram asīti vṛṣaṇau stha ity apracchinnaprāntau darbhau //
VārŚS, 1, 6, 4, 8.1 tayor adhy urvaśyasīty udakkūlāṃ pratyakprajananām adharāraṇim //
VārŚS, 1, 6, 4, 9.1 āyur asīty ājyasthālyām uttarāraṇim anakti sampādayati ca //
VārŚS, 1, 6, 4, 10.1 purūravā asīty abhimantrya gāyatram asīti paryāyais trir abhimathyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 4, 10.1 purūravā asīty abhimantrya gāyatram asīti paryāyais trir abhimathyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 4, 17.1 anu tvā mātā manyatām ity abhimantryāpāṃ perur asīti pāyayati //
VārŚS, 1, 6, 5, 3.1 svarvid asīti yajamānaḥ saṃjñapyamānam anumantrayate //
VārŚS, 1, 6, 5, 22.1 lohitāktaṃ pratyagdakṣiṇā nirasyati pṛthivyai tvā rakṣasāṃ bhāgo 'sīti //
VārŚS, 1, 6, 6, 11.2 ghṛtenāgne tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmāḥ /
VārŚS, 1, 6, 7, 7.1 reḍ asīti svadhitinā vasāhomaṃ prayauti //
VārŚS, 1, 6, 7, 36.1 śug asi yaṃ dviṣmas tam abhiśocety upopyamānam anumantrayate //
VārŚS, 1, 6, 7, 37.1 dhāmno dhāmno rājann ity āntād anuvākasyādhy adhi mārjayitvā samidhaḥ kṛtvānapekṣamāṇāḥ pratyāyanti edho 'sy edhiṣīmahi svāhety āhavanīye samidham ādadhāti //
VārŚS, 1, 6, 7, 38.1 samid asi samedhiṣīmahīti dvitīyām //
VārŚS, 1, 7, 4, 41.1 astu svadheti pratyāśrāvayati //
VārŚS, 1, 7, 4, 66.1 bhago 'si bhagasyeṣa ity udasya pratilabhya yajamānāya samāvapanti //
VārŚS, 1, 7, 5, 4.4 tenāham asmi brahmaṇā nivartayāmi jīvase /
VārŚS, 2, 1, 1, 18.1 apāṃ pṛṣṭham asīti puṣkaraparṇam āharati //
VārŚS, 2, 1, 1, 19.1 śarma ca stha iti kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca saṃstṛṇāti //
VārŚS, 2, 1, 1, 21.1 tayor mṛdaṃ saṃbharati purīṣyo 'sīti yajur uttarābhir gāyatrībhir brāhmaṇasyottarābhis triṣṭubbhī rājanyasyottarābhir jagatībhir vaiśyasya //
VārŚS, 2, 1, 1, 33.1 āpo hi ṣṭhety adbhir upasṛjati //
VārŚS, 2, 1, 1, 36.1 makhasya śiro 'sīti piṇḍam abhimantrya vasavas tvā kṛṇvantv iti tryuddhiṃ caturaśrāṃ karoti //
VārŚS, 2, 1, 1, 37.1 uttame tṛtīye 'dityā rāsnāsīti rāsnāṃ karoti //
VārŚS, 2, 1, 1, 52.1 ayaṃ yo 'si yasya ta idaṃ śira etena tvaṃ śīrṣaṇvānedhi /
VārŚS, 2, 1, 1, 52.1 ayaṃ yo 'si yasya ta idaṃ śira etena tvaṃ śīrṣaṇvānedhi /
VārŚS, 2, 1, 2, 12.1 puruṣaśirasā saha paryagnikṛtvā tān paryagnikṛtān utsṛjya prājāpatyavarjaṃ śirāṃsi pracchidya yasmāddhradād iṣṭakāḥ kariṣyan syāt tasmin śarīrāṇi nyasya bahvyā mṛdā śirāṃsi pralipya prājāpatyena tantraṃ saṃsthāpayanti //
VārŚS, 2, 1, 3, 3.1 suparṇo 'si garutmān ity abhyudyacchati //
VārŚS, 2, 1, 3, 8.1 suparṇo 'si garutmān ity ukhyam udgacchann uparinābhi viparivartayati //
VārŚS, 2, 1, 3, 9.1 viṣṇoḥ kramo 'sīti paryāyair yajamānaś caturaḥ kramān krāmati //
VārŚS, 2, 1, 4, 8.1 citaḥ stha paricitaḥ sthety ekaviṃśatyā śarkarābhiḥ pariśrayati //
VārŚS, 2, 1, 4, 8.1 citaḥ stha paricitaḥ sthety ekaviṃśatyā śarkarābhiḥ pariśrayati //
VārŚS, 2, 1, 4, 9.1 agner bhasmāsīti sikatā nivapati //
VārŚS, 2, 1, 4, 10.1 saṃjñānam asīty ūṣān nyupya vyūhati //
VārŚS, 2, 1, 4, 12.2 ayaṃ te yonir ṛtviya iti dve samīcī purastāc cid asi tayā devatayāṅgirasvad dhruvā sīdeti //
VārŚS, 2, 1, 4, 13.1 paricid asīti dve samīcī paścāt //
VārŚS, 2, 1, 5, 21.1 saṃjñānam asīty ūṣān nyupyāpyāyasva /
VārŚS, 2, 1, 6, 11.0 tapo yonir asīti pade puṣkaraparṇam upadadhāty apāṃ pṛṣṭham asīti ca //
VārŚS, 2, 1, 6, 11.0 tapo yonir asīti pade puṣkaraparṇam upadadhāty apāṃ pṛṣṭham asīti ca //
VārŚS, 2, 1, 6, 15.0 drapsaś caskandety abhimantrya namo 'stu sarpebhya iti tisṛbhir anudiśati vyāghārayati ca yathā rukmam //
VārŚS, 2, 1, 6, 17.0 tejo 'sīti hiraṇyeṣṭakāṃ śarkarāṃ svayamātṛṇṇām aśvenopaghrāpya bhūr bhuvaḥ svar ity abhimantrya dhruvāsi dharuṇeti cāviduṣā saha brāhmaṇena prajāpatiṣ ṭvā sādayatv iti puruṣe sādayati //
VārŚS, 2, 1, 6, 17.0 tejo 'sīti hiraṇyeṣṭakāṃ śarkarāṃ svayamātṛṇṇām aśvenopaghrāpya bhūr bhuvaḥ svar ity abhimantrya dhruvāsi dharuṇeti cāviduṣā saha brāhmaṇena prajāpatiṣ ṭvā sādayatv iti puruṣe sādayati //
VārŚS, 2, 1, 6, 26.0 virāḍ jyotir adhārayad bhūr asi bhuvanasya reta iti retaḥsicam //
VārŚS, 2, 1, 6, 27.0 svarāḍ jyotir adhārayad bhūr asi bhuvanasya reta iti dvitīyām //
VārŚS, 2, 1, 6, 32.0 udapurā nāmāsīti maṇḍalām avadadhyāt //
VārŚS, 2, 1, 6, 34.0 dve dve paryāyeṇāgner antaḥśleṣo 'sīty anuṣajet //
VārŚS, 2, 1, 6, 35.0 gharmeṣṭakā upadhāyāṣāḍhāsīty aṣāḍhām //
VārŚS, 2, 1, 7, 6.1 sahasradā asīti puruṣaśiro 'bhimantryādityaṃ garbham ity ukhāyām uttānam upadadhāti paścād avakartanataḥ //
VārŚS, 2, 1, 7, 13.1 yady ekaṃ syād anuparihāram upadadhyāl lokān vopatiṣṭhetotsargaiś ca //
VārŚS, 2, 1, 7, 15.1 sarpaśira uttarasminn aṃsa upadhāya namo 'stu sarpebhya iti tisṛbhir anudiśati //
VārŚS, 2, 1, 8, 7.2 asthūri nau gārhapatyāni santu tigmena nas tejasā saṃśiśādhi /
VārŚS, 2, 1, 8, 16.2 asi hotā na īḍyaḥ /
VārŚS, 2, 2, 1, 11.1 jyotir asi jyotir me yaccheti hiraṇyeṣṭakāṃ rājñy asi prācī dig iti pañca diśyā lokeṣūpadhāya retaḥsicaṃ retaḥsicau vā viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam aparājitā nāmāsīti maṇḍalāṃ sādayati //
VārŚS, 2, 2, 1, 11.1 jyotir asi jyotir me yaccheti hiraṇyeṣṭakāṃ rājñy asi prācī dig iti pañca diśyā lokeṣūpadhāya retaḥsicaṃ retaḥsicau vā viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam aparājitā nāmāsīti maṇḍalāṃ sādayati //
VārŚS, 2, 2, 1, 11.1 jyotir asi jyotir me yaccheti hiraṇyeṣṭakāṃ rājñy asi prācī dig iti pañca diśyā lokeṣūpadhāya retaḥsicaṃ retaḥsicau vā viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam aparājitā nāmāsīti maṇḍalāṃ sādayati //
VārŚS, 2, 2, 1, 13.1 mūrdhāsi rāḍ iti sapta purastād yantrī rāḍ iti sapta paścāt //
VārŚS, 2, 2, 1, 23.1 rājñy asi prācī dig iti pañca nākasado lokeṣu //
VārŚS, 2, 2, 1, 25.1 purovātasanir asīti pañca vṛṣṭisanayo lokeṣu saṃyānyāv upadhāyāmbā ca bulā ceti ṣoḍaśa //
VārŚS, 2, 2, 2, 6.1 adhidyaur nāmāsīti maṇḍalām //
VārŚS, 2, 2, 2, 9.1 pṛthivy asi janmaneti pañcabhir anuvākair ekonasaptatiḥ //
VārŚS, 2, 2, 2, 10.1 yā devyasīṣṭaka iti purastāt paryāyāṇām anuṣajed upaśīvarīty upariṣṭāt //
VārŚS, 2, 2, 2, 13.2 agne rucaḥ sthety anuṣajet //
VārŚS, 2, 2, 2, 16.1 svar asi svar me yaccheti hiraṇyeṣṭakām //
VārŚS, 2, 2, 2, 24.1 sāhasro 'si sahasrāya tvety anuṣajet //
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
VārŚS, 2, 2, 3, 6.1 namo astu rudrebhyo ye divīti trīn pratyavarohān //
VārŚS, 2, 2, 3, 9.3 yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo 'stu devāya /
VārŚS, 2, 2, 4, 20.1 trīn vātahomān añjalinā parigrāhaṃ juhoti samudro 'si nabhasvān iti paryāyaiḥ //
VārŚS, 2, 2, 5, 5.1 purastād yajñāyajñiyasya divo mūrdhāsīty apsumatībhyām agniṃ saṃmṛśati //
VārŚS, 2, 2, 5, 7.4 tat tvā yāmīty āhutīr juhoti samīcī nāmāsīti dve madhuś ca /
VārŚS, 2, 2, 5, 14.2 teṣām asi tvam uttamaḥ pra no jīvātave suva /
VārŚS, 3, 1, 1, 16.0 āgrāyaṇaṃ gṛhītvā pañcaindrān atigrāhyān gṛhṇāti upayāmagṛhīto 'si druṣadaṃ tveti paryāyaiḥ kuvid aṅgeti saptadaśa prājāpatyān ayā viṣṭheti saptadaśa surāgrahān //
VārŚS, 3, 1, 1, 39.0 viṣṇoḥ krāntam asi viṣṇor vikrāntam asi viṣṇor vikramaṇam asīti paryāyair yajamānas trīn kramān kramate rathāya vrajan //
VārŚS, 3, 1, 1, 39.0 viṣṇoḥ krāntam asi viṣṇor vikrāntam asi viṣṇor vikramaṇam asīti paryāyair yajamānas trīn kramān kramate rathāya vrajan //
VārŚS, 3, 1, 1, 39.0 viṣṇoḥ krāntam asi viṣṇor vikrāntam asi viṣṇor vikramaṇam asīti paryāyair yajamānas trīn kramān kramate rathāya vrajan //
VārŚS, 3, 1, 2, 2.0 aśvājani vājini vājeṣu vājinīvaty aśvān samatsu codayeti kāśām ādāyārvāsi saptir asīty aśvān saṃkṣipati //
VārŚS, 3, 1, 2, 2.0 aśvājani vājini vājeṣu vājinīvaty aśvān samatsu codayeti kāśām ādāyārvāsi saptir asīty aśvān saṃkṣipati //
VārŚS, 3, 1, 2, 22.0 iyaṃ te rāṇ mitrasya yantāsi yamano dhartāsi dharuṇo rayyai poṣāya kṛṣyai kṣemāyety avarohantam anumantrayate //
VārŚS, 3, 1, 2, 22.0 iyaṃ te rāṇ mitrasya yantāsi yamano dhartāsi dharuṇo rayyai poṣāya kṛṣyai kṣemāyety avarohantam anumantrayate //
VārŚS, 3, 1, 2, 23.2 tejo 'sīti rukme pādam ādadhāti puṣṭir asi prajananam asīti bastājine //
VārŚS, 3, 1, 2, 23.2 tejo 'sīti rukme pādam ādadhāti puṣṭir asi prajananam asīti bastājine //
VārŚS, 3, 1, 2, 23.2 tejo 'sīti rukme pādam ādadhāti puṣṭir asi prajananam asīti bastājine //
VārŚS, 3, 1, 2, 36.0 saṃpṛcaḥ stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati vipṛcaḥ stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
VārŚS, 3, 1, 2, 36.0 saṃpṛcaḥ stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati vipṛcaḥ stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
VārŚS, 3, 2, 1, 2.1 brāhmaṇānāṃ saptadaśānāṃ satām eko gṛhapatiḥ ṣoḍaśa ṛtvijo yajamānāś caiva karṇyāś ca //
VārŚS, 3, 2, 1, 30.2 vāyur asi prāṇo nāma savitur ādhipatye 'pānaṃ me dāḥ /
VārŚS, 3, 2, 1, 30.3 cakṣur asi śrotraṃ nāma dhātur ādhipatya āyur me dāḥ /
VārŚS, 3, 2, 1, 30.4 rūpam asi varṇo nāma bṛhaspater ādhipatye prajāṃ me dāḥ /
VārŚS, 3, 2, 1, 30.5 ṛtam asi satyaṃ nāmendrasyādhipatye kṣatraṃ me dāḥ /
VārŚS, 3, 2, 1, 30.6 bhūtam asi bhavyaṃ nāma viśveṣāṃ devānām ādhipatye 'pām oṣadhīnāṃ garbhaṃ dhāḥ /
VārŚS, 3, 2, 2, 3.1 māhendrasya kāle prasad asi vatsagavāṃ sāṃvāśinaṃ kurvīta //
VārŚS, 3, 2, 2, 17.1 havirdhāne mānasaṃ grahaṃ gṛhṇāti pṛthivyā pātreṇa samudraṃ rasām anupayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
VārŚS, 3, 2, 2, 23.2 astu śrauṣaḍ iti caturakṣam /
VārŚS, 3, 2, 2, 28.6 sugṛhapatis tvayāgne 'yaṃ sunvan yajamānaḥ syāt sugṛhapatis tvam anena sunvatā yajamānena /
VārŚS, 3, 2, 2, 28.8 ayaṃ hi gaur asi /
VārŚS, 3, 2, 2, 35.2 bhūr bhuvaḥ svar ity anvārabhya vācaṃ yacchanty ādhivṛkṣasūryād ā vā nakṣatradarśanāt //
VārŚS, 3, 2, 3, 14.1 upayāmagṛhīto 'sy adbhyas tvauṣadhībhya iti gṛhītvādbhya oṣadhībhyaḥ svāheti prathame 'hani juhoti //
VārŚS, 3, 2, 3, 21.1 ādityaṃ śvo bhūte vaiśvakarmaṇaṃ vyatyāsaṃ gṛhṇāty ā mahāvratāt //
VārŚS, 3, 2, 5, 5.2 upayāmagṛhīto 'si śukraṃ tvā śukrāyeti ca //
VārŚS, 3, 2, 5, 15.3 amṛtam asi /
VārŚS, 3, 2, 5, 19.1 atigrāhyān gṛhṇāty upayāmagṛhīto 'sīndrāya tvārkavate juṣṭaṃ gṛhṇāmīty anuṣajet //
VārŚS, 3, 2, 5, 20.7 tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ /
VārŚS, 3, 2, 5, 42.3 gāvo ghṛtasya mātaras tā iha santu bhūyasyaḥ /
VārŚS, 3, 2, 6, 30.0 edyaṃtānāt saṃminoty agniṣṭhāṁ hrasīyasa itarān yadi kāmayeta ojīyasī syād abalīyaḥ kṣatram iti ye dakṣiṇato 'gniṣṭhāt tān varṣīyasaḥ kuryāt //
VārŚS, 3, 2, 6, 40.0 amum iti yatra syāt tatra bahutvaṃ nigamayeta //
VārŚS, 3, 2, 7, 15.1 teṣu kuvid aṅgeti surāgrahān gṛhṇāty upayāmagṛhīto 'sy achidrāṃ tvāchidreṇety āśvinaṃ gṛhītvā kuvalasaktubhiḥ śrīṇāti //
VārŚS, 3, 2, 7, 29.1 vaṣaṭkṛtānuvaṣaṭkṛte hutvābhiṣekābhigrahaṇādi paśūnāṃ ca vasayā kṣatrasya yonir asīti sāryeṇa dhimāstam āsandīm āstīrya dakṣiṇata āhavanīyasya nidadhāti syonāsi suṣadeti //
VārŚS, 3, 2, 7, 29.1 vaṣaṭkṛtānuvaṣaṭkṛte hutvābhiṣekābhigrahaṇādi paśūnāṃ ca vasayā kṣatrasya yonir asīti sāryeṇa dhimāstam āsandīm āstīrya dakṣiṇata āhavanīyasya nidadhāti syonāsi suṣadeti //
VārŚS, 3, 2, 7, 42.1 pavitram asīty avabhṛthe snātvod vayaṃ tamasas parīty ādityam upasthāyāpo adyānvacāriṣam iti samidha āharanti //
VārŚS, 3, 2, 7, 43.1 edho 'sy edhiṣīmahīti samidādhānaḥ //
VārŚS, 3, 2, 7, 62.1 teṣu kuvid aṅgeti payograhān gṛhṇāty upayāmagṛhīto 'sy acchidrāṃ tvāchidreṇeti yathādevatam //
VārŚS, 3, 2, 7, 66.1 nānā hi vām iti surāgrahān gṛhṇāty upayāmagṛhīto 'sy āśvinaṃ teja iti prathamaṃ sārasvataṃ vīryam iti dvitīyam aindraṃ balam iti tṛtīyam //
VārŚS, 3, 3, 1, 57.0 yasya rāṣṭraṃ śithiram iva syāt tam etena yājayen maitrābārhaspatyena //
VārŚS, 3, 3, 2, 10.0 vṛṣormir asīti pratīpasāraṇīnām //
VārŚS, 3, 3, 2, 11.0 vṛṣaseno 'sīty anvīpasāraṇīnām //
VārŚS, 3, 3, 2, 12.0 apāṃ patir asīti nadasya //
VārŚS, 3, 3, 2, 13.0 aprahāvarīḥ sthety anupadāsīnāṃ sthāvarāṇām //
VārŚS, 3, 3, 2, 14.0 parivāhiṇīḥ stheti nīvāhasya //
VārŚS, 3, 3, 2, 15.0 ojasvinīḥ sthety atīrthe pravahantīnām //
VārŚS, 3, 3, 2, 16.0 māndāḥ stheti kūpyānām //
VārŚS, 3, 3, 2, 17.0 vrajakṣitaḥ stheti sthāvarāṇām //
VārŚS, 3, 3, 2, 18.0 sūryavarcasaḥ stheti yā ātapati varṣati //
VārŚS, 3, 3, 2, 19.0 sūryatvacasaḥ stheti yāsu paridṛśyate //
VārŚS, 3, 3, 2, 20.0 marutām ojaḥ sthety apṛṣṭhe //
VārŚS, 3, 3, 2, 21.0 vaśāḥ stheti pruṣvāṇām //
VārŚS, 3, 3, 2, 22.0 śakvarīḥ stheti gomūtrasya //
VārŚS, 3, 3, 2, 23.0 viśvabhṛtaḥ stheti payasaḥ //
VārŚS, 3, 3, 2, 28.0 apo devīr ity abhimantryānibhṛṣṭam asīti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam ādāya tena saha śukrā vaḥ śukreṇa punāmīti pūyovāvadito 'nuṣajaty astho gāyatryā trī rukmeṇotpūya pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi teṣu rājasūyā ity apo vyānayati //
VārŚS, 3, 3, 2, 30.0 kṣatrasya yonir asīti tārpyaṃ yajamānaḥ paridhatte kṣatrasyolbam asīti kṣaumaṃ saṃśuddhaṃ kṣatrasya nābhir asīty uṣṇīṣam //
VārŚS, 3, 3, 2, 30.0 kṣatrasya yonir asīti tārpyaṃ yajamānaḥ paridhatte kṣatrasyolbam asīti kṣaumaṃ saṃśuddhaṃ kṣatrasya nābhir asīty uṣṇīṣam //
VārŚS, 3, 3, 2, 30.0 kṣatrasya yonir asīti tārpyaṃ yajamānaḥ paridhatte kṣatrasyolbam asīti kṣaumaṃ saṃśuddhaṃ kṣatrasya nābhir asīty uṣṇīṣam //
VārŚS, 3, 3, 2, 38.0 indrasya vajro 'sīti yajamānāya dhanuḥ prayacchati //
VārŚS, 3, 3, 2, 39.0 śatrubādhanāḥ stheti tritvaśumṛdusukhāmbāṇavataḥ //
VārŚS, 3, 3, 2, 40.0 tān pāta prāñcam ity abhimantrya mitro 'sīti dakṣiṇaṃ bāhum udyacchati varuṇo 'sīti savyam //
VārŚS, 3, 3, 2, 40.0 tān pāta prāñcam ity abhimantrya mitro 'sīti dakṣiṇaṃ bāhum udyacchati varuṇo 'sīti savyam //
VārŚS, 3, 3, 2, 43.0 somasya tviṣir asīti vyāghracarma viveṣṭyāsandyām āstṛṇāti //
VārŚS, 3, 3, 2, 44.0 pratyastaṃ namuceḥ śira iti bahirvedi sate sīsaṃ paṇḍagāya pratyasyati //
VārŚS, 3, 3, 2, 50.0 pālāśe śeṣān samavanīya kṛṣṇaviṣāṇayā vāsāṃsi visrasyendrasya yonir asīti vāsa upādatte //
VārŚS, 3, 3, 2, 52.0 indrasya vajro 'sīti ratham upāvaharati //
VārŚS, 3, 3, 2, 54.0 viṣṇoḥ kramo 'sīti ratham ākrāmati //
VārŚS, 3, 3, 3, 8.1 iyad asīti rājataṃ rukmam abhimṛśati yuṅṅ asīti haritam ūrg asīty audumbaram //
VārŚS, 3, 3, 3, 8.1 iyad asīti rājataṃ rukmam abhimṛśati yuṅṅ asīti haritam ūrg asīty audumbaram //
VārŚS, 3, 3, 3, 8.1 iyad asīti rājataṃ rukmam abhimṛśati yuṅṅ asīti haritam ūrg asīty audumbaram //
VārŚS, 3, 3, 3, 9.1 mitro 'sīti dakṣiṇaṃ bāhum avaharati varuṇo 'sīti savyam //
VārŚS, 3, 3, 3, 9.1 mitro 'sīti dakṣiṇaṃ bāhum avaharati varuṇo 'sīti savyam //
VārŚS, 3, 3, 3, 10.1 sad asīti hastāv āmikṣāyām //
VārŚS, 3, 3, 3, 10.1 sad asīti hastāv āmikṣāyām //
VārŚS, 3, 3, 3, 11.1 paśūnāṃ manyur asi tad eva me manyur bhūyāt /
VārŚS, 3, 3, 3, 13.1 taṇādhītā sam āsandīm āsthāya dakṣiṇata āhavanīyasya nidadhāti syonāsi suṣadeti //
VārŚS, 3, 3, 3, 14.1 viṣṇoḥ krāntam asīty āsandyai krāmati //
VārŚS, 3, 3, 3, 20.1 brahmāṃs tvaṃ brahmāsīti yajamāno 'dhvaryum āmantrayate brahmāṇaṃ hotāram udgātāram //
VārŚS, 3, 3, 3, 21.1 savitāsi satyasava iti paryāyaiḥ pratyāhuḥ //
VārŚS, 3, 3, 3, 37.1 abhiṣekaśeṣaṃ gārhapatya iti pratihitasya vayaṃ syāma patayo rayīṇām iti japitvā //
VārŚS, 3, 3, 4, 47.3 asmy aham aha iti //
VārŚS, 3, 4, 1, 14.1 dvādaśāratniṃ raśanāṃ trayodaśāratniṃ vā mauñjīṃ darbhamayīṃ vā brahmaudane paryastām imām agṛbhṇann ity aśvābhidhānīm ādāyābhidhā asīty aśvam abhinidadhāti kṛṣṇapiśaṅgaṃ trihāyaṇaṃ somapaṃ somapayoḥ putram //
VārŚS, 3, 4, 3, 1.3 ity aśvasya grīvāsu rukmaṃ pratimucya śyeno 'si gāyatra iti pavamānānumantraṇenāśvasya puccham anvārabhante //
VārŚS, 3, 4, 3, 38.1 kāśām ādāyārvāsi saptir asīty aśvān saṃkṣipati //
VārŚS, 3, 4, 3, 38.1 kāśām ādāyārvāsi saptir asīty aśvān saṃkṣipati //
VārŚS, 3, 4, 4, 2.1 kā svid āsīt pūrvacittir iti pṛcchati /
VārŚS, 3, 4, 4, 2.2 dyaur āsīt pūrvacittir iti pratyāha //
VārŚS, 3, 4, 4, 5.2 agniḥ paśur āsīt /
VārŚS, 3, 4, 4, 5.8 vāyuḥ paśur āsīt /
VārŚS, 3, 4, 4, 5.13 ādityaḥ paśur āsīt /
Āpastambadharmasūtra
ĀpDhS, 1, 1, 27.0 ā ṣoḍaśād brāhmaṇasyānatyaya ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya yathā vrateṣu samarthaḥ syādyāni vakṣyāmaḥ //
ĀpDhS, 1, 1, 32.0 atha yasya pitā pitāmaha iti anupetau syātāṃ te brahmahasaṃstutāḥ //
ĀpDhS, 1, 2, 1.0 pratipūruṣaṃ saṃkhyāya saṃvatsarān yāvanto 'nupetāḥ syuḥ //
ĀpDhS, 1, 2, 17.0 na brahmacāriṇo vidyārthasya paropavāso 'sti //
ĀpDhS, 1, 2, 19.0 ācāryādhīnaḥ syād anyatra patanīyebhyaḥ //
ĀpDhS, 1, 3, 4.0 kṛṣṇaṃ ced anupastīrṇāsanaśāyī syāt //
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
ĀpDhS, 1, 5, 26.0 āhūtādhyāyī ca syāt //
ĀpDhS, 1, 6, 4.0 na khaṭvāyāṃ sato 'bhiprasāraṇam astīty eke //
ĀpDhS, 1, 6, 4.0 na khaṭvāyāṃ sato 'bhiprasāraṇam astīty eke //
ĀpDhS, 1, 6, 32.0 api cet tasya guruḥ syāt //
ĀpDhS, 1, 7, 11.0 rajasvalo raktadan satyavādī syād iti hi brāhmaṇam //
ĀpDhS, 1, 12, 6.0 evaṃ saty āryasamayenāvipratiṣiddham //
ĀpDhS, 1, 12, 7.2 tad anarthakaṃ syād vājasaneyibrāhmaṇaṃ ced avekṣeta //
ĀpDhS, 1, 12, 11.0 yatra tu prītyupalabdhitaḥ pravṛttir na tatra śāstram asti //
ĀpDhS, 1, 13, 9.0 loke ca bhūtikarmasv etadādīny eva vākyāni syur yathā puṇyāhaṃ svastyṛddhim iti //
ĀpDhS, 1, 15, 1.0 upāsane gurūṇāṃ vṛddhānām atithīnāṃ home japyakarmaṇi bhojana ācamane svādhyāye ca yajñopavītī syāt //
ĀpDhS, 1, 15, 8.0 śaktiviṣaye na muhūrtam apy aprayataḥ syāt //
ĀpDhS, 1, 15, 10.0 nāpsu sataḥ prayamaṇam vidyate //
ĀpDhS, 1, 16, 11.0 na śmaśrubhir ucchiṣṭo bhavaty antar āsye sadbhir yāvan na hastenopaspṛśati //
ĀpDhS, 1, 16, 23.0 yasmiṃś cānne keśaḥ syāt //
ĀpDhS, 1, 18, 5.0 na subhikṣāḥ syuḥ //
ĀpDhS, 1, 20, 5.0 anasūyur duṣpralambhaḥ syāt kuhakaśaṭhanāstikabālavādeṣu //
ĀpDhS, 1, 20, 6.1 na dharmādharmau carata āvaṃ sva iti /
ĀpDhS, 1, 21, 20.0 doṣaṃ buddhvā na pūrvaḥ parebhyaḥ patitasya samākhyāne syād varjayet tv enaṃ dharmeṣu //
ĀpDhS, 1, 25, 10.1 steyaṃ kṛtvā surāṃ pītvā gurudāraṃ ca gatvā brahmahatyām akṛtvā caturthakālā mitabhojanāḥ syur apo 'bhyaveyuḥ savanānukalpam /
ĀpDhS, 1, 28, 2.0 santy apavādāḥ parigraheṣv iti vārṣyāyaṇiḥ //
ĀpDhS, 1, 28, 10.0 na tu dharmasaṃnipātaḥ syāt //
ĀpDhS, 1, 28, 13.0 atha saṃprayogaḥ syād āryaiḥ //
ĀpDhS, 1, 32, 5.0 anāviḥsraganulepaṇaḥ syāt //
ĀpDhS, 2, 1, 7.0 yac cainayoḥ priyaṃ syāt tad etasminn ahani bhuñjīyātām //
ĀpDhS, 2, 1, 13.0 yatra kva cāgnim upasamādhāsyan syāt tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir avokṣyāgnim upasamindhyāt //
ĀpDhS, 2, 1, 15.0 nityam udadhānāny adbhir ariktāni syur gṛhamedhinor vratam //
ĀpDhS, 2, 1, 20.0 strīvāsasaiva saṃnipātaḥ syāt //
ĀpDhS, 2, 3, 1.0 āryāḥ prayatā vaiśvadeve 'nnasaṃskartāraḥ syuḥ //
ĀpDhS, 2, 3, 4.0 āryādhiṣṭhitā vā śūdrāḥ saṃskartāraḥ syuḥ //
ĀpDhS, 2, 3, 19.0 sati sūpasaṃsṛṣṭena kāryāḥ //
ĀpDhS, 2, 4, 27.0 tata ūrdhvaṃ brāhmaṇa evāgre gatau syāt //
ĀpDhS, 2, 5, 5.0 āsane śayane bhakṣye bhojye vāsasi vā saṃnihite nihīnataravṛttiḥ syāt //
ĀpDhS, 2, 5, 18.1 yathāgamaṃ śiṣyebhyo vidyāsaṃpradāne niyameṣu ca yuktaḥ syāt /
ĀpDhS, 2, 6, 2.0 sādhutāṃ cet pratijānīte 'gnir upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhvasmā astu vitatha eṣa enasa ity uktvā śāstuṃ pratipadyeta //
ĀpDhS, 2, 6, 10.0 anyataro 'bhiṣecane syāt //
ĀpDhS, 2, 7, 14.2 vrātya yathā te manas tathāstviti /
ĀpDhS, 2, 7, 14.3 vrātya yathā te vaśas tathāstviti /
ĀpDhS, 2, 7, 14.4 vrātya yathā te priyaṃ tathāstviti /
ĀpDhS, 2, 7, 14.5 vrātya yathā te nikāmas tathāstviti //
ĀpDhS, 2, 8, 1.0 yena kṛtāvasathaḥ syād atithir na taṃ pratyuttiṣṭhet pratyavarohed vā purastācced abhivāditaḥ //
ĀpDhS, 2, 8, 2.0 śeṣabhojyatithīnāṃ syāt //
ĀpDhS, 2, 9, 12.0 tathā cātmano 'nuparodhaṃ kuryād yathā karmasv asamarthaḥ syāt //
ĀpDhS, 2, 11, 14.0 ādhāne hi satī karmabhiḥ sambadhyate yeṣām etad aṅgam //
ĀpDhS, 2, 20, 20.0 yantā cātīrthe yato na bhayaṃ syāt //
ĀpDhS, 2, 21, 10.1 anagnir aniketaḥ syād aśarmāśaraṇo muniḥ /
ĀpDhS, 2, 21, 21.1 ekāgnir aniketaḥ syād aśarmāśaraṇo muniḥ /
ĀpDhS, 2, 24, 8.2 ya etāni kurvate tair it saha smo rajo bhūtvā dhvaṃsate 'nyat praśaṃsann iti //
ĀpDhS, 2, 24, 14.0 syāt tu karmāvayavena tapasā vā kaścit saśarīro 'ntavantaṃ lokaṃ jayati saṃkalpasiddhiś ca syān na tu taj jyaiṣṭhyam āśramāṇām //
ĀpDhS, 2, 24, 14.0 syāt tu karmāvayavena tapasā vā kaścit saśarīro 'ntavantaṃ lokaṃ jayati saṃkalpasiddhiś ca syān na tu taj jyaiṣṭhyam āśramāṇām //
ĀpDhS, 2, 25, 6.0 sarveṣv evājasrā agnayaḥ syuḥ //
ĀpDhS, 2, 25, 13.0 āryāḥ śucayaḥ satyaśīlā dīvitāraḥ syuḥ //
ĀpDhS, 2, 26, 5.0 teṣāṃ puruṣās tathāguṇā eva syuḥ //
ĀpDhS, 2, 27, 21.0 ācārya ṛtvik snātako rājeti trāṇaṃ syur anyatra vadhyāt //
Āpastambagṛhyasūtra
ĀpGS, 3, 3.1 yāṃ kāmayeta duhitaraṃ priyā syād iti tāṃ niṣṭyāyāṃ dadyāt priyaiva bhavati neva tu punar āgacchatīti brāhmaṇāvekṣo vidhiḥ //
ĀpGS, 8, 12.1 yadā malavadvāsāḥ syād athaināṃ brāhmaṇapratiṣiddhāni karmāṇi saṃśāsti yāṃ malavadvāsasam ity etāni //
ĀpGS, 9, 5.1 śvastiṣyeṇeti triḥsaptair yavaiḥ pāṭhāṃ parikirati yadi vāruṇy asi varuṇāt tvā niṣkrīṇāmi yadi saumy asi somāt tvā niṣkrīṇāmīti //
ĀpGS, 9, 5.1 śvastiṣyeṇeti triḥsaptair yavaiḥ pāṭhāṃ parikirati yadi vāruṇy asi varuṇāt tvā niṣkrīṇāmi yadi saumy asi somāt tvā niṣkrīṇāmīti //
ĀpGS, 15, 10.0 api vā yasmin svityupasargaḥ syāt taddhi pratiṣṭhitamiti hi brāhmaṇam //
ĀpGS, 16, 7.1 yathā vaiṣāṃ kuladharmaḥ syāt //
ĀpGS, 16, 13.1 agnigodāno vā syāt //
ĀpGS, 20, 18.1 yathā vaiṣāṃ kuladharmaḥ syāt //
ĀpGS, 23, 5.1 siddhyarthe yad asya gṛhe paṇyaṃ syāt tata uttarayā juhuyāt //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 4.2 manasaspatinā devena vātād yajñaḥ prayujyatām iti japitvā mamāgne varco vihaveṣv astv ity āhavanīyam upasaminddhe /
ĀpŚS, 1, 1, 9.1 yaṃ kāmayetāpaśuḥ syād ity aparṇāṃ tasmai śuṣkāgrām āhared apaśur eva bhavati /
ĀpŚS, 1, 1, 9.2 yaṃ kāmayeta paśumān syād iti bahuparṇāṃ tasmai bahuśākhām āharet paśumantam evainaṃ karotīti vijñāyate //
ĀpŚS, 1, 2, 2.1 vāyava sthopāyava stheti tayā ṣaḍavarārdhyān vatsān apākaroti //
ĀpŚS, 1, 2, 2.1 vāyava sthopāyava stheti tayā ṣaḍavarārdhyān vatsān apākaroti //
ĀpŚS, 1, 2, 9.1 dhruvā asmin gopatau syāta bahvīr iti yajamānasya gṛhān abhiparyāvartate //
ĀpŚS, 1, 3, 3.1 yajñasya ghoṣad asīti gārhapatyam abhimantrya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vāsidaṃ pratitapati //
ĀpŚS, 1, 3, 6.1 devānāṃ pariṣūtam asīti darbhān pariṣauti //
ĀpŚS, 1, 3, 7.1 viṣṇo stūpo 'sīty abhipretānām ekaṃ stambam utsṛjati //
ĀpŚS, 1, 4, 10.1 adityai rāsnāsīti tridhātu pañcadhātu vā śulbaṃ karoti //
ĀpŚS, 1, 4, 12.1 adityai rāsnāsīty udagagraṃ vitatya susaṃbhṛtā tvā saṃbharāmīti tasmin nidhanāni saṃbhṛtyālubhitā yonir ity uttame nidhane prastaram atyādhāyendrāṇyai saṃnahanam iti saṃnahyati //
ĀpŚS, 6, 1, 2.1 adhivṛkṣasūrya āviḥsūrye vā dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyam abhimantrayate sugārhapatya iti //
ĀpŚS, 6, 1, 7.2 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmān moddhṛto muñca tasmād ity uddhriyamāṇam abhimantrayate yajamānaḥ sāyam /
ĀpŚS, 6, 1, 7.3 rātryā yad enaḥ kṛtam asti pāpaṃ sarvasmān moddhṛto muñca tasmād iti prātaḥ //
ĀpŚS, 6, 3, 8.1 dakṣiṇena vihāram agnihotrī tiṣṭhati tāṃ yajamāno 'bhimantrayata iḍāsi vratabhṛd ahaṃ nāv ubhayor vrataṃ cariṣyāmi surohiṇy ahaṃ nāv ubhayor vrataṃ cariṣyāmīḍa ehi mayi śrayasvera ehy adita ehi gaur ehi śraddha ehi satyena tvāhvayāmīti //
ĀpŚS, 6, 3, 9.1 atha vedideśam abhimṛśatīyam asi tasyās te 'gnir vatsaḥ sā me svargaṃ ca lokam amṛtaṃ ca dhukṣveti //
ĀpŚS, 6, 3, 10.1 pūṣāsīti dakṣiṇato vatsam upasṛjya prācīm āvṛtya dogdhy udīcīṃ prācīm udīcīṃ vā //
ĀpŚS, 6, 4, 1.1 pūrvau duhyāj jyeṣṭhasya jyaiṣṭhineyasya yo vā gataśrīḥ syāt /
ĀpŚS, 6, 5, 3.1 apareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno vidyud asi vidya me pāpmānam ṛtāt satyam upaimi mayi śraddhety apa ācāmati //
ĀpŚS, 6, 5, 5.1 yajñasya saṃtatir asi yajñasya tvā saṃtatim anusaṃtanomīti gārhapatyāt prakramya saṃtatām udakadhārāṃ srāvayaty āhavanīyāt //
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 5, 7.2 ye grāmyāḥ paśavo viśvarūpā virūpās teṣāṃ saptānām iha rantir astu /
ĀpŚS, 6, 6, 1.2 na suśṛtaṃ kuryād retaḥ kūlayen no 'śṛtam antarevaiva syāt //
ĀpŚS, 6, 6, 4.1 apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya pāpmānaṃ tustūrṣamāṇasyātho sarvebhyaḥ kāmebhyo 'tho yaḥ kāmayeta vīro ma ājāyeteti //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 6, 10.1 iha prajāṃ paśūn dṛṃheti trir bhūmau pratiṣṭhāpya subhūtakṛta stha pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr iti gārhapatye 'ṅgārān pratyūhya //
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 7, 2.1 havir devānām asi mṛtyor me 'bhayaṃ svasti me 'stv abhayaṃ me astv ity upāṃśūktvom unnayety uccair anujānāti /
ĀpŚS, 6, 7, 2.1 havir devānām asi mṛtyor me 'bhayaṃ svasti me 'stv abhayaṃ me astv ity upāṃśūktvom unnayety uccair anujānāti /
ĀpŚS, 6, 7, 2.1 havir devānām asi mṛtyor me 'bhayaṃ svasti me 'stv abhayaṃ me astv ity upāṃśūktvom unnayety uccair anujānāti /
ĀpŚS, 6, 7, 8.1 yadi kāmayeta jyeṣṭhato 'sya prajārdhukā syād iti pūrṇaṃ prathamam unnayet tata ūnataramūnataram /
ĀpŚS, 6, 9, 3.1 vidyud asi vidya me pāpmānam ṛtāt satyam upaimīti hoṣyann apa upaspṛśya pālāśīṃ samidham ādadhāty ekāṃ dve tisro vā //
ĀpŚS, 6, 10, 1.1 samidham ādhāya prāṇyāpānya nimīlya vīkṣya hutvā dhyāyed yat kāmaḥ syāt //
ĀpŚS, 6, 11, 2.1 yaṃ kāmayeta pāpīyān syād iti bhūyas tasya pūrvaṃ hutvottaraṃ kanīyo juhuyāt //
ĀpŚS, 6, 11, 3.1 hutvā srucam udgṛhya rudra mṛḍānārbhava mṛḍa dhūrta namas te astu paśupate trāyasvainam iti triḥ srucāgnim udañcam ativalgayati //
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
ĀpŚS, 6, 11, 4.2 athāṅgulyāpādāya pūṣāsīti lepaṃ prāśnāty aśabdaṃ kurvann atihāya dataḥ //
ĀpŚS, 6, 11, 5.1 apa ācamyaivaṃ punaḥ prāśyācamya barhiṣopayamyodaṅṅ āvṛtyotsṛpya garbhebhyas tvā garbhān prīṇīhy āgneyaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /
ĀpŚS, 6, 12, 6.0 aparaṃ srucy ānīya vipruṣāṃ śāntir asīty unnayanadeśe ninīyāhavanīye srucaṃ pratāpya hasto 'vadheyo hasto vā pratāpya srucy avadheyaḥ //
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 6, 15, 8.1 ājyena taṇḍulair odanena somena vā juhuyād yasyāpratiṣekyaṃ syāt //
ĀpŚS, 6, 16, 7.1 mamāgne varco vihaveṣv astv iti catasraḥ purastād agnīṣomīyāyāḥ pūrvapakṣe /
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 17, 2.1 ambhaḥ sthāmbho vo bhakṣīyeti goṣṭham upatiṣṭhate //
ĀpŚS, 6, 17, 4.1 saṃhitāsi viśvarūpīr iti vatsam abhimṛśati //
ĀpŚS, 6, 17, 5.1 saṃhitāsi viśvarūpeti vatsām //
ĀpŚS, 6, 17, 6.1 bhuvanam asi sahasrapoṣaṃ puṣeti vā vatsam //
ĀpŚS, 6, 17, 10.1 mahi trīṇām avo 'stu dyukṣaṃ mitrasyāryamṇaḥ /
ĀpŚS, 6, 18, 1.1 tat savitur vareṇyaṃ somānaṃ svaraṇaṃ mitrasya carṣaṇīdhṛtaḥ pra sa mitra kadā cana starīr asi kadā cana prayucchasi pari tvāgne puraṃ vayam ity upasthāya //
ĀpŚS, 6, 18, 2.1 nimṛdo 'si ny ahaṃ taṃ mṛdyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇasya padaḥ pārṣṇyā nimṛdnīyād yadi pāpīyasā spardheta /
ĀpŚS, 6, 18, 2.2 prabhūr asi prāhaṃ tam abhibhūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado nigṛhṇīyād yadi sadṛśena /
ĀpŚS, 6, 18, 2.3 abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti prapadena yadi śreyasā //
ĀpŚS, 6, 20, 2.1 adhiśrita unnīyamāne vā mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām /
ĀpŚS, 6, 21, 1.1 varco 'si varco mayi dhehy āyukṛd āyuḥpatnī svadhā vo goptryo me stha gopāyata mā rakṣata mātmasado me stha /
ĀpŚS, 6, 21, 1.1 varco 'si varco mayi dhehy āyukṛd āyuḥpatnī svadhā vo goptryo me stha gopāyata mā rakṣata mātmasado me stha /
ĀpŚS, 6, 21, 1.1 varco 'si varco mayi dhehy āyukṛd āyuḥpatnī svadhā vo goptryo me stha gopāyata mā rakṣata mātmasado me stha /
ĀpŚS, 6, 22, 1.3 tantur asi tato mā chitthā asau svasti te 'stv asau svasti te 'stv asau svasti te 'stv iti putrāṇāṃ nāmāni gṛhṇāti tristrir ekaikasya /
ĀpŚS, 6, 22, 1.3 tantur asi tato mā chitthā asau svasti te 'stv asau svasti te 'stv asau svasti te 'stv iti putrāṇāṃ nāmāni gṛhṇāti tristrir ekaikasya /
ĀpŚS, 6, 22, 1.3 tantur asi tato mā chitthā asau svasti te 'stv asau svasti te 'stv asau svasti te 'stv iti putrāṇāṃ nāmāni gṛhṇāti tristrir ekaikasya /
ĀpŚS, 6, 22, 1.3 tantur asi tato mā chitthā asau svasti te 'stv asau svasti te 'stv asau svasti te 'stv iti putrāṇāṃ nāmāni gṛhṇāti tristrir ekaikasya /
ĀpŚS, 6, 22, 1.4 svasti vo 'stu ye mām anustha ṣaṇ morvīr aṃhasas pāntu dyauś ca pṛthivī cāpaś cauṣadhayaś cork ca sūnṛtā ca /
ĀpŚS, 6, 22, 1.9 agna āyūṃṣi pavase dadhikrāvṇo akāriṣam iti dve mamāgne varco vihaveṣv astv iti catasro 'gnīṣomāv imaṃ su ma ity eṣā /
ĀpŚS, 6, 23, 1.10 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma /
ĀpŚS, 6, 23, 1.12 vedāṃsi vidyā mayi santu cāravo 'gnīṣomā yaśo asmāsu dhattam /
ĀpŚS, 6, 25, 2.1 ihaiva san tatra sato vo agnayaḥ prāṇena vācā manasā bibharmi /
ĀpŚS, 6, 25, 2.1 ihaiva san tatra sato vo agnayaḥ prāṇena vācā manasā bibharmi /
ĀpŚS, 6, 25, 2.2 tiro mā santam āyur mā prahāsīj jyotiṣā vo vaiśvānareṇopatiṣṭha iti yady anupasthāya pravased etayaivopatiṣṭhate //
ĀpŚS, 6, 25, 6.1 yady enaṃ rājā pitācāryo vāntareṇāgnīn syāc chadirdarśe nainam ādriyeta //
ĀpŚS, 6, 25, 7.3 namas te astu mīḍhuṣe namas ta upasadvane /
ĀpŚS, 6, 27, 1.2 abhayaṃkarābhayaṃ me kuru svasti me 'stv abhayaṃ me astv ity eva brūyāt /
ĀpŚS, 6, 27, 1.2 abhayaṃkarābhayaṃ me kuru svasti me 'stv abhayaṃ me astv ity eva brūyāt /
ĀpŚS, 6, 27, 2.1 namo vo 'stu pravatsyāmi namo vo 'stu prāvātsyam iti bahvṛcāḥ //
ĀpŚS, 6, 27, 2.1 namo vo 'stu pravatsyāmi namo vo 'stu prāvātsyam iti bahvṛcāḥ //
ĀpŚS, 6, 27, 3.6 ariṣṭāḥ sarvapūruṣā gṛhā naḥ santu sarvadā /
ĀpŚS, 6, 28, 4.1 yady anovāhyaṃ syāt pūrvaṃ taṃ pravaheyur apa voddhareyuḥ //
ĀpŚS, 6, 28, 14.1 yad araṇyoḥ samārūḍhaḥ syān nirvartamāna etaṃ mantraṃ japet //
ĀpŚS, 6, 29, 1.2 anamīvāḥ pradiśaḥ santu mahyam /
ĀpŚS, 6, 30, 9.1 sarveṣāṃ vā bhakṣāṇāṃ mantravatāṃ pratyāmnāyaḥ syāt //
ĀpŚS, 6, 30, 20.2 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāv acarkṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānava iti yajamānabhāgaṃ prāśnāti /
ĀpŚS, 6, 30, 20.2 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāv acarkṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānava iti yajamānabhāgaṃ prāśnāti /
ĀpŚS, 6, 30, 20.3 sarveṣāṃ vā bhakṣāṇāṃ mantravatāṃ pratyāmnāyaḥ syāt //
ĀpŚS, 6, 31, 4.1 tvam agne saprathā asi juṣṭo hotā vareṇyaḥ /
ĀpŚS, 7, 1, 18.0 yaṃ kāmayetāpratiṣṭhitaḥ syād ity uktam //
ĀpŚS, 7, 3, 14.1 śamyāṃ purastād udagagrāṃ nidhāya sphyenodīcīm abhyantaram upalikhati vittāyanī me 'sīti /
ĀpŚS, 7, 3, 14.2 evaṃ dakṣiṇataḥ prācīṃ tiktāyanī me 'sīti /
ĀpŚS, 7, 4, 3.0 siṃhīr asīty uttaravedyāṃ nivapati //
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 5, 5.0 dakṣiṇam aṃsam uttarāṃ śroṇiṃ dakṣiṇām uttaram aṃsaṃ madhyam iti siṃhīr asīty etaiḥ pratimantram //
ĀpŚS, 7, 5, 6.0 bhūtebhyas tveti srucam udgṛhya pautudravaiḥ paridhibhir uttaravediṃ paridadhāti viśvāyur asīti madhyamaṃ dhruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram //
ĀpŚS, 7, 5, 6.0 bhūtebhyas tveti srucam udgṛhya pautudravaiḥ paridhibhir uttaravediṃ paridadhāti viśvāyur asīti madhyamaṃ dhruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram //
ĀpŚS, 7, 5, 6.0 bhūtebhyas tveti srucam udgṛhya pautudravaiḥ paridhibhir uttaravediṃ paridadhāti viśvāyur asīti madhyamaṃ dhruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram //
ĀpŚS, 7, 6, 1.0 agner bhasmāsīty uttaravedyāṃ saṃbhārān nivapati gulgulu sugandhitejanaṃ śvetām ūrṇāstukāṃ petvasyāntarāśṛṅgīyāṃ lūnasyālūnapūrvasya vā //
ĀpŚS, 7, 6, 5.1 udyamyāgnim āhavanīya udyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yat sann aparo bhavāsi /
ĀpŚS, 7, 7, 1.1 agneḥ purīṣam asīty uttarata upayamanīr nyupya manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
ĀpŚS, 7, 9, 2.0 dadhany ājyam ānīya mahīnāṃ payo 'sīti pṛṣadājyadhānyāṃ pañcagṛhītaṃ pṛṣadājyaṃ jyotir asi viśvarūpaṃ viśveṣāṃ devānāṃ samid iti vā //
ĀpŚS, 7, 9, 2.0 dadhany ājyam ānīya mahīnāṃ payo 'sīti pṛṣadājyadhānyāṃ pañcagṛhītaṃ pṛṣadājyaṃ jyotir asi viśvarūpaṃ viśveṣāṃ devānāṃ samid iti vā //
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 7, 10, 3.0 aindram asīti caṣālam aktvā supippalābhyas tvauṣadhībhya iti pratimucya devas tvā savitā madhvānaktv iti sruveṇa saṃtatam avicchindann agniṣṭhām aśrim anakty oparāt //
ĀpŚS, 7, 11, 5.0 parivīr asīti nābhidaghne raśanayā triḥ pradakṣiṇaṃ yūpaṃ parivyayati madhyadeśe vā //
ĀpŚS, 7, 11, 9.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati sthavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāv avagūhāmīty uttareṇāgniṣṭhāṃ madhyame raśanāguṇe 'vagūhati //
ĀpŚS, 7, 12, 2.0 yady aṅgahīnaḥ syād aṅgato vā virujyeta //
ĀpŚS, 7, 12, 5.2 upavīr asīti plakṣaśākhāṃ bahuparṇaśākhām apratiśuṣkāgrām asuṣirām //
ĀpŚS, 7, 12, 6.0 yaṃ kāmayetāpaśuḥ syād ity aparṇayā tasya śuṣkāgrayopākuryāt //
ĀpŚS, 7, 12, 12.1 agner janitram asīty adhimanthanaṃ śakalaṃ nidadhāti /
ĀpŚS, 7, 12, 12.2 vṛṣaṇau stha iti prāñcau darbhau //
ĀpŚS, 7, 12, 13.1 urvaśy asīty adharāraṇim ādatte /
ĀpŚS, 7, 12, 14.0 devo vāṃ savitā madhvānaktv ity ājyasthālyā bile 'ṅktvā ghṛtenākte vṛṣaṇaṃ dadhāthām ity ubhe abhimantryāyur asīti samavadhāya //
ĀpŚS, 7, 13, 11.0 apāṃ perur asīti pāyayati //
ĀpŚS, 7, 14, 14.0 śamitre svadhitiṃ prayacchann āha śamitar eṣā te 'śriḥ spaṣṭāstv iti //
ĀpŚS, 7, 16, 7.1 svarvid asi svar vittvā svar ihi svar mahyaṃ svaḥ paśubhyaḥ /
ĀpŚS, 7, 16, 7.2 lokavid asi lokaṃ vittvā lokam ihi lokaṃ mahyaṃ lokaṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.3 gātuvid asi gātuṃ vittvā gātum ihi gātuṃ mahyaṃ gātuṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.4 nāthavid asi nāthaṃ vittvā nātham ihi nāthaṃ mahyaṃ nāthaṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.10 agṛbhītāḥ paśavaḥ santu sarva ity uktvā parāṅ āvartate yajamānaḥ /
ĀpŚS, 7, 17, 1.2 tā naḥ santu payasvatīr asmin goṣṭhe vayovṛdhaḥ /
ĀpŚS, 7, 18, 14.1 atha madhyaṃ yata āchyati tad ubhayato lohitenāṅktvā rakṣasāṃ bhāgo 'sīty uttaram aparam avāntaradeśaṃ nirasyāthainat savyena padābhitiṣṭhatīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti //
ĀpŚS, 7, 20, 11.0 caturavattino 'pi pañcāvattaiva syāt //
ĀpŚS, 7, 21, 6.2 āpo hi ṣṭhā mayobhuva iti tisraḥ /
ĀpŚS, 7, 25, 4.0 śrīr asīti pārśvena vasāhomaṃ prayauti //
ĀpŚS, 7, 26, 4.0 yaṃ kāmayetāpaśuḥ syād ity amedaskaṃ tasmā ity uktam //
ĀpŚS, 7, 27, 15.0 yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi hutvānupaspṛśan hṛdayaśūlam udaṅ paretyāsaṃcare 'pa upaninīya śuṣkārdrayoḥ saṃdhāv udvāsayati śug asīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 7, 27, 16.0 sumitrā na āpa oṣadhaya iti tasmiṃś cātvāle vā sahapatnīkā mārjayitvā dhāmno dhāmno rājann ud uttamam ity ādityam upasthāyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvacāriṣam ity upatiṣṭhante //
ĀpŚS, 13, 23, 15.0 yaḥ kāmayeta sarvo me yajñaḥ syāt sarasa iti sa etās tisro 'nūbandhyā ālabheta //
ĀpŚS, 16, 1, 5.0 yaṃ kāmayeta pāpīyān syād ity ekaikaṃ tasya juhuyāj jihmas tiṣṭhan //
ĀpŚS, 16, 2, 3.0 yoge yoge tavastaram iti tisṛbhir aśvaprathamā abhipravrajanti yatra mṛdaṃ khaniṣyantaḥ syuḥ //
ĀpŚS, 16, 2, 4.0 yadi kāmayeta pāpavasyasaṃ syād iti gardabhaprathamā gaccheyuḥ //
ĀpŚS, 16, 2, 10.0 abhi tiṣṭha pṛtanyato 'dhare santu śatravaḥ indra iva vṛtrahā tiṣṭhāpaḥ kṣetrāṇi saṃjayan abhiṣṭhito 'sīti yaṃ dveṣṭi tam adhaspadam aśvasya manasā dhyāyati //
ĀpŚS, 16, 2, 10.0 abhi tiṣṭha pṛtanyato 'dhare santu śatravaḥ indra iva vṛtrahā tiṣṭhāpaḥ kṣetrāṇi saṃjayan abhiṣṭhito 'sīti yaṃ dveṣṭi tam adhaspadam aśvasya manasā dhyāyati //
ĀpŚS, 16, 3, 3.0 apāṃ pṛṣṭham asīti puṣkaraparṇam āhṛtyaitayaiva viveṣṭya śarma ca stho varma ca stha iti dvābhyām uttareṇa mṛtkhanaṃ kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti upariṣṭāt puṣkaraparṇam uttānam //
ĀpŚS, 16, 3, 3.0 apāṃ pṛṣṭham asīti puṣkaraparṇam āhṛtyaitayaiva viveṣṭya śarma ca stho varma ca stha iti dvābhyām uttareṇa mṛtkhanaṃ kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti upariṣṭāt puṣkaraparṇam uttānam //
ĀpŚS, 16, 3, 3.0 apāṃ pṛṣṭham asīti puṣkaraparṇam āhṛtyaitayaiva viveṣṭya śarma ca stho varma ca stha iti dvābhyām uttareṇa mṛtkhanaṃ kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti upariṣṭāt puṣkaraparṇam uttānam //
ĀpŚS, 16, 3, 4.0 purīṣyo 'si viśvabharā iti mṛtkhanam abhimantrya tvām agne puṣkarād adhīti kṛṣṇājine puṣkaraparṇe ca saṃbharati catasṛbhis tisṛbhir vā gāyatrībhir brāhmaṇasya triṣṭubbhī rājanyasya jagatībhir vaiśyasya //
ĀpŚS, 16, 3, 5.0 yaṃ kāmayeta vasīyān syād ity ubhayībhis tasya saṃbharet //
ĀpŚS, 16, 3, 9.0 sa jāto garbho asīti harati //
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 4, 4.0 makhasya śiro 'sīti piṇḍaṃ kṛtvā yajñasya pade stha iti kṛṣṇājinaṃ puṣkaraparṇaṃ cābhimṛśati mṛdi vāṅguṣṭhābhyāṃ nigṛhṇāti //
ĀpŚS, 16, 4, 4.0 makhasya śiro 'sīti piṇḍaṃ kṛtvā yajñasya pade stha iti kṛṣṇājinaṃ puṣkaraparṇaṃ cābhimṛśati mṛdi vāṅguṣṭhābhyāṃ nigṛhṇāti //
ĀpŚS, 16, 5, 1.0 adityai rāsnāsīti rāsnāṃ karoti //
ĀpŚS, 16, 6, 3.0 māṣān upanyupyāyaṃ yo 'si yasya ta idaṃ śira iti puruṣaśiraḥ pracchidyaitena tvam atra śīrṣaṇvān edhīti saptadhā vitṛṇṇāṃ valmīkavapāṃ śirasaḥ sthāne pratinidadhāti //
ĀpŚS, 16, 6, 3.0 māṣān upanyupyāyaṃ yo 'si yasya ta idaṃ śira iti puruṣaśiraḥ pracchidyaitena tvam atra śīrṣaṇvān edhīti saptadhā vitṛṇṇāṃ valmīkavapāṃ śirasaḥ sthāne pratinidadhāti //
ĀpŚS, 16, 8, 14.1 yaṃ kāmayeta pramāyukaḥ syād iti tasya sakṛd anudrutya juhuyāt /
ĀpŚS, 16, 9, 7.1 yo gataśrīḥ syād ity uktam //
ĀpŚS, 16, 9, 8.1 pradāvyād āhared yaṃ kāmayeta prasyandinyām asya rāṣṭraṃ jāyukaṃ syād iti /
ĀpŚS, 16, 10, 12.1 suparṇo 'si garutmān ity ukhyam avekṣya suparṇo 'si garutmān ity ādāyotthāyopari nābher dhārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramān prācaḥ krāmati //
ĀpŚS, 16, 10, 12.1 suparṇo 'si garutmān ity ukhyam avekṣya suparṇo 'si garutmān ity ādāyotthāyopari nābher dhārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramān prācaḥ krāmati //
ĀpŚS, 16, 10, 12.1 suparṇo 'si garutmān ity ukhyam avekṣya suparṇo 'si garutmān ity ādāyotthāyopari nābher dhārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramān prācaḥ krāmati //
ĀpŚS, 16, 10, 15.1 yaṃ kāmayeta rāṣṭraṃ syād iti taṃ manasā dhyāyet //
ĀpŚS, 16, 11, 11.3 asi hotā na īḍyaḥ /
ĀpŚS, 16, 11, 11.5 devebhyo havyavāḍ asi /
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
ĀpŚS, 16, 14, 3.1 tān nivapan yad adaś candramasi kṛṣṇaṃ tad ihāstv iti manasā dhyāyati //
ĀpŚS, 16, 14, 4.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity ekaviṃśatyā śarkarābhir gārhapatyaciter āyatanaṃ pariśrayati /
ĀpŚS, 16, 14, 7.1 evaṃ paścāccid asi paricid asīti //
ĀpŚS, 16, 14, 7.1 evaṃ paścāccid asi paricid asīti //
ĀpŚS, 16, 18, 8.6 asya spaśo na nimiṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setava iti brahmavarmāṇi juhoti //
ĀpŚS, 16, 18, 9.1 malimluco nāmāsi trayodaśo māsa indrasya varmāsīndrasya śarmāsīndrasya varūtham asi taṃ tvā prapadye //
ĀpŚS, 16, 18, 9.1 malimluco nāmāsi trayodaśo māsa indrasya varmāsīndrasya śarmāsīndrasya varūtham asi taṃ tvā prapadye //
ĀpŚS, 16, 18, 9.1 malimluco nāmāsi trayodaśo māsa indrasya varmāsīndrasya śarmāsīndrasya varūtham asi taṃ tvā prapadye //
ĀpŚS, 16, 18, 9.1 malimluco nāmāsi trayodaśo māsa indrasya varmāsīndrasya śarmāsīndrasya varūtham asi taṃ tvā prapadye //
ĀpŚS, 16, 20, 2.1 uptā me 'sīti vā manasā dhyāyet //
ĀpŚS, 16, 20, 6.1 yaṃ dviṣyād yatra sa syāt tasyai diśo jaghanyaṃ loṣṭam āhared iṣam ūrjam aham ita ādada iti //
ĀpŚS, 16, 20, 9.1 vyāghāraṇāntāṃ kṛtvāgne tava śravo vaya iti ṣaḍbhiḥ sikatā nyupya cita stha paricita ity aparimitābhiḥ śarkarābhir āhavanīyaciter āyatanaṃ pariśrayati yathā gārhapatyasyaivam //
ĀpŚS, 16, 20, 11.1 yaṃ kāmayetāpaśuḥ syād ity aparimitya tasyety uktam //
ĀpŚS, 16, 22, 2.1 apāṃ pṛṣṭham asīty aśvasya pade puṣkaraparṇam uttānam upadhāyāpāṃ nidhiṃ gāyeti saṃpreṣyati //
ĀpŚS, 16, 22, 4.1 drapsaś caskandeti puruṣam abhimṛśya namo astu sarpebhya iti tisṛbhir abhimantrya kṛṇuṣva pāja iti pañcabhir uttaravedivat puruṣaṃ vyāghārya srucāv upadadhātīty uktam //
ĀpŚS, 16, 23, 1.1 dhruvāsi dharuṇāstṛteti svayamātṛṇṇām abhimṛśyāśvenopaghrāpya prajāpatis tvā sādayatu pṛthivyāḥ pṛṣṭha ity aviduṣā brāhmaṇena saha madhye 'gner upadadhāti /
ĀpŚS, 16, 23, 7.1 yadi manyeta yajamānaḥ pūrvo mātikrānto bhrātṛvya iti pratho 'sīty upahitāṃ prācīm udūhet /
ĀpŚS, 16, 23, 7.2 yadi vāparaḥ pṛthivy asīti pratīcīm /
ĀpŚS, 16, 23, 7.3 sadṛṅ yadi bhūr asi bhuvanam asīti vicālayet //
ĀpŚS, 16, 23, 7.3 sadṛṅ yadi bhūr asi bhuvanam asīti vicālayet //
ĀpŚS, 16, 23, 8.1 tejo 'si tejo me yaccheti hiraṇyeṣṭakām //
ĀpŚS, 16, 23, 10.1 bhūr asi bhuvanasya retaḥ /
ĀpŚS, 16, 23, 10.6 sūr asi suvanasya retaḥ /
ĀpŚS, 16, 24, 8.1 agner yāny asīti dve saṃyānyau //
ĀpŚS, 16, 24, 12.1 aṣāḍhāsīti dvābhyām aṣāḍhām upariṣṭāllakṣmāṇam //
ĀpŚS, 16, 24, 13.1 yaṃ kāmayeta vasīyānt syād ity uttaralakṣmāṇaṃ tasyety uktam //
ĀpŚS, 16, 26, 10.1 yaṃ kāmayeta kṣodhukaḥ syād ity ūnāṃ tasyety uktam //
ĀpŚS, 16, 26, 11.1 dhruvāsi pṛthivīti madhye 'gner upadadhāti //
ĀpŚS, 16, 27, 8.1 yaṃ kāmayetāpaśuḥ syād iti viṣūcīnāni tasyety uktam //
ĀpŚS, 16, 27, 19.1 yadi vāyavyasya syān mukhyasya sthāne sarveṣām upadhānair upadhāya sarveṣām utsargair upatiṣṭheta //
ĀpŚS, 16, 27, 21.1 yaṃ kāmayeta kanīyo 'syānnaṃ syād iti saṃtarāṃ tasyety uktam //
ĀpŚS, 16, 27, 22.1 namo astu sarpebhya iti dakṣiṇe 'ṃse sarpaśira upadadhyād viṣūcīnaṃ paśuśīrṣaiḥ //
ĀpŚS, 16, 29, 2.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya viśvam ājānam agra ity etām upadhāyartasad asi satyasad asi tejaḥsad asi varcaḥsad asi yaśaḥsad asi gṛṇānāsi /
ĀpŚS, 16, 29, 2.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya viśvam ājānam agra ity etām upadhāyartasad asi satyasad asi tejaḥsad asi varcaḥsad asi yaśaḥsad asi gṛṇānāsi /
ĀpŚS, 16, 29, 2.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya viśvam ājānam agra ity etām upadhāyartasad asi satyasad asi tejaḥsad asi varcaḥsad asi yaśaḥsad asi gṛṇānāsi /
ĀpŚS, 16, 29, 2.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya viśvam ājānam agra ity etām upadhāyartasad asi satyasad asi tejaḥsad asi varcaḥsad asi yaśaḥsad asi gṛṇānāsi /
ĀpŚS, 16, 29, 2.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya viśvam ājānam agra ity etām upadhāyartasad asi satyasad asi tejaḥsad asi varcaḥsad asi yaśaḥsad asi gṛṇānāsi /
ĀpŚS, 16, 29, 2.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya viśvam ājānam agra ity etām upadhāyartasad asi satyasad asi tejaḥsad asi varcaḥsad asi yaśaḥsad asi gṛṇānāsi /
ĀpŚS, 16, 29, 2.3 dhāmāsi dhāmyai tvā dhāmabhyas tvā dhāmasu sīda /
ĀpŚS, 16, 29, 2.4 sanir asi sanyai tvā saneyam /
ĀpŚS, 16, 29, 2.5 vittir asi vittyai tvā videyam /
ĀpŚS, 16, 29, 2.6 śaktir asi śaktyai tvā śakeyam /
ĀpŚS, 16, 29, 2.7 bhūtir asi bhūtyai tvā bhūyāsam /
ĀpŚS, 16, 29, 2.8 karmāsi karmaṇe tvā kriyāsam //
ĀpŚS, 16, 30, 1.1 gūrdo 'si gūrdāya tvā gūrdebhyas tvā gūrde sīda /
ĀpŚS, 16, 30, 1.2 kṣatraṃ pāhi kṣatraṃ pinva kṣatraṃ jinva kṣatraṃ yaccha kṣatraṃ dṛṃha kṣatram asi kṣatrāya tvā kṣatrebhyas tvā kṣatre sīda /
ĀpŚS, 16, 30, 1.12 svarjid asi pṛtanājid asi bhūrijid asy abhijid asi viśvajid asi sarvajid asi satrājid asi dhanajid asi bhrāḍ asi vibhrāḍ asi prabhrāḍ asi /
ĀpŚS, 16, 30, 1.12 svarjid asi pṛtanājid asi bhūrijid asy abhijid asi viśvajid asi sarvajid asi satrājid asi dhanajid asi bhrāḍ asi vibhrāḍ asi prabhrāḍ asi /
ĀpŚS, 16, 30, 1.12 svarjid asi pṛtanājid asi bhūrijid asy abhijid asi viśvajid asi sarvajid asi satrājid asi dhanajid asi bhrāḍ asi vibhrāḍ asi prabhrāḍ asi /
ĀpŚS, 16, 30, 1.12 svarjid asi pṛtanājid asi bhūrijid asy abhijid asi viśvajid asi sarvajid asi satrājid asi dhanajid asi bhrāḍ asi vibhrāḍ asi prabhrāḍ asi /
ĀpŚS, 16, 30, 1.12 svarjid asi pṛtanājid asi bhūrijid asy abhijid asi viśvajid asi sarvajid asi satrājid asi dhanajid asi bhrāḍ asi vibhrāḍ asi prabhrāḍ asi /
ĀpŚS, 16, 30, 1.12 svarjid asi pṛtanājid asi bhūrijid asy abhijid asi viśvajid asi sarvajid asi satrājid asi dhanajid asi bhrāḍ asi vibhrāḍ asi prabhrāḍ asi /
ĀpŚS, 16, 30, 1.12 svarjid asi pṛtanājid asi bhūrijid asy abhijid asi viśvajid asi sarvajid asi satrājid asi dhanajid asi bhrāḍ asi vibhrāḍ asi prabhrāḍ asi /
ĀpŚS, 16, 30, 1.12 svarjid asi pṛtanājid asi bhūrijid asy abhijid asi viśvajid asi sarvajid asi satrājid asi dhanajid asi bhrāḍ asi vibhrāḍ asi prabhrāḍ asi /
ĀpŚS, 16, 30, 1.12 svarjid asi pṛtanājid asi bhūrijid asy abhijid asi viśvajid asi sarvajid asi satrājid asi dhanajid asi bhrāḍ asi vibhrāḍ asi prabhrāḍ asi /
ĀpŚS, 16, 30, 1.12 svarjid asi pṛtanājid asi bhūrijid asy abhijid asi viśvajid asi sarvajid asi satrājid asi dhanajid asi bhrāḍ asi vibhrāḍ asi prabhrāḍ asi /
ĀpŚS, 16, 30, 1.12 svarjid asi pṛtanājid asi bhūrijid asy abhijid asi viśvajid asi sarvajid asi satrājid asi dhanajid asi bhrāḍ asi vibhrāḍ asi prabhrāḍ asi /
ĀpŚS, 16, 30, 1.20 udvad asy uditir asy udyaty asy ākramamāṇāsy ākrāmanty asy ākrāntir asi saṃkramamāṇāsi saṃkrāmanty asi saṃkrāntir asi svargyāsi svar asi /
ĀpŚS, 16, 30, 1.20 udvad asy uditir asy udyaty asy ākramamāṇāsy ākrāmanty asy ākrāntir asi saṃkramamāṇāsi saṃkrāmanty asi saṃkrāntir asi svargyāsi svar asi /
ĀpŚS, 16, 30, 1.20 udvad asy uditir asy udyaty asy ākramamāṇāsy ākrāmanty asy ākrāntir asi saṃkramamāṇāsi saṃkrāmanty asi saṃkrāntir asi svargyāsi svar asi /
ĀpŚS, 16, 30, 1.20 udvad asy uditir asy udyaty asy ākramamāṇāsy ākrāmanty asy ākrāntir asi saṃkramamāṇāsi saṃkrāmanty asi saṃkrāntir asi svargyāsi svar asi /
ĀpŚS, 16, 30, 1.20 udvad asy uditir asy udyaty asy ākramamāṇāsy ākrāmanty asy ākrāntir asi saṃkramamāṇāsi saṃkrāmanty asi saṃkrāntir asi svargyāsi svar asi /
ĀpŚS, 16, 30, 1.20 udvad asy uditir asy udyaty asy ākramamāṇāsy ākrāmanty asy ākrāntir asi saṃkramamāṇāsi saṃkrāmanty asi saṃkrāntir asi svargyāsi svar asi /
ĀpŚS, 16, 30, 1.20 udvad asy uditir asy udyaty asy ākramamāṇāsy ākrāmanty asy ākrāntir asi saṃkramamāṇāsi saṃkrāmanty asi saṃkrāntir asi svargyāsi svar asi /
ĀpŚS, 16, 30, 1.20 udvad asy uditir asy udyaty asy ākramamāṇāsy ākrāmanty asy ākrāntir asi saṃkramamāṇāsi saṃkrāmanty asi saṃkrāntir asi svargyāsi svar asi /
ĀpŚS, 16, 30, 1.20 udvad asy uditir asy udyaty asy ākramamāṇāsy ākrāmanty asy ākrāntir asi saṃkramamāṇāsi saṃkrāmanty asi saṃkrāntir asi svargyāsi svar asi /
ĀpŚS, 16, 30, 1.20 udvad asy uditir asy udyaty asy ākramamāṇāsy ākrāmanty asy ākrāntir asi saṃkramamāṇāsi saṃkrāmanty asi saṃkrāntir asi svargyāsi svar asi /
ĀpŚS, 16, 30, 1.20 udvad asy uditir asy udyaty asy ākramamāṇāsy ākrāmanty asy ākrāntir asi saṃkramamāṇāsi saṃkrāmanty asi saṃkrāntir asi svargyāsi svar asi /
ĀpŚS, 16, 31, 1.3 pinvamānāsi pinvamānāya tvā pinvamānebhyas tvā pinvamāne sīda /
ĀpŚS, 16, 31, 1.4 ṛtam asy ṛtāya tvartebhyas tvarte sīda /
ĀpŚS, 16, 31, 1.5 satyam asi satyāya tvā satyebhyas tvā satye sīda /
ĀpŚS, 16, 31, 1.6 saṃdhir asi saṃdhaye tvā saṃdhibhyas tvā saṃdhiṣu sīda /
ĀpŚS, 16, 31, 1.7 saṃśliḍ asi saṃśliṣe tvā saṃśliḍbhyas tvā saṃśliṭsu sīda /
ĀpŚS, 16, 31, 1.8 saṃpad asi saṃpade tvā saṃpadbhyas tvā saṃpatsu sīdety etābhyām anuvākābhyāṃ pratimantram ṛṣīṣṭakāḥ sādanapravādaiś ca paryāyaiḥ //
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
ĀpŚS, 16, 32, 7.1 śukrā stha vīryāvatīr indrasya va indriyāvato devatābhir gṛhṇāmi //
ĀpŚS, 16, 33, 1.1 ṛtaṃ ca stha satyaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 33, 1.1 ṛtaṃ ca stha satyaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 33, 1.3 mandarā sthābhibhuvo viśveṣāṃ vo devānāṃ devatābhir gṛhṇāmi /
ĀpŚS, 16, 33, 1.4 sapatnaghnīś ca sthābhimātighnīś ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 33, 1.4 sapatnaghnīś ca sthābhimātighnīś ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 33, 1.6 adhipati sthaujasvān ādityānāṃ vo devānāṃ devatābhir gṛhṇāmi /
ĀpŚS, 16, 33, 1.7 rakṣoghnīś ca sthārātighnīś ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 33, 1.7 rakṣoghnīś ca sthārātighnīś ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 33, 1.9 kṣatrabhṛta sthaujasvinīr mitrāvaruṇayor vo brahmaṇā devatābhir gṛhṇāmi /
ĀpŚS, 16, 33, 1.10 vasu ca stha vāmaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 33, 1.10 vasu ca stha vāmaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 33, 1.12 vrajakṣita sthordhvaśrito bṛhaspater vo brahmaṇā devatābhir gṛhṇāmi /
ĀpŚS, 16, 33, 1.13 bhūtaṃ ca stha bhavyaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 33, 1.13 bhūtaṃ ca stha bhavyaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 34, 4.5 vayam agne dhanavantaḥ syāmālaṃ yajñāyota dakṣiṇāyai /
ĀpŚS, 16, 34, 4.14 tasmai rudrāya namo astu devā ity etābhiḥ svayaṃcityābhimṛśati //
ĀpŚS, 16, 35, 1.2 ya āviveśa bhuvanāni viśvā tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 1.4 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 1.7 dhīro yaḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 1.9 yo devānāṃ devatamas tapojās tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 5.2 asi hotā na īḍyaḥ /
ĀpŚS, 17, 12, 14.0 stutasya stutam asīty atra pravargyam udvāsayati //
ĀpŚS, 18, 2, 1.1 grahakāla aindram atigrāhyaṃ gṛhītvopayāmagṛhīto 'si nṛṣadaṃ tveti pañcaindrān atigrāhyān gṛhṇāti //
ĀpŚS, 18, 3, 1.1 indrasya vajro 'sīti ratham upāvahṛtyāpsv antar ity aśvān apsu snāpayanti //
ĀpŚS, 18, 4, 5.0 viṣṇoḥ kramo 'sīti rathaṃ yajamāno 'bhyaiti //
ĀpŚS, 18, 4, 16.0 aśvājanīty aśvājanīm ādāyādhvaryur yajuryuktam adhiruhyārvāsi saptir asīti tayāśvān samavakṣiṇoti //
ĀpŚS, 18, 4, 16.0 aśvājanīty aśvājanīm ādāyādhvaryur yajuryuktam adhiruhyārvāsi saptir asīti tayāśvān samavakṣiṇoti //
ĀpŚS, 18, 5, 7.1 aprastute kṣatrasyolbam asīti tārpyaṃ yajamānaḥ paridhatte //
ĀpŚS, 18, 5, 8.1 kṣatrasya yonir asīti darbhamayaṃ patnī //
ĀpŚS, 18, 6, 1.1 tasmiñchatamānaṃ hiraṇyaṃ nidhāyāmṛtaṃ asīti hiraṇye dakṣiṇaṃ pādaṃ yajamānaḥ pratiṣṭhāpayate //
ĀpŚS, 18, 6, 2.1 puṣṭir asi prajananam asīti bastājine savyam //
ĀpŚS, 18, 6, 2.1 puṣṭir asi prajananam asīti bastājine savyam //
ĀpŚS, 18, 7, 1.1 saṃpṛca stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati /
ĀpŚS, 18, 7, 1.2 vipṛca stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
ĀpŚS, 18, 8, 8.1 tathā dakṣiṇā atinayed yathāsyāhāni svakālāni syuḥ //
ĀpŚS, 18, 12, 10.1 viṣṇoḥ kramo 'sīti trīn viṣṇukramān prācaḥ krāmati //
ĀpŚS, 18, 13, 1.1 artheta stheti sārasvatīṣv apsu hutvaitenaiva mantreṇa gṛhṇāti //
ĀpŚS, 18, 13, 3.1 apāṃ patir iti samudriyāḥ saindhavīr vā yo vānyaḥ puṃnadaḥ syāt //
ĀpŚS, 18, 13, 5.1 vṛṣāsīti yaḥ pratīpam /
ĀpŚS, 18, 13, 5.2 vṛṣaseno 'sīti yo 'nvīpam //
ĀpŚS, 18, 13, 6.1 vrajakṣita stheti kūpyānām //
ĀpŚS, 18, 13, 7.1 marutām oja stheti yāḥ pratīpaṃ gacchanti /
ĀpŚS, 18, 13, 8.1 prahāvarī stheti yā utsyanditvā tatraiva pratyavasicyante //
ĀpŚS, 18, 13, 9.1 parivāhiṇī stheti parinadīnām //
ĀpŚS, 18, 13, 20.1 rāṣṭradā stha rāṣṭraṃ datta svāheti homasaṃyukte /
ĀpŚS, 18, 13, 20.2 rāṣṭradā stha rāṣṭram amuṣmai datteti grahaṇasaṃyukte //
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
ĀpŚS, 18, 14, 1.1 kṣatrasyolbam asīti tārpyaṃ yajamānaḥ paridhatte /
ĀpŚS, 18, 14, 1.2 kṣatrasya yonir asīti pāṇḍaram uṣṇīṣaṃ dvitīyam //
ĀpŚS, 18, 14, 10.1 apa upasparśayitvāvinno agnir ity āvido yajamānaṃ vācayan bahir udānīyaiṣa vo bharatā rājety uktvendrasya vajro 'sīti dhanur yajamānāya prayacchati //
ĀpŚS, 18, 14, 11.1 śatrubādhanā stheti trīn bāṇavataḥ //
ĀpŚS, 18, 14, 14.1 mitro 'sīti dakṣiṇaṃ bāhuṃ yajamāna udyacchate /
ĀpŚS, 18, 14, 14.2 varuṇo 'sīti savyam //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 18, 16, 6.1 kṣatrāṇāṃ kṣatrapatir asīty abhiṣicyamānam abhimantrayate //
ĀpŚS, 18, 16, 9.1 indrasya yonir asi janadhā iti kṛṣṇaviṣāṇayā vāsāṃsi vicacṛte /
ĀpŚS, 18, 16, 14.1 yāṃ bhāryāṃ kāmayeta rāṣṭram asyai prajā syād iti tasyā aupāsane pratihitam ārambhayitvā ye pātreṣu lepā vyavasṛtās tebhyo nāmavyatiṣañjanīyau homau juhuyāt prajāpate na tvad etānīti //
ĀpŚS, 18, 17, 1.1 indrasya vajro 'sīti ratham upāvahṛtya mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmīti praṣṭivāhinaṃ rathaṃ yunakti //
ĀpŚS, 18, 17, 2.1 viṣṇoḥ kramo 'sīti rathaṃ yajamāno 'bhyeti //
ĀpŚS, 18, 17, 10.1 indrasya vajro 'sīti dhanurārtnyā patnīm aśvāṃś copanudati //
ĀpŚS, 18, 17, 12.1 paśūnāṃ manyur asīti vārāhī upānahāv upamucya namo mātra ity avarokṣyan pṛthivīm abhimantryāvaruhya maṇīn pratimuñcate /
ĀpŚS, 18, 17, 12.2 iyad asīti rājatam /
ĀpŚS, 18, 17, 12.3 ūrg asīty audumbaram /
ĀpŚS, 18, 17, 12.4 yuṅṅ asīti sauvarṇam //
ĀpŚS, 18, 18, 1.1 mitro 'sīti dakṣiṇaṃ bāhuṃ yajamāna upāvaharate /
ĀpŚS, 18, 18, 1.2 varuṇo 'sīti savyam //
ĀpŚS, 18, 18, 4.1 sad asi san me bhūyā iti vā maitrāvaruṇīm āmikṣām eke samāmananti //
ĀpŚS, 18, 18, 4.1 sad asi san me bhūyā iti vā maitrāvaruṇīm āmikṣām eke samāmananti //
ĀpŚS, 18, 18, 4.1 sad asi san me bhūyā iti vā maitrāvaruṇīm āmikṣām eke samāmananti //
ĀpŚS, 18, 18, 6.1 syonāsi suṣadeti tasmin khādirīm āsandīṃ pratiṣṭhāpya kṣatrasya nābhir asīti tasyāṃ kṛttyadhīvāsam āstīryāvanahani viśi mā dṛṃhety avanahyati //
ĀpŚS, 18, 18, 6.1 syonāsi suṣadeti tasmin khādirīm āsandīṃ pratiṣṭhāpya kṣatrasya nābhir asīti tasyāṃ kṛttyadhīvāsam āstīryāvanahani viśi mā dṛṃhety avanahyati //
ĀpŚS, 18, 18, 11.1 tvaṃ rājan brahmāsītītaraḥ pratyāha //
ĀpŚS, 18, 18, 14.1 indrasya vajro 'sīti sphyaṃ brahmā rājñe prayacchati /
ĀpŚS, 18, 22, 16.1 āpūryamāṇapakṣasya vā ye puṇye ahanī syātām //
ĀpŚS, 19, 2, 9.1 upayāmagṛhīto 'sy acchidraṃ tvācchidreṇāśvibhyāṃ juṣṭaṃ gṛhṇāmīty āśvinam adhvaryur gṛhṇāti /
ĀpŚS, 19, 2, 13.1 payograhā vā syuḥ //
ĀpŚS, 19, 3, 5.2 surā tvam asi śuṣmiṇī soma eṣa mā mā hiṃsīḥ svāṃ yonim āviśan //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 4.1 upayāmagṛhīto 'sy āśvinaṃ tejo 'śvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir modāya tveti sādayati //
ĀpŚS, 19, 7, 5.1 upayāmagṛhīto 'si sārasvataṃ vīryaṃ sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir ānandāya tveti sādayati //
ĀpŚS, 19, 7, 6.1 upayāmagṛhīto 'sy aindraṃ balam indrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir mahase tveti sādayati //
ĀpŚS, 19, 9, 11.1 mitro 'si varuṇo 'sīti tāṃ yajamānāyatane pratiṣṭhāpayati //
ĀpŚS, 19, 9, 11.1 mitro 'si varuṇo 'sīti tāṃ yajamānāyatane pratiṣṭhāpayati //
ĀpŚS, 19, 10, 1.1 ko 'si katamo 'sīti pāṇī saṃmṛśyādhvaryur vyāhṛtīr juhoti //
ĀpŚS, 19, 10, 1.1 ko 'si katamo 'sīti pāṇī saṃmṛśyādhvaryur vyāhṛtīr juhoti //
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 11, 8.1 tān nivapan yad adaś candramasi kṛṣṇaṃ tad ihāstv iti manasā dhyāyati //
ĀpŚS, 19, 11, 9.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity aparimitābhiḥ śarkarābhiḥ pariśrityāpyāyasva sametu ta iti sikatā vyūhati //
ĀpŚS, 19, 12, 21.1 upasthānenopatiṣṭhate tvam eva tvāṃ vettha yo 'si so 'sīti //
ĀpŚS, 19, 12, 21.1 upasthānenopatiṣṭhate tvam eva tvāṃ vettha yo 'si so 'sīti //
ĀpŚS, 19, 12, 23.1 dhenūḥ kṛtvā yajamānaḥ saṃhāravihārābhyām upatiṣṭhate saṃvatsaro 'si parivatsaro 'sīti //
ĀpŚS, 19, 12, 23.1 dhenūḥ kṛtvā yajamānaḥ saṃhāravihārābhyām upatiṣṭhate saṃvatsaro 'si parivatsaro 'sīti //
ĀpŚS, 19, 13, 17.1 nāciketa eva mṛtyugrahaḥ syād ity aparam //
ĀpŚS, 19, 13, 19.1 hoṣyann apa upaspṛśed vidyud asi vidya me pāpmānam iti //
ĀpŚS, 19, 13, 21.1 atha hutvopaspṛśed vṛṣṭir asi vṛśca me pāpmānam iti //
ĀpŚS, 19, 13, 23.1 bhakṣayati bhakṣo 'sy amṛtabhakṣa iti //
ĀpŚS, 19, 14, 3.1 ekaviṃśatir hiraṇyeṣṭakāḥ śarkarā vābhyaktā upadhānakāle nābhyām evopadhīyante caturaśraṃ parimaṇḍalaṃ vā loko 'si svargo 'sīty anuvākena pratimantram //
ĀpŚS, 19, 14, 3.1 ekaviṃśatir hiraṇyeṣṭakāḥ śarkarā vābhyaktā upadhānakāle nābhyām evopadhīyante caturaśraṃ parimaṇḍalaṃ vā loko 'si svargo 'sīty anuvākena pratimantram //
ĀpŚS, 19, 14, 13.1 sa yadīcchet tejasvī yaśasvī brahmavarcasī syām iti prāg dakṣiṇebhyaḥ prāṅ ā hotur dhiṣṇyād utsarped yeyaṃ prāgād yaśasvatī sā mā prorṇotu tejasā yaśasā brahmavarcaseneti //
ĀpŚS, 19, 15, 9.1 yo 'sya supriyaḥ suvicita iva syāt tasmai vaiśvasṛjam /
ĀpŚS, 19, 16, 8.1 viṣama ālabheteti viṣamaṃ devayajanaṃ syāt paśuṃ vā viṣama ālabheta //
ĀpŚS, 19, 16, 10.1 ādityā syāt prājāpatyā vaikādaśinadevatā vā yaddevatā vā garbhiṇyaḥ //
ĀpŚS, 19, 16, 13.1 tvāṣṭraṃ vaḍabam iti yaṃ pumāṃsaṃ santam ārohati //
ĀpŚS, 19, 16, 15.2 yad voparād ubhe śākhe aṣṭāśrī sacaṣāle syātām //
ĀpŚS, 19, 17, 10.1 tvaṃ turīyā vaśinī vaśāsīty udīcīṃ nīyamānām anumantrayate //
ĀpŚS, 19, 17, 11.1 ajāsi rayiṣṭheti nihanyamānām //
ĀpŚS, 19, 17, 14.1 manaso havir asīti haviḥśeṣān prāśnanti //
ĀpŚS, 19, 17, 17.1 yad ālabdhāyām abhraḥ syād apsu vā praveśayet sarvāṃ vā yajamāna evānvahaṃ prāśnīyāt //
ĀpŚS, 19, 18, 4.1 yat kāmeṣṭis tat pravādau syātāṃ tadarthatvāt talliṅgatvāt /
ĀpŚS, 19, 18, 15.1 amāvāsyāyāḥ kālāpanayaḥ syāt //
ĀpŚS, 19, 20, 7.1 yaḥ parastād grāmyavādī syāt tasya gṛhād vrīhīn āharet //
ĀpŚS, 19, 20, 9.1 ye śuklāḥ syus tam ādityaṃ caruṃ nirvapet //
ĀpŚS, 19, 23, 2.1 kadācana starīr asīty āsāṃ caturthīṃ dadhāti //
ĀpŚS, 19, 23, 8.1 dhruvo 'sīty etaiḥ pratimantraṃ paridhīn paridadhāti //
ĀpŚS, 19, 23, 9.1 āmanam asīty upahomaḥ //
ĀpŚS, 19, 23, 10.1 yo jyog āmayāvī syād yo vā kāmayeta sarvam āyur iyām iti tasmā etām iṣṭiṃ nirvapet /
ĀpŚS, 19, 23, 12.1 atho khalu yāvatīḥ samā eṣyan manyeta tāvanmānaṃ syāt //
ĀpŚS, 19, 24, 1.0 upahomakāle 'śvinoḥ prāṇo 'sīty etaiḥ pratimantraṃ catura upahomāñ juhoti //
ĀpŚS, 19, 24, 2.0 hutvā hutvā pravartam abhighārayati rāḍ asi virāḍ asi samrāḍ asi svarāḍ asīti //
ĀpŚS, 19, 24, 2.0 hutvā hutvā pravartam abhighārayati rāḍ asi virāḍ asi samrāḍ asi svarāḍ asīti //
ĀpŚS, 19, 24, 2.0 hutvā hutvā pravartam abhighārayati rāḍ asi virāḍ asi samrāḍ asi svarāḍ asīti //
ĀpŚS, 19, 24, 2.0 hutvā hutvā pravartam abhighārayati rāḍ asi virāḍ asi samrāḍ asi svarāḍ asīti //
ĀpŚS, 19, 24, 10.0 tad yajamāna ācamya pratigṛhya pradakṣiṇaṃ dakṣiṇe karṇa ābadhnāty āyur asi viśvāyur asi sarvāyur asi sarvam āyur asi sarvaṃ ma āyur bhūyāt sarvam āyur geṣam iti //
ĀpŚS, 19, 24, 10.0 tad yajamāna ācamya pratigṛhya pradakṣiṇaṃ dakṣiṇe karṇa ābadhnāty āyur asi viśvāyur asi sarvāyur asi sarvam āyur asi sarvaṃ ma āyur bhūyāt sarvam āyur geṣam iti //
ĀpŚS, 19, 24, 10.0 tad yajamāna ācamya pratigṛhya pradakṣiṇaṃ dakṣiṇe karṇa ābadhnāty āyur asi viśvāyur asi sarvāyur asi sarvam āyur asi sarvaṃ ma āyur bhūyāt sarvam āyur geṣam iti //
ĀpŚS, 19, 24, 10.0 tad yajamāna ācamya pratigṛhya pradakṣiṇaṃ dakṣiṇe karṇa ābadhnāty āyur asi viśvāyur asi sarvāyur asi sarvam āyur asi sarvaṃ ma āyur bhūyāt sarvam āyur geṣam iti //
ĀpŚS, 19, 25, 17.1 agnīn anvādhāyāpareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno mārutam asi marutām oja iti kṛṣṇaṃ vāsaḥ kṛṣṇatūṣaṃ paridhatte //
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn vā māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
ĀpŚS, 19, 27, 5.1 abjā asīti tāṃ prokṣati //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 2, 10.1 yasya vā śvetasyālpaṃ kṛṣṇaṃ syāt tam ālabheta /
ĀpŚS, 20, 3, 1.3 yad va eṣa karoti tad vaḥ kṛtam asad iti //
ĀpŚS, 20, 3, 5.1 abhidhā asīty aśvam abhidadhāti //
ĀpŚS, 20, 4, 2.1 śatenārājabhir ugraiḥ saha brahmā dakṣiṇata udaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāpratidhṛṣyo 'stv iti //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 7, 18.0 yady andhaḥ syāt sauryaṃ carum ekakapālaṃ vā //
ĀpŚS, 20, 17, 2.1 yady upapāyyamāno na pibed agniḥ paśur āsīd ity upapāyayet //
ĀpŚS, 20, 17, 13.1 tā dakṣiṇān keśapakṣān udgrathya savyān prasrasya dakṣiṇān ūrūn āghnānāḥ sigbhir abhidhūnvatyas triḥ pradakṣiṇam aśvaṃ pariyanty avantī stheti //
ĀpŚS, 20, 18, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmaha ity abhimantryāhaṃ syāṃ tvaṃ syāḥ surāyāḥ kulajaḥ syāt tatremāṃś caturaḥ pado vyatiṣajya śayāvahā iti pado vyatiṣajate //
ĀpŚS, 20, 18, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmaha ity abhimantryāhaṃ syāṃ tvaṃ syāḥ surāyāḥ kulajaḥ syāt tatremāṃś caturaḥ pado vyatiṣajya śayāvahā iti pado vyatiṣajate //
ĀpŚS, 20, 18, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmaha ity abhimantryāhaṃ syāṃ tvaṃ syāḥ surāyāḥ kulajaḥ syāt tatremāṃś caturaḥ pado vyatiṣajya śayāvahā iti pado vyatiṣajate //
ĀpŚS, 20, 19, 7.1 kiṃ svid āsīt pūrvacittir ity etasyānuvākasya pṛṣṭāni hotuḥ pratijñātāni brahmaṇaḥ //
ĀpŚS, 22, 25, 22.0 udita āditye siṃhe vyāghra iti catasra āhutīr odanāddhutvā rāḍ asi virāḍ asīty etaiḥ pratimantram //
ĀpŚS, 22, 25, 22.0 udita āditye siṃhe vyāghra iti catasra āhutīr odanāddhutvā rāḍ asi virāḍ asīty etaiḥ pratimantram //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.1 samidham evāpi śraddadhāna ādadhanmanyeta yaja idam iti namastasmai ya āhutyā yo vedeneti vidyayā evāpyasti prītistadetatpaśyannṛṣiruvāca /
ĀśvGS, 1, 1, 4.4 vaca eva ma idaṃ ghṛtācca madhunaśca svādīyo 'sti prītiḥ svādīyo 'stvityeva tad āha /
ĀśvGS, 1, 1, 4.4 vaca eva ma idaṃ ghṛtācca madhunaśca svādīyo 'sti prītiḥ svādīyo 'stvityeva tad āha /
ĀśvGS, 1, 3, 1.1 atha khalu yatra kva ca hoṣyantsyād iṣumātrāvaraṃ sarvataḥ sthaṇḍilam upalipyollikhya ṣaṭ lekhā udagāyatāṃ paścātprāgāyate nānāntayostisro madhye tadabhyukṣyāgniṃ pratiṣṭhāpyānvādhāya parisamuhya paristīrya purastāddakṣiṇataḥ paścād uttarata ityudaksaṃsthaṃ tūṣṇīṃ paryukṣaṇam //
ĀśvGS, 1, 3, 9.1 ekabarhiridhmājyasviṣṭakṛtaḥ syustulyakālāḥ //
ĀśvGS, 1, 3, 10.3 ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
ĀśvGS, 1, 7, 6.1 pradakṣiṇam agnim udakumbhaṃ ca triḥ pariṇayañ japaty amo 'ham asmi sā tvaṃ sā tvam asy amo 'ham /
ĀśvGS, 1, 7, 6.1 pradakṣiṇam agnim udakumbhaṃ ca triḥ pariṇayañ japaty amo 'ham asmi sā tvaṃ sā tvam asy amo 'ham /
ĀśvGS, 1, 7, 19.2 putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ĀśvGS, 1, 8, 10.1 ata ūrdhvam akṣārālavaṇāśinau brahmacāriṇāvalaṃkurvāṇāvadhaḥśāyinau syātām trirātraṃ dvādaśarātram //
ĀśvGS, 1, 9, 2.1 nityānugṛhītaḥ syāt //
ĀśvGS, 1, 14, 2.1 āpūryamāṇapakṣe yadā puṃsā nakṣatreṇa candramā yuktaḥ syāt //
ĀśvGS, 1, 15, 3.2 vedo vai putranāmāsi sa jīva śaradaḥ śatam iti indra śreṣṭhāni draviṇāni dhehy asme prayandhi maghavann ṛjīṣinn iti ca //
ĀśvGS, 1, 15, 9.2 ātmā vai putranāmāsi sa jīva śaradaḥ śatam iti mūrdhani trir avaghrāya //
ĀśvGS, 1, 17, 10.2 tena brahmāṇo vapatedam asyāyuṣmān jaradaṣṭir yathāsad iti //
ĀśvGS, 1, 20, 8.0 kasya brahmacāryasi prāṇasya brahmacāryasi kastvā kam upanayate kāya tvā paridadāmīti //
ĀśvGS, 1, 20, 8.0 kasya brahmacāryasi prāṇasya brahmacāryasi kastvā kam upanayate kāya tvā paridadāmīti //
ĀśvGS, 1, 21, 7.1 hṛdayadeśe 'sya ūrdhvāṅguliṃ pāṇim upadadhāti mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te 'stu /
ĀśvGS, 1, 22, 2.1 brahmacāryasy apo aśāna karma kuru divā mā svāpsīr ācāryādhīno vedam adhīṣveti //
ĀśvGS, 1, 22, 15.1 yad yat kiṃcāta ūrdhvam anūktaṃ syāt //
ĀśvGS, 1, 22, 21.1 aninditāyāṃ diśyekamūlaṃ palāśaṃ kuśastambaṃ vā palāśāpacāre pradakṣiṇam udakumbhena triḥ pariṣiñcantaṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravaḥ suśravā asy evam māṃ suśravaḥ sauśravasaṃ kuru /
ĀśvGS, 1, 22, 21.1 aninditāyāṃ diśyekamūlaṃ palāśaṃ kuśastambaṃ vā palāśāpacāre pradakṣiṇam udakumbhena triḥ pariṣiñcantaṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravaḥ suśravā asy evam māṃ suśravaḥ sauśravasaṃ kuru /
ĀśvGS, 1, 22, 21.2 yathā tvaṃ devānāṃ yajñasya nidhipo asy evam aham manuṣyāṇāṃ vedasya nidhipo bhūyāsam iti //
ĀśvGS, 1, 24, 13.1 prakṣālitapādo 'rghyam añjalinā pratigṛhyāthācamanīyena ācāmaty amṛtopastaraṇam asīti //
ĀśvGS, 1, 24, 20.1 virājo doho 'sīti prathamaṃ prāśnīyāt //
ĀśvGS, 1, 24, 28.1 athācamanīyenānvācāmaty amṛtāpidhānam asīti //
ĀśvGS, 2, 1, 5.0 avaplutaḥ syād āviṣpṛṣṭho vā //
ĀśvGS, 2, 1, 10.0 pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā mā hiṃsiṣur dhruvāmuṃ te paridadāmi //
ĀśvGS, 2, 1, 10.0 pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā mā hiṃsiṣur dhruvāmuṃ te paridadāmi //
ĀśvGS, 2, 1, 10.0 pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā mā hiṃsiṣur dhruvāmuṃ te paridadāmi //
ĀśvGS, 2, 1, 10.0 pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā mā hiṃsiṣur dhruvāmuṃ te paridadāmi //
ĀśvGS, 2, 4, 11.1 na tv eva anaṣṭakaḥ syāt //
ĀśvGS, 2, 4, 13.2 medasaḥ kulyā upa enānt sravantu satyā etā āśiṣaḥ santu sarvāḥ svāheti //
ĀśvGS, 2, 4, 14.4 śāntā pṛthivī śivam antarikṣaṃ dyaur no devy abhayaṃ no astu /
ĀśvGS, 2, 4, 14.7 bhūtaṃ bhaviṣyad abhayaṃ viśvam astu me brahmādhiguptaḥ svārākṣarāṇi svāhā /
ĀśvGS, 2, 8, 12.1 avicchinnayā codakadhārayā āpo hi ṣṭha mayobhuva iti tṛcena //
ĀśvGS, 2, 9, 8.1 avicchinnayā codakadhārayā āpo hi ṣṭha mayobhuva iti tṛcena //
ĀśvGS, 2, 10, 6.2 tā naḥ santu payasvatīr bahvīr goṣṭhe ghṛtācyaḥ /
ĀśvGS, 2, 10, 8.1 gaṇānām upatiṣṭhetāgurugavīnāṃ bhūtāḥ stha praśastāḥ stha śobhanāḥ priyāḥ priyo vo bhūyāsaṃ śaṃ mayi jānīdhvaṃ śaṃ mayi jānīdhvam //
ĀśvGS, 2, 10, 8.1 gaṇānām upatiṣṭhetāgurugavīnāṃ bhūtāḥ stha praśastāḥ stha śobhanāḥ priyāḥ priyo vo bhūyāsaṃ śaṃ mayi jānīdhvaṃ śaṃ mayi jānīdhvam //
ĀśvGS, 3, 3, 4.1 sa yāvan manyeta tāvad adhītyaitayā paridadhāti namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
ĀśvGS, 3, 8, 9.0 śītoṣṇābhir adbhiḥ snātvā yuvaṃ vastrāṇi pīvasā vasāthe ity ahate vāsasī ācchādyāśmanas tejo 'si cakṣur me pāhīti cakṣuṣī āñjayīta //
ĀśvGS, 3, 8, 10.0 aśmanas tejo 'si śrotraṃ me pāhīti kuṇḍale ābadhnīta //
ĀśvGS, 3, 8, 16.0 anārtāsy anārto 'haṃ bhūyāsam iti srajam apibadhnīta //
ĀśvGS, 3, 8, 19.0 devānāṃ pratiṣṭhe sthaḥ sarvato mā pātam ity upānahāvāsthāya divaś chadmāsīti chatram ādatte //
ĀśvGS, 3, 8, 19.0 devānāṃ pratiṣṭhe sthaḥ sarvato mā pātam ity upānahāvāsthāya divaś chadmāsīti chatram ādatte //
ĀśvGS, 3, 8, 20.0 veṇur asi vānaspatyo 'si sarvato mā pāhīti vaiṇavaṃ daṇḍam //
ĀśvGS, 3, 8, 20.0 veṇur asi vānaspatyo 'si sarvato mā pāhīti vaiṇavaṃ daṇḍam //
ĀśvGS, 3, 10, 11.1 yasyā diśo bibhīyād yasmād vā tāṃ diśam ulmukam ubhayataḥ pradīptaṃ pratyasyen manthaṃ vā prasavyam āloḍyābhayaṃ mitrāvaruṇā mahyam astv arciṣā śatrūn dahataṃ pratītya /
ĀśvGS, 4, 4, 16.0 trirātram akṣārālavaṇāśinaḥ syuḥ //
ĀśvGS, 4, 6, 14.0 athāparājitāyāṃ diśyavasthāyāgninānaḍuhena gomayena cāvicchinnayā codakadhārayāpo hi ṣṭhā mayobhuva iti tṛcena parīme gāmaneṣateti parikrāmatsu japet //
ĀśvGS, 4, 6, 15.0 piṅgalo 'naḍvān pariṇeyaḥ syād ity udāharanti //
ĀśvGS, 4, 7, 11.1 śaṃ no devīr abhiṣṭaya ity anumantritāsu tilān āvapati tilo 'si soma devatyo gosave devanirmitaḥ /
ĀśvGS, 4, 7, 31.1 astu svadheti vā //
ĀśvGS, 4, 8, 22.0 catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam //
ĀśvGS, 4, 8, 37.0 nānutsṛṣṭaḥ syāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 3.1 agnir mukhaṃ prathamo devatānāṃ saṃgatānām uttamo viṣṇur āsīt /
ĀśvŚS, 4, 4, 2.2 apa janyaṃ bhayaṃ nudety asyandayan pārṣṇīṃ prapadena dakṣiṇā pāṃsūṃs trir udupya anubrūyād bhadrād abhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu /
ĀśvŚS, 4, 5, 3.5 saṃsthitāyām ājyaṃ tānūnaptraṃ kariṣyanto 'bhimṛśanty anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo abhiśastipāḥ /
ĀśvŚS, 4, 6, 3.2 sabudhnyā upa mā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ /
ĀśvŚS, 4, 6, 3.9 saṃsīdasva mahān asīti saṃsādyamāne /
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 4, 8, 8.1 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vicakrame trīṇi padā vicakrama iti sviṣṭakṛdādi lupyate /
ĀśvŚS, 4, 8, 25.1 paścād agnipucchasyopaviśyābhihiṅkṛtyāgnir asmi janmanā jātavedā iti trir madhyamayā vācā //
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 12, 2.10 idaṃ kṣatraṃ duṣṭaram astv ojo anādhṛṣyaṃ sahasyaṃ sahasvat /
ĀśvŚS, 4, 12, 2.13 dhartrī diśāṃ kṣatram idaṃ dādhāropasthāśānāṃ mitravad astv ojaḥ /
ĀśvŚS, 4, 12, 2.22 revat sāma aticchandā ucchando ajātaśatruḥ syonā no astu /
ĀśvŚS, 4, 12, 2.24 ghṛtavatī savitar ādhipatye payasvatī rantir āśā no astu /
ĀśvŚS, 4, 12, 2.28 vyacasvatīṣayantī subhūtiḥ śivā no astv aditer upasthe /
ĀśvŚS, 4, 15, 2.3 yad adya stha iti sūkte ā no viśvābhis tyaṃ cid atrim ity ānuṣṭubham /
ĀśvŚS, 4, 15, 2.7 imā u vām ayaṃ vām o tyam ahva ā ratham iti sapta dyumnī vāṃ yat stha iti bārhatam /
ĀśvŚS, 7, 2, 2.0 ā no mitrāvaruṇā mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā purūruṇā ciddhy asti prati vāṃ sūra udita iti ṣaḍahastotriyā maitrāvaruṇasya //
ĀśvŚS, 7, 2, 4.0 indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya //
ĀśvŚS, 7, 2, 8.0 aikāhikas tathā sati //
ĀśvŚS, 7, 3, 21.0 tad id āseti ca purastāt sūktasya śaṃset //
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 5, 17.1 ihendrāgnī indrāgnī ā gataṃ tā huve yayor idam iti naveyaṃ vāmasya manmana ity ekādaśa yajñasya hi stha ity acchāvākasya //
ĀśvŚS, 7, 6, 6.0 cāturviṃśikaṃ tṛtīyasavanaṃ viśvo devasya netur ity ekā tat savitur vareṇyam iti dve ā viśvadevaṃ saptatim iti tu vaiśvadevasya pratipadanucarau //
ĀśvŚS, 7, 7, 6.0 kayāśubhīyasya tu navamy uttamānyatrāpi yatra nividdhānaṃ syāt //
ĀśvŚS, 7, 8, 2.1 atha brāhmaṇācchaṃsino 'bhrātṛvyo anā tvaṃ mā te amājuro yathā evā hy asi vīrayur evā hy asya sūnṛtā taṃ te madaṃ gṛṇīmasi tam v abhi pragāyata vayam u tvām apūrvya /
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 9, 1, 17.0 ye 'rvāk trivṛtaḥ stomāḥ syus tṛcā eva tatra sūktasthāneṣu //
ĀśvŚS, 9, 3, 13.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaiva etacchaunaḥśepam ākhyānaṃ na hāsminn alpam ca nainaḥ pariśiṣyate //
ĀśvŚS, 9, 5, 14.0 gotamastomena ya icched dānakāmā me prajā syād iti //
ĀśvŚS, 9, 6, 8.0 yady u vai yajñāyajñīyayonau sarvair evaukthyasāmabhiḥ prakṛtyā syāt tathā sati //
ĀśvŚS, 9, 6, 8.0 yady u vai yajñāyajñīyayonau sarvair evaukthyasāmabhiḥ prakṛtyā syāt tathā sati //
ĀśvŚS, 9, 7, 2.0 ahaṃ manur garbhe nu saṃs tvayā manyo yas te manyav iti madhyaṃdinau //
ĀśvŚS, 9, 7, 21.0 siddhe tu śasye hotā saṃpraiṣānvayaḥ syāt //
ĀśvŚS, 9, 7, 23.0 tiṣṭhā harī yo jāta eveti madhyaṃdinaḥ sarvāgneyaś cet stotriyānurūpā āgneyāḥ syuḥ //
ĀśvŚS, 9, 7, 26.0 tathā saty anvakṣam indrastutā yajeta //
ĀśvŚS, 9, 7, 36.0 ṛtasya hi śurudhaḥ santi pūrvīr iti sūktamukhīye satyena camasān bhakṣayanti //
ĀśvŚS, 9, 8, 9.0 eteṣāṃ trayāṇāṃ kayā śubhā tad id āseti madhyaṃdina ubhayasāmānau pūrvau //
ĀśvŚS, 9, 9, 6.1 viśvajid ājyaṃ kayā śubhā tad id āseti madhyaṃdinaḥ /
ĀśvŚS, 9, 10, 3.1 kayā śubhā tad id āseti madhyaṃdinaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 2.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatām ity agnir vai devānāṃ vratapatistasmā evaitatprāha vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāmiti nātra tirohitamivāsti //
ŚBM, 1, 1, 1, 4.1 dvayaṃ vā idaṃ na tṛtīyamasti /
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 2, 7.1 yajño vā anaḥ yajño hi vā anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 7.1 yajño vā anaḥ yajño hi vā anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
ŚBM, 1, 1, 2, 12.2 devānāmasi vahnitamaṃ sasnitamam papritamaṃ juṣṭatamaṃ devahūtamam /
ŚBM, 1, 1, 2, 12.3 ahrutamasi havirdhānaṃ dṛṃhasva mā hvār ity ana evaitad upastauty upastutād rātamanaso havirgṛhṇānīti mā te yajñapatir hvārṣīd iti yajamāno vai yajñapatis tad yajamānāyaivaitad ahvalām āśāste //
ŚBM, 1, 1, 2, 18.2 sarvā ha vai devatā adhvaryuṃ havir grahīṣyantam upatiṣṭhante mama nāma grahīṣyati mama nāma grahīṣyatīti tābhya evaitatsaha satībhyo 'samadaṃ karoti //
ŚBM, 1, 1, 3, 1.2 pavitre stho vaiṣṇavyāviti yajño vai viṣṇur yajñiye stha ityevaitadāha //
ŚBM, 1, 1, 3, 1.2 pavitre stho vaiṣṇavyāviti yajño vai viṣṇur yajñiye stha ityevaitadāha //
ŚBM, 1, 1, 3, 3.1 atho api trīṇi syuḥ /
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //
ŚBM, 1, 1, 3, 10.1 prokṣitā stheti /
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 1, 1, 4, 14.1 manorha vā ṛṣabha āsa /
ŚBM, 1, 1, 4, 14.2 tasminnasuraghnī sapatnaghnī vākpraviṣṭāsa tasya ha sma śvasathād ravathād asurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdire pāpaṃ bata no 'yamṛṣabhaḥ sacate kathaṃ nvimaṃ dabhnuyāmeti kilātākulī iti hāsurabrahmāvāsatuḥ //
ŚBM, 1, 1, 4, 14.2 tasminnasuraghnī sapatnaghnī vākpraviṣṭāsa tasya ha sma śvasathād ravathād asurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdire pāpaṃ bata no 'yamṛṣabhaḥ sacate kathaṃ nvimaṃ dabhnuyāmeti kilātākulī iti hāsurabrahmāvāsatuḥ //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 19.2 varṣavṛddhamasīti varṣavṛddhaṃ hyetadyadi naḍānāṃ yadi veṇūnāṃ yadīṣīkāṇāṃ varṣamuhyevaitā vardhayati //
ŚBM, 1, 1, 4, 23.2 devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītā asannity atha triḥ phalīkaroti trivṛddhi yajñaḥ //
ŚBM, 1, 2, 1, 3.2 sa upaveṣamādatte dhṛṣṭirasīti sa yadenenāgniṃ dhṛṣṇvivopacarati tena dhṛṣṭir atha yadenena yajña upālabhata upeva vā enenaitad veṣṭi tasmādupaveṣo nāma //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 10.2 dharuṇamasy antarikṣaṃ dṛṃhety antarikṣasyaiva rūpeṇaitadeva dṛṃhatyetenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti //
ŚBM, 1, 2, 1, 11.2 dhartramasi divaṃ dṛṃheti diva eva rūpeṇaitadeva dṛṃhaty etenaiva ... vadhāyeti //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 13.2 bhṛgūṇāmaṅgirasāṃ tapasā tapyadhvamity etadvai tejiṣṭhaṃ tejo yadbhṛgvaṅgirasāṃ sutaptānyasanniti tasmādenamabhyūhati //
ŚBM, 1, 2, 1, 14.2 sa kṛṣṇājinamādatte śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti so 'sāveva bandhus tat pratīcīnagrīvam upastṛṇāty adityāstvagasi prati tvāditirvettviti so 'sāveva bandhuḥ //
ŚBM, 1, 2, 1, 14.2 sa kṛṣṇājinamādatte śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti so 'sāveva bandhus tat pratīcīnagrīvam upastṛṇāty adityāstvagasi prati tvāditirvettviti so 'sāveva bandhuḥ //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 16.2 diva skambhanīr asīty antarikṣam eva rūpeṇāntarikṣeṇa hīme dyāvāpṛthivī viṣṭabdhe tasmādāha diva skambhanīr asīti //
ŚBM, 1, 2, 1, 16.2 diva skambhanīr asīty antarikṣam eva rūpeṇāntarikṣeṇa hīme dyāvāpṛthivī viṣṭabdhe tasmādāha diva skambhanīr asīti //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 18.2 dhānyamasi dhinuhi devāniti dhānyaṃ hi devān dhinavad ity u hi havirgṛhyate //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 7.2 gharmo 'sīti yajñamevaitatkaroti yathā gharmam pravṛñjyād evam pravṛṇakti viśvāyuriti tadāyurdadhāti //
ŚBM, 1, 2, 2, 15.2 mā bhermā saṃvikthā iti mā tvam bheṣīr mā saṃvikthā yattvāham amānuṣaṃ santam mānuṣo 'bhimṛśāmītyevaitadāha //
ŚBM, 1, 2, 3, 1.1 caturdhā vihito ha vā agre 'gnirāsa /
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 4, 7.1 vāyurasi tigmatejā iti /
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 4, 21.2 sa yad imāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham //
ŚBM, 1, 2, 4, 21.2 sa yad imāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham //
ŚBM, 1, 2, 5, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato devā anuvyam ivāsur atha hāsurā menire 'smākam evedaṃ khalu bhuvanamiti //
ŚBM, 1, 2, 5, 3.2 vibhajante ha vā imāmasurāḥ pṛthivīm preta tadeṣyāmo yatremāmasurā vibhajante ke tataḥ syāma yadasyai na bhajemahīti te yajñameva viṣṇum puraskṛtyeyuḥ //
ŚBM, 1, 2, 5, 4.2 anu no 'syām pṛthivyām ābhajatāstveva no 'pyasyām bhāga iti te hāsurā asūyanta ivocur yāvad evaiṣa viṣṇur abhiśete tāvadvo dadma iti //
ŚBM, 1, 2, 5, 5.1 vāmano ha viṣṇurāsa /
ŚBM, 1, 2, 5, 8.2 chandobhirabhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam āsa sa tata evauṣadhīnām mūlāny upamumloca //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 14.1 vyāmamātrī paścātsyād ityāhuḥ /
ŚBM, 1, 2, 5, 14.2 etāvān vai puruṣaḥ puruṣasaṃmitā hi tryaratniḥ prācī trivṛddhi yajño nātra mātrāsti yāvatīm eva svayam manasā manyeta tāvatīṃ kuryāt //
ŚBM, 1, 2, 5, 16.1 sā vai paścādvarīyasī syāt /
ŚBM, 1, 2, 5, 17.1 sā vai prākpravaṇā syāt /
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 24.2 te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti //
ŚBM, 1, 2, 5, 24.2 te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 1, 10.2 yathāgniṃ nābhivyukṣed yathā yasmā aśanam āhariṣyant syāt tam pātranirṇejanenābhivyukṣed evaṃ tat tasmād u tathaiva saṃmṛjyād yathāgniṃ nābhivyukṣet prāṅ ivaivotkramya //
ŚBM, 1, 3, 1, 13.2 yoktreṇa hi yogyaṃ yuñjanty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher athaitadājyam avekṣiṣyamāṇā bhavati tadevāsyā etadyoktreṇāntardadhātyatha medhyenaivottarārdhenājyam avekṣate tasmātpatnīṃ saṃnahyati //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 3, 3, 1.2 sa idhmamevāgre prokṣati kṛṣṇo 'syākhareṣṭho 'gnaye tvā juṣṭam prokṣāmīti tan medhyam evaitad agnaye karoti //
ŚBM, 1, 3, 3, 2.2 vedirasi barhiṣe tvā juṣṭām prokṣāmi tan medhyāmevaitadbarhiṣe karoti //
ŚBM, 1, 3, 3, 3.2 tat purastād granthyāsādayati tatprokṣati barhirasi srugbhyastvā juṣṭam prokṣāmi tan medhyam evaitat srugbhyaḥ karoti //
ŚBM, 1, 3, 3, 4.2 tābhiroṣadhīnām mūlāny upaninayaty adityai vyundanamasītīyaṃ vai pṛthivy aditis tad asyā evaitadoṣadhīnām mūlāny uponatti tā imā ārdramūlā oṣadhayas tasmād yadyapi śuṣkāṇyagrāṇi bhavantyārdrāṇyeva mūlāni bhavanti //
ŚBM, 1, 3, 3, 5.2 purastāt prastaraṃ gṛhṇāti viṣṇo stupo 'sīti yajño vai viṣṇus tasyeyam eva śikhā stupa etām evāsminnetad dadhāti purastād gṛhṇāti purastāddhyayaṃ stupas tasmāt purastādgṛhṇāti //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 15.2 idam u cedasmānyajñe yuṅkthāstv evāsmākam api yajñe bhāga iti //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 19.1 te vai pālāśāḥ syuḥ /
ŚBM, 1, 3, 3, 19.2 brahma vai palāśo brahmāgnir agnayo hi tasmāt pālāśāḥ syuḥ //
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 1, 3, 4, 1.1 te vā ārdrāḥ syuḥ /
ŚBM, 1, 3, 4, 1.2 etaddhyeṣāṃ jīvam etena satejasa etena vīryavantas tasmād ārdrāḥ syuḥ //
ŚBM, 1, 3, 4, 2.2 paridhiṃ paridadhāti gandharvastvā viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asyagniriḍa īḍita iti //
ŚBM, 1, 3, 4, 3.2 indrasya bāhurasi dakṣiṇo viśvasya ariṣṭyai yajamānasya paridhir asy agniriḍa īḍita iti //
ŚBM, 1, 3, 4, 3.2 indrasya bāhurasi dakṣiṇo viśvasya ariṣṭyai yajamānasya paridhir asy agniriḍa īḍita iti //
ŚBM, 1, 3, 4, 4.2 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agniriḍa īḍita ity agnayo hi tasmād āhāgniriḍa īḍita iti //
ŚBM, 1, 3, 4, 7.2 vasantameva tayā samindhe sa vasantaḥ samiddho 'nyān ṛtūṃt samindha ṛtavaḥ samiddhāḥ prajāśca prajanayanty oṣadhīśca pacanti so 'bhyādadhāti samidasīti samiddhi vasantaḥ //
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 1, 3, 5, 14.1 sa yāvadasya vacaḥ syāt /
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 10.2 videgho ha māthavo 'gniṃ vaiśvānaram mukhe babhāra tasya gotamo rāhūgaṇa ṛṣiḥ purohita āsa tasmai ha smāmantryamāṇo na pratiśṛṇoti nenme 'gnirvaiśvānaro mukhān niṣpadyātā iti //
ŚBM, 1, 4, 1, 14.1 tarhi videgho māthava āsa /
ŚBM, 1, 4, 1, 15.2 prācīnam bahavo brāhmaṇās taddhākṣetrataram ivāsa srāvitaram ivāsvaditam agninā vaiśvānareṇeti //
ŚBM, 1, 4, 1, 21.2 devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā sarvaṃ vā aniruktaṃ sarveṇaivaitatpratipadyate //
ŚBM, 1, 4, 1, 22.2 tad veti bhavati vītaya iti samantikamiva ha vā ime 'gre lokā āsur ity unmṛśyā haiva dyaurāsa //
ŚBM, 1, 4, 1, 22.2 tad veti bhavati vītaya iti samantikamiva ha vā ime 'gre lokā āsur ity unmṛśyā haiva dyaurāsa //
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 2.1 agne mahāṃ asi brāhmaṇa bhārateti /
ŚBM, 1, 4, 2, 15.1 arāṁ ivāgne nemirdevāṃstvaṃ paribhūrasīti /
ŚBM, 1, 4, 2, 15.2 yathārānnemiḥ sarvataḥ paribhūrevaṃ tvaṃ devāṃtsarvataḥ paribhūrasīty evaitadāha //
ŚBM, 1, 4, 3, 11.2 tam prati brūyāt prāṇaṃ vā etadātmano 'gnāvādhāḥ prāṇenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 12.2 tam prati brūyād apānaṃ vā etadātmano 'gnāvādhā apānenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 13.2 tam prati brūyādudānaṃ vai ... udānenātmanaḥ ... syāt //
ŚBM, 1, 4, 3, 14.2 tam pratibrūyācchrotraṃ vā etadātmano 'gnāvādhāḥ śrotreṇātmana ārttimāriṣyasi badhiro bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 15.2 tam prati brūyād vācaṃ vā etadātmano 'gnāvādhā vācātmana ārttimāriṣyasi mūko bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 16.2 tam prati brūyān mano vā etadātmano 'gnāvādhā manasātmana ārttimāriṣyasi manomuṣigṛhīto momughaścariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 17.2 taṃ prati brūyāc cakṣurvā etadātmano 'gnāvādhāścakṣuṣātmana ārttimāriṣyasyandho bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 18.2 taṃ prati brūyān madhyaṃ vā etatprāṇamātmano 'gnāvādhā madhyena prāṇenātmana ārtim āriṣyasyuddhmāya mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 19.2 taṃ prati brūyācchiśnaṃ vā etadātmano 'gnāvādhāḥ śiśnenātmana ārttimāriṣyasi klībo bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 20.2 taṃ prati brūyād avāñcaṃ vā etatprāṇamātmano 'gnāvādhā avācā prāṇenātmana ārttimāriṣyasy apinaddho mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 21.2 sarvaṃ vā etadātmānamagnāvādhāḥ sarveṇātmanārtim āriṣyasi kṣipre 'muṃ lokam eṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 4, 8.2 te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 5, 3.1 viṣṇo sthānamasīti /
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 9.2 ahameva tvacchreyo 'smi na vai mayā tvaṃ kiṃ canānabhigataṃ vadasi sā yanmama tvaṃ kṛtānukarānuvartmāsy ahameva tvacchreyo 'smīti //
ŚBM, 1, 4, 5, 9.2 ahameva tvacchreyo 'smi na vai mayā tvaṃ kiṃ canānabhigataṃ vadasi sā yanmama tvaṃ kṛtānukarānuvartmāsy ahameva tvacchreyo 'smīti //
ŚBM, 1, 4, 5, 9.2 ahameva tvacchreyo 'smi na vai mayā tvaṃ kiṃ canānabhigataṃ vadasi sā yanmama tvaṃ kṛtānukarānuvartmāsy ahameva tvacchreyo 'smīti //
ŚBM, 1, 4, 5, 10.2 ahameva tvacchreyasyasmi yadvai tvaṃ vetthāhaṃ tadvijñapayāmyahaṃ saṃjñapayāmīti //
ŚBM, 1, 4, 5, 11.2 sa prajāpatirmanasa evānūvāca mana eva tvacchreyo manaso vai tvaṃ kṛtānukarānuvartmāsi śreyaso vai pāpīyān kṛtānukaro 'nuvartmā bhavatīti //
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 1, 5, 1, 2.2 sa yad vānārabhya yajñamadhvaryurāśrāvayedvepano vā ha syādanyāṃ vārttimārchet //
ŚBM, 1, 5, 1, 17.1 vasūnāṃ rātau syāma /
ŚBM, 1, 5, 1, 17.2 rudrāṇāmurvyāyāṃ svādityā aditaye syāmānehasa ityete vai trayā devā yadvasavo rudrā ādityā eteṣāmabhiguptau syāmetyevaitadāha //
ŚBM, 1, 5, 1, 17.2 rudrāṇāmurvyāyāṃ svādityā aditaye syāmānehasa ityete vai trayā devā yadvasavo rudrā ādityā eteṣāmabhiguptau syāmetyevaitadāha //
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 2, 6.2 taṃ devā anvamantrayantā naḥ śṛṇūpa na āvartasveti so 'stu tathetyeva devānupāvavarta tenopāvṛttena devā ayajanta teneṣṭvaitadabhavanyadidaṃ devāḥ //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 16.2 pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍyaja ye yajāmahe vauṣaḍiti pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaiṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 5, 2, 18.2 purovātaṃ sasṛjire 'stu śrauṣaḍityabhrāṇi samaplāvayan yajeti vidyutaṃ ye yajāmaha iti stanayitnuṃ vaṣaṭkāreṇaiva prāvarṣayan //
ŚBM, 1, 5, 2, 19.1 sa yadi vṛṣṭikāmaḥ syāt /
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 1, 5, 3, 21.2 hanta vijitamevānu sarvaṃ yajñaṃ saṃsthāpayāma yadi no 'surarakṣasānyāsajeyuḥ saṃsthita eva no yajñaḥ syāditi //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 25.1 sa yajjuhvāmājyam pariśiṣṭamāsīt /
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 5, 4, 11.2 tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan //
ŚBM, 1, 8, 1, 4.1 śaśvaddha jhaṣa āsa /
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 1, 8, 1, 8.1 tāṃ hocatuḥ kāsīti /
ŚBM, 1, 8, 1, 8.2 manorduhitety āvayorbrūṣveti neti hovāca ya eva mām ajījanata tasyaivāhamasmīti tasyām apitvam īṣāte tadvā jajñau tadvā na jajñāvati tveveyāya sā manumājagāma //
ŚBM, 1, 8, 1, 9.1 tāṃ ha manuruvāca kāsīti /
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 17.2 samavattāmeva satīṃ tadenāṃ pratyakṣaṃ hotari śrayati tayātmañchṛtayā hotā yajamānāyāśiṣamāśāste tasmāddhotuḥ pāṇau samavadyati //
ŚBM, 1, 8, 1, 24.2 iḍopahūtopahūteḍopo asmāṁ iḍā hvayatām iḍopahūteti tad upahūtāmevainām etat satīm pratyakṣamupahvayate yā vai sāsīd gaur vai sāsīccatuṣpadī vai gaustasmāccaturupahvayate //
ŚBM, 1, 8, 1, 24.2 iḍopahūtopahūteḍopo asmāṁ iḍā hvayatām iḍopahūteti tad upahūtāmevainām etat satīm pratyakṣamupahvayate yā vai sāsīd gaur vai sāsīccatuṣpadī vai gaustasmāccaturupahvayate //
ŚBM, 1, 8, 1, 24.2 iḍopahūtopahūteḍopo asmāṁ iḍā hvayatām iḍopahūteti tad upahūtāmevainām etat satīm pratyakṣamupahvayate yā vai sāsīd gaur vai sāsīccatuṣpadī vai gaustasmāccaturupahvayate //
ŚBM, 1, 8, 1, 36.1 eṣā vā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 1, 42.2 tajjapati mayīdamindra indriyaṃ dadhātvasmānrāyo maghavānaḥ sacantām asmākaṃ santvāśiṣaḥ satyā naḥ santvāśiṣa ityāśiṣāmevaiṣa pratigrahas tad yā evātrartvijo yajamānāyāśiṣa āśāsate tā evaitat pratigṛhyātman kurute //
ŚBM, 1, 8, 1, 42.2 tajjapati mayīdamindra indriyaṃ dadhātvasmānrāyo maghavānaḥ sacantām asmākaṃ santvāśiṣaḥ satyā naḥ santvāśiṣa ityāśiṣāmevaiṣa pratigrahas tad yā evātrartvijo yajamānāyāśiṣa āśāsate tā evaitat pratigṛhyātman kurute //
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 1, 8, 2, 15.2 devatāyā eva vaṣaṭkriyate devatāyai hūyate na vā atra devatāstyanuyājeṣu devam barhir iti tatra nāgnirnendro na somo devo narāśaṃsa iti ṛta ekaṃ cana yo vā atrāgnir gāyatrī sa nidānena //
ŚBM, 1, 8, 2, 16.2 agnirvai vasuvanirindro vasudheyo 'sti vai chandasāṃ devatendrāgnī evaivam u haitaddevatāyā eva vaṣaṭkriyate devatāyai hūyate //
ŚBM, 2, 1, 1, 5.2 agnir ha vā apo 'bhidadhyau mithuny ābhiḥ syām iti /
ŚBM, 2, 1, 2, 4.1 atha yasmān na kṛttikāsv ādadhītarkṣāṇāṃ ha vā etā agre patnya āsuḥ /
ŚBM, 2, 1, 2, 10.2 na vā etasya devasya vāstu nāyajñiyaṃ na śarīram asti yat prajāpateḥ /
ŚBM, 2, 1, 2, 15.4 teṣām alpakād evāgnir asaṃcita āsa //
ŚBM, 2, 1, 2, 18.1 nānā ha vā etāny agre kṣatrāṇy āsur yathaivāsau sūrya evam /
ŚBM, 2, 1, 2, 19.3 tasmād u sūryanakṣatra eva syāt /
ŚBM, 2, 1, 2, 19.5 yady u nakṣatrakāmaḥ syād etad vā anaparāddhaṃ nakṣatraṃ yat sūryaḥ /
ŚBM, 2, 1, 2, 19.7 tasmād u sūryanakṣatra eva syāt //
ŚBM, 2, 1, 3, 6.1 sa yaḥ kāmayeta brahmavarcasī syām iti vasante sa ādadhīta /
ŚBM, 2, 1, 3, 7.1 atha yaḥ kāmayeta kṣatraṃ śriyā yaśasā syām iti grīṣme sa ādadhīta /
ŚBM, 2, 1, 3, 8.1 atha yaḥ kāmayeta bahuḥ prajayā paśubhiḥ syām iti varṣāsu sa ādadhīta /
ŚBM, 2, 1, 4, 1.1 yad ahar asya śvo'gnyādheyaṃ syād divaivāśnīyāt /
ŚBM, 2, 1, 4, 2.5 no hy anāhitāgner vratacaryāsti /
ŚBM, 2, 1, 4, 3.3 yady asyājaḥ syād agnīdha evainam prātar dadyāt /
ŚBM, 2, 1, 4, 4.1 atha cātuṣprāśyam odanam pacanti chandāṃsy anena prīṇīma iti yathā yena vāhanena syant syant syāt tat suhitaṃ kartavai brūyād evam etad iti vadantaḥ /
ŚBM, 2, 1, 4, 7.6 no hy anāhitāgner vratacaryāsti /
ŚBM, 2, 1, 4, 16.4 tasmād yatrāgnim manthiṣyant syāt tad aśvam ānetavai brūyāt /
ŚBM, 2, 1, 4, 17.1 sa vai pūrvavāṭ syāt /
ŚBM, 2, 1, 4, 17.3 yadi pūrvavāhaṃ na vinded api ya eva kaś cāśvaḥ syāt /
ŚBM, 2, 1, 4, 17.4 yady aśvaṃ na vinded apy anaḍvān eva syāt /
ŚBM, 2, 1, 4, 19.6 sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 20.5 sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 21.6 sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 22.5 sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt /
ŚBM, 2, 1, 4, 23.6 ned asmād idam parāg vīryam asad iti tasmāt punar āvartayati //
ŚBM, 2, 2, 1, 13.1 tad v etad eva sad viparyastam iva /
ŚBM, 2, 2, 1, 14.2 yad asya pavamānaṃ rūpam āsīt tad asyāṃ pṛthivyāṃ nyadhatta /
ŚBM, 2, 2, 1, 14.5 tad vā ṛṣayaḥ pratibubudhire ya u tarhy ṛṣaya āsuḥ /
ŚBM, 2, 2, 1, 16.6 ubhe cid enām pratyudyāminī stām iti /
ŚBM, 2, 2, 1, 20.1 tasyai virājau saṃyājye syātām ity āhuḥ /
ŚBM, 2, 2, 1, 20.7 virājāv ity eva syātām //
ŚBM, 2, 2, 2, 8.2 ta ubhaya evānātmāna āsuḥ /
ŚBM, 2, 2, 2, 8.3 martyā hy āsuḥ /
ŚBM, 2, 2, 2, 8.5 teṣūbhayeṣu martyeṣv agnir evāmṛta āsa /
ŚBM, 2, 2, 2, 15.3 jātam evainam etat santaṃ janayati /
ŚBM, 2, 2, 2, 20.1 tad u hāpy aruṇam aupaveśiṃ jñātaya ūcuḥ sthaviro vā asy agnī ādhatsveti /
ŚBM, 2, 2, 2, 20.3 vācaṃyama evaidhi /
ŚBM, 2, 2, 3, 3.4 teṣāṃ heyasevāsa kim iha kartavyaṃ keha prajñeti vā //
ŚBM, 2, 2, 3, 27.6 jāmi ha kuryād yad dve cit saha syātām /
ŚBM, 2, 2, 4, 1.1 prajāpatir ha vā idam agra eka evāsa /
ŚBM, 2, 2, 4, 3.1 sa aikṣata prajāpatir annādaṃ vā imam ātmano 'jījane yad agniṃ na vā iha mad anyad annam asti yaṃ vā ayaṃ nādyād iti /
ŚBM, 2, 2, 4, 3.2 kālvālīkṛtā haiva tarhi pṛthivy āsa /
ŚBM, 2, 2, 4, 3.3 nauṣadhaya āsur na vanaspatayaḥ /
ŚBM, 2, 2, 4, 3.4 tad evāsya manasy āsa //
ŚBM, 2, 2, 4, 5.2 keśamiśreva hāsa /
ŚBM, 2, 2, 4, 12.5 apahiṃkāraṃ haiva purā tataḥ sāmāsa /
ŚBM, 2, 2, 4, 15.1 tām u hāgnir abhidadhyau mithuny anayā syām iti /
ŚBM, 2, 2, 4, 15.5 tasmād etad āmāyāṃ gavi satyāṃ śṛtam /
ŚBM, 3, 1, 1, 1.2 sa yadeva varṣiṣṭhaṃ syāttajjoṣayer anyad anyad bhūmer nābhiśayītāto vai devā divam upodakrāman devānvā eṣa upotkrāmati yo dīkṣate sa sadeve devayajane yajate sa yaddhānyad bhūmer abhiśayītāvaratara iva heṣṭvā syāttasmādyadeva varṣiṣṭhaṃ syāt tajjoṣayeran //
ŚBM, 3, 1, 1, 1.2 sa yadeva varṣiṣṭhaṃ syāttajjoṣayer anyad anyad bhūmer nābhiśayītāto vai devā divam upodakrāman devānvā eṣa upotkrāmati yo dīkṣate sa sadeve devayajane yajate sa yaddhānyad bhūmer abhiśayītāvaratara iva heṣṭvā syāttasmādyadeva varṣiṣṭhaṃ syāt tajjoṣayeran //
ŚBM, 3, 1, 1, 1.2 sa yadeva varṣiṣṭhaṃ syāttajjoṣayer anyad anyad bhūmer nābhiśayītāto vai devā divam upodakrāman devānvā eṣa upotkrāmati yo dīkṣate sa sadeve devayajane yajate sa yaddhānyad bhūmer abhiśayītāvaratara iva heṣṭvā syāttasmādyadeva varṣiṣṭhaṃ syāt tajjoṣayeran //
ŚBM, 3, 1, 1, 2.1 tad varṣma sat samaṃ syāt /
ŚBM, 3, 1, 1, 2.1 tad varṣma sat samaṃ syāt /
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 3.2 dviṣantaṃ hāsya tadbhrātṛvyamabhyatiricyate kāmaṃ ha dakṣiṇataḥ syād evamuttarata etaddha tveva samṛddhaṃ devayajanaṃ yasya devayajanamātram paścātpariśiṣyate kṣipre haivainam uttarā devayajyopanamatīti nu devayajanasya //
ŚBM, 3, 1, 2, 2.2 tad udakumbham upanidadhāti tannāpita upatiṣṭhate tat keśaśmaśru ca vapate nakhāni ca nikṛntate 'sti vai puruṣasyāmedhyaṃ yatrāsyāpo nopatiṣṭhante keśaśmaśrau ca vā asya nakheṣu cāpo nopatiṣṭhante tad yat keśaśmaśru ca vapate nakhāni ca nikṛntate medhyo bhūtvā dīkṣā iti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 13.2 sarvatvāyaiva svām evāsminnetat tvacaṃ dadhāti yā ha vā iyaṃ gostvakpuruṣe haiṣāgra āsa //
ŚBM, 3, 1, 2, 17.1 no hānte gornagnaḥ syāt /
ŚBM, 3, 1, 2, 19.1 tadvā ahataṃ syāt /
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 3, 2.2 ādityebhyaścaruṃ nirvapanti tadasti paryuditamivāṣṭau putrāso aditerye jātās tanvas pari devāṁ upa praitsaptabhiḥ parā mārtāṇḍamāsyaditi //
ŚBM, 3, 1, 3, 3.2 yāṃstvetaddevā ādityā ityācakṣate sapta haiva te 'vikṛtaṃ hāṣṭamaṃ janayāṃcakāra mārtāṇḍaṃ saṃdegho haivāsa yāvānevordhvastāvāṃstiryaṅ puruṣasaṃmita ity u haika āhuḥ //
ŚBM, 3, 1, 3, 8.2 ghṛtaṃ vai devānām phāṇṭam manuṣyāṇām athaitannāhaiva ghṛtaṃ no phāṇṭaṃ syādeva ghṛtaṃ syāt phāṇṭam ayātayāmatāyai tadenam ayātayāmnaivāyātayāmānaṃ karoti //
ŚBM, 3, 1, 3, 8.2 ghṛtaṃ vai devānām phāṇṭam manuṣyāṇām athaitannāhaiva ghṛtaṃ no phāṇṭaṃ syādeva ghṛtaṃ syāt phāṇṭam ayātayāmatāyai tadenam ayātayāmnaivāyātayāmānaṃ karoti //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 10.2 arurvai puruṣasyākṣi praśānmameti ha smāha yājñavalkyo durakṣa iva hāsa pūyo haivāsya dūṣīkā te evaitad anaruṣkaroti yadakṣyāvānakti //
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 1, 3, 15.2 vṛtrasyāsi kanīnaka iti vṛtrasya hyeṣa kanīnakaś cakṣurdā asi cakṣurme dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 15.2 vṛtrasyāsi kanīnaka iti vṛtrasya hyeṣa kanīnakaś cakṣurdā asi cakṣurme dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 15.2 vṛtrasyāsi kanīnaka iti vṛtrasya hyeṣa kanīnakaś cakṣurdā asi cakṣurme dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 19.1 tadvā ekaṃ syāt /
ŚBM, 3, 1, 3, 19.2 eko hyevāyam pavate tadetasyaiva rūpeṇa tasmād ekaṃ syāt //
ŚBM, 3, 1, 3, 20.1 atho api trīṇi syuḥ /
ŚBM, 3, 1, 3, 20.2 eko hyevāyam pavate so 'yam puruṣe 'ntaḥ praviṣṭastredhāvihitaḥ prāṇa udāno vyāna iti tadetasyaivānu mātrāṃ tasmāttrīṇi syuḥ //
ŚBM, 3, 1, 3, 21.1 atho api sapta syuḥ /
ŚBM, 3, 1, 3, 21.2 sapta vā ime śīrṣan prāṇās tasmāt sapta syus triḥ saptānyeva syur ekaviṃśatir eṣaiva sampat //
ŚBM, 3, 1, 3, 21.2 sapta vā ime śīrṣan prāṇās tasmāt sapta syus triḥ saptānyeva syur ekaviṃśatir eṣaiva sampat //
ŚBM, 3, 1, 3, 24.2 ā vo devāsa īmahe vāmam prayatyadhvare ā vo devāsa āśiṣo yajñiyāso havāmaha iti tadasmai svāḥ satīrṛtvija āśiṣa āśāsate //
ŚBM, 3, 1, 4, 3.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo nāma //
ŚBM, 3, 1, 4, 4.1 tadvā ṛṣīṇāmanuśrutamāsa /
ŚBM, 3, 1, 4, 22.2 saiṣānuṣṭup satyekatriṃśadakṣarā bhavati daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇā ātmaikatriṃśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣaḥ puruṣo yajñaḥ puruṣasaṃmito yajñaḥ sa yāvāneva yajño yāvatyasya mātrā tāvantamevainayaitadāpnoti yadanuṣṭubhaikatriṃśadakṣarayā juhoti //
ŚBM, 3, 2, 1, 5.1 atha jaghanena kṛṣṇājine paścāt prāṅ jānvākna upaviśati sa yatra śuklānāṃ ca kṛṣṇānāṃ ca saṃdhirbhavati tadevam abhimṛśya japaty ṛksāmayoḥ śilpe stha iti yadvai pratirūpaṃ tacchilpam ṛcāṃ ca sāmnāṃ ca pratirūpe stha ityevaitadāha //
ŚBM, 3, 2, 1, 5.1 atha jaghanena kṛṣṇājine paścāt prāṅ jānvākna upaviśati sa yatra śuklānāṃ ca kṛṣṇānāṃ ca saṃdhirbhavati tadevam abhimṛśya japaty ṛksāmayoḥ śilpe stha iti yadvai pratirūpaṃ tacchilpam ṛcāṃ ca sāmnāṃ ca pratirūpe stha ityevaitadāha //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 9.2 atha yadagra eva madhya upaviśedya enaṃ tatrānuṣṭhyā hared drapsyati vā pra vā patiṣyatīti tathā haiva syāt tasmājjaghanārdha ivaivāgra āsīta //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 13.2 vajro vai śaro virakṣastāyai stukāsargaṃ sṛṣṭā bhavati sā yatprasalavisṛṣṭā syād yathedamanyā rajjavo mānuṣī syād yadvapasalavi sṛṣṭā syāt pitṛdevatyā syāt tasmāt stukāsargaṃ sṛṣṭā bhavati //
ŚBM, 3, 2, 1, 13.2 vajro vai śaro virakṣastāyai stukāsargaṃ sṛṣṭā bhavati sā yatprasalavisṛṣṭā syād yathedamanyā rajjavo mānuṣī syād yadvapasalavi sṛṣṭā syāt pitṛdevatyā syāt tasmāt stukāsargaṃ sṛṣṭā bhavati //
ŚBM, 3, 2, 1, 13.2 vajro vai śaro virakṣastāyai stukāsargaṃ sṛṣṭā bhavati sā yatprasalavisṛṣṭā syād yathedamanyā rajjavo mānuṣī syād yadvapasalavi sṛṣṭā syāt pitṛdevatyā syāt tasmāt stukāsargaṃ sṛṣṭā bhavati //
ŚBM, 3, 2, 1, 13.2 vajro vai śaro virakṣastāyai stukāsargaṃ sṛṣṭā bhavati sā yatprasalavisṛṣṭā syād yathedamanyā rajjavo mānuṣī syād yadvapasalavi sṛṣṭā syāt pitṛdevatyā syāt tasmāt stukāsargaṃ sṛṣṭā bhavati //
ŚBM, 3, 2, 1, 14.2 ūrg asyāṅgirasīty aṅgiraso hyetāmūrjamapaśyann ūrṇamradā ūrjam mayi dhehīti nātra tirohitamivāsti //
ŚBM, 3, 2, 1, 14.2 ūrg asyāṅgirasīty aṅgiraso hyetāmūrjamapaśyann ūrṇamradā ūrjam mayi dhehīti nātra tirohitamivāsti //
ŚBM, 3, 2, 1, 15.2 somasya nīvirasīty adīkṣitasya vā asyaiṣāgre nīvirbhavaty athātra dīkṣitasya somasya tasmādāha somasya nīvirasīti //
ŚBM, 3, 2, 1, 15.2 somasya nīvirasīty adīkṣitasya vā asyaiṣāgre nīvirbhavaty athātra dīkṣitasya somasya tasmādāha somasya nīvirasīti //
ŚBM, 3, 2, 1, 17.2 viṣṇoḥ śarmāsi śarma yajamānasyety ubhayaṃ vā eṣo 'tra bhavati yo dīkṣate viṣṇuśca yajamānaśca yadaha dīkṣate tadviṣṇurbhavati yadyajate tadyajamānastasmādāha viṣṇoḥ śarmāsi śarma yajamānasyeti //
ŚBM, 3, 2, 1, 17.2 viṣṇoḥ śarmāsi śarma yajamānasyety ubhayaṃ vā eṣo 'tra bhavati yo dīkṣate viṣṇuśca yajamānaśca yadaha dīkṣate tadviṣṇurbhavati yadyajate tadyajamānastasmādāha viṣṇoḥ śarmāsi śarma yajamānasyeti //
ŚBM, 3, 2, 1, 25.2 mithunyenayā syāmiti tāṃ saṃbabhūva //
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 2.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃs tasmādyūpo nāma //
ŚBM, 3, 2, 2, 3.1 tadvā ṛṣīṇāmanuśrutamāsa /
ŚBM, 3, 2, 2, 5.2 nakṣatraṃ dṛṣṭvā vācaṃ visarjayanty atrānuṣṭhyāstamito bhavatīti vadantas tad u tathā na kuryāt kva te syur yanmeghaḥ syāt tasmād yatraivānuṣṭhyāstamitam manyeta tadeva vācaṃ visarjayet //
ŚBM, 3, 2, 2, 5.2 nakṣatraṃ dṛṣṭvā vācaṃ visarjayanty atrānuṣṭhyāstamito bhavatīti vadantas tad u tathā na kuryāt kva te syur yanmeghaḥ syāt tasmād yatraivānuṣṭhyāstamitam manyeta tadeva vācaṃ visarjayet //
ŚBM, 3, 7, 1, 1.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhur yoṣo vā eṣā yad abhris tasmādāha nāryasīti //
ŚBM, 3, 7, 1, 1.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhur yoṣo vā eṣā yad abhris tasmādāha nāryasīti //
ŚBM, 3, 7, 1, 4.2 yavo 'si yavayāsmaddveṣo yavayārātīriti nātra tirohitam ivāsty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 1, 4.2 yavo 'si yavayāsmaddveṣo yavayārātīriti nātra tirohitam ivāsty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 1, 7.2 prācīnāgrāṇi codīcīnāgrāṇi cāvastṛṇāti pitṛṣadanamasīti pitṛdevatyaṃ vā asyaitadbhavati yannikhātaṃ sa yathā nikhāta oṣadhiṣu mitaḥ syādevametāsvoṣadhiṣu mito bhavati //
ŚBM, 3, 7, 1, 7.2 prācīnāgrāṇi codīcīnāgrāṇi cāvastṛṇāti pitṛṣadanamasīti pitṛdevatyaṃ vā asyaitadbhavati yannikhātaṃ sa yathā nikhāta oṣadhiṣu mitaḥ syādevametāsvoṣadhiṣu mito bhavati //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 1, 21.2 parivīrasi pari tvā daivīr viśo vyayantām parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti tadyajamānāyāśiṣamāśāste yadāha parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti //
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 31.2 yūpaśakalam evājuhot tad ahaiṣa svagākṛta āsīt tatho rakṣāṃsi yajñaṃ nānūdapibantāyaṃ vai vajra udyata iti //
ŚBM, 3, 7, 2, 5.1 sa ya uttaro 'gniṣṭhātsyāt /
ŚBM, 3, 7, 2, 7.1 sa yo varṣiṣṭhaḥ sa dakṣiṇārdhyaḥ syāt /
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 4, 6.2 apām perurasīti tad enam antarato medhyaṃ karoty athādhastād upokṣaty āpo devīḥ svadantu svāttaṃ cit sad devahaviriti tadenaṃ sarvato medhyaṃ karoti //
ŚBM, 3, 7, 4, 6.2 apām perurasīti tad enam antarato medhyaṃ karoty athādhastād upokṣaty āpo devīḥ svadantu svāttaṃ cit sad devahaviriti tadenaṃ sarvato medhyaṃ karoti //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 2, 11.2 yadāsthāpayanti ned etad anv aśāntāny ahorātrāṇy asanniti tasmāccham ahobhya iti jaghanena paśuṃ ninayataḥ //
ŚBM, 3, 8, 2, 14.2 yata etallohitamutpatati tadubhayato 'nakti rakṣasām bhāgo 'sīti rakṣasāṃ hyeṣa bhāgo yadasṛk //
ŚBM, 3, 8, 2, 28.2 vapāśrapaṇyau kṛtvānuprāsyati svāhākṛte ūrdhvanabhasam mārutaṃ gacchatam iti ned ime amuyāsato yābhyāṃ vapām aśiśrapāmeti //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 3, 16.2 tadasyātmana evāgre 'vadyati tasmād yadi kiṃcid avadānaṃ hīyeta na tadādriyeta sarvasya haivāsya tat paśor avattam bhavati yaddhṛdayasyāgre 'vadyati tasmān madhyataḥ sato hṛdayasyaivāgre 'vadyaty atha yathāpūrvam //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 32.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhety etena vaiśvadevena yajuṣā juhoti vaiśvadevaṃ vā antarikṣaṃ tad yad enenemāḥ prajāḥ prāṇatyaś codānatyaś cāntarikṣam anucaranti tena vaiśvadevaṃ vaṣaṭkṛte juhoti yāni juhvām avadānāni bhavanti //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 18.2 sa yan nātyupayajed yāvatyo haivāgre prajāḥ sṛṣṭāstāvatyo haiva syur na prajāyerann atha yad atyupayajati praivaitajjanayati tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 1, 3, 3.2 ayaṃ vai vāyuryo 'yam pavate vāyo tvamidaṃ viddhi yadi hato vā vṛtro jīvati vā tvaṃ vai na āśiṣṭo 'si yadi jīviṣyati tvameva kṣipram punarāgamiṣyasīti //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 1, 3, 6.2 sa enāñchuktaḥ pūtirabhivavau sa nālamāhutyā āsa nālam bhakṣāya //
ŚBM, 4, 1, 3, 7.2 vāyavimaṃ no vivāhīmaṃ naḥ svadayeti sa hovāca kiṃ me tataḥ syāditi tvayaivaitāni pātrāṇyācakṣīranniti tatheti hovāca yūyaṃ tu me sacyupavāteti //
ŚBM, 4, 1, 3, 10.2 tadasvadayattato 'lamāhutyā āsālam bhakṣāya tasmādetāni nānādevatyāni santi vāyavyānītyācakṣate so 'syaiṣa prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate //
ŚBM, 4, 1, 3, 10.2 tadasvadayattato 'lamāhutyā āsālam bhakṣāya tasmādetāni nānādevatyāni santi vāyavyānītyācakṣate so 'syaiṣa prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate //
ŚBM, 4, 1, 3, 12.2 vāyavā māsmingrahe bhajeti kiṃ tataḥ syāditi niruktameva vāgvadediti niruktaṃ cedvāg vaded ā tvā bhajāmīti tata eṣa aindravāyavo graho 'bhavad vāyavyo haiva tataḥ purā //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 5, 1, 9.8 yadi vaśāṃ na vinded apy ukṣavaśa eva syāt //
ŚBM, 4, 5, 1, 16.7 nādakṣiṇaṃ haviḥ syād iti hy āhuḥ /
ŚBM, 4, 5, 2, 4.2 ejatu daśamāsyo garbho jarāyuṇā saheti sa yadāhaijatviti prāṇam evāsminnetad dadhāti daśamāsya iti yadā vai garbhaḥ samṛddho bhavatyatha daśamāsyas tametadapy adaśamāsyaṃ santam brahmaṇaiva yajuṣā daśamāsyaṃ karoti //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 14.2 āpo vā asya sarvasya pratiṣṭhā tadenamapsveva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharedapsveva mariṣyatīti tathā haiva syāt //
ŚBM, 4, 5, 2, 15.2 iyaṃ vā asya sarvasya pratiṣṭhā tad enam asyāmeva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharet kṣipre 'smai mṛtāya śmaśānaṃ kariṣyantīti tathā haiva syāt //
ŚBM, 4, 5, 3, 1.4 tā hainena sadṛgbhavam ivāsuḥ //
ŚBM, 4, 5, 3, 2.1 indro ha vā īkṣāṃcakre kathaṃ nv aham idaṃ sarvam atitiṣṭheyam arvāg eva mad idaṃ sarvaṃ syād iti /
ŚBM, 4, 5, 3, 9.1 athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 10.1 anayā vā yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā athā na indra somapā girām upaśrutiṃ cara upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 4, 1.1 sarve ha vai devā agre sadṛśā āsuḥ sarve puṇyāḥ /
ŚBM, 4, 5, 4, 1.2 teṣāṃ sarveṣāṃ sadṛśānāṃ sarveṣāṃ puṇyānāṃ trayo 'kāmayantātiṣṭhāvānaḥ syāmety agnir indraḥ sūryaḥ //
ŚBM, 4, 5, 4, 3.1 no ha vā idam agre 'gnau varca āsa yad idam asmin varcaḥ /
ŚBM, 4, 5, 4, 3.2 so 'kāmayatedam mayi varcaḥ syād iti /
ŚBM, 4, 5, 4, 3.5 tato 'sminn etad varca āsa //
ŚBM, 4, 5, 4, 4.1 no ha vā idamagra indra oja āsa yad idam asminn ojaḥ /
ŚBM, 4, 5, 4, 4.2 so 'kāmayatedam mayy ojaḥ syād iti /
ŚBM, 4, 5, 4, 4.5 tato 'sminn etad oja āsa //
ŚBM, 4, 5, 4, 5.1 no ha vā idam agre sūrye bhrāja āsa yad idam asmin bhrājaḥ /
ŚBM, 4, 5, 4, 5.2 so 'kāmayatedam mayi bhrājaḥ syād iti /
ŚBM, 4, 5, 4, 5.5 tato 'sminn etad bhrāja āsa /
ŚBM, 4, 5, 4, 9.2 upayāmagṛhīto 'sy agnaye tvā varcase /
ŚBM, 4, 5, 4, 10.2 upayāmagṛhīto 'sīndrāya tvaujase /
ŚBM, 4, 5, 4, 11.2 upayāmagṛhīto 'si sūryāya tvā bhrājāya /
ŚBM, 4, 5, 4, 12.1 teṣām bhakṣaḥ agne varcasvin varcasvāṃs tvaṃ deveṣv asi varcasvān ahaṃ manuṣyeṣu bhūyāsam /
ŚBM, 4, 5, 4, 12.2 indraujiṣṭhaujiṣṭhas tvaṃ deveṣv asy ojiṣṭho 'haṃ manuṣyeṣu bhūyāsam /
ŚBM, 4, 5, 4, 12.3 sūrya bhrājiṣṭha bhrājiṣṭhas tvaṃ deveṣv asi bhrājiṣṭho 'haṃ manuṣyeṣu bhūyāsam iti /
ŚBM, 4, 5, 4, 14.4 yady uttare tryahe grahīṣyant syāt pūrva evaināṃs tryahe gṛhītvāthottare tryahe gṛhṇīyāt /
ŚBM, 4, 5, 5, 4.1 atha yad etayor ubhayoḥ saha sator upāṃśuṃ pūrvaṃ juhoti tasmād u saha sato 'jāvikasyobhayasyaivājāḥ pūrvā yanty anūcyo 'vayaḥ //
ŚBM, 4, 5, 5, 4.1 atha yad etayor ubhayoḥ saha sator upāṃśuṃ pūrvaṃ juhoti tasmād u saha sato 'jāvikasyobhayasyaivājāḥ pūrvā yanty anūcyo 'vayaḥ //
ŚBM, 4, 5, 6, 4.1 atha droṇakalaśaṃ ko 'si katamo 'sīti /
ŚBM, 4, 5, 6, 4.1 atha droṇakalaśaṃ ko 'si katamo 'sīti /
ŚBM, 4, 5, 6, 4.3 kasyāsi ko nāmāsīti /
ŚBM, 4, 5, 6, 4.3 kasyāsi ko nāmāsīti /
ŚBM, 4, 5, 6, 4.7 sa āśvinaṃ grahaṃ gṛhītvānvaṅgam āśiṣam āśāste suprajāḥ prajābhiḥ syām iti /
ŚBM, 4, 5, 6, 5.2 yo nv eva jñātas tam avakāśayed yo vāsya priyaḥ syād yo vānūcānaḥ /
ŚBM, 4, 5, 7, 2.5 etad vā asti /
ŚBM, 4, 5, 7, 2.7 yaddhy amṛtaṃ taddhyasti /
ŚBM, 4, 5, 8, 2.1 sā vai trirūpā syād ity āhuḥ /
ŚBM, 4, 5, 8, 2.3 rohiṇī ha tv evopadhvastā syāt /
ŚBM, 4, 5, 8, 3.1 sā syād apravītā /
ŚBM, 4, 5, 8, 3.5 tasmād apravītā syāt //
ŚBM, 4, 5, 8, 13.3 vyṛddho vā eṣa unnetā ya ṛtvik san nāśrāvayati /
ŚBM, 4, 5, 8, 15.1 atha yadi rathaṃ vā yuktaṃ dāsyant syāt yad vā vaśāyai vā vapāyāṃ hutāyāṃ dadyād udavasānīyāyāṃ veṣṭau //
ŚBM, 4, 5, 8, 16.2 yasmā ekāṃ dāsyant syād daśabhyas tebhyo daśatam upāvartayet /
ŚBM, 4, 5, 8, 16.3 yasmai dve dāsyant syāt pañcabhyas tebhyo daśatam upāvartayet /
ŚBM, 4, 5, 8, 16.4 yasmai tisro dāsyant syāt tribhyas tebhyo daśatam upāvartayet /
ŚBM, 4, 5, 8, 16.5 yasmai pañca dāsyant syād dvābhyāṃ tābhyāṃ daśatam upāvartayet /
ŚBM, 4, 5, 10, 8.6 net tv evātīreko 'sti //
ŚBM, 4, 6, 1, 14.3 yo nv eva jñātas tasya grahītavyo yo vāsya priyaḥ syād yo vānūcāno 'nūktenainam prāpnuyāt //
ŚBM, 4, 6, 2, 2.1 athāto gṛhṇāty evod u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ dṛśe viśvāya sūryam upayāmagṛhīto 'si sūryāya tvā bhrājāyaiṣa te yoniḥ sūryāya tvā bhrājāyeti //
ŚBM, 4, 6, 3, 3.4 yady ukthyaḥ syād aindrāgnaṃ dvitīyam ālabheta /
ŚBM, 4, 6, 3, 3.6 yadi ṣoḍaśī syād aindraṃ tṛtīyam ālabheta /
ŚBM, 4, 6, 3, 3.8 yady atirātraḥ syāt sārasvataṃ caturtham ālabheta /
ŚBM, 4, 6, 4, 3.1 evaṃ vā ete bhavanti ye saṃvatsaram āsate yathaiva tat prajāpatiḥ prajāḥ sasṛjāna āsīt /
ŚBM, 4, 6, 4, 4.6 upayāmagṛhīto 'sīndrāya tvā vimṛdha eṣa te yonir indrāya tvā vimṛdha iti //
ŚBM, 4, 6, 4, 5.6 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
ŚBM, 4, 6, 4, 6.3 tasmai viśaḥ samanamanta pūrvīr ayam ugro vihavyo yathāsat /
ŚBM, 4, 6, 4, 6.4 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
ŚBM, 4, 6, 5, 1.3 caranti grahagṛhītāḥ santa iti //
ŚBM, 4, 6, 5, 5.4 graho 'sy amum anayārtyā gṛhāṇāsāv ado mā prāpad iti yaṃ dviṣyād asāv asmai kāmo mā samardhīti vā /
ŚBM, 4, 6, 6, 4.1 te hendram ūcus tvaṃ vai no vīryavattamo 'si /
ŚBM, 4, 6, 6, 5.1 sa hovāca kim me tataḥ syād iti /
ŚBM, 4, 6, 6, 5.7 tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta /
ŚBM, 4, 6, 6, 5.10 atha yad idaṃ ya eva kaś ca brahmā bhavati kuvit tūṣṇīm āsta iti tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta /
ŚBM, 4, 6, 7, 2.2 tasmād yasyaikā vidyānūktā syād anv evāpītarayor nirmitaṃ vivakṣeta /
ŚBM, 4, 6, 7, 5.3 sā yatreyaṃ vāg āsīt sarvam eva tatrākriyata sarvam prājñāyata /
ŚBM, 4, 6, 7, 5.4 atha yatra mana āsīn naiva tatra kiṃ canākriyata na prājñāyata /
ŚBM, 4, 6, 7, 6.2 sā hovāca kim me tataḥ syād iti /
ŚBM, 4, 6, 7, 14.2 sā nirdhītatamevāsa /
ŚBM, 4, 6, 7, 17.5 tasmād yajūṃṣi niruktāni santy aniruktāni /
ŚBM, 4, 6, 7, 17.6 tasmād ayam antarikṣaloko niruktaḥ sann aniruktaḥ //
ŚBM, 4, 6, 8, 17.5 yan nānādhiṣṇyā bhavanti varīyān ākāśo 'sat paricaraṇāyeti /
ŚBM, 4, 6, 8, 17.6 atha yan nānāpuroḍāśā bhūyo havir ucchiṣṭam asat samāptyā iti //
ŚBM, 4, 6, 8, 20.5 yathaikāhaḥ samṛddha evaṃ tasya na hvalāsti /
ŚBM, 4, 6, 9, 1.1 devā ha vai sattram āsata śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 1.1 devā ha vai sattram āsata śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 3.1 tatho eveme sattram āsate ye sattram āsate śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 3.1 tatho eveme sattram āsate ye sattram āsate śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 23.6 yady u anekakāmāḥ syur lokakāmā vā prajākāmā vā paśukāmā vā //
ŚBM, 4, 6, 9, 24.4 suprajāḥ prajābhiḥ syāmeti tat prajām āśāsate /
ŚBM, 5, 1, 1, 2.2 anyonyasminneva juhvataścerus tebhyaḥ prajāpatirātmānam pradadau yajño haiṣāmāsa yajño hi devānām annam //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 8.2 vyanto viprāya matiṃ teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham upayāmagṛhīto 'sīndrāya tvā juṣṭameṣa te yonir indrāya tvā juṣṭatamamiti sādayaty ūrg vai raso rasamevaitenojjayati //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 1, 3, 2.2 tad etad anatirātre sati rātre rūpaṃ kriyate prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatis tad etena sārasvatena rātrimujjayati tasmād etad anatirātre sati rātre rūpaṃ kriyate //
ŚBM, 5, 1, 3, 2.2 tad etad anatirātre sati rātre rūpaṃ kriyate prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatis tad etena sārasvatena rātrimujjayati tasmād etad anatirātre sati rātre rūpaṃ kriyate //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 10.2 prajananaṃ vai muṣkaraḥ prajananam prajāpatiḥ prājāpatyā ete tasmātsarve muṣkarā bhavanti durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhān na vinded api katipayā evaivaṃsamṛddhāḥ syuḥ sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 5, 14.2 eṣa vai prajāpateḥ pratyakṣatamāṃ yad rājanyas tasmādekaḥ san bahūnāmīṣṭe yad v eva caturakṣaraḥ prajāpatiścaturakṣaro rājanyas tasmād rājanyaḥ pravidhyati saptadaśa pravyādhān pravidhyati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 1, 6.2 puruṣo vai prajāpater nediṣṭhaṃ so 'yam atvag ete vai puruṣasyauṣadhīnāṃ nediṣṭhatamāṃ yad godhūmās teṣāṃ na tvagasti manuṣyalokam evaitenojjayati //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 2, 10.2 vadeha naḥ prati naḥ sumanā bhava pra no yaccha sahasrajit tvaṃ hi dhanadā asi svāhā //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 10.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 4, 5.2 taṃ gṛhṇāti vṛṣṇa ūrmirasi rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣṇa ūrmirasi rāṣṭradā rāṣṭramamuṣmai dehīti //
ŚBM, 5, 3, 4, 5.2 taṃ gṛhṇāti vṛṣṇa ūrmirasi rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣṇa ūrmirasi rāṣṭradā rāṣṭramamuṣmai dehīti //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 14.2 māndā stha rāṣṭradā rāṣṭram me datta svāhā māndā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati viśamevāsmā etatsthāvarāmanapakramiṇīṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 14.2 māndā stha rāṣṭradā rāṣṭram me datta svāhā māndā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati viśamevāsmā etatsthāvarāmanapakramiṇīṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 17.2 śaviṣṭhā stha rāṣṭradā rāṣṭram me datta svāhā śaviṣṭhā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty apāṃ caivainametadoṣadhīnāṃ ca rasenābhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 17.2 śaviṣṭhā stha rāṣṭradā rāṣṭram me datta svāhā śaviṣṭhā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty apāṃ caivainametadoṣadhīnāṃ ca rasenābhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 18.2 śakvarī stha rāṣṭradā rāṣṭram me datta svāhā śakvarī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati paśubhir evainam etadabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 18.2 śakvarī stha rāṣṭradā rāṣṭram me datta svāhā śakvarī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati paśubhir evainam etadabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 19.2 janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 19.2 janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 20.2 viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśūnām evainam etad rasenābhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 20.2 viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśūnām evainam etad rasenābhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 15.2 pavitre stho vaiṣṇavyāviti so 'sāveva bandhustayorhiraṇyam pravayati tābhyāmetā abhiṣecanīyā apa utpunāti tadyaddhiraṇyam pravayatyamṛtamāyurhiraṇyaṃ tadāsvamṛtamāyurdadhāti tasmāddhiraṇyam pravayati //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 18.1 somasya dātramasīti /
ŚBM, 5, 3, 5, 18.2 yadā vā enametābhirabhiṣuṇvantyathāhutirbhavati tasmādāha somasya dātramasīti svāhā rājasva iti tadenāḥ svāhākāreṇaivotpunāti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 20.2 tat tārpyamiti vāso bhavati tasmint sarvāṇi yajñarūpāṇi niṣyūtāni bhavanti tadenam paridhāpayati kṣatrasyolbamasīti tadyadeva kṣatrasyolbaṃ tata evainametajjanayati //
ŚBM, 5, 3, 5, 21.2 kṣatrasya jarāyvasīti tadyadeva kṣatrasya jarāyu tata evainametajjanayati //
ŚBM, 5, 3, 5, 22.2 kṣatrasya yonirasīti tadyaiva kṣatrasya yonistasyā evainametajjanayati //
ŚBM, 5, 3, 5, 23.2 purastādavagūhati kṣatrasya nābhirasīti tadyaiva kṣatrasya nābhistāmevāsminnetaddadhāti //
ŚBM, 5, 3, 5, 27.2 indrasya vārtraghnamasīti vārtraghnaṃ vai dhanur indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānastasmādāhendrasya vārtraghnamasīti //
ŚBM, 5, 3, 5, 27.2 indrasya vārtraghnamasīti vārtraghnaṃ vai dhanur indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānastasmādāhendrasya vārtraghnamasīti //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 5, 4, 1, 10.2 tasmātsīsam mṛdu sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tasmāddhiraṇyarūpaṃ sanna kiyaccanārhati sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tadvai sa tannāṣṭrā rakṣāṃsyapajaghāna tatho evaiṣa etannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 14.2 ojo 'si saho 'syamṛtamasīty amṛtamāyurhiraṇyaṃ tad asminnamṛtamāyurdadhāti tad yad rukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ //
ŚBM, 5, 4, 1, 14.2 ojo 'si saho 'syamṛtamasīty amṛtamāyurhiraṇyaṃ tad asminnamṛtamāyurdadhāti tad yad rukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ //
ŚBM, 5, 4, 1, 14.2 ojo 'si saho 'syamṛtamasīty amṛtamāyurhiraṇyaṃ tad asminnamṛtamāyurdadhāti tad yad rukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ //
ŚBM, 5, 4, 1, 16.2 mitro 'si varuṇo 'sīty evodgṛhṇīyād bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmānmitro 'si varuṇo 'sītyevodgṛhṇīyāt //
ŚBM, 5, 4, 1, 16.2 mitro 'si varuṇo 'sīty evodgṛhṇīyād bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmānmitro 'si varuṇo 'sītyevodgṛhṇīyāt //
ŚBM, 5, 4, 1, 16.2 mitro 'si varuṇo 'sīty evodgṛhṇīyād bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmānmitro 'si varuṇo 'sītyevodgṛhṇīyāt //
ŚBM, 5, 4, 1, 16.2 mitro 'si varuṇo 'sīty evodgṛhṇīyād bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmānmitro 'si varuṇo 'sītyevodgṛhṇīyāt //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 3, 4.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhendrasya vajro 'sīti //
ŚBM, 5, 4, 3, 4.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhendrasya vajro 'sīti //
ŚBM, 5, 4, 3, 25.2 tayoranyataramupaspṛśatīyadasyāyurasyāyurmayi dhehi yuṅṅ asi varco mayi dhehīti tadāyurvarca ātmandhatte //
ŚBM, 5, 4, 3, 25.2 tayoranyataramupaspṛśatīyadasyāyurasyāyurmayi dhehi yuṅṅ asi varco mayi dhehīti tadāyurvarca ātmandhatte //
ŚBM, 5, 4, 3, 26.2 ūrg asy ūrjam mayi dhehīti tad ūrjam ātman dhatte tasyaitasya karmaṇa etāv eva śatamānau pravṛttau dakṣiṇā tau brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttau brahmaṇe dadāti //
ŚBM, 5, 4, 4, 2.2 maitrāvaruṇasya dhiṣṇyaṃ nidadhāti syonāsi suṣadāsīti śivāmevaitacchagmāṃ karoti //
ŚBM, 5, 4, 4, 2.2 maitrāvaruṇasya dhiṣṇyaṃ nidadhāti syonāsi suṣadāsīti śivāmevaitacchagmāṃ karoti //
ŚBM, 5, 4, 4, 3.2 kṣatrasya yonirasīti tadyaiva kṣatrasya yonistāmevaitatkaroti //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 4, 9.2 brahma prathamamabhivyāharāṇi brahmaprasūtāṃ vācaṃ vadānīti tasmād brahmannityeva prathamamāmantrayate tvam brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti savitārameva satyaprasavaṃ karoti //
ŚBM, 5, 4, 4, 9.2 brahma prathamamabhivyāharāṇi brahmaprasūtāṃ vācaṃ vadānīti tasmād brahmannityeva prathamamāmantrayate tvam brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti savitārameva satyaprasavaṃ karoti //
ŚBM, 5, 4, 4, 10.2 tvam brahmāsītītaraḥ pratyāha varuṇo 'si satyaujā iti vīryamevāsminn etaddadhāti varuṇameva satyaujasaṃ karoti //
ŚBM, 5, 4, 4, 10.2 tvam brahmāsītītaraḥ pratyāha varuṇo 'si satyaujā iti vīryamevāsminn etaddadhāti varuṇameva satyaujasaṃ karoti //
ŚBM, 5, 4, 4, 11.2 tvam brahmāsītītaraḥ pratyāhendro 'si viśaujā iti vīryamevāsminn etad dadhātīndrameva viśaujasaṃ karoti //
ŚBM, 5, 4, 4, 11.2 tvam brahmāsītītaraḥ pratyāhendro 'si viśaujā iti vīryamevāsminn etad dadhātīndrameva viśaujasaṃ karoti //
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 16.2 indrasya vajro 'si tena me radhyeti tena rājā rājabhrātaramātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 17.2 indrasya vajro 'si tena me radhyeti tena rājabhrātā sūtaṃ vā sthapatiṃ vātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 18.2 indrasya vajro 'si tena me radhyeti tena sūto vā sthapatirvā grāmaṇyamātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 19.2 indrasya vajro 'si tena me radhyeti tena grāmaṇīḥ sajātamātmano 'balīyāṃsaṃ kurute tadyadevaṃ samprayacchante net pāpavasyasam asad yathāpūrvamasaditi tasmādevaṃ samprayacchante //
ŚBM, 5, 4, 4, 19.2 indrasya vajro 'si tena me radhyeti tena grāmaṇīḥ sajātamātmano 'balīyāṃsaṃ kurute tadyadevaṃ samprayacchante net pāpavasyasam asad yathāpūrvamasaditi tasmādevaṃ samprayacchante //
ŚBM, 5, 4, 4, 19.2 indrasya vajro 'si tena me radhyeti tena grāmaṇīḥ sajātamātmano 'balīyāṃsaṃ kurute tadyadevaṃ samprayacchante net pāpavasyasam asad yathāpūrvamasaditi tasmādevaṃ samprayacchante //
ŚBM, 5, 5, 1, 11.2 tasyai vaśā dakṣiṇā sā hi maitrāvaruṇī yad vaśā yadi vaśāṃ na vindedapi yaiva kā cāpravītā syāt sarvā hyeva vaśāpravītā tāmadhvaryubhyāṃ dadāti prāṇodānau vā adhvaryū prāṇodānau mitrāvaruṇau tasmāt tām adhvaryubhyāṃ dadāti //
ŚBM, 5, 5, 2, 5.2 ṛtavo vā asmānyuktā vahanty ṛtūnvā prayuktānanucarāma iti yadeṣāṃ rājāno rājasūyayājina āsustaddha sma tadabhyāhuḥ //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 4, 2.2 triśīrṣā ṣaḍakṣa āsa tasya trīṇyeva mukhānyāsustadyadevaṃrūpa āsa tasmādviśvarūpo nāma //
ŚBM, 5, 5, 4, 2.2 triśīrṣā ṣaḍakṣa āsa tasya trīṇyeva mukhānyāsustadyadevaṃrūpa āsa tasmādviśvarūpo nāma //
ŚBM, 5, 5, 4, 2.2 triśīrṣā ṣaḍakṣa āsa tasya trīṇyeva mukhānyāsustadyadevaṃrūpa āsa tasmādviśvarūpo nāma //
ŚBM, 5, 5, 4, 3.1 tasya somapānamevaikam mukhamāsa /
ŚBM, 5, 5, 4, 4.1 sa yatsomapānamāsa /
ŚBM, 5, 5, 4, 5.1 atha yat surāpāṇam āsa /
ŚBM, 5, 5, 4, 6.1 atha yadatyasmā aśanāyāsa /
ŚBM, 5, 5, 4, 6.2 tatastittiriḥ samabhavattasmātsa viśvarūpatama iva santyeva ghṛtastokā iva tvan madhustokā iva tvat parṇeṣvāścutitā evaṃrūpamiva hi sa tenāśanamāvayat //
ŚBM, 5, 5, 4, 7.2 kuvinme putramavadhīditi so 'pendrameva somamājahre sa yathāyaṃ somaḥ prasuta evam apendra evāsa //
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 5, 5, 4, 9.2 brāhmaṇo rājanyo vaiśyaḥ śūdro na haiteṣāmekaścana bhavati yaḥ somaṃ vamati sa yaddhaiteṣām ekaścit syāt syāddhaiva prāyaścittiḥ //
ŚBM, 5, 5, 4, 9.2 brāhmaṇo rājanyo vaiśyaḥ śūdro na haiteṣāmekaścana bhavati yaḥ somaṃ vamati sa yaddhaiteṣām ekaścit syāt syāddhaiva prāyaścittiḥ //
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 5, 5, 5, 1.2 tadyadetayā yajate vṛtre ha vā idamagre sarvam āsa yad ṛco yad yajūṃṣi yat sāmāni tasmā indro vajram prājihīrṣat //
ŚBM, 5, 5, 5, 3.2 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīriti tasmai yajūṃṣi prāyacchat tasmai dvitīyamudyayāma //
ŚBM, 5, 5, 5, 4.2 asti vā idaṃ vīryaṃ tan nu te prayacchāni mā tu me prahārṣīr iti tasmā ṛcaḥ prāyacchat tasmai tṛtīyamudyayāma //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 5, 5, 5, 6.1 tasya yo yonir āśaya āsa /
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 5, 5, 5, 13.2 saṃvatsaraṃ vā bhūyo vā teṣāṃ hāpyudavasānīyā syāt sarvaṃ vai teṣām āptaṃ bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ vā bhūyo vā sarvameṣā tasmād u ha teṣāmapyudavasānīyā syāt //
ŚBM, 5, 5, 5, 13.2 saṃvatsaraṃ vā bhūyo vā teṣāṃ hāpyudavasānīyā syāt sarvaṃ vai teṣām āptaṃ bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ vā bhūyo vā sarvameṣā tasmād u ha teṣāmapyudavasānīyā syāt //
ŚBM, 6, 1, 1, 1.1 asad vā idamagra āsīt /
ŚBM, 6, 1, 1, 1.2 tad āhuḥ kiṃ tad asad āsīd ity ṛṣayo vāva te 'gre sadāsīt tadāhuḥ ke ta ṛṣaya iti prāṇā vā ṛṣayas te yat purāsmāt sarvasmād idamicchantaḥ śrameṇa tapasāriṣaṃstasmādṛṣayaḥ //
ŚBM, 6, 1, 1, 1.2 tad āhuḥ kiṃ tad asad āsīd ity ṛṣayo vāva te 'gre sadāsīt tadāhuḥ ke ta ṛṣaya iti prāṇā vā ṛṣayas te yat purāsmāt sarvasmād idamicchantaḥ śrameṇa tapasāriṣaṃstasmādṛṣayaḥ //
ŚBM, 6, 1, 1, 1.2 tad āhuḥ kiṃ tad asad āsīd ity ṛṣayo vāva te 'gre sadāsīt tadāhuḥ ke ta ṛṣaya iti prāṇā vā ṛṣayas te yat purāsmāt sarvasmād idamicchantaḥ śrameṇa tapasāriṣaṃstasmādṛṣayaḥ //
ŚBM, 6, 1, 1, 3.2 na vā itthaṃ santaḥ śakṣyāmaḥ prajanayitum imānt sapta puruṣān ekam puruṣaṃ karavāmeti ta etānt sapta puruṣānekam puruṣam akurvan yadūrdhvaṃ nābhestau dvau samaubjan yad avāṅnābhes tau dvau pakṣaḥ puruṣaḥ pakṣaḥ puruṣaḥ pratiṣṭhaika āsīt //
ŚBM, 6, 1, 1, 3.2 na vā itthaṃ santaḥ śakṣyāmaḥ prajanayitum imānt sapta puruṣān ekam puruṣaṃ karavāmeti ta etānt sapta puruṣānekam puruṣam akurvan yadūrdhvaṃ nābhestau dvau samaubjan yad avāṅnābhes tau dvau pakṣaḥ puruṣaḥ pakṣaḥ puruṣaḥ pratiṣṭhaika āsīt //
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 11.1 atha yo garbho 'ntarāsīt /
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 6, 1, 2, 1.2 bhūya eva syāt prajāyeteti so 'gninā pṛthivīm mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśat puṣyatviti puṣyatu bhūyo 'stvityeva tadabravīt //
ŚBM, 6, 1, 2, 1.2 bhūya eva syāt prajāyeteti so 'gninā pṛthivīm mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśat puṣyatviti puṣyatu bhūyo 'stvityeva tadabravīt //
ŚBM, 6, 1, 2, 2.1 sa yo garbho 'ntarāsīt /
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 5.2 tāḥ prajāḥ sṛjeya yā ma eṣu lokeṣu syuriti //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 16.1 so 'syaiṣa citya āsīt /
ŚBM, 6, 1, 2, 16.2 cetavyo hyasyāsīt tasmāccityaś citya u evāyaṃ yajamānasya bhavati cetavyo hyasya bhavati tasmād v eva cityaḥ //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 3, 1.1 prajāpatirvā idamagra āsīt /
ŚBM, 6, 1, 3, 1.2 eka eva so 'kāmayata syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata tasmācchrāntāttepānād āpo 'sṛjyanta tasmāt puruṣāt taptād āpo jāyante //
ŚBM, 6, 1, 3, 7.2 tad bhūmir abhavat tām aprathayat sā pṛthivyabhavat tasyāmasyām pratiṣṭhāyām bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsarāyādīkṣanta bhūtānām patirgṛhapatirāsīd uṣāḥ patnī //
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
ŚBM, 6, 1, 3, 10.1 tamabravīd rudro 'sīti /
ŚBM, 6, 1, 3, 10.2 tad yad asya tannāmākarod agnis tad rūpam abhavad agnirvai rudro yadarodīttasmādrudraḥ so 'bravīj jyāyān vā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 11.1 tamabravīt sarvo 'sīti /
ŚBM, 6, 1, 3, 11.2 tadyadasya tannāmākarod āpas tad rūpam abhavann āpo vai sarvo 'dbhyo hīdaṃ sarvaṃ jāyate so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 12.1 tamabravīt paśupatirasīti /
ŚBM, 6, 1, 3, 12.2 tadyadasya tannāmākarod oṣadhayas tad rūpam abhavann oṣadhayo vai paśupatis tasmād yadā paśava oṣadhīrlabhante 'tha patīyanti so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 13.1 tamabravīd ugro 'sīti /
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 14.1 tamabravīd aśanirasīti /
ŚBM, 6, 1, 3, 14.2 tadyadasya tannāmākarod vidyut tad rūpamabhavad vidyudvā aśanis tasmādyaṃ vidyuddhanty aśanir avadhīd ityāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 15.1 tamabravīd bhavo 'sīti /
ŚBM, 6, 1, 3, 15.2 tadyadasya tannāmākarot parjanyastadrūpamabhavat parjanyo vai bhavaḥ parjanyāddhīdaṃ sarvam bhavati so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 16.1 tamabravīn mahāndevo 'sīti /
ŚBM, 6, 1, 3, 16.2 tadyadasya tannāmākaroc candramās tad rūpamabhavat prajāpatirvai candramāḥ prajāpatir vai mahāndevaḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 17.1 tamabravīd īśāno 'sīti /
ŚBM, 6, 1, 3, 17.2 tadyadasya tannāmākarod ādityas tad rūpam abhavad ādityo vā īśāna ādityo hyasya sarvasyeṣṭe so 'bravīd etāvānvā asmi mā metaḥ paro nāma dhā iti //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 2, 1, 1.2 sa yo 'yaṃ kumāro rūpāṇyanupraviṣṭa āsīt tamanvaicchat so 'gnir aved anu vai mā pitā prajāpatir icchati hanta tad rūpam asāni yanma eṣa na vedeti //
ŚBM, 6, 2, 1, 1.2 sa yo 'yaṃ kumāro rūpāṇyanupraviṣṭa āsīt tamanvaicchat so 'gnir aved anu vai mā pitā prajāpatir icchati hanta tad rūpam asāni yanma eṣa na vedeti //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 19.1 teṣāṃ viṣamā raśanāḥ syuḥ /
ŚBM, 6, 2, 1, 19.2 puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī tadyathārūpam paśūnāṃ raśanāḥ karoty apāpavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena samāstena sadṛśāḥ //
ŚBM, 6, 2, 1, 36.2 ṛtavo haite yadetāścitayo 'gnayo vā ṛtava ṛtavaḥ saṃvatsaraḥ saṃvatsaro vaiśvānaro yadagnaya iti syād ati tad recayed dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānara āgneyyo yājyānuvākyā agnirūpāṇām upāptyai kāmavatyaḥ kāmānām upāptyai //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 14.2 vapāyā eva śuklavatyau syātām etāvad vai paśau śuklaṃ yad vapāśuklavatyau niyutvatyau haviṣo yadeva niyutvadrūpaṃ tasyopāptyā iti //
ŚBM, 6, 2, 2, 20.2 etaddhaitaiḥ prajāpatiḥ paśubhiḥ karmeyeṣa taddhātrānaddhevaivāsāniruktam iva tasmād upāṃśu //
ŚBM, 6, 2, 2, 28.1 sa yatkanīyaḥ saṃvatsarāddīkṣitaḥ syāt /
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 3.2 ekāṃ satīm aṣṭāgṛhītām aṣṭābhir yajurbhir juhoti tasmād iyamekā satyaṣṭadhāvihitā //
ŚBM, 6, 3, 1, 3.2 ekāṃ satīm aṣṭāgṛhītām aṣṭābhir yajurbhir juhoti tasmād iyamekā satyaṣṭadhāvihitā //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 31.1 sā vaiṇavī syāt /
ŚBM, 6, 3, 1, 32.1 sā kalmāṣī syāt /
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 33.1 prādeśamātrī syāt /
ŚBM, 6, 3, 1, 34.1 anyataḥkṣṇutsyāt /
ŚBM, 6, 3, 1, 39.1 abhrirasīti /
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 20.1 ā viśvataḥ pratyañcaṃ jigharmīti /
ŚBM, 6, 3, 3, 23.2 mātrāmevāsmā etatkaroti yathaitāvānasītyevam //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 4, 1, 8.1 apām pṛṣṭhamasi yoniragneriti /
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 9.1 saṃsīdasva mahāṁ asīti /
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad yā amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
ŚBM, 6, 5, 2, 1.2 yāvantaṃ nidhaye 'laṃ manyate makhasya śiro 'sīti yajño vai makhas tasyaitacchira āhavanīyo vai yajñasya śira āhavanīyam u vā etaṃ ceṣyanbhavati tasmādāha makhasya śiro 'sīti //
ŚBM, 6, 5, 2, 1.2 yāvantaṃ nidhaye 'laṃ manyate makhasya śiro 'sīti yajño vai makhas tasyaitacchira āhavanīyo vai yajñasya śira āhavanīyam u vā etaṃ ceṣyanbhavati tasmādāha makhasya śiro 'sīti //
ŚBM, 6, 5, 2, 2.1 yad v evāha makhasya śiro 'sīti /
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 9.1 sā yadi varṣīyasī prādeśātsyāt /
ŚBM, 6, 5, 2, 10.1 sa yadyekaḥ paśuḥ syāt /
ŚBM, 6, 5, 2, 10.2 ekaprādeśāṃ kuryādatha yadi pañca paśavaḥ syuḥ pañcaprādeśāṃ kuryādiṣumātrīṃ vā vīryaṃ vā iṣur vīryasaṃmitaiva tadbhavati pañcaprādeśā ha sma tveva pureṣurbhavati //
ŚBM, 6, 5, 2, 13.1 adityai rāsnāsīti /
ŚBM, 6, 6, 1, 1.2 agnicityāyāṃ yad u cānagnicityāyām atīni ha karmāṇi santi yānyanyatkarmāti tānyatīni teṣāmagnicityā rājasūyo vājapeyo 'śvamedhas tad yat tānyanyāni karmāṇyati tasmāt tānyatīni //
ŚBM, 6, 6, 1, 3.2 netare haviṣī adhvarasyaiva dīkṣaṇīyaṃ kṛtaṃ syānnāgneratha yad itare eva haviṣī nirvapennāgnāvaiṣṇavamagnereva dīkṣaṇīyaṃ kṛtaṃ syānnādhvarasya //
ŚBM, 6, 6, 1, 3.2 netare haviṣī adhvarasyaiva dīkṣaṇīyaṃ kṛtaṃ syānnāgneratha yad itare eva haviṣī nirvapennāgnāvaiṣṇavamagnereva dīkṣaṇīyaṃ kṛtaṃ syānnādhvarasya //
ŚBM, 6, 6, 1, 24.2 ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 11.1 sā kārmukī syāt /
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na vā ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 14.2 saṃśitam me brahma saṃśitaṃ vīryam balam saṃśitaṃ kṣatraṃ jiṣṇu yasyāhamasmi purohita iti tadasya brahma ca kṣatraṃ ca saṃśyati //
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 6, 4, 14.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyādevainam prāñcaṃ sāṃkāśinena hṛtvopasamādhāya prāyaścittī karoti yas tasmin kāle 'dhvaraḥ syāt tām adhvaraprāyaścittiṃ kuryāt samānyagniprāyaścittiḥ //
ŚBM, 6, 7, 2, 6.1 suparṇo 'si garutmān iti /
ŚBM, 6, 7, 2, 6.14 suparṇo 'si garutmān divaṃ gaccha svaḥ pateti tad enaṃ suparṇaṃ garutmantaṃ kṛtvāha devān gaccha svargaṃ lokam pateti //
ŚBM, 6, 7, 2, 13.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 2, 14.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 2, 15.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 2, 16.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 3, 1.2 etad vai devā akāmayanta parjanyo rūpaṃ syāmeti /
ŚBM, 6, 7, 3, 3.4 tad yat tāvad eva syān na hāsmiṃlloke raso nopajīvanaṃ syāt /
ŚBM, 6, 7, 3, 3.4 tad yat tāvad eva syān na hāsmiṃlloke raso nopajīvanaṃ syāt /
ŚBM, 6, 7, 3, 4.4 tad yat tāvad eva syāt pra hāsmāllokād yajamānaś cyaveta /
ŚBM, 6, 7, 3, 8.7 athā vayam āditya vrate tavānāgaso aditaye syāmetīyaṃ vā aditiḥ /
ŚBM, 6, 7, 3, 8.8 anāgasas tubhyaṃ cāsyai syāmety etat //
ŚBM, 6, 7, 4, 2.5 atha yaṃ kāmayeta vīryavānt syād iti vikṛtyainaṃ purastād abhimantrayeta /
ŚBM, 6, 7, 4, 13.1 sa yad ahaḥ saṃnivapsyant syāt tad ahaḥ prātar udita āditye bhasmaiva prathamam udvapati /
ŚBM, 6, 7, 4, 14.1 sa yadi viṣṇukramīyam ahaḥ syāt viṣṇukramān krāntvā vātsapreṇopatiṣṭheta /
ŚBM, 6, 8, 1, 1.3 te devāś cakram acarañcālam asurā āsan /
ŚBM, 6, 8, 1, 5.1 sa yad ahaḥ prayāsyant syāt tad ahar uttarato 'gneḥ prāg ana upasthāpyāthāsmint samidham ādadhāti /
ŚBM, 6, 8, 1, 7.3 etaddhy eṣāṃ tadā cittam āsīt /
ŚBM, 6, 8, 1, 8.3 sa yāṃ kāṃ ca diśaṃ yāsyant syāt prāṅ evāgre prayāyāt /
ŚBM, 6, 8, 1, 12.1 sa yadi purā vasatyai vimuñceta anasy evāgniḥ syāt /
ŚBM, 6, 8, 1, 14.6 pūrur ha nāmāsurarakṣasam āsa /
ŚBM, 6, 8, 2, 1.3 te 'bruvan yadi vā idam ittham eva sadātmānam abhisaṃskariṣyāmahe maryāḥ kuṇapā anapahatapāpmāno bhaviṣyāmaḥ /
ŚBM, 6, 8, 2, 4.5 garbho asyoṣadhīnāṃ garbho vanaspatīnām garbho viśvasya bhūtasyāgne garbho apām asīti /
ŚBM, 6, 8, 2, 4.5 garbho asyoṣadhīnāṃ garbho vanaspatīnām garbho viśvasya bhūtasyāgne garbho apām asīti /
ŚBM, 10, 1, 3, 2.1 tasya ha prajāpateḥ ardham eva martyam āsīd ardham amṛtam /
ŚBM, 10, 1, 3, 2.2 tad yad asya martyam āsīt tena mṛtyor abibhet /
ŚBM, 10, 1, 3, 3.5 yad asyāpsv āsīt tā apaḥ samabharan atha yad asyāṃ tām mṛdaṃ /
ŚBM, 10, 1, 3, 4.1 tad etā vā asya tāḥ pañca martyās tanva āsaṃl loma tvaṅ māṃsam asthi majjā /
ŚBM, 10, 1, 3, 5.2 atha yā asya tāḥ pañca martyās tanva āsann etās tāḥ purīṣacitayaḥ /
ŚBM, 10, 1, 3, 9.1 tasyā asty evāgneyam asty aindram asti vaiśvadevam /
ŚBM, 10, 1, 3, 9.1 tasyā asty evāgneyam asty aindram asti vaiśvadevam /
ŚBM, 10, 1, 3, 9.1 tasyā asty evāgneyam asty aindram asti vaiśvadevam /
ŚBM, 10, 1, 4, 1.1 ubhayaṃ haitad agre prajāpatir āsa martyaṃ caivāmṛtaṃ ca /
ŚBM, 10, 1, 4, 1.2 tasya prāṇā evāmṛtā āsuḥ śarīram martyam /
ŚBM, 10, 2, 2, 1.5 no ha tarhy anya etasmād atra yajñiya āsa /
ŚBM, 10, 2, 2, 2.3 tāni dharmāṇi prathamāny āsann iti /
ŚBM, 10, 2, 2, 3.1 yatra pūrve sādhyāḥ santi devā iti /
ŚBM, 10, 2, 2, 3.6 paścāhaivedam anyad yajñiyam āsa yat kiṃ cāmṛtam //
ŚBM, 10, 2, 3, 16.1 atho āhuḥ prajāpatir evātmānaṃ vidhāya tasya yatra yatra nyūnam āsīt tad etaiḥ samāpūrayata teno evāpi sampanna iti //
ŚBM, 10, 2, 4, 1.9 na ha saṃvatsarāt kaścana bahirdhā kāmo 'sti //
ŚBM, 10, 2, 5, 16.1 sa saṃvatsaram prasutaḥ syāt /
ŚBM, 10, 2, 6, 6.4 yad idam āhur dīrghaṃ ta āyur astu sarvam āyur ihīty eṣa te loka etat te 'stv iti haivaitat //
ŚBM, 10, 2, 6, 6.4 yad idam āhur dīrghaṃ ta āyur astu sarvam āyur ihīty eṣa te loka etat te 'stv iti haivaitat //
ŚBM, 10, 3, 2, 13.5 na hātrānyā lokyatāyā āśīr asti //
ŚBM, 10, 3, 4, 1.1 śvetaketur hāruṇeyaḥ yakṣyamāṇa āsa /
ŚBM, 10, 3, 4, 5.10 sa yo haitam evam agnim arkam puruṣam upāste 'yam aham agnir arko 'smīti vidyayā haivāsyaiṣa ātmann agnir arkaś cito bhavati //
ŚBM, 10, 3, 5, 10.2 na hy etasmāt kiṃ cana jyāyo 'sti /
ŚBM, 10, 3, 5, 11.4 tasmād yo 'smāj jyāyānt syād diśo 'smāt pūrvā ity upāsīta /
ŚBM, 10, 3, 5, 15.4 tad ya enaṃ nirbruvantam brūyād aniruktāṃ devatāṃ niravocat prāṇa enaṃ hāsyatīti tathā haiva syāt //
ŚBM, 10, 4, 1, 4.10 tad etad ekaṃ sat tredhākhyāyate //
ŚBM, 10, 4, 1, 5.3 tau sṛṣṭau nānaivāstām /
ŚBM, 10, 4, 1, 5.4 tāv abrūtāṃ na vā itthaṃ santau śakṣyāvaḥ prajāḥ prajanayitum /
ŚBM, 10, 4, 1, 5.5 ekaṃ rūpam ubhāv asāveti /
ŚBM, 10, 4, 1, 7.7 ned agnir evāsan nendra iti /
ŚBM, 10, 4, 1, 15.10 tad etad ekaṃ sat tredhākhyāyate //
ŚBM, 10, 4, 1, 21.10 tad etad ekaṃ sat tredhākhyāyate /
ŚBM, 10, 4, 1, 22.10 tad etad ekaṃ sat tredhākhyāyate /
ŚBM, 10, 4, 1, 23.11 tad etad ekaṃ sat tredhākhyāyate /
ŚBM, 10, 4, 2, 3.2 kathaṃ nv aham evaiṣāṃ sarveṣām bhūtānām punar ātmā syām iti //
ŚBM, 10, 4, 2, 18.5 atha yat kṣudrāḥ santa imāṃl lokān āpūrayanti tasmāl lokampṛṇāḥ //
ŚBM, 10, 4, 2, 21.4 etad vā asti /
ŚBM, 10, 4, 2, 21.6 yaddhy amṛtaṃ taddhy asti /
ŚBM, 10, 4, 3, 8.6 tato devā amṛtā āsuḥ //
ŚBM, 10, 4, 3, 9.3 te hocur nāto 'paraḥ kaścana saha śarīreṇāmṛto 'sat /
ŚBM, 10, 4, 3, 9.4 yadaiva tvam etam bhāgaṃ harāsā atha vyāvṛtya śarīreṇāmṛto 'sad yo 'mṛto 'sad vidyayā vā karmaṇā veti /
ŚBM, 10, 4, 3, 9.4 yadaiva tvam etam bhāgaṃ harāsā atha vyāvṛtya śarīreṇāmṛto 'sad yo 'mṛto 'sad vidyayā vā karmaṇā veti /
ŚBM, 10, 5, 2, 15.3 sa eṣa ekaḥ san prajāsu bahudhā vyāviṣṭaḥ /
ŚBM, 10, 5, 2, 15.4 tasmād ekā satī lokampṛṇā sarvam agnim anuvibhavati /
ŚBM, 10, 5, 3, 1.1 neva vā idam agre 'sad āsīn neva sad āsīt /
ŚBM, 10, 5, 3, 1.1 neva vā idam agre 'sad āsīn neva sad āsīt /
ŚBM, 10, 5, 3, 1.1 neva vā idam agre 'sad āsīn neva sad āsīt /
ŚBM, 10, 5, 3, 1.2 āsīd iva vā idam agre nevāsīt /
ŚBM, 10, 5, 3, 1.2 āsīd iva vā idam agre nevāsīt /
ŚBM, 10, 5, 3, 1.3 taddha tan mana evāsa //
ŚBM, 10, 5, 3, 2.1 tasmād etad ṛṣiṇābhyanūktaṃ nāsad āsīn no sad āsīt tadānīm iti /
ŚBM, 10, 5, 3, 2.1 tasmād etad ṛṣiṇābhyanūktaṃ nāsad āsīn no sad āsīt tadānīm iti /
ŚBM, 10, 5, 3, 2.1 tasmād etad ṛṣiṇābhyanūktaṃ nāsad āsīn no sad āsīt tadānīm iti /
ŚBM, 10, 5, 3, 2.2 neva hi san mano nevāsat //
ŚBM, 10, 5, 5, 8.5 sa ha tathaivāsa //
ŚBM, 10, 5, 5, 9.4 sa u ha tathaivāsa //
ŚBM, 10, 6, 1, 3.6 upetā stheti //
ŚBM, 10, 6, 1, 4.6 tasmāt tvam pratiṣṭhitaḥ prajayā paśubhir asi /
ŚBM, 10, 6, 1, 5.6 tasmāt tvaṃ rayimān puṣṭimān asi /
ŚBM, 10, 6, 1, 6.6 tasmāt tvam bahuḥ prajayā paśubhir asi /
ŚBM, 10, 6, 3, 2.6 yasya syād addhā na vicikitsāstīti ha smāha śāṇḍilyaḥ /
ŚBM, 10, 6, 3, 2.6 yasya syād addhā na vicikitsāstīti ha smāha śāṇḍilyaḥ /
ŚBM, 10, 6, 5, 1.1 naiveha kiṃ canāgra āsīt /
ŚBM, 10, 6, 5, 1.2 mṛtyunaivedam āvṛtam āsīd aśanāyayā /
ŚBM, 10, 6, 5, 1.4 tan mano 'kurutātmanvī syām iti /
ŚBM, 10, 6, 5, 2.2 tad yad apāṃ śara āsīt tat samahanyata /
ŚBM, 10, 6, 5, 4.3 tad yad reta āsīt sa saṃvatsaro 'bhavat /
ŚBM, 10, 6, 5, 4.4 na ha purā tataḥ saṃvatsara āsa /
ŚBM, 10, 6, 5, 6.7 tasya śarīra eva mana āsīt //
ŚBM, 10, 6, 5, 7.1 so 'kāmayata medhyaṃ ma idaṃ syāt /
ŚBM, 10, 6, 5, 7.2 ātmanvy anena syām iti /
ŚBM, 13, 1, 2, 3.1 abhidhā asīti /
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 1, 5, 4.0 tadāhuḥ yadubhau divā gāyetām prabhraṃśukāsmācchrīḥ syād brahmaṇo vā etadrūpaṃ yad ahar yadā vai rājā kāmayate 'tha brāhmaṇaṃ jināti pāpīyāṃstu bhavati //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
ŚBM, 13, 2, 4, 2.0 sa yadgrāmyaiḥ saṃsthāpayet samadhvānaḥ krāmeyuḥ samantikaṃ grāmayorgrāmāntau syātāṃ narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran yad āraṇyair vyadhvānaḥ krāmeyur vidūraṃ grāmayor grāmāntau syātām ṛkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran //
ŚBM, 13, 2, 4, 2.0 sa yadgrāmyaiḥ saṃsthāpayet samadhvānaḥ krāmeyuḥ samantikaṃ grāmayorgrāmāntau syātāṃ narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran yad āraṇyair vyadhvānaḥ krāmeyur vidūraṃ grāmayor grāmāntau syātām ṛkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 6, 14.0 kā svidāsītpūrvacittiriti dyaurvai vṛṣṭiḥ pūrvacittirdivameva vṛṣṭimavarunddhe //
ŚBM, 13, 2, 6, 15.0 kiṃ svidāsīdbṛhadvaya iti aśvo vai bṛhadvaya āyurevāvarunddhe //
ŚBM, 13, 2, 6, 16.0 kā svidāsītpilippileti śrīrvai pilippilā śriyamevāvarunddhe //
ŚBM, 13, 2, 6, 17.0 kā svidāsītpiśaṃgileti ahorātre vai piśaṃgile ahorātrayoreva pratitiṣṭhati //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 14.0 vāyuḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminvāyuḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānvāyorvijayo yāvāṃl loko //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 3, 3, 9.0 tadāhuḥ yaddvādaśo'gniḥ syādekādaśa yūpā yathā sthūriṇā yāyāt tādṛk tad ity ekaviṃśa evāgnirbhavaty ekaviṃśa stoma ekaviṃśatir yūpās tad yathā praṣṭibhir yāyāt tādṛktat //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 2, 3.0 tad u hovāca bhāllabeyo dvirūpa evaiṣo 'śvaḥ syāt kṛṣṇasāraṅgaḥ prajāpater vā eṣo 'kṣṇaḥ samabhavad dvirūpaṃ vā idaṃ cakṣuḥ śuklaṃ caiva kṛṣṇaṃ ca tad enaṃ svena rūpeṇa samardhayatīti //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 5, 2, 3.0 tayoḥ śayānayoḥ aśvaṃ yajamāno 'bhimethaty ut sakthyā ava gudaṃ dhehīti taṃ na kaścana pratyabhimethati ned yajamānam pratipratiḥ kaścid asad iti //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 5, 2, 14.0 atha brahmodgātāram pṛcchati pṛcchāmi tvā citaye devasakheti tam pratyāhāpi teṣu triṣu padeṣvasmīti //
ŚBM, 13, 5, 2, 17.0 sa hotādhvaryum pṛcchati kā svid āsīt pūrvacittiriti tam pratyāha dyaur āsīt pūrvacittiriti //
ŚBM, 13, 5, 2, 17.0 sa hotādhvaryum pṛcchati kā svid āsīt pūrvacittiriti tam pratyāha dyaur āsīt pūrvacittiriti //
ŚBM, 13, 5, 4, 5.0 ete eva pūrve ahanī viśvajid atirātras tena ha purukutso daurgaheṇeja aikṣvāko rājā tasmādetadṛṣiṇābhyanūktam asmākam atra pitarasta āsant sapta ṛṣayo daurgahe badhyamāna iti //
ŚBM, 13, 5, 4, 8.0 atha dvitīyayā sahasram āsannayutā śatā ca pañcaviṃśatiḥ diktodiktaḥ pañcālānāṃ brāhmaṇā yā vibhejira iti //
ŚBM, 13, 5, 4, 19.0 govinatena śatānīkaḥ sātrājita īje kāśyasyāśvamādāya tato haitad arvāk kāśayo 'gnīnnādadhata āttasomapīthāḥ sma iti vadantaḥ //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 18.0 athāto dakṣiṇānām madhyam prati rāṣṭrasya yad anyad bhūmeś ca brāhmaṇasya ca vittāt satpuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tad eva hotṛkā anvābhaktāḥ //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 7, 1, 1.2 tad aikṣata na vai tapasy ānantyamasti /
ŚBM, 13, 7, 1, 3.5 sarvam āgneyam asad iti //
ŚBM, 13, 7, 1, 4.4 sarvam aindram asad iti //
ŚBM, 13, 7, 1, 5.4 sarvaṃ sauryam asad iti //
ŚBM, 13, 7, 1, 6.4 sarvam vaiśvadevam asad iti //
ŚBM, 13, 7, 1, 15.3 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana manda āsitha upamaṅkṣyati syā salilasya madhye mṛṣaiṣa te saṃgaraḥ kaśyapāyeti //
ŚBM, 13, 8, 1, 9.1 yasyaiva samasya sataḥ dakṣiṇataḥ purastād āpa etya saṃsthāyāpraghnatya etāṃ diśam abhiniṣpadyākṣayyā apo 'pipadyeran /
ŚBM, 13, 8, 1, 10.1 kamvati kuryāt kam me'sad iti /
ŚBM, 13, 8, 1, 10.2 atho śamvati śam me'sad iti /
ŚBM, 13, 8, 1, 11.1 guhā sad avatāpi syāt /
ŚBM, 13, 8, 1, 11.1 guhā sad avatāpi syāt /
ŚBM, 13, 8, 1, 12.1 na tasmin kuryāt yasyetthād anūkāśaḥ syāt /
ŚBM, 13, 8, 1, 13.1 citram paścāt syāt /
ŚBM, 13, 8, 1, 13.4 yadi citram na syād āpaḥ paścād vottarato vā syuḥ /
ŚBM, 13, 8, 1, 13.4 yadi citram na syād āpaḥ paścād vottarato vā syuḥ /
ŚBM, 13, 8, 1, 20.2 sa yāvaty eva nivapsyant syāt tāvad uddhanyāt /
ŚBM, 13, 8, 1, 20.6 oṣadhīnāṃ ha mūlāny upasarpanty atho ned asyā antarhito 'sad iti //
ŚBM, 13, 8, 3, 3.2 tasyai pṛthivi śaṃ bhaveti yathaivāsmā iyaṃ śaṃ syād evam etad āha /
ŚBM, 13, 8, 3, 13.2 avakābhiḥ pracchādayati kam me 'sad iti /
ŚBM, 13, 8, 4, 1.5 śamīmayam uttarataḥ śaṃ me 'sad iti /
ŚBM, 13, 8, 4, 3.2 tā abhyuttaranty aśmanvatī rīyate saṃrabhadhvam uttiṣṭhata pratarata sakhāyaḥ atrā jahīmo 'śivā ye asañchivān vayam uttaremābhi vājān iti /
ŚBM, 13, 8, 4, 5.2 sumitriyā na āpa oṣadhayaḥ santv ity añjalināpa upācati /
ŚBM, 13, 8, 4, 5.5 durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti /
ŚBM, 13, 8, 4, 5.6 yāmasya diśam dveṣyaḥ syāt tāṃ diśaṃ parāsiñcet /
ŚBM, 13, 8, 4, 9.1 atha juhoty āyuṣmān agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtam pītvā madhu cāru gavyam piteva putram abhirakṣatād imānt svāheti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 5, 6.1 yā lakṣaṇasampannā syāt //
ŚāṅkhGS, 1, 5, 7.1 yasyā abhyātmam aṅgāni syuḥ //
ŚāṅkhGS, 1, 5, 9.1 āvartāvapi yasyai syātāṃ pradakṣiṇau grīvāyām //
ŚāṅkhGS, 1, 7, 9.1 agniṃ praṇayāmi manasā śivenāyam astu saṃgamano vasūnām /
ŚāṅkhGS, 1, 8, 14.1 kuśataruṇe aviṣame avicchinnāgre anantargarbhe prādeśena māpayitvā kuśena chinatti pavitre stha iti //
ŚāṅkhGS, 1, 8, 18.1 mahīnāṃ payo 'sītyājyasthālīm ādāya //
ŚāṅkhGS, 1, 9, 3.1 savyena kuśān ādāya dakṣiṇena mūle sruvaṃ viṣṇor hasto 'sīti //
ŚāṅkhGS, 1, 9, 15.1 tān anuprahṛtyāgner vāso 'sīti //
ŚāṅkhGS, 1, 12, 2.1 tāsām apratikūlaḥ syād anyatrābhakṣyapātakebhyaḥ //
ŚāṅkhGS, 1, 12, 3.1 tābhir anujñāto 'thāsyai vāsaḥ prayacchati raibhy āsīd iti //
ŚāṅkhGS, 1, 12, 4.1 cittir ā upabarhaṇam ityāñjanakośam ādatte //
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ŚāṅkhGS, 1, 13, 15.0 lājāñchamīpalāśamiśrān pitā bhrātā vā syād añjalāv āvapati //
ŚāṅkhGS, 1, 15, 8.0 athosrau yuñjanti yuktas te astu dakṣiṇa iti dvābhyāṃ śukrāv anaḍvāhāv ity etenārdharcena yuktāv abhimantrya //
ŚāṅkhGS, 1, 16, 12.0 ihaiva stam iti sūktaśeṣeṇa gṛhān prapādayanti //
ŚāṅkhGS, 1, 17, 3.0 astamite dhruvaṃ darśayati dhruvaidhi poṣyā mayīti //
ŚāṅkhGS, 1, 18, 3.1 agne prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyāḥ patighnī tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.1 agne prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyāḥ patighnī tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.2 vāyo prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyā aputriyā tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.2 vāyo prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyā aputriyā tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.3 sūrya prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyā apaśavyā tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.3 sūrya prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyā apaśavyā tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 19, 2.1 gandharvasya viśvāvasor mukham asīty upasthaṃ prajanayiṣyamāṇo 'bhimṛśet //
ŚāṅkhGS, 1, 22, 6.1 puṃvad upakaraṇāni syur nakṣatraṃ ca //
ŚāṅkhGS, 1, 22, 15.1 suparṇo 'si garutmāṃs trivṛt te śiro gāyatraṃ cakṣuḥ /
ŚāṅkhGS, 1, 25, 6.0 tanmadhye juhuyād yasmin jātaḥ syāt pūrvaṃ tu daivataṃ sarvatra //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
ŚāṅkhGS, 1, 28, 14.0 tejo 'si svadhitiṣ ṭe pitā mainaṃ hiṃsīr iti lohakṣuram ādatte //
ŚāṅkhGS, 1, 28, 15.0 yenāvapat savitā śmaśrv agre kṣureṇa rājño varuṇasya vidvān yena dhātā bṛhaspatir indrasya cāvapacchiraḥ tena brahmāṇo vapatedam adyāyuṣmān dīrghāyur ayam astu vīro 'sāv iti keśāgrāṇi chinatti kuśataruṇaṃ ca //
ŚāṅkhGS, 2, 1, 26.0 parivāpyopaneyaḥ syāt //
ŚāṅkhGS, 2, 2, 3.0 yajñopavītaṃ kṛtvā yajñopavītam asi yajñasya tvopavītenopanahyāmīti //
ŚāṅkhGS, 2, 2, 4.0 añjalī pūrayitvāthainam āha ko nāmāsīti //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 4, 1.0 mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyam iti //
ŚāṅkhGS, 2, 4, 5.0 brahmacāry asi samidham ādhehy apo 'śāna karma kuru mā divā suṣupthā vācaṃ yacchā samidādhānāt //
ŚāṅkhGS, 2, 6, 1.0 āpo nāma stha śivā nāma sthorjā nāma sthājarā nāma sthābhayā nāma sthāmṛtā nāma stha tāsāṃ vo 'śīya sumatau mā dhattety evaṃ trir apa ācamayya //
ŚāṅkhGS, 2, 6, 1.0 āpo nāma stha śivā nāma sthorjā nāma sthājarā nāma sthābhayā nāma sthāmṛtā nāma stha tāsāṃ vo 'śīya sumatau mā dhattety evaṃ trir apa ācamayya //
ŚāṅkhGS, 2, 6, 1.0 āpo nāma stha śivā nāma sthorjā nāma sthājarā nāma sthābhayā nāma sthāmṛtā nāma stha tāsāṃ vo 'śīya sumatau mā dhattety evaṃ trir apa ācamayya //
ŚāṅkhGS, 2, 6, 1.0 āpo nāma stha śivā nāma sthorjā nāma sthājarā nāma sthābhayā nāma sthāmṛtā nāma stha tāsāṃ vo 'śīya sumatau mā dhattety evaṃ trir apa ācamayya //
ŚāṅkhGS, 2, 6, 1.0 āpo nāma stha śivā nāma sthorjā nāma sthājarā nāma sthābhayā nāma sthāmṛtā nāma stha tāsāṃ vo 'śīya sumatau mā dhattety evaṃ trir apa ācamayya //
ŚāṅkhGS, 2, 6, 1.0 āpo nāma stha śivā nāma sthorjā nāma sthājarā nāma sthābhayā nāma sthāmṛtā nāma stha tāsāṃ vo 'śīya sumatau mā dhattety evaṃ trir apa ācamayya //
ŚāṅkhGS, 2, 10, 4.3 edho 'sy edhiṣīmahi samid asi tejo 'si tejo mayi dhehi svāhā /
ŚāṅkhGS, 2, 10, 4.3 edho 'sy edhiṣīmahi samid asi tejo 'si tejo mayi dhehi svāhā /
ŚāṅkhGS, 2, 10, 4.3 edho 'sy edhiṣīmahi samid asi tejo 'si tejo mayi dhehi svāhā /
ŚāṅkhGS, 2, 15, 2.0 nāmāṃso 'rghaḥ syāt //
ŚāṅkhGS, 2, 17, 3.1 nopavāsaḥ pravāse syāt patnī dhārayate vratam /
ŚāṅkhGS, 3, 1, 11.0 dīrghas te astv aṅkuśa iti vaiṇavaṃ daṇḍam ādatte //
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
ŚāṅkhGS, 3, 4, 2.1 agniṃ dadhāmi manasā śivenāyam astu saṃgamano vasūnām /
ŚāṅkhGS, 3, 4, 10.0 indrasya gṛhāḥ śivā vasumanto varūthinas tān ahaṃ prapadye saha jāyayā saha prajayā saha paśubhiḥ saha rāyaspoṣeṇa saha yan me kiṃcāsti tena //
ŚāṅkhGS, 3, 5, 1.0 śagmaṃ śagmaṃ śivaṃ śivaṃ kṣemāya vaḥ śāntyai prapadye 'bhayaṃ no astu grāmo māraṇyāya paridadātu viśvāya mā paridehīti grāmān niṣkrāman //
ŚāṅkhGS, 3, 7, 5.0 virājo doho 'si virājo doham aśīya mayi padyāyai virājo doha iti pādyapratigrahaṇaḥ //
ŚāṅkhGS, 3, 8, 4.1 amo 'si prāṇa tad ṛtaṃ bravīmy amo 'si sarvāṅ asi praviṣṭaḥ /
ŚāṅkhGS, 3, 8, 4.1 amo 'si prāṇa tad ṛtaṃ bravīmy amo 'si sarvāṅ asi praviṣṭaḥ /
ŚāṅkhGS, 3, 8, 4.1 amo 'si prāṇa tad ṛtaṃ bravīmy amo 'si sarvāṅ asi praviṣṭaḥ /
ŚāṅkhGS, 3, 8, 4.2 sa me jarāṃ rogam apanudya śarīrād amā ma edhi mā mṛdhā na indreti hṛdayadeśam abhimṛśati //
ŚāṅkhGS, 3, 8, 5.0 nābhir asi mā bibhīthāḥ prāṇānāṃ granthir asi mā visrasa iti nābhim //
ŚāṅkhGS, 3, 8, 5.0 nābhir asi mā bibhīthāḥ prāṇānāṃ granthir asi mā visrasa iti nābhim //
ŚāṅkhGS, 3, 9, 3.2 tā naḥ santu payasvatīr bahvīr goṣṭhe ghṛtācya ity ā gāvo agmann iti ca pratyāgatāsu //
ŚāṅkhGS, 3, 10, 2.1 bhuvanam asi sahasrapoṣam indrāya tvā śramo dadat /
ŚāṅkhGS, 3, 10, 2.2 akṣatam asy ariṣṭam iᄆānnaṃ gopāyanaṃ yāvatīnām idaṃ kariṣyāmi bhūyasīnām uttamāṃ samāṃ kriyāsam iti //
ŚāṅkhGS, 3, 11, 10.0 rohito vaiva syāt //
ŚāṅkhGS, 3, 11, 11.0 sarvāṅgair upeto yūthe varcasvitamaḥ syāt //
ŚāṅkhGS, 3, 13, 3.2 medasaḥ kulyā upa tān sravantu satyāḥ santu yajamānasya kāmāḥ svāheti vā //
ŚāṅkhGS, 4, 6, 5.0 śāsa itthā mahān asīti pradakṣiṇaṃ pratyṛcaṃ pratidiśaṃ pratyasya loṣṭān //
ŚāṅkhGS, 4, 8, 20.0 yadi ced doṣaḥ syāt trirātram upoṣyāhorātraṃ vā sāvitrīm abhyāvartayed yāvacchaknuyād brāhmaṇebhyaḥ kiṃcid dadyād ahorātram uparamya prādhyayanam //
ŚāṅkhGS, 4, 12, 11.0 anākrośako 'piśunaḥ kulaṃkulo netihetiḥ syāt //
ŚāṅkhGS, 4, 18, 1.1 grīṣmo hemanta uta vā vasantaḥ śarad varṣāḥ sukṛtaṃ no astu /
ŚāṅkhGS, 4, 18, 1.2 teṣāṃ ṛtūnāṃ śataśāradānāṃ nivāta eṣām abhaye syāma svāhā /
ŚāṅkhGS, 4, 18, 2.2 suvarṣāḥ santu no varṣāḥ śaradaḥ śaṃ bhavantu na iti //
ŚāṅkhGS, 5, 7, 2.0 akṛtajātakarmāsīt //
ŚāṅkhGS, 6, 4, 4.0 praty asmai pipīṣate yo rayivo rayintamas tyam u vo aprahaṇam iti trayas tṛcā asmā asmā id andhasa ity evā hy asi vīrayur ity abhitaḥ śakvarīṇām //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 21.0 uta syā naḥ sarasvatī juṣāṇeti sārasvataṃ dvārāv ṛtasya subhage vyāvar ityetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 24.0 tad āhur na traiṣṭubhaṃ prātaḥsavanaṃ syāt //
ŚāṅkhĀ, 1, 2, 26.0 yajñamukham aikāhikam eva syāt //
ŚāṅkhĀ, 1, 3, 5.0 asat su me jaritaḥ sābhivega iti vāsukraṃ pūrvaṃ śastvā mahān indro nṛvad ā carṣaṇiprā ityetasmiṃstraiṣṭubhe nividaṃ dadhāti //
ŚāṅkhĀ, 1, 6, 8.0 taṃ hendra uvāca mahāṃśca mahatī cāsmi //
ŚāṅkhĀ, 1, 6, 9.0 devaśca devī cāsmi //
ŚāṅkhĀ, 1, 6, 10.0 brahma ca brāhmaṇī cāsmīti //
ŚāṅkhĀ, 1, 6, 12.0 taṃ hendra uvācaitad vā aham asmi yad etad avocaṃ yad vā ṛṣe 'to bhūyo 'tapās tadeva tat syād yad aham iti //
ŚāṅkhĀ, 1, 6, 12.0 taṃ hendra uvācaitad vā aham asmi yad etad avocaṃ yad vā ṛṣe 'to bhūyo 'tapās tadeva tat syād yad aham iti //
ŚāṅkhĀ, 1, 6, 13.0 tad vā indro vyāhṛtīr ūce tā upāptā āsann iti //
ŚāṅkhĀ, 1, 7, 3.0 athainad urasā saṃspṛśya dakṣiṇaṃ bhāgam ātmano 'tiharañjapati arko 'si vasavastvā gāyatreṇa chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 8, 2.0 suparṇo 'si garutmān iti //
ŚāṅkhĀ, 1, 8, 21.0 na ha vā etasyai devatāyai digdhena nāsinā na paraśunā na kenacanāvatardo 'sti //
ŚāṅkhĀ, 2, 1, 11.0 kavatīṣu syād iti haika āhuḥ //
ŚāṅkhĀ, 2, 1, 17.0 tad id āsa bhuvaneṣu jyeṣṭham iti stotriyastṛcaḥ //
ŚāṅkhĀ, 2, 1, 36.0 tad yathā ha vai dāruṇaḥ śleṣma saṃśleṣaṇaṃ syāt paricarmaṇyaṃ vaivam eva sūdadohāḥ sarveṣāṃ vedānāṃ śaṃśleṣiṇī //
ŚāṅkhĀ, 2, 9, 4.0 ayaṃ te astu haryata ā mandrair indra haribhir iti sūkte //
ŚāṅkhĀ, 2, 15, 6.0 śāsa itthā mahān asīti mahadvat //
ŚāṅkhĀ, 2, 16, 21.0 mahad asīti mahadvat //
ŚāṅkhĀ, 3, 1, 3.0 taṃ hābhyāgataṃ papraccha gotamasya putra asti saṃvṛtaṃ loke yasmin mā dhāsyasi anyatamo vādhvā tasya mā loke dhāsyasīti //
ŚāṅkhĀ, 3, 1, 10.0 taṃ hovāca brahmārho 'si gotama yo na mānam upāgāḥ //
ŚāṅkhĀ, 3, 2, 8.0 tam āgataṃ pṛcchati ko 'sīti //
ŚāṅkhĀ, 3, 2, 12.0 tena satyena tena tapasā ṛtur asmi ārtavo 'smi //
ŚāṅkhĀ, 3, 2, 12.0 tena satyena tena tapasā ṛtur asmi ārtavo 'smi //
ŚāṅkhĀ, 3, 2, 13.0 ko 'si tvam asmīti tam atisṛjate //
ŚāṅkhĀ, 3, 2, 13.0 ko 'si tvam asmīti tam atisṛjate //
ŚāṅkhĀ, 3, 5, 27.0 taṃ brahmā pṛcchati ko 'sīti //
ŚāṅkhĀ, 3, 6, 1.0 ṛtur asmi //
ŚāṅkhĀ, 3, 6, 2.0 ārtavo 'smi //
ŚāṅkhĀ, 3, 6, 4.0 bhūtasya bhūtasya tvam ātmāsi //
ŚāṅkhĀ, 3, 6, 5.0 yas tvam asi so 'ham asmi //
ŚāṅkhĀ, 3, 6, 5.0 yas tvam asi so 'ham asmi //
ŚāṅkhĀ, 3, 6, 6.0 tam āha ko 'ham asmīti //
ŚāṅkhĀ, 3, 6, 9.0 yad anyad devebhyaśca prāṇebhyaś ca tat sat //
ŚāṅkhĀ, 3, 6, 11.0 tad ekayā vācābhivyāhriyate sattyam iti //
ŚāṅkhĀ, 3, 6, 13.0 idaṃ sarvam asmītyevainaṃ tad āha //
ŚāṅkhĀ, 4, 7, 3.0 vargo 'si pāpmānaṃ me vṛṅgdhīti //
ŚāṅkhĀ, 4, 7, 4.0 etayaivāvṛtā madhye santam //
ŚāṅkhĀ, 4, 7, 5.0 udvargo 'si pāpmānaṃ ma udvṛṅgdhīti //
ŚāṅkhĀ, 4, 7, 7.0 saṃvargo 'si pāpmānaṃ me saṃvṛṅgdhīti //
ŚāṅkhĀ, 4, 9, 2.0 somo rājāsi vicakṣaṇaḥ pañcamukho 'si prajāpatiḥ //
ŚāṅkhĀ, 4, 9, 2.0 somo rājāsi vicakṣaṇaḥ pañcamukho 'si prajāpatiḥ //
ŚāṅkhĀ, 4, 11, 1.3 ātmā vai putranāmāsi sa jīva śaradaḥ śatam /
ŚāṅkhĀ, 4, 11, 2.2 tejo vai putranāmāsi sa jīva śaradaḥ śatam /
ŚāṅkhĀ, 4, 15, 30.0 yad u vā upābhigadaḥ syāt samāsenaiva brūyāt //
ŚāṅkhĀ, 4, 15, 38.0 sa yadyagadaḥ syāt putrasyaiśvarye pitā vaset pari vā vrajet //
ŚāṅkhĀ, 5, 2, 1.0 sa hovāca prāṇo 'smi prajñātmā //
ŚāṅkhĀ, 5, 2, 18.0 asti tveva prāṇānāṃ niḥśreyasam iti //
ŚāṅkhĀ, 5, 8, 23.0 yaddhi bhūtamātrā na syur na prajñāmātrāḥ syuḥ //
ŚāṅkhĀ, 5, 8, 23.0 yaddhi bhūtamātrā na syur na prajñāmātrāḥ syuḥ //
ŚāṅkhĀ, 5, 8, 24.0 yad vā prajñāmātrā na syur na bhūtamātrāḥ syuḥ //
ŚāṅkhĀ, 5, 8, 24.0 yad vā prajñāmātrā na syur na bhūtamātrāḥ syuḥ //
ŚāṅkhĀ, 6, 1, 1.0 atha gārgyo bālākir anūcānaḥ saṃspaṣṭa āsa //
ŚāṅkhĀ, 6, 19, 1.0 tata u ha bālākis tūṣṇīm āsa //
ŚāṅkhĀ, 7, 1, 12.0 ṛṣibhyo mantrakṛdbhyo mantrapatibhyo namo 'stu devebhyaḥ //
ŚāṅkhĀ, 7, 9, 7.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 9, 8.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 10, 5.0 yathā nu kathā ca bruvantaṃ vābruvantaṃ vā brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 10, 6.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 11, 13.0 yastvevobhayam antareṇāha tasya tasya nāstyupavādaḥ //
ŚāṅkhĀ, 7, 11, 15.0 namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 13, 1.0 atha vai vayaṃ brūmo nirbhujavaktrāḥ sma iti ha smāha hvastro māṇḍūkeyaḥ //
ŚāṅkhĀ, 8, 1, 2.0 tadu yathā śālāvaṃśe sarve 'nye vaṃśāḥ samāhitāḥ syur evam evaitasmin prāṇe sarva ātmā samāhitaḥ //
ŚāṅkhĀ, 8, 2, 11.0 eṣa u ha vai saṃpratiprāṇo yan majjā etad retaḥ na vā ṛte prāṇād retasaḥ siddhir asti //
ŚāṅkhĀ, 8, 6, 1.0 yas tityāja sacividaṃ sakhāyaṃ na tasya vācy api bhāgo asti //
ŚāṅkhĀ, 8, 6, 4.0 nāsyānūkte vāco bhāgo astīty eva tad āha tan na parasmā etad ahaḥ śaṃset //
ŚāṅkhĀ, 8, 9, 14.0 sa ya evam etāṃ daivīṃ vīṇāṃ veda śrutavadanatamo bhavati bhūmiprāsya kīrtir bhavati śuśrūṣante hāsya parṣatsu bhāṣyamāṇasyedam astu yad ayam īhate yatrāryā vāg vadati vidur enaṃ tatra //
ŚāṅkhĀ, 10, 8, 6.0 atha ya idam avidvān agnihotraṃ juhoti yathāṅgārān apohya bhasmani hutaṃ tādṛk tatyās tādṛk tat syāt //
ŚāṅkhĀ, 12, 2, 3.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ŚāṅkhĀ, 12, 2, 3.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ŚāṅkhĀ, 12, 3, 5.2 ayaṃ mūrdhā parameṣṭhī suvarcāḥ sajātānām uttamaśloko astu //
ŚāṅkhĀ, 12, 4, 3.1 abhyāvartadhvam upasevatāgnim ayaṃ śāstādhipatir no astu /
ŚāṅkhĀ, 12, 4, 4.1 alardo nāma jāto 'si purā sūryāt puroṣasaḥ /
ŚāṅkhĀ, 12, 7, 3.2 bailvaḥ sahasravīryo 'si mā te bhartā riṣam aham //
ŚāṅkhĀ, 12, 7, 5.2 yatkāmas te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ŚāṅkhĀ, 12, 7, 5.2 yatkāmas te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ŚāṅkhĀ, 12, 7, 6.1 śāsa itthā mahān asīti pañca //
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ vā badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
ŚāṅkhĀ, 13, 1, 7.0 sa eṣa tat tvam asīty ātmāvagamyo 'haṃ brahmāsmīti //
ŚāṅkhĀ, 13, 1, 7.0 sa eṣa tat tvam asīty ātmāvagamyo 'haṃ brahmāsmīti //
Ṛgveda
ṚV, 1, 1, 4.1 agne yaṃ yajñam adhvaraṃ viśvataḥ paribhūr asi /
ṚV, 1, 4, 6.2 syāmed indrasya śarmaṇi //
ṚV, 1, 5, 7.2 śaṃ te santu pracetase //
ṚV, 1, 7, 10.2 asmākam astu kevalaḥ //
ṚV, 1, 8, 5.1 mahāṁ indraḥ paraś ca nu mahitvam astu vajriṇe /
ṚV, 1, 8, 9.2 sadyaś cit santi dāśuṣe //
ṚV, 1, 9, 5.2 asad it te vibhu prabhu //
ṚV, 1, 11, 8.2 sahasraṃ yasya rātaya uta vā santi bhūyasīḥ //
ṚV, 1, 12, 3.2 asi hotā na īḍyaḥ //
ṚV, 1, 13, 4.2 asi hotā manurhitaḥ //
ṚV, 1, 13, 10.2 asmākam astu kevalaḥ //
ṚV, 1, 13, 11.2 pra dātur astu cetanam //
ṚV, 1, 15, 2.2 yūyaṃ hi ṣṭhā sudānavaḥ //
ṚV, 1, 15, 3.2 tvaṃ hi ratnadhā asi //
ṚV, 1, 15, 12.1 gārhapatyena santya ṛtunā yajñanīr asi /
ṚV, 1, 16, 7.1 ayaṃ te stomo agriyo hṛdispṛg astu śantamaḥ /
ṚV, 1, 17, 2.1 gantārā hi stho 'vase havaṃ viprasya māvataḥ /
ṚV, 1, 17, 6.2 syād uta prarecanam //
ṚV, 1, 21, 4.1 ugrā santā havāmaha upedaṃ savanaṃ sutam /
ṚV, 1, 21, 5.2 aprajāḥ santv atriṇaḥ //
ṚV, 1, 22, 4.1 nahi vām asti dūrake yatrā rathena gacchathaḥ /
ṚV, 1, 24, 7.2 nīcīnā sthur upari budhna eṣām asme antar nihitāḥ ketavaḥ syuḥ //
ṚV, 1, 24, 9.1 śataṃ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu /
ṚV, 1, 24, 15.2 athā vayam āditya vrate tavānāgaso aditaye syāma //
ṚV, 1, 26, 7.1 priyo no astu viśpatir hotā mandro vareṇyaḥ /
ṚV, 1, 26, 9.2 mithaḥ santu praśastayaḥ //
ṚV, 1, 27, 6.1 vibhaktāsi citrabhāno sindhor ūrmā upāka ā /
ṚV, 1, 27, 8.2 vājo asti śravāyyaḥ //
ṚV, 1, 27, 9.1 sa vājaṃ viśvacarṣaṇir arvadbhir astu tarutā /
ṚV, 1, 27, 9.2 viprebhir astu sanitā //
ṚV, 1, 29, 1.1 yacciddhi satya somapā anāśastā iva smasi /
ṚV, 1, 30, 5.2 vibhūtir astu sūnṛtā //
ṚV, 1, 30, 12.1 tathā tad astu somapāḥ sakhe vajrin tathā kṛṇu /
ṚV, 1, 30, 13.1 revatīr naḥ sadhamāda indre santu tuvivājāḥ /
ṚV, 1, 31, 10.1 tvam agne pramatis tvam pitāsi nas tvaṃ vayaskṛt tava jāmayo vayam /
ṚV, 1, 31, 12.2 trātā tokasya tanaye gavām asy animeṣaṃ rakṣamāṇas tava vrate //
ṚV, 1, 31, 16.2 āpiḥ pitā pramatiḥ somyānām bhṛmir asy ṛṣikṛn martyānām //
ṚV, 1, 32, 9.2 uttarā sūr adharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ //
ṚV, 1, 32, 11.2 apām bilam apihitaṃ yad āsīd vṛtraṃ jaghanvāṁ apa tad vavāra //
ṚV, 1, 33, 2.2 indraṃ namasyann upamebhir arkair ya stotṛbhyo havyo asti yāman //
ṚV, 1, 36, 3.2 mahas te sato vi caranty arcayo divi spṛśanti bhānavaḥ //
ṚV, 1, 36, 5.1 mandro hotā gṛhapatir agne dūto viśām asi /
ṚV, 1, 36, 9.1 saṃ sīdasva mahāṁ asi śocasva devavītamaḥ /
ṚV, 1, 36, 12.1 rāyas pūrdhi svadhāvo 'sti hi te 'gne deveṣv āpyam /
ṚV, 1, 36, 12.2 tvaṃ vājasya śrutyasya rājasi sa no mṛḍa mahāṁ asi //
ṚV, 1, 37, 14.1 pra yāta śībham āśubhiḥ santi kaṇveṣu vo duvaḥ /
ṚV, 1, 37, 15.1 asti hi ṣmā madāya vaḥ smasi ṣmā vayam eṣām /
ṚV, 1, 37, 15.1 asti hi ṣmā madāya vaḥ smasi ṣmā vayam eṣām /
ṚV, 1, 38, 4.1 yad yūyam pṛśnimātaro martāsaḥ syātana /
ṚV, 1, 38, 4.2 stotā vo amṛtaḥ syāt //
ṚV, 1, 38, 12.1 sthirā vaḥ santu nemayo rathā aśvāsa eṣām /
ṚV, 1, 38, 15.2 asme vṛddhā asann iha //
ṚV, 1, 39, 2.1 sthirā vaḥ santv āyudhā parāṇude vīḍū uta pratiṣkabhe /
ṚV, 1, 39, 2.2 yuṣmākam astu taviṣī panīyasī mā martyasya māyinaḥ //
ṚV, 1, 39, 4.2 yuṣmākam astu taviṣī tanā yujā rudrāso nū cid ādhṛṣe //
ṚV, 1, 40, 8.2 nāsya vartā na tarutā mahādhane nārbhe asti vajriṇaḥ //
ṚV, 1, 41, 4.2 nātrāvakhādo asti vaḥ //
ṚV, 1, 44, 2.1 juṣṭo hi dūto asi havyavāhano 'gne rathīr adhvarāṇām /
ṚV, 1, 44, 9.1 patir hy adhvarāṇām agne dūto viśām asi /
ṚV, 1, 44, 10.2 asi grāmeṣv avitā purohito 'si yajñeṣu mānuṣaḥ //
ṚV, 1, 44, 10.2 asi grāmeṣv avitā purohito 'si yajñeṣu mānuṣaḥ //
ṚV, 1, 47, 7.1 yan nāsatyā parāvati yad vā stho adhi turvaśe /
ṚV, 1, 50, 4.1 taraṇir viśvadarśato jyotiṣkṛd asi sūrya /
ṚV, 1, 51, 15.2 asminn indra vṛjane sarvavīrāḥ smat sūribhis tava śarman syāma //
ṚV, 1, 53, 2.1 duro aśvasya dura indra gor asi duro yavasya vasuna inas patiḥ /
ṚV, 1, 53, 11.1 ya udṛcīndra devagopāḥ sakhāyas te śivatamā asāma /
ṚV, 1, 54, 8.1 asamaṃ kṣatram asamā manīṣā pra somapā apasā santu neme /
ṚV, 1, 55, 7.1 dānāya manaḥ somapāvann astu te 'rvāñcā harī vandanaśrud ā kṛdhi /
ṚV, 1, 57, 2.1 adha te viśvam anu hāsad iṣṭaya āpo nimneva savanā haviṣmataḥ /
ṚV, 1, 57, 5.1 bhūri ta indra vīryaṃ tava smasy asya stotur maghavan kāmam ā pṛṇa /
ṚV, 1, 59, 1.2 vaiśvānara nābhir asi kṣitīnāṃ sthūṇeva janāṁ upamid yayantha //
ṚV, 1, 59, 3.2 yā parvateṣv oṣadhīṣv apsu yā mānuṣeṣv asi tasya rājā //
ṚV, 1, 59, 5.2 rājā kṛṣṭīnām asi mānuṣīṇāṃ yudhā devebhyo varivaś cakartha //
ṚV, 1, 61, 8.2 pari dyāvāpṛthivī jabhra urvī nāsya te mahimānam pari ṣṭaḥ //
ṚV, 1, 62, 6.1 tad u prayakṣatamam asya karma dasmasya cārutamam asti daṃsaḥ /
ṚV, 1, 62, 12.2 dyumāṁ asi kratumāṁ indra dhīraḥ śikṣā śacīvas tava naḥ śacībhiḥ //
ṚV, 1, 69, 2.1 pari prajātaḥ kratvā babhūtha bhuvo devānām pitā putraḥ san //
ṚV, 1, 69, 4.1 jane na śeva āhūryaḥ san madhye niṣatto raṇvo duroṇe //
ṚV, 1, 71, 4.2 ād īṃ rājñe na sahīyase sacā sann ā dūtyam bhṛgavāṇo vivāya //
ṚV, 1, 71, 10.1 mā no agne sakhyā pitryāṇi pra marṣiṣṭhā abhi viduṣ kaviḥ san /
ṚV, 1, 72, 2.1 asme vatsam pari ṣantaṃ na vindann icchanto viśve amṛtā amūrāḥ /
ṚV, 1, 73, 8.1 yān rāye martān suṣūdo agne te syāma maghavāno vayaṃ ca /
ṚV, 1, 73, 10.1 etā te agna ucathāni vedho juṣṭāni santu manase hṛde ca /
ṚV, 1, 74, 4.1 yasya dūto asi kṣaye veṣi havyāni vītaye /
ṚV, 1, 75, 3.2 ko ha kasminn asi śritaḥ //
ṚV, 1, 75, 4.1 tvaṃ jāmir janānām agne mitro asi priyaḥ /
ṚV, 1, 76, 5.1 yathā viprasya manuṣo havirbhir devāṁ ayajaḥ kavibhiḥ kaviḥ san /
ṚV, 1, 81, 2.1 asi hi vīra senyo 'si bhūri parādadiḥ /
ṚV, 1, 81, 2.1 asi hi vīra senyo 'si bhūri parādadiḥ /
ṚV, 1, 81, 2.2 asi dabhrasya cid vṛdho yajamānāya śikṣasi sunvate bhūri te vasu //
ṚV, 1, 82, 5.1 yuktas te astu dakṣiṇa uta savyaḥ śatakrato /
ṚV, 1, 84, 17.1 ka īṣate tujyate ko bibhāya ko maṃsate santam indraṃ ko anti /
ṚV, 1, 84, 19.2 na tvad anyo maghavann asti marḍitendra bravīmi te vacaḥ //
ṚV, 1, 85, 12.1 yā vaḥ śarma śaśamānāya santi tridhātūni dāśuṣe yacchatādhi /
ṚV, 1, 86, 7.1 subhagaḥ sa prayajyavo maruto astu martyaḥ /
ṚV, 1, 87, 4.2 asi satya ṛṇayāvānedyo 'syā dhiyaḥ prāvitāthā vṛṣā gaṇaḥ //
ṚV, 1, 89, 1.2 devā no yathā sadam id vṛdhe asann aprāyuvo rakṣitāro dive dive //
ṚV, 1, 89, 5.2 pūṣā no yathā vedasām asad vṛdhe rakṣitā pāyur adabdhaḥ svastaye //
ṚV, 1, 90, 6.2 mādhvīr naḥ santv oṣadhīḥ //
ṚV, 1, 90, 7.2 madhu dyaur astu naḥ pitā //
ṚV, 1, 90, 8.1 madhumān no vanaspatir madhumāṁ astu sūryaḥ /
ṚV, 1, 91, 3.2 śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma //
ṚV, 1, 91, 3.2 śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma //
ṚV, 1, 91, 5.1 tvaṃ somāsi satpatis tvaṃ rājota vṛtrahā /
ṚV, 1, 91, 5.2 tvam bhadro asi kratuḥ //
ṚV, 1, 91, 9.1 soma yās te mayobhuva ūtayaḥ santi dāśuṣe /
ṚV, 1, 91, 15.2 sakhā suśeva edhi naḥ //
ṚV, 1, 91, 19.1 yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam /
ṚV, 1, 94, 5.2 citraḥ praketa uṣaso mahāṁ asy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 6.1 tvam adhvaryur uta hotāsi pūrvyaḥ praśāstā potā januṣā purohitaḥ /
ṚV, 1, 94, 7.1 yo viśvataḥ supratīkaḥ sadṛṅṅ asi dūre cit san taḍid ivāti rocase /
ṚV, 1, 94, 7.1 yo viśvataḥ supratīkaḥ sadṛṅṅ asi dūre cit san taḍid ivāti rocase /
ṚV, 1, 94, 8.1 pūrvo devā bhavatu sunvato ratho 'smākaṃ śaṃso abhy astu dūḍhyaḥ /
ṚV, 1, 94, 13.1 devo devānām asi mitro adbhuto vasur vasūnām asi cārur adhvare /
ṚV, 1, 94, 13.1 devo devānām asi mitro adbhuto vasur vasūnām asi cārur adhvare /
ṚV, 1, 94, 13.2 śarman syāma tava saprathastame 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 15.2 yam bhadreṇa śavasā codayāsi prajāvatā rādhasā te syāma //
ṚV, 1, 96, 7.2 sataś ca gopām bhavataś ca bhūrer devā agniṃ dhārayan draviṇodām //
ṚV, 1, 97, 6.1 tvaṃ hi viśvatomukha viśvataḥ paribhūr asi /
ṚV, 1, 98, 1.1 vaiśvānarasya sumatau syāma rājā hi kam bhuvanānām abhiśrīḥ /
ṚV, 1, 98, 3.1 vaiśvānara tava tat satyam astv asmān rāyo maghavānaḥ sacantām /
ṚV, 1, 100, 2.1 yasyānāptaḥ sūryasyeva yāmo bhare bhare vṛtrahā śuṣmo asti /
ṚV, 1, 100, 4.1 so aṅgirobhir aṅgirastamo bhūd vṛṣā vṛṣabhiḥ sakhibhiḥ sakhā san /
ṚV, 1, 100, 19.1 viśvāhendro adhivaktā no astv aparihvṛtāḥ sanuyāma vājam /
ṚV, 1, 102, 8.2 atīdaṃ viśvam bhuvanaṃ vavakṣithāśatrur indra januṣā sanād asi //
ṚV, 1, 102, 11.1 viśvāhendro adhivaktā no astv aparihvṛtāḥ sanuyāma vājam /
ṚV, 1, 104, 3.2 kṣīreṇa snātaḥ kuyavasya yoṣe hate te syātām pravaṇe śiphāyāḥ //
ṚV, 1, 105, 5.1 amī ye devā sthana triṣv ā rocane divaḥ /
ṚV, 1, 105, 7.1 ahaṃ so asmi yaḥ purā sute vadāmi kānicit /
ṚV, 1, 105, 13.1 agne tava tyad ukthyaṃ deveṣv asty āpyam /
ṚV, 1, 105, 19.1 enāṅgūṣeṇa vayam indravanto 'bhi ṣyāma vṛjane sarvavīrāḥ /
ṚV, 1, 107, 1.2 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat //
ṚV, 1, 108, 2.1 yāvad idam bhuvanaṃ viśvam asty uruvyacā varimatā gabhīram /
ṚV, 1, 108, 2.2 tāvāṁ ayam pātave somo astv aram indrāgnī manase yuvabhyām //
ṚV, 1, 108, 3.1 cakrāthe hi sadhryaṅ nāma bhadraṃ sadhrīcīnā vṛtrahaṇā uta sthaḥ /
ṚV, 1, 108, 8.1 yad indrāgnī yaduṣu turvaśeṣu yad druhyuṣv anuṣu pūruṣu sthaḥ /
ṚV, 1, 108, 9.1 yad indrāgnī avamasyām pṛthivyām madhyamasyām paramasyām uta sthaḥ /
ṚV, 1, 108, 10.1 yad indrāgnī paramasyām pṛthivyām madhyamasyām avamasyām uta sthaḥ /
ṚV, 1, 108, 11.1 yad indrāgnī divi ṣṭho yat pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu /
ṚV, 1, 109, 1.2 nānyā yuvat pramatir asti mahyaṃ sa vāṃ dhiyaṃ vājayantīm atakṣam //
ṚV, 1, 109, 7.2 ime nu te raśmayaḥ sūryasya yebhiḥ sapitvam pitaro na āsan //
ṚV, 1, 110, 3.2 tyaṃ cic camasam asurasya bhakṣaṇam ekaṃ santam akṛṇutā caturvayam //
ṚV, 1, 110, 4.1 viṣṭvī śamī taraṇitvena vāghato martāsaḥ santo amṛtatvam ānaśuḥ /
ṚV, 1, 114, 1.2 yathā śam asad dvipade catuṣpade viśvam puṣṭaṃ grāme asminn anāturam //
ṚV, 1, 114, 10.1 āre te goghnam uta pūruṣaghnaṃ kṣayadvīra sumnam asme te astu /
ṚV, 1, 116, 25.1 pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ /
ṚV, 1, 120, 7.1 yuvaṃ hy āstam maho ran yuvaṃ vā yan niratataṃsatam /
ṚV, 1, 120, 7.2 tā no vasū sugopā syātam pātaṃ no vṛkād aghāyoḥ //
ṚV, 1, 121, 15.2 ā no bhaja maghavan goṣv aryo maṃhiṣṭhās te sadhamādaḥ syāma //
ṚV, 1, 123, 13.2 uṣo no adya suhavā vy ucchāsmāsu rāyo maghavatsu ca syuḥ //
ṚV, 1, 124, 11.2 vi nūnam ucchād asati pra ketur gṛhaṃ gṛham upa tiṣṭhāte agniḥ //
ṚV, 1, 124, 12.2 amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya //
ṚV, 1, 125, 2.1 sugur asat suhiraṇyaḥ svaśvo bṛhad asmai vaya indro dadhāti /
ṚV, 1, 125, 7.2 anyas teṣām paridhir astu kaś cid apṛṇantam abhi saṃ yantu śokāḥ //
ṚV, 1, 126, 7.2 sarvāham asmi romaśā gandhārīṇām ivāvikā //
ṚV, 1, 129, 1.1 yaṃ tvaṃ ratham indra medhasātaye 'pākā santam iṣira praṇayasi prānavadya nayasi /
ṚV, 1, 129, 2.1 sa śrudhi yaḥ smā pṛtanāsu kāsu cid dakṣāyya indra bharahūtaye nṛbhir asi pratūrtaye nṛbhiḥ /
ṚV, 1, 129, 7.1 vanema taddhotrayā citantyā vanema rayiṃ rayivaḥ suvīryaṃ raṇvaṃ santaṃ suvīryam /
ṚV, 1, 129, 8.3 hatem asan na vakṣati kṣiptā jūrṇir na vakṣati //
ṚV, 1, 129, 11.1 pāhi na indra suṣṭuta sridho 'vayātā sadam id durmatīnāṃ devaḥ san durmatīnām /
ṚV, 1, 131, 1.3 indrāya viśvā savanāni mānuṣā rātāni santu mānuṣā //
ṚV, 1, 132, 2.3 asmatrā te sadhryak santu rātayo bhadrā bhadrasya rātayaḥ //
ṚV, 1, 132, 3.1 tat tu prayaḥ pratnathā te śuśukvanaṃ yasmin yajñe vāram akṛṇvata kṣayam ṛtasya vār asi kṣayam /
ṚV, 1, 135, 8.1 atrāha tad vahethe madhva āhutiṃ yam aśvattham upatiṣṭhanta jāyavo 'sme te santu jāyavaḥ /
ṚV, 1, 138, 3.1 yasya te pūṣan sakhye vipanyavaḥ kratvā cit santo 'vasā bubhujrira iti kratvā bubhujrire /
ṚV, 1, 139, 1.1 astu śrauṣaṭ puro agnīṃ dhiyā dadha ā nu tacchardho divyaṃ vṛṇīmaha indravāyū vṛṇīmahe /
ṚV, 1, 139, 11.1 ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha /
ṚV, 1, 139, 11.1 ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha /
ṚV, 1, 139, 11.2 apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam //
ṚV, 1, 140, 11.1 idam agne sudhitaṃ durdhitād adhi priyād u cin manmanaḥ preyo astu te /
ṚV, 1, 141, 3.2 yad īm anu pradivo madhva ādhave guhā santam mātariśvā mathāyati //
ṚV, 1, 143, 6.1 kuvin no agnir ucathasya vīr asad vasuṣ kuvid vasubhiḥ kāmam āvarat /
ṚV, 1, 144, 7.2 yo viśvataḥ pratyaṅṅ asi darśato raṇvaḥ saṃdṛṣṭau pitumāṁ iva kṣayaḥ //
ṚV, 1, 145, 1.2 tasmin santi praśiṣas tasminn iṣṭayaḥ sa vājasya śavasaḥ śuṣmiṇas patiḥ //
ṚV, 1, 147, 4.2 mantro guruḥ punar astu so asmā anu mṛkṣīṣṭa tanvaṃ duruktaiḥ //
ṚV, 1, 148, 5.1 na yaṃ ripavo na riṣaṇyavo garbhe santaṃ reṣaṇā reṣayanti /
ṚV, 1, 149, 2.1 sa yo vṛṣā narāṃ na rodasyoḥ śravobhir asti jīvapītasargaḥ /
ṚV, 1, 150, 3.2 pra pret te agne vanuṣaḥ syāma //
ṚV, 1, 156, 2.2 yo jātam asya mahato mahi bravat sed u śravobhir yujyaṃ cid abhy asat //
ṚV, 1, 157, 6.1 yuvaṃ ha stho bhiṣajā bheṣajebhir atho ha stho rathyā rāthyebhiḥ /
ṚV, 1, 157, 6.1 yuvaṃ ha stho bhiṣajā bheṣajebhir atho ha stho rathyā rāthyebhiḥ /
ṚV, 1, 161, 12.1 saṃmīlya yad bhuvanā paryasarpata kva svit tātyā pitarā va āsatuḥ /
ṚV, 1, 162, 8.2 yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu //
ṚV, 1, 162, 9.1 yad aśvasya kraviṣo makṣikāśa yad vā svarau svadhitau riptam asti /
ṚV, 1, 162, 9.2 yaddhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu //
ṚV, 1, 162, 10.1 yad ūvadhyam udarasyāpavāti ya āmasya kraviṣo gandho asti /
ṚV, 1, 162, 11.2 mā tad bhūmyām ā śriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu //
ṚV, 1, 162, 14.2 yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu //
ṚV, 1, 163, 3.1 asi yamo asy ādityo arvann asi trito guhyena vratena /
ṚV, 1, 163, 3.1 asi yamo asy ādityo arvann asi trito guhyena vratena /
ṚV, 1, 163, 3.1 asi yamo asy ādityo arvann asi trito guhyena vratena /
ṚV, 1, 163, 3.2 asi somena samayā vipṛkta āhus te trīṇi divi bandhanāni //
ṚV, 1, 163, 9.1 hiraṇyaśṛṅgo 'yo asya pādā manojavā avara indra āsīt /
ṚV, 1, 164, 1.1 asya vāmasya palitasya hotus tasya bhrātā madhyamo asty aśnaḥ /
ṚV, 1, 164, 9.1 yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ /
ṚV, 1, 164, 16.1 striyaḥ satīs tāṃ u me puṃsa āhuḥ paśyad akṣaṇvān na vi cetad andhaḥ /
ṚV, 1, 164, 16.2 kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat //
ṚV, 1, 164, 37.1 na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi /
ṚV, 1, 164, 40.1 sūyavasād bhagavatī hi bhūyā atho vayam bhagavantaḥ syāma /
ṚV, 1, 164, 43.2 ukṣāṇam pṛśnim apacanta vīrās tāni dharmāṇi prathamāny āsan //
ṚV, 1, 164, 46.2 ekaṃ sad viprā bahudhā vadanty agniṃ yamam mātariśvānam āhuḥ //
ṚV, 1, 164, 50.1 yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan /
ṚV, 1, 164, 50.2 te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ //
ṚV, 1, 165, 3.1 kutas tvam indra māhinaḥ sann eko yāsi satpate kiṃ ta itthā /
ṚV, 1, 165, 6.1 kva syā vo marutaḥ svadhāsīd yan mām ekaṃ samadhattāhihatye /
ṚV, 1, 165, 9.1 anuttam ā te maghavan nakir nu na tvāvāṁ asti devatā vidānaḥ /
ṚV, 1, 165, 10.1 ekasya cin me vibhv astv ojo yā nu dadhṛṣvān kṛṇavai manīṣā /
ṚV, 1, 167, 7.1 pra taṃ vivakmi vakmyo ya eṣām marutām mahimā satyo asti /
ṚV, 1, 167, 10.2 vayam purā mahi ca no anu dyūn tan na ṛbhukṣā narām anu ṣyāt //
ṚV, 1, 169, 1.1 mahaś cit tvam indra yata etān mahaś cid asi tyajaso varūtā /
ṚV, 1, 170, 1.1 na nūnam asti no śvaḥ kas tad veda yad adbhutam /
ṚV, 1, 170, 3.1 kiṃ no bhrātar agastya sakhā sann ati manyase /
ṚV, 1, 171, 2.2 upem ā yāta manasā juṣāṇā yūyaṃ hi ṣṭhā namasa id vṛdhāsaḥ //
ṚV, 1, 171, 3.2 ūrdhvā naḥ santu komyā vanāny ahāni viśvā maruto jigīṣā //
ṚV, 1, 171, 4.2 yuṣmabhyaṃ havyā niśitāny āsan tāny āre cakṛmā mṛᄆatā naḥ //
ṚV, 1, 172, 1.1 citro vo 'stu yāmaś citra ūtī sudānavaḥ /
ṚV, 1, 173, 6.1 pra yad itthā mahinā nṛbhyo asty araṃ rodasī kakṣye nāsmai /
ṚV, 1, 173, 7.1 samatsu tvā śūra satām urāṇam prapathintamam paritaṃsayadhyai /
ṚV, 1, 173, 9.1 asāma yathā suṣakhāya ena svabhiṣṭayo narāṃ na śaṃsaiḥ /
ṚV, 1, 173, 9.2 asad yathā na indro vandaneṣṭhās turo na karma nayamāna ukthā //
ṚV, 1, 173, 10.1 viṣpardhaso narāṃ na śaṃsair asmākāsad indro vajrahastaḥ /
ṚV, 1, 173, 12.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
ṚV, 1, 174, 10.1 tvam asmākam indra viśvadha syā avṛkatamo narāṃ nṛpātā /
ṚV, 1, 176, 5.1 āvo yasya dvibarhaso 'rkeṣu sānuṣag asat /
ṚV, 1, 178, 1.1 yaddha syā ta indra śruṣṭir asti yayā babhūtha jaritṛbhya ūtī /
ṚV, 1, 178, 5.1 tvayā vayam maghavann indra śatrūn abhi ṣyāma mahato manyamānān /
ṚV, 1, 179, 2.1 ye ciddhi pūrva ṛtasāpa āsan sākaṃ devebhir avadann ṛtāni /
ṚV, 1, 179, 2.2 te cid avāsur nahy antam āpuḥ sam ū nu patnīr vṛṣabhir jagamyuḥ //
ṚV, 1, 180, 9.2 dhattaṃ sūribhya uta vā svaśvyaṃ nāsatyā rayiṣācaḥ syāma //
ṚV, 1, 182, 8.1 tad vāṃ narā nāsatyāv anu ṣyād yad vām mānāsa ucatham avocan /
ṚV, 1, 184, 1.2 nāsatyā kuha cit santāv aryo divo napātā sudāstarāya //
ṚV, 1, 184, 4.1 asme sā vām mādhvī rātir astu stomaṃ hinotam mānyasya kāroḥ /
ṚV, 1, 185, 4.1 atapyamāne avasāvantī anu ṣyāma rodasī devaputre /
ṚV, 1, 185, 11.1 idaṃ dyāvāpṛthivī satyam astu pitar mātar yad ihopabruve vām /
ṚV, 1, 186, 3.2 asad yathā no varuṇaḥ sukīrtir iṣaś ca parṣad arigūrtaḥ sūriḥ //
ṚV, 1, 186, 10.1 pro aśvināv avase kṛṇudhvam pra pūṣaṇaṃ svatavaso hi santi /
ṚV, 1, 188, 3.2 agne sahasrasā asi //
ṚV, 1, 189, 6.2 viśvād ririkṣor uta vā ninitsor abhihrutām asi hi deva viṣpaṭ //
ṚV, 1, 190, 3.2 asya kratvāhanyo yo asti mṛgo na bhīmo arakṣasas tuviṣmān //
ṚV, 2, 1, 2.2 tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame //
ṚV, 2, 1, 3.1 tvam agna indro vṛṣabhaḥ satām asi tvaṃ viṣṇur urugāyo namasyaḥ /
ṚV, 2, 1, 3.1 tvam agna indro vṛṣabhaḥ satām asi tvaṃ viṣṇur urugāyo namasyaḥ /
ṚV, 2, 1, 5.2 tvam āśuhemā rariṣe svaśvyaṃ tvaṃ narāṃ śardho asi purūvasuḥ //
ṚV, 2, 1, 7.1 tvam agne draviṇodā araṅkṛte tvaṃ devaḥ savitā ratnadhā asi /
ṚV, 2, 1, 10.2 tvaṃ vi bhāsy anu dakṣi dāvane tvaṃ viśikṣur asi yajñam ātaniḥ //
ṚV, 2, 1, 11.2 tvam iḍā śatahimāsi dakṣase tvaṃ vṛtrahā vasupate sarasvatī //
ṚV, 2, 1, 12.2 tvaṃ vājaḥ prataraṇo bṛhann asi tvaṃ rayir bahulo viśvatas pṛthuḥ //
ṚV, 2, 1, 15.1 tvaṃ tān saṃ ca prati cāsi majmanāgne sujāta pra ca deva ricyase /
ṚV, 2, 2, 12.1 ubhayāso jātavedaḥ syāma te stotāro agne sūrayaś ca śarmaṇi /
ṚV, 2, 4, 2.2 eṣa viśvāny abhy astu bhūmā devānām agnir aratir jīrāśvaḥ //
ṚV, 2, 4, 9.1 tvayā yathā gṛtsamadāso agne guhā vanvanta uparāṁ abhi ṣyuḥ /
ṚV, 2, 7, 5.1 tvaṃ no asi bhāratāgne vaśābhir ukṣabhiḥ /
ṚV, 2, 8, 6.2 ariṣyantaḥ sacemahy abhi ṣyāma pṛtanyataḥ //
ṚV, 2, 9, 4.2 tvaṃ hy asi rayipatī rayīṇāṃ tvaṃ śukrasya vacaso manotā //
ṚV, 2, 11, 1.1 śrudhī havam indra mā riṣaṇyaḥ syāma te dāvane vasūnām /
ṚV, 2, 11, 12.2 avasyavo dhīmahi praśastiṃ sadyas te rāyo dāvane syāma //
ṚV, 2, 11, 13.1 syāma te ta indra ye ta ūtī avasyava ūrjaṃ vardhayantaḥ /
ṚV, 2, 12, 5.1 yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam /
ṚV, 2, 12, 15.1 yaḥ sunvate pacate dudhra ā cid vājaṃ dardarṣi sa kilāsi satyaḥ /
ṚV, 2, 13, 2.2 samāno adhvā pravatām anuṣyade yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ //
ṚV, 2, 13, 3.2 viśvā ekasya vinudas titikṣate yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ //
ṚV, 2, 13, 4.2 asinvan daṃṣṭraiḥ pitur atti bhojanaṃ yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ //
ṚV, 2, 13, 5.2 taṃ tvā stomebhir udabhir na vājinaṃ devaṃ devā ajanan sāsy ukthyaḥ //
ṚV, 2, 13, 6.2 sa śevadhiṃ ni dadhiṣe vivasvati viśvasyaika īśiṣe sāsy ukthyaḥ //
ṚV, 2, 13, 7.2 yaś cāsamā ajano didyuto diva urur ūrvāṃ abhitaḥ sāsy ukthyaḥ //
ṚV, 2, 13, 8.2 ūrjayantyā apariviṣṭam āsyam utaivādya purukṛt sāsy ukthyaḥ //
ṚV, 2, 13, 9.2 arajjau dasyūn sam unab dabhītaye suprāvyo abhavaḥ sāsy ukthyaḥ //
ṚV, 2, 13, 10.2 ṣaḍ astabhnā viṣṭiraḥ pañca saṃdṛśaḥ pari paro abhavaḥ sāsy ukthyaḥ //
ṚV, 2, 13, 11.2 jātūṣṭhirasya pra vayaḥ sahasvato yā cakartha sendra viśvāsy ukthyaḥ //
ṚV, 2, 13, 12.2 nīcā santam ud anayaḥ parāvṛjam prāndhaṃ śroṇaṃ śravayan sāsy ukthyaḥ //
ṚV, 2, 13, 12.2 nīcā santam ud anayaḥ parāvṛjam prāndhaṃ śroṇaṃ śravayan sāsy ukthyaḥ //
ṚV, 2, 14, 11.2 tam ūrdaraṃ na pṛṇatā yavenendraṃ somebhis tad apo vo astu //
ṚV, 2, 16, 1.1 pra vaḥ satāṃ jyeṣṭhatamāya suṣṭutim agnāv iva samidhāne havir bhare /
ṚV, 2, 17, 7.1 amājūr iva pitroḥ sacā satī samānād ā sadasas tvām iye bhagam /
ṚV, 2, 18, 8.2 upa jyeṣṭhe varūthe gabhastau prāye prāye jigīvāṃsaḥ syāma //
ṚV, 2, 20, 2.1 tvaṃ na indra tvābhir ūtī tvāyato abhiṣṭipāsi janān /
ṚV, 2, 20, 3.1 sa no yuvendro johūtraḥ sakhā śivo narām astu pātā /
ṚV, 2, 23, 2.2 usrā iva sūryo jyotiṣā maho viśveṣām ij janitā brahmaṇām asi //
ṚV, 2, 23, 4.2 brahmadviṣas tapano manyumīr asi bṛhaspate mahi tat te mahitvanam //
ṚV, 2, 23, 9.2 yā no dūre taḍito yā arātayo 'bhi santi jambhayā tā anapnasaḥ //
ṚV, 2, 23, 11.2 asi satya ṛṇayā brahmaṇaspata ugrasya cid damitā vīḍuharṣiṇaḥ //
ṚV, 2, 23, 14.2 āvis tat kṛṣva yad asat ta ukthyam bṛhaspate vi parirāpo ardaya //
ṚV, 2, 24, 7.2 te bāhubhyāṃ dhamitam agnim aśmani nakiḥ ṣo asty araṇo jahur hi tam //
ṚV, 2, 24, 15.1 brahmaṇaspate suyamasya viśvahā rāyaḥ syāma rathyo vayasvataḥ /
ṚV, 2, 26, 1.1 ṛjur icchaṃso vanavad vanuṣyato devayann id adevayantam abhy asat /
ṚV, 2, 26, 2.2 haviṣ kṛṇuṣva subhago yathāsasi brahmaṇaspater ava ā vṛṇīmahe //
ṚV, 2, 27, 6.1 sugo hi vo aryaman mitra panthā anṛkṣaro varuṇa sādhur asti /
ṚV, 2, 27, 7.2 bṛhan mitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ //
ṚV, 2, 27, 10.1 tvaṃ viśveṣāṃ varuṇāsi rājā ye ca devā asura ye ca martāḥ /
ṚV, 2, 27, 16.2 aśvīva tāṁ ati yeṣaṃ rathenāriṣṭā urāv ā śarman syāma //
ṚV, 2, 28, 1.1 idaṃ kaver ādityasya svarājo viśvāni sānty abhy astu mahnā /
ṚV, 2, 28, 1.1 idaṃ kaver ādityasya svarājo viśvāni sānty abhy astu mahnā /
ṚV, 2, 28, 2.1 tava vrate subhagāsaḥ syāma svādhyo varuṇa tuṣṭuvāṃsaḥ /
ṚV, 2, 28, 3.1 tava syāma puruvīrasya śarmann uruśaṃsasya varuṇa praṇetaḥ /
ṚV, 2, 29, 4.1 haye devā yūyam id āpaya stha te mṛḍata nādhamānāya mahyam /
ṚV, 2, 30, 6.1 pra hi kratuṃ vṛhatho yaṃ vanutho radhrasya stho yajamānasya codau /
ṚV, 2, 32, 6.1 sinīvāli pṛthuṣṭuke yā devānām asi svasā /
ṚV, 2, 33, 3.1 śreṣṭho jātasya rudra śriyāsi tavastamas tavasāṃ vajrabāho /
ṚV, 2, 33, 7.1 kva sya te rudra mṛḍayākur hasto yo asti bheṣajo jalāṣaḥ /
ṚV, 2, 33, 10.2 arhann idaṃ dayase viśvam abhvaṃ na vā ojīyo rudra tvad asti //
ṚV, 2, 38, 10.2 āye vāmasya saṃgathe rayīṇām priyā devasya savituḥ syāma //
ṚV, 2, 41, 10.1 indro aṅga mahad bhayam abhī ṣad apa cucyavat /
ṚV, 2, 41, 16.2 apraśastā iva smasi praśastim amba nas kṛdhi //
ṚV, 3, 1, 16.2 suretasā śravasā tuñjamānā abhi ṣyāma pṛtanāyūṃr adevān //
ṚV, 3, 1, 21.2 tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma //
ṚV, 3, 1, 23.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 3, 7.2 vayāṃsi jinva bṛhataś ca jāgṛva uśig devānām asi sukratur vipām //
ṚV, 3, 3, 10.2 jāta āpṛṇo bhuvanāni rodasī agne tā viśvā paribhūr asi tmanā //
ṚV, 3, 5, 10.2 yadī bhṛgubhyaḥ pari mātariśvā guhā santaṃ havyavāhaṃ samīdhe //
ṚV, 3, 5, 11.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 6, 8.1 urau vā ye antarikṣe madanti divo vā ye rocane santi devāḥ /
ṚV, 3, 6, 11.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 7, 11.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 9, 2.2 na tat te agne pramṛṣe nivartanaṃ yad dūre sann ihābhavaḥ //
ṚV, 3, 9, 3.1 ati tṛṣṭaṃ vavakṣithāthaiva sumanā asi /
ṚV, 3, 9, 3.2 pra prānye yanti pary anya āsate yeṣāṃ sakhye asi śritaḥ //
ṚV, 3, 15, 1.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
ṚV, 3, 15, 7.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 16, 2.2 abhi ye santi pṛtanāsu dūḍhyo viśvāhā śatrum ādabhuḥ //
ṚV, 3, 22, 1.2 sahasriṇaṃ vājam atyaṃ na saptiṃ sasavān san stūyase jātavedaḥ //
ṚV, 3, 22, 5.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 23, 3.2 agniṃ stuhi daivavātaṃ devaśravo yo janānām asad vaśī //
ṚV, 3, 23, 5.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 25, 1.1 agne divaḥ sūnur asi pracetās tanā pṛthivyā uta viśvavedāḥ /
ṚV, 3, 26, 7.1 agnir asmi janmanā jātavedā ghṛtam me cakṣur amṛtam ma āsan /
ṚV, 3, 26, 7.2 arkas tridhātū rajaso vimāno 'jasro gharmo havir asmi nāma //
ṚV, 3, 28, 3.2 sahasaḥ sūnur asy adhvare hitaḥ //
ṚV, 3, 29, 1.1 astīdam adhimanthanam asti prajananaṃ kṛtam /
ṚV, 3, 29, 1.1 astīdam adhimanthanam asti prajananaṃ kṛtam /
ṚV, 3, 30, 5.1 utābhaye puruhūta śravobhir eko dṛḍham avado vṛtrahā san /
ṚV, 3, 30, 6.2 jahi pratīco anūcaḥ parāco viśvaṃ satyaṃ kṛṇuhi viṣṭam astu //
ṚV, 3, 30, 18.2 rāyo vantāro bṛhataḥ syāmāsme astu bhaga indra prajāvān //
ṚV, 3, 30, 18.2 rāyo vantāro bṛhataḥ syāmāsme astu bhaga indra prajāvān //
ṚV, 3, 30, 21.2 divakṣā asi vṛṣabha satyaśuṣmo 'smabhyaṃ su maghavan bodhi godāḥ //
ṚV, 3, 31, 5.1 vīᄆau satīr abhi dhīrā atṛndan prācāhinvan manasā sapta viprāḥ /
ṚV, 3, 31, 8.1 sataḥ sataḥ pratimānam purobhūr viśvā veda janimā hanti śuṣṇam /
ṚV, 3, 31, 8.1 sataḥ sataḥ pratimānam purobhūr viśvā veda janimā hanti śuṣṇam /
ṚV, 3, 32, 4.1 ta in nv asya madhumad vivipra indrasya śardho maruto ya āsan /
ṚV, 3, 32, 12.2 yajñena yajñam ava yajñiyaḥ san yajñas te vajram ahihatya āvat //
ṚV, 3, 32, 16.1 na tvā gabhīraḥ puruhūta sindhur nādrayaḥ pari ṣanto varanta /
ṚV, 3, 34, 2.2 indra kṣitīnām asi mānuṣīṇāṃ viśāṃ daivīnām uta pūrvayāvā //
ṚV, 3, 36, 9.2 indra yat te māhinaṃ datram asty asmabhyaṃ taddharyaśva pra yandhi //
ṚV, 3, 38, 5.1 asūta pūrvo vṛṣabho jyāyān imā asya śurudhaḥ santi pūrvīḥ /
ṚV, 3, 38, 9.1 yuvam pratnasya sādhatho maho yad daivī svastiḥ pari ṇaḥ syātam /
ṚV, 3, 39, 3.1 yamā cid atra yamasūr asūta jihvāyā agram patad ā hy asthāt /
ṚV, 3, 39, 7.1 jyotir vṛṇīta tamaso vijānann āre syāma duritād abhīke /
ṚV, 3, 39, 8.1 jyotir yajñāya rodasī anu ṣyād āre syāma duritasya bhūreḥ /
ṚV, 3, 39, 8.1 jyotir yajñāya rodasī anu ṣyād āre syāma duritasya bhūreḥ /
ṚV, 3, 44, 1.1 ayaṃ te astu haryataḥ soma ā haribhiḥ sutaḥ /
ṚV, 3, 45, 5.1 svayur indra svarāᄆ asi smaddiṣṭiḥ svayaśastaraḥ /
ṚV, 3, 46, 2.1 mahāṁ asi mahiṣa vṛṣṇyebhir dhanaspṛd ugra sahamāno anyān /
ṚV, 3, 47, 1.2 ā siñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām //
ṚV, 3, 51, 11.1 yas te anu svadhām asat sute ni yaccha tanvam /
ṚV, 3, 53, 18.2 balaṃ tokāya tanayāya jīvase tvaṃ hi baladā asi //
ṚV, 3, 54, 3.1 yuvor ṛtaṃ rodasī satyam astu mahe ṣu ṇaḥ suvitāya pra bhūtam /
ṚV, 3, 54, 16.2 yuvaṃ hi stho rayidau no rayīṇāṃ dātraṃ rakṣethe akavair adabdhā //
ṚV, 3, 54, 18.2 yuyota no anapatyāni gantoḥ prajāvān naḥ paśumāṁ astu gātuḥ //
ṚV, 3, 54, 21.1 sadā sugaḥ pitumāṁ astu panthā madhvā devā oṣadhīḥ sam pipṛkta /
ṚV, 3, 55, 22.2 sakhāyas te vāmabhājaḥ syāma mahad devānām asuratvam ekam //
ṚV, 3, 56, 8.2 ṛtāvāna iṣirā dūᄆabhāsas trir ā divo vidathe santu devāḥ //
ṚV, 3, 59, 2.1 pra sa mitra marto astu prayasvān yas ta āditya śikṣati vratena /
ṚV, 3, 59, 3.2 ādityasya vratam upakṣiyanto vayam mitrasya sumatau syāma //
ṚV, 3, 59, 4.2 tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma //
ṚV, 3, 62, 3.1 asme tad indrāvaruṇā vasu ṣyād asme rayir marutaḥ sarvavīraḥ /
ṚV, 4, 1, 5.2 ava yakṣva no varuṇaṃ rarāṇo vīhi mṛᄆīkaṃ suhavo na edhi //
ṚV, 4, 1, 7.1 trir asya tā paramā santi satyā spārhā devasya janimāny agneḥ /
ṚV, 4, 1, 15.1 te gavyatā manasā dṛdhram ubdhaṃ gā yemānam pari ṣantam adrim /
ṚV, 4, 1, 18.2 viśve viśvāsu duryāsu devā mitra dhiye varuṇa satyam astu //
ṚV, 4, 2, 7.2 ā devayur inadhate duroṇe tasmin rayir dhruvo astu dāsvān //
ṚV, 4, 2, 10.2 prīted asaddhotrā sā yaviṣṭhāsāma yasya vidhato vṛdhāsaḥ //
ṚV, 4, 2, 10.2 prīted asaddhotrā sā yaviṣṭhāsāma yasya vidhato vṛdhāsaḥ //
ṚV, 4, 3, 9.2 kṛṣṇā satī ruśatā dhāsinaiṣā jāmaryeṇa payasā pīpāya //
ṚV, 4, 3, 11.1 ṛtenādriṃ vy asan bhidantaḥ sam aṅgiraso navanta gobhiḥ /
ṚV, 4, 4, 1.2 tṛṣvīm anu prasitiṃ drūṇāno 'stāsi vidhya rakṣasas tapiṣṭhaiḥ //
ṚV, 4, 4, 7.1 sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ /
ṚV, 4, 4, 7.2 piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭiḥ //
ṚV, 4, 5, 5.2 pāpāsaḥ santo anṛtā asatyā idam padam ajanatā gabhīram //
ṚV, 4, 5, 10.2 mātuṣ pade parame anti ṣad gor vṛṣṇaḥ śociṣaḥ prayatasya jihvā //
ṚV, 4, 6, 1.2 tvaṃ hi viśvam abhy asi manma pra vedhasaś cit tirasi manīṣām //
ṚV, 4, 6, 6.1 bhadrā te agne svanīka saṃdṛg ghorasya sato viṣuṇasya cāruḥ /
ṚV, 4, 7, 6.2 citraṃ santaṃ guhā hitaṃ suvedaṃ kūcidarthinam //
ṚV, 4, 8, 5.1 te syāma ye agnaye dadāśur havyadātibhiḥ /
ṚV, 4, 9, 1.1 agne mṛᄆa mahāṁ asi ya īm ā devayuṃ janam /
ṚV, 4, 10, 8.1 śivā naḥ sakhyā santu bhrātrāgne deveṣu yuṣme /
ṚV, 4, 12, 1.2 sa su dyumnair abhy astu prasakṣat tava kratvā jātavedaś cikitvān //
ṚV, 4, 15, 1.1 agnir hotā no adhvare vājī san pari ṇīyate /
ṚV, 4, 15, 9.2 dīrghāyur astu somakaḥ //
ṚV, 4, 16, 18.2 tvām anu pramatim ā jaganmoruśaṃso jaritre viśvadha syāḥ //
ṚV, 4, 16, 19.2 dyāvo na dyumnair abhi santo aryaḥ kṣapo madema śaradaś ca pūrvīḥ //
ṚV, 4, 16, 20.2 nū cid yathā naḥ sakhyā viyoṣad asan na ugro 'vitā tanūpāḥ //
ṚV, 4, 16, 21.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 17, 9.2 ayaṃ vājam bharati yaṃ sanoty asya priyāsaḥ sakhye syāma //
ṚV, 4, 17, 21.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 18, 4.2 nahī nv asya pratimānam asty antar jāteṣūta ye janitvāḥ //
ṚV, 4, 18, 12.2 kas te devo adhi mārḍīka āsīd yat prākṣiṇāḥ pitaram pādagṛhya //
ṚV, 4, 19, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 20, 7.1 na yasya vartā januṣā nv asti na rādhasa āmarītā maghasya /
ṚV, 4, 20, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 21, 1.1 ā yātv indro 'vasa upa na iha stutaḥ sadhamād astu śūraḥ /
ṚV, 4, 21, 2.2 yasya kratur vidathyo na samrāṭ sāhvān tarutro abhy asti kṛṣṭīḥ //
ṚV, 4, 21, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 22, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 23, 8.1 ṛtasya hi śurudhaḥ santi pūrvīr ṛtasya dhītir vṛjināni hanti /
ṚV, 4, 23, 9.1 ṛtasya dṛᄆhā dharuṇāni santi purūṇi candrā vapuṣe vapūṃṣi /
ṚV, 4, 23, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 24, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 26, 1.1 aham manur abhavaṃ sūryaś cāhaṃ kakṣīvāṁ ṛṣir asmi vipraḥ /
ṚV, 4, 26, 4.1 pra su ṣa vibhyo maruto vir astu pra śyenaḥ śyenebhya āśupatvā /
ṚV, 4, 27, 1.1 garbhe nu sann anv eṣām avedam ahaṃ devānāṃ janimāni viśvā /
ṚV, 4, 27, 2.1 na ghā sa mām apa joṣaṃ jabhārābhīm āsa tvakṣasā vīryeṇa /
ṚV, 4, 29, 5.1 tvotāso maghavann indra viprā vayaṃ te syāma sūrayo gṛṇantaḥ /
ṚV, 4, 30, 1.1 nakir indra tvad uttaro na jyāyāṁ asti vṛtrahan /
ṚV, 4, 30, 2.2 satrā mahāṁ asi śrutaḥ //
ṚV, 4, 30, 7.1 kim ād utāsi vṛtrahan maghavan manyumattamaḥ /
ṚV, 4, 30, 12.2 pari ṣṭhā indra māyayā //
ṚV, 4, 30, 22.1 sa ghed utāsi vṛtrahan samāna indra gopatiḥ /
ṚV, 4, 32, 2.1 bhṛmiś cid ghāsi tūtujir ā citra citriṇīṣv ā /
ṚV, 4, 32, 13.1 yac ciddhi śaśvatām asīndra sādhāraṇas tvam /
ṚV, 4, 32, 19.2 bhūridā asi vṛtrahan //
ṚV, 4, 32, 21.1 bhūridā hy asi śrutaḥ purutrā śūra vṛtrahan /
ṚV, 4, 34, 6.2 sajoṣasaḥ sūrayo yasya ca stha madhvaḥ pāta ratnadhā indravantaḥ //
ṚV, 4, 35, 4.1 kimmayaḥ svic camasa eṣa āsa yaṃ kāvyena caturo vicakra /
ṚV, 4, 36, 3.2 jivrī yat santā pitarā sanājurā punar yuvānā carathāya takṣatha //
ṚV, 4, 36, 7.2 dhīrāso hi ṣṭhā kavayo vipaścitas tān va enā brahmaṇā vedayāmasi //
ṚV, 4, 37, 2.1 te vo hṛde manase santu yajñā juṣṭāso adya ghṛtanirṇijo guḥ /
ṚV, 4, 37, 6.2 sa dhībhir astu sanitā medhasātā so arvatā //
ṚV, 4, 38, 1.1 uto hi vāṃ dātrā santi pūrvā yā pūrubhyas trasadasyur nitośe /
ṚV, 4, 41, 6.2 indrā no atra varuṇā syātām avobhir dasmā paritakmyāyām //
ṚV, 4, 41, 10.1 aśvyasya tmanā rathyasya puṣṭer nityasya rāyaḥ patayaḥ syāma /
ṚV, 4, 41, 11.2 yad didyavaḥ pṛtanāsu prakrīᄆān tasya vāṃ syāma sanitāra ājeḥ //
ṚV, 4, 42, 8.1 asmākam atra pitaras ta āsan sapta ṛṣayo daurgahe badhyamāne /
ṚV, 4, 45, 7.1 pra vām avocam aśvinā dhiyandhā rathaḥ svaśvo ajaro yo asti /
ṚV, 4, 46, 1.2 tvaṃ hi pūrvapā asi //
ṚV, 4, 46, 7.1 iha prayāṇam astu vām indravāyū vimocanam /
ṚV, 4, 47, 4.1 yā vāṃ santi puruspṛho niyuto dāśuṣe narā /
ṚV, 4, 50, 6.2 bṛhaspate suprajā vīravanto vayaṃ syāma patayo rayīṇām //
ṚV, 4, 51, 7.1 tā ghā tā bhadrā uṣasaḥ purāsur abhiṣṭidyumnā ṛtajātasatyāḥ /
ṚV, 4, 51, 10.2 syonād ā vaḥ pratibudhyamānāḥ suvīryasya patayaḥ syāma //
ṚV, 4, 51, 11.2 vayaṃ syāma yaśaso janeṣu tad dyauś ca dhattām pṛthivī ca devī //
ṚV, 4, 52, 3.1 uta sakhāsy aśvinor uta mātā gavām asi /
ṚV, 4, 52, 3.1 uta sakhāsy aśvinor uta mātā gavām asi /
ṚV, 4, 56, 3.1 sa it svapā bhuvaneṣv āsa ya ime dyāvāpṛthivī jajāna /
ṚV, 4, 56, 4.2 urūcī viśve yajate ni pātaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 57, 3.2 kṣetrasya patir madhumān no astv ariṣyanto anv enaṃ carema //
ṚV, 4, 57, 6.2 yathā naḥ subhagāsasi yathā naḥ suphalāsasi //
ṚV, 4, 57, 6.2 yathā naḥ subhagāsasi yathā naḥ suphalāsasi //
ṚV, 4, 58, 1.2 ghṛtasya nāma guhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ //
ṚV, 5, 2, 5.1 ke me maryakaṃ vi yavanta gobhir na yeṣāṃ gopā araṇaś cid āsa /
ṚV, 5, 2, 10.1 uta svānāso divi ṣantv agnes tigmāyudhā rakṣase hantavā u /
ṚV, 5, 3, 5.1 na tvaddhotā pūrvo agne yajīyān na kāvyaiḥ paro asti svadhāvaḥ /
ṚV, 5, 4, 1.2 tvayā vājaṃ vājayanto jayemābhi ṣyāma pṛtsutīr martyānām //
ṚV, 5, 4, 8.2 vayaṃ deveṣu sukṛtaḥ syāma śarmaṇā nas trivarūthena pāhi //
ṚV, 5, 6, 8.2 te syāma ya ānṛcus tvādūtāso dame dama iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 7, 4.1 sa smā kṛṇoti ketum ā naktaṃ cid dūra ā sate /
ṚV, 5, 7, 9.1 ā yas te sarpirāsute 'gne śam asti dhāyase /
ṚV, 5, 8, 3.2 guhā santaṃ subhaga viśvadarśataṃ tuviṣvaṇasaṃ suyajaṃ ghṛtaśriyam //
ṚV, 5, 9, 7.2 sa kṣepayat sa poṣayad bhuvad vājasya sātaya utaidhi pṛtsu no vṛdhe //
ṚV, 5, 10, 7.2 hotar vibhvāsahaṃ rayiṃ stotṛbhya stavase ca na utaidhi pṛtsu no vṛdhe //
ṚV, 5, 11, 5.1 tubhyedam agne madhumattamaṃ vacas tubhyam manīṣā iyam astu śaṃ hṛde /
ṚV, 5, 12, 4.2 ke dhāsim agne anṛtasya pānti ka āsato vacasaḥ santi gopāḥ //
ṚV, 5, 12, 5.1 sakhāyas te viṣuṇā agna ete śivāsaḥ santo aśivā abhūvan /
ṚV, 5, 13, 4.1 tvam agne saprathā asi juṣṭo hotā vareṇyaḥ /
ṚV, 5, 13, 6.1 agne nemir arāṁ iva devāṃs tvam paribhūr asi /
ṚV, 5, 16, 5.2 ye vayaṃ ye ca sūrayaḥ svasti dhāmahe sacotaidhi pṛtsu no vṛdhe //
ṚV, 5, 17, 5.2 ūrjo napād abhiṣṭaye pāhi śagdhi svastaya utaidhi pṛtsu no vṛdhe //
ṚV, 5, 19, 5.2 tā asya san dhṛṣajo na tigmāḥ susaṃśitā vakṣyo vakṣaṇesthāḥ //
ṚV, 5, 20, 4.2 rāya ṛtāya sukrato gobhiḥ ṣyāma sadhamādo vīraiḥ syāma sadhamādaḥ //
ṚV, 5, 20, 4.2 rāya ṛtāya sukrato gobhiḥ ṣyāma sadhamādo vīraiḥ syāma sadhamādaḥ //
ṚV, 5, 28, 3.1 agne śardha mahate saubhagāya tava dyumnāny uttamāni santu /
ṚV, 5, 28, 4.2 vṛṣabho dyumnavāṁ asi sam adhvareṣv idhyase //
ṚV, 5, 28, 5.2 tvaṃ hi havyavāᄆ asi //
ṚV, 5, 29, 1.2 arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ //
ṚV, 5, 29, 5.2 yat sūryasya haritaḥ patantīḥ puraḥ satīr uparā etaśe kaḥ //
ṚV, 5, 29, 14.2 yā cin nu vajrin kṛṇavo dadhṛṣvān na te vartā taviṣyā asti tasyāḥ //
ṚV, 5, 30, 10.1 sam atra gāvo 'bhito 'navanteheha vatsair viyutā yad āsan /
ṚV, 5, 30, 15.2 gharmaś cit taptaḥ pravṛje ya āsīd ayasmayas tam v ādāma viprāḥ //
ṚV, 5, 31, 2.2 nahi tvad indra vasyo anyad asty amenāṃś cij janivataś cakartha //
ṚV, 5, 31, 13.2 vāvandhi yajyūṃr uta teṣu dhehy ojo janeṣu yeṣu te syāma //
ṚV, 5, 33, 3.1 na te ta indrābhy asmad ṛṣvāyuktāso abrahmatā yad asan /
ṚV, 5, 33, 4.1 purū yat ta indra santy ukthā gave cakarthorvarāsu yudhyan /
ṚV, 5, 34, 9.2 tasmā āpaḥ saṃyataḥ pīpayanta tasmin kṣatram amavat tveṣam astu //
ṚV, 5, 35, 2.1 yad indra te catasro yac chūra santi tisraḥ /
ṚV, 5, 35, 4.1 vṛṣā hy asi rādhase jajñiṣe vṛṣṇi te śavaḥ /
ṚV, 5, 38, 5.2 indra syāma sugopāḥ śūra syāma sugopāḥ //
ṚV, 5, 38, 5.2 indra syāma sugopāḥ śūra syāma sugopāḥ //
ṚV, 5, 39, 1.1 yad indra citra mehanāsti tvādātam adrivaḥ /
ṚV, 5, 39, 3.1 yat te ditsu prarādhyam mano asti śrutam bṛhat /
ṚV, 5, 40, 7.1 mā mām imaṃ tava santam atra irasyā drugdho bhiyasā ni gārīt /
ṚV, 5, 40, 7.2 tvam mitro asi satyarādhās tau mehāvataṃ varuṇaś ca rājā //
ṚV, 5, 41, 9.1 tuje nas tane parvatāḥ santu svaitavo ye vasavo na vīrāḥ /
ṚV, 5, 42, 2.2 brahma priyaṃ devahitaṃ yad asty aham mitre varuṇe yan mayobhu //
ṚV, 5, 42, 4.2 sam brahmaṇā devahitaṃ yad asti saṃ devānāṃ sumatyā yajñiyānām //
ṚV, 5, 42, 8.2 ye aśvadā uta vā santi godā ye vastradāḥ subhagās teṣu rāyaḥ //
ṚV, 5, 42, 17.1 urau devā anibādhe syāma //
ṚV, 5, 43, 16.1 urau devā anibādhe syāma //
ṚV, 5, 44, 2.2 sugopā asi na dabhāya sukrato paro māyābhir ṛta āsa nāma te //
ṚV, 5, 44, 2.2 sugopā asi na dabhāya sukrato paro māyābhir ṛta āsa nāma te //
ṚV, 5, 44, 3.1 atyaṃ haviḥ sacate sac ca dhātu cāriṣṭagātuḥ sa hotā sahobhariḥ /
ṚV, 5, 44, 14.2 yo jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ //
ṚV, 5, 44, 15.2 agnir jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ //
ṚV, 5, 45, 11.2 ayā dhiyā syāma devagopā ayā dhiyā tuturyāmāty aṃhaḥ //
ṚV, 5, 47, 7.1 tad astu mitrāvaruṇā tad agne śaṃ yor asmabhyam idam astu śastam /
ṚV, 5, 47, 7.1 tad astu mitrāvaruṇā tad agne śaṃ yor asmabhyam idam astu śastam /
ṚV, 5, 49, 4.2 upa yad voce adhvarasya hotā rāyaḥ syāma patayo vājaratnāḥ //
ṚV, 5, 52, 2.1 te hi sthirasya śavasaḥ sakhāyaḥ santi dhṛṣṇuyā /
ṚV, 5, 52, 12.2 te me kecin na tāyava ūmā āsan dṛśi tviṣe //
ṚV, 5, 52, 13.1 ya ṛṣvā ṛṣṭividyutaḥ kavayaḥ santi vedhasaḥ /
ṚV, 5, 53, 1.1 ko veda jānam eṣāṃ ko vā purā sumneṣv āsa marutām /
ṚV, 5, 53, 9.2 mā vaḥ pari ṣṭhāt sarayuḥ purīṣiṇy asme it sumnam astu vaḥ //
ṚV, 5, 53, 14.2 vṛṣṭvī śaṃ yor āpa usri bheṣajaṃ syāma marutaḥ saha //
ṚV, 5, 53, 15.1 sudevaḥ samahāsati suvīro naro marutaḥ sa martyaḥ /
ṚV, 5, 53, 15.2 yaṃ trāyadhve syāma te //
ṚV, 5, 54, 13.1 yuṣmādattasya maruto vicetaso rāyaḥ syāma rathyo vayasvataḥ /
ṚV, 5, 55, 10.2 juṣadhvaṃ no havyadātiṃ yajatrā vayaṃ syāma patayo rayīṇām //
ṚV, 5, 57, 2.2 svaśvā stha surathāḥ pṛśnimātaraḥ svāyudhā maruto yāthanā śubham //
ṚV, 5, 59, 3.2 atyā iva subhvaś cārava sthana maryā iva śriyase cetathā naraḥ //
ṚV, 5, 60, 6.1 yad uttame maruto madhyame vā yad vāvame subhagāso divi ṣṭha /
ṚV, 5, 61, 1.1 ke ṣṭhā naraḥ śreṣṭhatamā ya eka eka āyaya /
ṚV, 5, 61, 4.2 agnitapo yathāsatha //
ṚV, 5, 62, 9.2 tena no mitrāvaruṇāv aviṣṭaṃ siṣāsanto jigīvāṃsaḥ syāma //
ṚV, 5, 65, 4.2 mitrasya hi pratūrvataḥ sumatir asti vidhataḥ //
ṚV, 5, 65, 5.1 vayam mitrasyāvasi syāma saprathastame /
ṚV, 5, 70, 1.1 purūruṇā ciddhy asty avo nūnaṃ vāṃ varuṇa /
ṚV, 5, 70, 2.2 vayaṃ te rudrā syāma //
ṚV, 5, 72, 2.1 vratena stho dhruvakṣemā dharmaṇā yātayajjanā /
ṚV, 5, 73, 1.1 yad adya sthaḥ parāvati yad arvāvaty aśvinā /
ṚV, 5, 73, 10.1 imā brahmāṇi vardhanāśvibhyāṃ santu śantamā /
ṚV, 5, 74, 6.1 asti hi vām iha stotā smasi vāṃ saṃdṛśi śriye /
ṚV, 5, 74, 6.1 asti hi vām iha stotā smasi vāṃ saṃdṛśi śriye /
ṚV, 5, 74, 9.1 śam ū ṣu vām madhūyuvāsmākam astu carkṛtiḥ /
ṚV, 5, 77, 2.1 prātar yajadhvam aśvinā hinota na sāyam asti devayā ajuṣṭam /
ṚV, 5, 85, 8.2 sarvā tā vi ṣya śithireva devādhā te syāma varuṇa priyāsaḥ //
ṚV, 5, 87, 6.2 sthātāro hi prasitau saṃdṛśi sthana te na uruṣyatā nidaḥ śuśukvāṃso nāgnayaḥ //
ṚV, 5, 87, 9.2 jyeṣṭhāso na parvatāso vyomani yūyaṃ tasya pracetasaḥ syāta durdhartavo nidaḥ //
ṚV, 6, 1, 2.1 adhā hotā ny asīdo yajīyān iᄆas pada iṣayann īḍyaḥ san /
ṚV, 6, 1, 12.2 pūrvīr iṣo bṛhatīr āreaghā asme bhadrā sauśravasāni santu //
ṚV, 6, 1, 13.2 purūṇi hi tve puruvāra santy agne vasu vidhate rājani tve //
ṚV, 6, 2, 6.1 tveṣas te dhūma ṛṇvati divi ṣañ chukra ātataḥ /
ṚV, 6, 2, 7.1 adhā hi vikṣv īḍyo 'si priyo no atithiḥ /
ṚV, 6, 4, 4.1 vadmā hi sūno asy admasadvā cakre agnir januṣājmānnam /
ṚV, 6, 10, 5.2 ye rādhasā śravasā cāty anyān suvīryebhiś cābhi santi janān //
ṚV, 6, 13, 2.2 agne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ //
ṚV, 6, 15, 19.2 asthūri no gārhapatyāni santu tigmena nas tejasā saṃ śiśādhi //
ṚV, 6, 16, 26.1 kratvā dā astu śreṣṭho 'dya tvā vanvan surekṇāḥ /
ṚV, 6, 17, 5.2 mahām adrim pari gā indra santaṃ nutthā acyutaṃ sadasas pari svāt //
ṚV, 6, 17, 14.2 bharadvāje nṛvata indra sūrīn divi ca smaidhi pārye na indra //
ṚV, 6, 18, 3.2 asti svin nu vīryaṃ tat ta indra na svid asti tad ṛtuthā vi vocaḥ //
ṚV, 6, 18, 3.2 asti svin nu vīryaṃ tat ta indra na svid asti tad ṛtuthā vi vocaḥ //
ṚV, 6, 18, 5.1 tan naḥ pratnaṃ sakhyam astu yuṣme itthā vadadbhir valam aṅgirobhiḥ /
ṚV, 6, 18, 6.1 sa hi dhībhir havyo asty ugra īśānakṛn mahati vṛtratūrye /
ṚV, 6, 18, 12.2 nāsya śatrur na pratimānam asti na pratiṣṭhiḥ purumāyasya sahyoḥ //
ṚV, 6, 18, 15.2 kṛṣvā kṛtno akṛtaṃ yat te asty ukthaṃ navīyo janayasva yajñaiḥ //
ṚV, 6, 19, 4.2 yathā cit pūrve jaritāra āsur anedyā anavadyā ariṣṭāḥ //
ṚV, 6, 19, 12.1 janaṃ vajrin mahi cin manyamānam ebhyo nṛbhyo randhayā yeṣv asmi /
ṚV, 6, 19, 13.1 vayaṃ ta ebhiḥ puruhūta sakhyaiḥ śatroḥ śatror uttara it syāma /
ṚV, 6, 21, 5.1 idā hi te veviṣataḥ purājāḥ pratnāsa āsuḥ purukṛt sakhāyaḥ /
ṚV, 6, 21, 10.2 śrudhī havam ā huvato huvāno na tvāvāṁ anyo amṛta tvad asti //
ṚV, 6, 21, 11.2 ye agnijihvā ṛtasāpa āsur ye manuṃ cakrur uparaṃ dasāya //
ṚV, 6, 23, 3.1 pātā sutam indro astu somam praṇenīr ugro jaritāram ūtī /
ṚV, 6, 23, 5.2 sute some stumasi śaṃsad ukthendrāya brahma vardhanaṃ yathāsat //
ṚV, 6, 23, 9.2 kuvit tasmā asati no bharāya na suṣvim indro 'vase mṛdhāti //
ṚV, 6, 23, 10.2 asad yathā jaritra uta sūrir indro rāyo viśvavārasya dātā //
ṚV, 6, 24, 5.1 anyad adya karvaram anyad u śvo 'sac ca san muhur ācakrir indraḥ /
ṚV, 6, 24, 5.2 mitro no atra varuṇaś ca pūṣāryo vaśasya paryetāsti //
ṚV, 6, 25, 1.1 yā ta ūtir avamā yā paramā yā madhyamendra śuṣminn asti /
ṚV, 6, 25, 5.2 indra nakiṣ ṭvā praty asty eṣāṃ viśvā jātāny abhy asi tāni //
ṚV, 6, 25, 5.2 indra nakiṣ ṭvā praty asty eṣāṃ viśvā jātāny abhy asi tāni //
ṚV, 6, 26, 8.1 vayaṃ te asyām indra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ /
ṚV, 6, 26, 8.2 prātardaniḥ kṣatraśrīr astu śreṣṭho ghane vṛtrāṇāṃ sanaye dhanānām //
ṚV, 6, 28, 1.2 prajāvatīḥ pururūpā iha syur indrāya pūrvīr uṣaso duhānāḥ //
ṚV, 6, 29, 1.2 maho hi dātā vajrahasto asti mahām u raṇvam avase yajadhvam //
ṚV, 6, 29, 4.1 sa soma āmiślatamaḥ suto bhūd yasmin paktiḥ pacyate santi dhānāḥ /
ṚV, 6, 29, 6.1 eved indraḥ suhava ṛṣvo astūtī anūtī hiriśipraḥ satvā /
ṚV, 6, 30, 4.1 satyam it tan na tvāvāṁ anyo astīndra devo na martyo jyāyān /
ṚV, 6, 32, 3.2 puraḥ purohā sakhibhiḥ sakhīyan dṛᄆhā ruroja kavibhiḥ kaviḥ san //
ṚV, 6, 33, 5.1 nūnaṃ na indrāparāya ca syā bhavā mṛᄆīka uta no abhiṣṭau /
ṚV, 6, 33, 5.2 itthā gṛṇanto mahinasya śarman divi ṣyāma pārye goṣatamāḥ //
ṚV, 6, 34, 2.1 puruhūto yaḥ purugūrta ṛbhvāṁ ekaḥ purupraśasto asti yajñaiḥ /
ṚV, 6, 34, 5.2 asad yathā mahati vṛtratūrya indro viśvāyur avitā vṛdhaś ca //
ṚV, 6, 36, 5.2 aso yathā naḥ śavasā cakāno yuge yuge vayasā cekitānaḥ //
ṚV, 6, 37, 5.2 indro vṛtraṃ haniṣṭho astu satvā tā sūriḥ pṛṇati tūtujānaḥ //
ṚV, 6, 40, 5.1 yad indra divi pārye yad ṛdhag yad vā sve sadane yatra vāsi /
ṚV, 6, 44, 1.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 2.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 3.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 12.2 tvam asi pradivaḥ kārudhāyā mā tvādāmāna ā dabhan maghonaḥ //
ṚV, 6, 44, 15.1 pātā sutam indro astu somaṃ hantā vṛtraṃ vajreṇa mandasānaḥ /
ṚV, 6, 44, 21.1 vṛṣāsi divo vṛṣabhaḥ pṛthivyā vṛṣā sindhūnāṃ vṛṣabha stiyānām /
ṚV, 6, 45, 5.1 tvam ekasya vṛtrahann avitā dvayor asi /
ṚV, 6, 45, 11.1 tam u tvā yaḥ purāsitha yo vā nūnaṃ hite dhane /
ṚV, 6, 45, 14.1 yā ta ūtir amitrahan makṣūjavastamāsati /
ṚV, 6, 45, 17.1 yo gṛṇatām id āsithāpir ūtī śivaḥ sakhā /
ṚV, 6, 45, 26.1 dūṇāśaṃ sakhyaṃ tava gaur asi vīra gavyate /
ṚV, 6, 47, 2.1 ayaṃ svādur iha madiṣṭha āsa yasyendro vṛtrahatye mamāda /
ṚV, 6, 47, 12.2 bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma //
ṚV, 6, 47, 13.1 tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma /
ṚV, 6, 47, 20.1 agavyūti kṣetram āganma devā urvī satī bhūmir aṃhūraṇābhūt /
ṚV, 6, 47, 20.2 bṛhaspate pra cikitsā gaviṣṭāv itthā sate jaritra indra panthām //
ṚV, 6, 47, 26.2 gobhiḥ saṃnaddho asi vīᄆayasvāsthātā te jayatu jetvāni //
ṚV, 6, 47, 30.2 apa protha dundubhe ducchunā ita indrasya muṣṭir asi vīᄆayasva //
ṚV, 6, 48, 8.1 viśvāsāṃ gṛhapatir viśām asi tvam agne mānuṣīṇām /
ṚV, 6, 48, 9.2 asya rāyas tvam agne rathīr asi vidā gādhaṃ tuce tu naḥ //
ṚV, 6, 48, 18.1 dṛter iva te 'vṛkam astu sakhyam /
ṚV, 6, 48, 19.1 paro hi martyair asi samo devair uta śriyā /
ṚV, 6, 48, 20.1 vāmī vāmasya dhūtayaḥ praṇītir astu sūnṛtā /
ṚV, 6, 50, 7.2 yūyaṃ hi ṣṭhā bhiṣajo mātṛtamā viśvasya sthātur jagato janitrīḥ //
ṚV, 6, 50, 9.2 syām ahaṃ te sadam id rātau tava syām agne 'vasā suvīraḥ //
ṚV, 6, 50, 9.2 syām ahaṃ te sadam id rātau tava syām agne 'vasā suvīraḥ //
ṚV, 6, 51, 6.2 yūyaṃ hi ṣṭhā rathyo nas tanūnāṃ yūyaṃ dakṣasya vacaso babhūva //
ṚV, 6, 51, 15.1 yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ /
ṚV, 6, 52, 2.2 tapūṃṣi tasmai vṛjināni santu brahmadviṣam abhi taṃ śocatu dyauḥ //
ṚV, 6, 52, 5.1 viśvadānīṃ sumanasaḥ syāma paśyema nu sūryam uccarantam /
ṚV, 6, 52, 13.1 viśve devāḥ śṛṇutemaṃ havam me ye antarikṣe ya upa dyavi ṣṭha /
ṚV, 6, 54, 9.2 stotāras ta iha smasi //
ṚV, 6, 55, 3.1 rāyo dhārāsy āghṛṇe vaso rāśir ajāśva /
ṚV, 6, 56, 5.2 ārāt pūṣann asi śrutaḥ //
ṚV, 6, 58, 1.1 śukraṃ te anyad yajataṃ te anyad viṣurūpe ahanī dyaur ivāsi /
ṚV, 6, 58, 1.2 viśvā hi māyā avasi svadhāvo bhadrā te pūṣann iha rātir astu //
ṚV, 6, 60, 8.1 yā vāṃ santi puruspṛho niyuto dāśuṣe narā /
ṚV, 6, 62, 8.1 yad rodasī pradivo asti bhūmā heᄆo devānām uta martyatrā /
ṚV, 6, 63, 1.2 ā yo arvāṅ nāsatyā vavarta preṣṭhā hy asatho asya manman //
ṚV, 6, 63, 10.2 bharadvājāya vīra nū gire dād dhatā rakṣāṃsi purudaṃsasā syuḥ //
ṚV, 6, 63, 11.1 ā vāṃ sumne variman sūribhiḥ ṣyām //
ṚV, 6, 64, 6.2 amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya //
ṚV, 6, 65, 4.1 idā hi vo vidhate ratnam astīdā vīrāya dāśuṣa uṣāsaḥ /
ṚV, 6, 66, 1.1 vapur nu tac cikituṣe cid astu samānaṃ nāma dhenu patyamānam /
ṚV, 6, 66, 3.1 rudrasya ye mīᄆhuṣaḥ santi putrā yāṃś co nu dādhṛvir bharadhyai /
ṚV, 6, 66, 4.1 na ya īṣante januṣo 'yā nv antaḥ santo 'vadyāni punānāḥ /
ṚV, 6, 66, 7.1 aneno vo maruto yāmo astv anaśvaś cid yam ajaty arathīḥ /
ṚV, 6, 66, 8.1 nāsya vartā na tarutā nv asti maruto yam avatha vājasātau /
ṚV, 6, 67, 1.1 viśveṣāṃ vaḥ satāṃ jyeṣṭhatamā gīrbhir mitrāvaruṇā vāvṛdhadhyai /
ṚV, 6, 67, 5.2 pari yad bhūtho rodasī cid urvī santi spaśo adabdhāso amūrāḥ //
ṚV, 6, 67, 8.2 tad vām mahitvaṃ ghṛtānnāv astu yuvaṃ dāśuṣe vi cayiṣṭam aṃhaḥ //
ṚV, 6, 68, 6.2 asme sa indrāvaruṇāv api ṣyāt pra yo bhanakti vanuṣām aśastīḥ //
ṚV, 6, 68, 7.1 uta naḥ sutrātro devagopāḥ sūribhya indrāvaruṇā rayiḥ ṣyāt /
ṚV, 6, 69, 6.2 ghṛtāsutī draviṇaṃ dhattam asme samudra sthaḥ kalaśaḥ somadhānaḥ //
ṚV, 6, 71, 2.1 devasya vayaṃ savituḥ savīmani śreṣṭhe syāma vasunaś ca dāvane /
ṚV, 6, 71, 2.2 yo viśvasya dvipado yaś catuṣpado niveśane prasave cāsi bhūmanaḥ //
ṚV, 6, 71, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
ṚV, 6, 74, 2.2 āre bādhethāṃ nirṛtim parācair asme bhadrā sauśravasāni santu //
ṚV, 6, 74, 3.2 ava syatam muñcataṃ yan no asti tanūṣu baddhaṃ kṛtam eno asmat //
ṚV, 7, 1, 2.2 dakṣāyyo yo dama āsa nityaḥ //
ṚV, 7, 1, 8.2 uto na ebhi stavathair iha syāḥ //
ṚV, 7, 1, 9.2 uto na ebhiḥ sumanā iha syāḥ //
ṚV, 7, 1, 10.1 ime naro vṛtrahatyeṣu śūrā viśvā adevīr abhi santu māyāḥ /
ṚV, 7, 1, 13.2 tvā yujā pṛtanāyūṃr abhi ṣyām //
ṚV, 7, 1, 14.1 sed agnir agnīṃr aty astv anyān yatra vājī tanayo vīᄆupāṇiḥ /
ṚV, 7, 1, 20.2 rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 1, 25.2 rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 3, 2.2 ād asya vāto anu vāti śocir adha sma te vrajanaṃ kṛṣṇam asti //
ṚV, 7, 3, 8.1 yā vā te santi dāśuṣe adhṛṣṭā giro vā yābhir nṛvatīr uruṣyāḥ /
ṚV, 7, 3, 10.2 viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 4, 2.1 sa gṛtso agnis taruṇaś cid astu yato yaviṣṭho ajaniṣṭa mātuḥ /
ṚV, 7, 4, 4.2 sa mā no atra juhuraḥ sahasvaḥ sadā tve sumanasaḥ syāma //
ṚV, 7, 4, 7.1 pariṣadyaṃ hy araṇasya rekṇo nityasya rāyaḥ patayaḥ syāma /
ṚV, 7, 4, 7.2 na śeṣo agne anyajātam asty acetānasya mā patho vi dukṣaḥ //
ṚV, 7, 4, 10.2 viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 8, 5.1 asann it tve āhavanāni bhūri bhuvo viśvebhiḥ sumanā anīkaiḥ /
ṚV, 7, 11, 1.1 mahāṁ asy adhvarasya praketo na ṛte tvad amṛtā mādayante /
ṚV, 7, 12, 3.2 tve vasu suṣaṇanāni santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 14, 3.2 tubhyaṃ devāya dāśataḥ syāma yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 16, 6.1 kṛdhi ratnaṃ yajamānāya sukrato tvaṃ hi ratnadhā asi /
ṚV, 7, 16, 7.1 tve agne svāhuta priyāsaḥ santu sūrayaḥ /
ṚV, 7, 17, 7.1 te te devāya dāśataḥ syāma maho no ratnā vi dadha iyānaḥ //
ṚV, 7, 18, 2.1 rājeva hi janibhiḥ kṣeṣy evāva dyubhir abhi viduṣ kaviḥ san /
ṚV, 7, 18, 3.2 arvācī te pathyā rāya etu syāma te sumatāv indra śarman //
ṚV, 7, 18, 6.1 puroᄆā it turvaśo yakṣur āsīd rāye matsyāso niśitā apīva /
ṚV, 7, 19, 7.2 trāyasva no 'vṛkebhir varūthais tava priyāsaḥ sūriṣu syāma //
ṚV, 7, 20, 5.2 pra yaḥ senānīr adha nṛbhyo astīnaḥ satvā gaveṣaṇaḥ sa dhṛṣṇuḥ //
ṚV, 7, 20, 8.1 yas ta indra priyo jano dadāśad asan nireke adrivaḥ sakhā te /
ṚV, 7, 20, 8.2 vayaṃ te asyāṃ sumatau caniṣṭhāḥ syāma varūthe aghnato nṛpītau //
ṚV, 7, 20, 10.2 vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 21, 9.1 sakhāyas ta indra viśvaha syāma namovṛdhāso mahinā tarutra /
ṚV, 7, 21, 10.2 vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 22, 2.1 yas te mado yujyaś cārur asti yena vṛtrāṇi haryaśva haṃsi /
ṚV, 7, 22, 7.2 tvaṃ nṛbhir havyo viśvadhāsi //
ṚV, 7, 22, 9.2 asme te santu sakhyā śivāni yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 24, 1.2 aso yathā no 'vitā vṛdhe ca dado vasūni mamadaś ca somaiḥ //
ṚV, 7, 25, 3.1 śataṃ te śiprinn ūtayaḥ sudāse sahasraṃ śaṃsā uta rātir astu /
ṚV, 7, 25, 4.1 tvāvato hīndra kratve asmi tvāvato 'vituḥ śūra rātau /
ṚV, 7, 27, 2.1 ya indra śuṣmo maghavan te asti śikṣā sakhibhyaḥ puruhūta nṛbhyaḥ /
ṚV, 7, 27, 3.1 indro rājā jagataś carṣaṇīnām adhi kṣami viṣurūpaṃ yad asti /
ṚV, 7, 28, 1.1 brahmā ṇa indropa yāhi vidvān arvāñcas te harayaḥ santu yuktāḥ /
ṚV, 7, 28, 2.2 ā yad vajraṃ dadhiṣe hasta ugra ghoraḥ san kratvā janiṣṭhā aṣāᄆhaḥ //
ṚV, 7, 29, 3.1 kā te asty araṅkṛtiḥ sūktaiḥ kadā nūnaṃ te maghavan dāśema /
ṚV, 7, 29, 4.1 uto ghā te puruṣyā id āsan yeṣām pūrveṣām aśṛṇor ṛṣīṇām /
ṚV, 7, 29, 4.2 adhāhaṃ tvā maghavañ johavīmi tvaṃ na indrāsi pramatiḥ piteva //
ṚV, 7, 31, 6.1 tvaṃ varmāsi saprathaḥ puroyodhaś ca vṛtrahan /
ṚV, 7, 31, 7.1 mahāṁ utāsi yasya te 'nu svadhāvarī sahaḥ /
ṚV, 7, 32, 1.2 ārāttāc cit sadhamādaṃ na ā gahīha vā sann upa śrudhi //
ṚV, 7, 32, 10.1 nakiḥ sudāso ratham pary āsa na rīramat /
ṚV, 7, 32, 17.1 tvaṃ viśvasya dhanadā asi śruto ya īm bhavanty ājayaḥ /
ṚV, 7, 32, 19.2 nahi tvad anyan maghavan na āpyaṃ vasyo asti pitā cana //
ṚV, 7, 32, 24.1 abhī ṣatas tad ā bharendra jyāyaḥ kanīyasaḥ /
ṚV, 7, 32, 24.2 purūvasur hi maghavan sanād asi bhare bhare ca havyaḥ //
ṚV, 7, 33, 6.1 daṇḍā ived goajanāsa āsan paricchinnā bharatā arbhakāsaḥ /
ṚV, 7, 33, 11.1 utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahman manaso 'dhi jātaḥ /
ṚV, 7, 34, 15.1 sajūr devebhir apāṃ napātaṃ sakhāyaṃ kṛdhvaṃ śivo no astu //
ṚV, 7, 34, 21.1 prati na stomaṃ tvaṣṭā juṣeta syād asme aramatir vasūyuḥ //
ṚV, 7, 34, 22.2 varūtrībhiḥ suśaraṇo no astu tvaṣṭā sudatro vi dadhātu rāyaḥ //
ṚV, 7, 34, 24.2 anu viśve maruto ye sahāso rāyaḥ syāma dharuṇaṃ dhiyadhyai //
ṚV, 7, 34, 25.2 śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 35, 2.1 śaṃ no bhagaḥ śam u naḥ śaṃso astu śaṃ naḥ purandhiḥ śam u santu rāyaḥ /
ṚV, 7, 35, 2.1 śaṃ no bhagaḥ śam u naḥ śaṃso astu śaṃ naḥ purandhiḥ śam u santu rāyaḥ /
ṚV, 7, 35, 2.2 śaṃ naḥ satyasya suyamasya śaṃsaḥ śaṃ no aryamā purujāto astu //
ṚV, 7, 35, 3.1 śaṃ no dhātā śam u dhartā no astu śaṃ na urūcī bhavatu svadhābhiḥ /
ṚV, 7, 35, 3.2 śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ no devānāṃ suhavāni santu //
ṚV, 7, 35, 4.1 śaṃ no agnir jyotiranīko astu śaṃ no mitrāvaruṇāv aśvinā śam /
ṚV, 7, 35, 4.2 śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiro abhi vātu vātaḥ //
ṚV, 7, 35, 5.1 śaṃ no dyāvāpṛthivī pūrvahūtau śam antarikṣaṃ dṛśaye no astu /
ṚV, 7, 35, 5.2 śaṃ na oṣadhīr vanino bhavantu śaṃ no rajasas patir astu jiṣṇuḥ //
ṚV, 7, 35, 6.1 śaṃ na indro vasubhir devo astu śam ādityebhir varuṇaḥ suśaṃsaḥ /
ṚV, 7, 35, 7.1 śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no grāvāṇaḥ śam u santu yajñāḥ /
ṚV, 7, 35, 7.2 śaṃ naḥ svarūṇām mitayo bhavantu śaṃ naḥ prasvaḥ śam v astu vediḥ //
ṚV, 7, 35, 8.2 śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śam u santv āpaḥ //
ṚV, 7, 35, 9.2 śaṃ no viṣṇuḥ śam u pūṣā no astu śaṃ no bhavitraṃ śam v astu vāyuḥ //
ṚV, 7, 35, 9.2 śaṃ no viṣṇuḥ śam u pūṣā no astu śaṃ no bhavitraṃ śam v astu vāyuḥ //
ṚV, 7, 35, 10.2 śaṃ naḥ parjanyo bhavatu prajābhyaḥ śaṃ naḥ kṣetrasya patir astu śambhuḥ //
ṚV, 7, 35, 11.1 śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhir astu /
ṚV, 7, 35, 12.1 śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śam u santu gāvaḥ /
ṚV, 7, 35, 13.1 śaṃ no aja ekapād devo astu śaṃ no 'hir budhnyaḥ śaṃ samudraḥ /
ṚV, 7, 35, 13.2 śaṃ no apāṃ napāt perur astu śaṃ naḥ pṛśnir bhavatu devagopā //
ṚV, 7, 37, 4.2 vayaṃ nu te dāśvāṃsaḥ syāma brahma kṛṇvanto harivo vasiṣṭhāḥ //
ṚV, 7, 37, 8.1 ā no rādhāṃsi savita stavadhyā ā rāyo yantu parvatasya rātau /
ṚV, 7, 38, 3.1 api ṣṭutaḥ savitā devo astu yam ā cid viśve vasavo gṛṇanti /
ṚV, 7, 39, 4.1 te hi yajñeṣu yajñiyāsa ūmāḥ sadhasthaṃ viśve abhi santi devāḥ /
ṚV, 7, 40, 1.2 yad adya devaḥ savitā suvāti syāmāsya ratnino vibhāge //
ṚV, 7, 40, 3.1 sed ugro astu marutaḥ sa śuṣmī yam martyam pṛṣadaśvā avātha /
ṚV, 7, 40, 3.2 utem agniḥ sarasvatī junanti na tasya rāyaḥ paryetāsti //
ṚV, 7, 41, 3.2 bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma //
ṚV, 7, 41, 4.1 utedānīm bhagavantaḥ syāmota prapitva uta madhye ahnām /
ṚV, 7, 41, 4.2 utoditā maghavan sūryasya vayaṃ devānāṃ sumatau syāma //
ṚV, 7, 41, 5.1 bhaga eva bhagavāṁ astu devās tena vayam bhagavantaḥ syāma /
ṚV, 7, 41, 5.1 bhaga eva bhagavāṁ astu devās tena vayam bhagavantaḥ syāma /
ṚV, 7, 43, 4.2 jyeṣṭhaṃ vo adya maha ā vasūnām ā gantana samanaso yati ṣṭha //
ṚV, 7, 48, 2.1 ṛbhur ṛbhubhir abhi vaḥ syāma vibhvo vibhubhiḥ śavasā śavāṃsi /
ṚV, 7, 48, 3.1 te ciddhi pūrvīr abhi santi śāsā viśvāṁ arya uparatāti vanvan /
ṚV, 7, 51, 2.2 asmākaṃ santu bhuvanasya gopāḥ pibantu somam avase no adya //
ṚV, 7, 52, 1.1 ādityāso aditayaḥ syāma pūr devatrā vasavo martyatrā /
ṚV, 7, 53, 3.1 uto hi vāṃ ratnadheyāni santi purūṇi dyāvāpṛthivī sudāse /
ṚV, 7, 53, 3.2 asme dhattaṃ yad asad askṛdhoyu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 54, 2.1 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
ṚV, 7, 54, 2.2 ajarāsas te sakhye syāma piteva putrān prati no juṣasva //
ṚV, 7, 55, 1.2 sakhā suśeva edhi naḥ //
ṚV, 7, 56, 5.1 sā viṭ suvīrā marudbhir astu sanāt sahantī puṣyantī nṛmṇam //
ṚV, 7, 56, 17.2 āre gohā nṛhā vadho vo astu sumnebhir asme vasavo namadhvam //
ṚV, 7, 56, 18.2 ya īvato vṛṣaṇo asti gopāḥ so advayāvī havate va ukthaiḥ //
ṚV, 7, 56, 21.2 ā na spārhe bhajatanā vasavye yad īṃ sujātaṃ vṛṣaṇo vo asti //
ṚV, 7, 56, 24.1 asme vīro marutaḥ śuṣmy astu janānāṃ yo asuro vidhartā /
ṚV, 7, 56, 24.2 apo yena sukṣitaye taremādha svam oko abhi vaḥ syāma //
ṚV, 7, 56, 25.2 śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 57, 4.1 ṛdhak sā vo maruto didyud astu yad va āgaḥ puruṣatā karāma /
ṚV, 7, 57, 4.2 mā vas tasyām api bhūmā yajatrā asme vo astu sumatiś caniṣṭhā //
ṚV, 7, 58, 2.2 pra ye mahobhir ojasota santi viśvo vo yāman bhayate svardṛk //
ṚV, 7, 58, 4.2 yuṣmotaḥ samrāᄆ uta hanti vṛtram pra tad vo astu dhūtayo deṣṇam //
ṚV, 7, 60, 1.2 vayaṃ devatrādite syāma tava priyāso aryaman gṛṇantaḥ //
ṚV, 7, 60, 5.1 ime cetāro anṛtasya bhūrer mitro aryamā varuṇo hi santi /
ṚV, 7, 60, 7.2 pravrāje cin nadyo gādham asti pāraṃ no asya viṣpitasya parṣan //
ṚV, 7, 62, 6.2 sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 63, 6.2 sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 66, 5.1 suprāvīr astu sa kṣayaḥ pra nu yāman sudānavaḥ /
ṚV, 7, 66, 9.1 te syāma deva varuṇa te mitra sūribhiḥ saha /
ṚV, 7, 66, 13.2 teṣāṃ vaḥ sumne succhardiṣṭame naraḥ syāma ye ca sūrayaḥ //
ṚV, 7, 67, 6.1 aviṣṭaṃ dhīṣv aśvinā na āsu prajāvad reto ahrayaṃ no astu /
ṚV, 7, 68, 5.1 citraṃ ha yad vām bhojanaṃ nv asti ny atraye mahiṣvantaṃ yuyotam /
ṚV, 7, 68, 5.2 yo vām omānaṃ dadhate priyaḥ san //
ṚV, 7, 70, 5.2 prati pra yātaṃ varam ā janāyāsme vām astu sumatiś caniṣṭhā //
ṚV, 7, 71, 4.1 yo vāṃ ratho nṛpatī asti voᄆhā trivandhuro vasumāṁ usrayāmā /
ṚV, 7, 76, 3.1 tānīd ahāni bahulāny āsan yā prācīnam uditā sūryasya /
ṚV, 7, 76, 4.1 ta id devānāṃ sadhamāda āsann ṛtāvānaḥ kavayaḥ pūrvyāsaḥ /
ṚV, 7, 81, 4.2 tasyās te ratnabhāja īmahe vayaṃ syāma mātur na sūnavaḥ //
ṚV, 7, 85, 4.1 sa sukratur ṛtacid astu hotā ya āditya śavasā vāṃ namasvān /
ṚV, 7, 85, 4.2 āvavartad avase vāṃ haviṣmān asad it sa suvitāya prayasvān //
ṚV, 7, 86, 4.1 kim āga āsa varuṇa jyeṣṭhaṃ yat stotāraṃ jighāṃsasi sakhāyam /
ṚV, 7, 86, 6.2 asti jyāyān kanīyasa upāre svapnaś caned anṛtasya prayotā //
ṚV, 7, 86, 8.1 ayaṃ su tubhyaṃ varuṇa svadhāvo hṛdi stoma upaśritaś cid astu /
ṚV, 7, 86, 8.2 śaṃ naḥ kṣeme śam u yoge no astu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 87, 6.2 gambhīraśaṃso rajaso vimānaḥ supārakṣatraḥ sato asya rājā //
ṚV, 7, 87, 7.1 yo mṛᄆayāti cakruṣe cid āgo vayaṃ syāma varuṇe anāgāḥ /
ṚV, 7, 88, 6.1 ya āpir nityo varuṇa priyaḥ san tvām āgāṃsi kṛṇavat sakhā te /
ṚV, 7, 91, 1.1 kuvid aṅga namasā ye vṛdhāsaḥ purā devā anavadyāsa āsan /
ṚV, 7, 92, 4.2 ghnanto vṛtrāṇi sūribhiḥ ṣyāma sāsahvāṃso yudhā nṛbhir amitrān //
ṚV, 7, 94, 11.1 ukthebhir vṛtrahantamā yā mandānā cid ā girā /
ṚV, 7, 95, 4.1 uta syā naḥ sarasvatī juṣāṇopa śravat subhagā yajñe asmin /
ṚV, 7, 97, 4.1 sa ā no yoniṃ sadatu preṣṭho bṛhaspatir viśvavāro yo asti /
ṚV, 7, 98, 6.2 gavām asi gopatir eka indra bhakṣīmahi te prayatasya vasvaḥ //
ṚV, 7, 100, 3.2 pra viṣṇur astu tavasas tavīyān tveṣaṃ hy asya sthavirasya nāma //
ṚV, 7, 100, 6.1 kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi /
ṚV, 7, 101, 5.1 idaṃ vacaḥ parjanyāya svarāje hṛdo astv antaraṃ taj jujoṣat /
ṚV, 7, 101, 5.2 mayobhuvo vṛṣṭayaḥ santv asme supippalā oṣadhīr devagopāḥ //
ṚV, 7, 103, 7.2 saṃvatsarasya tad ahaḥ pari ṣṭha yan maṇḍūkāḥ prāvṛṣīṇam babhūva //
ṚV, 7, 104, 3.2 yathā nātaḥ punar ekaś canodayat tad vām astu sahase manyumacchavaḥ //
ṚV, 7, 104, 8.2 āpa iva kāśinā saṃgṛbhītā asann astv āsata indra vaktā //
ṚV, 7, 104, 8.2 āpa iva kāśinā saṃgṛbhītā asann astv āsata indra vaktā //
ṚV, 7, 104, 11.1 paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ /
ṚV, 7, 104, 11.1 paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ /
ṚV, 7, 104, 14.1 yadi vāham anṛtadeva āsa moghaṃ vā devāṁ apyūhe agne /
ṚV, 7, 104, 15.1 adyā murīya yadi yātudhāno asmi yadi vāyus tatapa pūruṣasya /
ṚV, 7, 104, 16.1 yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha /
ṚV, 8, 1, 6.1 vasyāṁ indrāsi me pitur uta bhrātur abhuñjataḥ /
ṚV, 8, 1, 7.1 kveyatha kved asi purutrā ciddhi te manaḥ /
ṚV, 8, 1, 9.1 ye te santi daśagvinaḥ śatino ye sahasriṇaḥ /
ṚV, 8, 1, 27.1 ya eko asti daṃsanā mahāṁ ugro abhi vrataiḥ /
ṚV, 8, 1, 31.2 uta vāmasya vasunaś ciketati yo asti yādvaḥ paśuḥ //
ṚV, 8, 1, 32.2 eṣa viśvāny abhy astu saubhagāsaṅgasya svanadrathaḥ //
ṚV, 8, 2, 7.1 traya indrasya somāḥ sutāsaḥ santu devasya /
ṚV, 8, 2, 9.1 śucir asi puruniṣṭhāḥ kṣīrair madhyata āśīrtaḥ /
ṚV, 8, 2, 13.1 revāṁ id revata stotā syāt tvāvato maghonaḥ /
ṚV, 8, 3, 14.2 kadā havam maghavann indra sunvataḥ kad u stuvata ā gamaḥ //
ṚV, 8, 4, 1.2 simā purū nṛṣūto asy ānave 'si praśardha turvaśe //
ṚV, 8, 4, 1.2 simā purū nṛṣūto asy ānave 'si praśardha turvaśe //
ṚV, 8, 5, 1.1 dūrād iheva yat saty aruṇapsur aśiśvitat /
ṚV, 8, 6, 8.1 guhā satīr upa tmanā pra yacchocanta dhītayaḥ /
ṚV, 8, 6, 41.1 ṛṣir hi pūrvajā asy eka īśāna ojasā /
ṚV, 8, 7, 12.1 yūyaṃ hi ṣṭhā sudānavo rudrā ṛbhukṣaṇo dame /
ṚV, 8, 8, 14.1 yan nāsatyā parāvati yad vā stho adhy ambare /
ṚV, 8, 9, 15.1 yan nāsatyā parāke arvāke asti bheṣajam /
ṚV, 8, 10, 1.1 yat stho dīrghaprasadmani yad vādo rocane divaḥ /
ṚV, 8, 10, 3.2 yayor asti pra ṇaḥ sakhyaṃ deveṣv adhy āpyam //
ṚV, 8, 10, 4.1 yayor adhi pra yajñā asūre santi sūrayaḥ /
ṚV, 8, 10, 5.1 yad adyāśvināv apāg yat prāk stho vājinīvasū /
ṚV, 8, 11, 1.1 tvam agne vratapā asi deva ā martyeṣv ā /
ṚV, 8, 11, 2.1 tvam asi praśasyo vidatheṣu sahantya /
ṚV, 8, 11, 4.1 anti cit santam aha yajñam martasya ripoḥ /
ṚV, 8, 11, 8.1 purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ /
ṚV, 8, 12, 18.1 yad vāsi sunvato vṛdho yajamānasya satpate /
ṚV, 8, 13, 15.1 yacchakrāsi parāvati yad arvāvati vṛtrahan /
ṚV, 8, 13, 15.2 yad vā samudre andhaso 'vited asi //
ṚV, 8, 13, 26.1 indra tvam avited asītthā stuvato adrivaḥ /
ṚV, 8, 14, 1.2 stotā me goṣakhā syāt //
ṚV, 8, 14, 2.2 yad ahaṃ gopatiḥ syām //
ṚV, 8, 14, 4.1 na te vartāsti rādhasa indra devo na martyaḥ /
ṚV, 8, 14, 8.1 ud gā ājad aṅgirobhya āviṣkṛṇvan guhā satīḥ /
ṚV, 8, 14, 11.1 tvaṃ hi stomavardhana indrāsy ukthavardhanaḥ /
ṚV, 8, 16, 8.2 ekaś cit sann abhibhūtiḥ //
ṚV, 8, 17, 6.1 svāduṣ ṭe astu saṃsude madhumān tanve tava /
ṚV, 8, 17, 6.2 somaḥ śam astu te hṛde //
ṚV, 8, 17, 10.1 dīrghas te astv aṅkuśo yenā vasu prayacchasi /
ṚV, 8, 17, 15.1 pṛdākusānur yajato gaveṣaṇa ekaḥ sann abhi bhūyasaḥ /
ṚV, 8, 18, 2.2 adabdhāḥ santi pāyavaḥ sugevṛdhaḥ //
ṚV, 8, 18, 15.1 pākatrā sthana devā hṛtsu jānītha martyam /
ṚV, 8, 18, 19.1 yajño hīᄆo vo antara ādityā asti mṛᄆata /
ṚV, 8, 18, 19.2 yuṣme id vo api ṣmasi sajātye //
ṚV, 8, 18, 22.1 ye ciddhi mṛtyubandhava ādityā manavaḥ smasi /
ṚV, 8, 19, 7.1 svagnayo vo agnibhiḥ syāma sūno sahasa ūrjām pate /
ṚV, 8, 19, 8.2 tve kṣemāso api santi sādhavas tvaṃ rājā rayīṇām //
ṚV, 8, 19, 9.2 sa dhībhir astu sanitā //
ṚV, 8, 19, 25.1 yad agne martyas tvaṃ syām aham mitramaho amartyaḥ /
ṚV, 8, 19, 26.2 na me stotāmatīvā na durhitaḥ syād agne na pāpayā //
ṚV, 8, 19, 31.2 tvam mahīnām uṣasām asi priyaḥ kṣapo vastuṣu rājasi //
ṚV, 8, 19, 35.2 vayaṃ te vo varuṇa mitrāryaman syāmed ṛtasya rathyaḥ //
ṚV, 8, 20, 15.1 subhagaḥ sa va ūtiṣv āsa pūrvāsu maruto vyuṣṭiṣu /
ṚV, 8, 20, 15.2 yo vā nūnam utāsati //
ṚV, 8, 20, 17.2 yuvānas tathed asat //
ṚV, 8, 20, 20.1 sāhā ye santi muṣṭiheva havyo viśvāsu pṛtsu hotṛṣu /
ṚV, 8, 20, 22.2 adhi no gāta marutaḥ sadā hi va āpitvam asti nidhruvi //
ṚV, 8, 21, 6.2 santi kāmāso harivo dadiṣ ṭvaṃ smo vayaṃ santi no dhiyaḥ //
ṚV, 8, 21, 6.2 santi kāmāso harivo dadiṣ ṭvaṃ smo vayaṃ santi no dhiyaḥ //
ṚV, 8, 21, 6.2 santi kāmāso harivo dadiṣ ṭvaṃ smo vayaṃ santi no dhiyaḥ //
ṚV, 8, 21, 13.1 abhrātṛvyo anā tvam anāpir indra januṣā sanād asi /
ṚV, 8, 23, 10.2 hotā yo asti vikṣv ā yaśastamaḥ //
ṚV, 8, 23, 26.1 maho viśvāṃ abhi ṣato 'bhi havyāni mānuṣā /
ṚV, 8, 23, 29.1 tvaṃ hi supratūr asi tvaṃ no gomatīr iṣaḥ /
ṚV, 8, 23, 30.1 agne tvaṃ yaśā asy ā mitrāvaruṇā vaha /
ṚV, 8, 24, 2.1 śavasā hy asi śruto vṛtrahatyena vṛtrahā /
ṚV, 8, 24, 9.1 indra yathā hy asti te 'parītaṃ nṛto śavaḥ /
ṚV, 8, 24, 19.2 kṛṣṭīr yo viśvā abhy asty eka it //
ṚV, 8, 24, 21.2 jyotir na viśvam abhy asti dakṣiṇā //
ṚV, 8, 27, 10.1 asti hi vaḥ sajātyaṃ riśādaso devāso asty āpyam /
ṚV, 8, 27, 10.1 asti hi vaḥ sajātyaṃ riśādaso devāso asty āpyam /
ṚV, 8, 28, 4.1 yathā vaśanti devās tathed asat tad eṣāṃ nakir ā minat /
ṚV, 8, 30, 1.1 nahi vo asty arbhako devāso na kumārakaḥ /
ṚV, 8, 30, 2.1 iti stutāso asathā riśādaso ye stha trayaś ca triṃśac ca /
ṚV, 8, 30, 2.1 iti stutāso asathā riśādaso ye stha trayaś ca triṃśac ca /
ṚV, 8, 30, 4.1 ye devāsa iha sthana viśve vaiśvānarā uta /
ṚV, 8, 31, 3.1 tasya dyumāṁ asad ratho devajūtaḥ sa śūśuvat /
ṚV, 8, 31, 13.1 yathā no mitro aryamā varuṇaḥ santi gopāḥ /
ṚV, 8, 31, 18.1 asad atra suvīryam uta tyad āśvaśvyam /
ṚV, 8, 32, 7.1 vayaṃ ghā te api ṣmasi stotāra indra girvaṇaḥ /
ṚV, 8, 32, 16.1 na nūnam brahmaṇām ṛṇam prāśūnām asti sunvatām /
ṚV, 8, 33, 6.1 yo dhṛṣito yo 'vṛto yo asti śmaśruṣu śritaḥ /
ṚV, 8, 33, 9.1 ya ugraḥ sann aniṣṭṛta sthiro raṇāya saṃskṛtaḥ /
ṚV, 8, 33, 10.1 satyam itthā vṛṣed asi vṛṣajūtir no 'vṛtaḥ /
ṚV, 8, 33, 15.2 asmākaṃ te savanā santu śantamā madāya dyukṣa somapāḥ //
ṚV, 8, 36, 1.1 avitāsi sunvato vṛktabarhiṣaḥ pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 5.1 janitāśvānāṃ janitā gavām asi pibā somam madāya kaṃ śatakrato /
ṚV, 8, 38, 1.1 yajñasya hi stha ṛtvijā sasnī vājeṣu karmasu /
ṚV, 8, 39, 3.2 sa deveṣu pra cikiddhi tvaṃ hy asi pūrvyaḥ śivo dūto vivasvato nabhantām anyake same //
ṚV, 8, 40, 12.2 tridhātunā śarmaṇā pātam asmān vayaṃ syāma patayo rayīṇām //
ṚV, 8, 43, 9.2 garbhe sañ jāyase punaḥ //
ṚV, 8, 43, 14.1 tvaṃ hy agne agninā vipro vipreṇa san satā /
ṚV, 8, 43, 14.1 tvaṃ hy agne agninā vipro vipreṇa san satā /
ṚV, 8, 43, 21.1 purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ /
ṚV, 8, 43, 28.1 yad agne divijā asy apsujā vā sahaskṛta /
ṚV, 8, 43, 30.2 tarantaḥ syāma durgahā //
ṚV, 8, 44, 18.2 stotā syāṃ tava śarmaṇi //
ṚV, 8, 44, 23.1 yad agne syām ahaṃ tvaṃ tvaṃ vā ghā syā aham /
ṚV, 8, 44, 23.1 yad agne syām ahaṃ tvaṃ tvaṃ vā ghā syā aham /
ṚV, 8, 44, 23.2 syuṣ ṭe satyā ihāśiṣaḥ //
ṚV, 8, 44, 24.1 vasur vasupatir hi kam asy agne vibhāvasuḥ /
ṚV, 8, 44, 24.2 syāma te sumatāv api //
ṚV, 8, 44, 29.1 dhīro hy asy admasad vipro na jāgṛviḥ sadā /
ṚV, 8, 45, 17.1 uta tvābadhiraṃ vayaṃ śrutkarṇaṃ santam ūtaye /
ṚV, 8, 45, 33.1 taved u tāḥ sukīrtayo 'sann uta praśastayaḥ /
ṚV, 8, 46, 1.2 smasi sthātar harīṇām //
ṚV, 8, 46, 7.1 tasmin hi santy ūtayo viśvā abhīravaḥ sacā /
ṚV, 8, 46, 9.1 yo duṣṭaro viśvavāra śravāyyo vājeṣv asti tarutā /
ṚV, 8, 47, 5.2 syāmed indrasya śarmaṇy ādityānām utāvasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 8.1 yuṣme devā api ṣmasi yudhyanta iva varmasu /
ṚV, 8, 47, 13.1 yad āvir yad apīcyaṃ devāso asti duṣkṛtam /
ṚV, 8, 48, 8.1 soma rājan mṛᄆayā naḥ svasti tava smasi vratyās tasya viddhi /
ṚV, 8, 48, 12.2 tasmai somāya haviṣā vidhema mṛᄆīke asya sumatau syāma //
ṚV, 8, 48, 13.2 tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām //
ṚV, 8, 51, 7.1 kadācana starīr asi nendra saścasi dāśuṣe /
ṚV, 8, 53, 6.1 ājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsv ābhagam /
ṚV, 8, 53, 7.1 yas te sādhiṣṭho 'vase te syāma bhareṣu te /
ṚV, 8, 54, 5.1 yad indra rādho asti te māghonam maghavattama /
ṚV, 8, 54, 7.1 santi hy arya āśiṣa indra āyur janānām /
ṚV, 8, 55, 4.1 sudevā stha kāṇvāyanā vayo vayo vicarantaḥ /
ṚV, 8, 58, 1.2 yo anūcāno brāhmaṇo yukta āsīt kā svit tatra yajamānasya saṃvit //
ṚV, 8, 59, 2.1 niṣṣidhvarīr oṣadhīr āpa āstām indrāvaruṇā mahimānam āśata /
ṚV, 8, 60, 3.1 agne kavir vedhā asi hotā pāvaka yakṣyaḥ /
ṚV, 8, 60, 5.1 tvam it saprathā asy agne trātar ṛtas kaviḥ /
ṚV, 8, 60, 6.1 śocā śociṣṭha dīdihi viśe mayo rāsva stotre mahāṁ asi /
ṚV, 8, 60, 6.2 devānāṃ śarman mama santu sūrayaḥ śatrūṣāhaḥ svagnayaḥ //
ṚV, 8, 60, 19.2 aproṣivān gṛhapatir mahāṁ asi divas pāyur duroṇayuḥ //
ṚV, 8, 61, 4.1 aprāmisatya maghavan tathed asad indra kratvā yathā vaśaḥ /
ṚV, 8, 61, 6.1 pauro aśvasya purukṛd gavām asy utso deva hiraṇyayaḥ /
ṚV, 8, 61, 14.1 tvaṃ hi rādhaspate rādhaso mahaḥ kṣayasyāsi vidhataḥ /
ṚV, 8, 63, 10.2 syāma marutvato vṛdhe //
ṚV, 8, 64, 2.1 padā paṇīṃr arādhaso ni bādhasva mahāṁ asi /
ṚV, 8, 65, 7.1 yac ciddhi śaśvatām asīndra sādhāraṇas tvam /
ṚV, 8, 66, 9.1 kad ū nv asyākṛtam indrasyāsti pauṃsyam /
ṚV, 8, 66, 13.1 vayaṃ ghā te tve id v indra viprā api ṣmasi /
ṚV, 8, 66, 13.2 nahi tvad anyaḥ puruhūta kaścana maghavann asti marḍitā //
ṚV, 8, 66, 15.1 soma id vaḥ suto astu kalayo mā bibhītana /
ṚV, 8, 67, 3.1 teṣāṃ hi citram ukthyaṃ varūtham asti dāśuṣe /
ṚV, 8, 67, 5.2 kaddha stha havanaśrutaḥ //
ṚV, 8, 67, 6.1 yad vaḥ śrāntāya sunvate varūtham asti yac chardiḥ /
ṚV, 8, 67, 7.1 asti devā aṃhor urv asti ratnam anāgasaḥ /
ṚV, 8, 67, 7.1 asti devā aṃhor urv asti ratnam anāgasaḥ /
ṚV, 8, 67, 19.1 nāsmākam asti tat tara ādityāso atiṣkade /
ṚV, 8, 69, 12.1 sudevo asi varuṇa yasya te sapta sindhavaḥ /
ṚV, 8, 70, 5.1 yad dyāva indra te śataṃ śatam bhūmīr uta syuḥ /
ṚV, 8, 70, 8.2 yo gādheṣu ya āraṇeṣu havyo vājeṣv asti havyaḥ //
ṚV, 8, 71, 2.2 tvam id asi kṣapāvān //
ṚV, 8, 71, 13.2 agniṃ toke tanaye śaśvad īmahe vasuṃ santaṃ tanūpām //
ṚV, 8, 73, 1.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 2.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 3.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 4.1 kuha sthaḥ kuha jagmathuḥ kuha śyeneva petathuḥ /
ṚV, 8, 73, 4.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 5.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 6.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 7.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 8.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 9.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 10.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 11.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 12.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 13.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 14.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 15.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 16.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 17.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 18.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 74, 15.2 nem āpo aśvadātaraḥ śaviṣṭhād asti martyaḥ //
ṚV, 8, 75, 15.2 yatrāham asmi tāṁ ava //
ṚV, 8, 77, 2.2 te putra santu niṣṭuraḥ //
ṚV, 8, 78, 7.1 kratva it pūrṇam udaraṃ turasyāsti vidhataḥ /
ṚV, 8, 80, 3.1 kim aṅga radhracodanaḥ sunvānasyāvited asi /
ṚV, 8, 80, 4.1 indra pra ṇo ratham ava paścāc cit santam adrivaḥ /
ṚV, 8, 80, 7.1 indra dṛhyasva pūr asi bhadrā ta eti niṣkṛtam /
ṚV, 8, 81, 8.1 indra ya u nu te asti vājo viprebhiḥ sanitvaḥ /
ṚV, 8, 83, 2.1 te naḥ santu yujaḥ sadā varuṇo mitro aryamā /
ṚV, 8, 83, 4.1 vāmaṃ no astv aryaman vāmaṃ varuṇa śaṃsyam /
ṚV, 8, 83, 9.1 yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ /
ṚV, 8, 86, 4.1 uta tyaṃ vīraṃ dhanasām ṛjīṣiṇaṃ dūre cit santam avase havāmahe /
ṚV, 8, 88, 4.1 yoddhāsi kratvā śavasota daṃsanā viśvā jātābhi majmanā /
ṚV, 8, 89, 4.1 abhi pra bhara dhṛṣatā dhṛṣanmanaḥ śravaś cit te asad bṛhat /
ṚV, 8, 89, 6.2 tad viśvam abhibhūr asi yaj jātaṃ yac ca jantvam //
ṚV, 8, 90, 2.1 tvaṃ dātā prathamo rādhasām asy asi satya īśānakṛt /
ṚV, 8, 90, 2.1 tvaṃ dātā prathamo rādhasām asy asi satya īśānakṛt /
ṚV, 8, 90, 5.1 tvam indra yaśā asy ṛjīṣī śavasas pate /
ṚV, 8, 92, 8.1 yudhmaṃ santam anarvāṇaṃ somapām anapacyutam /
ṚV, 8, 92, 28.1 evā hy asi vīrayur evā śūra uta sthiraḥ /
ṚV, 8, 92, 32.2 tvam asmākaṃ tava smasi //
ṚV, 8, 93, 18.1 bodhinmanā id astu no vṛtrahā bhūryāsutiḥ /
ṚV, 8, 93, 33.1 tvaṃ hi vṛtrahann eṣām pātā somānām asi /
ṚV, 8, 94, 4.1 asti somo ayaṃ sutaḥ pibanty asya marutaḥ /
ṚV, 8, 95, 3.2 tvaṃ hi śaśvatīnām patī rājā viśām asi //
ṚV, 8, 95, 4.2 suvīryasya gomato rāyas pūrdhi mahāṁ asi //
ṚV, 8, 96, 7.2 marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsi //
ṚV, 8, 97, 4.1 yacchakrāsi parāvati yad arvāvati vṛtrahan /
ṚV, 8, 97, 5.1 yad vāsi rocane divaḥ samudrasyādhi viṣṭapi /
ṚV, 8, 97, 9.2 viśvā jātāni śavasābhibhūr asi na tvā devāsa āśata //
ṚV, 8, 98, 2.1 tvam indrābhibhūr asi tvaṃ sūryam arocayaḥ /
ṚV, 8, 98, 2.2 viśvakarmā viśvadevo mahāṁ asi //
ṚV, 8, 98, 5.2 indrāsi sunvato vṛdhaḥ patir divaḥ //
ṚV, 8, 98, 6.1 tvaṃ hi śaśvatīnām indra dartā purām asi /
ṚV, 8, 99, 5.1 tvam indra pratūrtiṣv abhi viśvā asi spṛdhaḥ /
ṚV, 8, 99, 5.2 aśastihā janitā viśvatūr asi tvaṃ tūrya taruṣyataḥ //
ṚV, 8, 100, 2.1 dadhāmi te madhuno bhakṣam agre hitas te bhāgaḥ suto astu somaḥ /
ṚV, 8, 100, 2.2 asaś ca tvaṃ dakṣiṇataḥ sakhā me 'dhā vṛtrāṇi jaṅghanāva bhūri //
ṚV, 8, 100, 3.1 pra su stomam bharata vājayanta indrāya satyaṃ yadi satyam asti /
ṚV, 8, 100, 3.2 nendro astīti nema u tva āha ka īṃ dadarśa kam abhi ṣṭavāma //
ṚV, 8, 100, 4.1 ayam asmi jaritaḥ paśya meha viśvā jātāny abhy asmi mahnā /
ṚV, 8, 100, 4.1 ayam asmi jaritaḥ paśya meha viśvā jātāny abhy asmi mahnā /
ṚV, 8, 101, 11.1 baṇ mahāṁ asi sūrya baᄆ āditya mahāṁ asi /
ṚV, 8, 101, 11.1 baṇ mahāṁ asi sūrya baᄆ āditya mahāṁ asi /
ṚV, 8, 101, 11.2 mahas te sato mahimā panasyate 'ddhā deva mahāṁ asi //
ṚV, 8, 101, 11.2 mahas te sato mahimā panasyate 'ddhā deva mahāṁ asi //
ṚV, 8, 101, 12.1 baṭ sūrya śravasā mahāṁ asi satrā deva mahāṁ asi /
ṚV, 8, 101, 12.1 baṭ sūrya śravasā mahāṁ asi satrā deva mahāṁ asi /
ṚV, 8, 102, 3.2 abhi ṣmo vājasātaye //
ṚV, 8, 102, 19.1 nahi me asty aghnyā na svadhitir vananvati /
ṚV, 8, 102, 21.2 sarvaṃ tad astu te ghṛtam //
ṚV, 9, 1, 10.1 asyed indro madeṣv ā viśvā vṛtrāṇi jighnate /
ṚV, 9, 2, 10.1 goṣā indo nṛṣā asy aśvasā vājasā uta /
ṚV, 9, 9, 5.1 tā abhi santam astṛtam mahe yuvānam ā dadhuḥ /
ṚV, 9, 18, 1.2 madeṣu sarvadhā asi //
ṚV, 9, 18, 2.2 madeṣu sarvadhā asi //
ṚV, 9, 18, 3.2 madeṣu sarvadhā asi //
ṚV, 9, 18, 4.2 madeṣu sarvadhā asi //
ṚV, 9, 18, 5.2 madeṣu sarvadhā asi //
ṚV, 9, 18, 6.2 madeṣu sarvadhā asi //
ṚV, 9, 18, 7.2 madeṣu sarvadhā asi //
ṚV, 9, 19, 2.1 yuvaṃ hi sthaḥ svarpatī indraś ca soma gopatī /
ṚV, 9, 19, 3.2 hariḥ san yonim āsadat //
ṚV, 9, 19, 7.2 dūre vā sato anti vā //
ṚV, 9, 31, 6.1 svāyudhasya te sato bhuvanasya pate vayam /
ṚV, 9, 35, 3.1 tvayā vīreṇa vīravo 'bhi ṣyāma pṛtanyataḥ /
ṚV, 9, 47, 5.2 bhareṣu jigyuṣām asi //
ṚV, 9, 59, 4.2 indo viśvāṁ abhīd asi //
ṚV, 9, 61, 10.1 uccā te jātam andhaso divi ṣad bhūmy ā dade /
ṚV, 9, 61, 20.2 goṣā u aśvasā asi //
ṚV, 9, 61, 24.1 tvotāsas tavāvasā syāma vanvanta āmuraḥ /
ṚV, 9, 61, 30.1 yā te bhīmāny āyudhā tigmāni santi dhūrvaṇe /
ṚV, 9, 63, 3.2 madhumāṁ astu vāyave //
ṚV, 9, 64, 1.1 vṛṣā soma dyumāṁ asi vṛṣā deva vṛṣavrataḥ /
ṚV, 9, 64, 2.2 satyaṃ vṛṣan vṛṣed asi //
ṚV, 9, 65, 4.1 vṛṣā hy asi bhānunā dyumantaṃ tvā havāmahe /
ṚV, 9, 66, 3.1 pari dhāmāni yāni te tvaṃ somāsi viśvataḥ /
ṚV, 9, 66, 16.1 mahāṁ asi soma jyeṣṭha ugrāṇām inda ojiṣṭhaḥ /
ṚV, 9, 66, 16.2 yudhvā sañchaśvaj jigetha //
ṚV, 9, 67, 1.1 tvaṃ somāsi dhārayur mandra ojiṣṭho adhvare /
ṚV, 9, 67, 13.2 deveṣu ratnadhā asi //
ṚV, 9, 68, 5.2 yūnā ha santā prathamaṃ vi jajñatur guhā hitaṃ janima nemam udyatam //
ṚV, 9, 69, 8.2 yūyaṃ hi soma pitaro mama sthana divo mūrdhānaḥ prasthitā vayaskṛtaḥ //
ṚV, 9, 70, 3.1 te asya santu ketavo 'mṛtyavo 'dābhyāso januṣī ubhe anu /
ṚV, 9, 73, 4.2 asya spaśo na ni miṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setavaḥ //
ṚV, 9, 74, 6.1 sahasradhāre 'va tā asaścatas tṛtīye santu rajasi prajāvatīḥ /
ṚV, 9, 77, 2.2 sa madhva ā yuvate vevijāna it kṛśānor astur manasāha bibhyuṣā //
ṚV, 9, 78, 2.2 pūrvīr hi te srutayaḥ santi yātave sahasram aśvā harayaś camūṣadaḥ //
ṚV, 9, 85, 1.2 mā te rasasya matsata dvayāvino draviṇasvanta iha santv indavaḥ //
ṚV, 9, 85, 2.1 asmān samarye pavamāna codaya dakṣo devānām asi hi priyo madaḥ /
ṚV, 9, 86, 5.1 viśvā dhāmāni viśvacakṣa ṛbhvasaḥ prabhos te sataḥ pari yanti ketavaḥ /
ṚV, 9, 86, 6.1 ubhayataḥ pavamānasya raśmayo dhruvasya sataḥ pari yanti ketavaḥ /
ṚV, 9, 86, 28.2 athedaṃ viśvam pavamāna te vaśe tvam indo prathamo dhāmadhā asi //
ṚV, 9, 86, 29.1 tvaṃ samudro asi viśvavit kave tavemāḥ pañca pradiśo vidharmaṇi /
ṚV, 9, 86, 38.1 tvaṃ nṛcakṣā asi soma viśvataḥ pavamāna vṛṣabha tā vi dhāvasi /
ṚV, 9, 86, 38.2 sa naḥ pavasva vasumaddhiraṇyavad vayaṃ syāma bhuvaneṣu jīvase //
ṚV, 9, 86, 39.2 tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa girema āsate //
ṚV, 9, 87, 8.1 eṣā yayau paramād antar adreḥ kūcit satīr ūrve gā viveda /
ṚV, 9, 88, 3.2 viśvavāro draviṇodā iva tman pūṣeva dhījavano 'si soma //
ṚV, 9, 88, 4.1 indro na yo mahā karmāṇi cakrir hantā vṛtrāṇām asi soma pūrbhit /
ṚV, 9, 88, 4.2 paidvo na hi tvam ahināmnāṃ hantā viśvasyāsi soma dasyoḥ //
ṚV, 9, 88, 8.2 śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma //
ṚV, 9, 88, 8.2 śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma //
ṚV, 9, 89, 5.2 tā īm arṣanti namasā punānās tā īṃ viśvataḥ pari ṣanti pūrvīḥ //
ṚV, 9, 89, 6.2 asat ta utso gṛṇate niyutvān madhvo aṃśuḥ pavata indriyāya //
ṚV, 9, 89, 7.2 śagdhi mahaḥ puruścandrasya rāyaḥ suvīryasya patayaḥ syāma //
ṚV, 9, 92, 5.1 tan nu satyam pavamānasyāstu yatra viśve kāravaḥ saṃnasanta /
ṚV, 9, 95, 5.2 indraś ca yat kṣayathaḥ saubhagāya suvīryasya patayaḥ syāma //
ṚV, 9, 96, 17.2 kavir gīrbhiḥ kāvyenā kaviḥ san somaḥ pavitram aty eti rebhan //
ṚV, 9, 97, 27.2 mahaś ciddhi ṣmasi hitāḥ samarye kṛdhi suṣṭhāne rodasī punānaḥ //
ṚV, 9, 97, 29.2 indo sanitraṃ diva ā pavasva puraetāsi mahato dhanasya //
ṚV, 9, 97, 55.2 asi bhago asi dātrasya dātāsi maghavā maghavadbhya indo //
ṚV, 9, 97, 55.2 asi bhago asi dātrasya dātāsi maghavā maghavadbhya indo //
ṚV, 9, 97, 55.2 asi bhago asi dātrasya dātāsi maghavā maghavadbhya indo //
ṚV, 9, 98, 5.2 ni nediṣṭhatamā iṣaḥ syāma sumnasyādhrigo //
ṚV, 9, 104, 5.1 sa no madānām pata indo devapsarā asi /
ṚV, 9, 109, 6.1 divo dhartāsi śukraḥ pīyūṣaḥ satye vidharman vājī pavasva //
ṚV, 10, 1, 2.1 sa jāto garbho asi rodasyor agne cārur vi bhṛta oṣadhīṣu /
ṚV, 10, 1, 4.2 tā īm praty eṣi punar anyarūpā asi tvaṃ vikṣu mānuṣīṣu hotā //
ṚV, 10, 2, 1.2 ye daivyā ṛtvijas tebhir agne tvaṃ hotṝṇām asy āyajiṣṭhaḥ //
ṚV, 10, 2, 2.1 veṣi hotram uta potraṃ janānām mandhātāsi draviṇodā ṛtāvā /
ṚV, 10, 4, 1.2 dhanvann iva prapā asi tvam agna iyakṣave pūrave pratna rājan //
ṚV, 10, 4, 2.2 dūto devānām asi martyānām antar mahāṃś carasi rocanena //
ṚV, 10, 4, 4.2 śaye vavriś carati jihvayādan rerihyate yuvatiṃ viśpatiḥ san //
ṚV, 10, 5, 7.1 asac ca sac ca parame vyoman dakṣasya janmann aditer upasthe /
ṚV, 10, 7, 4.2 ṛtāvā sa rohidaśvaḥ purukṣur dyubhir asmā ahabhir vāmam astu //
ṚV, 10, 9, 1.1 āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
ṚV, 10, 10, 11.1 kim bhrātāsad yad anātham bhavāti kim u svasā yan nirṛtir nigacchāt /
ṚV, 10, 10, 13.1 bato batāsi yama naiva te mano hṛdayaṃ cāvidāma /
ṚV, 10, 11, 5.1 sadāsi raṇvo yavaseva puṣyate hotrābhir agne manuṣaḥ svadhvaraḥ /
ṚV, 10, 11, 9.2 ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ //
ṚV, 10, 12, 5.2 mitraś ciddhi ṣmā juhurāṇo devāñchloko na yātām api vājo asti //
ṚV, 10, 12, 9.2 ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ //
ṚV, 10, 14, 6.2 teṣāṃ vayaṃ sumatau yajñiyānām api bhadre saumanase syāma //
ṚV, 10, 15, 2.1 idam pitṛbhyo namo astv adya ye pūrvāso ya uparāsa īyuḥ /
ṚV, 10, 17, 2.2 utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ //
ṚV, 10, 18, 6.1 ā rohatāyur jarasaṃ vṛṇānā anupūrvaṃ yatamānā yati ṣṭha /
ṚV, 10, 18, 12.2 te gṛhāso ghṛtaścuto bhavantu viśvāhāsmai śaraṇāḥ santv atra //
ṚV, 10, 20, 8.1 naro ye ke cāsmad ā viśvet te vāma ā syuḥ /
ṚV, 10, 22, 12.2 vayaṃ vayaṃ ta āsāṃ sumne syāma vajrivaḥ //
ṚV, 10, 22, 13.1 asme tā ta indra santu satyāhiṃsantīr upaspṛśaḥ /
ṚV, 10, 22, 15.1 pibā pibed indra śūra somam mā riṣaṇyo vasavāna vasuḥ san /
ṚV, 10, 23, 7.2 vidmā hi te pramatiṃ deva jāmivad asme te santu sakhyā śivāni //
ṚV, 10, 24, 3.1 yas patir vāryāṇām asi radhrasya coditā /
ṚV, 10, 27, 1.1 asat su me jaritaḥ sābhivego yat sunvate yajamānāya śikṣam /
ṚV, 10, 27, 1.2 anāśīrdām aham asmi prahantā satyadhvṛtaṃ vṛjināyantam ābhum //
ṚV, 10, 27, 4.1 yad ajñāteṣu vṛjaneṣv āsaṃ viśve sato maghavāno ma āsan /
ṚV, 10, 27, 4.1 yad ajñāteṣu vṛjaneṣv āsaṃ viśve sato maghavāno ma āsan /
ṚV, 10, 27, 4.2 jināmi vet kṣema ā santam ābhum pra taṃ kṣiṇām parvate pādagṛhya //
ṚV, 10, 27, 11.1 yasyānakṣā duhitā jātv āsa kas tāṃ vidvāṁ abhi manyāte andhām /
ṚV, 10, 27, 17.1 pīvānam meṣam apacanta vīrā nyuptā akṣā anu dīva āsan /
ṚV, 10, 27, 21.2 śrava id enā paro anyad asti tad avyathī jarimāṇas taranti //
ṚV, 10, 29, 2.1 pra te asyā uṣasaḥ prāparasyā nṛtau syāma nṛtamasya nṛṇām /
ṚV, 10, 29, 2.2 anu triśokaḥ śatam āvahan nṝn kutsena ratho yo asat sasavān //
ṚV, 10, 29, 4.2 mitro na satya urugāya bhṛtyā anne samasya yad asan manīṣāḥ //
ṚV, 10, 30, 12.2 rāyaś ca stha svapatyasya patnīḥ sarasvatī tad gṛṇate vayo dhāt //
ṚV, 10, 31, 1.2 tebhir vayaṃ suṣakhāyo bhavema taranto viśvā duritā syāma //
ṚV, 10, 31, 4.2 bhago vā gobhir aryamem anajyāt so asmai cāruś chadayad uta syāt //
ṚV, 10, 31, 7.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ /
ṚV, 10, 31, 8.1 naitāvad enā paro anyad asty ukṣā sa dyāvāpṛthivī bibharti /
ṚV, 10, 32, 9.2 dāna id vo maghavānaḥ so astv ayaṃ ca somo hṛdi yam bibharmi //
ṚV, 10, 33, 1.2 viśve devāso adha mām arakṣan duḥśāsur āgād iti ghoṣa āsīt //
ṚV, 10, 33, 7.2 pituṣ ṭe asmi vanditā //
ṚV, 10, 34, 2.1 na mā mimetha na jihīḍa eṣā śivā sakhibhya uta mahyam āsīt /
ṚV, 10, 34, 9.2 divyā aṅgārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṃ nir dahanti //
ṚV, 10, 34, 14.2 ni vo nu manyur viśatām arātir anyo babhrūṇām prasitau nv astu //
ṚV, 10, 35, 7.1 śreṣṭhaṃ no adya savitar vareṇyam bhāgam ā suva sa hi ratnadhā asi /
ṚV, 10, 35, 13.2 viśve no devā avasā gamantu viśvam astu draviṇaṃ vājo asme //
ṚV, 10, 35, 14.2 yo vo gopīthe na bhayasya veda te syāma devavītaye turāsaḥ //
ṚV, 10, 36, 10.1 ye sthā manor yajñiyās te śṛṇotana yad vo devā īmahe tad dadātana /
ṚV, 10, 36, 12.2 śreṣṭhe syāma savituḥ savīmani tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 37, 10.2 yathā śam adhvañcham asad duroṇe tat sūrya draviṇaṃ dhehi citram //
ṚV, 10, 38, 2.2 syāma te jayataḥ śakra medino yathā vayam uśmasi tad vaso kṛdhi //
ṚV, 10, 38, 3.2 asmābhiṣ ṭe suṣahāḥ santu śatravas tvayā vayaṃ tān vanuyāma saṃgame //
ṚV, 10, 39, 5.1 purāṇā vāṃ vīryā pra bravā jane 'tho hāsathur bhiṣajā mayobhuvā /
ṚV, 10, 40, 6.1 yuvaṃ kavī ṣṭhaḥ pary aśvinā rathaṃ viśo na kutso jaritur naśāyathaḥ /
ṚV, 10, 42, 3.2 apnasvatī mama dhīr astu śakra vasuvidam bhagam indrā bharā naḥ //
ṚV, 10, 42, 6.2 ārāc cit san bhayatām asya śatrur ny asmai dyumnā janyā namantām //
ṚV, 10, 43, 2.2 rājeva dasma ni ṣado 'dhi barhiṣy asmin su some 'vapānam astu te //
ṚV, 10, 44, 4.2 ojaḥ kṛṣva saṃ gṛbhāya tve apy aso yathā kenipānām ino vṛdhe //
ṚV, 10, 44, 7.1 evaivāpāg apare santu dūḍhyo 'śvā yeṣāṃ duryuja ā yuyujre /
ṚV, 10, 44, 7.2 itthā ye prāg upare santi dāvane purūṇi yatra vayunāni bhojanā //
ṚV, 10, 44, 9.2 asmin su te savane astv okyaṃ suta iṣṭau maghavan bodhy ābhagaḥ //
ṚV, 10, 48, 7.1 abhīdam ekam eko asmi niṣṣāḍ abhī dvā kim u trayaḥ karanti /
ṚV, 10, 50, 5.2 aso nu kam ajaro vardhāś ca viśved etā savanā tūtumā kṛṣe //
ṚV, 10, 51, 1.1 mahat tad ulbaṃ sthaviraṃ tad āsīd yenāviṣṭitaḥ praviveśithāpaḥ /
ṚV, 10, 51, 8.2 ghṛtaṃ cāpāṁ puruṣaṃ cauṣadhīnām agneś ca dīrgham āyur astu devāḥ //
ṚV, 10, 51, 9.1 tava prayājā anuyājāś ca kevala ūrjasvanto haviṣaḥ santu bhāgāḥ /
ṚV, 10, 51, 9.2 tavāgne yajño 'yam astu sarvas tubhyaṃ namantām pradiśaś catasraḥ //
ṚV, 10, 53, 4.1 tad adya vācaḥ prathamam masīya yenāsurāṁ abhi devā asāma /
ṚV, 10, 53, 8.2 atrā jahāma ye asann aśevāḥ śivān vayam ut taremābhi vājān //
ṚV, 10, 53, 10.1 sato nūnaṃ kavayaḥ saṃ śiśīta vāśībhir yābhir amṛtāya takṣatha /
ṚV, 10, 54, 4.1 catvāri te asuryāṇi nāmādābhyāni mahiṣasya santi /
ṚV, 10, 54, 5.2 kāmam in me maghavan mā vi tārīs tvam ājñātā tvam indrāsi dātā //
ṚV, 10, 55, 5.1 vidhuṃ dadrāṇaṃ samane bahūnāṃ yuvānaṃ santam palito jagāra /
ṚV, 10, 56, 1.2 saṃveśane tanvaś cārur edhi priyo devānām parame janitre //
ṚV, 10, 56, 3.1 vājy asi vājinenā suvenīḥ suvita stomaṃ suvito divaṃ gāḥ /
ṚV, 10, 59, 4.2 dyubhir hito jarimā sū no astu parātaraṃ su nirṛtir jihītām //
ṚV, 10, 61, 18.2 sā no nābhiḥ paramāsya vā ghāhaṃ tat paścā katithaś cid āsa //
ṚV, 10, 61, 19.1 iyam me nābhir iha me sadhastham ime me devā ayam asmi sarvaḥ /
ṚV, 10, 61, 24.2 saraṇyur asya sūnur aśvo vipraś cāsi śravasaś ca sātau //
ṚV, 10, 61, 27.2 ye vājāṁ anayatā viyanto ye sthā nicetāro amūrāḥ //
ṚV, 10, 62, 1.2 tebhyo bhadram aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ //
ṚV, 10, 62, 2.2 dīrghāyutvam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ //
ṚV, 10, 62, 3.2 suprajāstvam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ //
ṚV, 10, 62, 4.2 subrahmaṇyam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ //
ṚV, 10, 63, 2.2 ye stha jātā aditer adbhyas pari ye pṛthivyās te ma iha śrutā havam //
ṚV, 10, 63, 6.1 ko va stomaṃ rādhati yaṃ jujoṣatha viśve devāso manuṣo yati ṣṭhana /
ṚV, 10, 64, 11.2 gobhiḥ ṣyāma yaśaso janeṣv ā sadā devāsa iḍayā sacemahi //
ṚV, 10, 66, 6.1 vṛṣā yajño vṛṣaṇaḥ santu yajñiyā vṛṣaṇo devā vṛṣaṇo haviṣkṛtaḥ /
ṚV, 10, 66, 12.1 syāma vo manavo devavītaye prāñcaṃ no yajñam pra ṇayata sādhuyā /
ṚV, 10, 67, 10.2 bṛhaspatiṃ vṛṣaṇaṃ vardhayanto nānā santo bibhrato jyotir āsā //
ṚV, 10, 69, 6.2 śūra iva dhṛṣṇuś cyavano janānāṃ tvam agne pṛtanāyūṃr abhi ṣyāḥ //
ṚV, 10, 71, 1.2 yad eṣāṃ śreṣṭhaṃ yad aripram āsīt preṇā tad eṣāṃ nihitaṃ guhāviḥ //
ṚV, 10, 71, 6.1 yas tityāja sacividaṃ sakhāyaṃ na tasya vācy api bhāgo asti /
ṚV, 10, 72, 3.1 devānāṃ yuge prathame 'sataḥ sad ajāyata /
ṚV, 10, 77, 7.2 revat sa vayo dadhate suvīraṃ sa devānām api gopīthe astu //
ṚV, 10, 78, 8.2 adhi stotrasya sakhyasya gāta sanāddhi vo ratnadheyāni santi //
ṚV, 10, 79, 5.2 tasmai sahasram akṣabhir vi cakṣe 'gne viśvataḥ pratyaṅṅ asi tvam //
ṚV, 10, 80, 2.1 agner apnasaḥ samid astu bhadrāgnir mahī rodasī ā viveśa /
ṚV, 10, 81, 2.1 kiṃ svid āsīd adhiṣṭhānam ārambhaṇaṃ katamat svit kathāsīt /
ṚV, 10, 81, 2.1 kiṃ svid āsīd adhiṣṭhānam ārambhaṇaṃ katamat svit kathāsīt /
ṚV, 10, 81, 4.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ /
ṚV, 10, 81, 6.2 muhyantv anye abhito janāsa ihāsmākam maghavā sūrir astu //
ṚV, 10, 82, 5.1 paro divā para enā pṛthivyā paro devebhir asurair yad asti /
ṚV, 10, 83, 2.1 manyur indro manyur evāsa devo manyur hotā varuṇo jātavedāḥ /
ṚV, 10, 83, 5.1 abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ /
ṚV, 10, 83, 5.1 abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ /
ṚV, 10, 83, 6.1 ayaṃ te asmy upa mehy arvāṅ pratīcīnaḥ sahure viśvadhāyaḥ /
ṚV, 10, 84, 2.1 agnir iva manyo tviṣitaḥ sahasva senānīr naḥ sahure hūta edhi /
ṚV, 10, 84, 4.1 eko bahūnām asi manyav īḍito viśaṃ viśaṃ yudhaye saṃ śiśādhi /
ṚV, 10, 84, 6.2 kratvā no manyo saha medy edhi mahādhanasya puruhūta saṃsṛji //
ṚV, 10, 85, 6.1 raibhy āsīd anudeyī nārāśaṃsī nyocanī /
ṚV, 10, 85, 7.1 cittir ā upabarhaṇaṃ cakṣur ā abhyañjanam /
ṚV, 10, 85, 7.1 cittir ā upabarhaṇaṃ cakṣur ā abhyañjanam /
ṚV, 10, 85, 7.2 dyaur bhūmiḥ kośa āsīd yad ayāt sūryā patim //
ṚV, 10, 85, 8.1 stomā āsan pratidhayaḥ kurīraṃ chanda opaśaḥ /
ṚV, 10, 85, 8.2 sūryāyā aśvinā varāgnir āsīt purogavaḥ //
ṚV, 10, 85, 9.1 somo vadhūyur abhavad aśvināstām ubhā varā /
ṚV, 10, 85, 10.1 mano asyā ana āsīd dyaur āsīd uta cchadiḥ /
ṚV, 10, 85, 10.1 mano asyā ana āsīd dyaur āsīd uta cchadiḥ /
ṚV, 10, 85, 10.2 śukrāv anaḍvāhāv āstāṃ yad ayāt sūryā gṛham //
ṚV, 10, 85, 11.2 śrotraṃ te cakre āstāṃ divi panthāś carācaraḥ //
ṚV, 10, 85, 15.2 kvaikaṃ cakraṃ vām āsīt kva deṣṭrāya tasthathuḥ //
ṚV, 10, 85, 23.1 anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam /
ṚV, 10, 85, 23.2 sam aryamā sam bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devāḥ //
ṚV, 10, 85, 25.2 yatheyam indra mīḍhvaḥ suputrā subhagāsati //
ṚV, 10, 85, 26.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham ā vadāsi //
ṚV, 10, 85, 36.1 gṛbhṇāmi te saubhagatvāya hastam mayā patyā jaradaṣṭir yathāsaḥ /
ṚV, 10, 85, 42.1 ihaiva stam mā vi yauṣṭaṃ viśvam āyur vy aśnutam /
ṚV, 10, 85, 44.1 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
ṚV, 10, 86, 9.2 utāham asmi vīriṇīndrapatnī marutsakhā viśvasmād indra uttaraḥ //
ṚV, 10, 88, 4.1 yo hotāsīt prathamo devajuṣṭo yaṃ samāñjann ājyenā vṛṇānāḥ /
ṚV, 10, 89, 14.1 karhi svit sā ta indra cetyāsad aghasya yad bhinado rakṣa eṣat /
ṚV, 10, 89, 15.2 andhenāmitrās tamasā sacantāṃ sujyotiṣo aktavas tāṁ abhi ṣyuḥ //
ṚV, 10, 90, 6.2 vasanto asyāsīd ājyaṃ grīṣma idhmaḥ śaraddhaviḥ //
ṚV, 10, 90, 12.1 brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ /
ṚV, 10, 90, 14.1 nābhyā āsīd antarikṣaṃ śīrṣṇo dyauḥ sam avartata /
ṚV, 10, 90, 15.1 saptāsyāsan paridhayas triḥ sapta samidhaḥ kṛtāḥ /
ṚV, 10, 90, 16.1 yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan /
ṚV, 10, 90, 16.2 te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ //
ṚV, 10, 91, 3.1 sudakṣo dakṣaiḥ kratunāsi sukratur agne kaviḥ kāvyenāsi viśvavit /
ṚV, 10, 91, 3.1 sudakṣo dakṣaiḥ kratunāsi sukratur agne kaviḥ kāvyenāsi viśvavit /
ṚV, 10, 91, 10.2 tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame //
ṚV, 10, 92, 3.1 baḍ asya nīthā vi paṇeś ca manmahe vayā asya prahutā āsur attave /
ṚV, 10, 93, 11.1 etaṃ śaṃsam indrāsmayuṣ ṭvaṃ kūcit santaṃ sahasāvann abhiṣṭaye /
ṚV, 10, 94, 10.1 vṛṣā vo aṃśur na kilā riṣāthaneḍāvantaḥ sadam it sthanāśitāḥ /
ṚV, 10, 94, 10.2 raivatyeva mahasā cārava sthana yasya grāvāṇo ajuṣadhvam adhvaram //
ṚV, 10, 94, 11.2 anāturā ajarā sthāmaviṣṇavaḥ supīvaso atṛṣitā atṛṣṇajaḥ //
ṚV, 10, 95, 2.2 purūravaḥ punar astam parehi durāpanā vāta ivāham asmi //
ṚV, 10, 95, 5.2 purūravo 'nu te ketam āyaṃ rājā me vīra tanvas tad āsīḥ //
ṚV, 10, 95, 15.2 na vai straiṇāni sakhyāni santi sālāvṛkāṇāṃ hṛdayāny etā //
ṚV, 10, 97, 5.2 gobhāja it kilāsatha yat sanavatha pūruṣam //
ṚV, 10, 97, 9.1 iṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ /
ṚV, 10, 97, 9.2 sīrāḥ patatriṇī sthana yad āmayati niṣ kṛtha //
ṚV, 10, 97, 18.2 tāsāṃ tvam asy uttamāraṃ kāmāya śaṃ hṛde //
ṚV, 10, 97, 20.2 dvipac catuṣpad asmākaṃ sarvam astv anāturam //
ṚV, 10, 97, 23.1 tvam uttamāsy oṣadhe tava vṛkṣā upastayaḥ /
ṚV, 10, 97, 23.2 upastir astu so 'smākaṃ yo asmāṁ abhidāsati //
ṚV, 10, 98, 1.1 bṛhaspate prati me devatām ihi mitro vā yad varuṇo vāsi pūṣā /
ṚV, 10, 100, 4.1 indro asme sumanā astu viśvahā rājā somaḥ suvitasyādhy etu naḥ /
ṚV, 10, 100, 5.1 indra ukthena śavasā parur dadhe bṛhaspate pratarītāsy āyuṣaḥ /
ṚV, 10, 100, 9.1 ūrdhvo grāvā vasavo 'stu sotari viśvā dveṣāṃsi sanutar yuyota /
ṚV, 10, 100, 10.2 tanūr eva tanvo astu bheṣajam ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 12.1 citras te bhānuḥ kratuprā abhiṣṭiḥ santi spṛdho jaraṇiprā adhṛṣṭāḥ /
ṚV, 10, 101, 3.2 girā ca śruṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam eyāt //
ṚV, 10, 102, 6.1 kakardave vṛṣabho yukta āsīd avāvacīt sārathir asya keśī /
ṚV, 10, 102, 11.2 eṣaiṣyā cid rathyā jayema sumaṅgalaṃ sinavad astu sātam //
ṚV, 10, 102, 12.1 tvaṃ viśvasya jagataś cakṣur indrāsi cakṣuṣaḥ /
ṚV, 10, 103, 4.2 prabhañjan senāḥ pramṛṇo yudhā jayann asmākam edhy avitā rathānām //
ṚV, 10, 103, 13.2 ugrā vaḥ santu bāhavo 'nādhṛṣyā yathāsatha //
ṚV, 10, 103, 13.2 ugrā vaḥ santu bāhavo 'nādhṛṣyā yathāsatha //
ṚV, 10, 104, 6.2 indra tvā yajñaḥ kṣamamāṇam ānaḍ dāśvāṁ asy adhvarasya praketaḥ //
ṚV, 10, 106, 2.2 dūteva hi ṣṭho yaśasā janeṣu māpa sthātam mahiṣevāvapānāt //
ṚV, 10, 108, 1.2 kāsmehitiḥ kā paritakmyāsīt kathaṃ rasāyā ataraḥ payāṃsi //
ṚV, 10, 108, 5.2 kas ta enā ava sṛjād ayudhvy utāsmākam āyudhā santi tigmā //
ṚV, 10, 108, 6.1 asenyā vaḥ paṇayo vacāṃsy aniṣavyās tanvaḥ santu pāpīḥ /
ṚV, 10, 108, 6.2 adhṛṣṭo va etavā astu panthā bṛhaspatir va ubhayā na mṛḍāt //
ṚV, 10, 109, 2.2 anvartitā varuṇo mitra āsīd agnir hotā hastagṛhyā nināya //
ṚV, 10, 110, 1.2 ā ca vaha mitramahaś cikitvān tvaṃ dūtaḥ kavir asi pracetāḥ //
ṚV, 10, 110, 3.2 tvaṃ devānām asi yahva hotā sa enān yakṣīṣito yajīyān //
ṚV, 10, 111, 1.1 manīṣiṇaḥ pra bharadhvam manīṣāṃ yathā yathā matayaḥ santi nṛṇām /
ṚV, 10, 114, 5.1 suparṇaṃ viprāḥ kavayo vacobhir ekaṃ santam bahudhā kalpayanti /
ṚV, 10, 115, 4.1 vi yasya te jrayasānasyājara dhakṣor na vātāḥ pari santy acyutāḥ /
ṚV, 10, 115, 6.2 anudre cid yo dhṛṣatā varaṃ sate mahintamāya dhanvaned aviṣyate //
ṚV, 10, 115, 7.2 mitrāso na ye sudhitā ṛtāyavo dyāvo na dyumnair abhi santi mānuṣān //
ṚV, 10, 116, 8.2 prayasvantaḥ prati haryāmasi tvā satyāḥ santu yajamānasya kāmāḥ //
ṚV, 10, 117, 2.1 ya ādhrāya cakamānāya pitvo 'nnavān san raphitāyopajagmuṣe /
ṚV, 10, 117, 4.2 apāsmāt preyān na tad oko asti pṛṇantam anyam araṇaṃ cid icchet //
ṚV, 10, 117, 7.2 vadan brahmāvadato vanīyān pṛṇann āpir apṛṇantam abhi ṣyāt //
ṚV, 10, 117, 9.2 yamayoś cin na samā vīryāṇi jñātī cit santau na samam pṛṇītaḥ //
ṚV, 10, 119, 12.1 aham asmi mahāmaho 'bhinabhyam udīṣitaḥ /
ṚV, 10, 120, 1.1 tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ /
ṚV, 10, 121, 1.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
ṚV, 10, 121, 8.2 yo deveṣv adhi deva eka āsīt kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 10.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ṚV, 10, 121, 10.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ṚV, 10, 123, 5.2 carat priyasya yoniṣu priyaḥ san sīdat pakṣe hiraṇyaye sa venaḥ //
ṚV, 10, 124, 1.2 aso havyavāḍ uta naḥ purogā jyog eva dīrghaṃ tama āśayiṣṭhāḥ //
ṚV, 10, 124, 2.2 śivaṃ yat santam aśivo jahāmi svāt sakhyād araṇīṃ nābhim emi //
ṚV, 10, 124, 6.1 idaṃ svar idam id āsa vāmam ayam prakāśa urv antarikṣam /
ṚV, 10, 124, 6.2 hanāva vṛtraṃ nirehi soma haviṣ ṭvā santaṃ haviṣā yajāma //
ṚV, 10, 126, 4.2 yuṣmākaṃ śarmaṇi priye syāma supraṇītayo 'ti dviṣaḥ //
ṚV, 10, 128, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema /
ṚV, 10, 128, 2.1 mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ /
ṚV, 10, 128, 2.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin //
ṚV, 10, 128, 3.1 mayi devā draviṇam ā yajantām mayy āśīr astu mayi devahūtiḥ /
ṚV, 10, 128, 3.2 daivyā hotāro vanuṣanta pūrve 'riṣṭāḥ syāma tanvā suvīrāḥ //
ṚV, 10, 128, 4.1 mahyaṃ yajantu mama yāni havyākūtiḥ satyā manaso me astu /
ṚV, 10, 129, 1.1 nāsad āsīn no sad āsīt tadānīṃ nāsīd rajo no vyomā paro yat /
ṚV, 10, 129, 1.1 nāsad āsīn no sad āsīt tadānīṃ nāsīd rajo no vyomā paro yat /
ṚV, 10, 129, 1.1 nāsad āsīn no sad āsīt tadānīṃ nāsīd rajo no vyomā paro yat /
ṚV, 10, 129, 1.1 nāsad āsīn no sad āsīt tadānīṃ nāsīd rajo no vyomā paro yat /
ṚV, 10, 129, 1.2 kim āvarīvaḥ kuha kasya śarmann ambhaḥ kim āsīd gahanaṃ gabhīram //
ṚV, 10, 129, 2.1 na mṛtyur āsīd amṛtaṃ na tarhi na rātryā ahna āsīt praketaḥ /
ṚV, 10, 129, 2.1 na mṛtyur āsīd amṛtaṃ na tarhi na rātryā ahna āsīt praketaḥ /
ṚV, 10, 129, 2.2 ānīd avātaṃ svadhayā tad ekaṃ tasmāddhānyan na paraḥ kiṃ canāsa //
ṚV, 10, 129, 3.1 tama āsīt tamasā gūḍham agre 'praketaṃ salilaṃ sarvam ā idam /
ṚV, 10, 129, 3.1 tama āsīt tamasā gūḍham agre 'praketaṃ salilaṃ sarvam ā idam /
ṚV, 10, 129, 3.2 tucchyenābhv apihitaṃ yad āsīt tapasas tan mahinājāyataikam //
ṚV, 10, 129, 4.1 kāmas tad agre sam avartatādhi manaso retaḥ prathamaṃ yad āsīt /
ṚV, 10, 129, 4.2 sato bandhum asati nir avindan hṛdi pratīṣyā kavayo manīṣā //
ṚV, 10, 129, 5.1 tiraścīno vitato raśmir eṣām adhaḥ svid āsīd upari svid āsīt /
ṚV, 10, 129, 5.1 tiraścīno vitato raśmir eṣām adhaḥ svid āsīd upari svid āsīt /
ṚV, 10, 129, 5.2 retodhā āsan mahimāna āsan svadhā avastāt prayatiḥ parastāt //
ṚV, 10, 129, 5.2 retodhā āsan mahimāna āsan svadhā avastāt prayatiḥ parastāt //
ṚV, 10, 130, 3.1 kāsīt pramā pratimā kiṃ nidānam ājyaṃ kim āsīt paridhiḥ ka āsīt /
ṚV, 10, 130, 3.1 kāsīt pramā pratimā kiṃ nidānam ājyaṃ kim āsīt paridhiḥ ka āsīt /
ṚV, 10, 130, 3.1 kāsīt pramā pratimā kiṃ nidānam ājyaṃ kim āsīt paridhiḥ ka āsīt /
ṚV, 10, 130, 3.2 chandaḥ kim āsīt praugaṃ kim ukthaṃ yad devā devam ayajanta viśve //
ṚV, 10, 131, 3.1 nahi sthūry ṛtuthā yātam asti nota śravo vivide saṃgameṣu /
ṚV, 10, 131, 6.2 bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma //
ṚV, 10, 131, 7.1 tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma /
ṚV, 10, 132, 2.2 yuvoḥ krāṇāya sakhyair abhi ṣyāma rakṣasaḥ //
ṚV, 10, 132, 4.1 asāv anyo asura sūyata dyaus tvaṃ viśveṣāṃ varuṇāsi rājā /
ṚV, 10, 133, 4.2 adhaspadaṃ tam īṃ kṛdhi vibādho asi sāsahir nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 137, 2.2 dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ //
ṚV, 10, 137, 5.2 trāyantāṃ viśvā bhūtāni yathāyam arapā asat //
ṚV, 10, 141, 1.2 pra no yaccha viśas pate dhanadā asi nas tvam //
ṚV, 10, 141, 4.2 yathā naḥ sarva ij janaḥ saṃgatyāṃ sumanā asat //
ṚV, 10, 142, 1.1 ayam agne jaritā tve abhūd api sahasaḥ sūno nahy anyad asty āpyam /
ṚV, 10, 142, 1.2 bhadraṃ hi śarma trivarūtham asti ta āre hiṃsānām apa didyum ā kṛdhi //
ṚV, 10, 145, 5.1 aham asmi sahamānātha tvam asi sāsahiḥ /
ṚV, 10, 145, 5.1 aham asmi sahamānātha tvam asi sāsahiḥ /
ṚV, 10, 148, 3.2 te syāma ye raṇayanta somair enota tubhyaṃ rathoḍha bhakṣaiḥ //
ṚV, 10, 152, 1.1 śāsa itthā mahāṁ asy amitrakhādo adbhutaḥ /
ṚV, 10, 153, 2.2 tvaṃ vṛṣan vṛṣed asi //
ṚV, 10, 153, 3.1 tvam indrāsi vṛtrahā vy antarikṣam atiraḥ /
ṚV, 10, 153, 5.1 tvam indrābhibhūr asi viśvā jātāny ojasā /
ṚV, 10, 156, 5.1 agne ketur viśām asi preṣṭhaḥ śreṣṭha upasthasat /
ṚV, 10, 159, 3.2 utāham asmi saṃjayā patyau me śloka uttamaḥ //
ṚV, 10, 165, 1.2 tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade //
ṚV, 10, 165, 2.1 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu /
ṚV, 10, 165, 3.2 śaṃ no gobhyaś ca puruṣebhyaś cāstu mā no hiṃsīd iha devāḥ kapotaḥ //
ṚV, 10, 165, 4.2 yasya dūtaḥ prahita eṣa etat tasmai yamāya namo astu mṛtyave //
ṚV, 10, 166, 2.1 aham asmi sapatnahendra ivāriṣṭo akṣataḥ /
ṚV, 10, 171, 4.1 tvaṃ tyam indra sūryam paścā santam puras kṛdhi /
ṚV, 10, 173, 1.1 ā tvāhārṣam antar edhi dhruvas tiṣṭhāvicācaliḥ /
ṚV, 10, 173, 2.1 ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācaliḥ /
ṚV, 10, 174, 3.2 abhi tvā viśvā bhūtāny abhīvarto yathāsasi //
ṚV, 10, 180, 1.1 pra sasāhiṣe puruhūta śatrūñ jyeṣṭhas te śuṣma iha rātir astu /
ṚV, 10, 180, 1.2 indrā bhara dakṣiṇenā vasūni patiḥ sindhūnām asi revatīnām //
ṚV, 10, 181, 2.1 avindan te atihitaṃ yad āsīd yajñasya dhāma paramaṃ guhā yat /
ṚV, 10, 182, 2.1 narāśaṃso no 'vatu prayāje śaṃ no astv anuyājo haveṣu /
ṚV, 10, 185, 1.1 mahi trīṇām avo 'stu dyukṣam mitrasyāryamṇaḥ /
ṚV, 10, 186, 2.1 uta vāta pitāsi na uta bhrātota naḥ sakhā /
ṚV, 10, 191, 4.2 samānam astu vo mano yathā vaḥ susahāsati //
ṚV, 10, 191, 4.2 samānam astu vo mano yathā vaḥ susahāsati //
Ṛgvedakhilāni
ṚVKh, 1, 2, 6.1 perṣaḥ santu madhuno ghṛtasya tīvraṃ somaṃ ni vapantu śuṣmiṇaḥ /
ṚVKh, 1, 2, 10.2 sate dadhāmi draviṇaṃ haviṣmate gharmaś cit taptaḥ pravṛje vahanti //
ṚVKh, 1, 4, 10.2 yas tvedam brāhmaṇo vidyāt tasya devā asan vaśe //
ṚVKh, 1, 11, 7.1 yuvaṃ mādhvī madhubhiḥ sāraghebhir yuvaṃ bheṣajā stho bhiṣajā supāṇī /
ṚVKh, 1, 11, 7.2 yuvaṃ rathebhī rathirai stha ugrā sumaṅgalāv amīvacātanebhiḥ //
ṚVKh, 2, 1, 8.2 namo 'stu narmade tubhyaṃ trāhi māṃ viṣasarpataḥ //
ṚVKh, 2, 1, 9.3 tasya sarpasya sarpatvaṃ tasmai sarpa namo 'stu te //
ṚVKh, 2, 4, 2.2 prayatapāṇiḥ śaraṇaṃ pra padye svasti sambādheṣv abhayaṃ no astu /
ṚVKh, 2, 6, 4.1 kāṃsy asmi tāṃ hiraṇyaprāvārām ārdrāṃ jvalantīṃ tṛptāṃ tarpayantīm /
ṚVKh, 2, 6, 7.2 prādurbhūto 'smi rāṣṭre 'smin kīrtiṃ vṛddhiṃ dadātu me //
ṚVKh, 2, 8, 3.1 anamīvā bhavantv aghnyā su san garbho vi mocatu /
ṚVKh, 2, 9, 4.2 saṃsiktā asmākaṃ vīrā dhruvā gāvaḥ santu gopatau //
ṚVKh, 2, 10, 6.1 saṃ vo manāṃsi jānātāṃ saṃ nābhiḥ saṃ tato 'sat /
ṚVKh, 2, 11, 2.2 aśūnyopasthā jīvatām astu mātā pautram ānandam abhivibudhyatām iyam //
ṚVKh, 2, 13, 6.2 śaṃ no dyāvāpṛthivī śaṃ prajābhyaḥ śaṃ no astu dvipade śaṃ catuṣpade /
ṚVKh, 2, 14, 8.2 tasya sarpasya sarpatvaṃ tasmai sarpa namo 'stu te //
ṚVKh, 2, 14, 11.1 namo astu sarpebhyo ye ke ca pṛthivīm anu /
ṚVKh, 3, 3, 7.1 kadā cana starīr asi nendra saścasi dāśuṣe /
ṚVKh, 3, 5, 6.1 ājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsv ābhagam /
ṚVKh, 3, 5, 7.1 yas te sādhiṣṭho 'vase te syāma bhareṣu te /
ṚVKh, 3, 6, 5.1 yad indra rādho asti te māghonaṃ maghavattama /
ṚVKh, 3, 6, 7.1 santi hy arya āśiṣa indra āyur janānām /
ṚVKh, 3, 7, 4.1 sudevāḥ stha kaṇvāyanā vayo vayo vicarantaḥ /
ṚVKh, 3, 11, 2.2 tayā madantaḥ sadhamādyeṣu vayaṃ syāma patayo rayīṇām /
ṚVKh, 3, 15, 1.1 mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu /
ṚVKh, 3, 15, 4.1 āharayat te hṛdayaṃ tad astu hṛdayaṃ mama /
ṚVKh, 3, 15, 4.2 atho yan mama hṛdayaṃ tad astu hṛdayaṃ tava //
ṚVKh, 3, 15, 15.2 ahaṃ gandharvarūpeṇa san āvartayāmi te //
ṚVKh, 3, 15, 18.1 smṛtir asi kāmasañjananī mayi te kāmo astu /
ṚVKh, 3, 15, 18.1 smṛtir asi kāmasañjananī mayi te kāmo astu /
ṚVKh, 3, 15, 20.1 eṣa te hṛdaye 'ṅgāro dīptas te asmi dahyase /
ṚVKh, 3, 17, 1.1 dhruvaidhi poṣyā mayi mahyaṃ tvādād bṛhaspatiḥ /
ṚVKh, 3, 17, 6.1 atrer yathānusūyā syād vasiṣṭhasyāpy arundhatī /
ṚVKh, 3, 22, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ //
ṚVKh, 3, 22, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ //
ṚVKh, 4, 2, 2.2 aśītis santv aṣṭā uto sapta saptatiḥ //
ṚVKh, 4, 2, 4.3 mamāgne varco vihaveṣv astu //
ṚVKh, 4, 4, 1.1 namas te astu vidyute namas te stanayitnave /
ṚVKh, 4, 4, 1.2 namas te astv aśmane yo mā dūṇāso asyasi //
ṚVKh, 4, 4, 3.1 pravato napān nama evāstu tubhyam namas te hetaye tapuṣe ca kṛṇmaḥ /
ṚVKh, 4, 4, 3.2 vidmā te nāma paramaṃ guhā yat samudre antar nihitāpi nāsi //
ṚVKh, 4, 4, 4.2 sā no mṛḍa vidathe gṛṇānā tasyai te namo astu devi //
ṚVKh, 4, 5, 15.1 yenāsi kṛtye prahitā dūḍhyenāsmajjighāṃsayā /
ṚVKh, 4, 5, 33.1 svāyasā santi no 'sayo vidmaś caiva parūṃṣi te /
ṚVKh, 4, 5, 33.2 tai stha nikṛṇma sthāny ugre yadi no jīvayasva īm //
ṚVKh, 4, 6, 8.2 tan ma ā badhnāmi śataśāradāyāyuṣmān jaradaṣṭir yathāsat //
ṚVKh, 4, 7, 1.2 ghṛtācī nāma vā asi sā devānām asi svasā //
ṚVKh, 4, 7, 1.2 ghṛtācī nāma vā asi sā devānām asi svasā //
ṚVKh, 4, 7, 2.2 atrātriṇī śaśvatām asi śaśvatāṃ saṃyañcanī //
ṚVKh, 4, 7, 3.2 tasya tvam asi niṣkṛtis sānau niṣkṛtya oṣadhīḥ //
ṚVKh, 4, 7, 4.2 jayantī pratyātiṣṭhantī saṃjeyā nāma vā asi //
ṚVKh, 4, 7, 7.2 apām asi svasā lākṣe vāto hātmā babhūva te //
ṚVKh, 4, 8, 5.2 avṛdham aham asau sūryo brahmaṇa āṇīs stha /
ṚVKh, 4, 10, 2.2 trīṇi padāni nihitā guhāsya yas tāni veda sa pituṣ pitāsat //
ṚVKh, 4, 11, 1.2 yena yajñas tāyate saptahotā tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 2.2 yad apūrvaṃ yakṣam antaḥ prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 3.2 yasmānna ṛte kiṃcana karma kriyate tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 4.2 dūraṅgamaṃ jyotiṣāṃ jyotir ekaṃ tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 5.2 yasmiṃś cittaṃ sarvam otam prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 6.2 hṛtpratiṣṭhaṃ yad ajiraṃ javiṣṭhaṃ tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 7.2 daśapañca triṃśataṃ yat paraṃ ca tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 8.2 te yajñacitteṣṭakāt taṃ śarīraṃ tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 9.2 ... u ... nt ... dhīrās tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 10.2 saṃvidam anusaṃyanti prāṇinas tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 11.2 ye śrotraṃ cakṣuṣī saṃcaranti tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 12.2 yenedaṃ jagaty āptaṃ prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 13.2 tad ivāgnis tapaso jyotir ekaṃ tan me manaḥ śivasaṅkalpam astu /
ṚVKh, 4, 12, 1.2 tā naḥ santu payasvatīr bahvīr goṣṭhe ghṛtācyaḥ //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 5.2 syāt tadādi yugaṃ māghas tapaḥ śuklo 'yanaṃ hy udak //
ṚVJ, 1, 10.1 bhāṃśāḥ syur aṣṭakāḥ kāryāḥ pakṣadvādaśakodgatāḥ /
Ṛgvidhāna
ṚgVidh, 1, 1, 1.2 vivakṣur asmy ṛgvidhānaṃ purāṇaṃ purādṛṣṭam ṛṣibhir mantradṛgbhiḥ //
ṚgVidh, 1, 3, 5.1 āpo hi ṣṭheti sūktaṃ tu śuddhavatyo 'ghamarṣaṇam /
ṚgVidh, 1, 4, 5.2 maṅgalācārayuktaḥ syāt trir ahno 'bhyupayan apaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 1.1 brahma ca vā idam agre subrahma cāstām //
ṢB, 1, 1, 17.1 vṛṣaṇaśvasya ha menasya menakā nāma duhitāsa /
ṢB, 1, 1, 21.1 ahalyāyā ha maitreyyā jāra āsa //
ṢB, 1, 1, 25.1 devāsurā ha saṃyattā āsan /
ṢB, 1, 1, 27.1 tad yathārhato brūyād ity ahe vaḥ paktāsmi tad āgacchatety evam evaitad devebhyaḥ sutyāṃ prāha //
ṢB, 1, 2, 9.1 sāsi subrahmaṇye tasyās te pṛthivī pāda ity āha /
ṢB, 1, 2, 9.3 sāsi subrahmaṇye tasyās te 'ntarikṣaṃ pāda ity āha /
ṢB, 1, 2, 9.5 sāsi subrahmaṇye tasyās te dyauḥ pāda ity āha /
ṢB, 1, 2, 9.7 sāsi subrahmaṇye tasyās te diśaḥ pāda ity āha /
ṢB, 1, 3, 12.5 tasmāt samānaṃ sat śrotraṃ dvedhaiva śṛṇoti /
ṢB, 1, 3, 12.10 tasmād dve akṣiṇī satī samānaṃ paśyato na hi paścād āyantaṃ paśyati //
ṢB, 1, 4, 7.1 tadupavādo 'sty adhvaryo kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti sa brūyād akārṣam ahaṃ tan yan mama karma hotāraṃ pṛcchateti /
ṢB, 1, 4, 16.3 sa hovāca brāhmaṇā namo vo astu prāhṇe vā ahaṃ yajñaṃ samasthāpayaṃ yathā tu vai grāmasya yātasya śīrṇaṃ vā bhagnaṃ vā anu samāvahed evaṃ vā ahaṃ yajñasyāto 'dhikariṣyāmīti /
ṢB, 1, 6, 20.4 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti /
ṢB, 1, 6, 20.4 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti /
ṢB, 1, 7, 3.1 yo 'lam annādyāya sann athānnaṃ nādyād dakṣiṇārdhaṃ sadaso gatvaitaṃ saumyātiśeṣaṃ prāśnīyāt /
ṢB, 1, 7, 3.3 yo 'lam annādyāya sann athānnaṃ nātti jano 'smāt pitaro janyenaivānnenānnam atti /
ṢB, 2, 1, 1.1 prajāpatir akāmayata bahuḥ syāṃ prajāyeyeti /
ṢB, 2, 2, 14.1 sad iti prathamāyā dhuro nidhanam /
ṢB, 2, 2, 14.2 retaso hy adhi saj jāyate //
ṢB, 2, 3, 13.1 yaḥ kāmayetaikadhā yajamānaṃ yaśa ṛcched yathādiṣṭaṃ prajāḥ syur iti hotur ājye gāyet /
ṢB, 2, 3, 14.1 yaḥ kāmayeta kalperan prajā yathādiṣṭaṃ yajamānaḥ syād iti yathājyaṃ gāyet /
Arthaśāstra
ArthaŚ, 1, 4, 5.1 tasmāllokayātrārthī nityam udyatadaṇḍaḥ syāt //
ArthaŚ, 1, 4, 6.1 na hyevaṃvidhaṃ vaśopanayanam asti bhūtānāṃ yathā daṇḍaḥ /
ArthaŚ, 1, 7, 3.1 dharmārthāvirodhena kāmaṃ seveta na niḥsukhaḥ syāt //
ArthaŚ, 1, 8, 29.2 amātyāḥ sarva evaite kāryāḥ syur na tu mantriṇaḥ //
ArthaŚ, 1, 15, 3.1 taduddeśaḥ saṃvṛtaḥ kathānām aniḥśrāvī pakṣibhir apyanālokyaḥ syāt /
ArthaŚ, 1, 15, 17.1 naikasya mantrasiddhir asti iti viśālākṣaḥ //
ArthaŚ, 1, 15, 23.1 yad asya kāryam abhipretaṃ tatpratirūpakaṃ mantriṇaḥ pṛcchet kāryam idam evam āsīt evaṃ vā yadi bhavet tat kathaṃ kartavyam iti //
ArthaŚ, 1, 15, 59.3 gūhet kūrmevāṅgāni yat syād vivṛtam ātmanaḥ //
ArthaŚ, 1, 17, 13.1 pratyāpatter hi tad eva kāraṇaṃ jñātvāntapālasakhaḥ syāt //
ArthaŚ, 1, 17, 34.1 sattriṇastvenaṃ tava smaḥ iti vadantaḥ pālayeyuḥ //
ArthaŚ, 1, 21, 9.1 tasmād asya jāṅgulīvido bhiṣajaścāsannāḥ syuḥ //
ArthaŚ, 2, 1, 23.1 vyayakarmaṇi ca bhāgī syāt na cāṃśaṃ labheta //
ArthaŚ, 2, 1, 33.1 na ca tatrārāmā vihārārthā vā śālāḥ syuḥ //
ArthaŚ, 2, 7, 20.1 viparyaye tam eva prati syāt //
ArthaŚ, 2, 10, 3.1 tasmād amātyasampadopetaḥ sarvasamayavid āśugranthaścārvakṣaro lekhanavācanasamartho lekhakaḥ syāt //
ArthaŚ, 2, 10, 39.1 anena vijñāpitam evam āha tad dīyatāṃ ced yadi tattvam asti /
ArthaŚ, 2, 10, 43.2 eṣa vācikalekhaḥ syād bhaven naisṛṣṭiko 'pi vā //
ArthaŚ, 2, 16, 2.1 yacca paṇyaṃ pracuraṃ syāt tad ekīkṛtyārgham āropayet //
ArthaŚ, 2, 16, 19.1 asaty udaye bhāṇḍanirvahaṇena paṇyapratipaṇyānayanena vā lābhaṃ paśyet //
ArthaŚ, 4, 8, 4.1 tasyāpasārapratisaṃdhāne śuddhaḥ syāt anyathā karmaprāptaḥ //
ArthaŚ, 4, 8, 7.1 coreṇābhiśasto vairadveṣābhyām apadiṣṭakaḥ śuddhaḥ syāt //
ArthaŚ, 4, 8, 12.1 dṛśyate hyacoro 'pi coramārge yadṛcchayā saṃnipāte coraveṣaśastrabhāṇḍasāmānyena gṛhyamāṇaścorabhāṇḍasyopavāsena vā yathāṇimāṇḍavyaḥ karmakleśabhayād acoraḥ coro 'smi iti bruvāṇaḥ //
ArthaŚ, 4, 8, 28.1 tasyābhiśastāṅko lalāṭe syād vyavahārapatanāya steye śvā manuṣyavadhe kabandho gurutalpe bhagaṃ surāpāne madyadhvajaḥ //
ArthaŚ, 4, 12, 8.1 saptārtavaprajātāṃ varaṇād ūrdhvam alabhamānaḥ prakṛtya prākāmī syānna ca pitur avahīnaṃ dadyāt //
ArthaŚ, 14, 2, 10.2 etena piṣṭenābhyaktāḥ keśāḥ syuḥ śaṅkhapāṇḍarāḥ //
ArthaŚ, 14, 3, 62.1 caṇḍālīkumbhītumbakaṭukasāraughaḥ sanārībhago 'si svāhā //
Avadānaśataka
AvŚat, 2, 2.3 sā śvaśuraṃ papraccha asti kaścid upāyo yenāham apy evaṃguṇayuktā syām iti /
AvŚat, 2, 2.3 sā śvaśuraṃ papraccha asti kaścid upāyo yenāham apy evaṃguṇayuktā syām iti /
AvŚat, 3, 3.1 asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ceti /
AvŚat, 3, 3.26 āpannasattvāsmi saṃvṛttā /
AvŚat, 3, 3.29 jāto me syān nāvajātaḥ /
AvŚat, 3, 3.33 kulavaṃśo me cirasthitikaḥ syāt /
AvŚat, 3, 6.5 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 4, 2.4 sa imāṃ cintām āpede ko me upāyaḥ syādyena dhanārjanaṃ kuryām iti /
AvŚat, 4, 4.3 sa svacittaṃ paribhāṣitavān naitan mama pratirūpaṃ syād yad ahaṃ bhagavantaṃ ratnair nābhyarcayeyam iti //
AvŚat, 6, 4.18 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 7, 2.1 yadā bhagavāṃl loke notpanna āsīt tadā rājā prasenajit tīrthikadevatārcanaṃ kṛtavān puṣpadhūpagandhamālyavilepanaiḥ /
AvŚat, 10, 4.2 yāvaj jetavane dvau mallāv anyonyaṃ saṃjalpaṃ kurutaḥ asti kesarī nāma saṃgrāmaḥ /
AvŚat, 12, 1.3 tato bhagavata etad abhavat yannvahaṃ śakraṃ devendraṃ marudgaṇaparivṛtam āhvayeyam yaddarśanād eṣāṃ kuśalamūlavivṛddhiḥ syād iti /
AvŚat, 13, 3.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 14, 1.7 apy eva bhagavatā svalpakṛcchreṇāsyā īter vyupaśamaḥ syād iti /
AvŚat, 14, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 14, 4.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ime sattvā bhagavataḥ prasādād vyasanagatāḥ santo vyasanāt parimuktā iti /
AvŚat, 15, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 15, 5.10 bhagavān āha asti te mahārāja vijite kaścid vihāro yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti rājovāca nāsti bhagavan kiṃ tarhi tiṣṭhatu bhagavān ahaṃ vihāraṃ kārayiṣyāmi yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti /
AvŚat, 15, 5.10 bhagavān āha asti te mahārāja vijite kaścid vihāro yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti rājovāca nāsti bhagavan kiṃ tarhi tiṣṭhatu bhagavān ahaṃ vihāraṃ kārayiṣyāmi yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti /
AvŚat, 15, 6.4 idānīṃ me tathāgatasya sata iyaṃ śāsanaśobhā /
AvŚat, 16, 3.6 paśyati ca rājā ajātaśatrur upariprāsādatalagataḥ san bhagavato veṇuvane evaṃvidhāṃ pūjāṃ /
AvŚat, 16, 3.8 rājagṛhanivāsinaś ca paurā dharmavegaprāptā rājānam upasaṃkramyaivam ūcuḥ muṣyante deva mahārāja rājagṛhanivāsinaḥ paurāḥ yatra nāma devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayān apahāya bhagavantaṃ pūjayanti /
AvŚat, 17, 2.7 uktaś ca sādho asti me gurur jetavane sthito 'nuttaro gāndharvikarājaḥ /
AvŚat, 17, 3.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 18, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 18, 3.3 dṛṣṭvā ca punar bhagavataḥ pādayor nipatya bhagavantam idam avocat varāho 'smi bhagavan iṣṭaṃ me jīvitaṃ prayaccheti /
AvŚat, 18, 5.6 dṛṣṭvā ca punar mūlanikṛtta iva drumo bhagavataḥ pādayor nipatyovāca varāho 'smi sugata niṣīdatu bhagavān agrāsana iti /
AvŚat, 21, 2.5 asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ca /
AvŚat, 21, 3.3 rājāha evam astv iti /
AvŚat, 23, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
Aṣṭasāhasrikā
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 25.1 śāriputra āha kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam subhūtirāha kiṃ punarāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha no hīdamāyuṣman subhūte /
ASāh, 1, 25.2 subhūtirāha tadyadi āyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā tatkatham āyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti śāriputra āha sādhu sādhu āyuṣman subhūte /
ASāh, 1, 27.3 na ca te santi yairye parinirvāpayitavyā iti /
ASāh, 1, 27.6 tatkasya hetoḥ dharmataiṣā subhūte dharmāṇāṃ māyādharmatāmupādāya syāt /
ASāh, 1, 31.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat evaṃ bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddhaḥ san mahāyānasamprasthito mahāyānasamārūḍho bhavati /
ASāh, 1, 37.4 evaṃ sati sarvasattvā apyavirahitā bhaviṣyanti prajñāpāramitāvihāreṇa /
ASāh, 2, 3.3 tatkasya hetoḥ paurvakāṇāṃ hi bhagavaṃstathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike 'smadarthe bhagavān yathā brahmacaryaṃ bodhāya caran pūrvaṃ bodhisattvabhūta eva san yaiḥ śrāvakairavavadito 'nuśiṣṭaś ca pāramitāsu tatra bhagavatā caratā anuttaraṃ jñānamutpāditam /
ASāh, 2, 10.13 te devaputrā āhuḥ nirvāṇamapyārya subhūte māyopamaṃ svapnopamamiti vadasi āyuṣmān subhūtirāha tadyadi devaputrā nirvāṇādapyanyaḥ kaściddharmo viśiṣṭataraḥ syāt tamapyahaṃ māyopamaṃ svapnopamamiti vadeyam /
ASāh, 2, 22.1 atha khalu bhagavāṃstān sendrakān sabrahmakān saprajāpatikān sarṣinaranārīgaṇānāmantrayate sma evametaddevaputrāḥ evam etat /
ASāh, 3, 8.1 bhagavānāha punaraparaṃ kauśika ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sacetkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmevamudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan deśayan upadiśayan uddiśan svādhyāyan saṃgrāme vartamāne saṃgrāmaśirasi samārūḍhaḥ syāt /
ASāh, 3, 8.14 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇasya bodhisattvasya mahāsattvasya na tatkiṃcidasti yanna prāptaṃ vā na jñātaṃ vā na sākṣātkṛtaṃ vā syāt /
ASāh, 3, 8.14 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇasya bodhisattvasya mahāsattvasya na tatkiṃcidasti yanna prāptaṃ vā na jñātaṃ vā na sākṣātkṛtaṃ vā syāt /
ASāh, 3, 11.7 eṣa ca kauśika tathāgatasyātmabhāvaśarīrapratilambhaḥ prajñāpāramitopāyakauśalyanirjātaḥ san sarvajñajñānāśrayabhūto bhavati /
ASāh, 3, 11.10 evaṃ ca mama parinirvṛtasyāpi sataḥ eṣāṃ śarīrāṇāṃ pūjā bhaviṣyati /
ASāh, 3, 12.18 santi khalu punaḥ kauśika aprameyā asaṃkhyeyāḥ sattvāḥ ye bodhicittamutpādayanti bodhicittamutpādya bodhicittamupabṛṃhayanti bodhicittamupabṛṃhayitvā bodhāya caranti /
ASāh, 3, 15.11 atha khalu bhagavān śakraṃ devānāmindramāmantrayate sma udgṛhāṇa tvaṃ kauśika prajñāpāramitām /
ASāh, 3, 18.4 evamasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā nāntarāyaḥ syāditi /
ASāh, 3, 20.1 atha khalu trāyastriṃśatkāyikā devaputrā divyāni māndārapuṣpāṇyabhinirmāya vihāyasā antarīkṣagatā yena bhagavāṃstenābhyavakiranti sma yena bhagavāṃstena tāni divyāni māndāravapuṣpāṇy abhiprakiranti sma evaṃ codānamudānayanti sma cirasya bateyaṃ prajñāpāramitā jāmbūdvīpakānāṃ manuṣyāṇāmupāvṛtteti /
ASāh, 3, 30.2 sa sukhameva śayyāṃ kalpayiṣyati sukhaṃ ca prakramiṣyati suptaś ca san na pāpakān svapnān drakṣyati paśyaṃś ca punastathāgatānevārhataḥ samyaksaṃbuddhān drakṣyati stūpāneva drakṣyati bodhisattvāneva drakṣyati tathāgataśrāvakāneva drakṣyati /
ASāh, 4, 1.5 mā khalu punarimaṃ bhikṣavaḥ satkāyaṃ kāyaṃ manyadhvam /
ASāh, 4, 1.40 tadyathāpi nāma bhagavan anarghaṃ maṇiratnamebhirevaṃrūpairguṇaiḥ samanvāgataṃ syāt /
ASāh, 4, 2.1 atha khalvāyuṣmānānandaḥ śakraṃ devānāmindrametadavocat kiṃ punaḥ kauśika devaloka eva tāni maṇiratnāni santi uta jāmbūdvīpakānām api manuṣyāṇāṃ tāni maṇiratnāni santi śakra āha deveṣvāryānanda tāni maṇiratnāni santi /
ASāh, 4, 2.1 atha khalvāyuṣmānānandaḥ śakraṃ devānāmindrametadavocat kiṃ punaḥ kauśika devaloka eva tāni maṇiratnāni santi uta jāmbūdvīpakānām api manuṣyāṇāṃ tāni maṇiratnāni santi śakra āha deveṣvāryānanda tāni maṇiratnāni santi /
ASāh, 4, 2.1 atha khalvāyuṣmānānandaḥ śakraṃ devānāmindrametadavocat kiṃ punaḥ kauśika devaloka eva tāni maṇiratnāni santi uta jāmbūdvīpakānām api manuṣyāṇāṃ tāni maṇiratnāni santi śakra āha deveṣvāryānanda tāni maṇiratnāni santi /
ASāh, 4, 2.2 api tu khalu punarjāmbudvīpakānām api manuṣyāṇāṃ maṇiratnāni santi /
ASāh, 5, 2.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā yatra yatra bhājanībhūtāḥ kulaputrā vā kuladuhitaro vā syuḥ asyāḥ prajñāpāramitāyāḥ tatra tatra gatvā tebhyaḥ imāṃ prajñāpāramitāṃ dadyāt saṃvibhāgaṃ kuryāt ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 6, 2.7 tatkasya hetoḥ yad api hi syāttasya śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ gauravamātrakam tad api tasya sarvamantardhīyeta /
ASāh, 6, 3.2 tatkatamattaccittaṃ yena pariṇāmayati anuttarāyai samyaksaṃbodhaye katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṃbodhaye kathaṃ vā śakyaṃ cittena cittaṃ pariṇāmayituṃ yadā dvayościttayoḥ samavadhānaṃ nāsti na ca taccittasvabhāvatā śakyā pariṇāmayitum //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 10.24 tatra ya evaṃ vadet śakyam anāgamya prajñāpāramitāṃ tatpuṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayitumiti sa maivaṃ vocaditi syādvacanīyaḥ /
ASāh, 6, 10.38 nāstyupalambhasaṃjñinaḥ pariṇāmanā /
ASāh, 7, 6.3 astyeṣa subhūte paryāyo yena paryāyeṇa dūrīkariṣyatīmāṃ prajñāpāramitām riktīkariṣyatīmāṃ prajñāpāramitām tucchīkariṣyatīmāṃ prajñāpāramitām na kariṣyatīmāṃ prajñāpāramitām /
ASāh, 7, 7.11 eṣa evāsya mahānupalambhaḥ syāt /
ASāh, 7, 10.2 syātkhalu punaḥ subhūte paryāyo yena paryāyeṇa bodhisattvā bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi dṛṣṭvā teṣāmantike brahmacaryaṃ caritvā imāṃ prajñāpāramitāṃ na śraddadhyurnādhimuñceyuḥ /
ASāh, 7, 10.35 kṣiptāḥ santo mahānirayeṣūpapatsyante /
ASāh, 9, 7.1 evamukte āyuṣmān subhūtirbhagavantametadavocat asatpāramiteyaṃ bhagavan ākāśasattāmupādāya /
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 3.2 kimatrāścaryaṃ syādyadasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pūrvam acaritāvī bodhisattvo mahāsattvo nādhimucyeta atha khalu śakro devānāmindro bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 10, 10.17 evameva bhagavan yasya bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate veditavyaṃ tena bhagavan abhyāsanno'smyanuttarāyāḥ samyaksaṃbodheḥ nacireṇa vyākaraṇaṃ pratilapsye'nuttarāyāḥ samyaksaṃbodheriti /
ASāh, 10, 11.6 kiṃcāpi sa na mahāsamudraṃ sākṣātpaśyati cakṣuṣā atha ca punaḥ sa niṣṭhāṃ gacchati abhyāsanno'smi mahāsamudrasya neto bhūyo dūre mahāsamudra iti /
ASāh, 10, 11.7 evameva bhagavan bodhisattvena mahāsattvenemāṃ gambhīrāṃ prajñāpāramitāṃ śṛṇvatā veditavyam kiṃcāpyahaṃ taistathāgatairarhadbhiḥ samyaksaṃbuddhairna saṃmukhaṃ vyākṛtaḥ atha ca punarabhyāsanno'smyanuttarāyāḥ samyaksaṃbodhervyākaraṇasya /
ASāh, 10, 16.4 āścaryaṃ bhagavan syādyadenāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca bahavo'ntarāyā utpadyeran /
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.5 nāsti kiṃcittathāgatasya atītānāgatapratyutpanneṣu dharmeṣvadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 11, 1.68 idam api subhūte mārakarma veditavyaṃ teṣāṃ tathārūpāṇāṃ bodhisattvayānikānāṃ pudgalānām tadyathāpi nāma subhūte palagaṇḍo vā palagaṇḍāntevāsī vā vaijayantasya prāsādasya pramāṇena prāsādaṃ kartukāmo nirmātukāmaḥ syāt /
ASāh, 11, 10.6 nirviṇṇāḥ santo nānuvartsyanti /
ASāh, 11, 11.3 sa tayā abhīkṣṇāvalokanatayā bahukṛtyatayā tān dhārmaśravaṇikān pratyākhyāsyati asti tāvanme kiṃcid avalokayitavyam asti tāvanmamopasaṃkramitavyamiti /
ASāh, 11, 11.3 sa tayā abhīkṣṇāvalokanatayā bahukṛtyatayā tān dhārmaśravaṇikān pratyākhyāsyati asti tāvanme kiṃcid avalokayitavyam asti tāvanmamopasaṃkramitavyamiti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 55.0 yogapramāṇe ca tadabhāve 'darśanam syāt //
Aṣṭādhyāyī, 4, 2, 67.0 tad asminn asti iti deśe tannāmni //
Aṣṭādhyāyī, 5, 1, 16.0 tad asya tad asmin syād iti //
Aṣṭādhyāyī, 5, 2, 94.0 tad asya asty asminn iti matup //
Aṣṭādhyāyī, 8, 2, 102.0 uparisvid āsīd iti ca //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 22.2 sarvānugrāhakatvena tad asmy ahaṃ vāsudeva tad asmy ahaṃ vāsudeva //
Brahmabindūpaniṣat, 1, 22.2 sarvānugrāhakatvena tad asmy ahaṃ vāsudeva tad asmy ahaṃ vāsudeva //
Buddhacarita
BCar, 1, 11.1 krameṇa garbhādabhiniḥsṛtaḥ san babhau cyutaḥ khādiva yonyajātaḥ /
BCar, 1, 15.1 bodhāya jāto 'smi jagaddhitārthamantyā bhavotpattiriyaṃ mameti /
BCar, 1, 32.1 śamepsavo ye bhuvi santi sattvāḥ putraṃ vinecchanti guṇaṃ na kaṃcit /
BCar, 1, 32.2 tvatputra eṣo 'sti kulapradīpaḥ nṛtyotsavaṃ tvadya vidhehi rājan //
BCar, 1, 34.1 dīpaprabho 'yaṃ kanakojjvalāṅgaḥ sulakṣaṇairyaistu samanvito 'sti /
BCar, 1, 53.1 dhanyo 'smyanugrāhyamidaṃ kulaṃ me yanmāṃ didṛkṣurbhagavānupetaḥ /
BCar, 1, 53.2 ājñāpyatāṃ kiṃ karavāṇi saumya śiṣyo 'smi viśrambhitum arhasīti //
BCar, 1, 54.1 evaṃ nṛpeṇopanimantritaḥ sansarveṇa bhāvena muniryathāvat /
BCar, 1, 55.2 sattvānvayajñānavayo'nurūpā snigdhā yadevaṃ mayi te matiḥ syāt //
BCar, 1, 58.1 śrutvā vacastacca manaśca yuktvā jñātvā nimittaiśca tato 'smyupetaḥ /
BCar, 1, 66.2 kṣipraṃ vibho brūhi na me 'sti śāntiḥ snehaṃ sute vetsi hi bāndhavānām //
BCar, 1, 67.2 mā bhūnmatiste nṛpa kācidanyā niḥsaṃśayaṃ tadyadavocamasmi //
BCar, 1, 68.1 nāsyānyathātvaṃ prati vikriyā me svāṃ vañcanāṃ tu prati viklavo 'smi /
BCar, 1, 76.1 tanmā kṛthāḥ śokamimaṃ prati tvamasminsa śocyo 'sti manuṣyaloke /
BCar, 2, 6.2 viśeṣato dārḍhyamiyāya mitraṃ dvāvasya pakṣāvaparastu nāsa //
BCar, 2, 11.2 āsīttadā kaścana tasya rājye rājño yayāteriva nāhuṣasya //
BCar, 2, 48.1 putrasya me putragato mameva snehaḥ kathaṃ syāditi jātaharṣaḥ /
BCar, 3, 51.2 tato bahirvyādiśati sma yātrāṃ rasāntaraṃ syāditi manyamānaḥ //
BCar, 3, 62.2 jānanvināśaṃ katham ārtikāle sacetanaḥ syādiha hi pramattaḥ //
BCar, 4, 9.1 sarvāḥ sarvakalājñāḥ stha bhāvagrahaṇapaṇḍitāḥ /
BCar, 4, 12.2 strīṇāmeva ca śaktāḥ stha saṃrāge kiṃ punarnṛṇām //
BCar, 4, 13.2 iyamevaṃvidhā ceṣṭā na tuṣṭo 'smyārjavena vaḥ //
BCar, 4, 14.2 sadṛśaṃ ceṣṭitaṃ hi syādapi vā gopayoṣitām //
BCar, 4, 15.1 yadapi syādayaṃ dhīraḥ śrīprabhāvānmahāniti /
BCar, 4, 18.2 yoṣitsaṃtoṣayāmāsa varṇasthānāvarā satī //
BCar, 4, 22.1 tadevaṃ sati viśrabdhaṃ prayatadhvaṃ tathā yathā /
BCar, 4, 22.2 iyaṃ nṛpasya vaṃśaśrīrito na syātparāṅmukhī //
BCar, 4, 37.2 taṃ svasthaṃ codayantīva vañcito 'sītyavekṣitaiḥ //
BCar, 4, 71.1 kiṃ vā dākṣiṇyamātreṇa bhāvenāstu parigrahaḥ /
BCar, 4, 86.1 jarā vyādhiśca mṛtyuśca yadi na syādidaṃ trayam /
BCar, 4, 93.2 sarvabhāvena saṃparko yadi nāsti dhigastu tat //
BCar, 4, 93.2 sarvabhāvena saṃparko yadi nāsti dhigastu tat //
BCar, 4, 94.2 kiṃ hi vañcayitavyaṃ syājjātarāgasya cetasaḥ //
BCar, 4, 96.1 tadevaṃ sati duḥkhārtaṃ jarāmaraṇabhāginam /
BCar, 5, 12.1 kṛpaṇaṃ bata yajjanaḥ svayaṃ sannavaśo vyādhijarāvināśadharmā /
BCar, 5, 13.1 iha cedahamīdṛśaḥ svayaṃ san vijugupseya paraṃ tathāsvabhāvam /
BCar, 5, 17.1 naradevasutastamabhyapṛcchadvada ko 'sīti śaśaṃsa so 'tha tasmai /
BCar, 5, 17.2 narapuṃgava janmamṛtyubhītaḥ śramaṇaḥ pravrajito 'smi mokṣahetoḥ //
BCar, 5, 37.1 atha merugururguruṃ babhāṣe yadi nāsti krama eṣa nāsmi vāryaḥ /
BCar, 5, 37.1 atha merugururguruṃ babhāṣe yadi nāsti krama eṣa nāsmi vāryaḥ /
BCar, 5, 47.2 yugapatpramadājanasya nidrā vihitāsīdvikṛtāśca gātraceṣṭāḥ //
BCar, 5, 57.1 aparā babhūvurnimīlitākṣyo vipulākṣyo 'pi śubhabhruvo 'pi satyaḥ /
BCar, 5, 69.2 vijane 'pi ca nāthavānivāsmi dhruvamartho 'bhimukhaḥ sameta iṣṭaḥ //
BCar, 6, 6.1 sarvathāsmyanyakāryo 'pi gṛhīto bhavatā hṛdi /
BCar, 6, 7.1 asnigdho 'pi samartho 'sti niḥsāmarthyo 'pi bhaktimān /
BCar, 6, 8.1 tatprīto 'smi tavānena mahābhāgena karmaṇā /
BCar, 6, 9.1 ko janasya phalasthasya na syādabhimukho janaḥ /
BCar, 6, 10.2 āśayācchliṣyati jagannāsti niṣkāraṇā svatā //
BCar, 6, 11.2 nivartasvāśvamādāya samprāpto 'smīpsitaṃ padam //
BCar, 6, 15.1 janmamaraṇanāśārthaṃ praviṣṭo 'smi tapovanam /
BCar, 6, 17.2 viprayogaḥ kathaṃ na syād bhūyo 'pi svajanāditi //
BCar, 6, 19.2 iti dāyādyabhūtena na śocyo 'smi pathā vrajan //
BCar, 6, 20.2 pṛthivyāṃ dharmadāyādāḥ durlabhāstu na santi vā //
BCar, 6, 21.1 yadapi syādasamaye yāto vanamasāviti /
BCar, 6, 21.2 akālo nāsti dharmasya jīvite cañcale sati //
BCar, 6, 21.2 akālo nāsti dharmasya jīvite cañcale sati //
BCar, 6, 29.2 balātkāreṇa tannātha daivenaivāsmi kāritaḥ //
BCar, 6, 36.1 nāsmi yātuṃ puraṃ śakto dahyamānena cetasā /
BCar, 6, 45.1 mahatyā tṛṣṇayā duḥkhairgarbheṇāsmi yayā dhṛtaḥ /
BCar, 6, 50.1 tadevaṃ sati saṃtāpaṃ mā kārṣīḥ saumya gamyatām /
BCar, 6, 61.2 tatsaumya yadyasti na saktiratra mahyaṃ prayacchedamidaṃ gṛhāṇa //
BCar, 7, 7.1 kaścidvasūnāmayamaṣṭamaḥ syātsyād aśvinor anyataraścyuto vā /
BCar, 7, 7.1 kaścidvasūnāmayamaṣṭamaḥ syātsyād aśvinor anyataraścyuto vā /
BCar, 7, 16.2 kṛtvā parārthaṃ śrapaṇaṃ tathānye kurvanti kāryaṃ yadi śeṣamasti //
BCar, 7, 23.2 satyāṃ pravṛttau niyataśca mṛtyustatraiva magnā yata eva bhītāḥ //
BCar, 7, 28.1 āhāraśuddhyā yadi puṇyamiṣṭaṃ tasmānmṛgānāmapi puṇyamasti /
BCar, 7, 42.2 dṛṣṭastvayā yena na te vivatsā tadbrūhi yāvadrucito 'stu vāsaḥ //
BCar, 7, 43.2 vāsastvayā hīndrasamena sārdhaṃ bṛhaspaterabhyudayāvahaḥ syāt //
BCar, 7, 46.1 snigdhābhirābhirhṛdayaṃgamābhiḥ samāsataḥ snāta ivāsmi vāgbhiḥ /
BCar, 7, 52.2 svargāpavargau hi vicārya samyagyasyāpavarge matirasti so 'sti //
BCar, 7, 52.2 svargāpavargau hi vicārya samyagyasyāpavarge matirasti so 'sti //
BCar, 8, 12.2 jijīviṣā nāsti hi tena no vinā yathendriyāṇāṃ vigame śarīriṇām //
BCar, 8, 25.2 na cukruśurnāśru jahurna śaśvasurna celurāsurlikhitā iva sthitāḥ //
BCar, 8, 43.2 anāgasau svaḥ samavehi sarvaśo gato nṛdevaḥ sa hi devi devavat //
BCar, 8, 70.2 svabhāvadhīrāpi hi sā satī śucā dhṛtiṃ na sasmāra cakāra no hriyam //
BCar, 8, 75.2 guṇapriyo yena vane sa me priyaḥ priyo 'pi sannapriyavatpraveritaḥ //
BCar, 8, 76.2 ṛte hi tasmānmama nāsti jīvitaṃ vigāḍharogasya sadauṣadhādiva //
BCar, 8, 85.2 bahuvidham iha yuddhamastu tāvattava tanayasya vidheśca tasya tasya //
BCar, 9, 6.1 tau so 'bravīdasti sa dīrghabāhuḥ prāptaḥ kumāro na tu nāvabuddhaḥ /
BCar, 9, 32.1 draṣṭuṃ priyaṃ kaḥ svajanaṃ hi necchennānte yadi syātpriyaviprayogaḥ /
BCar, 9, 38.2 kālo jagatkarṣati sarvakālānnirvāhake śreyasi nāsti kālaḥ //
BCar, 9, 48.1 yā ca śrutirmokṣamavāptavanto nṛpā gṛhasthā iti naitadasti /
BCar, 9, 51.1 teṣāṃ ca rājye 'stu śamo yathāvatprāpto vanaṃ nāhamaniścayena /
BCar, 9, 51.2 chittvā hi pāśaṃ gṛhabandhusaṃjñaṃ muktaḥ punarna pravivikṣurasmi //
BCar, 9, 53.2 śokāya dattvā pitaraṃ vayaḥsthaṃ syāddharmakāmasya hi te na dharmaḥ //
BCar, 9, 55.1 punarbhavo 'stīti ca kecidāhurnāstīti kecinniyatapratijñāḥ /
BCar, 9, 55.1 punarbhavo 'stīti ca kecidāhurnāstīti kecinniyatapratijñāḥ /
BCar, 9, 56.1 bhūyaḥ pravṛttiryadi kācidasti raṃsyāmahe tatra yathopapattau /
BCar, 9, 57.1 astīti kecitparalokamāhurmokṣasya yogaṃ na tu varṇayanti /
BCar, 9, 62.2 svabhāvataḥ sarvamidaṃ pravṛttaṃ na kāmakāro 'sti kutaḥ prayatnaḥ //
BCar, 9, 65.2 utpadyate sārdhamṛṇaistribhistairyasyāsti mokṣaḥ kila tasya mokṣaḥ //
BCar, 9, 67.1 tatsaumya mokṣe yadi bhaktirasti nyāyena sevasva vidhiṃ yathoktam /
BCar, 9, 71.2 tasmānna doṣo 'sti gṛhaṃ prayātuṃ tapovanāddharmanimittameva //
BCar, 9, 73.1 ihāsti nāstīti ya eṣa saṃśayaḥ parasya vākyairna mamātra niścayaḥ /
BCar, 9, 73.1 ihāsti nāstīti ya eṣa saṃśayaḥ parasya vākyairna mamātra niścayaḥ /
BCar, 9, 75.1 adṛṣṭatattvasya sato 'pi kiṃ tu me śubhāśubhe saṃśayite śubhe matiḥ /
BCar, 10, 26.1 evaṃ hi na syātsvajanāvamardaḥ kālakrameṇāpi śamaśrayā śrīḥ /
BCar, 10, 27.1 atha tvidānīṃ kulagarvitatvādasmāsu viśrambhaguṇo na te 'sti /
BCar, 10, 29.1 yo hyarthadharmau paripīḍya kāmaḥ syāddharmakāmau paribhūya cārthaḥ /
BCar, 10, 32.2 imaṃ hi dṛṣṭvā tava bhikṣuveṣaṃ jātānukampo 'smyapi cāgatāśruḥ //
BCar, 10, 33.2 tadbhuṅkṣva bhikṣāśramakāma kāmān kāle 'si kartā priyadharma dharmam //
BCar, 11, 2.2 yanmitrapakṣe tava mitrakāma syādvṛttireṣā pariśuddhavṛtteḥ //
BCar, 11, 4.2 mitrāṇi tānīti paraimi buddhyā svasthasya vṛddhiṣviha ko hi na syāt //
BCar, 11, 10.2 kāmaiḥ satṛṣṇasya hi nāsti tṛptiryathendhanairvātasakhasya vahneḥ //
BCar, 11, 11.1 jagatyanartho na samo 'sti kāmairmohācca teṣveva janaḥ prasaktaḥ /
BCar, 11, 12.2 lokasya kāmairna vitṛptirasti patadbhir ambhobhir ivārṇavasya //
BCar, 11, 13.2 śakrasya cārdhāsanamapyavāpya māndhāturāsīdviṣayeṣvatṛptiḥ //
BCar, 11, 23.2 loke tṛṇolkāsadṛśeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 24.2 kruddhograsarpapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 25.2 jīrṇāsthikaṅkālasameṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 26.2 teṣu praviddhāmiṣasaṃnibheṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 27.2 hiṃsreṣu teṣvāyatanopameṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 28.2 teṣu drumaprāgraphalopameṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 29.2 svapnopabhogapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 30.2 aṅgārakarṣūpratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 31.2 sūnāsikāṣṭhapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 32.2 sauhārdaviśleṣakareṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 33.2 sapatnabhūteṣvaśiveṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 36.1 kāmāstu bhogā iti yanmatiḥ syādbhogā na kecitparigaṇyamānāḥ /
BCar, 11, 43.2 ato 'pi naikāntasukho 'sti kaścinnaikāntaduḥkhaḥ puruṣaḥ pṛthivyām //
BCar, 11, 45.1 ājñā nṛpatve 'bhyadhiketi yatsyānmahānti duḥkhānyata eva rājñaḥ /
BCar, 11, 49.1 tuṣṭyarthametacca phalaṃ yadīṣṭamṛte 'pi rājyānmama tuṣṭirasti /
BCar, 11, 49.2 tuṣṭau ca satyāṃ puruṣasya loke sarve viśeṣā nanu nirviśeṣāḥ //
BCar, 11, 50.1 tannāsmi kāmān prati saṃpratāryaḥ kṣemaṃ śivaṃ mārgamanuprapannaḥ /
BCar, 11, 51.1 na hyasmyamarṣeṇa vanaṃ praviṣṭo na śatrubāṇairavadhūtamauliḥ /
BCar, 11, 65.1 paraṃ hi hantuṃ vivaśaṃ phalepsayā na yuktarūpaṃ karuṇātmanaḥ sataḥ /
BCar, 11, 68.1 na ca pratāryo 'smi phalapravṛttaye bhaveṣu rājan ramate na me manaḥ /
BCar, 11, 69.2 prayāmi cādyaiva nṛpāstu te śivaṃ vacaḥ kṣamethā mama tattvaniṣṭhuram //
BCar, 12, 5.1 viditaṃ me yathā saumya niṣkrānto bhavanādasi /
BCar, 12, 12.2 akṛtārtho 'pyanenāsmi kṛtārtha iva saṃprati //
BCar, 12, 63.2 kiṃcinnāstīti saṃpaśyann ākiṃcanya iti smṛtaḥ //
BCar, 12, 73.2 atyantastatparityāgaḥ satyātmani na vidyate //
BCar, 12, 76.2 satyātmani parityāgo nāhaṃkārasya vidyate //
BCar, 12, 79.2 tasmādādau vimuktaḥ san śarīrī badhyate punaḥ //
BCar, 12, 80.1 kṣetrajño viśarīraśca jño vā syādajña eva vā /
BCar, 12, 80.2 yadi jño jñeyamasyāsti jñeye sati na mucyate //
BCar, 12, 80.2 yadi jño jñeyamasyāsti jñeye sati na mucyate //
BCar, 12, 94.1 mṛtyujanmāntakaraṇe syādupāyo 'yamityatha /
BCar, 13, 16.2 na cintayatyeṣa tameva bāṇaṃ kiṃ syādacitto na śaraḥ sa eṣaḥ //
BCar, 13, 60.2 nirbandhinaḥ kiṃcana nāstyasādhyaṃ nyāyena yuktaṃ ca kṛtaṃ ca sarvam //
BCar, 13, 68.2 bhūmerato 'nyo 'sti hi na pradeśo vegaṃ samādherviṣaheta yo 'sya //
BCar, 14, 17.1 sukhaṃ syāditi yatkarma kṛtaṃ duḥkhanivṛttaye /
BCar, 14, 25.1 satsvapyanyeṣu duḥkheṣu duḥkhaṃ yatra viśeṣataḥ /
Carakasaṃhitā
Ca, Sū., 1, 17.1 kaḥ syātteṣāṃ śamopāya ityuktvā dhyānamāsthitāḥ /
Ca, Sū., 1, 32.1 buddher viśeṣas tatrāsīnnopadeśāntaraṃ muneḥ /
Ca, Sū., 1, 89.1 sāmudreṇa sahaitāni pañca syurlavaṇāni ca /
Ca, Sū., 1, 100.1 avimūtraṃ satiktaṃ syāt snigdhaṃ pittāvirodhi ca /
Ca, Sū., 1, 130.2 naro narakapātī syāttasya saṃbhāṣaṇādapi //
Ca, Sū., 2, 18.2 yavāgūrdīpanīyā syācchūlaghnī copasādhitā //
Ca, Sū., 2, 23.2 takrasiddhā yavāgūḥ syāt krimighnī sasuvarcikā //
Ca, Sū., 2, 30.1 takrasiddhā yavāgūḥ syādghṛtavyāpattināśinī /
Ca, Sū., 2, 30.2 tailavyāpadi śastā syāttakrapiṇyākasādhitā //
Ca, Sū., 3, 12.2 tutthaṃ viḍaṅgaṃ maricāni kuṣṭhaṃ lodhraṃ ca tadvat samanaḥśilaṃ syāt //
Ca, Sū., 3, 19.1 ānūpamatsyāmiṣavesavārairuṣṇaiḥ pradehaḥ pavanāpahaḥ syāt /
Ca, Sū., 3, 26.2 priyaṅgukāleyakacandanāni nirvāpaṇaḥ syāt saghṛtaḥ pradehaḥ //
Ca, Sū., 3, 27.2 yavāsamūlaṃ kuśakāśayośca nirvāpaṇaḥ syājjalamerakā ca //
Ca, Sū., 4, 20.1 nahi vistarasya pramāṇamasti na cāpyatisaṃkṣepo 'lpabuddhīnāṃ sāmarthyāyopakalpate tasmādanatisaṃkṣepeṇānativistareṇa copadiṣṭāḥ /
Ca, Sū., 4, 22.3 yadi caikameva kiṃcid dravyam āsādayāmastathāguṇayuktaṃ yat sarvakarmaṇāṃ karaṇe samarthaṃ syāt kastato 'nyadicchedupadhārayitumupadeṣṭuṃ vā śiṣyebhya iti //
Ca, Sū., 5, 3.1 mātrāśī syāt /
Ca, Sū., 5, 33.1 dhūmavaktrakapānasya vyādhayaḥ syuḥ śirogatāḥ /
Ca, Sū., 5, 36.1 rogāstasya tu peyāḥ syur āpānās tristrayastrayaḥ /
Ca, Sū., 5, 36.2 paraṃ dvikālapāyī syādahnaḥ kāleṣu buddhimān //
Ca, Sū., 5, 40.2 śītaṃ tu raktapitte syācchleṣmapitte virūkṣaṇam //
Ca, Sū., 5, 58.2 na syuḥ śvetā na kapilāḥ keśāḥ śmaśrūṇi vā punaḥ //
Ca, Sū., 5, 75.1 jihvānirlekhanāni syuratīkṣṇānyanṛjūni ca /
Ca, Sū., 5, 78.2 syāt paraṃ ca rasajñānamanne ca ruciruttamā //
Ca, Sū., 5, 79.1 na cāsya kaṇṭhaśoṣaḥ syānnauṣṭhayoḥ sphuṭanādbhayam /
Ca, Sū., 5, 83.2 nidrālābhaḥ sukhaṃ ca syānmūrdhni tailaniṣevaṇāt //
Ca, Sū., 5, 84.2 noccaiḥ śrutirna bādhiryaṃ syānnityaṃ karṇatarpaṇāt //
Ca, Sū., 5, 92.1 na ca syādgṛdhrasīvātaḥ pādayoḥ sphuṭanaṃ na ca /
Ca, Sū., 5, 104.2 vṛttyupāyānniṣeveta ye syurdharmāvirodhinaḥ /
Ca, Sū., 7, 6.2 vināmo vaṅkṣaṇānāhaḥ syālliṅgaṃ mūtranigrahe //
Ca, Sū., 7, 8.2 piṇḍikodveṣṭanādhmānaṃ purīṣe syādvidhārite //
Ca, Sū., 7, 12.2 jaṭhare vātajāścānye rogāḥ syurvātanigrahāt //
Ca, Sū., 7, 16.2 indriyāṇāṃ ca daurbalyaṃ kṣavathoḥ syādvidhāraṇāt //
Ca, Sū., 8, 14.1 tatrānumānagamyānāṃ pañcamahābhūtavikārasamudāyātmakānāmapi satāmindriyāṇāṃ tejaścakṣuṣi khaṃ śrotre ghrāṇe kṣitiḥ āpo rasane sparśane 'nilo viśeṣeṇopapadyate /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 26.1 nādhīro nātyucchritasattvaḥ syāt nābhṛtabhṛtyaḥ nāviśrabdhasvajanaḥ naikaḥ sukhī na duḥkhaśīlācāropacāraḥ na sarvaviśrambhī na sarvābhiśaṅkī na sarvakālavicārī //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 8, 29.1 brahmacaryajñānadānamaitrīkāruṇyaharṣopekṣāpraśamaparaśca syāditi //
Ca, Sū., 8, 34.1 yaccānyadapi kiṃcit syādanuktamiha pūjitam /
Ca, Sū., 9, 15.1 sati pādatraye jñājñau bhiṣajāvatra kāraṇam /
Ca, Sū., 9, 23.1 yasya tvete guṇāḥ sarve santi vidyādayaḥ śubhāḥ /
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 9.2 dvividhaṃ cāpyasādhyaṃ syādyāpyaṃ yaccānupakramam //
Ca, Sū., 11, 5.1 atha dvitīyāṃ dhanaiṣaṇāmāpadyeta prāṇebhyo hyanantaraṃ dhanameva paryeṣṭavyaṃ bhavati na hyataḥ pāpāt pāpīyo'sti yad anupakaraṇasya dīrghamāyuḥ tasmādupakaraṇāni paryeṣṭuṃ yateta /
Ca, Sū., 11, 5.2 tatropakaraṇopāyān anuvyākhyāsyāmaḥ tadyathā kṛṣipāśupālyavāṇijyarājopasevādīni yāni cānyānyapi satāmavigarhitāni karmāṇi vṛttipuṣṭikarāṇi vidyāttānyārabheta kartuṃ tathā kurvan dīrghajīvitaṃ jīvatyanavamataḥ puruṣo bhavati /
Ca, Sū., 11, 6.2 saṃśayaścātra kathaṃ bhaviṣyāma itaścyutā naveti kutaḥ punaḥ saṃśaya iti ucyate santi hyeke pratyakṣaparāḥ parokṣatvāt punarbhavasya nāstikyamāśritāḥ santi cāgamapratyayādeva punarbhavamicchanti śrutibhedācca /
Ca, Sū., 11, 6.2 saṃśayaścātra kathaṃ bhaviṣyāma itaścyutā naveti kutaḥ punaḥ saṃśaya iti ucyate santi hyeke pratyakṣaparāḥ parokṣatvāt punarbhavasya nāstikyamāśritāḥ santi cāgamapratyayādeva punarbhavamicchanti śrutibhedācca /
Ca, Sū., 11, 6.6 ataḥ saṃśayaḥ kiṃnu khalvasti punarbhavo na veti //
Ca, Sū., 11, 7.2 kasmāt pratyakṣaṃ hyalpam analpamapratyakṣamasti yadāgamānumānayuktibhirupalabhyate yaireva tāvadindriyaiḥ pratyakṣamupalabhyate tānyeva santi cāpratyakṣāṇi //
Ca, Sū., 11, 7.2 kasmāt pratyakṣaṃ hyalpam analpamapratyakṣamasti yadāgamānumānayuktibhirupalabhyate yaireva tāvadindriyaiḥ pratyakṣamupalabhyate tānyeva santi cāpratyakṣāṇi //
Ca, Sū., 11, 8.0 satāṃ ca rūpāṇām atisannikarṣād ativiprakarṣād āvaraṇāt karaṇadaurbalyānmano'navasthānāt samānābhihārād abhibhavād atisaukṣmyācca pratyakṣānupalabdhiḥ tasmādaparīkṣitam etaducyate pratyakṣamevāsti nānyadastīti //
Ca, Sū., 11, 8.0 satāṃ ca rūpāṇām atisannikarṣād ativiprakarṣād āvaraṇāt karaṇadaurbalyānmano'navasthānāt samānābhihārād abhibhavād atisaukṣmyācca pratyakṣānupalabdhiḥ tasmādaparīkṣitam etaducyate pratyakṣamevāsti nānyadastīti //
Ca, Sū., 11, 8.0 satāṃ ca rūpāṇām atisannikarṣād ativiprakarṣād āvaraṇāt karaṇadaurbalyānmano'navasthānāt samānābhihārād abhibhavād atisaukṣmyācca pratyakṣānupalabdhiḥ tasmādaparīkṣitam etaducyate pratyakṣamevāsti nānyadastīti //
Ca, Sū., 11, 11.2 yeṣāṃ caiṣā matisteṣāṃ yonirnāsti caturvidhā //
Ca, Sū., 11, 13.2 para ātmā sa ceddheturiṣṭo'stu paranirmitiḥ //
Ca, Sū., 11, 15.1 nāstikasyāsti naivātmā yadṛcchopahatātmanaḥ /
Ca, Sū., 11, 16.2 satāṃ buddhipradīpena paśyetsarvaṃ yathātatham //
Ca, Sū., 11, 17.0 dvividhameva khalu sarvaṃ saccāsacca tasya caturvidhā parīkṣā āptopadeśaḥ pratyakṣam anumānaṃ yuktiśceti //
Ca, Sū., 11, 26.1 eṣā parīkṣā nāstyanyā yayā sarvaṃ parīkṣyate /
Ca, Sū., 11, 26.2 parīkṣyaṃ sadasaccaivaṃ tayā cāsti punarbhavaḥ //
Ca, Sū., 11, 26.2 parīkṣyaṃ sadasaccaivaṃ tayā cāsti punarbhavaḥ //
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 11, 50.2 bhiṣakchadmacarāḥ santi santyeke siddhasādhitāḥ /
Ca, Sū., 11, 50.2 bhiṣakchadmacarāḥ santi santyeke siddhasādhitāḥ /
Ca, Sū., 11, 50.3 santi vaidyaguṇairyuktāstrividhā bhiṣajo bhuvi //
Ca, Sū., 11, 53.2 jīvitābhisarāste syurvaidyatvaṃ teṣvavasthitamiti //
Ca, Sū., 12, 9.0 tacchrutvā vāyorvidavaco marīciruvāca yadyapyevam etat kimarthasyāsya vacane vijñāne vā sāmarthyamasti bhiṣagvidyāyāṃ bhiṣagvidyām adhikṛtyeyaṃ kathā pravṛtteti //
Ca, Sū., 13, 11.1 snehāśayāḥ sthāvarasaṃjñitāstathā syurjaṅgamā matsyamṛgāḥ sapakṣiṇaḥ /
Ca, Sū., 13, 22.2 vasāmajjñostu maṇḍaḥ syāt sarveṣūṣṇamathāmbu vā //
Ca, Sū., 13, 52.2 vyāyāmamadyastrīnityāḥ snehyāḥ syurye ca cintakāḥ //
Ca, Sū., 13, 59.2 tandrīr arucir utkeśaḥ syādatisnigdhalakṣaṇam //
Ca, Sū., 13, 62.1 uṣṇodakopacārī syādbrahmacārī kṣapāśayaḥ /
Ca, Sū., 13, 73.1 ajīrṇe yadi tu snehe tṛṣṇā syācchardayedbhiṣak /
Ca, Sū., 13, 81.2 syāttvasaṃśodhanārthīye vṛttiḥ snehe viriktavat //
Ca, Sū., 13, 83.2 gavyājaurabhramātsyāśca rasāḥ syuḥ snehane hitāḥ //
Ca, Sū., 14, 38.2 vidāhaparihārārthaṃ syāt prakarṣastu śītale //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 15, 3.1 iha khalu rājānaṃ rājamātram anyaṃ vā vipuladravyaṃ vamanaṃ virecanaṃ vā pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṃkhyāya pratīkārārthā na hi saṃnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṃ yathāvaditi //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 20.1 na hi sarvamanuṣyāṇāṃ santi sarve paricchadāḥ /
Ca, Sū., 16, 21.1 doṣāṇāṃ ca drumāṇāṃ ca mūle'nupahate sati /
Ca, Sū., 16, 28.1 pravṛttihetur bhāvānāṃ na nirodhe'sti kāraṇam /
Ca, Sū., 16, 33.2 nirodhe kāraṇaṃ tasya nāsti naivānyathākriyā //
Ca, Sū., 16, 35.2 samānāṃ cānubandhaḥ syādityarthaṃ kriyate kriyā //
Ca, Sū., 17, 5.2 pṛṣṭavānasi yat saumya tanme śṛṇu savistaram //
Ca, Sū., 17, 13.1 ardhāvabhedako vā syāt sarvaṃ vā rujyate śiraḥ /
Ca, Sū., 17, 41.1 dvyulbaṇaikolbaṇaiḥ ṣaṭ syurhīnamadhyādhikaiśca ṣaṭ /
Ca, Sū., 17, 43.1 yathā vṛddhaistathā kṣīṇairdoṣaiḥ syuḥ pañcaviṃśatiḥ /
Ca, Sū., 17, 49.2 sannirundhyāttadā kuryāt satandrāgauravaṃ jvaram //
Ca, Sū., 17, 84.2 śarāvikā syāt piḍakā śarāvākṛtisaṃsthitā //
Ca, Sū., 17, 108.1 tathānyāḥ piḍakāḥ santi raktapītāsitāruṇāḥ /
Ca, Sū., 18, 15.1 nidānākṛtisaṃsargācchvayathuḥ syāddvidoṣajaḥ /
Ca, Sū., 18, 16.2 jantoḥ sa ca sukaṣṭaḥ syāt prasṛtaḥ strīmukhācca yaḥ //
Ca, Sū., 18, 17.2 sa ca kaṣṭatamo jñeyo yasya ca syurupadravāḥ //
Ca, Sū., 18, 37.1 santi hyevaṃvidhā rogāḥ sādhyā dāruṇasaṃmatāḥ /
Ca, Sū., 18, 38.1 sādhyāścāpyapare santi vyādhayo mṛdusaṃmatāḥ /
Ca, Sū., 18, 39.1 asādhyāścāpare santi vyādhayo yāpyasaṃjñitāḥ /
Ca, Sū., 18, 40.1 santi cāpyapare rogā yeṣu karma na sidhyati /
Ca, Sū., 18, 44.2 na hi sarvavikārāṇāṃ nāmato 'sti dhruvā sthitiḥ //
Ca, Sū., 22, 39.2 stambhitaḥ syādbale labdhe yathoktaiścāmayairjitaiḥ //
Ca, Sū., 22, 40.2 hṛdvarconigrahaśca syādatistambhitalakṣaṇam //
Ca, Sū., 22, 41.1 lakṣaṇaṃ cākṛtānāṃ syāt ṣaṇṇāmeṣāṃ samāsataḥ /
Ca, Sū., 23, 21.1 cūrṇatailaghṛtakṣaudrabhāgāḥ syurmānataḥ samāḥ /
Ca, Sū., 23, 30.2 yattadātve samarthaṃ syādabhyāse vā tadiṣyate //
Ca, Sū., 24, 58.1 raktāvasekācchāstrāṇāṃ satāṃ sattvavatāmapi /
Ca, Sū., 25, 14.2 nātīndriyaṃ manaḥ santi rogāḥ śabdādijāstathā //
Ca, Sū., 25, 20.2 dṛṣṭaṃ na cākṛtaṃ karma yasya syāt puruṣaḥ phalam //
Ca, Sū., 26, 22.1 ṣaṭ caivaikarasāni syur ekaṃ ṣaḍrasameva tu /
Ca, Sū., 26, 23.1 triṣaṣṭiḥ syāttvasaṃkhyeyā rasānurasakalpanāt /
Ca, Sū., 26, 27.1 yaḥ syād rasavikalpajñaḥ syācca doṣavikalpavit /
Ca, Sū., 26, 27.1 yaḥ syād rasavikalpajñaḥ syācca doṣavikalpavit /
Ca, Sū., 26, 28.2 viparyayeṇānuraso raso nāsti hi saptamaḥ //
Ca, Sū., 26, 32.1 saṃkhyā syādgaṇitaṃ yogaḥ saha saṃyoga ucyate /
Ca, Sū., 26, 33.1 vibhāgastu vibhaktiḥ syādviyogo bhāgaśo grahaḥ /
Ca, Sū., 26, 33.2 pṛthaktvaṃ syādasaṃyogo vailakṣaṇyamanekatā //
Ca, Sū., 26, 48.1 madhuraṃ kiṃciduṣṇaṃ syāt kaṣāyaṃ tiktameva ca /
Ca, Sū., 26, 62.2 teṣāṃ guruḥ syānmadhuraḥ kaṭukāmlāv ato 'nyathā //
Ca, Sū., 26, 95.2 etatkoṣṭhaviruddhaṃ tu viruddhaṃ syādavasthayā //
Ca, Sū., 26, 97.2 tacca kramaviruddhaṃ syādyac cātikṣudvaśānugaḥ //
Ca, Sū., 26, 101.3 tadevaṃvidhamannaṃ syādviruddhamupayojitam //
Ca, Sū., 26, 107.1 matir āsīnmaharṣīṇāṃ yā yā rasaviniścaye /
Ca, Sū., 27, 44.2 cakravākastathānye ca khagāḥ santyambucāriṇaḥ //
Ca, Sū., 27, 86.1 caṭakānāṃ ca yāni syur aṇḍāni ca hitāni ca /
Ca, Sū., 27, 115.2 tathā tālapralambaṃ syād uraḥkṣatarujāpaham //
Ca, Sū., 27, 123.1 tadvat syādraktanālasya rūkṣamamlaṃ viśeṣataḥ /
Ca, Sū., 28, 5.5 hitāhitopayogaviśeṣāstvatra śubhāśubhaviśeṣakarā bhavantīti //
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Sū., 28, 24.2 hitānyevāśitādīni na syus tajjās tathāmayāḥ //
Ca, Sū., 30, 11.1 yasya nāśāttu nāśo'sti dhāri yaddhṛdayāśritam /
Ca, Sū., 30, 14.1 hṛdyaṃ yat syādyad ojasyaṃ srotasāṃ yat prasādanam /
Ca, Sū., 30, 20.0 tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimartham āyurvedaḥ śāśvato'śāśvato vā kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṃ ca iti //
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Sū., 30, 72.1 santi pāllavikotpātāḥ saṃkṣobhaṃ janayanti ye /
Ca, Sū., 30, 79.2 prāyaḥ prāyeṇa sumukhāḥ santo yuktālpabhāṣiṇaḥ //
Ca, Nid., 2, 19.1 nahi saṃśodhanaṃ kiṃcidastyasya pratimārgagam /
Ca, Nid., 2, 23.1 tatrāsādhyatvamekaṃ syāt sādhyayāpyaparikramāt /
Ca, Nid., 5, 4.1 na ca kiṃcid asti kuṣṭhamekadoṣaprakopanimittam asti tu khalu samānaprakṛtīnāmapi kuṣṭhānāṃ doṣāṃśāṃśavikalpānubandhasthānavibhāgena vedanāvarṇasaṃsthānaprabhāvanāmacikitsitaviśeṣaḥ /
Ca, Nid., 5, 4.1 na ca kiṃcid asti kuṣṭhamekadoṣaprakopanimittam asti tu khalu samānaprakṛtīnāmapi kuṣṭhānāṃ doṣāṃśāṃśavikalpānubandhasthānavibhāgena vedanāvarṇasaṃsthānaprabhāvanāmacikitsitaviśeṣaḥ /
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 11.2 hitāśī syānmitāśī syātkālabhojī jitendriyaḥ /
Ca, Nid., 6, 11.2 hitāśī syānmitāśī syātkālabhojī jitendriyaḥ /
Ca, Nid., 6, 12.3 taṃ sarvarogāṇāṃ kaṣṭatamatvādrājayakṣmāṇamācakṣate bhiṣajaḥ yasmādvā pūrvamāsīdbhagavataḥ somasyoḍurājasya tasmādrājayakṣmeti //
Ca, Nid., 7, 8.1 sādhyānāṃ tu trayāṇāṃ sādhanāni snehasvedavamanavirecanāsthāpanānuvāsanopaśamanastaḥkarmadhūmadhūpanāñjanāvapīḍapradhamanābhyaṅgapradehapariṣekānulepanavadhabandhanāvarodhanavitrāsanavismāpanavismāraṇāpatarpaṇasirāvyadhanāni bhojanavidhānaṃ ca yathāsvaṃ yuktyā yac cānyad api kiṃcin nidānaviparītam auṣadhaṃ kāryaṃ tad api syād iti //
Ca, Nid., 7, 18.1 te tu khalu nijāgantuviśeṣeṇa sādhyāsādhyaviśeṣeṇa ca pravibhajyamānāḥ pañca santo dvāveva bhavataḥ /
Ca, Nid., 7, 20.2 na sa taddhetukaḥ kleśo na hyasti kṛtakṛtyatā //
Ca, Nid., 8, 4.2 tatra cāvasthitāḥ santo yadā hṛdayamindriyāyatanāni ceritāḥ kāmakrodhabhayalobhamohaharṣaśokacintodvegādibhiḥ sahasābhipūrayanti tadā janturapasmarati //
Ca, Nid., 8, 27.2 bahūnyekasya ca vyādherbahūnāṃ syurbahūni ca //
Ca, Nid., 8, 29.2 liṅgairetairjvaraśvāsahikkādyāḥ santi cāmayāḥ //
Ca, Vim., 1, 14.4 yac cānyadapi kiṃcid dravyamevaṃ vātapittakaphebhyo guṇato viparītaṃ syāt tac caitāñjayaty abhyasyamānam //
Ca, Vim., 1, 16.0 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta //
Ca, Vim., 1, 23.0 eṣāṃ viśeṣāḥ śubhāśubhaphalāḥ parasparopakārakā bhavanti tān bubhutseta buddhvā ca hitepsureva syāt na ca mohāt pramādādvā priyam ahitam asukhodarkam upasevyam āhārajātam anyadvā kiṃcit //
Ca, Vim., 2, 13.5 āmapradoṣajānāṃ punarvikārāṇām apatarpaṇenaivoparamo bhavati sati tvanubandhe kṛtāpatarpaṇānāṃ vyādhīnāṃ nigrahe nimittaviparītam apāsyauṣadham ātaṅkaviparītam evāvacārayed yathāsvam /
Ca, Vim., 2, 14.3 anyaśca yaḥ kaścidihāsti mārgo hitopayogeṣu bhajeta taṃ ca //
Ca, Vim., 3, 24.4 bhraśyati tu kṛtayuge keṣāṃcid atyādānāt sāṃpannikānāṃ sattvānāṃ śarīragauravam āsīt śarīragauravācchramaḥ śramādālasyam ālasyāt saṃcayaḥ saṃcayāt parigrahaḥ parigrahāllobhaḥ prādurāsīt kṛte /
Ca, Vim., 3, 31.1 balābalaviśeṣo'sti tayorapi ca karmaṇoḥ /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 3, 39.0 athāgniveśaḥ papraccha kiṃnu khalu bhagavan jvaritebhyaḥ pānīyamuṣṇaṃ prayacchanti bhiṣajo bhūyiṣṭhaṃ na tathā śītam asti ca śītasādhyo'pi dhāturjvarakara iti //
Ca, Vim., 3, 42.0 evamitareṣāmapi vyādhīnāṃ nidānaviparītaṃ bheṣajaṃ bhavati yathāpatarpaṇanimittānāṃ vyādhīnāṃ nāntareṇa pūraṇamasti śāntiḥ tathā pūraṇanimittānāṃ vyādhīnāṃ nāntareṇāpatarpaṇam //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 3, 46.2 tadātve cānubandhe vā yasya syādaśubhaṃ phalam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 5, 21.1 āhāraśca vihāraśca yaḥ syāddoṣaguṇaiḥ samaḥ /
Ca, Vim., 6, 3.2 evametat prabhāvabalādhiṣṭhānanimittāśayabhedāddvaidhaṃ sadbhedaprakṛtyantareṇa bhidyamānam athavāpi saṃdhīyamānaṃ syādekatvaṃ bahutvaṃ vā /
Ca, Vim., 6, 3.2 evametat prabhāvabalādhiṣṭhānanimittāśayabhedāddvaidhaṃ sadbhedaprakṛtyantareṇa bhidyamānam athavāpi saṃdhīyamānaṃ syādekatvaṃ bahutvaṃ vā /
Ca, Vim., 6, 3.3 ekatvaṃ tāvad ekameva rogānīkaṃ duḥkhasāmānyāt bahutvaṃ tu daśa rogānīkāni prabhāvabhedādinā bhavanti bahutvam api saṃkhyeyaṃ syādasaṃkhyeyaṃ vā /
Ca, Vim., 6, 4.1 na ca saṃkhyeyāgreṣu bhedaprakṛtyantarīyeṣu vigītirityato doṣavatī syādatra kācitpratijñā na cāvigītir ityataḥ syādadoṣavatī /
Ca, Vim., 6, 4.1 na ca saṃkhyeyāgreṣu bhedaprakṛtyantarīyeṣu vigītirityato doṣavatī syādatra kācitpratijñā na cāvigītir ityataḥ syādadoṣavatī /
Ca, Vim., 6, 4.4 santi hyarthāntarāṇi samānaśabdābhihitāni santi cānarthāntarāṇi paryāyaśabdābhihitāni /
Ca, Vim., 6, 4.4 santi hyarthāntarāṇi samānaśabdābhihitāni santi cānarthāntarāṇi paryāyaśabdābhihitāni /
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 15.2 prakṛtivighātastveṣāṃ kaṭutiktakaṣāyakṣāroṣṇānāṃ dravyāṇāmupayogaḥ yaccānyadapi kiṃcicchleṣmapurīṣapratyanīkabhūtaṃ tat syāt iti prakṛtivighātaḥ /
Ca, Vim., 7, 16.2 atha vyuṣṭāyāṃ rātryāṃ sukhoṣitaṃ suprajīrṇabhaktaṃ ca vijñāyāsthāpanavamanavirecanais tadahar evopapādayed upapādanīyaścet syāt sarvān parīkṣyaviśeṣān parīkṣya samyak //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Vim., 8, 20.2 saiva dvividhā satī trividhā punaranena kāraṇavibhāgena suhṛtpariṣat udāsīnapariṣat pratiniviṣṭapariṣacceti /
Ca, Vim., 8, 23.1 nākāryamasti kruddhasya nāvācyamapi vidyate /
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Vim., 8, 28.3 yathaikasya pakṣaḥ punarbhavo 'stīti nāstītyaparasya tau ca svasvapakṣahetubhiḥ svasvapakṣaṃ sthāpayataḥ parapakṣamudbhāvayataḥ eṣa jalpaḥ /
Ca, Vim., 8, 28.3 yathaikasya pakṣaḥ punarbhavo 'stīti nāstītyaparasya tau ca svasvapakṣahetubhiḥ svasvapakṣaṃ sthāpayataḥ parapakṣamudbhāvayataḥ eṣa jalpaḥ /
Ca, Vim., 8, 37.3 tatra sarvatantrasiddhānto nāma tasmiṃstasmin sarvasmiṃstantre tattat prasiddhaṃ yathā santi nidānāni santi vyādhayaḥ santi siddhyupāyāḥ sādhyānāmiti /
Ca, Vim., 8, 37.3 tatra sarvatantrasiddhānto nāma tasmiṃstasmin sarvasmiṃstantre tattat prasiddhaṃ yathā santi nidānāni santi vyādhayaḥ santi siddhyupāyāḥ sādhyānāmiti /
Ca, Vim., 8, 37.3 tatra sarvatantrasiddhānto nāma tasmiṃstasmin sarvasmiṃstantre tattat prasiddhaṃ yathā santi nidānāni santi vyādhayaḥ santi siddhyupāyāḥ sādhyānāmiti /
Ca, Vim., 8, 38.2 tatra dṛṣṭārtho nāma tribhir hetubhirdoṣāḥ prakupyanti ṣaḍbhirupakramaiśca praśāmyanti sati śrotrādisadbhāve śabdādigrahaṇamiti /
Ca, Vim., 8, 38.3 adṛṣṭārthaḥ punar asti pretyabhāvaḥ asti mokṣa iti /
Ca, Vim., 8, 38.3 adṛṣṭārthaḥ punar asti pretyabhāvaḥ asti mokṣa iti /
Ca, Vim., 8, 38.4 satyo nāma yathārthabhūtaḥ santyāyurvedopadeśāḥ santi siddhyupāyāḥ sādhyānāṃ vyādhīnāṃ santyārambhaphalānīti /
Ca, Vim., 8, 38.4 satyo nāma yathārthabhūtaḥ santyāyurvedopadeśāḥ santi siddhyupāyāḥ sādhyānāṃ vyādhīnāṃ santyārambhaphalānīti /
Ca, Vim., 8, 38.4 satyo nāma yathārthabhūtaḥ santyāyurvedopadeśāḥ santi siddhyupāyāḥ sādhyānāṃ vyādhīnāṃ santyārambhaphalānīti /
Ca, Vim., 8, 38.4 satyo nāma yathārthabhūtaḥ santyāyurvedopadeśāḥ santi siddhyupāyāḥ sādhyānāṃ vyādhīnāṃ santyārambhaphalānīti /
Ca, Vim., 8, 43.1 atha saṃśayaḥ saṃśayo nāma sandehalakṣaṇānusaṃdigdheṣvartheṣvaniścayaḥ yathā dṛṣṭā hyāyuṣmallakṣaṇairupetāścānupetāśca tathā sakriyāścākriyāśca puruṣāḥ śīghrabhaṅgāścirajīvinaśca etadubhayadṛṣṭatvāt saṃśayaḥ kimasti khalvakālamṛtyuruta nāstīti //
Ca, Vim., 8, 43.1 atha saṃśayaḥ saṃśayo nāma sandehalakṣaṇānusaṃdigdheṣvartheṣvaniścayaḥ yathā dṛṣṭā hyāyuṣmallakṣaṇairupetāścānupetāśca tathā sakriyāścākriyāśca puruṣāḥ śīghrabhaṅgāścirajīvinaśca etadubhayadṛṣṭatvāt saṃśayaḥ kimasti khalvakālamṛtyuruta nāstīti //
Ca, Vim., 8, 44.1 atha prayojanaṃ prayojanaṃ nāma yadarthamārabhyanta ārambhāḥ yathā yadyakālamṛtyur asti tato 'ham ātmānam āyuṣyair upacariṣyāmyanāyuṣyāṇi ca parihariṣyāmi kathaṃ māmakālamṛtyuḥ prasaheteti //
Ca, Vim., 8, 54.4 athānarthakam anarthakaṃ nāma yadvacanamakṣaragrāmamātrameva syāt pañcavargavanna cārthato gṛhyate /
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 78.1 upāyaḥ punastrayāṇāṃ kāraṇādīnāṃ sauṣṭhavam abhividhānaṃ ca samyak kāryakāryaphalānubandhavarjyānāṃ kāryāṇām abhinirvartaka ityatastūpāyaḥ kṛte nopāyārtho 'sti na ca vidyate tadātve kṛtāccottarakālaṃ phalaṃ phalāccānubandha iti //
Ca, Vim., 8, 82.1 sa yaduttaraṃ brūyāttat samīkṣyottaraṃ vācyaṃ syādyathoktaṃ ca prativacanavidhimavekṣya samyak yadi tu brūyānna cainaṃ mohayitumicchet prāptaṃ tu vacanakālaṃ manyeta kāmamasmai brūyādāptameva nikhilena //
Ca, Vim., 8, 83.2 etaddhi dvayamupadeśaśca parīkṣā syāt /
Ca, Vim., 8, 93.1 tatra bhūmiparīkṣā āturaparijñānahetorvā syādauṣadhaparijñānahetorvā /
Ca, Vim., 8, 94.2 tasya parīkṣā āyuṣaḥ pramāṇajñānahetorvā syād baladoṣapramāṇajñānahetorvā /
Ca, Vim., 8, 94.4 sahasā hyatibalam auṣadham aparīkṣakaprayuktam alpabalam āturam atipātayet na hyatibalāny āgneyavāyavīyāny auṣadhāny agnikṣāraśastrakarmāṇi vā śakyante 'lpabalaiḥ soḍhum asahyātitīkṣṇavegatvāddhi tāni sadyaḥprāṇaharāṇi syuḥ /
Ca, Vim., 8, 122.4 varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle santi ca punaradhikonavarṣaśatajīvino 'pi manuṣyāḥ teṣāṃ vikṛtivarjyaiḥ prakṛtyādibalaviśeṣairāyuṣo lakṣaṇataśca pramāṇamupalabhya vayasastritvaṃ vibhajet //
Ca, Vim., 8, 134.2 santi hi vyādhayaḥ śāstreṣūtsargāpavādairupakramaṃ prati nirdiṣṭāḥ /
Ca, Vim., 8, 137.1 āsthāpaneṣu tu bhūyiṣṭhakalpāni dravyāṇi yāni yogamupayānti teṣu teṣvavasthāntareṣvāturāṇāṃ tāni dravyāṇi nāmato vistareṇopadiśyamānānyaparisaṃkhyeyāni syuratibahutvāt iṣṭaścānatisaṃkṣepavistaropadeśastantre iṣṭaṃ ca kevalaṃ jñānaṃ tasmādrasata eva tānyatra vyākhyāsyāmaḥ /
Ca, Śār., 1, 9.2 kṣetraṃ ca yadi pūrvaṃ syāt kṣetrajñaḥ syād aśāśvataḥ //
Ca, Śār., 1, 9.2 kṣetraṃ ca yadi pūrvaṃ syāt kṣetrajñaḥ syād aśāśvataḥ //
Ca, Śār., 1, 10.2 syāt kathaṃ cāvikārasya viśeṣo vedanākṛtaḥ //
Ca, Śār., 1, 12.2 sāṃpratikyā api sthānaṃ nāsty arteḥ saṃśayo hy ataḥ //
Ca, Śār., 1, 18.2 sati hy ātmendriyārthānāṃ sannikarṣe na vartate //
Ca, Śār., 1, 39.2 na syuḥ kartā ca boddhā ca puruṣo na bhavedyadi //
Ca, Śār., 1, 41.1 na bandho na ca mokṣaḥ syāt puruṣo na bhavedyadi /
Ca, Śār., 1, 42.1 na cetkāraṇamātmā syādbhādayaḥ syurahetukāḥ /
Ca, Śār., 1, 42.1 na cetkāraṇamātmā syādbhādayaḥ syurahetukāḥ /
Ca, Śār., 1, 42.2 na caiṣu sambhavejjñānaṃ na ca taiḥ syātprayojanam //
Ca, Śār., 1, 52.2 vidyate sati bhūtānāṃ kāraṇe dehamantarā //
Ca, Śār., 1, 55.1 paśyato'pi yathādarśe saṃkliṣṭe nāsti darśanam /
Ca, Śār., 1, 57.2 saṃyogādvartate sarvaṃ tamṛte nāsti kiṃcana //
Ca, Śār., 1, 59.2 sad akāraṇavan nityaṃ dṛṣṭaṃ hetujamanyathā //
Ca, Śār., 1, 77.2 prāṇais tantrayate prāṇī nahyanyo'styasya tantrakaḥ //
Ca, Śār., 1, 82.1 ādirnāstyātmanaḥ kṣetrapāraṃparyamanādikam /
Ca, Śār., 1, 106.2 indriyopakramoktasya sadvṛttasya ca varjanam //
Ca, Śār., 1, 131.1 santīndriyāṇi santyarthā yogo na ca na cāsti ruk /
Ca, Śār., 1, 131.1 santīndriyāṇi santyarthā yogo na ca na cāsti ruk /
Ca, Śār., 1, 131.1 santīndriyāṇi santyarthā yogo na ca na cāsti ruk /
Ca, Śār., 2, 3.2 kiṃ syāccatuṣpātprabhavaṃ ca ṣaḍbhyo yat strīṣu garbhatvamupaiti puṃsaḥ //
Ca, Śār., 2, 15.2 taṃ strī prasūte sucireṇa garbhaṃ puṣṭo yadā varṣagaṇairapi syāt //
Ca, Śār., 2, 20.1 māturvyavāyapratighena vakrī syād bījadaurbalyatayā pituśca /
Ca, Śār., 2, 31.2 karmātmakatvānna tu tasya dṛśyaṃ divyaṃ vinā darśanamasti rūpam //
Ca, Śār., 2, 42.1 rūpasya sattvasya ca santatiryā noktastadādirnahi so'sti kaścit /
Ca, Śār., 2, 43.1 satyāśraye vā dvividhe yathokte pūrvaṃ gadebhyaḥ pratikarma nityam /
Ca, Śār., 2, 43.2 jitendriyaṃ nānupatanti rogās tatkālayuktaṃ yadi nāsti daivam //
Ca, Śār., 2, 47.2 jñānaṃ tapastatparatā ca yoge yasyāsti taṃ nānupatanti rogāḥ //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Ca, Śār., 3, 4.7 yadyayam ātmātmānaṃ śakto janayituṃ syāt na tvenamiṣṭāsveva kathaṃ yoniṣu janayedvaśinamapratihatagatiṃ kāmarūpiṇaṃ tejobalajavavarṇasattvasaṃhananasamuditam ajaram arujam amaram evaṃvidhaṃ hyātmātmānam icchatyato vā bhūyaḥ /
Ca, Śār., 3, 4.9 yadi hi sātmyajaḥ syāt tarhi sātmyasevināmevaikāntena prajā syāt asātmyasevinaśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatraiva dṛśyate /
Ca, Śār., 3, 4.9 yadi hi sātmyajaḥ syāt tarhi sātmyasevināmevaikāntena prajā syāt asātmyasevinaśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatraiva dṛśyate /
Ca, Śār., 3, 4.9 yadi hi sātmyajaḥ syāt tarhi sātmyasevināmevaikāntena prajā syāt asātmyasevinaśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatraiva dṛśyate /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 4.12 na khalvapi paralokādetya sattvaṃ garbhamavakrāmati yadi hyenamavakrāmet nāsya kiṃcit paurvadehikaṃ syādaviditamaśrutamadṛṣṭaṃ vā sa ca tacca na kiṃcidapi smarati /
Ca, Śār., 3, 4.13 tasmād etad brūmahe amātṛjaścāyaṃ garbho 'pitṛjaś cānātmajaś cāsātmyajaś cārasajaśca na cāsti sattvamaupapādukamiti //
Ca, Śār., 3, 6.2 na hi māturvinā garbhotpattiḥ syāt na ca janma jarāyujānām /
Ca, Śār., 3, 7.2 nahi piturṛte garbhotpattiḥ syāt na ca janma jarāyujānām /
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 9.1 na khalu garbhasya na ca māturna piturna cātmanaḥ sarvabhāveṣu yatheṣṭakāritvamasti te kiṃcit svavaśāt kurvanti kiṃcit karmavaśāt kvaciccaiṣāṃ karaṇaśaktirbhavati kvacinna bhavati /
Ca, Śār., 3, 11.2 na hyasātmyasevitvam antareṇa strīpuruṣayorvandhyatvamasti garbheṣu vāpyaniṣṭo bhāvaḥ /
Ca, Śār., 3, 12.2 na hi rasādṛte mātuḥ prāṇayātrāpi syāt kiṃ punargarbhajanma /
Ca, Śār., 3, 13.1 asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti /
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 15.3 athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti /
Ca, Śār., 3, 15.4 atrāpi pratijñāhānidoṣaḥ syāt evamukte hyātmā satsvindriyeṣu jñaḥ syādasatsvajñaḥ yatra caitadubhayaṃ sambhavati jñatvam ajñatvaṃ ca savikāraścātmā /
Ca, Śār., 3, 15.4 atrāpi pratijñāhānidoṣaḥ syāt evamukte hyātmā satsvindriyeṣu jñaḥ syādasatsvajñaḥ yatra caitadubhayaṃ sambhavati jñatvam ajñatvaṃ ca savikāraścātmā /
Ca, Śār., 3, 15.4 atrāpi pratijñāhānidoṣaḥ syāt evamukte hyātmā satsvindriyeṣu jñaḥ syādasatsvajñaḥ yatra caitadubhayaṃ sambhavati jñatvam ajñatvaṃ ca savikāraścātmā /
Ca, Śār., 3, 15.5 yadi ca darśanādibhirātmā viṣayān vetti nirindriyo darśanādivirahādajñaḥ syāt ajñatvādakāraṇam akāraṇatvācca nātmeti vāgvastumātram etad vacanamanarthaṃ syāditi //
Ca, Śār., 3, 15.5 yadi ca darśanādibhirātmā viṣayān vetti nirindriyo darśanādivirahādajñaḥ syāt ajñatvādakāraṇam akāraṇatvācca nātmeti vāgvastumātram etad vacanamanarthaṃ syāditi //
Ca, Śār., 3, 16.2 yasmāttu samudāyaprabhavaḥ san sa garbho manuṣyavigraheṇa jāyate manuṣyo manuṣyaprabhava ityucyate tadvakṣyāmaḥ bhūtānāṃ caturvidhā yonir bhavati jarāyvaṇḍasvedodbhidaḥ /
Ca, Śār., 3, 16.4 tatra jarāyujānām aṇḍajānāṃ ca prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tadyonitvāt //
Ca, Śār., 3, 18.1 na cātmā satsvindriyeṣu jñaḥ asatsu vā bhavatyajñaḥ na hyasattvaḥ kadācidātmā sattvaviśeṣāccopalabhyate jñānaviśeṣa iti //
Ca, Śār., 4, 9.1 sa sarvaguṇavān garbhatvamāpannaḥ prathame māsi saṃmūrchitaḥ sarvadhātukaluṣīkṛtaḥ kheṭabhūto bhavatyavyaktavigrahaḥ sadasadbhūtāṅgāvayavaḥ //
Ca, Śār., 4, 14.3 santi khalvasmin garbhe kecinnityā bhāvāḥ santi cānityāḥ kecit /
Ca, Śār., 4, 14.3 santi khalvasmin garbhe kecinnityā bhāvāḥ santi cānityāḥ kecit /
Ca, Śār., 4, 29.1 ye hyasya kukṣau vṛddhihetusamākhyātā bhāvāsteṣāṃ viparyayādudare vināśamāpadyate athavāpyacirajātaḥ syāt //
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 6, 7.1 etāvadeva hi bhaiṣajyaprayoge phalamiṣṭaṃ svasthavṛttānuṣṭhāne ca yāvaddhātūnāṃ sāmyaṃ syāt /
Ca, Śār., 6, 11.1 yatra tvevaṃlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṃ syāt saṃnihitānāṃ vāpy ayuktatvān nopayogo ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt /
Ca, Śār., 6, 11.1 yatra tvevaṃlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṃ syāt saṃnihitānāṃ vāpy ayuktatvān nopayogo ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt /
Ca, Śār., 6, 11.1 yatra tvevaṃlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṃ syāt saṃnihitānāṃ vāpy ayuktatvān nopayogo ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt /
Ca, Śār., 6, 11.1 yatra tvevaṃlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṃ syāt saṃnihitānāṃ vāpy ayuktatvān nopayogo ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt /
Ca, Śār., 6, 17.2 tatra malabhūtāste ye śarīrasyābādhakarāḥ syuḥ /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 23.1 vyapagatapipāsābubhukṣastu khalu garbhaḥ paratantravṛttir mātaramāśritya vartayatyupasnehopasvedābhyāṃ garbhāśaye sadasadbhūtāṅgāvayavaḥ tadanantaraṃ hyasya kaścil lomakūpāyanair upasnehaḥ kaścin nābhināḍyayanaiḥ /
Ca, Śār., 6, 28.1 kālākālamṛtyvostu khalu bhāvābhāvayor idam adhyavasitaṃ naḥ yaḥ kaścin mriyate sa kāla eva mriyate na hi kālacchidramastītyeke bhāṣante /
Ca, Śār., 6, 28.10 tasmādubhayamasti kāle mṛtyurakāle ca naikāntikamatra /
Ca, Śār., 6, 28.11 yadi hyakāle mṛtyurna syānniyatakālapramāṇam āyuḥ sarvaṃ syāt evaṃgate hitāhitajñānamakāraṇaṃ syāt pratyakṣānumānopadeśāścāpramāṇāni syurye pramāṇabhūtāḥ sarvatantreṣu yairāyuṣyāṇyanāyuṣyāṇi copalabhyante /
Ca, Śār., 6, 28.11 yadi hyakāle mṛtyurna syānniyatakālapramāṇam āyuḥ sarvaṃ syāt evaṃgate hitāhitajñānamakāraṇaṃ syāt pratyakṣānumānopadeśāścāpramāṇāni syurye pramāṇabhūtāḥ sarvatantreṣu yairāyuṣyāṇyanāyuṣyāṇi copalabhyante /
Ca, Śār., 6, 28.11 yadi hyakāle mṛtyurna syānniyatakālapramāṇam āyuḥ sarvaṃ syāt evaṃgate hitāhitajñānamakāraṇaṃ syāt pratyakṣānumānopadeśāścāpramāṇāni syurye pramāṇabhūtāḥ sarvatantreṣu yairāyuṣyāṇyanāyuṣyāṇi copalabhyante /
Ca, Śār., 6, 28.11 yadi hyakāle mṛtyurna syānniyatakālapramāṇam āyuḥ sarvaṃ syāt evaṃgate hitāhitajñānamakāraṇaṃ syāt pratyakṣānumānopadeśāścāpramāṇāni syurye pramāṇabhūtāḥ sarvatantreṣu yairāyuṣyāṇyanāyuṣyāṇi copalabhyante /
Ca, Śār., 6, 28.12 vāgvastumātram etadvādam ṛṣayo manyante nākāle mṛtyurastīti //
Ca, Śār., 8, 8.2 ahirasi āyurasi sarvataḥ pratiṣṭhāsi dhātā tvā dadatu vidhātā tvā dadhātu brahmavarcasā bhava /
Ca, Śār., 8, 8.2 ahirasi āyurasi sarvataḥ pratiṣṭhāsi dhātā tvā dadatu vidhātā tvā dadhātu brahmavarcasā bhava /
Ca, Śār., 8, 8.2 ahirasi āyurasi sarvataḥ pratiṣṭhāsi dhātā tvā dadatu vidhātā tvā dadhātu brahmavarcasā bhava /
Ca, Śār., 8, 9.2 prātaśca śāliyavānnavikārān dadhimadhusarpirbhiḥ payobhirvā saṃmṛjya bhuñjīta tathā sāyam avadātaśaraṇaśayanāsanapānavasanabhūṣaṇā ca syāt /
Ca, Śār., 8, 11.7 tatastau saha saṃvaseyātām aṣṭarātraṃ tathāvidhaparicchadāveva ca syātāṃ tatheṣṭaputraṃ janayetām //
Ca, Śār., 8, 12.2 kiṃtu paribarho varṇavarjaṃ syāt /
Ca, Śār., 8, 12.3 putravarṇānurūpastu yathāśīreva tayoḥ paribarho'nyaḥ kāryaḥ syāt //
Ca, Śār., 8, 14.2 tato yā yā yeṣāṃ yeṣāṃ janapadānāṃ manuṣyāṇāmanurūpaṃ putramāśāsīta sā sā teṣāṃ teṣāṃ janapadānāṃ manuṣyāṇām āhāravihāropacāraparicchadān anuvidhatsveti vācyā syāt /
Ca, Śār., 8, 22.2 aṣṭamaṃ māsamupādāya vamanādisādhyeṣu punarvikāreṣvātyayikeṣu mṛdubhir vamanādibhis tadarthakāribhir vopacāraḥ syāt /
Ca, Śār., 8, 25.0 yasyāḥ punarāmānvayāt puṣpadarśanaṃ syāt prāyastasyāstadgarbhopaghātakaraṃ bhavati viruddhopakramatvāttayoḥ //
Ca, Śār., 8, 26.1 yasyāḥ punar uṣṇatīkṣṇopayogād garbhiṇyā mahati saṃjātasāre garbhe puṣpadarśanaṃ syādanyo vā yonisrāvastasyā garbho vṛddhiṃ na prāpnoti niḥsrutatvāt sa kālamavatiṣṭhate'timātraṃ tamupaviṣṭakamityācakṣate kecit /
Ca, Śār., 8, 29.1 yasyāḥ punarudāvartavibandhaḥ syādaṣṭame māse na cānuvāsanasādhyaṃ manyeta tatastasyās tadvikārapraśamanam upakalpayennirūham /
Ca, Śār., 8, 31.4 paripakvagarbhaśalyāyāḥ punarvimuktagarbhaśalyāyās tadahareva snehopacāraḥ syāt //
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 40.3 sā yathānirdeśaṃ kuruṣveti vaktavyā syāt /
Ca, Śār., 8, 41.1 yadā ca prajātā syāttadaivainām avekṣeta kācidasyā aparā prapannā na veti /
Ca, Śār., 8, 41.2 tasyāścedaparā prapannā syādathaināmanyatamā strī dakṣiṇena pāṇinā nābherupariṣṭādbalavannipīḍya savyena pāṇinā pṛṣṭhata upasaṃgṛhya tāṃ sunirdhūtaṃ nirdhunuyāt /
Ca, Śār., 8, 42.2 kṛṣṇakapālikāśūrpeṇa cainamabhiniṣpuṇīyur yadyaceṣṭaḥ syād yāvat prāṇānāṃ pratyāgamanam tattat sarvameva kāryam /
Ca, Śār., 8, 47.6 kaṇakakaṇṭakendhanavān agnis tindukakāṣṭhendhanaś cāgniḥ sūtikāgārasyābhyantarato nityaṃ syāt /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 56.2 pānāśanavidhistu duṣṭakṣīrāyā yavagodhūmaśāliṣaṣṭikamudgahareṇukakulatthasurāsauvīrakamaireyamedakalaśunakarañjaprāyaḥ syāt /
Ca, Śār., 8, 56.3 kṣīradoṣaviśeṣāṃścāvekṣyāvekṣya tattadvidhānaṃ kāryaṃ syāt /
Ca, Śār., 8, 58.1 dhātrī tu yadā svādubahulaśuddhadugdhā syāttadā snātānuliptā śuklavastraṃ paridhāyaindrīṃ brāhmīṃ śatavīryāṃ sahasravīryām amoghām avyathāṃ śivām ariṣṭāṃ vāṭyapuṣpīṃ viṣvaksenakāntāṃ vā bibhratyoṣadhiṃ kumāraṃ prāṅmukhaṃ prathamaṃ dakṣiṇaṃ stanaṃ pāyayet /
Ca, Śār., 8, 60.0 śayanāsanāstaraṇaprāvaraṇāni kumārasya mṛdulaghuśucisugandhīni syuḥ svedamalajantumanti mūtrapurīṣopasṛṣṭāni ca varjyāni syuḥ asati saṃbhave'nyeṣāṃ tānyeva ca suprakṣālitopadhānāni sudhūpitāni śuddhaśuṣkāṇyupayogaṃ gaccheyuḥ //
Ca, Śār., 8, 60.0 śayanāsanāstaraṇaprāvaraṇāni kumārasya mṛdulaghuśucisugandhīni syuḥ svedamalajantumanti mūtrapurīṣopasṛṣṭāni ca varjyāni syuḥ asati saṃbhave'nyeṣāṃ tānyeva ca suprakṣālitopadhānāni sudhūpitāni śuddhaśuṣkāṇyupayogaṃ gaccheyuḥ //
Ca, Śār., 8, 61.0 dhūpanāni punarvāsasāṃ śayanāstaraṇaprāvaraṇānāṃ ca yavasarṣapātasīhiṅgugugguluvacācorakavayaḥsthāgolomījaṭilāpalaṅkaṣāśokarohiṇīsarpanirmokāṇi ghṛtayuktāni syuḥ //
Ca, Śār., 8, 62.0 maṇayaśca dhāraṇīyāḥ kumārasya khaḍgarurugavayavṛṣabhāṇāṃ jīvatāmeva dakṣiṇebhyo viṣāṇebhyo'grāṇi gṛhītāni syuḥ aindryādyāścauṣadhayo jīvakarṣabhakau ca yāni cānyānyapi brāhmaṇāḥ praśaṃseyur atharvavedavidaḥ //
Ca, Śār., 8, 63.0 krīḍanakāni khalu kumārasya vicitrāṇi ghoṣavantyabhirāmāṇi cāgurūṇi cātīkṣṇāgrāṇi cānāsyapraveśīni cāprāṇaharāṇi cāvitrāsanāni syuḥ //
Ca, Śār., 8, 64.2 tasmāttasmin rudatyabhuñjāne vānyatra vidheyatām āgacchati rākṣasapiśācapūtanādyānāṃ nāmānyāhvayatā kumārasya vitrāsanārthaṃ nāmagrahaṇaṃ na kāryaṃ syāt //
Ca, Indr., 1, 18.3 ardhe vā yadi vā kṛtsne nimittaṃ na ca nāsti saḥ //
Ca, Indr., 1, 25.2 sahasotpadyate jantorhīyamānasya nāsti saḥ //
Ca, Indr., 1, 26.1 yaccānyadapi kiṃcit syād vaikṛtaṃ svaravarṇayoḥ /
Ca, Indr., 2, 5.1 na tvariṣṭasya jātasya nāśo'sti maraṇādṛte /
Ca, Indr., 2, 5.2 maraṇaṃ cāpi tannāsti yannāriṣṭapuraḥsaram //
Ca, Indr., 2, 12.2 vyatyāsenānimittāḥ syuḥ sa ca puṣpita ucyate //
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Indr., 3, 5.2 tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṃsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ skannāni vā syuḥ parāsurayaṃ puruṣo 'cirāt kālaṃ mariṣyatīti vidyāt //
Ca, Indr., 3, 6.2 tasya ceducchvāso 'tidīrgho 'tihrasvo vā syāt parāsuriti vidyāt /
Ca, Indr., 3, 6.4 tasya ceddantāḥ parikīrṇāḥ śvetā jātaśarkarāḥ syuḥ parāsuriti vidyāt /
Ca, Indr., 3, 6.5 tasya cet pakṣmāṇi jaṭābaddhāni syuḥ parāsuriti vidyāt /
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Ca, Indr., 3, 6.8 tasya cedudare sirāḥ prakāśerañ śyāvatāmranīlahāridraśuklā vā syuḥ parāsuriti vidyāt /
Ca, Indr., 3, 6.9 tasya cennakhā vītamāṃsaśoṇitāḥ pakvajāmbavavarṇāḥ syuḥ parāsuriti vidyāt /
Ca, Indr., 5, 45.2 na svapedyaṃ punardṛṣṭvā sa sadyaḥ syānmahāphalaḥ //
Ca, Indr., 6, 17.2 kṛśasya balahīnasya nāsti tasya cikitsitam //
Ca, Indr., 7, 13.1 vāyavī garhitā tvāsāṃ catasraḥ syuḥ sukhodayāḥ /
Ca, Indr., 7, 14.1 syāttaijasī prabhā sarvā sā tu saptavidhā smṛtā /
Ca, Indr., 7, 15.1 tāsāṃ yāḥ syurvikāsinyaḥ snigdhāśca vipulāśca yāḥ /
Ca, Indr., 7, 21.2 bahu mūtrapurīṣaṃ syādyasya taṃ parivarjayet //
Ca, Indr., 7, 31.1 nicitaṃ yasya māṃsaṃ syāttvagasthiṣveva dṛśyate /
Ca, Indr., 8, 27.3 kṣaṇena bhūtvā hyupayānti kānicinnacāphalaṃ liṅgamihāsti kiṃcana //
Ca, Indr., 9, 9.1 acikitsyā bhavantyete balamāṃsakṣaye sati /
Ca, Indr., 10, 16.1 āmāśayasamutthānā yasya syāt parikartikā /
Ca, Indr., 10, 17.1 pakvāśayasamutthānā yasya syāt parikartikā /
Ca, Indr., 11, 27.2 vyarthā gatāyuṣo dravyaṃ vinā nāsti guṇodayaḥ //
Ca, Indr., 12, 7.2 na sidhyatyauṣadhaṃ yasya nāsti tasya cikitsitam //
Ca, Indr., 12, 36.2 śrūyate 'maṅgalaṃ yasya nāsti tasya cikitsitam //
Ca, Indr., 12, 38.2 nivāte sendhanaṃ yasya tasya nāsti cikitsitam //
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 2, 19.1 kaphajo na sa rogo'sti na vibandho'sti kaścana /
Ca, Cik., 2, 19.1 kaphajo na sa rogo'sti na vibandho'sti kaścana /
Ca, Cik., 3, 71.2 vātapittācchirogrāhī trividhaḥ syāttṛtīyakaḥ //
Ca, Cik., 3, 94.2 vātolbaṇe syād dvyanuge tṛṣṇā kaṇṭhāsyaśuṣkatā //
Ca, Cik., 3, 95.2 mūrcchā ceti tridoṣe syālliṅgaṃ pitte garīyasi //
Ca, Cik., 3, 99.2 hīnapitte madhyakaphe liṅgaṃ syānmārutādhike //
Ca, Cik., 3, 113.1 tadvidhaiśca hate gātre jvaraḥ syādabhighātajaḥ /
Ca, Cik., 3, 122.1 yathākarmaprayogeṇa lakṣaṇaṃ syāt pṛthagvidham /
Ca, Cik., 3, 163.1 yaḥ kaṣāyakaṣāyaḥ syāt sa varjyastaruṇajvare /
Ca, Cik., 3, 217.2 yaḥ syādanubalo dhātuḥ snehavadhyaḥ sa cānilaḥ //
Ca, Cik., 4, 22.2 raktapittaṃ sukhe kāle sādhyaṃ syānnirupadravam //
Ca, Cik., 4, 23.2 adhogasyottaraṃ prāyaḥ pūrvaṃ syādūrdhvagasya tu //
Ca, Cik., 4, 44.2 jale sādhyā rase tasmin peyā syādraktapittinām //
Ca, Cik., 4, 47.2 siddhāḥ pārāvatādīnāṃ rase vā syuḥ pṛthakpṛthak //
Ca, Cik., 4, 49.2 vātolbaṇe tittiriḥ syādudumbararase śṛtaḥ //
Ca, Cik., 4, 61.2 adhogate yavāgvādirna cetsyānmāruto balī //
Ca, Cik., 4, 69.1 vinīya raktapittaghnaṃ peyaṃ syāttaṇḍulāmbunā /
Ca, Cik., 4, 82.2 yadraktapittaṃ praśamaṃ na yāti tatrānilaḥ syādanu tatra kāryam //
Ca, Cik., 4, 83.1 chāgaṃ payaḥ syāt paramaṃ prayoge gavyaṃ śṛtaṃ pañcaguṇe jale vā /
Ca, Cik., 4, 90.1 syāttrāyamāṇāvidhireṣa eva sodumbare caiva paṭolapatre /
Ca, Cik., 4, 93.1 kaphānubandhe rudhire sapitte kaṇṭhāgate syādgrathite prayogaḥ /
Ca, Cik., 4, 98.2 raktaṃ sapūyaṃ kuṇapaśca gandhaḥ syād ghrāṇanāśaḥ kṛmayaśca duṣṭāḥ //
Ca, Cik., 4, 99.1 nīlotpalaṃ gairikaśaṅkhayuktaṃ sacandanaṃ syāttu sitājalena /
Ca, Cik., 4, 101.2 āmrāsthipūrvaiḥ payasā ca nasyaṃ sasārivaiḥ syāt kamalotpalaiśca //
Ca, Cik., 5, 37.2 raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk //
Ca, Cik., 5, 37.2 raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk //
Ca, Cik., 5, 66.3 eta eva ca kalkāḥ syuḥ kaṣāyaḥ pañcamūlikaḥ //
Ca, Cik., 5, 84.2 bahuśo guṭikāḥ kāryāḥ kārmukāḥ syustato 'dhikam //
Ca, Cik., 22, 12.0 nidrānāśaḥ śiraso bhramastathā śuṣkavirasamukhatā ca sroto'varodha iti ca syālliṅgaṃ vātatṛṣṇāyāḥ //
Ca, Cik., 23, 125.2 bindulekhavicitrāṅgaḥ pannagaḥ syāttu rājimān //
Ca, Cik., 23, 130.2 sthūlamūrdhā samāṅgaśca strī tvataḥ syādviparyayāt //
Ca, Cik., 23, 134.1 sarpo gaudherako nāma godhāyāṃ syāccatuṣpadaḥ /
Ca, Cik., 23, 134.2 kṛṣṇasarpeṇa tulyaḥ syānnānā syurmiśrajātayaḥ //
Ca, Cik., 23, 134.2 kṛṣṇasarpeṇa tulyaḥ syānnānā syurmiśrajātayaḥ //
Ca, Cik., 23, 138.2 vāmādharāyāṃ daṃṣṭrāyāṃ tanmātraṃ syādaherviṣam //
Ca, Cik., 23, 140.1 sarpāṇām eva viṇmūtrāt kīṭāḥ syuḥ kīṭasaṃmatāḥ /
Ca, Cik., 30, 291.2 teṣāmapyetadeva syāddoṣādīn vīkṣya bheṣajam //
Ca, Si., 12, 54.1 yadihāsti tadanyatra yannehāsti na tatkvacit /
Ca, Si., 12, 54.1 yadihāsti tadanyatra yannehāsti na tatkvacit /
Ca, Cik., 1, 3, 21.2 sa dhṛṣyaḥ syādgajaprāṇaḥ sadā cātibalendriyaḥ //
Ca, Cik., 1, 3, 65.1 na so 'sti rogo bhuvi sādhyarūpaḥ śilāhvayaṃ yaṃ na jayet prasahya /
Ca, Cik., 1, 4, 3.1 ṛṣayaḥ khalu kadācicchālīnā yāyāvarāśca grāmyauṣadhyāhārāḥ santaḥ sāmpannikā mandaceṣṭā nātikalyāśca prāyeṇa babhūvuḥ /
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 8.2 śakyaḥ soḍhumaśakyastu syātsoḍhumakṛtātmabhiḥ //
Ca, Cik., 1, 4, 38.2 arujebhyo 'dvijātibhyaḥ śuśrūṣā yeṣu nāsti ca //
Ca, Cik., 1, 4, 44.1 bhārgavaścyavanaḥ kāmī vṛddhaḥ san vikṛtiṃ gataḥ /
Ca, Cik., 1, 4, 50.2 kiṃ punarbhiṣajo martyaiḥ pūjyāḥ syur nātiśaktitaḥ //
Ca, Cik., 1, 4, 55.2 nopākaroti vaidyāya nāsti tasyeha niṣkṛtiḥ //
Ca, Cik., 2, 1, 23.1 vājīkaraṇanityaḥ syādicchan kāmasukhāni ca /
Ca, Cik., 2, 1, 46.2 na tasya liṅgaśaithilyaṃ syānna śukrakṣayo niśi //
Ca, Cik., 2, 2, 31.1 yadyacca kiṃcin manasaḥ priyaṃ syādramyā vanāntāḥ pulināni śailāḥ /
Ca, Cik., 2, 3, 15.2 kuḍavaścūrṇitānāṃ syāt svayaṃguptāphalasya ca //
Ca, Cik., 2, 3, 17.2 paktvā pūpalikāḥ khāded bahvyaḥ syur yasya yoṣitaḥ //
Ca, Cik., 2, 4, 4.2 bṛhaccharīrā balinaḥ santi nārīṣu durbalāḥ //
Ca, Cik., 2, 4, 5.1 santi cālpāśrayāḥ strīṣu balavanto bahuprajāḥ /
Ca, Cik., 2, 4, 5.2 prakṛtyā cābalāḥ santi santi cāmayadurbalāḥ //
Ca, Cik., 2, 4, 5.2 prakṛtyā cābalāḥ santi santi cāmayadurbalāḥ //
Ca, Cik., 2, 4, 25.1 śarkarāyāstulaikā syādekā gavyasya sarpiṣaḥ /
Garbhopaniṣat
GarbhOp, 1, 4.3 anyonyavāyuparipīḍitaśukradvaidhyād dvidhā tanū syād yugmāḥ prajāyante /
Lalitavistara
LalVis, 1, 52.1 saddharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma //
LalVis, 1, 64.1 teṣāṃ ca buddhānāṃ bhagavatāṃ yāni buddhakṣetraguṇavyūhātparṣanmaṇḍalāni yāśca dharmadeśanāstā āsan tān sarvānanusmaranti sma //
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 2, 8.1 kalpasahasra ramitvā tṛptirnāstyambhasīva samudre /
LalVis, 2, 9.1 kiṃcāpyaninditayaśastvaṃ dharmaratirato na cāsi kāmarataḥ /
LalVis, 3, 1.1 iti hi bhikṣavo bodhisattva evaṃ dharmakālasaṃcoditaḥ saṃstato mahāvimānānniṣkramya dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ bodhisattvo 'bhirohati sma abhiruhya ca sudharme siṃhāsane niṣīdati sma /
LalVis, 3, 12.3 yattasya pittaśleṣmasnāyvasthimāṃsarudhiraṃ cāsīt tatsarvaṃ tejasā paryavadānamagacchat /
LalVis, 3, 22.4 kiṃ kāraṇam tathā hi teṣāṃ nāsti parasparanyāyavāditā nāsti dharmācaraṇam noccamadhyavṛddhajyeṣṭhānupālitā /
LalVis, 3, 22.4 kiṃ kāraṇam tathā hi teṣāṃ nāsti parasparanyāyavāditā nāsti dharmācaraṇam noccamadhyavṛddhajyeṣṭhānupālitā /
LalVis, 3, 26.5 astyasau rājā sumitra evaṃguṇayuktaḥ kiṃtvativṛddho na samarthaḥ prajāmutpādayitumatibahuputraśca /
LalVis, 3, 39.2 na so 'sti devo na ca mānuṣo vā yo māya dṛṣṭvātha labheta tṛptim //
LalVis, 3, 47.1 na so 'sti devāsura mānuṣo vā yo rāgacittena samartha prekṣitum /
LalVis, 3, 50.1 jambudhvaje 'nyā na hi sāsti nārī yasyā samarthā dharituṃ narottamaḥ /
LalVis, 5, 27.1 atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema /
LalVis, 5, 77.12 dakṣiṇasyāṃ diśyavanamati sma uttarasyāṃ diśyunnamati sma /
LalVis, 6, 48.6 sa khalu puna ratnavyūho bodhisattvaparibhoga evaṃ varṇasaṃsthāno yasya na kaścit sadevake loke samārake sabrahmake sadṛśo 'sti ākṛtyā vā varṇena vā /
LalVis, 6, 48.11 tasmin khalu punarbodhisattvaparibhoge paryaṅkaḥ prajñapto yasya sadevake loke nāsti kaścit sadṛśo varṇena vā saṃsthānena vā anyatra kambugrīvāyā bodhisattvasya /
LalVis, 6, 48.18 tasya khalu punargandhakūṭāgārasyopari samantādyāvanti kāniciddivyātikrāntāni puṣpāṇi santi tāni sarvāṇi tasmin kūṭāgāre bodhisattvasya pūrvakuśalamūlavipākenānuprāptānyeva jāyante sma /
LalVis, 6, 50.3 nāsti sa kaścit sattvaḥ sattvanikāye yasya sa ojobinduḥ paribhuktaḥ samyak sukhena pariṇamedanyatra caramabhavikādbodhisattvāt sarvabodhisattvabhūmiparipūrṇāt /
LalVis, 6, 51.1 tasmin khalu punaḥ kūṭāgāre yāni kānicit santyatikrāntātikrāntāni māyāguṇaratikrīḍāsamavasṛtasthānāni tāni sarvāṇi tasmin prādurbhāvāni saṃdṛśyante sma bodhisattvasya pūrvakarmavipākena //
LalVis, 6, 53.2 santi khalu punaścatasro bodhisattvaparicārakā devatāḥ utkhalī ca nāma samutkhalī ca nāma dhvajavatī ca nāma prabhāvatī ca nāma /
LalVis, 6, 56.1 iti hi bhikṣavo bodhisattvo mātuḥ kukṣigataḥ san sattvān pratisaṃmodanakuśalo bhavati smeti /
LalVis, 6, 59.5 na ca śaktirasti bhikṣavo brahmaṇaḥ sahāpaterbodhisattvasyājñāṃ pratiroddhum /
LalVis, 6, 59.9 tatasteṣāmekaikasyaivaṃ bhavati sma mayā sārdhaṃ bodhisattvaḥ saṃlapati māmeva pratisaṃmodate sma iti /
LalVis, 7, 32.3 jñātvā ca vyavalokayati sma asti tvasau kaścitsattvo yo mayā sadṛśaḥ śīlena vā samādhinā vā prajñayā vā kuśalamūlacaryayā vā /
LalVis, 7, 32.14 upariṣṭāddiśamabhimukhaḥ sapta padāni prakrānta ūrdhvaṃ cāvalokayati sma ullokanīyo bhaviṣyāmi sarvasattvānām /
LalVis, 7, 36.3 te 'nyonyamekānte saṃnipātyaivaṃ vakṣyanti paśyata bho yūyam etad apūjyamānaṃ bodhisattvasya kila mātuḥ kukṣigatasyoccāraprasrāvamaṇḍoparimiśrasya īdṛśī vibhūtirāsīt /
LalVis, 7, 82.3 syāt khalu punarbhikṣavo yuṣmākamevaṃ bodhisattvāparādhena māyādevī kālagateti na khalvevaṃ draṣṭavyam /
LalVis, 7, 90.3 tatkenārthenehābhyāgato 'si kiṃ prayojanam /
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 11, 7.2 kāmāgrādhipatiśca vā pratikṛtī rudrasya kṛṣṇasya vā śrīmān lakṣaṇacitritāṅgamanagho buddho 'tha vā syādayam //
LalVis, 11, 26.1 yadā cāsi mune jāto yadā dhyāyasi cārciman /
LalVis, 12, 2.1 tato rājā śuddhodana evamāha yadyevaṃ tena hi vyavalokayata katamā kanyā kumārasyānurūpā syāt /
LalVis, 12, 2.3 ekaika evamāha mama duhitā anurūpā syāt kumārasya /
LalVis, 12, 19.2 yasyā ete guṇāḥ santi tāṃ me kanyāṃ pravedaya //
LalVis, 12, 27.1 atha sa khalu purohito rājānaṃ śuddhodanamupasaṃkramyaiva tamarthamārocayati sma dṛṣṭā mayā deva kanyā yā kumārasyānurūpā syāt /
LalVis, 12, 39.2 tāṃ śrutvā bodhisattva āha deva asti punariha nagare kaścidyo mayā sārdhaṃ samarthaḥ śilpena śilpamupadarśayitum /
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
LalVis, 12, 81.13 tato bodhisattva āha astīha deva nagare kiṃcidanyaddhanuryanmamāropaṇaṃ saheta kāyabalasthāmaṃ ca rājāhāsti putra /
LalVis, 12, 81.13 tato bodhisattva āha astīha deva nagare kiṃcidanyaddhanuryanmamāropaṇaṃ saheta kāyabalasthāmaṃ ca rājāhāsti putra /
LalVis, 13, 1.1 iti hi bhikṣava ātmarutaharṣamudīrayanta āgatā āsan bodhisattvasyāntaḥpuramadhyagatasya anekairdevair nāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālāḥ ye bodhisattvasya pūjākarmaṇe autsukyamāpatsyante sma //
LalVis, 14, 1.1 iti hi bhikṣavo bodhisattvaḥ saṃcoditaḥ san tena devaputreṇa rājñaḥ śuddhodanasyemaṃ svapnamupadarśayati sma yadrājā śuddhodanaḥ suptaḥ svapnāntaragato 'drākṣīt bodhisattvaṃ rātrau praśāntāyāmabhiniṣkramantaṃ devagaṇaparivṛtam /
LalVis, 14, 1.3 sa pratibuddhaḥ tvaritaṃ tvaritaṃ kāñcukīyaṃ paripṛcchati sma kaccit kumāro 'ntaḥpure 'sti so 'vocat asti deveti //
LalVis, 14, 1.3 sa pratibuddhaḥ tvaritaṃ tvaritaṃ kāñcukīyaṃ paripṛcchati sma kaccit kumāro 'ntaḥpure 'sti so 'vocat asti deveti //
Mahābhārata
MBh, 1, 1, 1.14 .. tvā kṛtakṛtyāḥ syus taṃ namāmi gajānanam /
MBh, 1, 1, 4.2 uvāca tān ṛṣīn sarvān dhanyo vo 'smyadya darśanāt /
MBh, 1, 1, 5.2 apṛcchat sa tapovṛddhiṃ sadbhiścaivābhinanditaḥ //
MBh, 1, 1, 12.2 gatavān asmi taṃ deśaṃ yuddhaṃ yatrābhavat purā /
MBh, 1, 1, 15.4 janamejayena pṛṣṭaḥ san vaiśampāyana uktavān /
MBh, 1, 1, 22.1 asacca saccaiva ca yad viśvaṃ sadasataḥ param /
MBh, 1, 1, 22.1 asacca saccaiva ca yad viśvaṃ sadasataḥ param /
MBh, 1, 1, 24.7 nāsti nārāyaṇasamaṃ na bhūtaṃ na bhaviṣyati /
MBh, 1, 1, 30.2 avyaktaṃ kāraṇaṃ sūkṣmaṃ yat tat sadasadātmakam //
MBh, 1, 1, 58.1 janamejayena pṛṣṭaḥ san brāhmaṇaiśca sahasraśaḥ /
MBh, 1, 1, 78.2 āsan praveśe pārthānāṃ tad adbhutam ivābhavat //
MBh, 1, 1, 79.2 śabda āsīn mahāṃs tatra divaspṛk kīrtivardhanaḥ //
MBh, 1, 1, 91.1 yatrāvahasitaścāsīt praskandann iva sambhramāt /
MBh, 1, 1, 94.1 nātiprītamanāścāsīd vivādāṃścānvamodata /
MBh, 1, 1, 97.2 śrutavān asi medhāvī buddhimān prājñasaṃmataḥ //
MBh, 1, 1, 160.3 kālābhipannā samitir mahātmanāṃ niṣūditā hetur āsīt suto me //
MBh, 1, 1, 165.1 śrutavān asi vai rājño mahotsāhān mahābalān /
MBh, 1, 1, 186.1 śrutavān asi medhāvī buddhimān prājñasaṃmataḥ /
MBh, 1, 1, 195.2 bhārataṃ bhānumān indur yadi na syur amī trayaḥ /
MBh, 1, 1, 199.1 asat sat sad asaccaiva yasmād devāt pravartate /
MBh, 1, 1, 199.1 asat sat sad asaccaiva yasmād devāt pravartate /
MBh, 1, 1, 204.2 anukramaṇyā yāvat syād ahnā rātryā ca saṃcitam //
MBh, 1, 1, 210.2 adhītaṃ bhārataṃ tena kṛtsnaṃ syād iti me matiḥ //
MBh, 1, 1, 214.8 stutyaṃ tasyāsti kiṃ cānyat sarvalokahitaiṣiṇaḥ /
MBh, 1, 1, 214.14 yad ihāsti tad anyatra yan nehāsti na tat kvacit /
MBh, 1, 1, 214.14 yad ihāsti tad anyatra yan nehāsti na tat kvacit /
MBh, 1, 1, 214.25 bhārataṃ bhānumān indur yadi na syur amī trayaḥ /
MBh, 1, 2, 23.2 yāṃ vaḥ kathitavān asmi vistareṇa dvijottamāḥ //
MBh, 1, 2, 24.1 etayā saṃkhyayā hyāsan kurupāṇḍavasenayoḥ /
MBh, 1, 2, 27.2 śalyo 'rdhadivasaṃ tvāsīd gadāyuddham ataḥ param /
MBh, 1, 2, 126.37 yuddham āsīn mahāghoraṃ maṇimatpramukhaiḥ saha /
MBh, 1, 2, 131.8 yatrāsya yuddhaṃ sumahat tair āsīllomaharṣaṇam /
MBh, 1, 2, 195.3 praṇītaṃ sajjanamanovaiklavyāśrupravartakam //
MBh, 1, 2, 235.2 na cākhyānam idaṃ vidyān naiva sa syād vicakṣaṇaḥ /
MBh, 1, 2, 236.4 yad ihāsti tad anyatra yan nehāsti na tat kvacit /
MBh, 1, 2, 236.4 yad ihāsti tad anyatra yan nehāsti na tat kvacit /
MBh, 1, 2, 236.22 dhanyam ārogyam āyuṣyaṃ puṇyaṃ satkarmasādhakam /
MBh, 1, 3, 3.3 kenāsyabhihata iti //
MBh, 1, 3, 4.2 janamejayasya bhrātṛbhir abhihato 'smīti //
MBh, 1, 3, 5.2 vyaktaṃ tvayā tatrāparāddhaṃ yenāsy abhihata iti //
MBh, 1, 3, 9.1 sa janamejaya evam ukto devaśunyā saramayā dṛḍhaṃ saṃbhrānto viṣaṇṇaś cāsīt //
MBh, 1, 3, 14.2 bhagavann ayaṃ tava putro mama purohito 'stv iti //
MBh, 1, 3, 26.2 bho āruṇe pāñcālya kvāsi /
MBh, 1, 3, 27.3 ayam asmy atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhavantam upasthitaḥ /
MBh, 1, 3, 34.4 pīvān asi dṛḍham iti //
MBh, 1, 3, 41.1 lubdho 'sīti //
MBh, 1, 3, 43.3 pīvān asi /
MBh, 1, 3, 47.5 pīvān asi /
MBh, 1, 3, 54.2 bho upamanyo kvāsi /
MBh, 1, 3, 55.2 ayam asmi bho upādhyāya kūpe patita iti //
MBh, 1, 3, 56.2 katham asi kūpe patita iti //
MBh, 1, 3, 57.2 arkapatrāṇi bhakṣayitvāndhībhūto 'smi /
MBh, 1, 3, 71.3 prītau svaḥ /
MBh, 1, 3, 75.2 prītau svas tavānayā guruvṛttyā /
MBh, 1, 3, 92.3 dharmato hi śuśrūṣito 'smi bhavatā /
MBh, 1, 3, 99.2 bhavaty upādhyāyenāsmy anujñāto gṛhaṃ gantum /
MBh, 1, 3, 100.8 śreyo hi te syāt kṣaṇaṃ kurvata iti //
MBh, 1, 3, 106.3 arthī bhavantam upagato 'smīti //
MBh, 1, 3, 108.2 gurvarthe kuṇḍalābhyām arthy āgato 'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavān dātum arhatīti //
MBh, 1, 3, 113.2 asti khalu mayocchiṣṭenopaspṛṣṭaṃ śīghraṃ gacchatā ceti //
MBh, 1, 3, 122.2 bhoḥ pauṣya prīto 'smīti //
MBh, 1, 3, 124.2 kṛtakṣaṇa evāsmi /
MBh, 1, 4, 8.2 evam astu gurau tasminn upaviṣṭe mahātmani /
MBh, 1, 5, 6.15 vatsasyāpi vinindastu sūnur āsīn mahātapāḥ /
MBh, 1, 5, 6.26 jamadagnestu vai pañca āsan putrā mahātmanaḥ /
MBh, 1, 5, 18.2 satyastvam asi satyaṃ me vada pāvaka pṛcchate //
MBh, 1, 5, 26.2 satyaṃ vadāmi yadi me śāpaḥ syād brahmavittamāt /
MBh, 1, 6, 9.2 kenāsi rakṣase tasmai kathiteha jihīrṣave /
MBh, 1, 7, 1.3 kim idaṃ sāhasaṃ brahman kṛtavān asi sāṃpratam //
MBh, 1, 7, 13.2 vināgninā prajāḥ sarvāstata āsan suduḥkhitāḥ //
MBh, 1, 7, 14.3 vidhadhvam atra yat kāryaṃ na syāt kālātyayo yathā //
MBh, 1, 7, 19.1 kasmād evaṃ vimūḍhastvam īśvaraḥ san hutāśanaḥ /
MBh, 1, 7, 23.1 evam astviti taṃ vahniḥ pratyuvāca pitāmaham /
MBh, 1, 8, 4.1 ṛṣir āsīn mahān pūrvaṃ tapovidyāsamanvitaḥ /
MBh, 1, 9, 5.11 devaiḥ sarvair ahaṃ brahman preṣito 'smi tavāntikam /
MBh, 1, 9, 6.3 na tu martyasya dharmātmann āyur asti gatāyuṣaḥ //
MBh, 1, 10, 1.2 mama prāṇasamā bhāryā daṣṭāsīd bhujagena ha /
MBh, 1, 10, 6.3 kāmayā bhujaga brūhi ko 'sīmāṃ vikriyāṃ gataḥ //
MBh, 1, 10, 7.2 ahaṃ purā ruro nāmnā ṛṣir āsaṃ sahasrapāt /
MBh, 1, 11, 2.2 agnihotre prasaktaḥ san bhīṣitaḥ pramumoha vai //
MBh, 1, 11, 9.2 śrutvā ca hṛdi te vākyam idam astu tapodhana /
MBh, 1, 11, 16.1 tad idaṃ kṣatriyasyāsīt karma vai śṛṇu me ruro /
MBh, 1, 12, 5.14 kṣantum arhanti vidvāṃsaḥ kasya na syād vyatikramaḥ /
MBh, 1, 12, 5.21 avighnam astu //
MBh, 1, 13, 3.1 kasya putraḥ sa rājāsīt sarpasatraṃ ya āharat /
MBh, 1, 13, 9.1 āstīkasya pitā hyāsīt prajāpatisamaḥ prabhuḥ /
MBh, 1, 13, 14.4 yeṣāṃ tu saṃtatir nāsti martyaloke sukhāvahā /
MBh, 1, 14, 5.2 āstāṃ bhaginyau rūpeṇa samupete 'dbhute 'naghe //
MBh, 1, 14, 6.1 te bhārye kaśyapasyāstāṃ kadrūśca vinatā ca ha /
MBh, 1, 14, 9.2 evam astviti taṃ cāha kaśyapaṃ vinatā tadā /
MBh, 1, 16, 27.8 yatra hāhākṛtaṃ sarvaṃ jagad āsīccarācaram /
MBh, 1, 17, 3.2 viṣṇoḥ sakāśāt samprāpya saṃbhrame tumule sati /
MBh, 1, 18, 7.1 āviśadhvaṃ hayaṃ kṣipraṃ dāsī na syām ahaṃ yathā /
MBh, 1, 18, 11.19 evam astviti taṃ putraṃ pratyuvāca yaśasvinī //
MBh, 1, 20, 14.8 ṛṣeḥ sutastvam asi dayāvataḥ prabho /
MBh, 1, 20, 15.43 lokānāṃ śāntir evaṃ syād ṛṣīṇāṃ ca divaukasām /
MBh, 1, 21, 7.2 namucighna namaste 'stu sahasrākṣa śacīpate //
MBh, 1, 21, 9.1 īśo hyasi payaḥ sraṣṭuṃ tvam analpaṃ puraṃdara /
MBh, 1, 23, 9.2 dāsībhūtāsmyanāryāyā bhaginyāḥ patagottama /
MBh, 1, 24, 2.3 bhavanāni niṣādānāṃ tatra santi dvijottama /
MBh, 1, 24, 4.2 evamādibhī rūpaistu satāṃ vai brāhmaṇo mataḥ /
MBh, 1, 25, 8.1 mātrā cāsmi samādiṣṭo niṣādān bhakṣayeti vai /
MBh, 1, 25, 9.2 yad bhuktvāmṛtam āhartuṃ samarthaḥ syām ahaṃ prabho /
MBh, 1, 25, 10.8 āsīd vibhāvasur nāma maharṣiḥ kopano bhṛśam /
MBh, 1, 25, 10.9 bhrātā tasyānujaścāsīt supratīko mahātapāḥ //
MBh, 1, 25, 30.3 teṣāṃ madhye mahān āsīt pādapaḥ sumanoharaḥ /
MBh, 1, 27, 16.8 aiśvaryamadamattena sadācārān nirasyatā /
MBh, 1, 27, 17.1 evam astviti taṃ cāpi pratyūcuḥ satyavādinaḥ /
MBh, 1, 28, 3.1 tatra cāsīd ameyātmā vidyudagnisamaprabhaḥ /
MBh, 1, 29, 13.1 tam uvācāvyayo devo varado 'smīti khecaram /
MBh, 1, 29, 14.2 ajaraścāmaraśca syām amṛtena vināpyaham /
MBh, 1, 29, 14.3 evam astviti taṃ viṣṇur uvāca vinatāsutam //
MBh, 1, 29, 16.3 evam astviti taṃ devam uktvā nārāyaṇaṃ khagaḥ /
MBh, 1, 29, 20.4 na hi vajranipātena rujā me 'sti kadācana /
MBh, 1, 30, 2.2 sakhyaṃ me 'stu tvayā deva yathecchasi puraṃdara /
MBh, 1, 30, 3.1 kāmaṃ naitat praśaṃsanti santaḥ svabalasaṃstavam /
MBh, 1, 30, 17.1 adāsī caiva māteyam adyaprabhṛti cāstu me /
MBh, 1, 32, 12.2 kathaṃ me pretyabhāve 'pi na taiḥ syāt saha saṃgamaḥ /
MBh, 1, 32, 18.2 prīto 'smyanena te śeṣa damena praśamena ca /
MBh, 1, 32, 19.2 tvaṃ śeṣa samyak calitāṃ yathāvat saṃgṛhya tiṣṭhasva yathācalā syāt /
MBh, 1, 32, 23.2 śeṣo 'si nāgottama dharmadevo mahīm imāṃ dhārayase yad ekaḥ /
MBh, 1, 33, 20.1 samyak saddharmamūlā hi vyasane śāntir uttamā /
MBh, 1, 34, 1.6 astu kāmaṃ mamādyāpi buddhiḥ smaraṇam āgatā /
MBh, 1, 34, 16.2 evam astviti taṃ devāḥ pitāmaham athābruvan /
MBh, 1, 36, 3.3 śarīraṃ kāru tasyāsīt tat sa dhīmāñśanaiḥ śanaiḥ //
MBh, 1, 36, 7.1 sa ūrdhvaretāstapasi prasaktaḥ svādhyāyavān vītabhayaklamaḥ san /
MBh, 1, 36, 13.2 pūrvarūpaṃ tu tan nūnam āsīt svargagatiṃ prati /
MBh, 1, 36, 17.2 mayā viddho mṛgo naṣṭaḥ kaccit tvaṃ dṛṣṭavān asi //
MBh, 1, 37, 16.2 śavena bhujagenāsīd bhūyaḥ krodhasamanvitaḥ //
MBh, 1, 37, 24.2 carāmo vipulaṃ dharmaṃ teṣāṃ cāṃśo 'sti dharmataḥ /
MBh, 1, 38, 4.2 yathā syād guṇasaṃyuktaḥ prāpnuyācca mahad yaśaḥ //
MBh, 1, 38, 12.1 mama putreṇa śapto 'si bālenākṛtabuddhinā /
MBh, 1, 38, 19.1 tena śapto 'si rājendra pitur ajñātam adya vai /
MBh, 1, 39, 5.1 sa vṛkṣastena daṣṭaḥ san sadya eva mahādyute /
MBh, 1, 39, 31.1 satyavāg astu sa muniḥ kṛmiko māṃ daśatvayam /
MBh, 1, 41, 8.2 tataḥ stha patitāro 'tra garte asminn adhomukhāḥ //
MBh, 1, 41, 13.1 asti nastāta tapasaḥ phalaṃ pravadatāṃ vara /
MBh, 1, 41, 17.1 pranaṣṭaṃ nastapaḥ puṇyaṃ na hi nastantur asti vai /
MBh, 1, 41, 17.2 asti tveko 'dya nastantuḥ so 'pi nāsti yathā tathā //
MBh, 1, 41, 17.2 asti tveko 'dya nastantuḥ so 'pi nāsti yathā tathā //
MBh, 1, 41, 19.2 na tasya bhāryā putro vā bāndhavo vāsti kaścana //
MBh, 1, 41, 21.7 athānyathā vartamānā vāryāḥ syustridivaukasām /
MBh, 1, 41, 21.8 tvaṃ tāta samyag jānīhi dharmajñaḥ san na vetsi kim /
MBh, 1, 41, 22.2 eṣo 'smākaṃ kulastamba āsīt svakulavardhanaḥ //
MBh, 1, 41, 28.2 tat sarvaṃ na samaṃ tāta saṃtatyeti satāṃ matam //
MBh, 1, 42, 3.2 putra diṣṭyāsi samprāpta imaṃ deśaṃ yadṛcchayā /
MBh, 1, 42, 7.2 pratigrahītā tām asmi na bhareyaṃ ca yām aham //
MBh, 1, 42, 11.1 yāni bhūtāni santīha sthāvarāṇi carāṇi ca /
MBh, 1, 42, 14.1 yasya kanyāsti bhūtasya ye mayeha prakīrtitāḥ /
MBh, 1, 43, 9.2 atiduḥkhānvitā vācaṃ tam uvācaivam astviti //
MBh, 1, 43, 16.2 dharmalopo garīyān vai syād atretyakaron manaḥ //
MBh, 1, 43, 23.1 na hi tejo 'sti vāmoru mayi supte vibhāvasoḥ /
MBh, 1, 43, 26.2 dharmalopo na te vipra syād ityetat kṛtaṃ mayā //
MBh, 1, 43, 29.1 sukham asmyuṣito bhadre brūyāstvaṃ bhrātaraṃ śubhe /
MBh, 1, 43, 36.3 kathaṃ tyaktvā mahātmā san gantum icchasyanāgasam //
MBh, 1, 43, 38.1 astyeṣa garbhaḥ subhage tava vaiśvānaropamaḥ /
MBh, 1, 44, 3.2 pannagānāṃ hitārthāya putraste syāt tato yadi //
MBh, 1, 44, 5.1 apyasti garbhaḥ subhage tasmāt te munisattamāt /
MBh, 1, 44, 10.2 astītyudaram uddiśya mamedaṃ gatavāṃśca saḥ /
MBh, 1, 44, 14.2 evam astviti tad vākyaṃ bhaginyāḥ pratyagṛhṇata //
MBh, 1, 44, 20.1 astītyuktvā gato yasmāt pitā garbhastham eva tam /
MBh, 1, 45, 3.3 āsīd yathā ca nidhanaṃ gataḥ kāle mahāyaśāḥ //
MBh, 1, 45, 6.4 āsīd iha yathāvṛttaḥ sa mahātmā śṛṇuṣva tat //
MBh, 1, 45, 8.2 dveṣṭārastasya naivāsan sa ca na dveṣṭi kaṃcana /
MBh, 1, 45, 10.2 sudarśaḥ sarvabhūtānām āsīt soma ivāparaḥ //
MBh, 1, 45, 12.1 govindasya priyaścāsīt pitā te janamejaya /
MBh, 1, 45, 12.2 lokasya caiva sarvasya priya āsīn mahāyaśāḥ //
MBh, 1, 45, 16.3 bāla evābhijāto 'si sarvabhūtānupālakaḥ //
MBh, 1, 45, 24.2 na ca kiṃcid uvācainaṃ sa muniḥ pṛcchato 'pi san //
MBh, 1, 46, 12.4 śapto 'si mama putreṇa yatto bhava mahīpate /
MBh, 1, 47, 6.2 asti rājan mahat satraṃ tvadarthaṃ devanirmitam /
MBh, 1, 47, 7.1 āhartā tasya satrasya tvan nānyo 'sti narādhipa /
MBh, 1, 47, 7.2 iti paurāṇikāḥ prāhur asmākaṃ cāsti sa kratuḥ //
MBh, 1, 47, 13.1 idaṃ cāsīt tatra pūrvaṃ sarpasatre bhaviṣyati /
MBh, 1, 48, 1.3 janamejayasya ke tvāsann ṛtvijaḥ paramarṣayaḥ //
MBh, 1, 48, 4.3 ye ṛtvijaḥ sadasyāśca tasyāsan nṛpatestadā //
MBh, 1, 48, 16.1 tam indraḥ prāha suprīto na tavāstīha takṣaka /
MBh, 1, 48, 17.2 tasmāt tava bhayaṃ nāsti vyetu te mānaso jvaraḥ //
MBh, 1, 48, 24.1 ayaṃ sa kālaḥ samprāpto yadartham asi me svasaḥ /
MBh, 1, 49, 8.2 evam astviti tad vākyaṃ provācānumumoda ca //
MBh, 1, 49, 16.1 amoghaṃ naḥ kṛtaṃ tat syād yad ahaṃ tava dhīmate /
MBh, 1, 50, 1.2 somasya yajño varuṇasya yajñaḥ prajāpater yajña āsīt prayāge /
MBh, 1, 50, 1.3 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ /
MBh, 1, 50, 2.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 3.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 4.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 5.1 nṛgasya yajñastvajamīḍhasya cāsīd yathā yajño dāśaratheśca rājñaḥ /
MBh, 1, 50, 5.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 6.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ /
MBh, 1, 50, 7.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 9.1 ṛtviksamo nāsti lokeṣu caiva dvaipāyaneneti viniścitaṃ me /
MBh, 1, 50, 12.2 matastvaṃ naḥ puruṣendreha loke na ca tvad anyo gṛhapatir asti yajñe //
MBh, 1, 50, 15.2 śriyāṃ nivāso 'si yathā vasūnāṃ nidhānabhūto 'si tathā kratūnām //
MBh, 1, 50, 15.2 śriyāṃ nivāso 'si yathā vasūnāṃ nidhānabhūto 'si tathā kratūnām //
MBh, 1, 50, 16.1 dambhodbhavenāsi samo balena rāmo yathā śastravid astravic ca /
MBh, 1, 50, 16.2 aurvatritābhyām asi tulyatejā duṣprekṣaṇīyo 'si bhagīratho vā /
MBh, 1, 50, 16.2 aurvatritābhyām asi tulyatejā duṣprekṣaṇīyo 'si bhagīratho vā /
MBh, 1, 50, 16.3 tulyo 'si tenaiva mahātmanā vā /
MBh, 1, 53, 8.1 samāpyatām idaṃ karma pannagāḥ santvanāmayāḥ /
MBh, 1, 53, 8.2 prīyatām ayam āstīkaḥ satyaṃ sūtavaco 'stu tat //
MBh, 1, 53, 11.1 ṛtvigbhyaḥ sasadasyebhyo ye tatrāsan samāgatāḥ /
MBh, 1, 53, 18.1 etacchrutvā prīyamāṇāḥ sametā ye tatrāsan pannagā vītamohāḥ /
MBh, 1, 53, 20.3 dharmākhyānaṃ ye vadeyur mamedaṃ teṣāṃ yuṣmadbhyo naiva kiṃcid bhayaṃ syāt //
MBh, 1, 53, 27.3 ākhyānam akhilaṃ tāta saute prīto 'smi tena te //
MBh, 1, 53, 34.2 kathayasva satāṃ śreṣṭha na hi tṛpyāmi sūtaja //
MBh, 1, 54, 20.2 kārtsnyenaitat samācakṣva bhagavan kuśalo hyasi //
MBh, 1, 54, 22.2 tad asmai sarvam ācakṣva yan mattaḥ śrutavān asi //
MBh, 1, 55, 3.19 dhig dhik te ceṣṭitaṃ rājan brāhmaṇān hatavān asi /
MBh, 1, 56, 5.1 kimarthaṃ te naravyāghrāḥ śaktāḥ santo hyanāgasaḥ /
MBh, 1, 56, 19.3 prasūte garbhiṇī putraṃ kanyā satpatim aśnute //
MBh, 1, 56, 22.2 putrāḥ śuśrūṣavaḥ santi preṣyāśca priyakāriṇaḥ //
MBh, 1, 56, 24.2 nāsti vyādhibhayaṃ teṣāṃ paralokabhayaṃ kutaḥ //
MBh, 1, 56, 32.5 vaṇijaḥ siddhayātrāḥ syur vīrā vijayam āpnuyuḥ /
MBh, 1, 56, 33.2 yad ihāsti tad anyatra yan nehāsti na tat kvacit /
MBh, 1, 56, 33.2 yad ihāsti tad anyatra yan nehāsti na tat kvacit /
MBh, 1, 57, 12.2 na te 'styaviditaṃ kiṃcit triṣu lokeṣu yad bhavet //
MBh, 1, 57, 28.1 putrāścāsya mahāvīryāḥ pañcāsann amitaujasaḥ /
MBh, 1, 57, 40.6 ṛtuśca tasyāḥ patnyā me na moghaḥ syād iti prabhuḥ //
MBh, 1, 57, 51.2 sa matsyo nāma rājāsīd dhārmikaḥ satyasaṃgaraḥ //
MBh, 1, 57, 55.2 āsīn matsyasagandhaiva kaṃcit kālaṃ śucismitā //
MBh, 1, 57, 57.60 tasyāṃ jātāsi sā kanyā rājño vīryeṇa caiva hi /
MBh, 1, 57, 58.2 āvayor dṛśyator ebhiḥ kathaṃ nu syāt samāgamaḥ //
MBh, 1, 57, 68.29 asyā nāsti pitā bhrātā mātā mātula eva ca /
MBh, 1, 57, 69.43 putralābhāt paraṃ loke nāstīha prasavārthinām /
MBh, 1, 57, 96.2 dvayoḥ striyor guṇajyeṣṭhasteṣām āsīd yudhiṣṭhiraḥ //
MBh, 1, 58, 5.1 tadā niḥkṣatriye loke bhārgaveṇa kṛte sati /
MBh, 1, 58, 22.1 svakarmaniratāścāsan sarve varṇā narādhipa /
MBh, 1, 58, 44.1 yadartham asi samprāptā matsakāśaṃ vasuṃdhare /
MBh, 1, 59, 8.2 prāṇināṃ caiva sarveṣāṃ sarvaśaḥ sarvaviddhyasi //
MBh, 1, 60, 41.2 svayaṃbhuvā niyuktaḥ san bhuvanaṃ paridhāvati //
MBh, 1, 60, 44.3 āsīt tasya sukanyā vai bhāryā cāpi mahātmanaḥ //
MBh, 1, 60, 46.2 jamadagnestu catvāra āsan putrā mahātmanaḥ //
MBh, 1, 60, 48.1 aurvasyāsīt putraśataṃ jamadagnipurogamam /
MBh, 1, 60, 53.4 na tasya bhāryā putro vā kaścid astyantako hi saḥ //
MBh, 1, 61, 4.1 vipracittir iti khyāto ya āsīd dānavarṣabhaḥ /
MBh, 1, 61, 4.2 jarāsaṃdha iti khyātaḥ sa āsīn manujarṣabhaḥ //
MBh, 1, 61, 7.2 dhṛṣṭaketur iti khyātaḥ sa āsīn manujeśvaraḥ //
MBh, 1, 61, 8.2 druma ityabhivikhyātaḥ sa āsīd bhuvi pārthivaḥ //
MBh, 1, 61, 9.1 bāṣkalo nāma yasteṣām āsīd asurasattamaḥ /
MBh, 1, 61, 9.2 bhagadatta iti khyātaḥ sa āsīn manujeśvaraḥ //
MBh, 1, 61, 14.1 yastvaśva iti vikhyātaḥ śrīmān āsīn mahāsuraḥ /
MBh, 1, 61, 14.2 aśoko nāma rājāsīn mahāvīryaparākramaḥ //
MBh, 1, 61, 17.1 ajakastvanujo rājan ya āsīd vṛṣaparvaṇaḥ /
MBh, 1, 61, 19.2 bṛhanta iti vikhyātaḥ kṣitāvāsīt sa pārthivaḥ //
MBh, 1, 61, 20.1 tuhuṇḍa iti vikhyāto ya āsīd asurottamaḥ /
MBh, 1, 61, 21.2 pāpajin nāma rājāsīd bhuvi vikhyātavikramaḥ //
MBh, 1, 61, 22.1 ekacakra iti khyāta āsīd yastu mahāsuraḥ /
MBh, 1, 61, 23.2 citravarmeti vikhyātaḥ kṣitāvāsīt sa pārthivaḥ //
MBh, 1, 61, 24.1 harastvariharo vīra āsīd yo dānavottamaḥ /
MBh, 1, 61, 26.1 nicandraścandravaktraśca ya āsīd asurottamaḥ /
MBh, 1, 61, 26.2 muñjakeśa iti khyātaḥ śrīmān āsīt sa pārthivaḥ //
MBh, 1, 61, 31.1 mṛtapā iti vikhyāto ya āsīd asurottamaḥ /
MBh, 1, 61, 41.1 balavīra iti khyāto yastvāsīd asurottamaḥ /
MBh, 1, 61, 43.2 daṇḍa ityabhivikhyātaḥ sa āsīn nṛpatiḥ kṣitau //
MBh, 1, 61, 46.1 magadheṣu jayatsenaḥ śrīmān āsīt sa pārthivaḥ /
MBh, 1, 61, 51.1 ṣaṣṭhastu matimān yo vai teṣām āsīn mahāsuraḥ /
MBh, 1, 61, 57.1 dantavaktraśca nāmāsīd durjayaścaiva nāmataḥ /
MBh, 1, 61, 62.1 yastvāsīd devako nāma devarājasamadyutiḥ /
MBh, 1, 61, 67.2 vīraḥ kamalapatrākṣaḥ kṣitāvāsīn narādhipa //
MBh, 1, 61, 72.1 śakunir nāma yastvāsīd rājā loke mahārathaḥ /
MBh, 1, 61, 86.25 etat somavacaḥ śrutvā tathāstviti divaukasaḥ /
MBh, 1, 61, 88.19 uvāca caināṃ bhagavān prīto 'smi subhage tava /
MBh, 1, 61, 88.37 nādeyaṃ brāhmaṇeṣvāsīt tasmin kāle mahātmanaḥ /
MBh, 1, 61, 88.44 purā nāma tu tasyāsīd vasuṣeṇeti viśrutam /
MBh, 1, 61, 90.3 tasyāṃśo mānuṣeṣvāsīd vāsudevaḥ pratāpavān //
MBh, 1, 62, 6.2 na pāpakṛt kaścid āsīt tasmin rājani śāsati //
MBh, 1, 62, 8.1 nāsīccorabhayaṃ tāta na kṣudhābhayam aṇvapi /
MBh, 1, 62, 8.2 nāsīd vyādhibhayaṃ cāpi tasmiñ janapadeśvare //
MBh, 1, 62, 9.2 tam āśritya mahīpālam āsaṃścaivākutobhayāḥ //
MBh, 1, 62, 13.1 bale viṣṇusamaścāsīt tejasā bhāskaropamaḥ /
MBh, 1, 63, 5.2 āsīt kilakilāśabdastasmin gacchati pārthive //
MBh, 1, 65, 7.4 rājarṣer asmi putro 'ham ililasya mahīpateḥ /
MBh, 1, 65, 12.1 kāsi kasyāsi suśroṇi kimarthaṃ cāgatā vanam /
MBh, 1, 65, 12.1 kāsi kasyāsi suśroṇi kimarthaṃ cāgatā vanam /
MBh, 1, 65, 12.2 evaṃrūpaguṇopetā kutastvam asi śobhane //
MBh, 1, 65, 13.3 sthito 'smyamitasaubhāgye vivakṣuścāsmi kiṃcana /
MBh, 1, 65, 13.3 sthito 'smyamitasaubhāgye vivakṣuścāsmi kiṃcana /
MBh, 1, 65, 13.5 rājarṣer anvaye jātaḥ pūror asmi viśeṣataḥ /
MBh, 1, 65, 13.10 tasya me tvayi bhāvo 'sti kṣatriyā hyasi kā vada /
MBh, 1, 65, 13.10 tasya me tvayi bhāvo 'sti kṣatriyā hyasi kā vada /
MBh, 1, 65, 15.4 asvatantrāsmi rājendra kāśyapo me guruḥ pitā /
MBh, 1, 65, 18.3 anyathā santam ātmānam anyathā satsu bhāṣate /
MBh, 1, 65, 18.3 anyathā santam ātmānam anyathā satsu bhāṣate /
MBh, 1, 65, 18.5 śṛṇu rājan yathātattvaṃ yathāsmi duhitā muneḥ //
MBh, 1, 65, 19.2 ūrdhvaretā yathāsi tvaṃ kutasteyaṃ śakuntalā /
MBh, 1, 66, 16.1 etad ācaṣṭa pṛṣṭaḥ san mama janma maharṣaye /
MBh, 1, 67, 3.2 sarvaṃ rājyaṃ tavādyāstu bhāryā me bhava śobhane //
MBh, 1, 67, 17.2 yadyetad evaṃ duḥṣanta astu me saṃgamastvayā /
MBh, 1, 67, 17.8 vaivāhikīṃ kriyāṃ santaḥ praśaṃsanti prajāhitām /
MBh, 1, 67, 17.10 santyatra yajñapātrāṇi darbhāḥ sumanaso 'kṣatāḥ /
MBh, 1, 67, 17.11 yathā yukto vivāhaḥ syāt tathā yuktā prajā bhavet /
MBh, 1, 67, 18.2 evam astviti tāṃ rājā pratyuvācāvicārayan /
MBh, 1, 67, 32.4 sārthakaṃ sāṃprataṃ hyetan na ca pāpo 'sti te 'naghe /
MBh, 1, 67, 33.7 evam astviti tāṃ prāha kaṇvo dharmabhṛtāṃ varaḥ /
MBh, 1, 68, 7.3 astvayaṃ sarvadamanaḥ sarvaṃ hi damayatyayam //
MBh, 1, 68, 9.23 bhartṝṇāṃ ca viśeṣeṇa hitaṃ saṃgamanaṃ satām /
MBh, 1, 68, 9.48 gantavyaṃ kālya utthāya bhartṛprītistavāsti cet /
MBh, 1, 68, 9.56 ahaṃ na gacche duḥṣantaṃ nāsmi putrahitaiṣiṇī /
MBh, 1, 68, 26.1 yo 'nyathā santam ātmānam anyathā pratipadyate /
MBh, 1, 68, 27.1 eko 'ham asmīti ca manyase tvaṃ na hṛcchayaṃ vetsi muniṃ purāṇam /
MBh, 1, 68, 41.17 kāmastu naiva tasyāsti pratyakṣeṇopadṛśyate //
MBh, 1, 68, 47.5 pitṝṇāṃ yāni dṛśyante putrāṇāṃ santi tāni ca /
MBh, 1, 68, 52.2 pitur āśliṣyate 'ṅgāni kim ivāstyadhikaṃ tataḥ //
MBh, 1, 68, 54.2 na bharethāḥ kathaṃ nu tvaṃ dharmajñaḥ san svam ātmajam /
MBh, 1, 68, 57.4 nāsti putrasamaḥ sneho nāsti putrasamaṃ sukham /
MBh, 1, 68, 57.4 nāsti putrasamaḥ sneho nāsti putrasamaṃ sukham /
MBh, 1, 68, 57.5 nāsti putrasamā prītiḥ nāsti putrasamā gatiḥ /
MBh, 1, 68, 57.5 nāsti putrasamā prītiḥ nāsti putrasamā gatiḥ /
MBh, 1, 68, 62.2 ātmā vai putranāmāsi sa jīva śaradaḥ śatam /
MBh, 1, 68, 65.2 tathā tvattaḥ prasūto 'yaṃ tvam ekaḥ san dvidhā kṛtaḥ //
MBh, 1, 68, 69.4 pakṣaistair abhiguptā ca tasmād asmi śakuntalā /
MBh, 1, 68, 69.13 yauvane vartamānāṃ ca dṛṣṭavān asi māṃ nṛpa /
MBh, 1, 68, 70.1 kiṃ nu karmāśubhaṃ pūrvaṃ kṛtavatyasmi janmani /
MBh, 1, 68, 79.2 yadṛcchayā kāmarāgājjātā menakayā hyasi //
MBh, 1, 69, 11.4 nāpavādaratāḥ santo bhavanti sma viśeṣataḥ //
MBh, 1, 69, 12.1 abhivādya yathā vṛddhān santo gacchanti nirvṛtim /
MBh, 1, 69, 13.2 yatra vācyāḥ paraiḥ santaḥ parān āhustathāvidhān //
MBh, 1, 69, 23.2 satyaṃ ca vadato rājan samaṃ vā syān na vā samam //
MBh, 1, 69, 24.1 nāsti satyāt paro dharmo na satyād vidyate param /
MBh, 1, 69, 25.2 mā tyākṣīḥ samayaṃ rājan satyaṃ saṃgatam astu te /
MBh, 1, 69, 26.2 ātmano hanta gacchāmi tvādṛśe nāsti saṃgatam /
MBh, 1, 69, 26.6 samā yasya yadi syuste tasya putro na saṃśayaḥ /
MBh, 1, 69, 42.1 yacca kopitayātyarthaṃ tvayokto 'smyapriyaṃ priye /
MBh, 1, 69, 46.2 cacāra ca satāṃ dharmaṃ prāpa cānuttamaṃ yaśaḥ //
MBh, 1, 69, 47.1 sa rājā cakravartyāsīt sārvabhaumaḥ pratāpavān /
MBh, 1, 70, 3.2 daśa pracetasaḥ putrāḥ santaḥ pūrvajanāḥ smṛtāḥ /
MBh, 1, 70, 17.2 amānuṣair vṛtaḥ sattvair mānuṣaḥ san mahāyaśāḥ /
MBh, 1, 70, 29.1 yayātir nāhuṣaḥ samrāḍ āsīt satyaparākramaḥ /
MBh, 1, 70, 45.1 tvayā dāyādavān asmi tvaṃ me vaṃśakaraḥ sutaḥ /
MBh, 1, 71, 3.2 yayātir āsīd rājarṣir devarājasamadyutiḥ /
MBh, 1, 71, 19.2 kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ /
MBh, 1, 71, 19.3 arcayiṣye 'ham arcyaṃ tvām arcito 'stu bṛhaspatiḥ //
MBh, 1, 71, 31.4 kasmāccirāyito 'sīti pṛṣṭastām āha bhārgavīm /
MBh, 1, 71, 42.3 na tvevaṃ syāt tapaso vyayo me tataḥ kleśaṃ ghoram imaṃ sahāmi //
MBh, 1, 71, 43.1 asuraiḥ surāyāṃ bhavato 'smi datto hatvā dagdhvā cūrṇayitvā ca kāvya /
MBh, 1, 71, 44.2 kiṃ te priyaṃ karavāṇyadya vatse vadhena me jīvitaṃ syāt kacasya /
MBh, 1, 71, 45.3 kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā //
MBh, 1, 71, 45.3 kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā //
MBh, 1, 71, 46.2 saṃsiddharūpo 'si bṛhaspateḥ suta yat tvāṃ bhaktaṃ bhajate devayānī /
MBh, 1, 71, 54.2 apetadharmo brahmahā caiva sa syād asmiṃlloke garhitaḥ syāt pare ca //
MBh, 1, 71, 54.2 apetadharmo brahmahā caiva sa syād asmiṃlloke garhitaḥ syāt pare ca //
MBh, 1, 71, 55.2 santo viprāḥ śuśruvāṃso gurūṇāṃ devā lokāścopaśṛṇvantu sarve /
MBh, 1, 71, 55.3 brahmahatyāsamaṃ tasya pāpaṃ syād brāhmaṇasya tu /
MBh, 1, 71, 57.1 ācakṣe vo dānavā bāliśāḥ stha siddhaḥ kaco vatsyati matsakāśe /
MBh, 1, 72, 9.2 guruputrasya putro vai na tu tvam asi me pituḥ /
MBh, 1, 72, 14.2 sukham asmyuṣito bhadre na manyur vidyate mama //
MBh, 1, 72, 15.2 avirodhena dharmasya smartavyo 'smi kathāntare /
MBh, 1, 72, 18.2 śapto nārho 'smi śāpasya kāmato 'dya na dharmataḥ //
MBh, 1, 73, 18.1 kathaṃ ca patitāsyasmin kūpe vīruttṛṇāvṛte /
MBh, 1, 73, 19.6 pṛcchase māṃ kastvam asi rūpavīryabalānvitaḥ /
MBh, 1, 73, 19.9 kvacid atrāgato bhadre dṛṣṭavān asmi tvām iha //
MBh, 1, 73, 23.6 uvāca mām upādāya gaccha śīghraṃ priyo 'si me /
MBh, 1, 73, 23.10 sarvalokaguruḥ kāvyastvaṃ tasya duhitāsi vai /
MBh, 1, 73, 29.2 manye duścaritaṃ te 'sti yasyeyaṃ niṣkṛtiḥ kṛtā //
MBh, 1, 73, 30.2 niṣkṛtir me 'stu vā māstu śṛṇuṣvāvahito mama /
MBh, 1, 73, 30.2 niṣkṛtir me 'stu vā māstu śṛṇuṣvāvahito mama /
MBh, 1, 73, 30.3 śarmiṣṭhayā yad uktāsmi duhitrā vṛṣaparvaṇaḥ /
MBh, 1, 73, 30.4 satyaṃ kilaitat sā prāha daityānām asi gāyanaḥ //
MBh, 1, 73, 35.3 astotuḥ stūyamānasya duhitā devayānyasi //
MBh, 1, 73, 36.7 dainyaṃ śāṭhyaṃ ca jaihmyaṃ ca nāsti me tattvataḥ śubhe /
MBh, 1, 74, 2.2 sa yantetyucyate sadbhir na yo raśmiṣu lambate //
MBh, 1, 74, 11.8 na tatrāsya nivāso 'sti pāpibhiḥ pāpatāṃ vrajet /
MBh, 1, 75, 7.2 samudraṃ sampravekṣyāmo nānyad asti parāyaṇam /
MBh, 1, 75, 11.2 yat kiṃcid asti draviṇaṃ daityendrāṇāṃ mahāsura /
MBh, 1, 75, 11.3 tasyeśvaro 'smi yadi te devayānī prasādyatām /
MBh, 1, 75, 13.3 yaṃ kāmam abhikāmāsi devayāni śucismite /
MBh, 1, 75, 24.1 praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama /
MBh, 1, 75, 24.2 amoghaṃ tava vijñānam asti vidyābalaṃ ca te //
MBh, 1, 76, 12.2 kiṃnāmā tvaṃ kutaścāsi kasya putraśca śaṃsa me //
MBh, 1, 76, 14.2 kenāsyarthena nṛpate imaṃ deśam upāgataḥ /
MBh, 1, 76, 15.3 bahu cāpyanuyukto 'smi tan mānujñātum arhasi //
MBh, 1, 76, 16.3 tvadadhīnāsmi bhadraṃ te sakhā bhartā ca me bhava /
MBh, 1, 76, 17.2 viddhyauśanasi bhadraṃ te na tvām arho 'smi bhāmini /
MBh, 1, 76, 18.3 tayor apyanyatā nāsti ekāntaratamau hi tau /
MBh, 1, 76, 26.3 ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ /
MBh, 1, 77, 7.1 ṛtukālaśca samprāpto na ca me 'sti patir vṛtaḥ /
MBh, 1, 77, 19.3 samaṃ vivāham ityāhuḥ sakhyā me 'si patir vṛtaḥ //
MBh, 1, 77, 22.3 saha dattāsmi kāvyena devayānyā maharṣiṇā /
MBh, 1, 77, 23.1 devayānyā bhujiṣyāsmi vaśyā ca tava bhārgavī /
MBh, 1, 78, 6.3 taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīcchucismite //
MBh, 1, 78, 10.3 śarmiṣṭhākāmuko rājā yadāsīt tadratākulaḥ /
MBh, 1, 78, 18.1 madadhīnā satī kasmād akārṣīr vipriyaṃ mama /
MBh, 1, 78, 21.1 pūjyāsi mama mānyā ca jyeṣṭhā śreṣṭhā ca brāhmaṇī /
MBh, 1, 78, 27.3 śarmiṣṭhayātivṛttāsmi duhitrā vṛṣaparvaṇaḥ //
MBh, 1, 78, 30.2 dharmajñaḥ san mahārāja yo 'dharmam akṛthāḥ priyam /
MBh, 1, 78, 35.2 nanvahaṃ pratyavekṣyaste madadhīno 'si pārthiva /
MBh, 1, 78, 38.2 nāhaṃ mṛṣā bravīmyetajjarāṃ prāpto 'si bhūmipa /
MBh, 1, 79, 2.2 kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane //
MBh, 1, 79, 6.5 santi te bahavaḥ putrā mattaḥ priyatarā nṛpa /
MBh, 1, 79, 18.4 yatrāśvarathamukhyānām aśvānāṃ syād gataṃ na ca /
MBh, 1, 79, 23.22 hastyaśvarathayugyānām adhvā na syāt kadācana /
MBh, 1, 79, 24.3 kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane //
MBh, 1, 79, 30.2 pūro prīto 'smi te vatsa prītaścedaṃ dadāmi te /
MBh, 1, 80, 9.3 tejasā tava satputra pūrṇaṃ yauvanam uttamam /
MBh, 1, 80, 10.1 pūro prīto 'smi bhadraṃ te gṛhāṇedaṃ svayauvanam /
MBh, 1, 80, 17.2 pratikūlaḥ pitur yaśca na sa putraḥ satāṃ mataḥ //
MBh, 1, 80, 27.1 pūrostu pauravo vaṃśo yatra jāto 'si pārthiva /
MBh, 1, 81, 4.2 sthita āsīd antarikṣe sa tadeti śrutaṃ mayā //
MBh, 1, 81, 7.1 devarājasamo hyāsīd yayātiḥ pṛthivīpatiḥ /
MBh, 1, 81, 14.2 abbhakṣaḥ śaradastriṃśad āsīn niyatavāṅmanāḥ //
MBh, 1, 81, 16.1 ekapādasthitaścāsīt ṣaṇ māsān anilāśanaḥ /
MBh, 1, 82, 5.10 durjanaḥ sajjanaṃ dveṣṭi durbalo balavattaram /
MBh, 1, 82, 8.1 nāruṃtudaḥ syān na nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MBh, 1, 82, 10.1 sadbhiḥ purastād abhipūjitaḥ syāt sadbhistathā pṛṣṭhato rakṣitaḥ syāt /
MBh, 1, 82, 10.1 sadbhiḥ purastād abhipūjitaḥ syāt sadbhistathā pṛṣṭhato rakṣitaḥ syāt /
MBh, 1, 82, 10.1 sadbhiḥ purastād abhipūjitaḥ syāt sadbhistathā pṛṣṭhato rakṣitaḥ syāt /
MBh, 1, 82, 10.1 sadbhiḥ purastād abhipūjitaḥ syāt sadbhistathā pṛṣṭhato rakṣitaḥ syāt /
MBh, 1, 82, 10.2 sadāsatām ativādāṃstitikṣet satāṃ vṛttaṃ cādadītāryavṛttaḥ //
MBh, 1, 83, 1.2 sarvāṇi karmāṇi samāpya rājan gṛhān parityajya vanaṃ gato 'si /
MBh, 1, 83, 1.3 tat tvāṃ pṛcchāmi nahuṣasya putra kenāsi tulyastapasā yayāte //
MBh, 1, 83, 4.3 iccheyaṃ vai suralokād vihīnaḥ satāṃ madhye patituṃ devarāja //
MBh, 1, 83, 5.2 satāṃ sakāśe patitāsi rājaṃścyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ /
MBh, 1, 83, 6.3 samprekṣya rājarṣivaro 'ṣṭakastam uvāca saddharmavidhānagoptā //
MBh, 1, 83, 8.2 kiṃ nu svid etat patatīti sarve vitarkayantaḥ parimohitāḥ smaḥ //
MBh, 1, 83, 10.1 na cāpi tvāṃ dhṛṣṇumaḥ praṣṭum agre na ca tvam asmān pṛcchasi ye vayaṃ smaḥ /
MBh, 1, 83, 11.2 tvāṃ vartamānaṃ hi satāṃ sakāśe nālaṃ prasoḍhuṃ balahāpi śakraḥ //
MBh, 1, 83, 12.1 santaḥ pratiṣṭhā hi sukhacyutānāṃ satāṃ sadaivāmararājakalpa /
MBh, 1, 83, 12.1 santaḥ pratiṣṭhā hi sukhacyutānāṃ satāṃ sadaivāmararājakalpa /
MBh, 1, 83, 12.2 te saṃgatāḥ sthāvarajaṅgameśāḥ pratiṣṭhitastvaṃ sadṛśeṣu satsu //
MBh, 1, 83, 13.2 prabhuḥ sūryaḥ prakāśitve satāṃ cābhyāgataḥ prabhuḥ //
MBh, 1, 84, 3.3 yo vai vidvān vayasā san sma vṛddhaḥ sa eva pūjyo bhavati dvijānām //
MBh, 1, 84, 4.3 santo 'satāṃ nānuvartanti caitad yathā ātmaiṣām anukūlavādī //
MBh, 1, 84, 5.1 abhūd dhanaṃ me vipulaṃ mahad vai viceṣṭamāno nādhigantā tad asmi /
MBh, 1, 84, 5.5 na jātu hṛṣyen mahatā dhanena vedān adhīyīta nāhaṃkṛtaḥ syāt //
MBh, 1, 84, 8.3 dṛṣṭo hi me parataścāpi lokaḥ prāptā bhogāḥ sarvato nāsti niṣṭhā //
MBh, 1, 84, 9.1 bhaye na muhyāmyaṣṭakāhaṃ kadācit saṃtāpo me mānaso nāsti kaścit /
MBh, 1, 84, 13.2 rājāham āsam iha sārvabhaumas tato lokān mahato 'jayaṃ vai /
MBh, 1, 84, 13.3 tatrāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 84, 14.2 adhyāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 84, 15.2 tatrāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 84, 20.2 tān abruvaṃ patamānastato 'haṃ satāṃ madhye nipateyaṃ kathaṃ nu //
MBh, 1, 84, 21.1 tair ākhyātā bhavatāṃ yajñabhūmiḥ samīkṣya caināṃ tvaritam upāgato 'smi /
MBh, 1, 85, 19.2 kīṭāḥ pataṃgāśca bhavanti pāpā na me vivakṣāsti mahānubhāva //
MBh, 1, 85, 22.3 svargasya lokasya vadanti santo dvārāṇi saptaiva mahānti puṃsām /
MBh, 1, 85, 22.4 naśyanti mānena tamo 'bhibhūtāḥ puṃsaḥ sadaiveti vadanti santaḥ //
MBh, 1, 85, 25.2 santaḥ sataḥ pūjayantīha loke nāsādhavaḥ sādhubuddhiṃ labhante //
MBh, 1, 85, 25.2 santaḥ sataḥ pūjayantīha loke nāsādhavaḥ sādhubuddhiṃ labhante //
MBh, 1, 86, 9.3 grāme vā vasato 'raṇyaṃ sa muniḥ syājjanādhipa //
MBh, 1, 86, 17.7 krodhaṃ lobhaṃ mamatvaṃ ca yasya nāsti sa dharmavit /
MBh, 1, 87, 5.2 kenāsi dūtaḥ prahito 'dya rājan yuvā sragvī darśanīyaḥ suvarcāḥ /
MBh, 1, 87, 5.3 kuta āgataḥ katarasyāṃ diśi tvam utāho svit pārthivaṃ sthānam asti //
MBh, 1, 87, 7.1 satāṃ sakāśe tu vṛtaḥ prapātas te saṃgatā guṇavantaśca sarve /
MBh, 1, 87, 8.2 pṛcchāmi tvāṃ mā prapata prapātaṃ yadi lokāḥ pārthiva santi me 'tra /
MBh, 1, 87, 10.2 tāṃste dadāmi mā prapata prapātaṃ ye me lokā divi rājendra santi /
MBh, 1, 87, 12.1 nābrāhmaṇaḥ kṛpaṇo jātu jīved yā cāpi syād brāhmaṇī vīrapatnī /
MBh, 1, 87, 13.2 pṛcchāmi tvāṃ spṛhaṇīyarūpa pratardano 'haṃ yadi me santi lokāḥ /
MBh, 1, 87, 14.2 santi lokā bahavaste narendra apyekaikaḥ sapta saptāpyahāni /
MBh, 1, 87, 16.2 na tulyatejāḥ sukṛtaṃ kāmayeta yogakṣemaṃ pārthiva pārthivaḥ san /
MBh, 1, 88, 1.2 pṛcchāmi tvāṃ vasumanā rauśadaśvir yadyasti loko divi mahyaṃ narendra /
MBh, 1, 88, 6.2 pṛcchāmi tvāṃ śibir auśīnaro 'haṃ mamāpi lokā yadi santīha tāta /
MBh, 1, 88, 11.2 yad arhāya dadadhvaṃ tat santaḥ satyānṛśaṃsyataḥ /
MBh, 1, 88, 11.4 alipsamānasya tu me yad uktaṃ na tat tathāstīha narendrasiṃha /
MBh, 1, 88, 12.3 uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva /
MBh, 1, 88, 13.3 uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva //
MBh, 1, 88, 17.2 ahaṃ manye pūrvam eko 'smi gantā sakhā cendraḥ sarvathā me mahātmā /
MBh, 1, 88, 20.3 pṛcchāmi tvāṃ nṛpate brūhi satyaṃ kutaśca kasyāsi sutaśca kasya /
MBh, 1, 88, 21.2 yayātir asmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam /
MBh, 1, 88, 21.2 yayātir asmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam /
MBh, 1, 88, 23.2 gobhiḥ suvarṇena dhanaiśca mukhyais tatrāsan gāḥ śatam arbudāni //
MBh, 1, 88, 24.2 na me vṛthā vyāhṛtam eva vākyaṃ satyaṃ hi santaḥ pratipūjayanti /
MBh, 1, 89, 25.2 caityayūpāṅkitā cāsīd bhūmiḥ śatasahasraśaḥ /
MBh, 1, 89, 31.2 saṃkṣayaḥ sumahān āsīt prajānām iti śuśrumaḥ //
MBh, 1, 89, 38.2 purohito bhavān no 'stu rājyāya prayatāmahe /
MBh, 1, 89, 51.1 dhṛtarāṣṭro 'tha rājāsīt tasya putro 'tha kuṇḍikaḥ /
MBh, 1, 91, 1.2 ikṣvākuvaṃśaprabhavo rājāsīt pṛthivīpatiḥ /
MBh, 1, 91, 3.2 tatra rājarṣaya āsan sa ca rājā mahābhiṣaḥ //
MBh, 1, 91, 6.4 yayā hṛtamanāścāsi gaṅgayā tvaṃ sudurmate /
MBh, 1, 91, 10.2 kim idaṃ naṣṭarūpāḥ stha kaccit kṣemaṃ divaukasām /
MBh, 1, 91, 11.1 tām ūcur vasavo devāḥ śaptāḥ smo vai mahānadi /
MBh, 1, 91, 18.3 yathā nacirakālaṃ no niṣkṛtiḥ syāt trilokage //
MBh, 1, 91, 19.3 nāsya moghaḥ saṃgamaḥ syāt putrahetor mayā saha //
MBh, 1, 92, 5.3 tyāgaḥ kāmavatīnāṃ hi strīṇāṃ sadbhir vigarhitaḥ //
MBh, 1, 92, 7.2 nāśreyasyasmi nāgamyā na vaktavyā ca karhicit /
MBh, 1, 92, 12.2 evam apyastu dharmajña saṃyujyeyaṃ sutena te /
MBh, 1, 92, 14.1 sa me nābhijanajñaḥ syād ācareyaṃ ca yad vibho /
MBh, 1, 92, 18.2 śāntasya jajñe saṃtānastasmād āsīt sa śaṃtanuḥ /
MBh, 1, 92, 19.3 puṇyakarmakṛd evāsīcchaṃtanuḥ kurusattama //
MBh, 1, 92, 21.3 sā tvayā nānuyoktavyā kāsi kasyāsi vāṅgane //
MBh, 1, 92, 21.3 sā tvayā nānuyoktavyā kāsi kasyāsi vāṅgane //
MBh, 1, 92, 31.3 tvadgatā hi mama prāṇā vasu yan me 'sti kiṃcana //
MBh, 1, 92, 33.3 jñāto 'si mahyaṃ pitrā te bhartā me tvaṃ bhava prabho /
MBh, 1, 92, 34.2 na tad vārayitavyāsmi na vaktavyā tathāpriyam //
MBh, 1, 92, 35.4 anunītāsmi te pitrā bhartā me tvaṃ bhava prabho //
MBh, 1, 92, 47.1 mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutān iti /
MBh, 1, 92, 47.1 mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutān iti /
MBh, 1, 92, 51.2 madvidhā mānuṣī dhātrī na caivāstīha kācana //
MBh, 1, 92, 54.2 svasti te 'stu gamiṣyāmi putraṃ pāhi mahāvratam /
MBh, 1, 93, 21.1 asti me mānuṣe loke naradevātmajā sakhī /
MBh, 1, 93, 25.2 priyaṃ priyataraṃ hyasmān nāsti me 'nyat kathaṃcana //
MBh, 1, 93, 34.2 śaptāḥ sma iti jānanta ṛṣiṃ tam upacakramuḥ //
MBh, 1, 93, 45.2 tasya kīrtiṃ ca vṛttiṃ ca mahato nṛpasadguṇān /
MBh, 1, 94, 2.2 nityānyāsan mahāsattve śaṃtanau puruṣarṣabhe //
MBh, 1, 94, 3.2 āsīd bharatavaṃśasya goptā sādhujanasya ca //
MBh, 1, 94, 5.1 etānyāsan mahāsattve śaṃtanau bharatarṣabha /
MBh, 1, 94, 17.1 tasmin kurupatiśreṣṭhe rājarājeśvare sati /
MBh, 1, 94, 26.3 na smṛtiḥ śaṃtanor āsīd abhijñātuṃ svam ātmajam //
MBh, 1, 94, 43.2 kasya tvam asi kā cāsi kiṃ ca bhīru cikīrṣasi //
MBh, 1, 94, 43.2 kasya tvam asi kā cāsi kiṃ ca bhīru cikīrṣasi //
MBh, 1, 94, 44.1 sābravīd dāśakanyāsmi dharmārthaṃ vāhaye tarīm /
MBh, 1, 94, 48.2 satyavāg asi satyena samayaṃ kuru me tataḥ //
MBh, 1, 94, 56.2 asaṃśayaṃ dhyānaparaṃ yathā māttha tathāsmyuta //
MBh, 1, 94, 58.1 kathaṃcit tava gāṅgeya vipattau nāsti naḥ kulam /
MBh, 1, 94, 59.2 saṃtānasyāvināśāya kāmaye bhadram astu te /
MBh, 1, 94, 59.4 cakṣur ekaṃ ca putraṃ ca asti nāsti ca bhārata /
MBh, 1, 94, 59.4 cakṣur ekaṃ ca putraṃ ca asti nāsti ca bhārata /
MBh, 1, 94, 61.1 evam eva manuṣyeṣu syācca sarvaprajāsvapi /
MBh, 1, 94, 61.2 yad apatyaṃ mahāprājña tatra me nāsti saṃśayaḥ /
MBh, 1, 94, 61.3 apatyenānṛṇo loke pitṝṇāṃ nāsti saṃśayaḥ /
MBh, 1, 94, 63.1 so 'smi saṃśayam āpannastvayi śānte kathaṃ bhavet /
MBh, 1, 94, 64.9 tvaṃ sārathe pitur mahyaṃ sakhāsi rathadhūrgataḥ /
MBh, 1, 94, 68.5 apatyaṃ yad bhaved asyāḥ sa rājāstu pituḥ param //
MBh, 1, 94, 73.2 satyavatyā bhṛśaṃ hyarthī sa āsīd ṛṣisattamaḥ //
MBh, 1, 94, 75.1 yasya hi tvaṃ sapatnaḥ syā gandharvasyāsurasya vā /
MBh, 1, 94, 84.2 nāsti tasyānyathā bhāvastvatto ripunibarhaṇaḥ /
MBh, 1, 94, 86.4 yāni tānīha śṛṇvantu nāsti vaktāsya matsamaḥ /
MBh, 1, 95, 7.3 tvaṃ vai sadṛśanāmāsi yuddhaṃ dehi nṛpātmaja /
MBh, 1, 95, 7.6 āgato 'smi vṛthābhāṣyo na gacchen nāmato mayā /
MBh, 1, 96, 18.1 sūtopakᄆptān rucirān sadaśvodyatadhūrgatān /
MBh, 1, 96, 22.5 tad yuddham āsīt tumulaṃ ghoraṃ devāsuropamam /
MBh, 1, 96, 40.1 rājāno ye ca tatrāsan svayaṃvaradidṛkṣavaḥ /
MBh, 1, 96, 46.1 satāṃ dharmeṇa dharmajñaḥ kṛtvā karmātimānuṣam /
MBh, 1, 96, 48.2 tena cāsmi vṛtā pūrvam eṣa kāmaśca me pituḥ //
MBh, 1, 96, 53.21 visṛṣṭā hyasi gaccha tvaṃ yathākāmam anindite /
MBh, 1, 96, 53.24 atastvāṃ na niyokṣyāmi anyakāmāsi gamyatām /
MBh, 1, 96, 53.30 purā nirdiṣṭabhāvā tvām āgatāsmi varānana /
MBh, 1, 96, 53.34 nirjitāsīha bhīṣmeṇa māṃ vinirjitya rājasu /
MBh, 1, 96, 53.78 ahaṃ ca bhāryā tasya syāṃ yo bhīṣmaṃ ghātayiṣyati /
MBh, 1, 96, 53.97 anyasmāt pārthivād yat te bhayaṃ syāt pārthivātmaje /
MBh, 1, 97, 25.1 śaṃtanor api saṃtānaṃ yathā syād akṣayaṃ bhuvi /
MBh, 1, 98, 6.1 athotathya iti khyāta āsīd dhīmān ṛṣiḥ purā /
MBh, 1, 98, 6.2 mamatā nāma tasyāsīd bhāryā paramasaṃmatā //
MBh, 1, 98, 13.1 bhostāta kanyasa vade dvayor nāstyatra saṃbhavaḥ /
MBh, 1, 98, 15.1 yasmāt tvam īdṛśe kāle sarvabhūtepsite sati /
MBh, 1, 98, 17.31 yadyasti ced dhanaṃ sarvaṃ vṛthābhogā bhavantu tāḥ /
MBh, 1, 98, 19.1 na syād andhaśca vṛddhaśca bhartavyo 'yam iti sma te /
MBh, 1, 99, 3.38 suhṛdaśca suhṛṣṭāḥ syustathā tvaṃ kartum arhasi /
MBh, 1, 99, 3.39 tvam eva kulavṛddhāsi gauravaṃ tu paraṃ tvayi /
MBh, 1, 99, 6.1 dharmayuktasya dharmātman pitur āsīt tarī mama /
MBh, 1, 99, 8.3 uktvā janmakulaṃ mahyaṃ nāsi dāśasuteti ca //
MBh, 1, 99, 11.1 matsyagandho mahān āsīt purā mama jugupsitaḥ /
MBh, 1, 99, 35.1 tayor utpādayāpatyaṃ samartho hyasi putraka /
MBh, 1, 99, 40.3 arājakeṣu rāṣṭreṣu nāsti vṛṣṭir na devatāḥ /
MBh, 1, 100, 2.1 kausalye devaraste 'sti so 'dya tvānupravekṣyati /
MBh, 1, 100, 5.4 virūpam iti vitrastā saṃkucyāsīn nimīlitā /
MBh, 1, 100, 11.3 asya vaṃśasya goptāraṃ satāṃ śokavināśanam /
MBh, 1, 100, 19.3 kumāro brūhi me putra astyatra bhavitā śubhaḥ /
MBh, 1, 100, 30.6 nāham asmi punar yoktuṃ śakto mātaḥ sutaṃ prati //
MBh, 1, 101, 15.4 śrotum icchāmahe brahman kiṃ pāpaṃ kṛtavān asi /
MBh, 1, 101, 21.3 puṣpabhājanadhārī syād iti cintāparo 'bhavat /
MBh, 1, 102, 4.2 śūrāśca kṛtavidyāśca santaśca sukhino 'bhavan //
MBh, 1, 102, 15.10 avaratvācca viduraḥ pāṇḍuścāsīn mahīpatiḥ /
MBh, 1, 102, 15.16 tato nirvacanaṃ satsu tad idaṃ paripaṭhyate /
MBh, 1, 102, 19.2 atyanyān balavān āsīd dhṛtarāṣṭro mahīpatiḥ //
MBh, 1, 102, 20.1 triṣu lokeṣu na tvāsīt kaścid vidurasaṃmitaḥ /
MBh, 1, 102, 23.2 karaṇatvācca viduraḥ pāṇḍur āsīn mahīpatiḥ /
MBh, 1, 103, 11.1 acakṣur iti tatrāsīt subalasya vicāraṇā /
MBh, 1, 104, 8.3 kanyā satī devam arkam ājuhāva yaśasvinī /
MBh, 1, 104, 9.7 ayam asmyasitāpāṅge brūhi kiṃ karavāṇi te /
MBh, 1, 104, 9.9 yad vijijñāsayāhvānaṃ kṛtavatyasmi te vibho /
MBh, 1, 104, 9.14 amoghaṃ darśanaṃ mahyam āhūtaścāsmi te śubhe /
MBh, 1, 104, 9.15 vṛthāhvānāddhi te bhīru doṣo hi syād asaṃśayam /
MBh, 1, 104, 9.43 prasīda bhagavan mahyam avalepo hi nāsti me /
MBh, 1, 104, 9.44 mamaiva parihāryaṃ syāt kanyābhāvasya dūṣaṇam /
MBh, 1, 104, 17.2 nādeyaṃ brāhmaṇeṣvāsīt tasmin kāle mahātmanaḥ /
MBh, 1, 104, 17.11 atastvāṃ bodhayāmyeṣa smartāsi vacanaṃ mama /
MBh, 1, 104, 17.13 kathaṃ tasmai na dāsyāmi yathā cāsmyavabodhitaḥ /
MBh, 1, 104, 19.8 prīto 'smi karmaṇā tena varaṃ vṛṇu yad icchasi /
MBh, 1, 104, 20.3 yasmai kṣepsyasi ruṣṭaḥ san so 'nayā na bhaviṣyati /
MBh, 1, 104, 21.1 purā nāma tu tasyāsīd vasuṣeṇa iti śrutam /
MBh, 1, 105, 7.36 nātra kaścana doṣo 'sti pūrvair vidhir ayaṃ kṛtaḥ /
MBh, 1, 107, 5.1 kathaṃ ca śaptasya sataḥ pāṇḍostena mahātmanā /
MBh, 1, 107, 26.2 prāptaḥ svaguṇato rājyaṃ na tasmin vācyam asti naḥ //
MBh, 1, 107, 31.1 śatam ekonam apyastu putrāṇāṃ te mahīpate /
MBh, 1, 107, 37.32 yadi nāma mamāpi syād duhitaikā śatādhikā /
MBh, 1, 107, 37.35 guravastoṣitā vāpi tathāstu duhitā mama /
MBh, 1, 109, 18.3 maithunaṃ tu pratīkṣyaṃ me syāt tvayehānṛśaṃsataḥ //
MBh, 1, 109, 27.2 gajāśvamahiṣādīnāṃ lajjā nāsti catuṣpadām /
MBh, 1, 109, 27.4 tat sukhaṃ dvipadāṃ nāsti vidyate taccatuṣpadām /
MBh, 1, 110, 2.2 satām api kule jātāḥ karmaṇā bata durgatim /
MBh, 1, 110, 26.1 anye 'pi hyāśramāḥ santi ye śakyā bharatarṣabha /
MBh, 1, 111, 8.1 santi nityahimā deśā nirvṛkṣamṛgapakṣiṇaḥ /
MBh, 1, 111, 8.2 santi kecin mahāvarṣā durgāḥ kecid durāsadāḥ //
MBh, 1, 111, 13.2 na tasya lokāḥ santīti dharmavidbhiḥ pratiṣṭhitam //
MBh, 1, 111, 15.1 ṛṣidevamanuṣyāṇāṃ parimukto 'smi dharmataḥ /
MBh, 1, 111, 15.3 pitryād ṛṇād anirmukta idānīm asmi tāpasāḥ /
MBh, 1, 111, 18.2 asti vai tava dharmātman vidma devopamaṃ śubham /
MBh, 1, 112, 5.2 tvattaḥ prativiśiṣṭaśca ko 'nyo 'sti bhuvi mānavaḥ //
MBh, 1, 112, 15.1 āsīt kākṣīvatī cāsya bhāryā paramasaṃmatā /
MBh, 1, 113, 2.2 yathā tvayoktaṃ kalyāṇi sa hyāsīd amaropamaḥ //
MBh, 1, 113, 4.1 anāvṛtāḥ kila purā striya āsan varānane /
MBh, 1, 113, 7.6 agamyāgamanaṃ strīṇāṃ nāsti nityaṃ śucismite /
MBh, 1, 113, 10.19 tava putram imaṃ manye kṛtakṛtyo 'si tad vada /
MBh, 1, 113, 26.2 dharmam etaṃ janāḥ santaḥ purāṇaṃ paricakṣate //
MBh, 1, 113, 37.2 tena mantreṇa rājarṣe yathā syān nau prajā vibho /
MBh, 1, 113, 37.7 apatyakāma evaṃ syān mamāpatyaṃ bhaved iti /
MBh, 1, 113, 38.5 dhanyo 'smyanugṛhīto 'smi tvaṃ no dhātrī kulasya hi /
MBh, 1, 113, 38.5 dhanyo 'smyanugṛhīto 'smi tvaṃ no dhātrī kulasya hi /
MBh, 1, 114, 9.10 tathāstviti ca tāṃ vāyuḥ samālabhya divaṃ gataḥ /
MBh, 1, 114, 11.1 idam atyadbhutaṃ cāsījjātamātre vṛkodare /
MBh, 1, 114, 24.3 dharmaṃ balaṃ ca niścitya yathā syād iti bhārata /
MBh, 1, 114, 59.3 tau cāśvinau tathā sādhyāstasyāsañ janmani sthitāḥ /
MBh, 1, 114, 59.6 viśvedevāstathā sādhyāstatrāsan parisaṃsthitāḥ //
MBh, 1, 114, 63.8 pitṛtvād devatānāṃ hi nāsti puṇyatarastvayā /
MBh, 1, 114, 63.9 pitṝṇām ṛṇamukto 'si svargaṃ prāpsyasi puṇyabhāk /
MBh, 1, 114, 65.2 ataḥ paraṃ cāriṇī syāt pañcame bandhakī bhavet //
MBh, 1, 115, 2.1 na me 'sti tvayi saṃtāpo viguṇe 'pi paraṃtapa /
MBh, 1, 115, 4.2 diṣṭyā tvidānīṃ bhartur me kuntyām apyasti saṃtatiḥ //
MBh, 1, 115, 5.2 kuryād anugraho me syāt tava cāpi hitaṃ bhavet //
MBh, 1, 115, 23.1 uktā sakṛd dvandvam eṣā lebhe tenāsmi vañcitā /
MBh, 1, 115, 24.2 tasmān nāhaṃ niyoktavyā tvayaiṣo 'stu varo mama //
MBh, 1, 115, 28.12 pāṇḍoḥ prītisamāyuktāḥ kadā śroṣyāma satkathāḥ /
MBh, 1, 116, 21.1 dhanyā tvam asi bāhlīki matto bhāgyatarā tathā /
MBh, 1, 116, 21.2 dṛṣṭavatyasi yad vaktraṃ prahṛṣṭasya mahīpateḥ //
MBh, 1, 116, 22.36 kasmāt putrān priyān hitvā prayāto 'si viśāṃ pate /
MBh, 1, 116, 22.42 pratijñātaṃ kuruśreṣṭha yadāsi vanam āgataḥ /
MBh, 1, 116, 22.52 lokanāthasya putrāḥ smo na sanāthā bhavāmahe /
MBh, 1, 116, 22.54 nāsmadvidhā rājaputrā adhanyāḥ santi bhārata /
MBh, 1, 116, 25.3 na hi tṛptāsmi kāmānāṃ tajjyeṣṭhā anumanyatām //
MBh, 1, 116, 30.29 tāritaścāpi bhartā syād ātmā putraistathaiva ca /
MBh, 1, 116, 30.36 asyā hi na samā buddhyā yadyapi syād arundhatī /
MBh, 1, 116, 30.55 dhanyā tvam asi vārṣṇeyi nāsti strī sadṛśī tvayā /
MBh, 1, 116, 30.55 dhanyā tvam asi vārṣṇeyi nāsti strī sadṛśī tvayā /
MBh, 1, 116, 30.66 anujñātāsi kalyāṇi tridive saṃgamo 'stu te /
MBh, 1, 116, 30.66 anujñātāsi kalyāṇi tridive saṃgamo 'stu te /
MBh, 1, 117, 20.10 anapatyasya rājendra puṇyalokā na santi te /
MBh, 1, 117, 27.1 vartamānaḥ satāṃ vṛtte putralābham avāpya ca /
MBh, 1, 118, 5.3 sa pāṇḍuśca na śocyaḥ syāt pravaraḥ puṇyakarmaṇām //
MBh, 1, 119, 28.2 nityam evāntaraprekṣī bhīmasyāsīn mahātmanaḥ //
MBh, 1, 119, 30.8 evam astviti taṃ cāpi pratyuvāca yudhiṣṭhiraḥ /
MBh, 1, 119, 38.20 yadi nāgendra tuṣṭo 'si kim asya dhanasaṃcayaiḥ /
MBh, 1, 119, 38.24 evam astviti taṃ nāgaṃ vāsukiḥ pratyabhāṣata /
MBh, 1, 119, 38.26 prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ /
MBh, 1, 119, 43.26 evam astviti taṃ cāpi pratyuvāca yudhiṣṭhiraḥ /
MBh, 1, 119, 43.61 papāta yatra tatrāsya śūlaṃ nāsīd yadṛcchayā /
MBh, 1, 119, 43.79 āryakeṇa ca dṛṣṭaḥ san pṛthāyāścāryakeṇa tu /
MBh, 1, 119, 43.85 yadi nāgendra prīto 'si kim asya dhanasaṃcayaiḥ /
MBh, 1, 119, 43.89 evam astviti taṃ nāgaṃ vāsukiḥ pratyabhāṣata /
MBh, 1, 119, 43.91 prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ /
MBh, 1, 119, 43.97 prakṣipya kṛtakṛtyaṃ sma ātmānaṃ manyate tadā /
MBh, 1, 120, 2.2 maharṣer gautamasyāsīccharadvān nāma nāmataḥ /
MBh, 1, 121, 8.1 bharadvājasakhā cāsīt pṛṣato nāma pārthivaḥ /
MBh, 1, 122, 4.2 sauhṛdaṃ me tvayā hyāsīt pūrvaṃ sāmarthyabandhanam //
MBh, 1, 122, 6.2 āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam //
MBh, 1, 122, 19.2 ko 'si kaṃ tvābhijānīmo vayaṃ kiṃ karavāmahe /
MBh, 1, 122, 27.1 sa me tatra sakhā cāsīd upakārī priyaśca me /
MBh, 1, 122, 31.20 droṇaṃ dhig astvadhaninaṃ yo dhanaṃ nādhigacchati /
MBh, 1, 122, 31.29 abhiṣiktaṃ ca śrutvainaṃ kṛtārtho 'smīti cintayan //
MBh, 1, 122, 35.4 sauhṛdaṃ me tvayā hyāsīt pūrvaṃ sāmarthyabandhanam /
MBh, 1, 122, 35.10 āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam /
MBh, 1, 122, 38.10 kurūṇām asti yad vittaṃ rājyaṃ cedaṃ sarāṣṭrakam /
MBh, 1, 122, 38.13 diṣṭyā prāpto 'si viprarṣe mahān me 'nugrahaḥ kṛtaḥ /
MBh, 1, 122, 43.1 tacchrutvā kauraveyāste tūṣṇīm āsan viśāṃ pate /
MBh, 1, 122, 44.6 adya prabhṛti viprendra paravān asmi dharmataḥ /
MBh, 1, 123, 6.30 uvāca paramaprīto matsamo 'sīti pāṇḍavam /
MBh, 1, 123, 11.3 śiṣyo 'si mama naiṣāde prayogo balavattaraḥ /
MBh, 1, 123, 11.4 nivartasva gṛhān eva anujñāto 'si nityaśaḥ //
MBh, 1, 123, 21.2 prekṣya taṃ vrīḍitāścāsan praśaśaṃsuśca sarvaśaḥ /
MBh, 1, 123, 28.2 astyanyo bhavataḥ śiṣyo niṣādādhipateḥ sutaḥ //
MBh, 1, 123, 33.2 yadi śiṣyo 'si me tūrṇaṃ vetanaṃ sampradīyatām //
MBh, 1, 123, 39.2 droṇaśca satyavāg āsīn nānyo 'bhyabhavad arjunam /
MBh, 1, 125, 17.2 dhanyo 'smyanugṛhīto 'smi rakṣito 'smi mahāmate /
MBh, 1, 125, 17.2 dhanyo 'smyanugṛhīto 'smi rakṣito 'smi mahāmate /
MBh, 1, 125, 17.2 dhanyo 'smyanugṛhīto 'smi rakṣito 'smi mahāmate /
MBh, 1, 125, 27.3 sa śabdaḥ sumahān āsīt pūrayann iva rodasī //
MBh, 1, 126, 14.1 svāgataṃ te mahābāho diṣṭyā prāpto 'si mānada /
MBh, 1, 126, 37.1 sacchatravālavyajano jayaśabdāntareṇa ca /
MBh, 1, 126, 38.2 prabrūhi rājaśārdūla kartā hyasmi tathā nṛpa /
MBh, 1, 127, 24.2 yudhiṣṭhirasyāpyabhavat tadā matir na karṇatulyo 'sti dhanurdharaḥ kṣitau //
MBh, 1, 128, 2.2 paryānayata bhadraṃ vaḥ sā syāt paramadakṣiṇā //
MBh, 1, 128, 4.43 pāṇḍavāstu svanaṃ śrutvā ārtānāṃ romaharṣaṇam /
MBh, 1, 128, 4.85 tato halahalāśabda āsīt pāñcālake bale /
MBh, 1, 128, 12.1 rājāsi dakṣiṇe kūle bhāgīrathyāham uttare /
MBh, 1, 130, 1.13 jyeṣṭho 'yam iti rājye ca sthāpito vikalo 'pi san /
MBh, 1, 130, 2.8 pāṇḍavebhyo bhayaṃ naḥ syāt tān vivāsayatāṃ bhavān /
MBh, 1, 130, 3.1 dharmanityaḥ sadā pāṇḍur mamāsīt priyakṛddhitaḥ /
MBh, 1, 130, 3.2 sarveṣu jñātiṣu tathā mayi tvāsīd viśeṣataḥ //
MBh, 1, 131, 17.1 svastyastu vaḥ pathi sadā bhūtebhyaścaiva sarvaśaḥ /
MBh, 1, 131, 17.2 mā ca vo 'stvaśubhaṃ kiṃcit sarvataḥ pāṇḍunandanāḥ //
MBh, 1, 132, 4.1 na hi me kaścid anyo 'sti vaiśvāsikatarastvayā /
MBh, 1, 132, 9.2 āgneyānyuta santīha tāni sarvāṇi dāpaya /
MBh, 1, 133, 11.1 sa tasmin puruṣavyāghre diṣṭabhāvaṃ gate sati /
MBh, 1, 133, 28.3 panthāśca vo nāviditaḥ kaścit syād iti cābravīt //
MBh, 1, 134, 18.9 tadīyaṃ ca bhaved rājyaṃ tadīyāḥ syuḥ prajā imāḥ /
MBh, 1, 134, 18.15 āpatsu rakṣitāsmākaṃ viduro 'sti mahāmatiḥ /
MBh, 1, 135, 2.1 prahito vidureṇāsmi khanakaḥ kuśalo bhṛśam /
MBh, 1, 135, 6.1 kiṃcic ca vidureṇokto mlecchavācāsi pāṇḍava /
MBh, 1, 135, 12.2 asmāsviha hi dagdheṣu sakāmaḥ syāt suyodhanaḥ //
MBh, 1, 136, 19.3 avyaktavanamārgaḥ san bhañjan gulmalatāgurūn /
MBh, 1, 137, 6.2 saṃvṛttaste paraḥ kāmaḥ pāṇḍavān dagdhavān asi //
MBh, 1, 137, 16.30 bhagnaḥ syād vāyuvegena tathā rājā yudhiṣṭhiraḥ /
MBh, 1, 138, 7.2 aprakāśā diśaḥ sarvā vātair āsann anārtavaiḥ /
MBh, 1, 138, 8.6 mātā satī pāṇḍavānāṃ pañcānāṃ madhyataḥ sthitā /
MBh, 1, 138, 8.7 tṛṣṇayā hi parītāsmi putrān bhṛśam athābravīt /
MBh, 1, 138, 8.15 anye 'rayo na me santi bhīmasenād ṛte bhuvi /
MBh, 1, 138, 24.1 jñātayo yasya naiva syur viṣamāḥ kulapāṃsanāḥ /
MBh, 1, 139, 9.2 asmadviṣayasuptebhyo naitebhyo bhayam asti te //
MBh, 1, 139, 12.6 raudrī satī rājaputrān darśanīyapradarśanam //
MBh, 1, 139, 19.1 kutastvam asi samprāptaḥ kaścāsi puruṣarṣabha /
MBh, 1, 139, 19.1 kutastvam asi samprāptaḥ kaścāsi puruṣarṣabha /
MBh, 1, 139, 26.1 antarikṣacarā hyasmi kāmato vicarāmi ca /
MBh, 1, 141, 3.2 viśeṣato 'napakṛte pareṇāpakṛte sati //
MBh, 1, 142, 3.1 kasya tvaṃ suragarbhābhe kā cāsi varavarṇini /
MBh, 1, 142, 4.1 yadi vāsya vanasyāsi devatā yadi vāpsarāḥ /
MBh, 1, 142, 19.1 sāhāyye 'smi sthitaḥ pārtha yodhayiṣyāmi rākṣasam /
MBh, 1, 142, 21.2 pūrvarātre prabuddho 'si bhīma krūreṇa rakṣasā /
MBh, 1, 142, 21.3 kṣapā vyuṣṭā na cedānīṃ samāpto 'si mahāraṇam /
MBh, 1, 142, 30.7 kabandhabhūtastatrāsīd adrir vajrahato yathā /
MBh, 1, 143, 11.7 na yātudhānyahaṃ tvārye na cāsmi rajanīcarī /
MBh, 1, 143, 11.8 īśā rakṣaḥsu sādhvyasmi rājñī sālakaṭaṅkaṭī /
MBh, 1, 143, 36.1 anuraktaśca tān āsīt pāṇḍavān sa ghaṭotkacaḥ /
MBh, 1, 143, 36.10 tvaṃ kurūṇāṃ kule jātaḥ sākṣād bhīmasamo hyasi /
MBh, 1, 143, 36.11 jyeṣṭhaḥ putro 'si pañcānāṃ sāhāyyaṃ kuru putraka /
MBh, 1, 144, 8.1 tad viditvāsmi samprāptaścikīrṣuḥ paramaṃ hitam /
MBh, 1, 144, 12.8 sukṛtaṃ duṣkṛtaṃ loke na kartā nāsti śobhane /
MBh, 1, 145, 16.3 vidite vyavasiṣyāmi yadyapi syāt suduṣkaram //
MBh, 1, 145, 23.1 āhuḥ kecit paraṃ mokṣaṃ sa ca nāsti kathaṃcana /
MBh, 1, 145, 27.1 iha jātā vivṛddhāsmi pitā ceha mameti ca /
MBh, 1, 145, 27.2 uktavatyasi durmedhe yācyamānā mayāsakṛt //
MBh, 1, 145, 28.3 na bhojanaṃ viruddhaṃ syān na strī deśo nibandhanam /
MBh, 1, 146, 8.1 samarthaḥ poṣaṇe cāsi sutayo rakṣaṇe tathā /
MBh, 1, 146, 9.2 kathaṃ syātāṃ sutau bālau bhaveyaṃ ca kathaṃ tvaham //
MBh, 1, 146, 26.2 āpaddharmavimokṣāya bhāryā cāpi satāṃ matam /
MBh, 1, 146, 27.6 ātmanyavidyamāne cet tasya nāstīha kiṃcana /
MBh, 1, 148, 2.2 upapannaṃ satām etad yad bravīṣi tapodhane /
MBh, 1, 148, 3.2 ito gavyūtimātre 'sti yamunāgahvare guhā /
MBh, 1, 148, 9.3 anāmayaṃ janasyāsya yena syād adya śāśvatam //
MBh, 1, 149, 18.2 na sa kuryāt tayā kāryaṃ vidyayeti satāṃ matam //
MBh, 1, 150, 26.5 sarvathā brāhmaṇasyārthe yad anukrośavatyasi /
MBh, 1, 151, 1.34 puruṣādabhayād bhītastatraivāsījjanavrajaḥ /
MBh, 1, 151, 18.26 evaṃ nihanyamānaḥ san rākṣasena balīyasā /
MBh, 1, 152, 4.2 evam astviti taṃ prāhur jagṛhuḥ samayaṃ ca tam /
MBh, 1, 152, 7.6 aśito 'smyadya janani tṛptir me daśavārṣikī //
MBh, 1, 154, 19.2 kṛtāstraistat pradeyaṃ syāt tad ṛtaṃ vadatānaghāḥ /
MBh, 1, 154, 19.3 so 'rjunapramukhair uktastathāstviti gurustadā /
MBh, 1, 154, 22.7 nāstyarjunasamo vīrye rājaputra iti bruvan //
MBh, 1, 154, 24.2 rājāsi dakṣiṇe kūle bhāgīrathyāham uttare /
MBh, 1, 155, 2.2 nāsti śreṣṭhaṃ mamāpatyam iti nityam acintayat //
MBh, 1, 155, 3.2 niḥśvāsaparamaścāsīd droṇaṃ praticikīrṣayā //
MBh, 1, 155, 6.1 tatra nāsnātakaḥ kaścin na cāsīd avratī dvijaḥ /
MBh, 1, 155, 11.1 yena me karmaṇā brahman putraḥ syād droṇamṛtyave /
MBh, 1, 155, 12.2 sarvaṃ tat te pradātāhaṃ na hi me 'styatra saṃśayaḥ //
MBh, 1, 155, 23.1 kṣatriyo nāsti tulyo 'sya pṛthivyāṃ kaścid agraṇīḥ /
MBh, 1, 155, 35.3 sutārthenoparuddhāsmi tiṣṭha yāja mama priye /
MBh, 1, 155, 43.2 yā bibharti paraṃ rūpaṃ yasyā nāstyupamā bhuvi /
MBh, 1, 157, 6.1 āsīt tapovane kācid ṛṣeḥ kanyā mahātmanaḥ /
MBh, 1, 157, 7.2 nādhyagacchat patiṃ sā tu kanyā rūpavatī satī //
MBh, 1, 157, 9.2 varaṃ varaya bhadraṃ te varado 'smīti bhāmini //
MBh, 1, 158, 15.5 na kālaniyamo hyasti gaṅgāṃ prāpya saridvarām //
MBh, 1, 158, 49.1 vajrapāṇir brāhmaṇaḥ syāt kṣatraṃ vajrarathaṃ smṛtam /
MBh, 1, 158, 55.2 tvatto 'streṇa vṛṇomyaśvān saṃyogaḥ śāśvato 'stu nau /
MBh, 1, 159, 2.3 yūyaṃ tato dharṣitāḥ stha mayā pāṇḍavanandana //
MBh, 1, 159, 14.1 yastu syāt kṣatriyaḥ kaścit kāmavṛttaḥ paraṃtapa /
MBh, 1, 159, 15.1 yastu syāt kāmavṛtto 'pi rājā tāpatya saṃgare /
MBh, 1, 159, 17.2 dharmātmānaḥ kṛtātmānaḥ syur nṛpāṇāṃ purohitāḥ //
MBh, 1, 159, 18.1 jayaśca niyato rājñaḥ svargaśca syād anantaram /
MBh, 1, 159, 18.2 yasya syād dharmavid vāgmī purodhāḥ śīlavāñ śuciḥ //
MBh, 1, 160, 1.2 tāpatya iti yad vākyam uktavān asi mām iha /
MBh, 1, 160, 5.1 uktavān asmi yena tvāṃ tāpatya iti yad vacaḥ /
MBh, 1, 160, 34.1 kāsi kasyāsi rambhoru kimarthaṃ ceha tiṣṭhasi /
MBh, 1, 160, 34.1 kāsi kasyāsi rambhoru kimarthaṃ ceha tiṣṭhasi /
MBh, 1, 161, 14.3 mayi ced asti te prītir yācasva pitaraṃ mama //
MBh, 1, 162, 6.3 mā bhair manujaśārdūla bhadraṃ cāstu tavānagha //
MBh, 1, 162, 10.4 unmattaka ivāsaṃjñastadāsīd bharatarṣabhaḥ //
MBh, 1, 162, 18.2 maharṣe svāgataṃ te 'stu kathayasva yathecchasi /
MBh, 1, 162, 18.16 stuto 'smi varadaste 'haṃ varaṃ varaya suvrata /
MBh, 1, 162, 18.17 stutistvayoktā bhaktānāṃ japyeyaṃ varado 'smyaham /
MBh, 1, 162, 18.23 tat te dadyām abhipretaṃ yadyapi syāt sudurlabham /
MBh, 1, 163, 19.1 tataḥ pravṛṣṭastatrāsīd yathāpūrvaṃ surārihā /
MBh, 1, 163, 22.1 evam āsīn mahābhāgā tapatī nāma paurvikī /
MBh, 1, 164, 4.2 āsīd etan mamācakṣva ka eṣa bhagavān ṛṣiḥ /
MBh, 1, 164, 14.2 tasmāt purohitaḥ kaścid guṇavān astu vo dvijaḥ /
MBh, 1, 165, 3.1 kanyakubje mahān āsīt pārthivo bharatarṣabha /
MBh, 1, 165, 19.3 kṣatriyo 'smi na vipro 'haṃ bāhuvīryo 'smi dharmataḥ /
MBh, 1, 165, 19.3 kṣatriyo 'smi na vipro 'haṃ bāhuvīryo 'smi dharmataḥ /
MBh, 1, 165, 20.2 balasthaścāsi rājā ca bāhuvīryaśca kṣatriyaḥ /
MBh, 1, 165, 29.2 kiṃ nu tyaktāsmi bhagavan yad evaṃ māṃ prabhāṣase /
MBh, 1, 165, 40.18 nirjito 'si mahārāja durātman gādhinandana /
MBh, 1, 165, 40.19 yadi te 'sti paraṃ śauryaṃ tad darśaya mayi sthite /
MBh, 1, 166, 2.4 nāsti tatra mahārāja vaiśvānarasamadyuteḥ //
MBh, 1, 166, 12.2 vairam āsīt tadā taṃ tu viśvāmitro 'nvapadyata //
MBh, 1, 167, 15.3 asti saṃtānam ityuktvā mṛtyoḥ pārtha nyavartata //
MBh, 1, 167, 20.1 taṃ nivārayituṃ śakto nānyo 'sti bhuvi kaścana /
MBh, 1, 168, 5.2 grasta āsīd gṛheṇeva parvakāle divākaraḥ //
MBh, 1, 168, 11.1 ikṣvākūṇāṃ tu yenāham anṛṇaḥ syāṃ dvijottama /
MBh, 1, 170, 1.2 nāhaṃ gṛhṇāmi vastāta dṛṣṭīr nāsti ruṣānvitā /
MBh, 1, 171, 1.2 uktavān asmi yāṃ krodhāt pratijñāṃ pitarastadā /
MBh, 1, 171, 4.2 sthāne roṣaḥ prayuktaḥ syān nṛpaiḥ svargajigīṣubhiḥ //
MBh, 1, 171, 11.2 īśaḥ san so 'pi tenaiva karmaṇā samprayujyate //
MBh, 1, 171, 13.1 ata eṣām ahaṃ kruddho lokānām īśvaro 'dya san /
MBh, 1, 171, 14.1 mama cāpi bhaved etad īśvarasya sato mahat /
MBh, 1, 172, 5.2 āsīt purastād dīptānāṃ caturtha iva pāvakaḥ //
MBh, 1, 172, 12.4 adharmiṣṭhaṃ variṣṭhaḥ san kuruṣe tvaṃ parāśara /
MBh, 1, 172, 12.11 nimittabhūtastatrāsīd viśvāmitraḥ parāśara /
MBh, 1, 172, 12.12 vāsiṣṭhā bhakṣitāścāsan kauśikotsṛṣṭarakṣasā /
MBh, 1, 172, 14.3 sa satraṃ muñca bhadraṃ te samāptam idam astu te //
MBh, 1, 173, 12.3 vaiṣṇavo 'si mahīpāla ravivaṃśavivardhana /
MBh, 1, 173, 12.6 tadāsi rakṣitastvaṃ vai viṣṇunā prabhaviṣṇunā //
MBh, 1, 173, 13.1 śāpaṃ prāpto 'si durdharṣa na pāpaṃ kartum arhasi /
MBh, 1, 173, 13.2 ṛtukāle tu samprāpte bhartrāsmyadya samāgatā //
MBh, 1, 174, 1.2 asmākam anurūpo vai yaḥ syād gandharva vedavit /
MBh, 1, 174, 4.2 karmakāle grahīṣyāmi svasti te 'stviti cābravīt //
MBh, 1, 174, 13.3 mantraiśca vividhair dhaumyastulya āsīd bṛhaspateḥ /
MBh, 1, 175, 6.1 ekasārthaṃ prayātāḥ smo vayam apyatra gāminaḥ /
MBh, 1, 176, 9.3 sa niṣphalaḥ syān na tu me iti prāmāṇyam āgataḥ /
MBh, 1, 176, 9.9 āyasī tasya jyā cāsīt pratibaddhā mahābalā /
MBh, 1, 176, 29.33 kolāhalo mahān āsīt tasmin puravare tadā /
MBh, 1, 178, 17.2 kṛṣṇānimittaṃ vinivṛttabhāvaṃ rājñāṃ tadā maṇḍalam ārtam āsīt /
MBh, 1, 179, 3.1 kecid āsan vimanasaḥ kecid āsan mudā yutāḥ /
MBh, 1, 179, 3.1 kecid āsan vimanasaḥ kecid āsan mudā yutāḥ /
MBh, 1, 179, 8.3 kecid āhur jayo 'smākaṃ jayo nāsti parājayaḥ /
MBh, 1, 179, 8.4 parājayo jayo vā syāt kuryāt sajyaṃ dhanur dvijāḥ //
MBh, 1, 179, 13.1 brāhmaṇo nāvamantavyaḥ sad vāsad vā samācaran /
MBh, 1, 180, 1.3 kopa āsīn mahīpānām ālokyānyonyam antikāt //
MBh, 1, 180, 16.11 rādhā yantraṃ racayatu punar viddham apyastvaviddham /
MBh, 1, 180, 18.2 eṣo 'rjuno nātra vicāryam asti yadyasmi saṃkarṣaṇa vāsudevaḥ //
MBh, 1, 180, 18.2 eṣo 'rjuno nātra vicāryam asti yadyasmi saṃkarṣaṇa vāsudevaḥ //
MBh, 1, 180, 22.2 prīto 'smi diṣṭyā hi pitṛṣvasā naḥ pṛthā vimuktā saha kauravāgryaiḥ /
MBh, 1, 181, 19.4 nāsmi karṇa dhanurvedo nāsmi rāmaḥ pratāpavān /
MBh, 1, 181, 19.4 nāsmi karṇa dhanurvedo nāsmi rāmaḥ pratāpavān /
MBh, 1, 181, 19.6 brāhmaṇo 'smi yudhāṃ śreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 181, 20.2 sthito 'smyadya raṇe jetuṃ tvāṃ vīrāvicalo bhava /
MBh, 1, 181, 20.4 nirjito 'smīti vā brūhi tato vraja yathāsukham /
MBh, 1, 181, 20.15 jito 'smītyabravīt karṇaḥ saṃjahāra tato 'rjunaḥ /
MBh, 1, 181, 34.2 iti bruvantaḥ prayayur ye tatrāsan samāgatāḥ //
MBh, 1, 181, 38.1 dhārtarāṣṭrair hatā na syur vijñāya kurupuṃgavāḥ /
MBh, 1, 182, 10.2 pāñcālarājasya ca yat priyaṃ syāt tad brūhi sarve sma vaśe sthitāste //
MBh, 1, 182, 15.7 satāpi śaktena ca keśavena sajjaṃ dhanustan na kṛtaṃ kimartham /
MBh, 1, 183, 4.2 kṛṣṇo 'ham asmīti nipīḍya pādau yudhiṣṭhirasyājamīḍhasya rājñaḥ //
MBh, 1, 183, 9.1 bhadraṃ vo 'stu nihitaṃ yad guhāyāṃ vivardhadhvaṃ jvalana ivedhyamānaḥ /
MBh, 1, 183, 9.4 tatraivāsan pāṇḍavāścājaghanyā mātrā sārdhaṃ kṛṣṇayā cāpi vīrāḥ //
MBh, 1, 185, 10.2 āsīt pṛthivyāṃ śayanaṃ ca teṣāṃ darbhājināgryāstaraṇopapannam //
MBh, 1, 185, 14.2 vidyāma yuṣmān iti bhāṣamāṇo mahātmanaḥ pāṇḍusutāḥ stha kaccit //
MBh, 1, 185, 18.2 tasyaiṣa kāmo duhitā mameyaṃ snuṣā yadi syād iti kauravasya //
MBh, 1, 185, 19.5 kṛtaṃ hi tat syāt sukṛtaṃ mamedaṃ yaśaśca puṇyaṃ ca hitaṃ tad etat //
MBh, 1, 186, 2.1 ime rathāḥ kāñcanapadmacitrāḥ sadaśvayuktā vasudhādhipārhāḥ /
MBh, 1, 186, 6.1 anyeṣu śilpeṣu ca yānyapi syuḥ sarvāṇi kᄆptānyakhilena tatra /
MBh, 1, 186, 8.2 śayyāsanānyuttamasaṃskṛtāni tathaiva cāsan vividhāni tatra //
MBh, 1, 187, 5.2 api no bhāgadheyāni śubhāni syuḥ paraṃtapa //
MBh, 1, 187, 8.2 mā rājan vimanā bhūstvaṃ pāñcālya prītir astu te /
MBh, 1, 187, 10.2 vyetu te mānasaṃ duḥkhaṃ kṣatriyāḥ smo nararṣabha /
MBh, 1, 188, 5.1 katham ekā bahūnāṃ syān na ca syād dharmasaṃkaraḥ /
MBh, 1, 188, 5.1 katham ekā bahūnāṃ syān na ca syād dharmasaṃkaraḥ /
MBh, 1, 188, 10.3 brahman samabhivarteta sadvṛttaḥ saṃstapodhana //
MBh, 1, 188, 10.3 brahman samabhivarteta sadvṛttaḥ saṃstapodhana //
MBh, 1, 188, 22.23 mātur eṣā pārthiva prārthitā syāt pañcānāṃ bhāryā duhitā mameti /
MBh, 1, 188, 22.26 loke nānyo nāthavāṃstvadviśiṣṭaḥ sarvārīṇām apradhṛṣyo 'si rājan /
MBh, 1, 188, 22.38 nāsmi vṛddho na kaṭuko nerṣyur naivātikopanaḥ /
MBh, 1, 188, 22.93 avitṛptāsmi brahmarṣe kāmānāṃ kāmasevanāt /
MBh, 1, 188, 22.126 anāvṛtāḥ purā nāryo hyāsañ śudhyanti cārtave /
MBh, 1, 189, 6.2 martyā hyamartyāḥ saṃvṛttā na viśeṣo 'sti kaścana /
MBh, 1, 189, 11.2 tasyāśrubinduḥ patito jale vai tat padmam āsīd atha tatra kāñcanam //
MBh, 1, 189, 13.2 tvaṃ vetsyase mām iha yāsmi śakra yadarthaṃ cāhaṃ rodimi mandabhāgyā /
MBh, 1, 189, 15.2 īśo 'ham asmīti samanyur abravīd dṛṣṭvā tam akṣaiḥ subhṛśaṃ pramattam //
MBh, 1, 189, 41.2 āsīt tapovane kācid ṛṣeḥ kanyā mahātmanaḥ /
MBh, 1, 189, 41.3 nādhyagacchat patiṃ sā tu kanyā rūpavatī satī //
MBh, 1, 189, 46.2 tat tathā bhavitā bhadre tava tad bhadram astu te /
MBh, 1, 189, 46.21 pāṇḍavāḥ pañca yāni syuḥ pārvatī draupadī tviyam /
MBh, 1, 189, 46.35 pañcāgnayaḥ pāṇḍavāḥ syuḥ svāhā kṛṣṇā prakīrtitā //
MBh, 1, 190, 1.3 śrutvā vacastathyam idaṃ mahārthaṃ naṣṭapramoho 'smi mahānubhāva /
MBh, 1, 190, 4.5 naiṣām evāyaṃ vihitaḥ sadvivāho yad bhāryaiṣā draupadī pāṇḍavānām /
MBh, 1, 190, 4.6 anye 'pyevaṃ syur manuṣyāḥ striyaśca na dharmaḥ syān mānavokto narendra //
MBh, 1, 190, 4.6 anye 'pyevaṃ syur manuṣyāḥ striyaśca na dharmaḥ syān mānavokto narendra //
MBh, 1, 192, 4.1 na cāpi saṃbhramaḥ kaścid āsīt tatra mahātmanaḥ /
MBh, 1, 192, 7.144 nāmṛṣyetāṃ mahābāhū prahāram iva sadgajau /
MBh, 1, 192, 7.147 saṃnipātastayor āsīt phalgunena mahāmṛdhe /
MBh, 1, 192, 7.183 dhṛtaṃ tat punar evāsīd balaṃ pārthaprakampitam /
MBh, 1, 192, 11.1 yadyasau brāhmaṇo na syād vindeta draupadīṃ na saḥ /
MBh, 1, 192, 12.10 teṣāṃ nāsti bhayaṃ mṛtyor muktānāṃ jatuveśmanaḥ //
MBh, 1, 194, 16.2 nātyājyam asti kṛṣṇasya pāṇḍavārthe mahīpate //
MBh, 1, 196, 14.2 brūyān niḥśreyasaṃ nāma kathaṃ kuryāt satāṃ matam //
MBh, 1, 196, 17.2 āsīd rājagṛhe rājā māgadhānāṃ mahīkṣitām //
MBh, 1, 197, 1.2 rājan niḥsaṃśayaṃ śreyo vācyastvam asi bāndhavaiḥ /
MBh, 1, 197, 4.2 ābhyāṃ puruṣasiṃhābhyāṃ yo vā syāt prajñayādhikaḥ //
MBh, 1, 197, 15.2 tat tathā puruṣavyāghra tava tad bhadram astu te //
MBh, 1, 197, 25.2 yataḥ kṛṣṇastataste syur yataḥ kṛṣṇastato jayaḥ //
MBh, 1, 199, 2.1 gamanaṃ cāpi yuktaṃ syād gṛham eṣāṃ mahātmanām /
MBh, 1, 199, 25.58 gaccha tvam adyaiva nṛpa kṛtakṛtyo 'si kaurava /
MBh, 1, 199, 46.5 vihārabhūmyo vividhāḥ kāritāḥ syur manoharāḥ /
MBh, 1, 199, 46.14 sarvadābhisṛtaṃ sadbhiḥ kāritaṃ viśvakarmaṇā //
MBh, 1, 199, 49.17 pitṛpaitāmahaṃ rājyaṃ kathaṃ na syāt tava prabho /
MBh, 1, 199, 49.24 uvāca ślakṣṇayā vācā gamiṣyāmi namo 'stu te /
MBh, 1, 200, 17.2 yathā vo nātra bhedaḥ syāt tathā nītir vidhīyatām //
MBh, 1, 200, 18.2 āstām avadhyāvanyeṣāṃ triṣu lokeṣu viśrutau //
MBh, 1, 200, 20.2 yathā vo nātra bhedaḥ syāt tat kuruṣva yudhiṣṭhira /
MBh, 1, 201, 23.3 sarvasmān nau bhayaṃ na syād ṛte 'nyonyaṃ pitāmaha //
MBh, 1, 201, 30.2 pīyatāṃ dīyatāṃ ceti vāca āsan gṛhe gṛhe /
MBh, 1, 202, 18.2 śūnyam āsījjagat sarvaṃ kāleneva hataṃ yathā //
MBh, 1, 203, 15.1 na tasyāḥ sūkṣmam apyasti yad gātre rūpasaṃpadā /
MBh, 1, 203, 17.4 kiṃ kāryaṃ mayi bhūteśa yenāsmyadyeha nirmitā /
MBh, 1, 203, 19.2 virodhaḥ syād yathā tābhyām anyonyena tathā kuru //
MBh, 1, 203, 21.2 devāścaivottareṇāsan sarvatastv ṛṣayo 'bhavan //
MBh, 1, 204, 3.1 yadā na pratiṣeddhārastayoḥ santīha kecana /
MBh, 1, 204, 10.2 śanair jagāma taṃ deśaṃ yatrāstāṃ tau mahāsurau //
MBh, 1, 204, 26.2 yathā vo nātra bhedaḥ syāt sarveṣāṃ draupadīkṛte /
MBh, 1, 204, 26.4 yathā sundopasundābhyāṃ tathā na syād yudhiṣṭhira //
MBh, 1, 205, 11.2 āyudhāni ca yatrāsan pāṇḍavānāṃ mahātmanām /
MBh, 1, 205, 11.3 kṛṣṇayā saha tatrāsīd dharmarājo yudhiṣṭhiraḥ //
MBh, 1, 205, 14.1 upaprekṣaṇajo 'dharmaḥ sumahān syān mahīpateḥ /
MBh, 1, 205, 17.3 adharmo vā mahān astu vane vā maraṇaṃ mama /
MBh, 1, 205, 26.1 pramāṇam asmi yadi te mattaḥ śṛṇu vaco 'nagha /
MBh, 1, 205, 28.2 na hi te dharmalopo 'sti na ca me dharṣaṇā kṛtā //
MBh, 1, 206, 10.1 kṛtābhiṣekair vidvadbhir niyataiḥ satpathi sthitaiḥ /
MBh, 1, 206, 17.1 kim idaṃ sāhasaṃ bhīru kṛtavatyasi bhāmini /
MBh, 1, 206, 18.3 tasyāsmi duhitā pārtha ulūpī nāma pannagī //
MBh, 1, 206, 19.2 dṛṣṭavatyeva kaunteya kandarpeṇāsmi mūrchitā //
MBh, 1, 206, 21.3 dharmarājena cādiṣṭaṃ nāham asmi svayaṃvaśaḥ //
MBh, 1, 206, 23.1 kathaṃ ca nānṛtaṃ tat syāt tava cāpi priyaṃ bhavet /
MBh, 1, 206, 28.1 yadi vāpy asya dharmasya sūkṣmo 'pi syād vyatikramaḥ /
MBh, 1, 206, 28.2 sa ca te dharma eva syād dattvā prāṇān mamārjuna //
MBh, 1, 206, 29.1 bhaktāṃ bhajasva māṃ pārtha satām etan mataṃ prabho /
MBh, 1, 206, 30.2 śaraṇaṃ ca prapannāsmi tvām adya puruṣottama //
MBh, 1, 207, 16.4 tacchrutvā tvabravīd rājā kasya putro 'si nāma kim /
MBh, 1, 208, 2.2 ācīrṇāni tu yānyāsan purastāt tu tapasvibhiḥ //
MBh, 1, 208, 13.1 kā vai tvam asi kalyāṇi kuto vāsi jalecarī /
MBh, 1, 208, 13.1 kā vai tvam asi kalyāṇi kuto vāsi jalecarī /
MBh, 1, 208, 14.2 apsarāsmi mahābāho devāraṇyavicāriṇī /
MBh, 1, 208, 15.2 tābhiḥ sārdhaṃ prayātāsmi lokapālaniveśanam //
MBh, 1, 209, 17.1 dakṣiṇe sāgarānūpe pañca tīrthāni santi vai /
MBh, 1, 210, 5.2 āstāṃ priyasakhāyau tau naranārāyaṇāv ṛṣī //
MBh, 1, 211, 19.2 yadi syān mama vārṣṇeyī mahiṣīyaṃ svasā tava /
MBh, 1, 211, 20.1 prāptau tu ka upāyaḥ syāt tad bravīhi janārdana /
MBh, 1, 212, 1.31 prasādaṃ kuru me vipra kutastvaṃ cāgato hyasi /
MBh, 1, 212, 1.48 tvayi sthite mahābhāga paravān asmi dharmataḥ /
MBh, 1, 212, 1.60 śubhāśubhasya vijñāne nānyo 'sti bhuvi kaścana /
MBh, 1, 212, 1.271 rāgonmādapralāpī syād arjuno jayatāṃ varaḥ /
MBh, 1, 212, 1.286 devadeva namaste 'stu lokanātha jagatpate /
MBh, 1, 212, 1.295 puṇyāśiṣaḥ prayoktāraḥ sarve hyāsaṃstadārjune /
MBh, 1, 212, 1.363 raśmipragrahaṇe pārtha na me 'sti sadṛśo bhuvi /
MBh, 1, 212, 1.379 svasti yāhi gṛhaṃ bhadre suhṛdbhiḥ saṃgamo 'stu te /
MBh, 1, 212, 1.429 rathair bahuvidhair hṛṣṭāḥ sadaśvaiśca mahājavaiḥ /
MBh, 1, 212, 1.440 avāptārthāsmi bhadraṃ te yāhi pārtha yathāsukham /
MBh, 1, 212, 1.449 na me 'styaviditaṃ kiṃcid yad yad ācaritaṃ tvayā /
MBh, 1, 212, 1.456 bandhumān asi rāmeṇa mahendrāvarajena ca /
MBh, 1, 212, 1.467 naṣṭaśokair viśokasya suhṛdbhiḥ saṃgamo 'stu te /
MBh, 1, 212, 19.2 abhikrande nṛvīrāṇāṃ tadāsīt saṃkulaṃ mahat //
MBh, 1, 212, 25.3 kim avāg upaviṣṭo 'si prekṣamāṇo janārdana //
MBh, 1, 213, 12.48 krośamātre purasyāsīd goṣṭhaḥ pārthasya śobhanaḥ /
MBh, 1, 213, 12.55 yat tu sā prathamaṃ brūyān na tasyāsti nivartanam /
MBh, 1, 213, 12.61 taruṇyaḥ santi yāvantyastāḥ sarvā vrajayoṣitaḥ /
MBh, 1, 213, 20.2 sasvaje cāvadat prītā niḥsapatno 'stu te patiḥ /
MBh, 1, 213, 20.5 tathaiva muditā bhadrā tām uvācaivam astviti /
MBh, 1, 213, 20.12 gobhir uṣṭraiḥ sadaśvaiśca yuktāni bahulā janāḥ /
MBh, 1, 213, 22.11 yojayantaḥ sadaśvāṃśca yānayugyaṃ rathāṃstathā /
MBh, 1, 214, 6.2 bandhumān akhilo dharmastenāsīt pṛthivīkṣitā //
MBh, 1, 215, 2.1 brāhmaṇo bahubhoktāsmi bhuñje 'parimitaṃ sadā /
MBh, 1, 215, 11.18 yajvā dānapatir dhīmān yathā nānyo 'sti kaścana /
MBh, 1, 215, 11.31 āśu tyājyo 'smi yuṣmābhir brāhmaṇaiśca jugupsitaḥ /
MBh, 1, 215, 11.58 prīto 'smi rājaśārdūla tapasā te paraṃtapa /
MBh, 1, 215, 11.104 tejasā viprahīṇo 'smi balena ca jagatpate /
MBh, 1, 215, 11.144 devarājaṃ ca sahitau tatra me nāsti saṃśayaḥ /
MBh, 1, 215, 11.147 taṃ te kathitavān asmi pūrvam eva nṛpottama //
MBh, 1, 215, 13.1 uttamāstrāṇi me santi divyāni ca bahūni ca /
MBh, 1, 215, 14.1 dhanur me nāsti bhagavan bāhuvīryeṇa saṃmitam /
MBh, 1, 215, 15.2 upāsaṃgau ca me na staḥ pratiyoddhuṃ puraṃdaram /
MBh, 1, 216, 14.1 dhvaje bhūtāni tatrāsan vividhāni mahānti ca /
MBh, 1, 216, 25.5 ajitastvam ajeyaśca jetā tvam asi pāṇḍava /
MBh, 1, 216, 27.1 kalyau svo bhagavan yoddhum api sarvaiḥ surāsuraiḥ /
MBh, 1, 216, 28.3 triṣu lokeṣu tan nāsti yan na jīyājjanārdanaḥ //
MBh, 1, 216, 30.2 kāmaṃ samprajvalādyaiva kalyau svaḥ sāhyakarmaṇi /
MBh, 1, 217, 1.8 śveto nāma mahārāja āsīd ikṣvākuvaṃśajaḥ /
MBh, 1, 217, 1.19 khāṇḍavaṃ dagdhukāmaḥ san gatvā dagdhuṃ pracakrame /
MBh, 1, 218, 4.1 takṣakastu na tatrāsīt sarparājo mahābalaḥ /
MBh, 1, 218, 5.1 aśvasenastu tatrāsīt takṣakasya suto balī /
MBh, 1, 220, 5.2 āsīn maharṣiḥ śrutavān mandapāla iti śrutaḥ //
MBh, 1, 220, 12.2 tapasvī yajñakṛccāsi na tu te vidyate prajā //
MBh, 1, 220, 15.3 kva nu śīghram apatyaṃ syād bahulaṃ cetyacintayat //
MBh, 1, 220, 22.2 tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ /
MBh, 1, 220, 24.2 tvad ṛte hi jagat kṛtsnaṃ sadyo na syāddhutāśana //
MBh, 1, 220, 29.2 tvam aśvinau yamau mitraḥ somastvam asi cānilaḥ /
MBh, 1, 220, 29.6 tvam ātmā jagataḥ stutyo devadeva namo 'stu te /
MBh, 1, 221, 5.2 ādāya ca na śaktāsmi putrān saritum anyataḥ //
MBh, 1, 221, 7.1 kiṃ nu me syāt kṛtaṃ kṛtvā manyadhvaṃ putrakāḥ katham /
MBh, 1, 221, 12.3 tvayi mātar vinaṣṭāyāṃ na naḥ syāt kulasaṃtatiḥ //
MBh, 1, 221, 13.1 anvavekṣyaitad ubhayaṃ kṣamaṃ syād yat kulasya naḥ /
MBh, 1, 221, 14.2 na hīdaṃ karma moghaṃ syāl lokakāmasya naḥ pituḥ //
MBh, 1, 221, 19.2 kathaṃ na syāt pitā moghaḥ kathaṃ mātā dhriyeta naḥ //
MBh, 1, 221, 20.1 bila ākhor vināśaḥ syād agner ākāśacāriṇām /
MBh, 1, 221, 21.1 garhitaṃ maraṇaṃ naḥ syād ākhunā khādatā bile /
MBh, 1, 222, 6.3 namo 'stu te śyenarāja rakṣitā rājavat tvayā //
MBh, 1, 222, 9.1 praviśadhvaṃ bilaṃ putrā viśrabdhā nāsti vo bhayam /
MBh, 1, 222, 11.3 ata eva bhayaṃ nāsti kriyatāṃ vacanaṃ mama //
MBh, 1, 222, 13.2 pīḍyamānā bharasyasmān kā satī ke vayaṃ tava //
MBh, 1, 222, 14.1 taruṇī darśanīyāsi samarthā bhartur eṣaṇe /
MBh, 1, 223, 3.2 dhīrastvam asi medhāvī prāṇakṛcchram idaṃ ca naḥ /
MBh, 1, 223, 7.2 ātmāsi vāyoḥ pavanaḥ śarīram uta vīrudhām /
MBh, 1, 223, 7.3 yonir āpaśca te śukra yonistvam asi cāmbhasaḥ //
MBh, 1, 223, 21.1 ṛṣir droṇastvam asi vai brahmaitad vyāhṛtaṃ tvayā /
MBh, 1, 223, 23.3 bhṛśaṃ prīto 'smi bhadraṃ te brahman stotreṇa te vibho //
MBh, 1, 224, 8.1 na te suteṣvavekṣāsti tān ṛṣīn uktavān asi /
MBh, 1, 224, 8.1 na te suteṣvavekṣāsti tān ṛṣīn uktavān asi /
MBh, 1, 224, 10.2 samarthāste ca vaktāro na te teṣvasti mānasam //
MBh, 1, 224, 23.2 kṛtavān asmi havyāśe naiva śāntim ito labhe /
MBh, 1, 224, 25.1 yastvaṃ māṃ sarvaśo hīnām utsṛjyāsi gataḥ purā /
MBh, 1, 224, 31.2 na hi kāryam anudhyāti bhāryā putravatī satī //
MBh, 1, 225, 8.2 varān vṛṇītaṃ tuṣṭo 'smi durlabhān apy amānuṣān //
MBh, 1, 225, 17.1 yuvābhyāṃ puruṣāgryābhyāṃ tarpito 'smi yathāsukham /
MBh, 2, 1, 3.2 tvayā trāto 'smi kaunteya brūhi kiṃ karavāṇi te /
MBh, 2, 1, 10.2 yadi tvaṃ kartukāmo 'si priyaṃ śilpavatāṃ vara /
MBh, 2, 3, 3.1 sabhāyāṃ satyasaṃdhasya yad āsīd vṛṣaparvaṇaḥ /
MBh, 2, 3, 5.1 asti bindusarasyeva gadā śreṣṭhā kurūdvaha /
MBh, 2, 3, 16.3 sphāṭikaṃ ca sabhādravyaṃ yad āsīd vṛṣaparvaṇaḥ /
MBh, 2, 3, 24.2 āsīd rūpeṇa sampannā yāṃ cakre 'pratimāṃ mayaḥ /
MBh, 2, 3, 31.2 āsannānāvidhā nīlāḥ śītacchāyā manoramāḥ //
MBh, 2, 4, 4.2 puṇyāhaghoṣastatrāsīd divaspṛg iva bhārata //
MBh, 2, 5, 108.2 satāṃ madhye mahārāja satkaroṣi ca pūjayan //
MBh, 2, 11, 50.2 dṛṣṭaḥ pāṇḍur mahābhāgaḥ kathaṃ cāsi samāgataḥ //
MBh, 2, 11, 53.1 sa rājā balavān āsīt samrāṭ sarvamahīkṣitām /
MBh, 2, 11, 66.1 samartho 'si mahīṃ jetuṃ bhrātaraste vaśe sthitāḥ /
MBh, 2, 12, 8.7 nikāmavarṣāḥ sphītāśca āsañ janapadāstathā /
MBh, 2, 12, 8.11 sarvam eva na tatrāsīd dharmanitye yudhiṣṭhire /
MBh, 2, 12, 8.21 anuraktāḥ prajā āsann āgopālā dvijātayaḥ //
MBh, 2, 12, 11.2 tena rājāpi san kṛtsnaṃ samrāḍguṇam abhīpsati //
MBh, 2, 12, 15.1 samartho 'si mahābāho sarve te vaśagā vayam /
MBh, 2, 12, 20.4 arhastvam asi dharmajña rājasūyaṃ mahākratum //
MBh, 2, 13, 31.1 śraiṣṭhyaṃ prāptaḥ sa tasyāsīd atīvāpanayo mahān /
MBh, 2, 13, 36.2 nāmabhyāṃ haṃsaḍibhakāvityāstāṃ yodhasattamau //
MBh, 2, 13, 38.2 tathaiva teṣām āsīcca buddhir buddhimatāṃ vara /
MBh, 2, 13, 39.1 atha haṃsa iti khyātaḥ kaścid āsīnmahānnṛpaḥ /
MBh, 2, 13, 55.1 aṣṭādaśa sahasrāṇi vrātānāṃ santi naḥ kule /
MBh, 2, 14, 6.10 tvaṃ me pramāṇabhūto 'si sarvakāryeṣu keśava /
MBh, 2, 14, 11.5 sarvān vaṃśān anumṛśannaite santi yuge yuge //
MBh, 2, 15, 8.2 balena sadṛśaṃ nāsti vīryaṃ tu mama rocate //
MBh, 2, 16, 12.1 akṣauhiṇīnāṃ tisṛṇām āsīt samaradarpitaḥ /
MBh, 2, 16, 23.7 sa uvāca muniṃ rājā bhagavannāsti me sutaḥ /
MBh, 2, 16, 24.2 parituṣṭo 'smi te rājan varaṃ varaya suvrata //
MBh, 2, 16, 30.2 gaccha rājan kṛtārtho 'si nivarta manujādhipa /
MBh, 2, 16, 30.12 gaccha rājan kṛtārtho 'si nivartasva janādhipa /
MBh, 2, 17, 1.2 jarā nāmāsmi bhadraṃ te rākṣasī kāmarūpiṇī /
MBh, 2, 17, 2.2 taveme putraśakale dṛṣṭavatyasmi dhārmika //
MBh, 2, 18, 14.2 nājeyo 'styanayor loke kṛṣṇayor iti me matiḥ //
MBh, 2, 18, 23.2 ravisomāgnivapuṣāṃ bhīmam āsīt tadā vapuḥ //
MBh, 2, 19, 30.1 uvāca caitān rājāsau svāgataṃ vo 'stviti prabhuḥ /
MBh, 2, 19, 34.1 svastyastu kuśalaṃ rājann iti sarve vyavasthitāḥ /
MBh, 2, 19, 41.2 advāreṇa praviṣṭāḥ stha nirbhayā rājakilbiṣāt //
MBh, 2, 19, 45.2 viśeṣaniyamāścaiṣām aviśeṣāśca santyuta //
MBh, 2, 20, 13.1 nāsti loke pumān anyaḥ kṣatriyeṣviti caiva yat /
MBh, 2, 20, 18.1 svargam āsthāya kasya syād vigrahitvaṃ yathā tava /
MBh, 2, 20, 19.1 māvamaṃsthāḥ parān rājannāsti vīryaṃ nare nare /
MBh, 2, 20, 23.2 śaurir asmi hṛṣīkeśo nṛvīrau pāṇḍavāvimau //
MBh, 2, 21, 11.2 āsīt subhīmasaṃhrādo vajraparvatayor iva //
MBh, 2, 21, 13.1 tad bhīmam utsārya janaṃ yuddham āsīd upahvare /
MBh, 2, 22, 2.1 nāyaṃ pāpo mayā kṛṣṇa yuktaḥ syād anurodhitum /
MBh, 2, 22, 22.2 kṣaṇe tasmin sa tenāsīccaityayūpa ivocchritaḥ //
MBh, 2, 23, 18.1 tatra rājā mahān āsīd bhagadatto viśāṃ pate /
MBh, 2, 23, 18.2 tenāsīt sumahad yuddhaṃ pāṇḍavasya mahātmanaḥ //
MBh, 2, 28, 12.2 tato 'sya sumahad yuddham āsīd bhīrubhayaṃkaram //
MBh, 2, 28, 27.2 tvadartho 'yaṃ samārambhaḥ kṛṣṇavartmannamo 'stu te //
MBh, 2, 28, 28.1 mukhaṃ tvam asi devānāṃ yajñastvam asi pāvaka /
MBh, 2, 28, 28.1 mukhaṃ tvam asi devānāṃ yajñastvam asi pāvaka /
MBh, 2, 28, 28.2 pāvanāt pāvakaścāsi vahanāddhavyavāhanaḥ //
MBh, 2, 28, 29.1 vedāstvadarthaṃ jātāśca jātavedāstato hyasi /
MBh, 2, 30, 5.2 sarvam etat tadā nāsīd dharmanitye yudhiṣṭhire //
MBh, 2, 30, 30.2 annādyāharaṇe yuktāḥ santu matpriyakāmyayā //
MBh, 2, 32, 2.2 idaṃ vaḥ svam ahaṃ caiva yad ihāsti dhanaṃ mama /
MBh, 2, 32, 8.1 kṣattā vyayakarastvāsīd viduraḥ sarvadharmavit /
MBh, 2, 33, 9.1 na tasyāṃ saṃnidhau śūdraḥ kaścid āsīnna cāvrataḥ /
MBh, 2, 34, 2.2 yat kāmāt puṇḍarīkākṣaṃ pāṇḍavārcitavān asi //
MBh, 2, 34, 8.2 droṇe tiṣṭhati vārṣṇeyaṃ kasmād arcitavān asi //
MBh, 2, 34, 14.2 aprāptalakṣaṇaṃ kṛṣṇam arghyeṇārcitavān asi //
MBh, 2, 34, 18.2 pūjām anarhaḥ kasmāt tvam abhyanujñātavān asi //
MBh, 2, 35, 18.2 nṛṇāṃ hi loke kasyāsti viśiṣṭaṃ keśavād ṛte //
MBh, 2, 37, 4.1 yajñasya ca na vighnaḥ syāt prajānāṃ ca śivaṃ bhavet /
MBh, 2, 38, 1.3 na vyapatrapase kasmād vṛddhaḥ san kulapāṃsanaḥ //
MBh, 2, 38, 6.2 tam imaṃ jñānavṛddhaḥ san gopaṃ saṃstotum icchasi //
MBh, 2, 38, 12.1 na te śrutam idaṃ bhīṣma nūnaṃ kathayatāṃ satām /
MBh, 2, 38, 13.2 yasya cānnāni bhuñjīta yaśca syāccharaṇāgataḥ //
MBh, 2, 38, 15.3 goghnaḥ strīghnaśca san bhīṣma kathaṃ saṃstavam arhati //
MBh, 2, 38, 24.1 na hi dharmo 'sti te bhīṣma brahmacaryam idaṃ vṛthā /
MBh, 2, 39, 8.1 atha vā naitad āścaryaṃ yeṣāṃ tvam asi bhārata /
MBh, 2, 41, 6.2 dviṣatāṃ no 'stu bhīṣmaiṣa prabhāvaḥ keśavasya yaḥ /
MBh, 2, 41, 23.2 lokavidviṣṭakarmā hi nānyo 'sti bhavatā samaḥ //
MBh, 2, 42, 7.2 adahad dvārakām eṣa svasrīyaḥ sannarādhipāḥ //
MBh, 2, 42, 15.1 rukmiṇyām asya mūḍhasya prārthanāsīnmumūrṣataḥ /
MBh, 2, 42, 46.2 rājasūyaṃ kratuśreṣṭhaṃ diṣṭyā tvaṃ prāptavān asi //
MBh, 2, 42, 47.2 tava prasādād govinda prāptavān asmi vai kratum //
MBh, 2, 43, 22.2 na ca tatra pumān āsīt kaścit tasya padānugaḥ //
MBh, 2, 44, 9.1 yaccāsahāyatāṃ rājann uktavān asi bhārata /
MBh, 2, 44, 19.1 devane kuśalaścāhaṃ na me 'sti sadṛśo bhuvi /
MBh, 2, 45, 6.2 duryodhana kutomūlaṃ bhṛśam ārto 'si putraka /
MBh, 2, 45, 9.2 ājāneyā vahanti tvāṃ kenāsi hariṇaḥ kṛśaḥ //
MBh, 2, 45, 29.2 idaṃ cādbhutam atrāsīt tanme nigadataḥ śṛṇu //
MBh, 2, 45, 36.2 yām etām uttamāṃ lakṣmīṃ dṛṣṭavān asi pāṇḍave /
MBh, 2, 45, 41.2 kṣattā mantrī mahāprājñaḥ sthito yasyāsmi śāsane /
MBh, 2, 45, 49.1 apṛṣṭvā viduraṃ hyasya nāsīt kaścid viniścayaḥ /
MBh, 2, 45, 52.2 putrair bhedo yathā na syād dyūtahetostathā kuru //
MBh, 2, 45, 58.1 ityukto viduro dhīmānnaitad astīti cintayan /
MBh, 2, 46, 13.2 prāptastvam asi tat tāta pitṛpaitāmahaṃ padam //
MBh, 2, 46, 15.2 tat prāpto 'si mahābāho kasmācchocasi putraka //
MBh, 2, 46, 20.2 sthiro 'smi yo 'haṃ jīvāmi duḥkhād etad bravīmi te //
MBh, 2, 46, 28.1 tatra sma yadi śaktaḥ syāṃ pātayeyaṃ vṛkodaram /
MBh, 2, 46, 29.2 matvā śilāsamāṃ toye patito 'smi narādhipa //
MBh, 2, 46, 32.3 abhihatya śilāṃ bhūyo lalāṭenāsmi vikṣataḥ //
MBh, 2, 49, 21.2 na ca rājā pṛthur vainyo na cāpyāsīd bhagīrathaḥ //
MBh, 2, 50, 11.1 na santīme dhārtarāṣṭrā yeṣāṃ tvam anuśāsitā /
MBh, 2, 50, 15.2 sa vai dharmo 'stvadharmo vā svavṛttau bharatarṣabha //
MBh, 2, 50, 22.1 nāsti vai jātitaḥ śatruḥ puruṣasya viśāṃ pate /
MBh, 2, 51, 2.2 akṣān kṣipann akṣataḥ san vidvān aviduṣo jaye //
MBh, 2, 51, 5.2 sthito 'smi śāsane bhrātur vidurasya mahātmanaḥ /
MBh, 2, 51, 7.2 matisāmyaṃ dvayor nāsti kāryeṣu kurunandana //
MBh, 2, 51, 12.2 dyūte purāṇair vyavahāraḥ praṇītas tatrātyayo nāsti na saṃprahāraḥ /
MBh, 2, 51, 24.2 putrair bhinnaiḥ kalahaste dhruvaṃ syād etacchaṅke dyūtakṛte narendra //
MBh, 2, 52, 5.2 vijñāyate te manaso na praharṣaḥ kaccit kṣattaḥ kuśalenāgato 'si /
MBh, 2, 52, 14.2 mahābhayāḥ kitavāḥ saṃniviṣṭā māyopadhā devitāro 'tra santi /
MBh, 2, 52, 15.2 iṣṭo hi putrasya pitā sadaiva tad asmi kartā vidurāttha māṃ yathā //
MBh, 2, 53, 1.3 akṣān uptvā devanasya samayo 'stu yudhiṣṭhira //
MBh, 2, 53, 13.3 vidhiśca balavān rājan diṣṭasyāsmi vaśe sthitaḥ //
MBh, 2, 53, 14.2 pratipāṇaśca ko 'nyo 'sti tato dyūtaṃ pravartatām //
MBh, 2, 53, 24.2 santi me maṇayaścaiva dhanāni vividhāni ca /
MBh, 2, 54, 1.2 mattaḥ kaitavakenaiva yajjito 'smi durodaram /
MBh, 2, 54, 16.2 etāvantyeva dāsānāṃ sahasrāṇyuta santi me /
MBh, 2, 56, 6.2 yudhiṣṭhireṇa saphalaḥ saṃstavo 'stu sāmnaḥ surikto 'rimateḥ sudhanvā //
MBh, 2, 56, 8.2 vṛkodaraḥ savyasācī yamau ca ko 'tra dvīpaḥ syāt tumule vastadānīm //
MBh, 2, 56, 9.2 bahu vittaṃ pāṇḍavāṃścejjayestvaṃ kiṃ tena syād vasu vindeha pārthān //
MBh, 2, 57, 3.1 utsaṅgena vyāla ivāhṛto 'si mārjāravat poṣakaṃ copahaṃsi /
MBh, 2, 57, 8.1 ekaḥ śāstā na dvitīyo 'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā /
MBh, 2, 57, 8.2 tenānuśiṣṭaḥ pravaṇād ivāmbho yathā niyukto 'smi tathā vahāmi //
MBh, 2, 57, 20.2 yathā tathā vo 'stu namaśca vo 'stu mamāpi ca svasti diśantu viprāḥ //
MBh, 2, 57, 20.2 yathā tathā vo 'stu namaśca vo 'stu mamāpi ca svasti diśantu viprāḥ //
MBh, 2, 58, 1.3 ācakṣva vittaṃ kaunteya yadi te 'styaparājitam //
MBh, 2, 58, 18.3 jyeṣṭho rājan variṣṭho 'si namaste bharatarṣabha //
MBh, 2, 58, 26.3 ācakṣva vittaṃ kaunteya yadi te 'styaparājitam //
MBh, 2, 58, 29.3 śiṣṭe sati dhane rājan pāpa ātmaparājayaḥ //
MBh, 2, 58, 31.2 asti vai te priyā devī glaha eko 'parājitaḥ /
MBh, 2, 58, 34.1 tathaiva syād ānṛśaṃsyāt tathā syād rūpasaṃpadā /
MBh, 2, 58, 34.1 tathaiva syād ānṛśaṃsyāt tathā syād rūpasaṃpadā /
MBh, 2, 58, 34.2 tathā syācchīlasaṃpattyā yām icchet puruṣaḥ striyam //
MBh, 2, 59, 1.3 saṃmārjatāṃ veśma paraitu śīghram ānando naḥ saha dāsībhir astu //
MBh, 2, 59, 6.1 nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MBh, 2, 60, 1.2 dhig astu kṣattāram iti bruvāṇo darpeṇa matto dhṛtarāṣṭrasya putraḥ /
MBh, 2, 60, 20.1 ehyehi pāñcāli jitāsi kṛṣṇe duryodhanaṃ paśya vimuktalajjā /
MBh, 2, 60, 20.2 kurūn bhajasvāyatapadmanetre dharmeṇa labdhāsi sabhāṃ paraihi //
MBh, 2, 60, 25.1 sā kṛṣyamāṇā namitāṅgayaṣṭiḥ śanair uvācādya rajasvalāsmi /
MBh, 2, 60, 27.2 dyūte jitā cāsi kṛtāsi dāsī dāsīṣu kāmaśca yathopajoṣam //
MBh, 2, 60, 27.2 dyūte jitā cāsi kṛtāsi dāsī dāsīṣu kāmaśca yathopajoṣam //
MBh, 2, 60, 33.1 dhig astu naṣṭaḥ khalu bhāratānāṃ dharmastathā kṣatravidāṃ ca vṛttam /
MBh, 2, 60, 34.1 droṇasya bhīṣmasya ca nāsti sattvaṃ dhruvaṃ tathaivāsya mahātmano 'pi /
MBh, 2, 60, 41.2 uktaṃ jito 'smīti ca pāṇḍavena tasmānna śaknomi vivektum etat //
MBh, 2, 61, 1.3 na tābhir uta dīvyanti dayā caivāsti tāsvapi //
MBh, 2, 61, 42.1 tato halahalāśabdastatrāsīd ghoranisvanaḥ /
MBh, 2, 61, 60.2 tayor devanam atrāsīt prāṇayor iti naḥ śrutam //
MBh, 2, 61, 64.1 sudhanvanā tathoktaḥ san vyathito 'śvatthaparṇavat /
MBh, 2, 62, 1.3 vihvalāsmi kṛtānena karṣatā balinā balāt //
MBh, 2, 62, 2.2 na me syād aparādho 'yaṃ yad idaṃ na kṛtaṃ mayā //
MBh, 2, 62, 4.2 svayaṃvare yāsmi nṛpair dṛṣṭā raṅge samāgataiḥ /
MBh, 2, 62, 14.2 uktavān asmi kalyāṇi dharmasya tu parāṃ gatim /
MBh, 2, 62, 28.2 celāvedhāṃścāpi cakrur nadanto hā hetyāsīd api caivātra nādaḥ /
MBh, 2, 62, 28.3 sarve cāsan pārthivāḥ prītimantaḥ kuruśreṣṭhaṃ dhārmikaṃ pūjayantaḥ //
MBh, 2, 62, 32.2 na prabhuḥ syāt kulasyāsya na vayaṃ marṣayemahi //
MBh, 2, 63, 3.2 anavadyā vai patiṣu kāmavṛttir nityaṃ dāsye viditaṃ vai tavāstu //
MBh, 2, 63, 4.2 dāsībhūtā praviśa yājñaseni parājitāste patayo na santi //
MBh, 2, 63, 19.1 svapne yathaitaddhi dhanaṃ jitaṃ syāt tad evaṃ manye yasya dīvyatyanīśaḥ /
MBh, 2, 63, 21.2 īśo rājā pūrvam āsīd glahe naḥ kuntīputro dharmarājo mahātmā /
MBh, 2, 63, 25.1 hato 'si duryodhana mandabuddhe yastvaṃ sabhāyāṃ kurupuṃgavānām /
MBh, 2, 63, 28.3 sarvadharmānugaḥ śrīmān adāso 'stu yudhiṣṭhiraḥ //
MBh, 2, 63, 33.2 tṛtīyaṃ varayāsmatto nāsi dvābhyāṃ susatkṛtā /
MBh, 2, 64, 7.2 dhanaṃjaya kathaṃ svit syād apatyam abhimṛṣṭajam //
MBh, 2, 65, 4.2 vinīto 'si mahāprājña vṛddhānāṃ paryupāsitā //
MBh, 2, 65, 12.1 prekṣāpūrvaṃ mayā dyūtam idam āsīd upekṣitam /
MBh, 2, 65, 15.2 bhrātṛbhiste 'stu saubhrātraṃ dharme te dhīyatāṃ manaḥ //
MBh, 2, 66, 1.3 pāṇḍavān dhārtarāṣṭrāṇāṃ katham āsīnmanastadā //
MBh, 2, 66, 26.2 mā dyūtam ityabhāṣanta śamo 'stviti ca sarvaśaḥ //
MBh, 2, 66, 34.2 tvannetrāḥ santu te putrā mā tvāṃ dīrṇāḥ prahāsiṣuḥ //
MBh, 2, 66, 35.1 śamena dharmeṇa parasya buddhyā jātā buddhiḥ sāstu te mā pratīpā /
MBh, 2, 66, 36.2 antaḥ kāmaṃ kulasyāstu na śakṣyāmi nivāritum //
MBh, 2, 66, 37.1 yathecchanti tathaivāstu pratyāgacchantu pāṇḍavāḥ /
MBh, 2, 67, 3.3 na nivṛttistayor asti devitavyaṃ punar yadi //
MBh, 2, 67, 16.2 apyayaṃ na vināśaḥ syāt kurūṇām iti cintayan //
MBh, 2, 68, 8.1 na santi lokeṣu pumāṃsa īdṛśā ityeva ye bhāvitabuddhayaḥ sadā /
MBh, 2, 68, 10.2 akārṣīd vai duṣkṛtaṃ neha santi klībāḥ pārthāḥ patayo yājñasenyāḥ //
MBh, 2, 68, 35.1 caleddhi himavān sthānānniṣprabhaḥ syād divākaraḥ /
MBh, 2, 69, 6.2 iti pārthā vijānīdhvam agadaṃ vo 'stu sarvaśaḥ //
MBh, 2, 69, 12.1 himavatyanuśiṣṭo 'si merusāvarṇinā purā /
MBh, 2, 69, 18.2 agadaṃ vo 'stu bhadraṃ vo drakṣyāmi punarāgatān //
MBh, 2, 69, 20.1 āpṛṣṭo 'sīha kaunteya svasti prāpnuhi bhārata /
MBh, 2, 70, 4.2 strīdharmāṇām abhijñāsi śīlācāravatī tathā //
MBh, 2, 70, 15.1 syāt tu madbhāgyadoṣo 'yaṃ yāhaṃ yuṣmān ajījanam /
MBh, 2, 71, 12.2 bāhvor bale nāsti samo mameti bharatarṣabha //
MBh, 2, 71, 25.2 anabhre vidyutaścāsan bhūmiśca samakampata //
MBh, 2, 72, 20.2 brāhmaṇāḥ kupitāś cāsan draupadyāḥ parikarṣaṇe //
MBh, 2, 72, 21.1 āsīn niṣṭānako ghoro nirghātaś ca mahān abhūt /
MBh, 2, 72, 27.2 etadantāḥ stha bharatā yad vaḥ kṛṣṇā sabhāṃ gatā //
MBh, 2, 72, 35.1 tasya te śama evāstu pāṇḍavair bharatarṣabha /
MBh, 3, 1, 12.1 nedam asti kulaṃ sarvaṃ na vayaṃ na ca no gṛhāḥ /
MBh, 3, 1, 15.1 neyam asti mahī kṛtsnā yatra duryodhano nṛpaḥ /
MBh, 3, 1, 24.2 sadbhiś ca saha saṃsargaḥ kāryaḥ śamaparāyaṇaiḥ //
MBh, 3, 1, 30.1 te yuṣmāsu samastāś ca vyastāś caiveha sadguṇāḥ /
MBh, 3, 2, 44.2 anto nāsti pipāsāyāḥ saṃtoṣaḥ paramaṃ sukham //
MBh, 3, 2, 52.2 satām etāni geheṣu nocchidyante kadācana //
MBh, 3, 2, 73.1 uttaro devayānas tu sadbhir ācaritaḥ sadā /
MBh, 3, 3, 2.2 na cāsmi pālane śakto bahuduḥkhasamanvitaḥ //
MBh, 3, 3, 3.1 parityaktuṃ na śaknomi dānaśaktiś ca nāsti me /
MBh, 3, 5, 7.1 tad vai sarvaṃ pāṇḍuputrā labhantāṃ yat tad rājann atisṛṣṭaṃ tvayāsīt /
MBh, 3, 5, 8.2 evaṃ śeṣaṃ yadi putreṣu te syād etad rājaṃs tvaramāṇaḥ kuruṣva //
MBh, 3, 5, 10.2 yeṣāṃ bhīmo bāhuśālī ca yoddhā teṣāṃ loke kiṃ nu na prāpyam asti //
MBh, 3, 5, 11.1 uktaṃ pūrvaṃ jātamātre sute te mayā yat te hitam āsīt tadānīm /
MBh, 3, 5, 15.2 tvayā pṛṣṭaḥ kim aham anyad vadeyam etat kṛtvā kṛtakṛtyo 'si rājan //
MBh, 3, 5, 17.2 tenādya manye nāsi hito mameti kathaṃ hi putraṃ pāṇḍavārthe tyajeyam //
MBh, 3, 5, 20.3 nedam astīty atha viduro bhāṣamāṇaḥ samprādravad yatra pārthā babhūvuḥ //
MBh, 3, 7, 18.2 diṣṭyā prāpto 'si dharmajña diṣṭyā smarasi me 'nagha //
MBh, 3, 7, 20.2 kṣamyatām iti covāca yad ukto 'si mayā ruṣā //
MBh, 3, 7, 21.3 tathā hyasmy āgataḥ kṣipraṃ tvaddarśanaparāyaṇaḥ //
MBh, 3, 8, 7.2 kiṃ bāliśāṃ matiṃ rājann āsthito 'si viśāṃ pate /
MBh, 3, 9, 10.2 yadi syāt kṛtakāryo 'dya bhaves tvaṃ manujeśvara //
MBh, 3, 10, 1.3 manye tad vidhinākramya kārito 'smīti vai mune //
MBh, 3, 10, 11.2 kṛpāviṣṭāsmi devendra manaś codvijate mama //
MBh, 3, 10, 15.3 kiṃ kṛpāyitam astyatra putra eko 'tra pīḍyate //
MBh, 3, 10, 16.3 dīnasya tu sataḥ śakra putrasyābhyadhikā kṛpā //
MBh, 3, 10, 19.1 tad yathā surabhiḥ prāha samam evāstu te tathā /
MBh, 3, 10, 20.1 yādṛśo me sutaḥ pāṇḍus tādṛśo me 'si putraka /
MBh, 3, 11, 11.2 tīrthayātrām anukrāman prāpto 'smi kurujāṅgalam /
MBh, 3, 11, 27.1 tasya te śama evāstu pāṇḍavair bharatarṣabha /
MBh, 3, 12, 1.3 rakṣasā bhīmasenasya katham āsīt samāgamaḥ //
MBh, 3, 12, 31.2 vidyābalam upāśritya na hyasty asyaurasaṃ balam //
MBh, 3, 12, 38.2 naitad astīti sakrodho bhartsayāmāsa rākṣasam //
MBh, 3, 12, 54.1 tayor āsīt sutumulaḥ samprahāraḥ sudāruṇaḥ /
MBh, 3, 12, 66.2 kariṣyasi gataś cāsi yamasya sadanaṃ prati //
MBh, 3, 12, 74.2 brāhmaṇānāṃ kathayatāṃ ye tatrāsan samāgatāḥ //
MBh, 3, 13, 13.2 āsīḥ kṛṣṇa sarasvatyāṃ sattre dvādaśavārṣike //
MBh, 3, 13, 18.2 mānuṣeṣu mahābāho prādurbhūto 'si keśava //
MBh, 3, 13, 19.1 sa tvaṃ nārāyaṇo bhūtvā harir āsīḥ paraṃtapa /
MBh, 3, 13, 24.2 tribhir vikramaṇaiḥ kṛṣṇa krāntavān asi tejasā //
MBh, 3, 13, 37.3 tūṣṇīm āsīt tataḥ pārtham ity uvāca janārdanaḥ //
MBh, 3, 13, 39.1 naras tvam asi durdharṣa harir nārāyaṇo hy aham /
MBh, 3, 13, 44.1 viṣṇus tvam asi durdharṣa tvaṃ yajño madhusūdana /
MBh, 3, 13, 44.2 yaṣṭā tvam asi yaṣṭavyo jāmadagnyo yathābravīt //
MBh, 3, 13, 45.2 satyād yajño 'si sambhūtaḥ kaśyapas tvāṃ yathābravīt //
MBh, 3, 13, 47.2 jaṭharaṃ te ime lokāḥ puruṣo 'si sanātanaḥ //
MBh, 3, 13, 54.2 ekavastrā vikṛṣṭāsmi duḥkhitā kurusaṃsadi //
MBh, 3, 13, 60.1 śāśvato 'yaṃ dharmapathaḥ sadbhir ācaritaḥ sadā /
MBh, 3, 13, 64.2 eteṣām apy avekṣārthaṃ trātavyāsmi janārdana //
MBh, 3, 13, 80.1 hā hatāsmi kuto nv adya bhavecchāntir ihānalāt /
MBh, 3, 13, 96.1 tatrāsīt tumulaṃ yuddhaṃ bhīmasenahiḍimbayoḥ /
MBh, 3, 13, 107.1 kule mahati jātāsmi divyena vidhinā kila /
MBh, 3, 13, 108.1 kacagraham anuprāptā sāsmi kṛṣṇa varā satī /
MBh, 3, 13, 112.1 naiva me patayaḥ santi na putrā madhusūdana /
MBh, 3, 13, 114.2 rodiṣyanti striyo hyevaṃ yeṣāṃ kruddhāsi bhāmini //
MBh, 3, 14, 1.2 nedaṃ kṛcchram anuprāpto bhavān syād vasudhādhipa /
MBh, 3, 14, 1.3 yadyahaṃ dvārakāyāṃ syāṃ rājan saṃnihitaḥ purā //
MBh, 3, 14, 11.2 anāmayaṃ syād dharmasya kurūṇāṃ kurunandana //
MBh, 3, 14, 16.2 tūrṇam abhyāgato 'smi tvāṃ draṣṭukāmo viśāṃ pate //
MBh, 3, 15, 1.2 asāṃnidhyaṃ kathaṃ kṛṣṇa tavāsīd vṛṣṇinandana /
MBh, 3, 15, 1.3 kva cāsīd vipravāsas te kiṃ vākārṣīḥ pravāsakaḥ //
MBh, 3, 15, 19.2 sa mayā sāgarāvarte dṛṣṭa āsīt parīpsatā //
MBh, 3, 16, 21.2 kṛtāpadānaṃ ca tadā balam āsīn mahābhuja //
MBh, 3, 17, 4.2 pravaṇā nava caivāsañśālvasya śibire nṛpa //
MBh, 3, 19, 10.1 ekaś cāsi mahābāho bahavaś cāpi dānavāḥ /
MBh, 3, 19, 13.2 yo vā nipatitaṃ hanti tavāsmīti ca vādinam //
MBh, 3, 19, 15.2 dharmajñaś cāsi vṛṣṇīnām āhaveṣvapi dāruke //
MBh, 3, 19, 21.1 śūraṃ saṃbhāvitaṃ santaṃ nityaṃ puruṣamāninam /
MBh, 3, 20, 2.2 yuddhajñaś cāsmi vṛṣṇīnāṃ nātra kiṃcid ato 'nyathā //
MBh, 3, 20, 23.2 etasya hi śarasyājau nāvadhyo 'sti pumān kvacit //
MBh, 3, 21, 13.1 prayāto 'smi naravyāghra balena mahatā vṛtaḥ /
MBh, 3, 21, 25.1 na tatra viṣayas tvāsīn mama sainyasya bhārata /
MBh, 3, 22, 18.3 sāmbaprabhṛtayaś caivetyaham āsaṃ sudurmanāḥ //
MBh, 3, 22, 30.1 tato mamāsīn manasi māyeyam iti niścitam /
MBh, 3, 22, 30.2 prabuddho 'smi tato bhūyaḥ śataśo vikirañśarān //
MBh, 3, 23, 13.1 tato vṛṣṇipravīrā ye mamāsan sainikās tadā /
MBh, 3, 23, 23.2 yo 'pi syāt pīṭhagaḥ kaścit kiṃ punaḥ samare sthitaḥ //
MBh, 3, 23, 32.1 rūpaṃ sudarśanasyāsīd ākāśe patatas tadā /
MBh, 3, 23, 50.2 āsīn mahātmanāṃ teṣāṃ kāmyake bharatarṣabha //
MBh, 3, 24, 10.2 anartham icchanti narendra pāpā ye dharmanityasya satas tavogrāḥ //
MBh, 3, 25, 5.3 ajñātaṃ mānuṣe loke bhavato nāsti kiṃcana //
MBh, 3, 26, 6.1 taṃ dharmarājo vimanā ivābravīt sarve hriyā santi tapasvino 'mī /
MBh, 3, 26, 12.1 alarkam āhur naravarya santaṃ satyavrataṃ kāśikarūṣarājam /
MBh, 3, 26, 13.1 dhātrā vidhir yo vihitaḥ purāṇas taṃ pūjayanto naravarya santaḥ /
MBh, 3, 27, 2.2 brahmalokasamaṃ puṇyam āsīd dvaitavanaṃ saraḥ //
MBh, 3, 27, 3.2 āsīd uccāryamāṇānāṃ nisvano hṛdayaṃgamaḥ //
MBh, 3, 27, 13.1 anūnam āsīd asurasya kāmair vairocaneḥ śrīr api cākṣayāsīt /
MBh, 3, 27, 13.1 anūnam āsīd asurasya kāmair vairocaneḥ śrīr api cākṣayāsīt /
MBh, 3, 28, 10.1 idaṃ ca śayanaṃ dṛṣṭvā yaccāsīt te purātanam /
MBh, 3, 28, 14.2 dṛṣṭavatyasmi rājendra sā tvāṃ paśyāmi cīriṇam //
MBh, 3, 28, 33.1 nūnaṃ ca tava naivāsti manyur bharatasattama /
MBh, 3, 28, 34.1 na nirmanyuḥ kṣatriyo 'sti loke nirvacanaṃ smṛtam /
MBh, 3, 29, 25.1 pūrvopakārī yas tu syād aparādhe 'garīyasi /
MBh, 3, 29, 28.2 dvitīye sati vadhyas tu svalpe 'pyapakṛte bhavet //
MBh, 3, 29, 31.2 nādeśakāle kiṃcit syād deśaḥ kālaḥ pratīkṣyate /
MBh, 3, 30, 5.2 nākāryam asti kruddhasya nāvācyaṃ vidyate tathā //
MBh, 3, 30, 14.2 kṣamāvato jayo nityaṃ sādhor iha satāṃ matam //
MBh, 3, 30, 24.2 atikramo madvidhasya kathaṃ svit syād anindite //
MBh, 3, 30, 25.1 yadi na syur manuṣyeṣu kṣamiṇaḥ pṛthivīsamāḥ /
MBh, 3, 30, 25.2 na syāt saṃdhir manuṣyāṇāṃ krodhamūlo hi vigrahaḥ //
MBh, 3, 31, 17.2 rājyaṃ vasūnyāyudhāni bhrātṝn māṃ cāsi nirjitaḥ //
MBh, 3, 32, 3.1 astu vātra phalaṃ mā vā kartavyaṃ puruṣeṇa yat /
MBh, 3, 32, 7.1 dharmo yasyātiśaṅkyaḥ syād ārṣaṃ vā durbalātmanaḥ /
MBh, 3, 32, 17.1 prāyaścittaṃ na tasyāsti yo dharmam atiśaṅkate /
MBh, 3, 32, 23.1 aphalo yadi dharmaḥ syāccarito dharmacāribhiḥ /
MBh, 3, 32, 25.2 dānam ārjavam etāni yadi syur aphalāni vai //
MBh, 3, 32, 26.2 vipralambho 'yam atyantaṃ yadi syur aphalāḥ kriyāḥ //
MBh, 3, 32, 31.2 karmaṇāṃ phalam astīti dhīro 'lpenāpi tuṣyati //
MBh, 3, 32, 32.2 teṣāṃ na dharmajaṃ kiṃcit pretya śarmāsti karma vā //
MBh, 3, 32, 37.1 karmaṇāṃ phalam astīti tathaitad dharmaṃ śāśvatam /
MBh, 3, 32, 38.2 vyavasya sarvam astīti nāstikyaṃ bhāvam utsṛja //
MBh, 3, 33, 8.2 kṛtyaṃ hi yo 'bhijānāti sahasre nāsti so 'sti vā //
MBh, 3, 33, 8.2 kṛtyaṃ hi yo 'bhijānāti sahasre nāsti so 'sti vā //
MBh, 3, 33, 28.1 iṣṭāpūrtaphalaṃ na syān na śiṣyo na gurur bhavet /
MBh, 3, 33, 28.2 puruṣaḥ karmasādhyeṣu syācced ayam akāraṇam //
MBh, 3, 33, 31.2 asti sarvam adṛśyaṃ tu diṣṭaṃ caiva tathā haṭhaḥ /
MBh, 3, 33, 34.2 yadi na syān na bhūtānāṃ kṛpaṇo nāma kaścana //
MBh, 3, 33, 35.2 tat tat saphalam eva syād yadi na syāt purākṛtam //
MBh, 3, 33, 35.2 tat tat saphalam eva syād yadi na syāt purākṛtam //
MBh, 3, 33, 42.2 na tu niḥsaṃśayaṃ na syāt tvayi karmaṇy avasthite //
MBh, 3, 33, 43.1 athavā siddhir eva syān mahimā tu tathaiva te /
MBh, 3, 33, 47.1 tacced aphalam asmākaṃ nāparādho 'sti naḥ kvacit /
MBh, 3, 34, 16.1 asmān amī dhārtarāṣṭrāḥ kṣamamāṇān alaṃ sataḥ /
MBh, 3, 34, 24.2 rakṣate bhṛtako 'raṇyaṃ yathā syāt tādṛg eva saḥ //
MBh, 3, 34, 38.2 na dharmapara eva syān na cārthaparamo naraḥ /
MBh, 3, 34, 38.3 na kāmaparamo vā syāt sarvān seveta sarvadā //
MBh, 3, 34, 45.1 dānaṃ yajñaḥ satāṃ pūjā vedadhāraṇam ārjavam /
MBh, 3, 34, 46.2 akhilāḥ puruṣavyāghra guṇāḥ syur yadyapītare //
MBh, 3, 34, 52.2 krūrakarmābhijāto 'si yasmād udvijate janaḥ //
MBh, 3, 34, 63.1 arthatyāgo hi kāryaḥ syād arthaṃ śreyāṃsam icchatā /
MBh, 3, 34, 84.1 na sa vīro na mātaṃgo na sadaśvo'sti bhārata /
MBh, 3, 34, 84.1 na sa vīro na mātaṃgo na sadaśvo'sti bhārata /
MBh, 3, 35, 5.2 na te vācaṃ bhīmasenābhyasūye manye tathā tad bhavitavyam āsīt //
MBh, 3, 35, 14.1 taṃ saṃdhim āsthāya satāṃ sakāśe ko nāma jahyād iha rājyahetoḥ /
MBh, 3, 36, 2.1 pratyakṣaṃ manyase kālaṃ martyaḥ san kālabandhanaḥ /
MBh, 3, 36, 4.1 yo nūnam amitāyuḥ syād atha vāpi pramāṇavit /
MBh, 3, 36, 19.1 ghṛṇī brāhmaṇarūpo'si kathaṃ kṣatre ajāyathāḥ /
MBh, 3, 36, 30.2 ācakṣīraṃś ca no jñātvā tannaḥ syāt sumahad bhayam //
MBh, 3, 36, 32.1 asti māsaḥ pratinidhir yathā prāhur manīṣiṇaḥ /
MBh, 3, 36, 34.2 kṣatriyasya tu sarvasya nānyo dharmo 'sti saṃyugāt //
MBh, 3, 37, 22.2 manīṣayā tataḥ kṣipram āgato 'smi nararṣabha //
MBh, 3, 38, 20.2 tat te 'stu sarvaṃ kaunteya yathā ca svayam icchasi //
MBh, 3, 38, 24.3 āpṛṣṭo me 'si kaunteya svasti prāpnuhi pāṇḍava //
MBh, 3, 38, 25.2 svasti te 'stv āntarikṣebhyaḥ pārthivebhyaś ca bhārata /
MBh, 3, 38, 34.1 nehāsti dhanuṣā kāryaṃ na saṃgrāmeṇa karhicit /
MBh, 3, 38, 34.2 nikṣipaitad dhanus tāta prāpto 'si paramāṃ gatim //
MBh, 3, 38, 39.3 kāmān vṛṇīṣva lokāṃś ca prāpto 'si paramāṃ gatim //
MBh, 3, 40, 23.2 abhiṣakto 'smi mandātman na me jīvan vimokṣyase //
MBh, 3, 40, 46.1 sumuhūrtaṃ mahad yuddham āsīt tallomaharṣaṇam /
MBh, 3, 40, 52.2 bho bho phalguna tuṣṭo 'smi karmaṇāpratimena te /
MBh, 3, 40, 52.3 śauryeṇānena dhṛtyā ca kṣatriyo nāsti te samaḥ //
MBh, 3, 40, 58.1 bhagavaddarśanākāṅkṣī prāpto 'smīmaṃ mahāgirim /
MBh, 3, 40, 59.2 na me syād aparādho 'yaṃ mahādevātisāhasāt //
MBh, 3, 41, 5.1 prītimān asmi vai pārtha tava satyaparākrama /
MBh, 3, 41, 12.2 tvatprasādād vinirvṛttaḥ samarthaḥ syām ahaṃ yathā //
MBh, 3, 41, 16.1 avadhyo nāma nāstyasya trailokye sacarācare /
MBh, 3, 42, 3.1 dhanyo 'smy anugṛhīto 'smi yan mayā tryambako haraḥ /
MBh, 3, 42, 3.1 dhanyo 'smy anugṛhīto 'smi yan mayā tryambako haraḥ /
MBh, 3, 42, 26.2 paśya māṃ pṛthutāmrākṣa varuṇo 'smi jaleśvaraḥ //
MBh, 3, 43, 24.2 gacchāmy āmantrayāmi tvāṃ sukham asmyuṣitas tvayi //
MBh, 3, 43, 35.2 yān dṛṣṭavān asi vibho tārārūpāṇi bhūtale //
MBh, 3, 46, 5.2 trailokyam api tasya syād yoddhā yasya dhanaṃjayaḥ //
MBh, 3, 46, 9.2 mahān syāt saṃśayo loke na tu paśyāmi no jayam //
MBh, 3, 46, 13.1 na tu hantārjunasyāsti jetā vāsya na vidyate /
MBh, 3, 46, 41.1 sarvathā nāsti me putraḥ sāmātyaḥ sahabāndhavaḥ /
MBh, 3, 47, 3.1 kim āsīt pāṇḍuputrāṇāṃ vane bhojanam ucyatām /
MBh, 3, 48, 35.1 parikliṣṭāsi yais tatra yaiś cāpi samupekṣitā /
MBh, 3, 49, 19.2 asmākaṃ dīrghasūtraḥ syād bhavān dharmaparāyaṇaḥ //
MBh, 3, 49, 28.2 hantā tvam asi durdharṣa sānubandhaṃ suyodhanam //
MBh, 3, 49, 33.1 anakṣajñasya hi sato nikṛtyā pāpaniścayaiḥ /
MBh, 3, 49, 34.1 asti rājā mayā kaścid alpabhāgyataro bhuvi /
MBh, 3, 49, 34.3 na matto duḥkhitataraḥ pumān astīti me matiḥ //
MBh, 3, 49, 35.3 alpabhāgyataraḥ kaścit pumān astīti pāṇḍava //
MBh, 3, 49, 36.2 yas tvatto duḥkhitataro rājāsīt pṛthivīpate //
MBh, 3, 49, 38.3 yas tvatto duḥkhitataro rājāsīt pṛthivīpate //
MBh, 3, 50, 1.2 āsīd rājā nalo nāma vīrasenasuto balī /
MBh, 3, 50, 5.1 tathaivāsīd vidarbheṣu bhīmo bhīmaparākramaḥ /
MBh, 3, 50, 19.2 na hantavyo 'smi te rājan kariṣyāmi hi te priyam //
MBh, 3, 52, 19.2 prāpto 'syamaravad vīra jñātum icchāmi te 'nagha //
MBh, 3, 52, 20.1 katham āgamanaṃ ceha kathaṃ cāsi na lakṣitaḥ /
MBh, 3, 53, 2.1 ahaṃ caiva hi yaccānyan mamāsti vasu kiṃcana /
MBh, 3, 53, 9.1 astyupāyo mayā dṛṣṭo nirapāyo nareśvara /
MBh, 3, 56, 17.2 nāyam astīti duḥkhārtā vrīḍitā jagmur ālayān //
MBh, 3, 57, 5.2 api no bhāgadheyaṃ syād ityuktvā punar āvrajan //
MBh, 3, 57, 15.2 nūnaṃ manye na śeṣo 'sti naiṣadhasya mahātmanaḥ //
MBh, 3, 57, 16.2 śaraṇaṃ tvāṃ prapannāsmi sārathe kuru madvacaḥ /
MBh, 3, 58, 2.2 dyūtaṃ pravartatāṃ bhūyaḥ pratipāṇo 'sti kastava //
MBh, 3, 58, 12.2 asti bhakṣo mamādyāyaṃ vasu cedaṃ bhaviṣyati //
MBh, 3, 58, 28.3 nāsti bhāryāsamaṃ mitraṃ narasyārtasya bheṣajam //
MBh, 3, 59, 10.1 kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ /
MBh, 3, 59, 10.1 kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ /
MBh, 3, 59, 12.2 utsarge saṃśayaḥ syāt tu vindetāpi sukhaṃ kvacit //
MBh, 3, 60, 3.2 hā hatāsmi vinaṣṭāsmi bhītāsmi vijane vane //
MBh, 3, 60, 3.2 hā hatāsmi vinaṣṭāsmi bhītāsmi vijane vane //
MBh, 3, 60, 3.2 hā hatāsmi vinaṣṭāsmi bhītāsmi vijane vane //
MBh, 3, 60, 4.1 nanu nāma mahārāja dharmajñaḥ satyavāg asi /
MBh, 3, 60, 5.2 viśeṣato 'napakṛte pareṇāpakṛte sati //
MBh, 3, 60, 7.2 bhītāham asmi durdharṣa darśayātmānam īśvara //
MBh, 3, 60, 29.2 kathaṃ cedaṃ mahat kṛcchraṃ prāptavatyasi bhāmini //
MBh, 3, 61, 12.3 kva nu rājan gato 'sīha tyaktvā māṃ nirjane vane //
MBh, 3, 61, 17.2 uktavān asi yad vīra matsakāśe purā vacaḥ //
MBh, 3, 61, 39.2 śaraṇya bahukalyāṇa namas te 'stu mahīdhara //
MBh, 3, 61, 53.2 yady asyasmin vane rājan darśayātmānam ātmanā //
MBh, 3, 61, 100.2 niṣadhānām adhipatiṃ dṛṣṭavān asi me priyam //
MBh, 3, 61, 113.1 kāsi kasyāsi kalyāṇi kiṃ vā mṛgayase vane /
MBh, 3, 61, 113.1 kāsi kasyāsi kalyāṇi kiṃ vā mṛgayase vane /
MBh, 3, 61, 113.2 tvāṃ dṛṣṭvā vyathitāḥ smeha kaccit tvam asi mānuṣī //
MBh, 3, 61, 115.1 yakṣī vā rākṣasī vā tvam utāho 'si varāṅganā /
MBh, 3, 62, 23.2 bhāsi vidyud ivābhreṣu śaṃsa me kāsi kasya vā //
MBh, 3, 63, 5.2 tena manyuparītena śapto 'smi manujādhipa //
MBh, 3, 63, 7.1 sakhā ca te bhaviṣyāmi matsamo nāsti pannagaḥ /
MBh, 3, 63, 14.1 yatkṛte cāsi vikṛto duḥkhena mahatā nala /
MBh, 3, 64, 2.2 aśvānāṃ vāhane yuktaḥ pṛthivyāṃ nāsti matsamaḥ //
MBh, 3, 64, 6.2 bhaveyur aśvādhyakṣo 'si vetanaṃ te śataṃ śatāḥ //
MBh, 3, 64, 12.2 āsīd bahumatā nārī tasyā dṛḍhataraṃ ca saḥ //
MBh, 3, 65, 9.3 kṛtārtho 'smyadya dṛṣṭvemāṃ lokakāntām iva śriyam //
MBh, 3, 66, 12.1 bhaginyā duhitā me 'si piplunānena sūcitā /
MBh, 3, 66, 16.1 ajñāyamānāpi satī sukham asmyuṣiteha vai /
MBh, 3, 66, 16.1 ajñāyamānāpi satī sukham asmyuṣiteha vai /
MBh, 3, 67, 3.2 hāhābhūtam atīvāsīd bhṛśaṃ ca praruroda ha //
MBh, 3, 67, 13.2 tan naṣṭam ubhayaṃ kasmād dharmajñasya satas tava //
MBh, 3, 67, 19.1 yadi vāsau samṛddhaḥ syād yadi vāpyadhano bhavet /
MBh, 3, 67, 19.2 yadi vāpyarthakāmaḥ syājjñeyam asya cikīrṣitam //
MBh, 3, 69, 6.2 syād evam api kuryāt sā vivaśā gatasauhṛdā /
MBh, 3, 69, 16.2 tvam eva hayatattvajñaḥ kuśalaś cāsi bāhuka /
MBh, 3, 69, 17.2 tataḥ sadaśvāṃś caturaḥ kulaśīlasamanvitān /
MBh, 3, 69, 24.1 kiṃ nu syānmātalir ayaṃ devarājasya sārathiḥ /
MBh, 3, 69, 25.1 śālihotro 'tha kiṃ nu syāddhayānāṃ kulatattvavit /
MBh, 3, 70, 8.1 sarvaḥ sarvaṃ na jānāti sarvajño nāsti kaścana /
MBh, 3, 70, 8.2 naikatra pariniṣṭhāsti jñānasya puruṣe kvacit //
MBh, 3, 70, 16.2 tvam eva yantā nānyo 'sti pṛthivyām api bāhuka //
MBh, 3, 70, 17.2 śaraṇaṃ tvāṃ prapanno 'smi na vighnaṃ kartum arhasi //
MBh, 3, 70, 22.1 atyadbhutam idaṃ rājan dṛṣṭavān asmi te balam /
MBh, 3, 71, 21.1 kiṃ kāryaṃ svāgataṃ te 'stu rājñā pṛṣṭaś ca bhārata /
MBh, 3, 71, 23.2 āgato 'smītyuvācainaṃ bhavantam abhivādakaḥ //
MBh, 3, 71, 26.2 viśrāmyatām iti vadan klānto 'sīti punaḥ punaḥ //
MBh, 3, 71, 31.2 nalasyeva mahān āsīn na ca paśyāmi naiṣadham //
MBh, 3, 72, 13.3 kathaṃcit tvayi vaitena kathitaṃ syāt tu bāhuka //
MBh, 3, 72, 23.3 hṛdayaṃ vyathitaṃ cāsīd aśrupūrṇe ca locane //
MBh, 3, 72, 26.2 prāṇāṃś cāritrakavacā dhārayantīha satstriyaḥ //
MBh, 3, 73, 28.2 vayaṃ ca deśātithayo gaccha bhadre namo 'stu te //
MBh, 3, 76, 11.1 kaccit tu nāparādhaṃ te kṛtavān asmi naiṣadha /
MBh, 3, 76, 14.1 pūrvaṃ hyasi sakhā me 'si sambandhī ca narādhipa /
MBh, 3, 76, 14.1 pūrvaṃ hyasi sakhā me 'si sambandhī ca narādhipa /
MBh, 3, 76, 15.1 sarvakāmaiḥ suvihitaḥ sukham asmy uṣitastvayi /
MBh, 3, 77, 8.2 dvairathenāstu vai śāntis tava vā mama vā nṛpa //
MBh, 3, 77, 26.1 kīrtir astu tavākṣayyā jīva varṣāyutaṃ sukhī /
MBh, 3, 79, 2.1 sa hi teṣāṃ maheṣvāso gatir āsīd anīkajit /
MBh, 3, 79, 3.2 vinābhūtā vane vīrāḥ katham āsan pitāmahāḥ //
MBh, 3, 80, 19.1 bhīṣmo 'ham asmi bhadraṃ te dāso 'smi tava suvrata /
MBh, 3, 80, 19.1 bhīṣmo 'ham asmi bhadraṃ te dāso 'smi tava suvrata /
MBh, 3, 80, 20.2 vāgyataḥ prāñjalir bhūtvā tūṣṇīm āsīd yudhiṣṭhira //
MBh, 3, 80, 22.3 satyena ca mahābhāga tuṣṭo 'smi tava sarvaśaḥ //
MBh, 3, 80, 27.1 asti me bhagavan kaścit tīrthebhyo dharmasaṃśayaḥ /
MBh, 3, 80, 74.2 pṛthivyāṃ yatra vai chidraṃ pūrvam āsīd yudhiṣṭhira //
MBh, 3, 81, 93.2 ṛṣīṇām avakāśaḥ syād yathā tuṣṭikaro mahān //
MBh, 3, 81, 108.2 surāsurasya jagato gatis tvam asi śūladhṛk //
MBh, 3, 81, 111.1 sarvas tvam asi lokānāṃ kartā kārayitā ca ha /
MBh, 3, 81, 120.3 punāty āsaptamaṃ caiva kulaṃ nāstyatra saṃśayaḥ //
MBh, 3, 81, 133.2 kriyāmantraiś ca saṃyukto brāhmaṇaḥ syānna saṃśayaḥ //
MBh, 3, 81, 140.2 puṇyena mahatā yuktaḥ satāṃ loke mahīyate //
MBh, 3, 81, 161.2 somalokam avāpnoti naro nāstyatra saṃśayaḥ //
MBh, 3, 82, 84.2 punātyāsaptamaṃ rājan kulaṃ nāstyatra saṃśayaḥ //
MBh, 3, 82, 126.2 aśvamedham avāpnoti naro nāstyatra saṃśayaḥ //
MBh, 3, 82, 130.1 yatra snātvā kṛtārtho 'smītyātmānam avagacchati /
MBh, 3, 82, 141.2 vājapeyam avāpnoti naro nāstyatra saṃśayaḥ //
MBh, 3, 83, 1.3 upaspṛśya naro vidvān bhavennāstyatra saṃśayaḥ //
MBh, 3, 83, 54.2 svargaloke mahīyeta naro nāstyatra saṃśayaḥ //
MBh, 3, 83, 74.1 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata /
MBh, 3, 83, 91.2 prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ //
MBh, 3, 84, 14.2 nāsti tvatikriyā tasya raṇe 'rīṇāṃ pratikriyā //
MBh, 3, 85, 12.3 tataḥ kṣatrād apākrāmad brāhmaṇo 'smīti cābravīt //
MBh, 3, 85, 17.2 yatra bhāgīrathī puṇyā sadasyāsīd yudhiṣṭhira //
MBh, 3, 88, 27.2 puṇyānām api tat puṇyaṃ tatra te saṃśayo 'stu mā //
MBh, 3, 89, 5.1 saṃcarann asmi kaunteya sarvalokān yadṛcchayā /
MBh, 3, 89, 6.3 āsīt puruṣaśārdūla dṛṣṭvā pārthaṃ tathāgatam //
MBh, 3, 89, 18.2 tapaso hi paraṃ nāsti tapasā vindate mahat //
MBh, 3, 91, 11.1 yadi te brāhmaṇeṣvasti kācit prītir janādhipa /
MBh, 3, 92, 1.3 tathāsmi duḥkhasaṃtapto yathā nānyo mahīpatiḥ //
MBh, 3, 93, 22.2 āpūrṇam āsīcchabdena tad apyāsīn mahādbhutam //
MBh, 3, 93, 22.2 āpūrṇam āsīcchabdena tad apyāsīn mahādbhutam //
MBh, 3, 94, 3.1 āsīd vā kimprabhāvaśca sa daityo mānavāntakaḥ /
MBh, 3, 94, 4.2 ilvalo nāma daiteya āsīt kauravanandana /
MBh, 3, 94, 14.2 syān no 'smān nirayānmokṣas tvaṃ ca putrāpnuyā gatim //
MBh, 3, 95, 20.2 īśo 'si tapasā sarvaṃ samāhartum iheśvara /
MBh, 3, 96, 20.1 teṣāṃ tadāsīd rucitam ilvalasyopabhikṣaṇam /
MBh, 3, 97, 8.2 kimartham upayātāḥ stha brūta kiṃ karavāṇi vaḥ //
MBh, 3, 97, 14.2 jijñāsyamānaḥ sa rathaḥ kaunteyāsīddhiraṇmayaḥ /
MBh, 3, 97, 17.2 kṛtavān asi tat sarvaṃ bhagavan mama kāṅkṣitam /
MBh, 3, 97, 18.2 tuṣṭo 'ham asmi kalyāṇi tava vṛttena śobhane /
MBh, 3, 97, 19.1 sahasraṃ te 'stu putrāṇāṃ śataṃ vā daśasaṃmitam /
MBh, 3, 97, 19.2 daśa vā śatatulyāḥ syur eko vāpi sahasravat //
MBh, 3, 97, 20.2 sahasrasaṃmitaḥ putra eko me 'stu tapodhana /
MBh, 3, 98, 3.1 āsan kṛtayuge ghorā dānavā yuddhadurmadāḥ /
MBh, 3, 99, 4.2 āsīt sutumulaḥ śabdaḥ śarīreṣv abhipātyatām //
MBh, 3, 99, 19.2 ye santi vidyātapasopapannās teṣāṃ vināśaḥ prathamaṃ tu kāryaḥ //
MBh, 3, 99, 20.2 ye santi keciddhi vasuṃdharāyāṃ tapasvino dharmavidaś ca tajjñāḥ /
MBh, 3, 100, 2.2 āśrameṣu ca ye santi puṇyeṣvāyataneṣu ca //
MBh, 3, 100, 11.2 jagad āsīn nirutsāhaṃ kāleyabhayapīḍitam //
MBh, 3, 101, 17.2 tatas tvārtāḥ prayācāmas tvāṃ varaṃ varado hyasi //
MBh, 3, 102, 16.2 kimartham abhiyātāḥ stha varaṃ mattaḥ kim icchatha /
MBh, 3, 106, 23.2 uvāca cainaṃ dharmātmā varado 'smīti bhārata //
MBh, 3, 108, 1.3 evam astviti rājānaṃ bhagavān pratyabhāṣata //
MBh, 3, 108, 13.2 tvadartham avatīrṇāsmi pṛthivīṃ pṛthivīpate //
MBh, 3, 110, 11.3 amoghavīryasya sataḥ prajāpatisamadyuteḥ //
MBh, 3, 110, 17.1 tasyarśyaśṛṅgaṃ śirasi rājann āsīn mahātmanaḥ /
MBh, 3, 111, 7.3 kaccid bhavān ramate cāśrame 'smiṃs tvāṃ vai draṣṭuṃ sāmpratam āgato 'smi //
MBh, 3, 111, 19.2 svādhyāyavān vṛttasamādhiyukto vibhāṇḍakaḥ kāśyapaḥ prādurāsīt //
MBh, 3, 111, 22.1 na vai yathāpūrvam ivāsi putra cintāparaścāsi vicetanaś ca /
MBh, 3, 111, 22.1 na vai yathāpūrvam ivāsi putra cintāparaścāsi vicetanaś ca /
MBh, 3, 112, 13.2 evaṃvrato 'smīti ca mām avocat phalāni cānyāni navānyadān me //
MBh, 3, 112, 14.2 na cāpi teṣāṃ tvag iyaṃ yathaiṣāṃ sārāṇi naiṣām iva santi teṣām //
MBh, 3, 112, 15.2 pītvaiva yānyabhyadhikaḥ praharṣo mamābhavad bhūścaliteva cāsīt //
MBh, 3, 112, 17.1 gatena tenāsmi kṛto vicetā gātraṃ ca me saṃparitapyatīva /
MBh, 3, 113, 3.1 na tāni seveta munir yatātmā satāṃ lokān prārthayānaḥ kathaṃcit /
MBh, 3, 113, 17.1 samprāpya satkāram atīva tebhyaḥ provāca kasya prathitāḥ stha saumyāḥ /
MBh, 3, 114, 14.3 mānuṣād asmi viṣayād apetaḥ paśya lomaśa //
MBh, 3, 115, 5.2 āyān evāsi vidito rāmasya viditātmanaḥ /
MBh, 3, 115, 9.2 kanyakubje mahān āsīt pārthivaḥ sumahābalaḥ /
MBh, 3, 115, 14.3 dāsyāmyaśvasahasraṃ te mama bhāryā sutāstu te //
MBh, 3, 115, 17.2 tato gādhiḥ sutāṃ tasmai janyāścāsan surās tadā /
MBh, 3, 115, 21.2 varaṃ vṛṇīṣva subhage dātā hyasmi tavepsitam //
MBh, 3, 115, 28.1 evam astviti sā tena pāṇḍava pratinanditā /
MBh, 3, 116, 4.2 sarveṣām ajaghanyas tu rāma āsījjaghanyajaḥ //
MBh, 3, 116, 12.2 mṛgapakṣisadharmāṇaḥ kṣipram āsañjaḍopamāḥ //
MBh, 3, 117, 3.2 ayudhyamāno vṛddhaḥ san hataḥ śaraśataiḥ śitaiḥ //
MBh, 3, 119, 1.3 kim akurvan kathāś caiṣāṃ kās tatrāsaṃs tapodhana //
MBh, 3, 120, 16.1 kiṃ nāma lokeṣvaviṣahyam asti kṛṣṇasya sarveṣu sadaivateṣu /
MBh, 3, 120, 28.1 pratiprayāntvadya daśārhavīrā dṛḍho 'smi nāthair naralokanāthaiḥ /
MBh, 3, 121, 4.1 tasya saptasu yajñeṣu sarvam āsīddhiraṇmayam /
MBh, 3, 121, 12.1 alpāvaśeṣā pṛthivī caityair āsīn mahātmanaḥ /
MBh, 3, 122, 6.1 tasya strīṇāṃ sahasrāṇi catvāryāsan parigrahaḥ /
MBh, 3, 123, 3.1 kasya tvam asi vāmoru kiṃ vane vai karoṣi ca /
MBh, 3, 123, 5.2 kathaṃ tvam asi kalyāṇi pitrā dattā gatādhvane //
MBh, 3, 123, 18.3 yatra vāpyabhikāmāsi taṃ vṛṇīṣva suśobhane //
MBh, 3, 123, 21.2 kṛto bhavadbhyāṃ vṛddhaḥ san bhāryāṃ ca prāptavān imām //
MBh, 3, 124, 7.2 adbhutāni ca tatrāsan yāni tāni nibodha me //
MBh, 3, 126, 3.2 janma cāprativīryasya kuśalo hyasi bhāṣitum //
MBh, 3, 126, 22.2 nūnaṃ daivakṛtaṃ hyetad yad evaṃ kṛtavān asi //
MBh, 3, 126, 37.2 caturantā mahī vyāptā nāsīt kiṃcid anāvṛtam //
MBh, 3, 127, 2.2 yudhiṣṭhirāsīn nṛpatiḥ somako nāma dhārmikaḥ /
MBh, 3, 127, 12.2 dhig astvihaikaputratvam aputratvaṃ varaṃ bhavet /
MBh, 3, 127, 16.1 syān nu karma tathā yuktaṃ yena putraśataṃ bhavet /
MBh, 3, 127, 17.2 asti vai tādṛśaṃ karma yena putraśataṃ bhavet /
MBh, 3, 128, 7.2 sa tāsām iṣṭa evāsīn na tathānye nijāḥ sutāḥ //
MBh, 3, 128, 8.1 tacca lakṣaṇam asyāsīt sauvarṇaṃ pārśva uttare /
MBh, 3, 128, 15.2 puṇyāpuṇyaphalaṃ deva samam astvāvayor idam //
MBh, 3, 131, 2.2 mā bhāṅkṣīr dharmalobhena dharmam utsṛṣṭavān asi //
MBh, 3, 131, 13.3 suparṇaḥ pakṣirāṭ kiṃ tvaṃ dharmajñaś cāsyasaṃśayam /
MBh, 3, 131, 14.1 na te 'styaviditaṃ kiṃcid iti tvā lakṣayāmyaham /
MBh, 3, 131, 28.2 indro 'ham asmi dharmajña kapoto havyavāḍ ayam /
MBh, 3, 132, 3.1 tasmin kāle brahmavidāṃ variṣṭhāvāstāṃ tadā mātulabhāgineyau /
MBh, 3, 132, 10.2 tasyāsīd vai mātulaḥ śvetaketuḥ sa tena tulyo vayasā babhūva //
MBh, 3, 132, 12.2 na cāsti te vasu kiṃcit prajātā yenāham etām āpadaṃ nistareyam //
MBh, 3, 132, 17.1 yat tenoktaṃ duruktaṃ tat tadānīṃ hṛdi sthitaṃ tasya suduḥkham āsīt /
MBh, 3, 133, 13.1 didṛkṣur asmi samprāpto bandinaṃ rājasaṃsadi /
MBh, 3, 133, 18.1 sa tacchrutvā brāhmaṇānāṃ sakāśād brahmodyaṃ vai kathayitum āgato 'smi /
MBh, 3, 133, 25.3 kasya sviddhṛdayaṃ nāsti kiṃ svid vegena vardhate //
MBh, 3, 133, 26.3 aśmano hṛdayaṃ nāsti nadī vegena vardhate //
MBh, 3, 134, 1.3 na vai vivitsāntaram asti vādināṃ mahājale haṃsaninādinām iva //
MBh, 3, 134, 23.2 ahaṃ putro varuṇasyota rājñas tatrāsa sattraṃ dvādaśavārṣikaṃ vai /
MBh, 3, 134, 25.3 tāṃ medhayā vācam athojjahāra yathā vācam avacinvanti santaḥ //
MBh, 3, 134, 26.1 agnir dahañjātavedāḥ satāṃ gṛhān visarjayaṃs tejasā na sma dhākṣīt /
MBh, 3, 134, 26.2 bāleṣu putreṣu kṛpaṇaṃ vadatsu tathā vācam avacinvanti santaḥ //
MBh, 3, 134, 28.2 śṛṇomi vācaṃ tava divyarūpām amānuṣīṃ divyarūpo 'si sākṣāt /
MBh, 3, 134, 34.3 śirāṃsyapāharatvājau ripūṇāṃ bhadram astu te //
MBh, 3, 135, 13.1 raibhyasya tu sutāvāstām arvāvasuparāvasū /
MBh, 3, 135, 13.2 āsīd yavakrīḥ putras tu bharadvājasya bhārata //
MBh, 3, 136, 3.2 ṛṣir āsīt purā putra bāladhir nāma vīryavān //
MBh, 3, 136, 14.2 kṣipram eva vinaśyanti yathā na syāt tathā bhavān //
MBh, 3, 137, 16.2 jagāma saritaḥ sarvās tāścāpyāsan viśoṣitāḥ //
MBh, 3, 140, 1.3 samatīto 'si kaunteya kālaśailaṃ ca pārthiva //
MBh, 3, 141, 20.2 mā te glānir mahābāho mā ca te 'stu parābhavaḥ //
MBh, 3, 142, 1.3 nāsti bhūtasya nāśo vai paśyatāsmān vanecarān //
MBh, 3, 142, 17.1 ratnāni yasya vīryeṇa divyānyāsan purā mama /
MBh, 3, 142, 18.1 yasya bāhubalād vīra sabhā cāsīt purā mama /
MBh, 3, 143, 6.2 caṇḍavātaṃ mahad varṣaṃ prādurāsīd viśāṃ pate //
MBh, 3, 143, 18.2 prādurāsan sakaluṣāḥ phenavatyo viśāṃ pate //
MBh, 3, 144, 27.1 smṛto 'smi bhavatā śīghraṃ śuśrūṣur aham āgataḥ /
MBh, 3, 146, 37.1 kathaṃ nu kusumāvāptiḥ syācchīghram iti cintayan /
MBh, 3, 147, 6.2 vaiśasaṃ vāstu yad vānyan na tvā pṛcchāmi vānara /
MBh, 3, 147, 7.2 nāsti śaktir mamotthātuṃ vyādhinā kleśito hyaham /
MBh, 3, 147, 16.1 prasīda nāsti me śaktir utthātuṃ jarayānagha /
MBh, 3, 147, 22.2 pṛṣṭaḥ san kāmayā brūhi kas tvaṃ vānararūpadhṛk //
MBh, 3, 147, 37.3 tāvajjīveyam ityevaṃ tathāstviti ca so 'bravīt //
MBh, 3, 147, 41.2 yadartham āgataścāsi tat saro 'bhyarṇa eva hi //
MBh, 3, 148, 2.1 mayā dhanyataro nāsti yad āryaṃ dṛṣṭavān aham /
MBh, 3, 148, 3.2 yat te tadāsīt plavataḥ sāgaraṃ makarālayam /
MBh, 3, 148, 6.2 ayaṃ pradhvaṃsanaḥ kālo nādya tad rūpam asti me //
MBh, 3, 148, 12.2 nāsan kṛtayuge tāta tadā na krayavikrayāḥ //
MBh, 3, 148, 13.1 na sāmayajuṛgvarṇāḥ kriyā nāsīcca mānavī /
MBh, 3, 149, 32.1 sā ceddharmakriyā na syāt trayīdharmam ṛte bhuvi /
MBh, 3, 149, 38.1 vṛddhaiḥ saṃmantrya sadbhiś ca buddhimadbhiḥ śrutānvitaiḥ /
MBh, 3, 149, 52.3 alubdhā vigatakrodhāḥ satāṃ yānti salokatām //
MBh, 3, 150, 2.2 śramo nāśam upāgacchat sarvaṃ cāsīt pradakṣiṇam //
MBh, 3, 150, 4.1 gaccha vīra svam āvāsaṃ smartavyo 'smi kathāntare /
MBh, 3, 150, 4.2 ihasthaśca kuruśreṣṭha na nivedyo 'smi kasyacit //
MBh, 3, 150, 6.1 mamāpi saphalaṃ cakṣuḥ smāritaś cāsmi rāghavam /
MBh, 3, 150, 7.1 tad asmaddarśanaṃ vīra kaunteyāmogham astu te /
MBh, 3, 150, 11.2 svasti te 'stu mahābāho kṣāmaye tvāṃ prasīda me //
MBh, 3, 151, 15.1 muniveṣadharaścāsi cīravāsāśca lakṣyase /
MBh, 3, 151, 15.2 yadartham asi samprāptastad ācakṣva mahādyute //
MBh, 3, 153, 2.2 prādurāsīt kharasparśaḥ saṃgrāmam abhicodayan //
MBh, 3, 153, 5.1 salohitā diśaś cāsan kharavāco mṛgadvijāḥ /
MBh, 3, 154, 12.2 aṇur apyapacāraś ca nāstyasmākaṃ narāśana //
MBh, 3, 154, 13.2 yeṣāṃ cānnāni bhuñjīta yatra ca syāt pratiśrayaḥ //
MBh, 3, 154, 23.1 rājan kiṃ nāma tat kṛtyaṃ kṣatriyasyāstyato 'dhikam /
MBh, 3, 154, 26.2 nāhaṃ brūyāṃ punar jātu kṣatriyo 'smīti bhārata //
MBh, 3, 154, 27.1 bho bho rākṣasa tiṣṭhasva sahadevo 'smi pāṇḍavaḥ /
MBh, 3, 154, 32.1 vijñāto 'si mayā pūrvaṃ ceṣṭañśastraparīkṣaṇe /
MBh, 3, 154, 32.2 āsthā tu tvayi me nāsti yato 'si na hatas tadā /
MBh, 3, 154, 32.2 āsthā tu tvayi me nāsti yato 'si na hatas tadā /
MBh, 3, 154, 34.2 nūnam adyāsi sampakvo yathā te matir īdṛśī /
MBh, 3, 154, 36.1 yaṃ cāsi prasthito deśaṃ manaḥ pūrvaṃ gataṃ ca te /
MBh, 3, 154, 46.1 tayor āsīt samprahāraḥ kruddhayor bhīmarakṣasoḥ /
MBh, 3, 156, 20.2 na kāryā vaḥ kathaṃcit syāt tatrābhisaraṇe matiḥ //
MBh, 3, 157, 2.2 vasatāṃ lokavīrāṇām āsaṃstad brūhi sattama //
MBh, 3, 157, 3.3 na khalvāsīt punar yuddhaṃ tasya yakṣair dvijottama //
MBh, 3, 157, 4.1 kaccit samāgamas teṣām āsīd vaiśravaṇena ca /
MBh, 3, 157, 5.2 na hi me śṛṇvatas tṛptirasti teṣāṃ viceṣṭitam //
MBh, 3, 157, 52.2 sakhā vaiśravaṇasyāsīnmaṇimān nāma rākṣasaḥ //
MBh, 3, 158, 39.2 āsīt tasyām avasthāyāṃ kuberam api paśyataḥ //
MBh, 3, 158, 44.1 na bhīmasene kopo me prīto 'smi bharatarṣabha /
MBh, 3, 158, 45.3 yad idaṃ sāhasaṃ bhīma kṛṣṇārthe kṛtavān asi //
MBh, 3, 158, 46.3 śāpād asmi vinirmukto ghorād adya vṛkodara //
MBh, 3, 158, 48.2 na tavātrāparādho 'sti kathaṃcid api śatruhan //
MBh, 3, 158, 49.2 kathaṃ śapto 'si bhagavann agastyena mahātmanā /
MBh, 3, 160, 26.1 sa merum anuvṛttaḥ san punar gacchati pāṇḍava /
MBh, 3, 160, 31.2 tejāṃsi samupādatte nivṛttaḥ san vibhāvasuḥ //
MBh, 3, 161, 1.2 tasmin nagendre vasatāṃ tu teṣāṃ mahātmanāṃ sadvratam āsthitānām /
MBh, 3, 161, 12.1 ihaiva harṣo 'stu samāgatānāṃ kṣipraṃ kṛtāstreṇa dhanaṃjayena /
MBh, 3, 162, 13.2 kṛtapriyaś cāsmi dhanaṃjayena jetuṃ na śakyas tribhir eṣa lokaiḥ //
MBh, 3, 163, 6.2 kṛtapriyas tvayāsmīti tacca te kiṃ priyaṃ kṛtam /
MBh, 3, 163, 11.1 sa mām apṛcchat kaunteya kvāsi gantā bravīhi me /
MBh, 3, 163, 16.1 ūrdhvabāhuś caturthaṃ tu māsam asmi sthitas tadā /
MBh, 3, 163, 43.2 śūlapāṇir athovāca tuṣṭo 'smīti paraṃtapa //
MBh, 3, 163, 45.1 tuṣṭo 'smi tava kaunteya brūhi kiṃ karavāṇi te /
MBh, 3, 164, 2.2 apaśyaṃ taṃ dvijaśreṣṭhaṃ dṛṣṭavān asmi yaṃ purā //
MBh, 3, 164, 3.2 bhagavantaṃ mahādevaṃ sameto 'smīti bhārata //
MBh, 3, 164, 16.1 surakāryārthasiddhyarthaṃ dṛṣṭavān asi śaṃkaram /
MBh, 3, 164, 18.1 gṛhītāstras tato devair anujñāto 'smi bhārata /
MBh, 3, 164, 43.2 rajaḥ paṅko na ca tamas tatrāsti na jarā nṛpa //
MBh, 3, 164, 45.1 na krodhalobhau tatrāstām aśubhaṃ ca viśāṃ pate /
MBh, 3, 165, 4.2 brahmaṇyaścāstravic cāsi śūraścāsi kurūdvaha //
MBh, 3, 165, 4.2 brahmaṇyaścāstravic cāsi śūraścāsi kurūdvaha //
MBh, 3, 165, 9.2 nāviṣahyaṃ tavādyāsti triṣu lokeṣu kiṃcana //
MBh, 3, 165, 23.2 dānavālayam atyugraṃ prayāto 'smi yuyutsayā //
MBh, 3, 168, 14.2 turagā vimukhāścāsan prāskhalaccāpi mātaliḥ //
MBh, 3, 168, 15.2 asakṛccāha māṃ bhītaḥ kvāsīti bharatarṣabha //
MBh, 3, 168, 20.2 na cāpi vigatajñāno bhūtapūrvo 'smi pāṇḍava //
MBh, 3, 168, 28.1 susaṃgṛhītair haribhiḥ prakāśe sati mātaliḥ /
MBh, 3, 169, 6.1 hayānāṃ nāntaraṃ hyāsīt padād vicalituṃ padam /
MBh, 3, 169, 28.2 āsīd idaṃ purā pārtha devarājasya naḥ puram /
MBh, 3, 170, 37.2 vyathito 'smi mahāyuddhe bhayaṃ cāgān mahan mama //
MBh, 3, 170, 42.1 muktamātre tatas tasmin rūpāṇyāsan sahasraśaḥ /
MBh, 3, 170, 47.2 sarvam āsījjagad vyāptaṃ tasminn astre visarjite //
MBh, 3, 171, 7.1 evaṃ sampūjitastatra sukham asmyuṣito nṛpa /
MBh, 3, 171, 13.2 diṣṭyā vardhāmahe sarve diṣṭyāsi punarāgataḥ //
MBh, 3, 173, 7.1 tava pratijñāṃ kururāja satyāṃ cikīrṣamāṇās tvadanu priyaṃ ca /
MBh, 3, 173, 19.2 śailendra bhūyas tapase dhṛtātmā draṣṭā tavāsmīti matiṃ cakāra //
MBh, 3, 174, 1.3 sukhaṃ nivāsaṃ jahatāṃ hi teṣāṃ na prītir āsīd bharatarṣabhāṇām //
MBh, 3, 176, 6.2 udyogam api kurvāṇo vaśago 'smi kṛtas tvayā //
MBh, 3, 176, 17.1 nāsi kevalasarpeṇa tiryagyoniṣu vartatā /
MBh, 3, 176, 20.1 tato 'smi patito bhūmau na ca mām ajahāt smṛtiḥ /
MBh, 3, 176, 20.2 smārtam asti purāṇaṃ me yathaivādhigataṃ tathā //
MBh, 3, 177, 5.1 kim āhṛtya viditvā vā prītis te syād bhujaṃgama /
MBh, 3, 177, 6.2 nahuṣo nāma rājāham āsaṃ pūrvas tavānagha /
MBh, 3, 177, 19.2 tābhyāṃ hīnaṃ padaṃ cānyan na tad astīti lakṣaye //
MBh, 3, 177, 22.2 tābhyāṃ hīnam atītyātra padaṃ nāstīti ced api //
MBh, 3, 177, 24.1 evaṃ vai sukhaduḥkhābhyāṃ hīnam asti padaṃ kvacit /
MBh, 3, 178, 26.1 buddher guṇavidhir nāsti manas tu guṇavad bhavet /
MBh, 3, 178, 33.2 abhimānena mattaḥ san kaṃcin nānyam acintayam //
MBh, 3, 178, 37.2 adṛṣṭena tato 'smyukto dhvaṃsa sarpeti vai ruṣā //
MBh, 3, 178, 44.2 svasti te 'stu mahārāja gamiṣyāmi divaṃ punaḥ //
MBh, 3, 178, 48.2 āsan suvrīḍitā rājan draupadī ca yaśasvinī //
MBh, 3, 179, 16.2 tatraiva vasatām āsīt kārttikī janamejaya //
MBh, 3, 180, 18.1 na grāmyadharmeṣu ratis tavāsti kāmānna kiṃcit kuruṣe narendra /
MBh, 3, 180, 18.2 na cārthalobhāt prajahāsi dharmaṃ tasmāt svabhāvād asi dharmarājaḥ //
MBh, 3, 180, 23.3 sadbhiḥ sadaivācaritaṃ samādhiṃ caranti putrās tava yājñaseni //
MBh, 3, 180, 37.2 kālodaye tacca tataś ca bhūyaḥ kartā bhavān karma na saṃśayo 'sti //
MBh, 3, 180, 43.1 purāvṛttāḥ kathāḥ puṇyāḥ sadācārāḥ sanātanāḥ /
MBh, 3, 181, 14.1 svacchandamaraṇāś cāsan narāḥ svacchandajīvinaḥ /
MBh, 3, 181, 16.1 āsan varṣasahasrāṇi tathā putrasahasriṇaḥ /
MBh, 3, 181, 24.2 sambhavatyeva yugapad yonau nāstyantarābhavaḥ //
MBh, 3, 181, 32.2 prāpnuvanti narā rājan mā te 'stvanyā vicāraṇā //
MBh, 3, 181, 35.1 dhanāni yeṣāṃ vipulāni santi nityaṃ ramante suvibhūṣitāṅgāḥ /
MBh, 3, 181, 38.2 na cādhigacchanti sukhānyabhāgyās teṣām ayaṃ caiva paraś ca nāsti //
MBh, 3, 182, 13.2 syād ayaṃ brāhmaṇaḥ so 'tha yo yuṣmābhir vināśitaḥ /
MBh, 3, 182, 20.2 gacchadhvaṃ sahitāḥ sarve na pāpād bhayam asti vaḥ //
MBh, 3, 182, 21.1 evam astviti te sarve pratipūjya mahāmunim /
MBh, 3, 183, 7.1 kiṃ tvasti tatra dveṣṭāro nivasanti hi me dvijāḥ /
MBh, 3, 183, 11.2 stuvanti tvāṃ munigaṇās tvadanyo nāsti dharmavit //
MBh, 3, 183, 13.3 tvam eva muhyase mohān na prajñānaṃ tavāsti ha //
MBh, 3, 183, 15.2 bālastvam asi mūḍhaś ca vṛddhaḥ kenāpi hetunā //
MBh, 3, 184, 16.3 prajñāṃ ca devīṃ subhage vimṛśya pṛcchāmi tvāṃ kā hyasi cārurūpe //
MBh, 3, 184, 17.2 agnihotrād aham abhyāgatāsmi viprarṣabhāṇāṃ saṃśayacchedanāya /
MBh, 3, 184, 18.2 na hi tvayā sadṛśī kācid asti vibhrājase hyatimātraṃ yathā śrīḥ /
MBh, 3, 185, 7.1 bhagavan kṣudramatsyo 'smi balavadbhyo bhayaṃ mama /
MBh, 3, 185, 23.1 sumahān api matsyaḥ san sa manor manasas tadā /
MBh, 3, 185, 23.2 āsīd yatheṣṭahāryaś ca sparśagandhasukhaś ca vai //
MBh, 3, 185, 32.1 evam etat tvayā kāryam āpṛṣṭo 'si vrajāmyaham /
MBh, 3, 185, 41.2 sarvam āmbhasam evāsīt khaṃ dyauś ca narapuṃgava //
MBh, 3, 186, 12.2 na te 'styaviditaṃ kiṃcit sarvalokeṣu nityadā //
MBh, 3, 186, 45.2 alpāyuḥ sa hi mantavyo na hi dharmo 'sti kaścana //
MBh, 3, 186, 47.2 dharmasya balahāniḥ syād adharmaśca balī tathā //
MBh, 3, 186, 90.1 tato bālena tenaivam uktasyāsīt tadā mama /
MBh, 3, 186, 112.1 tatas tam eva śaraṇaṃ gato 'smi vidhivat tadā /
MBh, 3, 187, 2.1 pitṛbhakto 'si viprarṣe māṃ caiva śaraṇaṃ gataḥ /
MBh, 3, 187, 2.2 ato dṛṣṭo 'smi te sākṣād brahmacaryaṃ ca te mahat //
MBh, 3, 187, 3.2 tena nārāyaṇo 'smyukto mama taddhyayanaṃ sadā //
MBh, 3, 187, 11.2 majjamānā jale vipra vīryeṇāsīt samuddhṛtā //
MBh, 3, 187, 42.2 viklavo 'si mayā jñātas tatas te darśitaṃ jagat //
MBh, 3, 187, 43.1 abhyantaraṃ śarīrasya praviṣṭo 'si yadā mama /
MBh, 3, 187, 44.1 tato 'si vaktrād viprarṣe drutaṃ niḥsārito mayā /
MBh, 3, 188, 5.1 asmin kaliyuge 'pyasti punaḥ kautūhalaṃ mama /
MBh, 3, 189, 24.1 na te 'styaviditaṃ kiṃcid atītānāgataṃ bhuvi /
MBh, 3, 189, 27.1 jāto 'si prathite vaṃśe kurūṇāṃ bharatarṣabha /
MBh, 3, 189, 29.1 na me lobho 'sti viprendra na bhayaṃ na ca matsaraḥ /
MBh, 3, 190, 12.2 kasyāsi subhage tvam iti //
MBh, 3, 190, 13.2 kanyāsmīti //
MBh, 3, 190, 38.2 tayāsmyarthī /
MBh, 3, 190, 41.2 anugṛhīto 'smīti //
MBh, 3, 190, 46.3 naiṣa śakyastvayā mṛgo grahītuṃ yadyapi te rathe yuktau vāmyau syātām iti //
MBh, 3, 190, 48.1 sa evam ukto rājabhayabhīto vāmadevaśāpabhītaśca sann ācakhyau rājñe /
MBh, 3, 190, 62.2 chandāṃsi vai mādṛśaṃ saṃvahanti loke 'muṣmin pārthiva yāni santi /
MBh, 3, 190, 82.2 śrutvā vacaḥ sa munī rājaputryās tathāstviti prāha kurupravīra /
MBh, 3, 191, 1.3 asti kaścid bhavataścirajātatara iti //
MBh, 3, 191, 2.2 asti khalu rājarṣir indradyumno nāma kṣīṇapuṇyastridivāt pracyutaḥ /
MBh, 3, 191, 4.1 asti khalu himavati prākārakarṇo nāmolūkaḥ /
MBh, 3, 191, 8.2 asti kaścid bhavataścirajātatara iti //
MBh, 3, 191, 9.2 asti khalvindradyumnasaro nāma /
MBh, 3, 191, 13.2 asti kaścid anyo bhavataścirajātatara iti //
MBh, 3, 191, 14.1 sa no 'bravīd asti khalvihaiva sarasyakūpāro nāma kacchapaḥ prativasati /
MBh, 3, 191, 15.2 astyasmākam abhipretaṃ bhavantaṃ kaṃcid artham abhipraṣṭum /
MBh, 3, 191, 20.4 kīrtimān asi /
MBh, 3, 191, 23.1 tasmāt kalyāṇavṛttaḥ syād atyantāya naro bhuvi /
MBh, 3, 192, 2.3 na te 'styaviditaṃ kiṃcid asmiṃlloke dvijottama //
MBh, 3, 192, 16.2 bhayānām apanetāsi tvam ekaḥ puruṣottama //
MBh, 3, 194, 4.2 visarjayasva māṃ brahman nyastaśastro 'smi sāmpratam //
MBh, 3, 194, 5.1 tathāstviti ca tenokto munināmitatejasā /
MBh, 3, 194, 16.1 vismayaḥ sumahān āsīn madhukaiṭabhayos tadā /
MBh, 3, 194, 20.1 āvāṃ varaya deva tvaṃ varadau svaḥ surottama /
MBh, 3, 194, 20.2 dātārau svo varaṃ tubhyaṃ tad bravīhyavicārayan //
MBh, 3, 194, 21.3 yuvāṃ hi vīryasampannau na vām asti samaḥ pumān //
MBh, 3, 194, 24.1 bale rūpe ca vīrye ca śame ca na samo 'sti nau /
MBh, 3, 195, 20.2 āsīd ghoraṃ vapus tasya vālukāntarhitaṃ mahat /
MBh, 3, 195, 31.2 sakhyaṃ ca viṣṇunā me syād bhūteṣvadroha eva ca /
MBh, 3, 195, 32.1 tathāstviti tato devaiḥ prītair uktaḥ sa pārthivaḥ /
MBh, 3, 196, 8.2 sādhvācārāḥ striyo brahman yat kurvanti sadādṛtāḥ /
MBh, 3, 197, 6.1 akāryaṃ kṛtavān asmi rāgadveṣabalātkṛtaḥ /
MBh, 3, 197, 18.3 uparodhaṃ kṛtavatī na visarjitavatyasi //
MBh, 3, 197, 39.2 śrutipramāṇo dharmaḥ syād iti vṛddhānuśāsanam //
MBh, 3, 197, 43.2 prīto 'smi tava bhadraṃ te gataḥ krodhaśca śobhane /
MBh, 3, 197, 43.4 svasti te 'stu gamiṣyāmi sādhayiṣyāmi śobhane //
MBh, 3, 198, 13.1 ekapatnyā yad ukto 'si gaccha tvaṃ mithilām iti /
MBh, 3, 198, 42.1 karma cet kiṃcid anyat syād itaran na samācaret /
MBh, 3, 198, 43.1 na pāpaṃ prati pāpaḥ syāt sādhur eva sadā bhavet /
MBh, 3, 198, 44.2 na dharmo 'stīti manvānāḥ śucīn avahasanti ye /
MBh, 3, 198, 51.1 pāpaṃ kṛtvā hi manyeta nāham asmīti pūruṣaḥ /
MBh, 3, 198, 70.2 ācāraś ca satāṃ dharmaḥ santaś cācāralakṣaṇāḥ //
MBh, 3, 198, 70.2 ācāraś ca satāṃ dharmaḥ santaś cācāralakṣaṇāḥ //
MBh, 3, 198, 77.2 śrutavṛttopasaṃpannāḥ te santaḥ svargagāminaḥ //
MBh, 3, 198, 80.2 paruṣaṃ na prabhāṣante sadā santo dvijapriyāḥ //
MBh, 3, 198, 82.2 santaḥ svargajitaḥ śuklāḥ saṃniviṣṭāś ca satpathe //
MBh, 3, 198, 85.2 atiśaktyā prayacchanti santaḥ sadbhiḥ samāgatāḥ //
MBh, 3, 198, 85.2 atiśaktyā prayacchanti santaḥ sadbhiḥ samāgatāḥ //
MBh, 3, 198, 86.2 evaṃ santo vartamānā edhante śāśvatīḥ samāḥ //
MBh, 3, 198, 88.2 akāmadveṣasaṃyuktās te santo lokasatkṛtāḥ //
MBh, 3, 198, 89.1 trīṇyeva tu padānyāhuḥ satāṃ vṛttam anuttamam /
MBh, 3, 198, 90.1 sarvatra ca dayāvantaḥ santaḥ karuṇavedinaḥ /
MBh, 3, 198, 92.1 karmaṇā śrutasampannaṃ satāṃ mārgam anuttamam /
MBh, 3, 199, 18.3 ativādātimānābhyāṃ nivṛtto 'smi dvijottama //
MBh, 3, 199, 28.3 bahu saṃcintya iha vai nāsti kaścid ahiṃsakaḥ //
MBh, 3, 200, 8.2 yadi syād aparādhīnaṃ puruṣasya kriyāphalam //
MBh, 3, 200, 9.2 dṛśyante niṣphalāḥ santaḥ prahīṇāḥ sarvakarmabhiḥ //
MBh, 3, 200, 14.1 karmajā hi manuṣyāṇāṃ rogā nāstyatra saṃśayaḥ /
MBh, 3, 200, 16.1 yeṣām asti ca bhoktavyaṃ grahaṇīdoṣapīḍitāḥ /
MBh, 3, 200, 19.1 na mriyeyur na jīryeyuḥ sarve syuḥ sārvakāmikāḥ /
MBh, 3, 200, 26.2 na jīvanāśo 'sti hi dehabhede mithyaitad āhur mriyateti mūḍhāḥ /
MBh, 3, 200, 27.2 yat tena kiṃciddhi kṛtaṃ hi karma tad aśnute nāsti kṛtasya nāśaḥ //
MBh, 3, 200, 42.1 satāṃ dharmeṇa varteta kriyāṃ śiṣṭavad ācaret /
MBh, 3, 200, 43.1 santi hyāgatavijñānāḥ śiṣṭāḥ śāstravicakṣaṇāḥ /
MBh, 3, 201, 12.3 divyaprabhāvaḥ sumahān ṛṣir eva mato 'si me //
MBh, 3, 202, 13.2 parāvarajñaḥ saktaḥ san sarvabhūtāni paśyati //
MBh, 3, 202, 21.2 tair apramattaḥ kuśalī sadaśvair dāntaiḥ sukhaṃ yāti rathīva dhīraḥ //
MBh, 3, 202, 22.2 yo dhīro dhārayed raśmīn sa syāt paramasārathiḥ //
MBh, 3, 203, 11.1 śūdrayonau hi jātasya sadguṇān upatiṣṭhataḥ /
MBh, 3, 203, 24.1 tasyāpi pāyuparyantas tathā syād gudasaṃjñitaḥ /
MBh, 3, 203, 46.2 etad eva paraṃ jñānaṃ sadātmajñānam uttamam //
MBh, 3, 204, 2.2 na te 'styaviditaṃ kiṃcid dharmeṣviha hi dṛśyate //
MBh, 3, 204, 8.3 prītau svas tava śaucena dīrgham āyur avāpnuhi /
MBh, 3, 204, 8.4 satputreṇa tvayā putra nityakālaṃ supūjitau //
MBh, 3, 204, 9.2 prayatatvād dvijātīnāṃ damenāsi samanvitaḥ //
MBh, 3, 205, 2.1 pravṛttacakṣur jāto 'smi saṃpaśya tapaso balam /
MBh, 3, 205, 2.2 yadartham ukto 'si tayā gacchasva mithilām iti //
MBh, 3, 205, 4.3 saṃsmṛtya vākyaṃ dharmajña guṇavān asi me mataḥ //
MBh, 3, 205, 7.2 anisṛṣṭo 'si niṣkrānto gṛhāt tābhyām anindita /
MBh, 3, 205, 11.3 prīto 'smi tava dharmajña sādhvācāra guṇānvita //
MBh, 3, 205, 15.2 prīto 'smi tava satyena bhadraṃ te puruṣottama //
MBh, 3, 205, 16.1 patamāno hi narake bhavatāsmi samuddhṛtaḥ /
MBh, 3, 205, 16.2 bhavitavyam athaivaṃ ca yad dṛṣṭo 'si mayānagha //
MBh, 3, 205, 17.2 sadbhiḥ puruṣaśārdūla tathāhaṃ bhavatā tviha //
MBh, 3, 205, 22.1 ahaṃ hi brāhmaṇaḥ pūrvam āsaṃ dvijavarātmaja /
MBh, 3, 206, 4.1 śūdrayonau vartamāno dharmajño bhavitā hyasi /
MBh, 3, 206, 6.2 evaṃ śaptaḥ purā tena ṛṣiṇāsmyugratejasā /
MBh, 3, 206, 7.1 śaraṃ coddhṛtavān asmi tasya vai dvijasattama /
MBh, 3, 206, 10.2 kaṃcit kālaṃ mṛṣyatāṃ vai tato 'si bhavitā dvijaḥ /
MBh, 3, 206, 10.3 sāmprataṃ ca mato me 'si brāhmaṇo nātra saṃśayaḥ //
MBh, 3, 206, 20.2 asaṃtoṣasya nāstyantas tuṣṭis tu paramaṃ sukham /
MBh, 3, 206, 26.1 na śocāmi ca vai vidvan kālākāṅkṣī sthito 'smyaham /
MBh, 3, 206, 27.2 kṛtaprajño 'si medhāvī buddhiś ca vipulā tava /
MBh, 3, 206, 27.3 nāhaṃ bhavantaṃ śocāmi jñānatṛpto 'si dharmavit //
MBh, 3, 206, 28.1 āpṛcche tvāṃ svasti te 'stu dharmas tvā parirakṣatu /
MBh, 3, 206, 31.2 pṛṣṭavān asi yaṃ tāta dharmaṃ dharmabhṛtāṃ vara //
MBh, 3, 206, 34.2 na hi tṛpto 'smi bhagavañśṛṇvāno dharmam uttamam //
MBh, 3, 207, 12.3 vijñātaścāsi lokeṣu triṣu saṃsthānacāriṣu //
MBh, 3, 209, 23.1 tridive yasya sadṛśo nāsti rūpeṇa kaścana /
MBh, 3, 211, 29.2 iṣṭir aṣṭākapālena kāryā syād uttarāgnaye //
MBh, 3, 213, 7.2 patiṃ ca me pradiśatu svayaṃ vā patir astu me //
MBh, 3, 213, 8.1 puraṃdaras tu tām āha mā bhair nāsti bhayaṃ tava /
MBh, 3, 213, 15.2 kāsi kasyāsi kiṃ ceha kuruṣe tvaṃ śubhānane //
MBh, 3, 213, 15.2 kāsi kasyāsi kiṃ ceha kuruṣe tvaṃ śubhānane //
MBh, 3, 213, 25.3 asyā devyāḥ patir nāsti yādṛśaṃ samprabhāṣate //
MBh, 3, 213, 45.1 sa bhūyaś cintayāmāsa na nyāyyaṃ kṣubhito 'smi yat /
MBh, 3, 214, 5.3 tvaccittam iṅgitair jñātvā preṣitāsmi tavāntikam //
MBh, 3, 218, 7.2 tasmād indro bhavān astu trailokyasyābhayaṃkaraḥ //
MBh, 3, 218, 13.3 abhiṣicyasva caivādya prāptarūpo 'si sattama //
MBh, 3, 218, 47.3 sinīvālīṃ kuhūṃ caiva sadvṛttim aparājitām //
MBh, 3, 219, 9.1 tatra mūḍho 'smi bhadraṃ te nakṣatraṃ gaganāccyutam /
MBh, 3, 219, 13.2 evam astu namas te 'stu putrasnehāt praśādhi mām /
MBh, 3, 219, 13.2 evam astu namas te 'stu putrasnehāt praśādhi mām /
MBh, 3, 220, 13.1 evam astviti cāpyuktvā mahāseno maheśvaram /
MBh, 3, 221, 49.1 evam anyonyasaṃyuktaṃ yuddham āsīt sudāruṇam /
MBh, 3, 221, 59.2 āsīcca niścitaṃ teṣāṃ jitam asmābhir ityuta //
MBh, 3, 222, 9.2 asadācarite mārge kathaṃ syād anukīrtanam //
MBh, 3, 222, 12.2 na jātu vaśago bhartā striyāḥ syān mantrakāraṇāt //
MBh, 3, 222, 34.1 mṛdūn sataḥ satyaśīlān satyadharmānupālinaḥ /
MBh, 3, 222, 49.1 etad āsīt tadā rājño yan mahīṃ paryapālayat /
MBh, 3, 222, 59.1 abhipannāsmi pāñcāli yājñaseni kṣamasva me /
MBh, 3, 223, 2.1 naitādṛśaṃ daivatam asti satye sarveṣu lokeṣu sadaivateṣu /
MBh, 3, 223, 5.2 asyāḥ priyo 'smīti yathā viditvā tvām eva saṃśliṣyati sarvabhāvaiḥ //
MBh, 3, 223, 11.1 mahākulīnābhir apāpikābhiḥ strībhiḥ satībhis tava sakhyam astu /
MBh, 3, 225, 5.2 pracoditaḥ san kathayāṃbabhūva dharmānilendraprabhavān yamau ca //
MBh, 3, 225, 22.2 sa tena yujyatyavaśaḥ phalena mokṣaḥ kathaṃ syāt puruṣasya tasmāt //
MBh, 3, 225, 23.2 na syāt phalaṃ tasya kutaḥ prasiddhir anyatra daivād iti cintayāmi //
MBh, 3, 225, 26.2 prāpyārthakālaṃ ca bhaved anarthaḥ kathaṃ nu tat syād iti tat kutaḥ syāt //
MBh, 3, 225, 26.2 prāpyārthakālaṃ ca bhaved anarthaḥ kathaṃ nu tat syād iti tat kutaḥ syāt //
MBh, 3, 225, 27.2 arakṣyamāṇaḥ śatadhā viśīryed dhruvaṃ na nāśo 'sti kṛtasya loke //
MBh, 3, 226, 19.1 kiṃ nu tasya sukhaṃ na syād āśrame yo dhanaṃjayam /
MBh, 3, 227, 10.1 kiṃ nu syād adhikaṃ tasmād yad ahaṃ drupadātmajām /
MBh, 3, 228, 12.2 anāryaṃ paramaṃ tat syād aśakyaṃ tacca me matam //
MBh, 3, 230, 11.2 vaikartanas tadā vīro nāsīt tatra parāṅmukhaḥ //
MBh, 3, 231, 2.2 duryodhano mahārāja nāsīt tatra parāṅmukhaḥ //
MBh, 3, 231, 17.2 diṣṭyā loke pumān asti kaścid asmatpriye sthitaḥ /
MBh, 3, 232, 3.2 na marṣayanti tat santo bāhyenābhipramarṣaṇam //
MBh, 3, 232, 14.1 svayam eva pradhāveyaṃ yadi na syād vṛkodara /
MBh, 3, 235, 7.1 vacanād devarājasya tato 'smīhāgato drutam /
MBh, 3, 237, 9.2 sāntvapūrvam ayācanta śaktāḥ santo mahārathāḥ //
MBh, 3, 238, 8.1 prāptaḥ syāṃ yadyahaṃ vīra vadhaṃ tasmin mahāraṇe /
MBh, 3, 238, 9.2 prāptāś ca lokāḥ puṇyāḥ syur mahendrasadane 'kṣayāḥ //
MBh, 3, 238, 18.2 svayaṃ durbuddhinā mohād yena prāpto 'smi saṃśayam //
MBh, 3, 238, 38.2 kim atra citraṃ yad vīra mokṣitaḥ pāṇḍavair asi /
MBh, 3, 238, 41.1 senājīvāś ca ye rājñāṃ viṣaye santi mānavāḥ /
MBh, 3, 241, 5.2 mokṣitaścāsi dharmajñaiḥ pāṇḍavair na ca lajjase //
MBh, 3, 241, 14.2 kathaṃ nu sukṛtaṃ ca syānmantrayāmāsa bhārata //
MBh, 3, 241, 28.1 asti tvanyanmahat sattraṃ rājasūyasamaṃ prabho /
MBh, 3, 241, 32.1 eṣa te vaiṣṇavo nāma yajñaḥ satpuruṣocitaḥ /
MBh, 3, 241, 33.3 avighnaśca bhaved eṣa saphalā syāt spṛhā tava //
MBh, 3, 242, 20.1 yathā sukhī janaḥ sarvaḥ kṣattaḥ syād annasaṃyutaḥ /
MBh, 3, 244, 3.2 brūta yad vaktukāmāḥ stha ke bhavantaḥ kim iṣyate //
MBh, 3, 244, 11.1 ukto rātrau mṛgair asmi svapnānte hataśeṣitaiḥ /
MBh, 3, 245, 16.1 tapaso hi paraṃ nāsti tapasā vindate mahat /
MBh, 3, 245, 27.2 dānānna duṣkarataraṃ pṛthivyām asti kiṃcana /
MBh, 3, 246, 2.2 saphalaṃ tasya janmāhaṃ manye saddharmacāriṇaḥ //
MBh, 3, 246, 3.3 āsīd rājan kurukṣetre satyavāg anasūyakaḥ //
MBh, 3, 246, 14.1 svāgataṃ te 'stviti muniṃ mudgalaḥ pratyabhāṣata /
MBh, 3, 246, 23.2 tvatsamo nāsti loke 'smin dātā mātsaryavarjitaḥ //
MBh, 3, 246, 27.1 prītāḥ smo 'nugṛhītāśca sametya bhavatā saha /
MBh, 3, 246, 28.2 jitāste karmabhir lokāḥ prāpto 'si paramāṃ gatim //
MBh, 3, 246, 32.2 samupāroha saṃsiddhiṃ prāpto 'si paramāṃ mune //
MBh, 3, 246, 35.1 satāṃ saptapadaṃ mitram āhuḥ santaḥ kulocitāḥ /
MBh, 3, 246, 35.1 satāṃ saptapadaṃ mitram āhuḥ santaḥ kulocitāḥ /
MBh, 3, 247, 2.2 ūrdhvagaḥ satpathaḥ śaśvad devayānacaro mune //
MBh, 3, 247, 5.2 lokān puṇyakṛtāṃ brahman sadbhir āsevitān nṛbhiḥ //
MBh, 3, 247, 38.1 devadūta namas te 'stu gaccha tāta yathāsukham /
MBh, 3, 248, 11.2 vismitas tām anindyāṅgīṃ dṛṣṭvāsīd dhṛṣṭamānasaḥ //
MBh, 3, 248, 16.1 apyahaṃ kṛtakāmaḥ syām imāṃ prāpya varastriyam /
MBh, 3, 249, 13.2 ajānatāṃ khyāpaya naḥ sukeśi kasyāsi bhāryā duhitā ca kasya //
MBh, 3, 250, 2.2 na tveha vaktāsti taveha vākyam anyo naro vāpyatha vāpi nārī //
MBh, 3, 250, 5.1 apatyam asmi drupadasya rājñaḥ kṛṣṇeti māṃ śaibya vidur manuṣyāḥ /
MBh, 3, 251, 4.2 tāṃ samācakṣva kalyāṇīṃ yadi syācchaibya mānuṣī //
MBh, 3, 251, 9.2 yeṣāṃ kuśalakāmāsi te 'pi kaccid anāmayāḥ //
MBh, 3, 252, 4.1 ahaṃ tu manye tava nāsti kaścid etādṛśe kṣatriyasaṃniveśe /
MBh, 3, 252, 13.2 mahābalā kiṃ tviha durbaleva sauvīrarājasya matāham asmi /
MBh, 3, 254, 4.3 ete vīrāḥ patayo me sametā na vaḥ śeṣaḥ kaścid ihāsti yuddhe //
MBh, 3, 254, 17.2 buddhyā samo yasya naro na vidyate vaktā tathā satsu viniścayajñaḥ //
MBh, 3, 256, 11.1 dāso 'smīti tvayā vācyaṃ saṃsatsu ca sabhāsu ca /
MBh, 3, 256, 12.1 evam astviti taṃ rājā kṛcchraprāṇo jayadrathaḥ /
MBh, 3, 256, 21.1 adāso gaccha mukto 'si maivaṃ kārṣīḥ punaḥ kvacit /
MBh, 3, 256, 21.2 strīkāmuka dhig astu tvāṃ kṣudraḥ kṣudrasahāyavān /
MBh, 3, 257, 4.2 bhavitavyaṃ ca bhūtānāṃ yasya nāsti vyatikramaḥ //
MBh, 3, 257, 10.1 asti nūnaṃ mayā kaścid alpabhāgyataro naraḥ /
MBh, 3, 258, 12.1 pulastyo nāma tasyāsīn mānaso dayitaḥ sutaḥ /
MBh, 3, 259, 11.1 kumbhakarṇo balenāsīt sarvebhyo 'bhyadhikas tadā /
MBh, 3, 259, 22.2 prīto 'smi vo nivartadhvaṃ varān vṛṇuta putrakāḥ /
MBh, 3, 259, 22.3 yad yad iṣṭam ṛte tvekam amaratvaṃ tathāstu tat //
MBh, 3, 259, 26.2 ya ete kīrtitāḥ sarve na tebhyo 'sti bhayaṃ tava /
MBh, 3, 259, 29.2 varaṃ vṛṇīṣva putra tvaṃ prīto 'smīti punaḥ punaḥ //
MBh, 3, 261, 23.2 brāhmaṇasvād ihānyatra yat kiṃcid vittam asti me //
MBh, 3, 261, 41.2 khareṇāsīn mahad vairaṃ janasthānanivāsinā //
MBh, 3, 261, 47.2 kenāsyevaṃ kṛtā bhadre mām acintyāvamanya ca //
MBh, 3, 262, 4.2 kṛtam ityeva tad viddhi yadyapi syāt suduṣkaram //
MBh, 3, 262, 6.1 alaṃ te rāmam āsādya vīryajño hyasmi tasya vai /
MBh, 3, 262, 8.2 akurvato 'smadvacanaṃ syānmṛtyur api te dhruvam //
MBh, 3, 262, 29.2 pidhāya karṇau sadvṛttaḥ prasthito yena rāghavaḥ /
MBh, 3, 263, 1.2 sakhā daśarathasyāsījjaṭāyur aruṇātmajaḥ /
MBh, 3, 263, 11.2 ityevaṃ bhrātaraṃ dṛṣṭvā prāpto 'sīti vyagarhayat //
MBh, 3, 263, 17.2 gṛdhrarājo 'smi bhadraṃ vāṃ sakhā daśarathasya ha //
MBh, 3, 264, 49.1 āryāḥ khādata māṃ śīghraṃ na me lobho 'sti jīvite /
MBh, 3, 264, 58.1 mā ca te 'stu bhayaṃ bhīru rāvaṇāllokagarhitāt /
MBh, 3, 264, 58.2 nalakūbaraśāpena rakṣitā hyasyanindite //
MBh, 3, 265, 10.1 santi me devakanyāśca rājarṣīṇāṃ tathāṅganāḥ /
MBh, 3, 265, 10.2 santi dānavakanyāś ca daityānāṃ cāpi yoṣitaḥ //
MBh, 3, 265, 20.2 paradārāsmyalabhyā ca satataṃ ca pativratā //
MBh, 3, 266, 16.1 nāsmi lakṣmaṇa durmedhā na kṛtaghno na nirghṛṇaḥ /
MBh, 3, 266, 40.1 mayasya kila daityasya tadāsīd veśma rāghava /
MBh, 3, 266, 41.2 bhuktvā labdhabalāḥ santas tayoktena pathā tataḥ //
MBh, 3, 266, 55.2 bhavitrī tatra vaidehī na me 'styatra vicāraṇā //
MBh, 3, 266, 63.2 pratyayaṃ kuru me devi vānaro 'smi na rākṣasaḥ //
MBh, 3, 267, 16.1 mukham āsīt tu sainyasya hanūmān mārutātmajaḥ /
MBh, 3, 267, 28.1 nāvo na santi senāyā bahvyas tārayituṃ tathā /
MBh, 3, 267, 35.2 ikṣvākur asmi te jñātir iti rāmas tam abravīt //
MBh, 3, 267, 39.1 necchāmi pratighātaṃ te nāsmi vighnakaras tava /
MBh, 3, 267, 41.1 asti tvatra nalo nāma vānaraḥ śilpisaṃmataḥ /
MBh, 3, 267, 43.2 kuru setuṃ samudre tvaṃ śakto hyasi mato mama //
MBh, 3, 267, 47.2 sugrīvasya tu śaṅkābhūt praṇidhiḥ syād iti sma ha //
MBh, 3, 267, 52.1 tatrāstāṃ rāvaṇāmātyau rākṣasau śukasāraṇau /
MBh, 3, 269, 14.1 teṣāṃ balavatām āsīn mahāstrāṇāṃ samāgamaḥ /
MBh, 3, 270, 9.1 tataḥ śabdo mahān āsīt tumulo lomaharṣaṇaḥ /
MBh, 3, 270, 22.1 dhanyo 'si yasya te nidrā kumbhakarṇeyam īdṛśī /
MBh, 3, 270, 25.2 tasya nānyo nihantāsti tvad ṛte śatrukarśana //
MBh, 3, 272, 3.1 tvayā hi mama satputra yaśo dīptam upārjitam /
MBh, 3, 273, 7.2 gatatandrīklamau cāstāṃ kṣaṇenobhau mahārathau //
MBh, 3, 273, 14.2 kṣaṇenātīndriyāṇyeṣāṃ cakṣūṃṣyāsan yudhiṣṭhira //
MBh, 3, 273, 30.1 na caiṣā dehabhedena hatā syād iti me matiḥ /
MBh, 3, 275, 4.2 tanmahotsavasaṃkāśam āsīd ākāśam acyuta //
MBh, 3, 275, 7.2 pratīccha devīṃ sadvṛttāṃ mahātmañjānakīm iti //
MBh, 3, 275, 25.1 tato 'ntarikṣe vāg āsīt sarvā viśrāvayan diśaḥ /
MBh, 3, 275, 26.2 bho bho rāghava satyaṃ vai vāyur asmi sadāgatiḥ /
MBh, 3, 275, 29.3 sādho sadvṛttamārgasthe śṛṇu cedaṃ vaco mama //
MBh, 3, 275, 35.2 prīto 'smi vatsa bhadraṃ te pitā daśaratho 'smi te /
MBh, 3, 275, 35.2 prīto 'smi vatsa bhadraṃ te pitā daśaratho 'smi te /
MBh, 3, 276, 2.1 mā śucaḥ puruṣavyāghra kṣatriyo 'si paraṃtapa /
MBh, 3, 277, 3.1 asti sīmantinī kācid dṛṣṭapūrvātha vā śrutā /
MBh, 3, 277, 5.1 āsīn madreṣu dharmātmā rājā paramadhārmikaḥ /
MBh, 3, 277, 10.1 etena niyamenāsīd varṣāṇyaṣṭādaśaiva tu /
MBh, 3, 277, 12.2 sarvātmanā ca madbhaktyā tuṣṭāsmi tava pārthiva //
MBh, 3, 277, 15.1 tuṣṭāsi yadi me devi kāmam etaṃ vṛṇomyaham /
MBh, 3, 278, 7.1 āsīcchālveṣu dharmātmā kṣatriyaḥ pṛthivīpatiḥ /
MBh, 3, 278, 21.3 doṣān apyasya me brūhi yadi santīha kecana //
MBh, 3, 278, 22.2 eko doṣo 'sya nānyo 'sti so 'dya prabhṛti satyavān /
MBh, 3, 278, 29.1 nānyasmin puruṣe santi ye satyavati vai guṇāḥ /
MBh, 3, 278, 31.2 avighnam astu sāvitryāḥ pradāne duhitus tava /
MBh, 3, 278, 31.3 sādhayiṣyāmahe tāvat sarveṣāṃ bhadram astu vaḥ //
MBh, 3, 279, 10.3 na madvidhe yujyati vākyam īdṛśaṃ viniścayenābhigato 'smi te nṛpa //
MBh, 3, 279, 14.2 sa nirvartatu me 'dyaiva kāṅkṣito hyasi me 'tithiḥ //
MBh, 3, 279, 22.1 evaṃ tatrāśrame teṣāṃ tadā nivasatāṃ satām /
MBh, 3, 280, 7.2 vrataṃ bhinddhīti vaktuṃ tvāṃ nāsmi śaktaḥ kathaṃcana /
MBh, 3, 280, 13.1 evam astviti sāvitrī dhyānayogaparāyaṇā /
MBh, 3, 280, 21.2 upavāsān na me glānir nāsti cāpi pariśramaḥ /
MBh, 3, 280, 25.2 na nivāryo nivāryaḥ syād anyathā prasthito vanam //
MBh, 3, 281, 5.2 tat svaptum icche kalyāṇi na sthātuṃ śaktir asti me //
MBh, 3, 281, 12.2 pativratāsi sāvitri tathaiva ca tapo'nvitā /
MBh, 3, 281, 15.2 nārho matpuruṣair netum ato 'smi svayam āgataḥ //
MBh, 3, 281, 23.2 vijñānato dharmam udāharanti tasmāt santo dharmam āhuḥ pradhānam //
MBh, 3, 281, 24.1 ekasya dharmeṇa satāṃ matena sarve sma taṃ mārgam anuprapannāḥ /
MBh, 3, 281, 24.2 mā vai dvitīyaṃ mā tṛtīyaṃ ca vāñche tasmāt santo dharmam āhuḥ pradhānam //
MBh, 3, 281, 25.2 nivarta tuṣṭo 'smi tavānayā girā svarākṣaravyañjanahetuyuktayā /
MBh, 3, 281, 29.1 satāṃ sakṛt saṃgatam īpsitaṃ paraṃ tataḥ paraṃ mitram iti pracakṣate /
MBh, 3, 281, 29.2 na cāphalaṃ satpuruṣeṇa saṃgataṃ tataḥ satāṃ saṃnivaset samāgame //
MBh, 3, 281, 29.2 na cāphalaṃ satpuruṣeṇa saṃgataṃ tataḥ satāṃ saṃnivaset samāgame //
MBh, 3, 281, 34.2 anugrahaśca dānaṃ ca satāṃ dharmaḥ sanātanaḥ //
MBh, 3, 281, 35.2 santas tvevāpyamitreṣu dayāṃ prāpteṣu kurvate //
MBh, 3, 281, 38.2 kulasya saṃtānakaraṃ suvarcasaṃ śataṃ sutānāṃ pitur astu te śubhe /
MBh, 3, 281, 41.1 ātmanyapi na viśvāsas tāvān bhavati satsu yaḥ /
MBh, 3, 281, 41.2 tasmāt satsu viśeṣeṇa sarvaḥ praṇayam icchati //
MBh, 3, 281, 42.2 tasmāt satsu viśeṣeṇa viśvāsaṃ kurute janaḥ //
MBh, 3, 281, 43.3 anena tuṣṭo 'smi vināsya jīvitaṃ varaṃ caturthaṃ varayasva gaccha ca //
MBh, 3, 281, 46.2 satāṃ sadā śāśvatī dharmavṛttiḥ santo na sīdanti na ca vyathanti /
MBh, 3, 281, 46.2 satāṃ sadā śāśvatī dharmavṛttiḥ santo na sīdanti na ca vyathanti /
MBh, 3, 281, 46.3 satāṃ sadbhir nāphalaḥ saṃgamo 'sti sadbhyo bhayaṃ nānuvartanti santaḥ //
MBh, 3, 281, 46.3 satāṃ sadbhir nāphalaḥ saṃgamo 'sti sadbhyo bhayaṃ nānuvartanti santaḥ //
MBh, 3, 281, 46.3 satāṃ sadbhir nāphalaḥ saṃgamo 'sti sadbhyo bhayaṃ nānuvartanti santaḥ //
MBh, 3, 281, 46.3 satāṃ sadbhir nāphalaḥ saṃgamo 'sti sadbhyo bhayaṃ nānuvartanti santaḥ //
MBh, 3, 281, 46.3 satāṃ sadbhir nāphalaḥ saṃgamo 'sti sadbhyo bhayaṃ nānuvartanti santaḥ //
MBh, 3, 281, 47.1 santo hi satyena nayanti sūryaṃ santo bhūmiṃ tapasā dhārayanti /
MBh, 3, 281, 47.1 santo hi satyena nayanti sūryaṃ santo bhūmiṃ tapasā dhārayanti /
MBh, 3, 281, 47.2 santo gatir bhūtabhavyasya rājan satāṃ madhye nāvasīdanti santaḥ //
MBh, 3, 281, 47.2 santo gatir bhūtabhavyasya rājan satāṃ madhye nāvasīdanti santaḥ //
MBh, 3, 281, 47.2 santo gatir bhūtabhavyasya rājan satāṃ madhye nāvasīdanti santaḥ //
MBh, 3, 281, 48.2 santaḥ parārthaṃ kurvāṇā nāvekṣante pratikriyām //
MBh, 3, 281, 49.1 na ca prasādaḥ satpuruṣeṣu mogho na cāpyartho naśyati nāpi mānaḥ /
MBh, 3, 281, 63.2 suciraṃ bata supto 'smi kimarthaṃ nāvabodhitaḥ /
MBh, 3, 281, 64.2 suciraṃ bata supto 'si mamāṅke puruṣarṣabha /
MBh, 3, 281, 65.1 viśrānto 'si mahābhāga vinidraś ca nṛpātmaja /
MBh, 3, 281, 67.1 phalāhāro 'smi niṣkrāntas tvayā saha sumadhyame /
MBh, 3, 281, 77.2 kāṣṭhānīmāni santīha jahi saṃtāpam ātmanaḥ //
MBh, 3, 281, 96.1 yadi me 'sti tapas taptaṃ yadi dattaṃ hutaṃ yadi /
MBh, 3, 281, 96.2 śvaśrūśvaśurabhartṝṇāṃ mama puṇyāstu śarvarī //
MBh, 3, 281, 107.3 svastho 'smi balavān asmi didṛkṣuḥ pitarāvubhau //
MBh, 3, 281, 107.3 svastho 'smi balavān asmi didṛkṣuḥ pitarāvubhau //
MBh, 3, 282, 9.2 hā putra hā sādhvi vadhūḥ kvāsi kvāsīty arodatām //
MBh, 3, 282, 9.2 hā putra hā sādhvi vadhūḥ kvāsi kvāsīty arodatām //
MBh, 3, 282, 32.2 ato virātrāgamanaṃ nānyad astīha kāraṇam //
MBh, 3, 282, 35.2 rahasyaṃ yadi te nāsti kiṃcid atra vadasva naḥ //
MBh, 3, 284, 3.2 āsīnna ca sa dharmātmā kathayāmāsa kasyacit //
MBh, 3, 284, 24.2 na nivāryo vratād asmād ahaṃ yadyasmi te priyaḥ //
MBh, 3, 285, 6.2 ahaṃ tu tvāṃ bravīmyetad bhakto 'sīti hitepsayā //
MBh, 3, 285, 8.1 asti cātra paraṃ kiṃcid adhyātmaṃ devanirmitam /
MBh, 3, 286, 6.2 viśeṣeṇa dvijātīnāṃ sarveṣāṃ sarvadā satām /
MBh, 3, 286, 6.3 pradāne jīvitasyāpi na me 'trāsti vicāraṇā //
MBh, 3, 286, 11.2 avadhyo hyasi bhūtānāṃ kuṇḍalābhyāṃ samanvitaḥ //
MBh, 3, 287, 9.2 evam astu paraṃ ceti punaścainam athābravīt //
MBh, 3, 287, 21.1 na hyatuṣṭo jano 'stīha pure cāntaḥpure ca te /
MBh, 3, 287, 22.2 pṛthe bāleti kṛtvā vai sutā cāsi mameti ca //
MBh, 3, 287, 24.2 agryam agre pratijñāya tenāsi duhitā mama //
MBh, 3, 287, 27.2 tena tenāsi sampannā samupetā ca bhāminī //
MBh, 3, 288, 7.2 tāraṇāya samarthāḥ syur viparīte vadhāya ca //
MBh, 3, 289, 13.2 prīto 'smi paramaṃ bhadre paricāreṇa te śubhe //
MBh, 3, 289, 21.2 uṣito 'smi sukhaṃ rājan kanyayā paritoṣitaḥ //
MBh, 3, 290, 6.1 tasyāḥ kautūhalaṃ tvāsīn mantraṃ prati narādhipa /
MBh, 3, 290, 10.1 āgato 'smi vaśaṃ bhadre tava mantrabalātkṛtaḥ /
MBh, 3, 290, 10.2 kiṃ karomyavaśo rājñi brūhi kartā tad asmi te //
MBh, 3, 290, 11.2 gamyatāṃ bhagavaṃstatra yato 'si samupāgataḥ /
MBh, 3, 290, 19.2 pūrvam eva mayā dattaṃ dṛṣṭavatyasi yena mām //
MBh, 3, 290, 25.3 sarveṣāṃ vibudhānāṃ ca vaktavyaḥ syām ahaṃ śubhe //
MBh, 3, 291, 3.2 mannimittaḥ kathaṃ na syāt kruddhād asmād vibhāvasoḥ //
MBh, 3, 291, 4.1 bālenāpi satā mohād bhṛśaṃ sāpahnavānyapi /
MBh, 3, 291, 9.1 tvayā me saṃgamo deva yadi syād vidhivarjitaḥ /
MBh, 3, 291, 19.2 yadyetad amṛtād asti kuṇḍale varma cottamam /
MBh, 3, 291, 20.1 astu me saṃgamo deva yathoktaṃ bhagavaṃstvayā /
MBh, 3, 291, 24.1 tataḥ sā vihvalevāsīt kanyā sūryasya tejasā /
MBh, 3, 291, 26.3 evam astviti rājendra prasthitaṃ bhūrivarcasam //
MBh, 3, 292, 10.1 svasti te 'stvāntarikṣebhyaḥ pārthivebhyaś ca putraka /
MBh, 3, 292, 11.1 śivāste santu panthāno mā ca te paripanthinaḥ /
MBh, 3, 292, 13.2 yena datto 'si me putra divyena vidhinā kila //
MBh, 3, 293, 8.1 idam atyadbhutaṃ bhīru yato jāto 'smi bhāmini /
MBh, 3, 293, 14.2 cāreṇa viditaścāsīt pṛthāyā divyavarmabhṛt //
MBh, 3, 293, 19.1 sadā hi tasya spardhāsīd arjunena viśāṃ pate /
MBh, 3, 293, 22.2 nādeyaṃ tasya tatkāle kiṃcid asti dvijātiṣu //
MBh, 3, 294, 10.2 tenāvadhyo 'smi lokeṣu tato naitad dadāmyaham //
MBh, 3, 294, 14.1 vidito devadeveśa prāg evāsi mama prabho /
MBh, 3, 294, 15.2 anyeṣāṃ caiva bhūtānām īśvaro hyasi bhūtakṛt //
MBh, 3, 294, 19.1 kāmam astu tathā tāta tava karṇa yathecchasi /
MBh, 3, 294, 29.2 evam apyastu bhagavann ekavīravadhe mama /
MBh, 3, 294, 36.2 dṛṣṭvā sarve siddhasaṃghāś ca nedur na hyasyāsīd duḥkhajo vai vikāraḥ //
MBh, 3, 294, 40.1 śrutvā karṇaṃ muṣitaṃ dhārtarāṣṭrā dīnāḥ sarve bhagnadarpā ivāsan /
MBh, 3, 295, 17.2 anuttarāḥ sarvabhūteṣu bhūyaḥ samprāptāḥ smaḥ saṃśayaṃ kena rājan //
MBh, 3, 296, 1.2 nāpadām asti maryādā na nimittaṃ na kāraṇam /
MBh, 3, 296, 25.2 kim āsīd asi pānīyaṃ naitacchakyaṃ balāt tvayā //
MBh, 3, 296, 25.2 kim āsīd asi pānīyaṃ naitacchakyaṃ balāt tvayā //
MBh, 3, 297, 4.1 naiṣāṃ śastraprahāro 'sti padaṃ nehāsti kasyacit /
MBh, 3, 297, 4.1 naiṣāṃ śastraprahāro 'sti padaṃ nehāsti kasyacit /
MBh, 3, 297, 5.1 syāt tu duryodhanenedam upāṃśuvihitaṃ kṛtam /
MBh, 3, 297, 8.1 tasyāsīnna viṣeṇedam udakaṃ dūṣitaṃ yathā /
MBh, 3, 297, 18.1 yenāsmyudvignahṛdayaḥ samutpannaśirojvaraḥ /
MBh, 3, 297, 19.2 yakṣo 'ham asmi bhadraṃ te nāsmi pakṣī jalecaraḥ /
MBh, 3, 297, 19.2 yakṣo 'ham asmi bhadraṃ te nāsmi pakṣī jalecaraḥ /
MBh, 3, 297, 25.3 kāmaṃ naitat praśaṃsanti santo hi puruṣāḥ sadā //
MBh, 3, 297, 43.3 kasya sviddhṛdayaṃ nāsti kiṃ svid vegena vardhate //
MBh, 3, 297, 44.3 aśmano hṛdayaṃ nāsti nadī vegena vardhate //
MBh, 3, 297, 45.2 kiṃ svit pravasato mitraṃ kiṃ svinmitraṃ gṛhe sataḥ /
MBh, 3, 297, 46.2 sārthaḥ pravasato mitraṃ bhāryā mitraṃ gṛhe sataḥ /
MBh, 3, 297, 59.2 mṛtaḥ kathaṃ syāt puruṣaḥ kathaṃ rāṣṭraṃ mṛtaṃ bhavet /
MBh, 3, 297, 59.3 śrāddhaṃ mṛtaṃ kathaṃ ca syāt kathaṃ yajño mṛto bhavet //
MBh, 3, 297, 62.2 santo dig jalam ākāśaṃ gaur annaṃ prārthanā viṣam /
MBh, 3, 297, 74.1 yathā kuntī tathā mādrī viśeṣo nāsti me tayoḥ /
MBh, 3, 298, 4.2 na taṃ yogaṃ prapaśyāmi yena syur vinipātitāḥ //
MBh, 3, 298, 8.2 dvārāṇyetāni me viddhi priyo hyasi sadā mama //
MBh, 3, 298, 9.1 diṣṭyā pañcasu rakto 'si diṣṭyā te ṣaṭpadī jitā /
MBh, 3, 298, 10.1 dharmo 'ham asmi bhadraṃ te jijñāsus tvām ihāgataḥ /
MBh, 3, 298, 10.2 ānṛśaṃsyena tuṣṭo 'smi varaṃ dāsyāmi te 'nagha //
MBh, 3, 298, 11.1 varaṃ vṛṇīṣva rājendra dātā hyasmi tavānagha /
MBh, 3, 298, 11.2 ye hi me puruṣā bhaktā na teṣām asti durgatiḥ //
MBh, 3, 298, 12.3 tasyāgnayo na lupyeran prathamo 'stu varo mama //
MBh, 3, 298, 24.2 upapanno guṇaiḥ sarvaiḥ svabhāvenāsi pāṇḍava /
MBh, 3, 298, 27.2 paṭhan naraḥ syād vijitendriyo vaśī saputrapautraḥ śatavarṣabhāg bhavet //
MBh, 3, 298, 28.2 kadaryabhāve na ramenmanaḥ sadā nṛṇāṃ sadākhyānam idaṃ vijānatām //
MBh, 4, 1, 1.13 bhārataṃ bhānumāindur yadi na syur amī trayaḥ /
MBh, 4, 1, 10.1 santi ramyā janapadā bahvannāḥ paritaḥ kurūn /
MBh, 4, 1, 17.6 satyavāg asi yājñīko lobhakrodhavivarjitaḥ //
MBh, 4, 1, 22.4 lohitāṃścāśmagarbhāṃśca santi tāta dhanāni me /
MBh, 4, 1, 23.1 āsaṃ yudhiṣṭhirasyāhaṃ purā prāṇasamaḥ sakhā /
MBh, 4, 1, 24.11 jaghnivān asi kaunteya brāhmaṇārtham ariṃdama /
MBh, 4, 2, 2.1 sūpān asya kariṣyāmi kuśalo 'smi mahānase /
MBh, 4, 2, 7.2 āsaṃ yudhiṣṭhirasyāham iti vakṣyāmi pṛcchataḥ //
MBh, 4, 2, 21.2 pratijñāṃ ṣaṇḍhako 'smīti kariṣyāmi mahīpate /
MBh, 4, 2, 21.4 śapto 'ham āsaṃ pūrvaṃ vai urvaśyā kāraṇāntare /
MBh, 4, 2, 26.1 yudhiṣṭhirasya gehe 'smi draupadyāḥ paricārikā /
MBh, 4, 2, 26.2 uṣitāsmīti vakṣyāmi pṛṣṭo rājñā ca bhārata /
MBh, 4, 2, 26.3 urvaśyā api śāpena prāpto 'smi nṛpa ṣaṇḍatām /
MBh, 4, 3, 3.1 kuśalo 'smyaśvaśikṣāyāṃ tathaivāśvacikitsite /
MBh, 4, 3, 7.1 tantipāla iti khyāto nāmnā viditam astu te /
MBh, 4, 3, 16.2 sairandhryo 'rakṣitā loke bhujiṣyāḥ santi bhārata /
MBh, 4, 3, 17.2 yudhiṣṭhirasya gehe 'smi draupadyāḥ paricārikā /
MBh, 4, 3, 17.3 uṣitāsmīti vakṣyāmi pṛṣṭā rājñā ca bhārata /
MBh, 4, 4, 10.2 ārohet saṃmato 'smīti sa rājavasatiṃ vaset //
MBh, 4, 4, 19.2 apriyaṃ cāhitaṃ yat syāt tad asmai nānuvarṇayet //
MBh, 4, 4, 20.1 nāham asya priyo 'smīti matvā seveta paṇḍitaḥ /
MBh, 4, 4, 25.1 śūro 'smīti na dṛptaḥ syād buddhimān iti vā punaḥ /
MBh, 4, 4, 25.1 śūro 'smīti na dṛptaḥ syād buddhimān iti vā punaḥ /
MBh, 4, 4, 42.1 na karmaṇi niyuktaḥ san dhanaṃ kiṃcid upaspṛśet /
MBh, 4, 4, 45.2 anuśiṣṭāḥ sma bhadraṃ te naitad vaktāsti kaścana /
MBh, 4, 5, 6.18 aham apyasmi tṛṣitaḥ kṣudhayābhiprapīḍitaḥ /
MBh, 4, 5, 14.10 kṛtakṛtyaḥ pure prāptaḥ prasādāt te tathāstu me //
MBh, 4, 5, 22.4 kule nāsti samo rūpe yasyeti nakulaḥ smṛtaḥ /
MBh, 4, 5, 23.2 yasmāl laghutaro nāsti kiṃcid yoddhāsi carmaṇi /
MBh, 4, 5, 23.2 yasmāl laghutaro nāsti kiṃcid yoddhāsi carmaṇi /
MBh, 4, 5, 24.34 punaḥ praveśo naḥ syāt tu vanavāsāya sarvathā /
MBh, 4, 5, 28.2 yayā jātā sma vṛddhā sma iti vai vyāharanti te /
MBh, 4, 6, 10.1 kāmena tātābhivadāmyahaṃ tvāṃ kasyāsi rājño viṣayād ihāgataḥ /
MBh, 4, 6, 11.2 yudhiṣṭhirasyāsam ahaṃ purā sakhā vaiyāghrapadyaḥ punar asmi brāhmaṇaḥ /
MBh, 4, 6, 11.2 yudhiṣṭhirasyāsam ahaṃ purā sakhā vaiyāghrapadyaḥ punar asmi brāhmaṇaḥ /
MBh, 4, 6, 11.3 akṣān pravaptuṃ kuśalo 'smi devitā kaṅketi nāmnāsmi virāṭa viśrutaḥ //
MBh, 4, 6, 11.3 akṣān pravaptuṃ kuśalo 'smi devitā kaṅketi nāmnāsmi virāṭa viśrutaḥ //
MBh, 4, 6, 13.3 na me jitaḥ kaścana dhārayed dhanaṃ varo mamaiṣo 'stu tava prasādataḥ //
MBh, 4, 7, 5.2 uvāca sūdo 'smi narendra ballavo bhajasva māṃ vyañjanakāram uttamam //
MBh, 4, 7, 7.2 narendra sūdaḥ paricārako 'smi te jānāmi sūpān prathamena kevalān /
MBh, 4, 8, 13.1 kā tvaṃ brūhi yathā bhadre nāsi dāsī kathaṃcana /
MBh, 4, 8, 15.2 nāsmi devī na gandharvī nāsurī na ca rākṣasī /
MBh, 4, 8, 15.3 sairandhrī tu bhujiṣyāsmi satyam etad bravīmi te //
MBh, 4, 8, 27.2 nāsmi labhyā virāṭena na cānyena kathaṃcana /
MBh, 4, 9, 4.2 vaiśyo 'smi nāmnāham ariṣṭanemir gosaṃkhya āsaṃ kurupuṃgavānām //
MBh, 4, 9, 4.2 vaiśyo 'smi nāmnāham ariṣṭanemir gosaṃkhya āsaṃ kurupuṃgavānām //
MBh, 4, 9, 6.2 tvaṃ brāhmaṇo yadi vā kṣatriyo 'si samudranemīśvararūpavān asi /
MBh, 4, 9, 6.2 tvaṃ brāhmaṇo yadi vā kṣatriyo 'si samudranemīśvararūpavān asi /
MBh, 4, 9, 7.1 kasyāsi rājño viṣayād ihāgataḥ kiṃ cāpi śilpaṃ tava vidyate kṛtam /
MBh, 4, 9, 9.2 teṣāṃ gosaṃkhya āsaṃ vai tantipāleti māṃ viduḥ //
MBh, 4, 9, 10.2 na me 'styaviditaṃ kiṃcit samantād daśayojanam //
MBh, 4, 9, 11.1 guṇāḥ suviditā hyāsanmama tasya mahātmanaḥ /
MBh, 4, 9, 11.2 āsīcca sa mayā tuṣṭaḥ kururājo yudhiṣṭhiraḥ //
MBh, 4, 10, 8.2 gāyāmi nṛtyāmyatha vādayāmi bhadro 'smi nṛtte kuśalo 'smi gīte /
MBh, 4, 10, 8.2 gāyāmi nṛtyāmyatha vādayāmi bhadro 'smi nṛtte kuśalo 'smi gīte /
MBh, 4, 11, 4.1 abhyetya rājānam amitrahābravīj jayo 'stu te pārthiva bhadram astu ca /
MBh, 4, 11, 4.1 abhyetya rājānam amitrahābravīj jayo 'stu te pārthiva bhadram astu ca /
MBh, 4, 11, 5.3 kuto 'si kasyāsi kathaṃ tvam āgataḥ prabrūhi śilpaṃ tava vidyate ca yat //
MBh, 4, 11, 5.3 kuto 'si kasyāsi kathaṃ tvam āgataḥ prabrūhi śilpaṃ tava vidyate ca yat //
MBh, 4, 11, 8.1 na kātaraṃ syānmama jātu vāhanaṃ na me 'sti duṣṭā vaḍavā kuto hayāḥ /
MBh, 4, 11, 8.1 na kātaraṃ syānmama jātu vāhanaṃ na me 'sti duṣṭā vaḍavā kuto hayāḥ /
MBh, 4, 11, 9.2 yad asti kiṃcinmama vājivāhanaṃ tad astu sarvaṃ tvadadhīnam adya vai /
MBh, 4, 11, 9.2 yad asti kiṃcinmama vājivāhanaṃ tad astu sarvaṃ tvadadhīnam adya vai /
MBh, 4, 11, 9.3 ye cāpi kecinmama vājiyojakās tvadāśrayāḥ sārathayaśca santu me //
MBh, 4, 12, 12.2 āsīt samṛddho matsyeṣu puruṣāṇāṃ susaṃmataḥ //
MBh, 4, 12, 15.1 teṣām eko mahān āsīt sarvamallān samāhvayat /
MBh, 4, 13, 8.2 ayuktarūpaṃ hi karoti karma te praśāstu māṃ yacca mamāsti kiṃcana //
MBh, 4, 13, 11.2 adhāryamāṇā srag ivottamā yathā na śobhase sundari śobhanā satī //
MBh, 4, 13, 14.1 paradārāsmi bhadraṃ te na yuktaṃ tvayi sāṃpratam /
MBh, 4, 14, 15.1 santi bahvyastava preṣyā rājaputri vaśānugāḥ /
MBh, 4, 15, 3.1 asti me śayanaṃ śubhraṃ tvadartham upakalpitam /
MBh, 4, 15, 27.3 arthatattvam avijñāya kiṃ nu syāt kuśalaṃ mama //
MBh, 4, 15, 29.2 yasyeyaṃ cārusarvāṅgī bhāryā syād āyatekṣaṇā /
MBh, 4, 15, 29.3 paro lābhaśca tasya syānna sa śocet kadācana //
MBh, 4, 15, 34.1 akālajñāsi sairandhri śailūṣīva vidhāvasi /
MBh, 4, 16, 12.2 kenāsyarthena samprāptā tvariteva mamāntikam //
MBh, 4, 17, 10.2 yasyāsmi karmaṇā prāptā duḥkham etad anantakam //
MBh, 4, 17, 20.1 sahasram ṛṣayo yasya nityam āsan sabhāsadaḥ /
MBh, 4, 17, 23.2 āsan balibhṛtaḥ sarve so 'dyānyair bhṛtim icchati //
MBh, 4, 17, 24.1 pārthivāḥ pṛthivīpālā yasyāsan vaśavartinaḥ /
MBh, 4, 17, 27.2 dṛṣṭvā kasya na duḥkhaṃ syād dharmātmānaṃ yudhiṣṭhiram //
MBh, 4, 18, 24.2 goṣu goveṣam āyāntaṃ pāṇḍubhūtāsmi bhārata //
MBh, 4, 19, 1.3 śaucadāsmi sudeṣṇāyā akṣadhūrtasya kāraṇāt //
MBh, 4, 19, 6.1 na daivasyātibhāro 'sti na daivasyātivartanam /
MBh, 4, 19, 13.2 yasya prasādād durnītaṃ prāptāsmi bharatarṣabha //
MBh, 4, 19, 14.2 yādṛśo me na tatrāsīd duḥkhe paramake tadā //
MBh, 4, 19, 18.2 sā prekṣe mukham anyāsām avarāṇāṃ varā satī //
MBh, 4, 19, 20.2 āsīt sādya sudeṣṇāyā bhītāhaṃ vaśavartinī //
MBh, 4, 19, 21.1 yasyāḥ puraḥsarā āsan pṛṣṭhataścānugāminaḥ /
MBh, 4, 19, 28.2 abhāgyā yat tu jīvāmi martavye sati pāṇḍava //
MBh, 4, 20, 1.2 dhig astu me bāhubalaṃ gāṇḍīvaṃ phalgunasya ca /
MBh, 4, 20, 2.3 tad ahaṃ tasya vijñāya sthita evāsmi bhāmini //
MBh, 4, 20, 23.1 dharme sthitāsmi satataṃ kulaśīlasamanvitā /
MBh, 4, 21, 4.1 tatrāsti śayanaṃ bhīru dṛḍhāṅgaṃ supratiṣṭhitam /
MBh, 4, 21, 11.2 rathaṃ cāśvatarīyuktam astu nau bhīru saṃgamaḥ //
MBh, 4, 21, 13.1 avabodhāddhi bhītāsmi gandharvāṇāṃ yaśasvinām /
MBh, 4, 21, 22.1 āsīd abhyadhikā cāsya śrīḥ śriyaṃ pramumukṣataḥ /
MBh, 4, 21, 31.2 hatvā hiḍimbaṃ sā prītir mamāsīd varavarṇini //
MBh, 4, 21, 45.2 suvāsā darśanīyaśca nānyo 'sti tvādṛśaḥ pumān //
MBh, 4, 21, 46.2 diṣṭyā tvaṃ darśanīyo 'si diṣṭyātmānaṃ praśaṃsasi /
MBh, 4, 21, 49.1 bāhuyuddhaṃ tayor āsīt kruddhayor narasiṃhayoḥ /
MBh, 4, 22, 11.2 prākrośannātham icchantī kṛṣṇā nāthavatī satī //
MBh, 4, 23, 15.2 gandharvarājāya namo yenāsmi parimocitā //
MBh, 4, 23, 19.2 diṣṭyā sairandhri muktāsi diṣṭyāsi punarāgatā /
MBh, 4, 23, 19.2 diṣṭyā sairandhri muktāsi diṣṭyāsi punarāgatā /
MBh, 4, 23, 20.2 kathaṃ sairandhri muktāsi kathaṃ pāpāśca te hatāḥ /
MBh, 4, 24, 3.1 āsīt prahartā ca nṛṇāṃ dārāmarśī ca durmatiḥ /
MBh, 4, 24, 11.1 na ca vidmo gatā yena pārthāḥ syur dṛḍhavikramāḥ /
MBh, 4, 25, 2.2 tasmāt sarve udīkṣadhvaṃ kva nu syuḥ pāṇḍavā gatāḥ //
MBh, 4, 31, 1.3 trigartān aspṛśanmatsyāḥ sūrye pariṇate sati //
MBh, 4, 31, 4.2 devāsurasamo rājann āsīt sūrye vilambati //
MBh, 4, 32, 13.1 uṣitāḥ smaḥ sukhaṃ sarve sarvakāmaiḥ supūjitāḥ /
MBh, 4, 32, 41.2 etenaiva pratītāḥ smo yat tvaṃ mukto 'dya śatrubhiḥ //
MBh, 4, 32, 42.3 ehi tvām abhiṣekṣyāmi matsyarājo 'stu no bhavān //
MBh, 4, 32, 44.2 vaiyāghrapadya viprendra sarvathaiva namo 'stu te //
MBh, 4, 33, 6.2 ārāvaḥ sumahān āsīt saṃprahāre bhayaṃkare //
MBh, 4, 33, 13.2 tasya tat satyam evāstu manuṣyendrasya bhāṣitam //
MBh, 4, 34, 3.2 yat tad āsīnmahad yuddhaṃ tatra me sārathir hataḥ //
MBh, 4, 34, 12.2 bṛhannaḍeti vikhyātaḥ pārthasyāsīt sa sārathiḥ //
MBh, 4, 34, 13.1 dhanuṣy anavaraś cāsīt tasya śiṣyo mahātmanaḥ /
MBh, 4, 34, 15.2 ajayat khāṇḍavaprasthe na hi yantāsti tādṛśaḥ //
MBh, 4, 34, 17.1 yadi vai sārathiḥ sa syāt kurūn sarvān asaṃśayam /
MBh, 4, 35, 4.2 tena nāsti samaḥ sūto yo 'sya sārathyam ācaret //
MBh, 4, 35, 13.1 arjunasya kilāsīstvaṃ sārathir dayitaḥ purā /
MBh, 4, 36, 15.2 sarvāṃ senām upādāya na me santīha sainikāḥ //
MBh, 4, 36, 17.2 bhayena dīnarūpo 'si dviṣatāṃ harṣavardhanaḥ /
MBh, 4, 36, 44.1 mā bhaistvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa /
MBh, 4, 37, 7.2 yattā bhavantastiṣṭhantu syād yuddhaṃ samupasthitam //
MBh, 4, 37, 9.2 āgataḥ klībaveṣeṇa pārtho nāstyatra saṃśayaḥ //
MBh, 4, 38, 9.3 tad ahaṃ rājaputraḥ san spṛśeyaṃ pāṇinā katham //
MBh, 4, 38, 37.2 etat tad arjunasyāsīd gāṇḍīvaṃ paramāyudham //
MBh, 4, 38, 51.2 kalāpo hyeṣa tasyāsīnmādrīputrasya dhīmataḥ //
MBh, 4, 39, 5.2 aham asmyarjunaḥ pārthaḥ sabhāstāro yudhiṣṭhiraḥ /
MBh, 4, 39, 9.2 kenāsi vijayo nāma kenāsi śvetavāhanaḥ /
MBh, 4, 39, 9.2 kenāsi vijayo nāma kenāsi śvetavāhanaḥ /
MBh, 4, 39, 9.3 kirīṭī nāma kenāsi savyasācī kathaṃ bhavān //
MBh, 4, 39, 10.2 dhanaṃjayaśca kenāsi prabrūhi mama tattvataḥ /
MBh, 4, 39, 19.2 tena devamanuṣyeṣu jiṣṇunāmāsmi viśrutaḥ //
MBh, 4, 39, 20.2 kṛṣṇāvadātasya sataḥ priyatvād bālakasya vai //
MBh, 4, 40, 2.2 prīto 'smi puruṣavyāghra na bhayaṃ vidyate tava /
MBh, 4, 40, 13.1 nāsmi klībo mahābāho paravān dharmasaṃyutaḥ /
MBh, 4, 40, 15.1 sahāyavān asmi raṇe yudhyeyam amarair api /
MBh, 4, 40, 16.2 śikṣito hyasmi sārathye tīrthataḥ puruṣarṣabha //
MBh, 4, 40, 26.2 bhrāntadvijaṃ khaṃ tadāsīt prakampitamahādrumam //
MBh, 4, 41, 10.1 mā bhaistvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa /
MBh, 4, 42, 8.2 yadi bībhatsur āyātasteṣāṃ kaḥ syāt parāṅmukhaḥ //
MBh, 4, 42, 12.1 te vā gāvo na paśyanti yadi vā syuḥ parājitāḥ /
MBh, 4, 42, 17.2 nānyatra yuddhācchreyo 'sti tathātmā praṇidhīyatām //
MBh, 4, 43, 3.2 nāvṛttir gacchatām asti sarpāṇām iva sarpatām //
MBh, 4, 43, 18.2 diśaḥ pratiṣṭhamānānām astu śabdo divaṃ gataḥ //
MBh, 4, 44, 2.1 nayā hi bahavaḥ santi śāstrāṇyāśritya cintitāḥ /
MBh, 4, 44, 18.2 ajñānād abhyavaskandya prāptāḥ smo bhayam uttamam //
MBh, 4, 46, 3.1 yasya sūryasamāḥ pañca sapatnāḥ syuḥ prahāriṇaḥ /
MBh, 4, 48, 12.2 tatraiva yotsye vairāṭe nāsti yuddhaṃ nirāmiṣam /
MBh, 4, 53, 47.1 tayor āsīt saṃprahāraḥ kruddhayor narasiṃhayoḥ /
MBh, 4, 53, 53.2 balam āsīt samudbhrāntaṃ droṇārjunasamāgame //
MBh, 4, 53, 63.2 hāhākāro mahān āsīt sainyānāṃ bharatarṣabha //
MBh, 4, 54, 4.2 dahyatām iva veṇūnām āsīt parapuraṃjaya //
MBh, 4, 55, 1.3 na me yudhi samo 'stīti tad idaṃ pratyupasthitam //
MBh, 4, 55, 4.2 dṛṣṭavān asi tasyādya phalam āpnuhi kevalam //
MBh, 4, 55, 11.2 tathāpi na vyathā kācinmama syād vikramiṣyataḥ //
MBh, 4, 60, 17.1 yudhiṣṭhirasyāsmi nideśakārī pārthastṛtīyo yudhi ca sthiro 'smi /
MBh, 4, 60, 17.1 yudhiṣṭhirasyāsmi nideśakārī pārthastṛtīyo yudhi ca sthiro 'smi /
MBh, 4, 60, 18.2 na hīha duryodhanatā tavāsti palāyamānasya raṇaṃ vihāya //
MBh, 4, 63, 43.2 bahuśaḥ pratiṣiddho 'si na ca vācaṃ niyacchasi /
MBh, 4, 64, 12.1 tvayā dāyādavān asmi kaikeyīnandivardhana /
MBh, 4, 64, 13.2 tena karṇena te tāta katham āsīt samāgamaḥ //
MBh, 4, 64, 14.3 tena bhīṣmeṇa te tāta katham āsīt samāgamaḥ //
MBh, 4, 64, 15.3 tena droṇena te tāta katham āsīt samāgamaḥ //
MBh, 4, 64, 17.2 kṛpeṇa tena te tāta katham āsīt samāgamaḥ //
MBh, 4, 64, 18.2 duryodhanena te tāta katham āsīt samāgamaḥ //
MBh, 4, 65, 6.2 atha rājāsane kasmād upaviṣṭo 'syalaṃkṛtaḥ //
MBh, 4, 66, 6.1 yaścāsīd aśvabandhaste nakulo 'yaṃ paraṃtapaḥ /
MBh, 5, 1, 13.1 evaṃ gate dharmasutasya rājño duryodhanasyāpi ca yaddhitaṃ syāt /
MBh, 5, 1, 23.2 ajñāyamāne ca mate parasya kiṃ syāt samārabhyatamaṃ mataṃ vaḥ //
MBh, 5, 2, 4.2 priyaṃ mama syād yadi tatra kaścid vrajecchamārthaṃ kurupāṇḍavānām //
MBh, 5, 2, 7.2 bravītu vākyaṃ praṇipātayuktaṃ kuntīsutasyārthakaraṃ yathā syāt //
MBh, 5, 3, 2.1 santi vai puruṣāḥ śūrāḥ santi kāpuruṣāstathā /
MBh, 5, 3, 2.1 santi vai puruṣāḥ śūrāḥ santi kāpuruṣāstathā /
MBh, 5, 4, 6.2 jitam arthaṃ vijānīyād abudho mārdave sati //
MBh, 5, 5, 2.2 anyathā hyācaran karma puruṣaḥ syāt subāliśaḥ //
MBh, 5, 5, 6.2 ācāryayoḥ sakhā cāsi droṇasya ca kṛpasya ca //
MBh, 5, 6, 3.1 kulena ca viśiṣṭo 'si vayasā ca śrutena ca /
MBh, 5, 6, 3.2 prajñayānavamaścāsi śukreṇāṅgirasena ca //
MBh, 5, 6, 6.2 anakṣajñaṃ matākṣaḥ san kṣatravṛtte sthitaṃ śucim //
MBh, 5, 6, 16.1 na ca tebhyo bhayaṃ te 'sti brāhmaṇo hyasi vedavit /
MBh, 5, 6, 16.1 na ca tebhyo bhayaṃ te 'sti brāhmaṇo hyasi vedavit /
MBh, 5, 7, 13.2 bhavān abhigataḥ pūrvam atra me nāsti saṃśayaḥ /
MBh, 5, 7, 27.1 jāto 'si bhārate vaṃśe sarvapārthivapūjite /
MBh, 5, 7, 33.2 yaśasā cāham apyarthī tasmād asi mayā vṛtaḥ //
MBh, 5, 8, 19.2 araṇyavāsād diṣṭyāsi vimukto jayatāṃ vara //
MBh, 5, 9, 3.1 tvaṣṭā prajāpatir hyāsīd devaśreṣṭho mahātapāḥ /
MBh, 5, 9, 26.3 kartuṃ cāhaṃ na śakṣyāmi karma sadbhir vigarhitam //
MBh, 5, 9, 29.2 aham indro devarājastakṣan viditam astu te /
MBh, 5, 9, 38.1 yat surāpaṃ tu tasyāsīd vaktraṃ triśirasastadā /
MBh, 5, 10, 2.1 samartho hyabhavaṃ pūrvam asamartho 'smi sāṃpratam /
MBh, 5, 11, 10.2 nahuṣo devarājaḥ san krīḍan bahuvidhaṃ tadā //
MBh, 5, 11, 15.1 aham indro 'smi devānāṃ lokānāṃ ca tatheśvaraḥ /
MBh, 5, 11, 16.2 rakṣa māṃ nahuṣād brahmaṃs tavāsmi śaraṇaṃ gatā //
MBh, 5, 11, 18.2 uktavān asi māṃ pūrvam ṛtāṃ tāṃ kuru vai giram //
MBh, 5, 11, 20.2 yad uktāsi mayā devi satyaṃ tad bhavitā dhruvam //
MBh, 5, 12, 4.2 devarājo 'si bhadraṃ te prajā dharmeṇa pālaya //
MBh, 5, 12, 15.2 śaraṇāgatāsmi te brahmaṃstrāhi māṃ mahato bhayāt //
MBh, 5, 12, 17.1 nākāryaṃ kartum icchāmi brāhmaṇaḥ san viśeṣataḥ /
MBh, 5, 12, 29.2 ekapatnyasi satyā ca gacchasva nahuṣaṃ prati //
MBh, 5, 13, 22.2 ekabhartṛtvam evāstu satyaṃ yadyasti vā mayi //
MBh, 5, 13, 22.2 ekabhartṛtvam evāstu satyaṃ yadyasti vā mayi //
MBh, 5, 14, 4.1 pativratāsi yuktā ca yamena niyamena ca /
MBh, 5, 14, 12.1 kimartham asi samprāptā vijñātaśca kathaṃ tvaham /
MBh, 5, 15, 5.2 evam astvityathoktvā tu jagāma nahuṣaṃ prati //
MBh, 5, 15, 10.3 vākyaṃ praṇayasaṃyuktaṃ tataḥ syāṃ vaśagā tava //
MBh, 5, 15, 15.2 dṛḍhaṃ me rucitaṃ devi tvadvaśo 'smi varānane //
MBh, 5, 15, 17.1 mayi kruddhe jaganna syānmayi sarvaṃ pratiṣṭhitam /
MBh, 5, 15, 25.2 śakraṃ cādhigamiṣyāmi mā bhaistvaṃ bhadram astu te //
MBh, 5, 15, 31.3 śaraṇaṃ tvāṃ prapanno 'smi svasti te 'stu mahādyute //
MBh, 5, 15, 31.3 śaraṇaṃ tvāṃ prapanno 'smi svasti te 'stu mahādyute //
MBh, 5, 16, 1.2 tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ /
MBh, 5, 16, 7.2 na te 'styaviditaṃ kiṃcit triṣu lokeṣu pāvaka //
MBh, 5, 16, 24.2 tān abravīnnahuṣo nāsmi śakta āpyāyadhvaṃ tapasā tejasā ca //
MBh, 5, 17, 4.2 svāgataṃ te maharṣe 'stu prīto 'haṃ darśanāt tava /
MBh, 5, 18, 11.1 nātra manyustvayā kāryo yat kliṣṭo 'si mahāvane /
MBh, 5, 19, 10.1 tasya sainyam atīvāsīt tasmin balasamāgame /
MBh, 5, 20, 3.2 vākyopādānahetostu vakṣyāmi vidite sati //
MBh, 5, 20, 15.1 yaścāpi dhārtarāṣṭrasya hetuḥ syād vigrahaṃ prati /
MBh, 5, 22, 2.2 teṣāṃ śāntir vidyate 'smāsu śīghraṃ mithyopetānām upakāriṇāṃ satām //
MBh, 5, 22, 6.2 yathārhamānārthakarā hi pārthās teṣāṃ dveṣṭā nāstyājamīḍhasya pakṣe //
MBh, 5, 22, 14.1 gadābhṛtāṃ nādya samo 'sti bhīmāddhastyāroho nāsti samaśca tasya /
MBh, 5, 22, 14.1 gadābhṛtāṃ nādya samo 'sti bhīmāddhastyāroho nāsti samaśca tasya /
MBh, 5, 22, 19.1 avaruddhā balinaḥ kekayebhyo maheṣvāsā bhrātaraḥ pañca santi /
MBh, 5, 22, 30.1 na jātu tāñ śatrur anyaḥ saheta yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ /
MBh, 5, 22, 34.2 tasya krodhaṃ saṃjayāhaṃ samīke sthāne jānan bhṛśam asmyadya bhītaḥ //
MBh, 5, 23, 6.3 anāmayaṃ pratijāne tavāhaṃ sahānujaiḥ kuśalī cāsmi vidvan //
MBh, 5, 23, 25.1 abhyābhavo dvaitavane ya āsīd durmantrite ghoṣayātrāgatānām /
MBh, 5, 24, 2.1 santyeva vṛddhāḥ sādhavo dhārtarāṣṭre santyeva pāpāḥ pāṇḍava tasya viddhi /
MBh, 5, 24, 2.1 santyeva vṛddhāḥ sādhavo dhārtarāṣṭre santyeva pāpāḥ pāṇḍava tasya viddhi /
MBh, 5, 24, 3.2 mitradhruk syād dhṛtarāṣṭraḥ saputro yuṣmān dviṣan sādhuvṛttān asādhuḥ //
MBh, 5, 25, 4.2 sabhrātṛputrasvajanasya rājñas tad rocatāṃ pāṇḍavānāṃ śamo 'stu //
MBh, 5, 25, 5.1 sarvair dharmaiḥ samupetāḥ stha pārthāḥ prasthānena mārdavenārjavena /
MBh, 5, 25, 8.2 upakruṣṭaṃ jīvitaṃ saṃtyajeyus tataḥ kurūṇāṃ niyato vai bhavaḥ syāt //
MBh, 5, 25, 9.1 te cet kurūn anuśāsya stha pārthā ninīya sarvān dviṣato nigṛhya /
MBh, 5, 25, 9.2 samaṃ vastajjīvitaṃ mṛtyunā syād yajjīvadhvaṃ jñātivadhe na sādhu //
MBh, 5, 25, 14.1 kṛtāñjaliḥ śaraṇaṃ vaḥ prapadye kathaṃ svasti syāt kurusṛñjayānām /
MBh, 5, 25, 15.2 etad rājño bhīṣmapurogamasya mataṃ yad vaḥ śāntir ihottamā syāt //
MBh, 5, 26, 7.2 atraiva ca syād avadhūya eṣa kāmaḥ śarīre hṛdayaṃ dunoti //
MBh, 5, 26, 11.1 anāptaḥ sann āptatamasya vācaṃ suyodhano vidurasyāvamanya /
MBh, 5, 26, 15.1 tadaiva me saṃjaya dīvyato 'bhūnno cet kurūn āgataḥ syād abhāvaḥ /
MBh, 5, 26, 18.1 so 'haṃ na paśyāmi parīkṣamāṇaḥ kathaṃ svasti syāt kurusṛñjayānām /
MBh, 5, 26, 20.2 āsaṃśca yuddhāni purā mahānti kathaṃ karṇo nābhavad dvīpa eṣām //
MBh, 5, 26, 21.2 anye ca ye kuravastatra santi yathārjunānnāstyaparo dhanurdharaḥ //
MBh, 5, 26, 21.2 anye ca ye kuravastatra santi yathārjunānnāstyaparo dhanurdharaḥ //
MBh, 5, 26, 27.2 yaccāsmākaṃ kauravair bhūtapūrvaṃ yā no vṛttir dhārtarāṣṭre tadāsīt //
MBh, 5, 27, 10.1 na karmaṇāṃ vipraṇāśo 'styamutra puṇyānāṃ vāpyatha vā pāpakānām /
MBh, 5, 27, 17.1 apravrajye yojayitvā purastād ātmādhīnaṃ yad balaṃ te tadāsīt /
MBh, 5, 27, 24.2 yatra bhīṣmaḥ śāṃtanavo hataḥ syād yatra droṇaḥ sahaputro hataḥ syāt //
MBh, 5, 27, 24.2 yatra bhīṣmaḥ śāṃtanavo hataḥ syād yatra droṇaḥ sahaputro hataḥ syāt //
MBh, 5, 27, 25.2 etān hatvā kīdṛśaṃ tat sukhaṃ syād yad vindethāstad anubrūhi pārtha //
MBh, 5, 28, 6.2 abrāhmaṇāḥ santi tu ye na vaidyāḥ sarvocchedaṃ sādhu manyeta tebhyaḥ //
MBh, 5, 28, 7.2 prajñaiṣiṇo ye ca hi karma cakrur nāstyantato nāsti nāstīti manye //
MBh, 5, 28, 7.2 prajñaiṣiṇo ye ca hi karma cakrur nāstyantato nāsti nāstīti manye //
MBh, 5, 28, 7.2 prajñaiṣiṇo ye ca hi karma cakrur nāstyantato nāsti nāstīti manye //
MBh, 5, 28, 10.1 yadi hyahaṃ visṛjan syām agarhyo yudhyamāno yadi jahyāṃ svadharmam /
MBh, 5, 29, 15.2 sa kasmāt tvaṃ jānatāṃ jñānavān san vyāyacchase saṃjaya kauravārthe //
MBh, 5, 29, 17.2 dharmatrāṇaṃ puṇyam eṣāṃ kṛtaṃ syād ārye vṛtte bhīmasenaṃ nigṛhya //
MBh, 5, 29, 18.2 yathāśaktyā pūrayantaḥ svakarma tad apyeṣāṃ nidhanaṃ syāt praśastam //
MBh, 5, 29, 24.2 nityotthito bhūtaye 'tandritaḥ syād eṣa smṛtaḥ śūdradharmaḥ purāṇaḥ //
MBh, 5, 29, 36.3 parājitāste patayo na santi patiṃ cānyaṃ bhāmini tvaṃ vṛṇīṣva //
MBh, 5, 29, 37.1 yo bībhatsor hṛdaye prauḍha āsīd asthipracchinmarmaghātī sughoraḥ /
MBh, 5, 29, 39.2 parājito nakulaḥ kiṃ tavāsti kṛṣṇayā tvaṃ dīvya vai yājñasenyā //
MBh, 5, 29, 41.2 puṇyaṃ ca me syāccaritaṃ mahodayaṃ mucyeraṃśca kuravo mṛtyupāśāt //
MBh, 5, 30, 1.2 āmantraye tvā naradevadeva gacchāmyahaṃ pāṇḍava svasti te 'stu /
MBh, 5, 30, 4.1 āpto dūtaḥ saṃjaya supriyo 'si kalyāṇavāk śīlavān dṛṣṭimāṃśca /
MBh, 5, 30, 6.1 tvam eva naḥ priyatamo 'si dūta ihāgacched viduro vā dvitīyaḥ /
MBh, 5, 30, 6.2 abhīkṣṇadṛṣṭo 'si purā hi nastvaṃ dhanaṃjayasyātmasamaḥ sakhāsi //
MBh, 5, 30, 6.2 abhīkṣṇadṛṣṭo 'si purā hi nastvaṃ dhanaṃjayasyātmasamaḥ sakhāsi //
MBh, 5, 30, 33.2 yathā ca vaḥ syuḥ patayo 'nukūlās tathā vṛttim ātmanaḥ sthāpayadhvam //
MBh, 5, 30, 35.2 kalyāṇā vaḥ santu patayo 'nukūlā yūyaṃ patīnāṃ bhavatānukūlāḥ //
MBh, 5, 30, 39.1 andhāśca sarve sthavirāstathaiva hastājīvā bahavo ye 'tra santi /
MBh, 5, 30, 41.1 santyeva me brāhmaṇebhyaḥ kṛtāni bhāvīnyatho no bata vartayanti /
MBh, 5, 30, 45.1 na hīdṛśāḥ santyapare pṛthivyāṃ ye yodhakā dhārtarāṣṭreṇa labdhāḥ /
MBh, 5, 30, 47.1 na vidyate yuktir etasya kācin naivaṃvidhāḥ syāma yathā priyaṃ te /
MBh, 5, 31, 3.1 alaṃ vijñāpanāya syād ācakṣīthā yathātatham /
MBh, 5, 31, 20.2 śāntir no 'stu mahāprājña jñātibhiḥ saha saṃjaya //
MBh, 5, 31, 23.1 alam eva śamāyāsmi tathā yuddhāya saṃjaya /
MBh, 5, 32, 7.2 saṃjayo 'haṃ bhūmipate namaste prāpto 'smi gatvā naradeva pāṇḍavān /
MBh, 5, 32, 15.2 upakrośaṃ ceha gato 'si rājan noheśca pāpaṃ prasajed amutra //
MBh, 5, 32, 22.2 atyakrāmat sa tathā saṃmataḥ syān na saṃśayo nāsti manuṣyakāraḥ //
MBh, 5, 32, 22.2 atyakrāmat sa tathā saṃmataḥ syān na saṃśayo nāsti manuṣyakāraḥ //
MBh, 5, 33, 8.2 yadi kiṃcana kartavyam ayam asmi praśādhi mām //
MBh, 5, 33, 11.2 tad brūhi tvaṃ hi nastāta dharmārthakuśalo hyasi //
MBh, 5, 33, 14.1 kaccid etair mahādoṣair na spṛṣṭo 'si narādhipa /
MBh, 5, 33, 36.2 yaśca krudhyatyanīśaḥ san sa ca mūḍhatamo naraḥ //
MBh, 5, 33, 93.2 na durgato 'smīti karoti manyuṃ tam āryaśīlaṃ param āhur agryam //
MBh, 5, 33, 99.2 dadātyamitreṣvapi yācitaḥ saṃs tam ātmavantaṃ prajahatyanarthāḥ //
MBh, 5, 34, 19.1 kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ /
MBh, 5, 34, 19.1 kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ /
MBh, 5, 34, 60.1 dharmārthau yaḥ parityajya syād indriyavaśānugaḥ /
MBh, 5, 34, 61.1 arthānām īśvaro yaḥ syād indriyāṇām anīśvaraḥ /
MBh, 5, 34, 81.2 śiṣyaste śāsitā so 'stu dhṛtarāṣṭra yudhiṣṭhiraḥ //
MBh, 5, 35, 1.3 śṛṇvato nāsti me tṛptir vicitrāṇīha bhāṣase //
MBh, 5, 35, 2.3 ubhe ete same syātām ārjavaṃ vā viśiṣyate //
MBh, 5, 35, 11.3 sudhanvanna tvam arho 'si mayā saha samāsanam //
MBh, 5, 35, 14.2 hiraṇyaṃ ca gavāśvaṃ ca tavaivāstu virocana /
MBh, 5, 35, 19.3 brahmann abhyarcanīyo 'si śvetā gauḥ pīvarīkṛtā //
MBh, 5, 35, 24.1 nagare pratiruddhaḥ san bahirdvāre bubhukṣitaḥ /
MBh, 5, 35, 39.1 bhrūṇahā gurutalpī ca yaśca syāt pānapo dvijaḥ /
MBh, 5, 35, 48.1 na sā sabhā yatra na santi vṛddhā na te vṛddhā ye na vadanti dharmam /
MBh, 5, 35, 48.2 nāsau dharmo yatra na satyam asti na tat satyaṃ yacchalenānuviddham //
MBh, 5, 36, 6.1 nākrośī syānnāvamānī parasya mitradrohī nota nīcopasevī /
MBh, 5, 36, 30.1 mā naḥ kule vairakṛt kaścid astu rājāmātyo mā parasvāpahārī /
MBh, 5, 36, 41.1 arthayed eva mitrāṇi sati vāsati vā dhane /
MBh, 5, 36, 64.2 yeṣāṃ cānnāni bhuñjīta ye ca syuḥ śaraṇāgatāḥ //
MBh, 5, 37, 3.2 striyaśca yo 'rakṣati bhadram astu te yaścāyācyaṃ yācati yaśca katthate //
MBh, 5, 37, 10.2 etāni mānavān ghnanti na mṛtyur bhadram astu te //
MBh, 5, 37, 28.2 senājīvī coddhṛtabhakta eva vyavahāre vai varjanīyāḥ syur ete //
MBh, 5, 37, 37.2 vyavasāyaśca yasya syāt tasyāvṛttibhayaṃ kutaḥ //
MBh, 5, 37, 42.1 na syād vanam ṛte vyāghrān vyāghrā na syur ṛte vanam /
MBh, 5, 37, 42.1 na syād vanam ṛte vyāghrān vyāghrā na syur ṛte vanam /
MBh, 5, 37, 52.2 tena vairaṃ samāsajya dūrastho 'smīti nāśvaset //
MBh, 5, 37, 54.1 prajñāśareṇābhihatasya jantoś cikitsakāḥ santi na cauṣadhāni /
MBh, 5, 38, 8.1 apakṛtvā buddhimato dūrastho 'smīti nāśvaset /
MBh, 5, 38, 10.1 anīrṣyur guptadāraḥ syāt saṃvibhāgī priyaṃvadaḥ /
MBh, 5, 38, 38.1 yeṣu duṣṭeṣu doṣaḥ syād yogakṣemasya bhārata /
MBh, 5, 39, 27.2 ādāveva na tat kuryād adhruve jīvite sati //
MBh, 5, 39, 53.2 udyateṣu ca śastreṣu nāsti śeṣavatāṃ bhayam //
MBh, 5, 39, 57.2 saṃgraheṇaiṣa dharmaḥ syāt kāmād anyaḥ pravartate //
MBh, 5, 39, 61.1 atikleśena ye 'rthāḥ syur dharmasyātikrameṇa ca /
MBh, 5, 40, 5.1 sukhārthinaḥ kuto vidyā nāsti vidyārthinaḥ sukham /
MBh, 5, 40, 8.2 vṛddho jñātir avasanno vayasya etāni te santu gṛhe sadaiva //
MBh, 5, 40, 18.2 yaśaḥ paraṃ prāpsyasi jīvaloke bhayaṃ na cāmutra na ceha te 'sti //
MBh, 5, 41, 2.3 sanatsujātaḥ provāca mṛtyur nāstīti bhārata //
MBh, 5, 41, 4.3 tvam eva vidura brūhi prajñāśeṣo 'sti cet tava //
MBh, 5, 41, 7.3 katham etena dehena syād ihaiva samāgamaḥ //
MBh, 5, 42, 2.2 sanatsujāta yadīdaṃ śṛṇomi mṛtyur hi nāstīti tavopadeśam /
MBh, 5, 42, 3.2 amṛtyuḥ karmaṇā kecinmṛtyur nāstīti cāpare /
MBh, 5, 42, 15.3 dharmaḥ pāpena pratihanyate sma utāho dharmaḥ pratihanti pāpam //
MBh, 5, 42, 25.1 aśrāntaḥ syād anādānāt saṃmato nirupadravaḥ /
MBh, 5, 42, 25.2 śiṣṭo na śiṣṭavat sa syād brāhmaṇo brahmavit kaviḥ //
MBh, 5, 43, 13.2 tribhir dvābhyām ekato vā viśiṣṭo nāsya svam astīti sa veditavyaḥ //
MBh, 5, 43, 15.1 damo 'ṣṭādaśadoṣaḥ syāt pratikūlaṃ kṛtākṛte /
MBh, 5, 43, 21.1 apramādo 'ṣṭadoṣaḥ syāt tān doṣān parivarjayet /
MBh, 5, 43, 24.2 teṣāṃ tu katamaḥ sa syād yam ahaṃ veda brāhmaṇam //
MBh, 5, 43, 31.1 na vedānāṃ veditā kaścid asti kaścid vedān budhyate vāpi rājan /
MBh, 5, 43, 32.2 yaśchinnavicikitsaḥ sann ācaṣṭe sarvasaṃśayān //
MBh, 5, 45, 16.2 madhyame madhya āgacched api cet syānmanojavaḥ /
MBh, 5, 45, 19.1 sadā sadāsatkṛtaḥ syānna mṛtyur amṛtaṃ kutaḥ /
MBh, 5, 45, 19.2 satyānṛte satyasamānabandhane sataśca yonir asataścaika eva /
MBh, 5, 45, 25.1 aham evāsmi vo mātā pitā putro 'smyahaṃ punaḥ /
MBh, 5, 45, 25.1 aham evāsmi vo mātā pitā putro 'smyahaṃ punaḥ /
MBh, 5, 45, 25.2 ātmāham api sarvasya yacca nāsti yad asti ca //
MBh, 5, 45, 25.2 ātmāham api sarvasya yacca nāsti yad asti ca //
MBh, 5, 45, 26.1 pitāmaho 'smi sthaviraḥ pitā putraśca bhārata /
MBh, 5, 46, 15.2 prāpto 'smi pāṇḍavān gatvā tad vijānīta kauravāḥ /
MBh, 5, 47, 6.3 asti nūnaṃ karma kṛtaṃ purastād anirviṣṭaṃ pāpakaṃ dhārtarāṣṭraiḥ //
MBh, 5, 47, 39.2 na jātu taṃ śatravo 'nye saheran yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ //
MBh, 5, 47, 64.2 dhruvaṃ sarvān so 'bhyatīyād amitrān sendrān devānmānuṣe nāsti cintā //
MBh, 5, 47, 80.2 śramaśca te yudhyamānasya na syād ākāśe vā apsu caiva kramaḥ syāt //
MBh, 5, 47, 80.2 śramaśca te yudhyamānasya na syād ākāśe vā apsu caiva kramaḥ syāt //
MBh, 5, 47, 87.2 dharmād adharmaścarito garīyān iti dhruvaṃ nāsti kṛtaṃ na sādhu //
MBh, 5, 47, 90.1 pratyakṣaṃ vaḥ kuravo yad bravīmi yudhyamānā dhārtarāṣṭrā na santi /
MBh, 5, 47, 90.2 anyatra yuddhāt kuravaḥ parīpsan na yudhyatāṃ śeṣa ihāsti kaścit //
MBh, 5, 47, 92.1 apyevaṃ no brāhmaṇāḥ santi vṛddhā bahuśrutāḥ śīlavantaḥ kulīnāḥ /
MBh, 5, 47, 95.2 dṛṣṭiśca me na vyathate purāṇī yudhyamānā dhārtarāṣṭrā na santi //
MBh, 5, 47, 103.2 ete sarve yad vadante tad astu āyuṣmantaḥ kuravaḥ santu sarve //
MBh, 5, 47, 103.2 ete sarve yad vadante tad astu āyuṣmantaḥ kuravaḥ santu sarve //
MBh, 5, 48, 25.1 no ced ayam abhāvaḥ syāt kurūṇāṃ pratyupasthitaḥ /
MBh, 5, 48, 29.3 kṣatradharme sthito hyasmi svadharmād anapeyivān //
MBh, 5, 48, 45.2 na hyasya triṣu lokeṣu sadṛśo 'sti dhanurdharaḥ //
MBh, 5, 49, 14.1 dṛṣṭavān asmi rājendra kuntīputrān mahārathān /
MBh, 5, 49, 17.1 yasya bāhubale tulyaḥ pṛthivyāṃ nāsti kaścana /
MBh, 5, 49, 37.1 ya āsīccharaṇaṃ kāle pāṇḍavānāṃ mahātmanām /
MBh, 5, 51, 1.3 trailokyam api tasya syād yoddhā yasya dhanaṃjayaḥ //
MBh, 5, 51, 4.2 māhātmyāt saṃśayo loke na tvasti vijayo mama //
MBh, 5, 51, 7.1 na tu jetārjunasyāsti hantā cāsya na vidyate /
MBh, 5, 51, 12.1 naiva no 'sti dhanustādṛṅ na yoddhā na ca sārathiḥ /
MBh, 5, 54, 12.1 pratiyuddhe tu niyataḥ syād asmākaṃ parājayaḥ /
MBh, 5, 54, 14.1 praṇipāte tu doṣo 'sti bandhūnāṃ śāśvatīḥ samāḥ /
MBh, 5, 54, 19.1 ekaikaśaḥ samarthāḥ smo vijetuṃ sarvapārthivān /
MBh, 5, 54, 22.3 ityeṣāṃ niścayo hyāsīt tatkālam amitaujasām //
MBh, 5, 54, 23.1 purā pareṣāṃ pṛthivī kṛtsnāsīd vaśavartinī /
MBh, 5, 54, 31.1 matsamo hi gadāyuddhe pṛthivyāṃ nāsti kaścana /
MBh, 5, 54, 31.2 nāsīt kaścid atikrānto bhavitā na ca kaścana //
MBh, 5, 54, 33.1 duryodhanasamo nāsti gadāyām iti niścayaḥ /
MBh, 5, 54, 39.2 duryodhanasamo nāsti gadāyām iti niścayaḥ //
MBh, 5, 54, 51.2 anujñātaśca rāmeṇa matsamo 'sīti bhārata //
MBh, 5, 54, 52.1 kuṇḍale rucire cāstāṃ karṇasya sahaje śubhe /
MBh, 5, 54, 62.2 nyūnāḥ pareṣāṃ saptaiva kasmānme syāt parājayaḥ //
MBh, 5, 55, 3.2 mantraṃ jijñāsamānaḥ san bībhatsuḥ samayojayat //
MBh, 5, 56, 26.2 na santi sarve putrā me mūḍhā durdyūtadevinaḥ /
MBh, 5, 56, 59.1 naitādṛśo hi yodho 'sti pṛthivyām iha kaścana /
MBh, 5, 59, 8.1 agniḥ sācivyakartā syāt khāṇḍave tat kṛtaṃ smaran /
MBh, 5, 59, 13.2 rathaśca caturantāyāṃ yasya nāsti samastviṣā //
MBh, 5, 59, 21.2 anidro niḥsukhaścāsmi kurūṇāṃ śamacintayā //
MBh, 5, 60, 2.1 aśakyā devasacivāḥ pārthāḥ syur iti yad bhavān /
MBh, 5, 60, 7.1 tasmānna bhavatā cintā kāryaiṣā syāt kadācana /
MBh, 5, 60, 16.1 bhayāni viṣaye rājan vyālādīni na santi me /
MBh, 5, 60, 17.2 dharmiṣṭhāśca prajāḥ sarvā ītayaśca na santi me //
MBh, 5, 60, 19.1 yadi hyete samarthāḥ syur maddviṣastrātum ojasā /
MBh, 5, 61, 2.2 vijñāya tenāsmi tadaivam uktas tavāntakāle 'pratibhāsyatīti //
MBh, 5, 61, 4.2 tatastad astraṃ mama sāvaśeṣaṃ tasmāt samartho 'smi mamaiṣa bhāraḥ //
MBh, 5, 61, 7.2 na karṇa jānāsi yathā pradhāne hate hatāḥ syur dhṛtarāṣṭraputrāḥ //
MBh, 5, 63, 4.1 bhīmasenaṃ ca kaunteyaṃ yasya nāsti samo bale /
MBh, 5, 65, 4.2 gāvalgaṇe brūhi naḥ sāraphalgu svasenāyāṃ yāvad ihāsti kiṃcit /
MBh, 5, 65, 5.2 sa me pṛṣṭaḥ saṃjaya brūhi sarvaṃ yudhyamānāḥ katare 'sminna santi //
MBh, 5, 67, 11.2 dayito 'si rājan kṛṣṇasya dhṛtarāṣṭra nibodha me /
MBh, 5, 68, 11.1 asataśca sataścaiva sarvasya prabhavāpyayāt /
MBh, 5, 70, 5.2 ayam asmi mahābāho brūhi yat te vivakṣitam /
MBh, 5, 70, 7.2 yathoktaṃ dūta ācaṣṭe vadhyaḥ syād anyathā bruvan //
MBh, 5, 70, 12.2 mithyā carati lubdhaḥ saṃścaran priyam ivātmanaḥ //
MBh, 5, 70, 38.2 nāsyādhikāro dharme 'sti yathā śūdrastathaiva saḥ //
MBh, 5, 70, 44.1 ye punaḥ syur asaṃbaddhā anāryāḥ kṛṣṇa śatravaḥ /
MBh, 5, 70, 44.2 teṣām apyavadhaḥ kāryaḥ kiṃ punar ye syur īdṛśāḥ //
MBh, 5, 70, 45.2 teṣāṃ vadho 'tipāpīyān kiṃ nu yuddhe 'sti śobhanam //
MBh, 5, 70, 54.2 yasya syād vijayaḥ kṛṣṇa tasyāpyapacayo dhruvam //
MBh, 5, 70, 64.1 ato 'nyathā nāsti śāntir nityam antaram antataḥ /
MBh, 5, 70, 66.2 phalanirvṛttir iddhā syāt tannṛśaṃsataraṃ bhavet //
MBh, 5, 70, 67.1 yā tu tyāgena śāntiḥ syāt tad ṛte vadha eva saḥ /
MBh, 5, 70, 72.2 evam eva manuṣyeṣu viśeṣo nāsti kaścana //
MBh, 5, 70, 78.2 ko hi kṛṣṇāsti nastvādṛk sarvaniścayavit suhṛt //
MBh, 5, 70, 80.2 puṇyaṃ me sumahad rājaṃścaritaṃ syānmahāphalam //
MBh, 5, 70, 88.2 arthaprāptiḥ kadācit syād antato vāpy avācyatā //
MBh, 5, 70, 90.2 yathā sarve sumanasaḥ saha syāmaḥ sucetasaḥ //
MBh, 5, 70, 91.1 bhrātā cāsi sakhā cāsi bībhatsor mama ca priyaḥ /
MBh, 5, 70, 91.1 bhrātā cāsi sakhā cāsi bībhatsor mama ca priyaḥ /
MBh, 5, 70, 91.2 sauhṛdenāviśaṅkyo 'si svasti prāpnuhi bhūtaye //
MBh, 5, 71, 7.1 na paryāyo 'sti yat sāmyaṃ tvayi kuryur viśāṃ pate /
MBh, 5, 71, 14.2 ślāghamānaḥ prahṛṣṭaḥ san bhāṣate bhrātṛbhiḥ saha //
MBh, 5, 71, 15.1 etāvat pāṇḍavānāṃ hi nāsti kiṃcid iha svakam /
MBh, 5, 71, 18.1 ye tatrāsan samānītāste dṛṣṭvā tvām anāgasam /
MBh, 5, 71, 25.2 yeṣām asti dvidhābhāvo rājan duryodhanaṃ prati //
MBh, 5, 71, 35.3 manuṣyalokakṣapaṇo 'tha ghoro no ced anuprāpta ihāntakaḥ syāt //
MBh, 5, 72, 1.2 yathā yathaiva śāntiḥ syāt kurūṇāṃ madhusūdana /
MBh, 5, 72, 18.1 apyayaṃ naḥ kurūṇāṃ syād yugānte kālasaṃbhṛtaḥ /
MBh, 5, 72, 21.1 apyudāsīnavṛttiḥ syād yathā naḥ kurubhiḥ saha /
MBh, 5, 72, 22.2 bhrātṝṇām astu saubhrātraṃ dhārtarāṣṭraḥ praśāmyatām //
MBh, 5, 73, 13.1 tathā satyaṃ bravīmyetannāsti tasya vyatikramaḥ /
MBh, 5, 73, 17.2 kaśmalenābhipanno 'si tena te vikṛtaṃ manaḥ //
MBh, 5, 73, 18.2 ūrustambhagṛhīto 'si tasmāt praśamam icchasi //
MBh, 5, 74, 7.1 paśyeme rodasī kṛṣṇa yayor āsann imāḥ prajāḥ /
MBh, 5, 75, 4.2 bandhubhiśca suhṛdbhiśca bhīma tvam asi tādṛśaḥ //
MBh, 5, 75, 11.2 evambuddhiḥ pravarteta phalaṃ syād ubhayānvayāt //
MBh, 5, 75, 12.1 ya evaṃ kṛtabuddhiḥ san karmasveva pravartate /
MBh, 5, 75, 14.1 nātipraṇītaraśmiḥ syāt tathā bhavati paryaye /
MBh, 5, 75, 18.2 dhūr arjunena dhāryā syād voḍhavya itaro janaḥ //
MBh, 5, 75, 19.1 ahaṃ hi yantā bībhatsor bhavitā saṃyuge sati /
MBh, 5, 76, 5.2 kurvanti teṣāṃ karmāṇi yeṣāṃ nāsti phalodayaḥ //
MBh, 5, 76, 6.1 saṃpādyamānaṃ samyak ca syāt karma saphalaṃ prabho /
MBh, 5, 76, 11.1 śarma taiḥ saha vā no 'stu tava vā yaccikīrṣitam /
MBh, 5, 76, 16.2 kriyā kathaṃ nu mukhyā syānmṛdunā vetareṇa vā //
MBh, 5, 78, 7.1 anyathā buddhayo hyāsann asmāsu vanavāsiṣu /
MBh, 5, 79, 1.3 yathā tu yuddham eva syāt tathā kāryam ariṃdama //
MBh, 5, 80, 13.2 moktavyasteṣu daṇḍaḥ syājjīvitaṃ parirakṣatā //
MBh, 5, 80, 20.2 kā nu sīmantinī mādṛk pṛthivyām asti keśava //
MBh, 5, 80, 25.2 dāsībhūtāsmi pāpānāṃ sabhāmadhye vyavasthitā //
MBh, 5, 80, 26.2 trāhi mām iti govinda manasā kāṅkṣito 'si me //
MBh, 5, 80, 27.2 varaṃ vṛṇīṣva pāñcāli varārhāsi matāsi me //
MBh, 5, 80, 27.2 varaṃ vṛṇīṣva pāñcāli varārhāsi matāsi me //
MBh, 5, 80, 28.1 adāsāḥ pāṇḍavāḥ santu sarathāḥ sāyudhā iti /
MBh, 5, 80, 29.1 evaṃvidhānāṃ duḥkhānām abhijño 'si janārdana /
MBh, 5, 80, 32.1 yadi te 'ham anugrāhyā yadi te 'sti kṛpā mayi /
MBh, 5, 80, 45.2 hatamitrā hatabalā yeṣāṃ kruddhāsi bhāmini //
MBh, 5, 81, 2.2 samarthaḥ praśamaṃ caiṣāṃ kartuṃ tvam asi keśava //
MBh, 5, 81, 43.1 api jātu sa kālaḥ syāt kṛṣṇa duḥkhaviparyayaḥ /
MBh, 5, 81, 52.2 priyaṃ me syānmahābāho mucyeranmahato bhayāt //
MBh, 5, 81, 72.1 āpṛṣṭo 'si mahābāho punar drakṣyāmahe vayam /
MBh, 5, 82, 4.2 tasya prayāṇe yānyāsann adbhutāni mahātmanaḥ /
MBh, 5, 82, 8.1 tamaḥsaṃvṛtam apyāsīt sarvaṃ jagad idaṃ tadā /
MBh, 5, 82, 11.2 tatra tatra sukho vāyuḥ sarvaṃ cāsīt pradakṣiṇam //
MBh, 5, 82, 25.1 tasmin grāme pradhānāstu ya āsan brāhmaṇā nṛpa /
MBh, 5, 83, 7.2 pūjito hi sukhāya syād asukhaḥ syād apūjitaḥ //
MBh, 5, 83, 7.2 pūjito hi sukhāya syād asukhaḥ syād apūjitaḥ //
MBh, 5, 85, 1.2 rājan bahumataścāsi trailokyasyāpi sattamaḥ /
MBh, 5, 85, 1.3 saṃbhāvitaśca lokasya saṃmataścāsi bhārata //
MBh, 5, 85, 2.2 śāstrād vā supratarkād vā susthiraḥ sthaviro hyasi //
MBh, 5, 85, 17.1 pitāsi rājan putrāste vṛddhastvaṃ śiśavaḥ pare /
MBh, 5, 86, 4.1 avamānaśca yatra syāt kṣatriyasya viśāṃ pate /
MBh, 5, 86, 6.1 na tu tasmin pradeyaṃ syāt tathā kāryagatiḥ prabho /
MBh, 5, 86, 12.2 na paryāyo 'sti yad rājañ śriyaṃ niṣkevalām aham /
MBh, 5, 87, 7.1 na sma kaścid gṛhe rājaṃstad āsīd bharatarṣabha /
MBh, 5, 87, 18.1 tatrāsīd ūrjitaṃ mṛṣṭaṃ kāñcanaṃ mahad āsanam /
MBh, 5, 88, 57.2 nānāvidhānāṃ duḥkhānām āvāso 'smi janārdana /
MBh, 5, 88, 58.1 na sma kleśatamaṃ me syāt putraiḥ saha paraṃtapa /
MBh, 5, 88, 59.1 duḥkhād api sukhaṃ na syād yadi puṇyaphalakṣayaḥ /
MBh, 5, 88, 59.2 na me viśeṣo jātvāsīd dhārtarāṣṭreṣu pāṇḍavaiḥ //
MBh, 5, 88, 67.1 dharmaśced asti vārṣṇeya tathā satyaṃ bhaviṣyati /
MBh, 5, 88, 73.1 parāśrayā vāsudeva yā jīvāmi dhig astu mām /
MBh, 5, 88, 86.2 nādhyagacchat tathā nāthaṃ kṛṣṇā nāthavatī satī //
MBh, 5, 88, 90.1 kā nu sīmantinī tvādṛg lokeṣvasti pitṛṣvasaḥ /
MBh, 5, 88, 100.1 yad yat teṣāṃ mahābāho pathyaṃ syānmadhusūdana /
MBh, 5, 88, 101.2 prabhāvajñāsmi te kṛṣṇa satyasyābhijanasya ca //
MBh, 5, 89, 14.2 saṃbandhī dayitaścāsi dhṛtarāṣṭrasya mādhava //
MBh, 5, 89, 22.1 vairaṃ no nāsti bhavatā govinda na ca vigrahaḥ /
MBh, 5, 90, 11.2 iti vyavasitāsteṣu vacanaṃ syānnirarthakam //
MBh, 5, 90, 12.1 yatra sūktaṃ duruktaṃ ca samaṃ syānmadhusūdana /
MBh, 5, 91, 2.2 tathā vacanam ukto 'smi tvayaitat pitṛmātṛvat //
MBh, 5, 91, 6.2 prāpto bhavati tat puṇyam atra me nāsti saṃśayaḥ //
MBh, 5, 91, 19.2 puṇyaṃ ca me syāccaritaṃ mahārthaṃ mucyeraṃśca kuravo mṛtyupāśāt //
MBh, 5, 92, 22.2 asiprāsāyudhadharāḥ kṛṣṇasyāsan puraḥsarāḥ //
MBh, 5, 92, 33.2 vṛṣṇayaḥ kṛtavarmā ca āsan kṛṣṇasya pṛṣṭhataḥ //
MBh, 5, 92, 53.1 tatastūṣṇīṃ sarvam āsīd govindagatamānasam /
MBh, 5, 93, 3.1 kurūṇāṃ pāṇḍavānāṃ ca śamaḥ syād iti bhārata /
MBh, 5, 93, 16.2 sahabhūtāstu bharatāstavaiva syur janeśvara //
MBh, 5, 93, 33.2 tvayi prakṛtim āpanne śeṣaṃ syāt kurunandana //
MBh, 5, 93, 37.1 hārdaṃ yat pāṇḍaveṣvāsīt prāpte 'smin āyuṣaḥ kṣaye /
MBh, 5, 94, 1.3 stimitā hṛṣṭaromāṇa āsan sarve sabhāsadaḥ //
MBh, 5, 94, 7.1 asti kaścid viśiṣṭo vā madvidho vā bhaved yudhi /
MBh, 5, 94, 20.3 bhavadbhyāṃ yuddham ākāṅkṣann upayāto 'smi parvatam /
MBh, 5, 94, 30.2 pādayor nyapatad rājā svasti me 'stviti cābravīt //
MBh, 5, 94, 45.2 tat tathaivāstu bhadraṃ te svārtham evānucintaya //
MBh, 5, 96, 17.2 divyapraharaṇāścāsan pūrvadaivatanirmitāḥ //
MBh, 5, 99, 1.3 vikrame gamane bhāre naiṣām asti pariśramaḥ //
MBh, 5, 101, 26.1 kriyatām atra yatno hi prītimān asmyanena vai /
MBh, 5, 102, 8.2 kule tava tathaivāstu guṇakeśī sumadhyamā //
MBh, 5, 102, 20.2 kāryasaṃsādhanārthāya svasti te 'stu bhujaṃgama //
MBh, 5, 102, 22.1 saṃgatyā tatra bhagavān viṣṇur āsīccaturbhujaḥ /
MBh, 5, 102, 26.2 īśastvam asi lokānāṃ carāṇām acarāśca ye /
MBh, 5, 103, 3.3 kāmakāravaraṃ dattvā punaś calitavān asi //
MBh, 5, 103, 14.1 ko 'nyo bhārasaho hyasti ko 'nyo 'sti balavattaraḥ /
MBh, 5, 103, 14.1 ko 'nyo bhārasaho hyasti ko 'nyo 'sti balavattaraḥ /
MBh, 5, 103, 14.2 mayā yo 'haṃ viśiṣṭaḥ san vahāmīmaṃ sabāndhavam //
MBh, 5, 103, 27.2 bhujena svairamuktena niṣpiṣṭo 'smi mahītale //
MBh, 5, 103, 38.1 yathaiveśvarasṛṣṭo 'smi yad bhāvi yā ca me gatiḥ /
MBh, 5, 104, 17.2 bhuktvā prīto 'smi viprarṣe tam uktvā sa munir gataḥ //
MBh, 5, 105, 9.1 na rūpam anṛtasyāsti nānṛtasyāsti saṃtatiḥ /
MBh, 5, 105, 9.1 na rūpam anṛtasyāsti nānṛtasyāsti saṃtatiḥ /
MBh, 5, 105, 10.2 aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ //
MBh, 5, 105, 17.2 īpsitenābhilāṣeṇa yoktavyo vibhave sati //
MBh, 5, 105, 18.1 vibhavaścāsti me vipra vāsavāvarajo dvija /
MBh, 5, 106, 1.2 anuśiṣṭo 'smi devena gālavājñātayoninā /
MBh, 5, 106, 10.2 atraivoktā savitrāsīt sāvitrī brahmavādiṣu //
MBh, 5, 106, 18.1 priyaṃ kāryaṃ hi me tasya yasyāsmi vacane sthitaḥ /
MBh, 5, 110, 2.2 daivatānāṃ hi sāṃnidhyam atra kīrtitavān asi //
MBh, 5, 110, 18.1 naiva me 'sti dhanaṃ kiṃcinna dhanenānvitaḥ suhṛt /
MBh, 5, 110, 20.1 nātiprajño 'si viprarṣe yo ''tmānaṃ tyaktum icchasi /
MBh, 5, 110, 21.2 upāyo 'tra mahān asti yenaitad upapadyate //
MBh, 5, 111, 12.2 na bhetavyaṃ suparṇo 'si suparṇa tyaja saṃbhramam //
MBh, 5, 111, 13.1 ninditāsmi tvayā vatsa na ca nindāṃ kṣamāmyaham /
MBh, 5, 112, 6.1 asti somānvavāye me jātaḥ kaścinnṛpaḥ sakhā /
MBh, 5, 112, 6.2 abhigacchāvahe taṃ vai tasyāsti vibhavo bhuvi //
MBh, 5, 112, 8.1 vibhavaścāsya sumahān āsīd dhanapater iva /
MBh, 5, 113, 6.2 na tathā vittavān asmi kṣīṇaṃ vittaṃ hi me sakhe //
MBh, 5, 113, 7.1 na ca śakto 'smi te kartuṃ mogham āgamanaṃ khaga /
MBh, 5, 113, 9.2 yathāśānāśanaṃ loke dehi nāstīti vā vacaḥ //
MBh, 5, 113, 10.1 hatāśo hyakṛtārthaḥ san hataḥ saṃbhāvito naraḥ /
MBh, 5, 113, 14.2 ahaṃ dauhitravān syāṃ vai vara eṣa mama prabho //
MBh, 5, 115, 5.2 mām evam upayāto 'si bhāvi caitad asaṃśayam //
MBh, 5, 116, 6.1 gurvartho 'yaṃ samārambho na hayaiḥ kṛtyam asti me /
MBh, 5, 116, 7.1 anapatyo 'si rājarṣe putrau janaya pārthiva /
MBh, 5, 116, 10.1 śrutavān asmi te vākyaṃ yathā vadasi gālava /
MBh, 5, 117, 8.2 nīyamānāni saṃtāre hṛtānyāsan vitastayā /
MBh, 5, 117, 9.3 tato 'si gatasaṃmohaḥ kṛtakṛtyo dvijarṣabha //
MBh, 5, 118, 3.2 śailadrumavanaukānām āsīt tatra samāgamaḥ //
MBh, 5, 119, 16.2 na hi mānuṣarūpo 'si ko vārthaḥ kāṅkṣitastvayā //
MBh, 5, 119, 17.2 yayātir asmi rājarṣiḥ kṣīṇapuṇyaścyuto divaḥ /
MBh, 5, 120, 4.1 prāptavān asmi yal loke sarvavarṇeṣvagarhayā /
MBh, 5, 120, 7.1 prāptavān asmi yal loke kṣatradharmodbhavaṃ yaśaḥ /
MBh, 5, 121, 8.2 yena tvāṃ nābhijānanti tato 'jñātvāsi pātitaḥ //
MBh, 5, 121, 9.1 prītyaiva cāsi dauhitraistāritastvam ihāgataḥ /
MBh, 5, 121, 9.2 sthānaṃ ca pratipanno 'si karmaṇā svena nirjitam /
MBh, 5, 121, 10.2 bhagavan saṃśayo me 'sti kaścit taṃ chettum arhasi /
MBh, 5, 121, 12.1 kathaṃ tad alpakālena kṣīṇaṃ yenāsmi pātitaḥ /
MBh, 5, 121, 14.1 tad anenaiva doṣeṇa kṣīṇaṃ yenāsi pātitaḥ /
MBh, 5, 121, 16.2 na hi mānapradagdhānāṃ kaścid asti samaḥ kvacit //
MBh, 5, 121, 21.2 na tasya nāśo 'sti na cāpakarṣo nānyastad aśnāti sa eva kartā //
MBh, 5, 122, 4.2 suhṛtkāryaṃ tu sumahat kṛtaṃ te syājjanārdana //
MBh, 5, 122, 17.1 hrīmān asi kule jātaḥ śrutavān anṛśaṃsavān /
MBh, 5, 122, 51.2 yasmiñ jite jitaṃ te syāt pumān ekaḥ sa dṛśyatām //
MBh, 5, 122, 58.1 astu śeṣaṃ kauravāṇāṃ mā parābhūd idaṃ kulam /
MBh, 5, 123, 2.1 kṛṣṇena vākyam ukto 'si suhṛdāṃ śamam icchatā /
MBh, 5, 123, 27.2 tvadartham abhijalpantaṃ na tavāstyaparābhavaḥ //
MBh, 5, 126, 16.2 kathaṃ te nāparādho 'sti pāṇḍaveṣu mahātmasu //
MBh, 5, 126, 17.2 mithyāvṛttir anāryaḥ sann adya vipratipadyase //
MBh, 5, 126, 18.2 śāmyeti muhur ukto 'si na ca śāmyasi pārthiva //
MBh, 5, 127, 37.2 prasanno hi sukhāya syād ubhayor eva keśavaḥ //
MBh, 5, 127, 48.2 dhṛṣṭadyumne ca saṃkruddhe na syuḥ sarvāḥ prajā dhruvam //
MBh, 5, 128, 3.2 duḥśāsanacaturthānām idam āsīd viceṣṭitam //
MBh, 5, 128, 29.1 eṣa duryodhano rājan yathecchati tathāstu tat /
MBh, 5, 129, 5.2 lokapālā bhujeṣvāsann agnir āsyād ajāyata //
MBh, 5, 129, 27.1 na me pāpo 'styabhiprāyaḥ pāṇḍavān prati keśava /
MBh, 5, 130, 25.2 te stha vaidyāḥ kule jātā avṛttyā tāta pīḍitāḥ //
MBh, 5, 130, 29.2 kṣatriyo 'si kṣatāt trātā bāhuvīryopajīvitā //
MBh, 5, 131, 5.1 na mayā tvaṃ na pitrāsi jātaḥ kvābhyāgato hyasi /
MBh, 5, 131, 5.1 na mayā tvaṃ na pitrāsi jātaḥ kvābhyāgato hyasi /
MBh, 5, 131, 6.1 yāvajjīvaṃ nirāśo 'si kalyāṇāya dhuraṃ vaha /
MBh, 5, 132, 4.1 santi vai sindhurājasya saṃtuṣṭā bahavo janāḥ /
MBh, 5, 133, 7.2 avidyā vai mahatyasti yām imāṃ saṃśritāḥ prajāḥ //
MBh, 5, 133, 8.1 tava syād yadi sadvṛttaṃ tena me tvaṃ priyo bhaveḥ /
MBh, 5, 133, 29.2 anudarśitarūpo 'si paśyāmi kuru pauruṣam /
MBh, 5, 133, 32.1 teṣām agrapradāyī syāḥ kalyotthāyī priyaṃvadaḥ /
MBh, 5, 134, 1.3 atha ced api dīrṇaḥ syānnaiva varteta dīrṇavat //
MBh, 5, 134, 8.1 asti naḥ kośanicayo mahān aviditastava /
MBh, 5, 134, 9.1 santi naikaśatā bhūyaḥ suhṛdastava saṃjaya /
MBh, 5, 134, 13.2 kiṃcit kiṃcit prativadaṃstūṣṇīm āsaṃ muhur muhuḥ //
MBh, 5, 135, 2.1 athāntarikṣe vāg āsīd divyarūpā manoramā /
MBh, 5, 135, 6.3 tathā tad astu dāśārha yathā vāg abhyabhāṣata //
MBh, 5, 135, 7.1 dharmaśced asti vārṣṇeya tathā satyaṃ bhaviṣyati /
MBh, 5, 135, 18.2 nādhyagacchat tadā nāthaṃ kṛṣṇā nāthavatī satī //
MBh, 5, 135, 26.2 duryodhanasya bāliśyānnaitad astīti cābruvan //
MBh, 5, 137, 5.2 kṣatradharmam anuṣṭhāya dhig astu kṣatrajīvikām //
MBh, 5, 137, 6.1 yasya loke samo nāsti kaścid anyo dhanurdharaḥ /
MBh, 5, 137, 11.1 asti me balam ityeva sahasā tvaṃ titīrṣasi /
MBh, 5, 138, 9.1 so 'si karṇa tathā jātaḥ pāṇḍoḥ putro 'si dharmataḥ /
MBh, 5, 138, 9.1 so 'si karṇa tathā jātaḥ pāṇḍoḥ putro 'si dharmataḥ /
MBh, 5, 138, 18.2 yuvarājo 'stu te rājā kuntīputro yudhiṣṭhiraḥ //
MBh, 5, 138, 25.1 purogamāśca te santu draviḍāḥ saha kuntalaiḥ /
MBh, 5, 138, 28.2 saubhrātraṃ caiva te 'dyāstu bhrātṛbhiḥ saha pāṇḍavaiḥ //
MBh, 5, 139, 2.1 sarvaṃ caivābhijānāmi pāṇḍoḥ putro 'smi dharmataḥ /
MBh, 5, 139, 4.1 so 'smi kṛṣṇa tathā jātaḥ pāṇḍoḥ putro 'smi dharmataḥ /
MBh, 5, 139, 4.1 so 'smi kṛṣṇa tathā jātaḥ pāṇḍoḥ putro 'smi dharmataḥ /
MBh, 5, 139, 18.2 akīrtiḥ syāddhṛṣīkeśa mama pārthasya cobhayoḥ //
MBh, 5, 139, 23.1 sa eva rājā dharmātmā śāśvato 'stu yudhiṣṭhiraḥ /
MBh, 5, 141, 19.1 dhārtarāṣṭrasya sainyeṣu bherīṇāṃ nāsti nisvanaḥ /
MBh, 5, 141, 35.1 yūyaṃ sarvān vadhiṣyadhvaṃ tatra me nāsti saṃśayaḥ /
MBh, 5, 141, 42.2 gāṇḍīvāgniṃ pravekṣyāma iti me nāsti saṃśayaḥ //
MBh, 5, 142, 11.1 dhig astvarthaṃ yatkṛte 'yaṃ mahāñ jñātivadhe kṣayaḥ /
MBh, 5, 142, 23.1 kathaṃ nu sukṛtaṃ me syānnāparādhavatī katham /
MBh, 5, 142, 24.2 kanyā satī devam arkam āsādayam ahaṃ tataḥ //
MBh, 5, 143, 2.3 nāsi sūtakule jātaḥ karṇa tad viddhi me vacaḥ //
MBh, 5, 143, 3.2 kuntibhojasya bhavane pārthastvam asi putraka //
MBh, 5, 143, 5.2 jātastvam asi durdharṣa mayā putra pitur gṛhe //
MBh, 5, 143, 10.2 asādhyaṃ kiṃ nu loke syād yuvayoḥ sahitātmanoḥ //
MBh, 5, 143, 12.2 sūtaputreti mā śabdaḥ pārthastvam asi vīryavān //
MBh, 5, 144, 2.2 śreyaste syānnaravyāghra sarvam ācaratastathā //
MBh, 5, 144, 4.3 dharmadvāraṃ mamaitat syānniyogakaraṇaṃ tava //
MBh, 5, 144, 5.2 avakīrṇo 'smi te tena tad yaśaḥkīrtināśanam //
MBh, 5, 144, 21.2 arjunaṃ hi nihatyājau samprāptaṃ syāt phalaṃ mayā /
MBh, 5, 145, 3.2 pāṇḍavā bhrātaraḥ pañca bhānāv astaṃ gate sati //
MBh, 5, 145, 16.2 tasyāham eka evāsaṃ putraḥ putravatāṃ varaḥ //
MBh, 5, 145, 17.1 tasya buddhiḥ samutpannā dvitīyaḥ syāt kathaṃ sutaḥ /
MBh, 5, 145, 39.1 na viśeṣo 'sti me putra tvayi teṣu ca pārthiva /
MBh, 5, 146, 24.2 sādhvidaṃ rājyam adyāstu pāṇḍavair abhirakṣitam //
MBh, 5, 147, 2.2 tathā tat kuru bhadraṃ te yadyasti pitṛgauravam //
MBh, 5, 147, 24.2 priyaḥ prajānām api saṃstvagdoṣeṇa pradūṣitaḥ //
MBh, 5, 147, 30.1 pāṇḍustu rājyaṃ samprāptaḥ kanīyān api sannṛpaḥ /
MBh, 5, 148, 15.2 yathāha rājā gāṅgeyo viduraśca tathāstu tat //
MBh, 5, 149, 34.1 yam āha kṛṣṇo dāśārhaḥ so 'stu no vāhinīpatiḥ /
MBh, 5, 149, 41.2 kṛto yatno mahāṃstatra śamaḥ syād iti bhārata /
MBh, 5, 149, 75.1 vidhir yaḥ śibirasyāsīt pāṇḍavānāṃ mahātmanām /
MBh, 5, 149, 78.1 tatrāsañ śilpinaḥ prājñāḥ śataśo dattavetanāḥ /
MBh, 5, 150, 4.2 saṃbhrame tumule tasmin yadāsīt kurujāṅgale //
MBh, 5, 150, 7.2 kurūṇāṃ pāṇḍavānāṃ ca yad yad āsīd viceṣṭitam //
MBh, 5, 150, 24.2 nagaraṃ dhārtarāṣṭrasya bhāratāsīt samākulam //
MBh, 5, 151, 3.2 vāsudeva matajño 'si mama sabhrātṛkasya ca //
MBh, 5, 151, 7.1 uktavān asmi yad vākyaṃ dharmārthasahitaṃ hitam /
MBh, 5, 152, 12.2 āsan rathasahasrāṇi hemamālīni sarvaśaḥ //
MBh, 5, 152, 16.2 sādibhiścopasaṃpannā āsann ayutaśo hayāḥ //
MBh, 5, 152, 19.1 rathasyāsan daśa gajā gajasya daśa vājinaḥ /
MBh, 5, 152, 19.2 narā daśa hayasyāsan pādarakṣāḥ samantataḥ //
MBh, 5, 152, 20.1 rathasya nāgāḥ pañcāśannāgasyāsañ śataṃ hayāḥ /
MBh, 5, 152, 25.1 daśa gulmā gaṇastvāsīd gaṇāstvayutaśo 'bhavan /
MBh, 5, 153, 29.2 āsaṃśca sarvayodhānāṃ pātayanto manāṃsyuta //
MBh, 5, 154, 32.2 tulyasneho 'smyato bhīme tathā duryodhane nṛpe //
MBh, 5, 155, 21.1 sahāyo 'smi sthito yuddhe yadi bhīto 'si pāṇḍava /
MBh, 5, 155, 21.1 sahāyo 'smi sthito yuddhe yadi bhīto 'si pāṇḍava /
MBh, 5, 155, 22.1 na hi me vikrame tulyaḥ pumān astīha kaścana /
MBh, 5, 155, 25.2 sahāyo ghoṣayātrāyāṃ kastadāsīt sakhā mama //
MBh, 5, 155, 32.1 katham asmadvidho brūyād bhīto 'smītyayaśaskaram /
MBh, 5, 155, 33.1 nāsmi bhīto mahābāho sahāyārthaśca nāsti me /
MBh, 5, 155, 33.1 nāsmi bhīto mahābāho sahāyārthaśca nāsti me /
MBh, 5, 158, 3.2 ulūka na bhayaṃ te 'sti brūhi tvaṃ vigatajvaraḥ /
MBh, 5, 158, 7.1 parājito 'si dyūtena kṛṣṇā cānāyitā sabhām /
MBh, 5, 158, 16.2 yugaṃ vā parivarteta yadyevaṃ syād yathāttha mām //
MBh, 5, 158, 25.2 jānāmyetat tvādṛśo nāsti yoddhā rājyaṃ ca te jānamāno harāmi //
MBh, 5, 158, 28.2 kva tadā bhīmasenasya balam āsīcca phalguna //
MBh, 5, 159, 6.2 śrutaṃ vākyaṃ gṛhīto 'rtho mataṃ yat te tathāstu tat //
MBh, 5, 162, 8.1 senākarmaṇyabhijño 'smi vyūheṣu vividheṣu ca /
MBh, 5, 162, 23.3 na tvātmano guṇān vaktum arhāmi vidito 'smi te //
MBh, 5, 164, 12.2 raṇe karma mahat kartā tatra me nāsti saṃśayaḥ //
MBh, 5, 164, 31.1 etasya samaraṃ dṛṣṭvā na vyathāsti kathaṃcana /
MBh, 5, 165, 7.3 evam etad yathāttha tvaṃ na mithyāstīti kiṃcana //
MBh, 5, 165, 11.2 bhavān ardharatho mahyaṃ mato nāstyatra saṃśayaḥ //
MBh, 5, 166, 19.2 rudravat pracariṣyanti tatra me nāsti saṃśayaḥ //
MBh, 5, 166, 28.2 ubhayoḥ senayor vīra ratho nāstīha tādṛśaḥ //
MBh, 5, 166, 36.2 na tṛtīyo 'sti rājendra senayor ubhayor api /
MBh, 5, 171, 5.1 bhīṣma tvam asi dharmajñaḥ sarvaśāstraviśāradaḥ /
MBh, 5, 171, 6.2 tena cāsmi vṛtā pūrvaṃ rahasyavidite pituḥ //
MBh, 5, 171, 7.2 vāsayethā gṛhe bhīṣma kauravaḥ san viśeṣataḥ //
MBh, 5, 172, 9.1 nāsmi prītimatī nītā bhīṣmeṇāmitrakarśana /
MBh, 5, 172, 9.2 balānnītāsmi rudatī vidrāvya pṛthivīpatīn //
MBh, 5, 172, 20.2 tatra me santu gatayaḥ santaḥ satyaṃ yathābruvam //
MBh, 5, 173, 1.3 pṛthivyāṃ nāsti yuvatir viṣamasthatarā mayā /
MBh, 5, 173, 1.4 bāndhavair viprahīnāsmi śālvena ca nirākṛtā //
MBh, 5, 173, 2.2 anujñātāsmi bhīṣmeṇa śālvam uddiśya kāraṇam //
MBh, 5, 173, 4.3 tasyeyaṃ phalanirvṛttir yad āpannāsmi mūḍhavat //
MBh, 5, 173, 6.2 yeṣāṃ durnītabhāvena prāptāsmyāpadam uttamām //
MBh, 5, 173, 11.1 tatastatra mahān āsīd brāhmaṇaḥ saṃśitavrataḥ /
MBh, 5, 173, 12.2 niḥśvasantīṃ satīṃ bālāṃ duḥkhaśokaparāyaṇām //
MBh, 5, 174, 13.1 yathā pare 'pi me loke na syād evaṃ mahātyayaḥ /
MBh, 5, 175, 17.2 kanyānimittaṃ brahmarṣe tatrāsīd utsavo mahān //
MBh, 5, 175, 25.1 visarjitāsmi bhīṣmeṇa dharmaṃ māṃ pratipādaya /
MBh, 5, 176, 5.2 apanītāsmi bhīṣmeṇa bhagavann avijānatā /
MBh, 5, 176, 11.1 tena tvaṃ nirjitā bhadre yasmānnītāsi bhāmini /
MBh, 5, 176, 26.2 yathāsi sṛñjayasyāsya tathā mama nṛpātmaje /
MBh, 5, 176, 27.2 bhagavañ śaraṇaṃ tvādya prapannāsmi mahāvrata /
MBh, 5, 176, 35.2 visarjitāsmi bhīṣmeṇa śrutvaiva bhṛgunandana /
MBh, 5, 177, 10.2 nirjito 'smīti vā brūyāt kuryād vā vacanaṃ tava //
MBh, 5, 178, 1.3 preṣayāmāsa me rājan prāpto 'smīti mahāvrataḥ //
MBh, 5, 178, 16.2 upadiṣṭaṃ mahābāho śiṣyo 'smi tava bhārgava //
MBh, 5, 178, 27.3 brahmahatyā na tasya syād iti dharmeṣu niścayaḥ //
MBh, 5, 178, 28.1 kṣatriyāṇāṃ sthito dharme kṣatriyo 'smi tapodhana /
MBh, 5, 179, 7.2 praṇamya śirasā rājann evam astvityathābruvam //
MBh, 5, 180, 17.2 gaccha yudhyasva dharmeṇa prīto 'smi caritena te //
MBh, 5, 181, 27.2 tiṣṭha bhīṣma hato 'sīti bāṇaṃ saṃdhāya kārmuke //
MBh, 5, 183, 13.2 antarikṣe sthito hyasmi tair viprair bāndhavair iva /
MBh, 5, 183, 14.2 mā bhair iti samaṃ sarve svasti te 'stviti cāsakṛt //
MBh, 5, 183, 25.1 etad autpātikaṃ ghoram āsīd bharatasattama /
MBh, 5, 184, 7.1 tato 'haṃ vipramukhyaistair yair asmi patito rathāt /
MBh, 5, 184, 9.1 uttiṣṭha mā bhair gāṅgeya bhayaṃ te nāsti kiṃcana /
MBh, 5, 185, 1.2 tato rātryāṃ vyatītāyāṃ pratibuddho 'smi bhārata /
MBh, 5, 185, 17.1 tayor brahmāstrayor āsīd antarā vai samāgamaḥ /
MBh, 5, 185, 22.2 idam antaram ityeva yoktukāmo 'smi bhārata //
MBh, 5, 186, 8.2 jito 'smi bhīṣmeṇa sumandabuddhir ityeva vākyaṃ sahasā vyamuñcat //
MBh, 5, 186, 35.1 tvatsamo nāsti loke 'smin kṣatriyaḥ pṛthivīcaraḥ /
MBh, 5, 187, 4.2 nirjito hyasmi bhīṣmeṇa mahāstrāṇi pramuñcatā //
MBh, 5, 187, 5.3 tūṣṇīm āsīt tadā kanyā provāca bhṛgunandanam //
MBh, 5, 187, 32.2 etad vrataphalaṃ dehe parasmin syād yathā hi me //
MBh, 5, 188, 2.2 nirākṛtāsmi bhīṣmeṇa bhraṃśitā patidharmataḥ //
MBh, 5, 188, 4.1 yatkṛte duḥkhavasatim imāṃ prāptāsmi śāśvatīm /
MBh, 5, 188, 6.2 bhīṣme praticikīrṣāmi nāsmi vāryeti vai punaḥ //
MBh, 5, 188, 12.2 smariṣyasi ca tat sarvaṃ deham anyaṃ gatā satī //
MBh, 5, 189, 1.2 kathaṃ śikhaṇḍī gāṅgeya kanyā bhūtvā satī tadā /
MBh, 5, 189, 2.3 mahiṣī dayitā hyāsīd aputrā ca viśāṃ pate //
MBh, 5, 189, 4.2 lebhe kanyāṃ mahādevāt putro me syād iti bruvan //
MBh, 5, 189, 7.2 kanyā bhūtvā pumān bhāvī iti cokto 'smi śaṃbhunā //
MBh, 5, 190, 11.1 sa ca rājā daśārṇeṣu mahān āsīnmahīpatiḥ /
MBh, 5, 190, 22.2 yanme kanyāṃ svakanyārthe mohād yācitavān asi //
MBh, 5, 191, 2.2 dūtair madhurasaṃbhāṣair naitad astīti saṃdiśan //
MBh, 5, 191, 15.2 vañcito 'smīti manvāno māṃ kiloddhartum icchati //
MBh, 5, 192, 9.1 kathaṃ saṃbandhinā sārdhaṃ na me syād vigraho mahān /
MBh, 5, 192, 11.2 sā tu duḥkhārṇavaṃ prāpya naḥ syād arcayatāṃ bhṛśam //
MBh, 5, 192, 15.2 parasparavirodhāt tu nānayoḥ siddhir asti vai //
MBh, 5, 192, 25.1 dhaneśvarasyānucaro varado 'smi nṛpātmaje /
MBh, 5, 193, 3.1 prabhuḥ saṃkalpasiddho 'smi kāmarūpī vihaṃgamaḥ /
MBh, 5, 193, 14.2 yad vai kanyāṃ svakanyārthe vṛtavān asi durmate /
MBh, 5, 193, 18.1 yat te 'ham adhamācāra duhitrarthe 'smi vañcitaḥ /
MBh, 5, 193, 35.2 tasmāt tasmai mahādaṇḍo dhāryaḥ syād iti me matiḥ //
MBh, 5, 193, 49.1 so 'bhigamyābravīd vākyaṃ prāpto 'smi bhagavann iti /
MBh, 5, 193, 49.2 tam abravīt tataḥ sthūṇaḥ prīto 'smīti punaḥ punaḥ //
MBh, 5, 193, 51.2 śapto vaiśravaṇenāsmi tvatkṛte pārthivātmaja /
MBh, 5, 194, 17.1 sthaviro 'smi kuruśreṣṭha mandaprāṇaviceṣṭitaḥ /
MBh, 5, 195, 19.2 svayaṃ cāpi samartho 'si trailokyotsādane api //
MBh, 6, 1, 7.2 niraśvapuruṣā cāsīd rathakuñjaravarjitā //
MBh, 6, 1, 19.2 traseyus tadvad evāsīd dhārtarāṣṭrabalaṃ tadā //
MBh, 6, 1, 24.1 tayostu senayor āsīd adbhutaḥ sa samāgamaḥ /
MBh, 6, 1, 25.1 śūnyāsīt pṛthivī sarvā bālavṛddhāvaśeṣitā /
MBh, 6, 1, 27.1 nivṛtte caiva no yuddhe prītiśca syāt parasparam /
MBh, 6, 1, 27.2 yathāpuraṃ yathāyogaṃ na ca syācchalanaṃ punaḥ //
MBh, 6, 2, 30.2 āsīd rudhiravarṣaṃ ca asthivarṣaṃ ca bhārata //
MBh, 6, 3, 31.1 māṃsavarṣaṃ punastīvram āsīt kṛṣṇacaturdaśīm /
MBh, 6, 4, 4.1 dharmyaṃ deśaya panthānaṃ samartho hyasi vāraṇe /
MBh, 6, 4, 6.2 kālenotpathagantāsi śakye sati yathāpathi //
MBh, 6, 4, 6.2 kālenotpathagantāsi śakye sati yathāpathi //
MBh, 6, 4, 8.1 luptaprajñaḥ pareṇāsi dharmaṃ darśaya vai sutān /
MBh, 6, 4, 8.2 kiṃ te rājyena durdharṣa yena prāpto 'si kilbiṣam //
MBh, 6, 4, 11.2 yathā bhavān veda tathāsmi vettā bhāvābhāvau viditau me yathāvat /
MBh, 6, 4, 13.2 kurūṇāṃ pāṇḍavānāṃ ca mānyaścāsi pitāmahaḥ //
MBh, 6, 7, 40.1 astyuttareṇa kailāsaṃ mainākaṃ parvataṃ prati /
MBh, 6, 10, 2.2 etanme tattvam ācakṣva kuśalo hyasi saṃjaya //
MBh, 6, 11, 7.1 na pramāṇasthitir hyasti puṣye 'smin bharatarṣabha /
MBh, 6, 11, 11.1 sarvavarṇā mahārāja jāyante dvāpare sati /
MBh, 6, 13, 15.1 na teṣu dasyavaḥ santi mlecchajātyo 'pi vā nṛpa /
MBh, 6, 13, 50.2 pūrvaṃ pravartate puṇyaṃ tat sarvaṃ śrutavān asi //
MBh, 6, 15, 2.1 katham āsaṃśca me putrā hīnā bhīṣmeṇa saṃjaya /
MBh, 6, 15, 3.2 mahārathe naravyāghre kimu āsīnmanastadā //
MBh, 6, 15, 5.1 ke taṃ yāntam anupreyuḥ ke cāsyāsan purogamāḥ /
MBh, 6, 15, 50.2 parāsikte ca vastasmin katham āsīnmanastadā //
MBh, 6, 15, 69.1 na hi me śāntir astīha yudhi devavrataṃ hatam /
MBh, 6, 17, 6.1 jayo 'stu pāṇḍuputrāṇām ityūcatur ariṃdamau /
MBh, 6, 17, 22.3 syandanair varavarṇābhair bhīṣmasyāsan puraḥsarāḥ //
MBh, 6, 17, 25.2 mahān duryodhanasyāsīnnāgo maṇimayo dhvajaḥ //
MBh, 6, 17, 30.1 śataṃ rathasahasrāṇāṃ tasyāsan vaśavartinaḥ /
MBh, 6, 17, 37.1 gajaskandhagatāvāstāṃ bhagadattena saṃmitau /
MBh, 6, 19, 5.1 sūcīmukham anīkaṃ syād alpānāṃ bahubhiḥ saha /
MBh, 6, 19, 12.1 na hi so 'sti pumāṃl loke yaḥ saṃkruddhaṃ vṛkodaram /
MBh, 6, 19, 26.2 nānācihnadharā rājan ratheṣvāsanmahādhvajāḥ //
MBh, 6, 19, 42.2 sarvaṃ jhaṇajhaṇībhūtam āsīt tālavaneṣviva //
MBh, 6, 20, 1.2 sūryodaye saṃjaya ke nu pūrvaṃ yuyutsavo hṛṣyamāṇā ivāsan /
MBh, 6, BhaGī 1, 36.1 nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana /
MBh, 6, BhaGī 1, 37.2 svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava //
MBh, 6, BhaGī 2, 7.2 yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste 'haṃ śādhi māṃ tvāṃ prapannam //
MBh, 6, BhaGī 2, 12.1 na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ /
MBh, 6, BhaGī 2, 16.1 nāsato vidyate bhāvo nābhāvo vidyate sataḥ /
MBh, 6, BhaGī 2, 40.1 nehābhikramanāśo 'sti pratyavāyo na vidyate /
MBh, 6, BhaGī 2, 42.2 vedavādaratāḥ pārtha nānyadastīti vādinaḥ //
MBh, 6, BhaGī 2, 47.2 mā karmaphalaheturbhūr mā te saṅgo 'stvakarmaṇi //
MBh, 6, BhaGī 2, 66.1 nāsti buddhirayuktasya na cāyuktasya bhāvanā /
MBh, 6, BhaGī 3, 10.2 anena prasaviṣyadhvameṣa vo 'stviṣṭakāmadhuk //
MBh, 6, BhaGī 3, 17.1 yastvātmaratireva syādātmatṛptaśca mānavaḥ /
MBh, 6, BhaGī 3, 22.1 na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃcana /
MBh, 6, BhaGī 3, 24.2 saṃkarasya ca kartā syām upahanyāmimāḥ prajāḥ //
MBh, 6, BhaGī 4, 3.2 bhakto 'si me sakhā ceti rahasyaṃ hyetaduttamam //
MBh, 6, BhaGī 4, 6.1 ajo 'pi sannavyayātmā bhūtānāmīśvaro 'pi san /
MBh, 6, BhaGī 4, 6.1 ajo 'pi sannavyayātmā bhūtānāmīśvaro 'pi san /
MBh, 6, BhaGī 4, 31.2 nāyaṃ loko 'styayajñasya kuto 'nyaḥ kurusattama //
MBh, 6, BhaGī 4, 36.1 api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ /
MBh, 6, BhaGī 4, 40.2 nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ //
MBh, 6, BhaGī 6, 16.1 nātyaśnatastu yogo 'sti na caikāntam anaśnataḥ /
MBh, 6, BhaGī 7, 7.1 mattaḥ parataraṃ nānyatkiṃcidasti dhanaṃjaya /
MBh, 6, BhaGī 7, 8.1 raso 'hamapsu kaunteya prabhāsmi śaśisūryayoḥ /
MBh, 6, BhaGī 7, 9.1 puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau /
MBh, 6, BhaGī 7, 9.2 jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu //
MBh, 6, BhaGī 7, 10.2 buddhirbuddhimatāmasmi tejastejasvināmaham //
MBh, 6, BhaGī 7, 11.2 dharmāviruddho bhūteṣu kāmo 'smi bharatarṣabha //
MBh, 6, BhaGī 8, 2.2 prayāṇakāle ca kathaṃ jñeyo 'si niyatātmabhiḥ //
MBh, 6, BhaGī 8, 5.2 yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ //
MBh, 6, BhaGī 9, 19.2 amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna //
MBh, 6, BhaGī 9, 29.1 samo 'haṃ sarvabhūteṣu na me dveṣyo 'sti na priyaḥ /
MBh, 6, BhaGī 9, 32.1 māṃ hi pārtha vyapāśritya ye 'pi syuḥ pāpayonayaḥ /
MBh, 6, BhaGī 10, 17.2 keṣu keṣu ca bhāveṣu cintyo 'si bhagavanmayā //
MBh, 6, BhaGī 10, 18.2 bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me 'mṛtam //
MBh, 6, BhaGī 10, 19.3 prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me //
MBh, 6, BhaGī 10, 21.2 marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī //
MBh, 6, BhaGī 10, 22.1 vedānāṃ sāmavedo 'smi devānāmasmi vāsavaḥ /
MBh, 6, BhaGī 10, 22.1 vedānāṃ sāmavedo 'smi devānāmasmi vāsavaḥ /
MBh, 6, BhaGī 10, 22.2 indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā //
MBh, 6, BhaGī 10, 22.2 indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā //
MBh, 6, BhaGī 10, 23.1 rudrāṇāṃ śaṃkaraścāsmi vitteśo yakṣarakṣasām /
MBh, 6, BhaGī 10, 23.2 vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham //
MBh, 6, BhaGī 10, 24.2 senānīnām ahaṃ skandaḥ sarasāmasmi sāgaraḥ //
MBh, 6, BhaGī 10, 25.1 maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram /
MBh, 6, BhaGī 10, 25.2 yajñānāṃ japayajño 'smi sthāvarāṇāṃ himālayaḥ //
MBh, 6, BhaGī 10, 28.1 āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk /
MBh, 6, BhaGī 10, 28.2 prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ //
MBh, 6, BhaGī 10, 28.2 prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ //
MBh, 6, BhaGī 10, 29.1 anantaścāsmi nāgānāṃ varuṇo yādasāmaham /
MBh, 6, BhaGī 10, 29.2 pitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham //
MBh, 6, BhaGī 10, 30.1 prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham /
MBh, 6, BhaGī 10, 31.1 pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham /
MBh, 6, BhaGī 10, 31.2 jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī //
MBh, 6, BhaGī 10, 31.2 jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī //
MBh, 6, BhaGī 10, 33.1 akṣarāṇāmakāro 'smi dvaṃdvaḥ sāmāsikasya ca /
MBh, 6, BhaGī 10, 36.1 dyūtaṃ chalayatāmasmi tejastejasvināmaham /
MBh, 6, BhaGī 10, 36.2 jayo 'smi vyavasāyo 'smi sattvaṃ sattvavatāmaham //
MBh, 6, BhaGī 10, 36.2 jayo 'smi vyavasāyo 'smi sattvaṃ sattvavatāmaham //
MBh, 6, BhaGī 10, 37.1 vṛṣṇīnāṃ vāsudevo 'smi pāṇḍavānāṃ dhanaṃjayaḥ /
MBh, 6, BhaGī 10, 38.1 daṇḍo damayatāmasmi nītirasmi jigīṣatām /
MBh, 6, BhaGī 10, 38.1 daṇḍo damayatāmasmi nītirasmi jigīṣatām /
MBh, 6, BhaGī 10, 38.2 maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham //
MBh, 6, BhaGī 10, 39.2 na tadasti vinā yatsyānmayā bhūtaṃ carācaram //
MBh, 6, BhaGī 10, 39.2 na tadasti vinā yatsyānmayā bhūtaṃ carācaram //
MBh, 6, BhaGī 10, 40.1 nānto 'sti mama divyānāṃ vibhūtīnāṃ paraṃtapa /
MBh, 6, BhaGī 11, 12.2 yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ //
MBh, 6, BhaGī 11, 31.1 ākhyāhi me ko bhavānugrarūpo namo 'stu te devavara prasīda /
MBh, 6, BhaGī 11, 32.2 kālo 'smi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ /
MBh, 6, BhaGī 11, 37.2 ananta deveśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat //
MBh, 6, BhaGī 11, 39.2 namo namaste 'stu sahasrakṛtvaḥ punaśca bhūyo 'pi namo namaste //
MBh, 6, BhaGī 11, 40.1 namaḥ purastādatha pṛṣṭhataste namo 'stu te sarvata eva sarva /
MBh, 6, BhaGī 11, 40.2 anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato 'si sarvaḥ //
MBh, 6, BhaGī 11, 42.1 yaccāvahāsārthamasatkṛto 'si vihāraśayyāsanabhojaneṣu /
MBh, 6, BhaGī 11, 43.1 pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān /
MBh, 6, BhaGī 11, 43.2 na tvatsamo 'styabhyadhikaḥ kuto 'nyo lokatraye 'pyapratimaprabhāva //
MBh, 6, BhaGī 11, 45.1 adṛṣṭapūrvaṃ hṛṣito 'smi dṛṣṭvā bhayena ca pravyathitaṃ mano me /
MBh, 6, BhaGī 11, 51.3 idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ //
MBh, 6, BhaGī 11, 52.2 sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama /
MBh, 6, BhaGī 11, 53.2 śakya evaṃvidho draṣṭuṃ dṛṣṭavānasi māṃ yathā //
MBh, 6, BhaGī 12, 10.1 abhyāse 'pyasamartho 'si matkarmaparamo bhava /
MBh, 6, BhaGī 12, 11.1 athaitadapyaśakto 'si kartuṃ madyogamāśritaḥ /
MBh, 6, BhaGī 13, 12.2 anādimatparaṃ brahma na sattannāsaducyate //
MBh, 6, BhaGī 13, 21.2 kāraṇaṃ guṇasaṅgo 'sya sadasadyonijanmasu //
MBh, 6, BhaGī 15, 18.2 ato 'smi loke vede ca prathitaḥ puruṣottamaḥ //
MBh, 6, BhaGī 15, 20.2 etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata //
MBh, 6, BhaGī 16, 5.2 mā śucaḥ saṃpadaṃ daivīmabhijāto 'si pāṇḍava //
MBh, 6, BhaGī 16, 13.2 idamastīdamapi me bhaviṣyati punardhanam //
MBh, 6, BhaGī 16, 15.1 āḍhyo 'bhijanavānasmi ko 'nyo 'sti sadṛśo mayā /
MBh, 6, BhaGī 16, 15.1 āḍhyo 'bhijanavānasmi ko 'nyo 'sti sadṛśo mayā /
MBh, 6, BhaGī 17, 23.1 oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ /
MBh, 6, BhaGī 18, 16.1 tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ /
MBh, 6, BhaGī 18, 40.1 na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ /
MBh, 6, BhaGī 18, 40.2 sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ //
MBh, 6, BhaGī 18, 55.1 bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ /
MBh, 6, BhaGī 18, 64.2 iṣṭo 'si me dṛḍhamiti tato vakṣyāmi te hitam //
MBh, 6, BhaGī 18, 65.2 māmevaiṣyasi satyaṃ te pratijāne priyo 'si me //
MBh, 6, BhaGī 18, 70.2 jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ //
MBh, 6, BhaGī 18, 73.3 sthito 'smi gatasaṃdehaḥ kariṣye vacanaṃ tava //
MBh, 6, 41, 11.3 padbhyām eva prayāto 'si prāṅmukho ripuvāhinīm //
MBh, 6, 41, 20.2 hāhākāro mahān āsīn niḥśabdāstvapare 'bhavan //
MBh, 6, 41, 21.2 mithaḥ saṃkathayāṃcakrur neśo 'sti kulapāṃsanaḥ //
MBh, 6, 41, 34.1 prīto 'smi putra yudhyasva jayam āpnuhi pāṇḍava /
MBh, 6, 41, 35.2 evaṃ gate mahārāja na tavāsti parājayaḥ //
MBh, 6, 41, 36.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 41, 37.2 hṛto 'smyarthena kauravya yuddhād anyat kim icchasi //
MBh, 6, 41, 42.2 hanta pṛcchāmi tasmāt tvāṃ pitāmaha namo 'stu te /
MBh, 6, 41, 49.1 tad yudhiṣṭhira tuṣṭo 'smi pūjitaśca tvayānagha /
MBh, 6, 41, 51.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 41, 57.2 na te 'sti vijayastāvad yāvad yudhyāmyahaṃ raṇe /
MBh, 6, 41, 58.3 ācārya praṇipatyaiṣa pṛcchāmi tvāṃ namo 'stu te //
MBh, 6, 41, 66.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 41, 75.1 tuṣṭo 'smi pūjitaścāsmi yat kāṅkṣasi tad astu te /
MBh, 6, 41, 75.1 tuṣṭo 'smi pūjitaścāsmi yat kāṅkṣasi tad astu te /
MBh, 6, 41, 75.1 tuṣṭo 'smi pūjitaścāsmi yat kāṅkṣasi tad astu te /
MBh, 6, 41, 77.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 41, 80.3 kāmaṃ yotsye parasyārthe vṛto 'smyarthena kauravaiḥ //
MBh, 6, 42, 5.2 vayaṃ pratinadantaśca tadāsīt tumulaṃ mahat //
MBh, 6, 42, 20.2 tāvakānāṃ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 6, 43, 3.1 āsīt kilakilāśabdastalaśaṅkharavaiḥ saha /
MBh, 6, 43, 78.1 muhūrtam iva tad yuddham āsīnmadhuradarśanam /
MBh, 6, 44, 26.2 sahasā cikṣipustatra saṃkule bhairave sati //
MBh, 6, 45, 49.1 tatrārjunaḥ saṃtvaritaḥ śaṅkhasyāsīt puraḥsaraḥ /
MBh, 6, 45, 50.1 hāhākāro mahān āsīd yodhānāṃ yudhi yudhyatām /
MBh, 6, 45, 59.2 hāhākāro mahān āsīt pāṇḍusainyeṣu bhārata //
MBh, 6, 46, 12.1 kṣayaṃ nīto 'smi vārṣṇeya rājyahetoḥ parākramī /
MBh, 6, 46, 16.1 kiṃ nu kṛtvā kṛtaṃ me syād brūhi mādhava māciram /
MBh, 6, 46, 45.2 kuntibhojaśca caidyaśca cakṣuṣyāstāṃ janeśvara //
MBh, 6, 46, 47.2 niṣādaiḥ sahitaścāpi pṛṣṭham āsīd yudhiṣṭhiraḥ //
MBh, 6, 46, 52.2 pṛṣṭham arbudam evāsīt sahasrāṇi ca viṃśatiḥ /
MBh, 6, 47, 20.1 pṛṣṭhagopāstu tasyāsannānādeśyā janeśvarāḥ /
MBh, 6, 48, 10.2 sarveṣām eva sainyānām āsīd vyatikaro mahān //
MBh, 6, 48, 54.2 rājann antaramārgasthau sthitāvāstāṃ muhur muhuḥ //
MBh, 6, 48, 70.2 droṇapāñcālyayo rājanmahān āsīt samāgamaḥ //
MBh, 6, 49, 10.1 hāhākāro mahān āsīt sarvasainyasya bhārata /
MBh, 6, 50, 10.1 ghoram āsīt tato yuddhaṃ bhīmasya sahasā paraiḥ /
MBh, 6, 50, 14.1 vimardaḥ sumahān āsīd alpānāṃ bahubhiḥ saha /
MBh, 6, 50, 51.2 āsīt tasmin samāstīrṇā patitair bhūr nagair iva //
MBh, 6, 50, 88.1 nanarda bahudhā rājan hṛṣṭaścāsīt paraṃtapaḥ /
MBh, 6, 51, 33.1 nāsīt tatra pumān kaścit tava sainyasya bhārata /
MBh, 6, 52, 4.1 aśvatthāmā kṛpaścaiva śīrṣam āstāṃ yaśasvinau /
MBh, 6, 52, 7.2 puccham āsanmahārāja śūrasenāśca sarvaśaḥ //
MBh, 6, 52, 12.2 tadanantaram evāsīnnīlo nīlāyudhaiḥ saha //
MBh, 6, 54, 12.1 tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 54, 12.2 yathā devāsuraṃ yuddhaṃ pūrvam āsīt sudāruṇam //
MBh, 6, 54, 30.1 punarāvartatāṃ teṣāṃ vega āsīd viśāṃ pate /
MBh, 6, 54, 36.1 so 'smi vācyastvayā rājan pūrvam eva samāgame /
MBh, 6, 55, 7.1 tiṣṭha sthito 'smi viddhyenaṃ nivartasva sthiro bhava /
MBh, 6, 55, 7.2 sthito 'smi praharasveti śabdāḥ śrūyanta sarvaśaḥ //
MBh, 6, 55, 14.1 nāsīd rathapathastatra yodhair yudhi nipātitaiḥ /
MBh, 6, 55, 18.1 ādhāvābhyehi mā gaccha kiṃ bhīto 'si kva yāsyasi /
MBh, 6, 55, 28.1 na hi moghaḥ śaraḥ kaścid āsīd bhīṣmasya saṃyuge /
MBh, 6, 55, 56.2 prīto 'smi sudṛḍhaṃ putra kuru yuddhaṃ mayā saha //
MBh, 6, 55, 66.2 acintayad ameyātmā nāsti yaudhiṣṭhiraṃ balam //
MBh, 6, 55, 94.1 ehyehi deveśa jagannivāsa namo 'stu te śārṅgarathāṅgapāṇe /
MBh, 6, 55, 95.2 saṃbhāvito 'smyandhakavṛṣṇinātha lokaistribhir vīra tavābhiyānāt //
MBh, 6, 56, 24.2 babhau mahāmantrahutārcimālī sadogataḥ san bhagavān ivāgniḥ //
MBh, 6, 57, 32.2 hāhākāro mahān āsīt tava sainyasya māriṣa //
MBh, 6, 58, 52.2 ghoraḥ pratibhayaścāsīt pinākīva pinākadhṛk //
MBh, 6, 59, 28.2 na tatra kaścin na viṣaṇṇa āsīd ṛte rājan somadattasya putrāt //
MBh, 6, 61, 13.1 niścayo vāpi kasteṣāṃ tadā hyāsīnmahātmanām /
MBh, 6, 61, 19.2 sāpahnavāḥ sadaivāsan pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 61, 30.3 bahuśaśca mamokto 'si na ca me tattvayā kṛtam //
MBh, 6, 61, 33.1 na ca me krośatastāta śrutavān asi vai purā /
MBh, 6, 61, 35.1 nāsti lokeṣu tad bhūtaṃ bhavitā no bhaviṣyati /
MBh, 6, 61, 42.2 viśveśvaro vāsudevo 'si tasmād yogātmānaṃ daivataṃ tvām upaimi //
MBh, 6, 61, 67.1 vāsudevamayaḥ so 'haṃ tvayaivāsmi vinirmitaḥ /
MBh, 6, 62, 7.1 tenāsmi kṛtasaṃvādaḥ prasannena surarṣabhāḥ /
MBh, 6, 62, 30.1 vārito 'si purā tāta munibhir vedapāragaiḥ /
MBh, 6, 62, 31.1 manye tvāṃ rākṣasaṃ krūraṃ tathā cāsi tamovṛtaḥ /
MBh, 6, 64, 4.2 devadevo 'si devānām iti dvaipāyano 'bravīt //
MBh, 6, 64, 7.2 jaṭharaṃ te trayo lokāḥ puruṣo 'si sanātanaḥ //
MBh, 6, 64, 17.1 evam uktvā tava pitā tūṣṇīm āsīd viśāṃ pate /
MBh, 6, 66, 10.2 āsīt sarvā samākīrṇā muhūrtena vasuṃdharā //
MBh, 6, 68, 29.2 ityāsīt tumulaḥ śabdo yuyudhānarathaṃ prati //
MBh, 6, 71, 2.1 tatra śabdo mahān āsīt tava teṣāṃ ca bhārata /
MBh, 6, 71, 6.3 tuṇḍam āsīnmahārāja bhīmaseno mahābalaḥ //
MBh, 6, 71, 8.1 pṛṣṭham āsīnmahārāja virāṭo vāhinīpatiḥ /
MBh, 6, 71, 15.2 aśvatthāmā kṛpaścaiva cakṣur āstāṃ nareśvara //
MBh, 6, 71, 16.2 śirasyāsīnnaraśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām //
MBh, 6, 71, 34.2 āsīd vyatikaro ghorastava teṣāṃ ca bhārata //
MBh, 6, 72, 25.2 āsīd yathāgataṃ tāta yena dṛṣṭam idaṃ purā //
MBh, 6, 74, 35.2 na tatrāsīt pumān kaścid yo yoddhuṃ nābhikāṅkṣati //
MBh, 6, 75, 6.2 acintya pāṇḍavān kāmād yatheṣṭaṃ kṛtavān asi //
MBh, 6, 75, 8.2 samīkariṣye tat pāpaṃ yat purā kṛtavān asi //
MBh, 6, 76, 5.2 praviśya bhīmena nibarhito 'smi ghoraiḥ śarair mṛtyudaṇḍaprakāśaiḥ //
MBh, 6, 77, 19.1 tataḥ śabdo mahān āsīt putrāṇāṃ tava bhārata /
MBh, 6, 77, 38.1 hāhākāro mahān āsīt tava sainye viśāṃ pate /
MBh, 6, 77, 41.2 na ca tatrāpyanirbhinnaḥ kaścid āsīd viśāṃ pate //
MBh, 6, 79, 30.2 āsīnniṣṭānako ghorastava sainyeṣu saṃyuge //
MBh, 6, 79, 53.2 sarve vimanaso bhūtvā nedam astītyacintayan //
MBh, 6, 80, 10.1 sarveṣāṃ caiva bhūtānām idam āsīnmanogatam /
MBh, 6, 80, 18.2 duryodhanabalaṃ rājan sarvam āsīt parāṅmukham //
MBh, 6, 80, 45.1 niṣṭānako mahān āsīt tava sainyasya māriṣa /
MBh, 6, 81, 22.2 bhīto 'si nūnaṃ drupadasya putra tathā hi te mukhavarṇo 'prahṛṣṭaḥ //
MBh, 6, 82, 23.2 sarveṣām eva sainyānām āsīd vyatikaro mahān //
MBh, 6, 82, 31.1 tatrākrando mahān āsīt tāvakānāṃ mahātmanām /
MBh, 6, 83, 2.1 tataḥ śabdo mahān āsīt senayor ubhayor api /
MBh, 6, 83, 7.1 tato 'nantaram evāsīd bhāradvājaḥ pratāpavān /
MBh, 6, 84, 8.1 na tatrāsīt pumān kaścit pāṇḍavānāṃ viśāṃ pate /
MBh, 6, 85, 9.3 na buddhavān asi vibho procyamānaṃ hitaṃ tadā //
MBh, 6, 85, 21.1 tatrākrando mahān āsīt sṛñjayānāṃ mahātmanām /
MBh, 6, 86, 11.3 irāvān asmi bhadraṃ te putraścāhaṃ tavābhibho //
MBh, 6, 86, 81.2 raudram āsīt tadā yuddhaṃ sātvatasya ca dhanvinaḥ //
MBh, 6, 88, 28.2 rūpam āsīd viyatsthānāṃ sarpāṇāṃ sarpatām iva //
MBh, 6, 91, 80.1 tadāsīt tumulaṃ yuddhaṃ bhagadattasya māriṣa /
MBh, 6, 92, 9.2 nindāmi bhṛśam ātmānaṃ dhig astu kṣatrajīvikām //
MBh, 6, 92, 13.1 atha śabdo mahān āsīt tava sainyasya bhārata /
MBh, 6, 92, 43.1 tatrākrando mahān āsīt tava teṣāṃ ca bhārata /
MBh, 6, 92, 75.2 grahanakṣatraśabalā dyaur ivāsīd vasuṃdharā //
MBh, 6, 93, 5.2 so 'smi kṣīṇabalaḥ karṇa kṣīṇaśastraśca saṃyuge //
MBh, 6, 93, 38.1 tad vacaḥ satyam evāstu jahi pārthān samāgatān /
MBh, 6, 94, 18.1 sukhaṃ svapihi gāndhāre śvo 'smi kartā mahāraṇam /
MBh, 6, 95, 7.2 sa no guptaḥ sukhāya syāddhanyāt pārthāṃśca saṃyuge //
MBh, 6, 95, 43.2 sahasaivābhisaṃkruddhās tadāsīt tumulaṃ mahat //
MBh, 6, 96, 31.1 vimardaḥ sumahān āsīt tasya sainyasya māriṣa /
MBh, 6, 97, 4.2 etad ācakṣva me sarvaṃ kuśalo hyasi saṃjaya //
MBh, 6, 97, 22.1 tataste tamasā sarve hṛtā hyāsanmahītale /
MBh, 6, 98, 38.2 duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham //
MBh, 6, 99, 16.1 tatrāsīt sumahad yuddhaṃ tava teṣāṃ ca saṃkulam /
MBh, 6, 101, 19.2 nāgair iva mahānāgā yathā syur girigahvare //
MBh, 6, 102, 60.1 ehyehi puṇḍarīkākṣa devadeva namo 'stu te /
MBh, 6, 102, 61.3 saṃbhāvito 'smi govinda trailokyenādya saṃyuge //
MBh, 6, 103, 21.1 kṣayaṃ nīto 'smi vārṣṇeya rājyahetoḥ parākramī /
MBh, 6, 103, 49.2 pituḥ pitaram iṣṭaṃ vai dhig astu kṣatrajīvikām //
MBh, 6, 103, 56.2 sarvātmanā ca kartāsmi yadyapi syāt suduṣkaram //
MBh, 6, 103, 58.2 prajānāṃ saṃkṣayo na syāt kathaṃ tanme vadābhibho //
MBh, 6, 103, 60.1 na hi te sūkṣmam apyasti randhraṃ kurupitāmaha /
MBh, 6, 103, 60.2 maṇḍalenaiva dhanuṣā sadā dṛśyo 'si saṃyuge //
MBh, 6, 103, 72.2 dravamāṇe ca bhīte ca tavāsmīti ca vādini //
MBh, 6, 103, 88.1 nāhaṃ tātastava pitustāto 'smi tava bhārata /
MBh, 6, 103, 89.2 jayo vāstu vadho vā me kathaṃ vā kṛṣṇa manyase //
MBh, 6, 104, 4.2 śikhaṇḍī sarvasainyānām agra āsīd viśāṃ pate //
MBh, 6, 107, 20.1 tad yuddham āsīt sumahat tayostatra parākrame /
MBh, 6, 107, 52.2 tad yuddham āsīt sumahat tayostatra parākrame //
MBh, 6, 110, 43.1 tāvakānāṃ raṇe bhīṣmo glaha āsīd viśāṃ pate /
MBh, 6, 111, 14.1 nirviṇṇo 'smi bhṛśaṃ tāta dehenānena bhārata /
MBh, 6, 111, 42.1 tad āsīt sumahad yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha /
MBh, 6, 112, 75.1 na tatrāsīnmahārāja somakānāṃ mahārathaḥ /
MBh, 6, 112, 116.1 tato 'rjunabhujotsṛṣṭair āvṛtāsīd vasuṃdharā /
MBh, 6, 114, 18.2 ityāsīt tumulaḥ śabdaḥ phalgunasya rathaṃ prati //
MBh, 6, 114, 39.1 saṃbhramaśca mahān āsīt tridaśānāṃ viśāṃ pate /
MBh, 6, 114, 66.2 abhidravata gāṅgeyaṃ māṃ vo 'stu bhayam aṇvapi //
MBh, 6, 114, 70.1 tatrāsīt tumulaṃ yuddhaṃ tāvakānāṃ paraiḥ saha /
MBh, 6, 114, 71.1 āsīd gāṅga ivāvarto muhūrtam udadher iva /
MBh, 6, 114, 79.2 ityāsīt tumulaḥ śabdo rājan bhīṣmarathaṃ prati //
MBh, 6, 114, 80.2 na tasyāsīd anirbhinnaṃ gātreṣvaṅgulamātrakam //
MBh, 6, 114, 89.1 sthito 'smīti ca gāṅgeyastacchrutvā vākyam abravīt /
MBh, 6, 114, 94.2 bhīṣma eva mahātmā san saṃsthātā dakṣiṇāyane //
MBh, 6, 114, 97.1 gamiṣyāmi svakaṃ sthānam āsīd yanme purātanam /
MBh, 6, 114, 99.2 chandato mṛtyur ityevaṃ tasya cāstu varastathā //
MBh, 6, 114, 100.1 dhārayiṣye tataḥ prāṇān utsarge niyate sati /
MBh, 6, 115, 1.2 katham āsaṃstadā yodhā hīnā bhīṣmeṇa saṃjaya /
MBh, 6, 115, 11.1 khaṃ tamovṛtam āsīcca nāsīd bhānumataḥ prabhā /
MBh, 6, 115, 11.1 khaṃ tamovṛtam āsīcca nāsīd bhānumataḥ prabhā /
MBh, 6, 115, 16.1 vivarṇavadanāścāsan gataśrīkāśca bhārata /
MBh, 6, 115, 53.1 evaṃgate na hīdānīṃ vaidyaiḥ kāryam ihāsti me /
MBh, 6, 115, 53.2 kṣatradharmapraśastāṃ hi prāpto 'smi paramāṃ gatim //
MBh, 6, 115, 64.1 anāścaryo jayasteṣāṃ yeṣāṃ tvam asi keśava /
MBh, 6, 116, 17.1 dahyate 'daḥ śarīraṃ me saṃsyūto 'smi maheṣubhiḥ /
MBh, 6, 116, 29.2 kathito nāradenāsi pūrvarṣir amitadyutiḥ //
MBh, 6, 116, 33.2 jātīnāṃ brāhmaṇaḥ śreṣṭhaḥ śreṣṭhastvam asi dhanvinām //
MBh, 6, 116, 46.1 yuddhaṃ madantam evāstu tāta saṃśāmya pāṇḍavaiḥ /
MBh, 6, 116, 46.2 etat te rocatāṃ vākyaṃ yad ukto 'si mayānagha /
MBh, 6, 116, 47.2 bhīṣmasyāntād astu vaḥ sauhṛdaṃ vā saṃpraśleṣaḥ sādhu rājan prasīda //
MBh, 6, 116, 49.1 mamāvasānācchāntir astu prajānāṃ saṃgacchantāṃ pārthivāḥ prītimantaḥ /
MBh, 6, 116, 50.2 bhīṣmasyāntād etadantāḥ stha sarve satyām etāṃ bhāratīm īrayāmi //
MBh, 6, 116, 51.2 tūṣṇīm āsīcchalyasaṃtaptamarmā yatvātmānaṃ vedanāṃ saṃnigṛhya //
MBh, 6, 117, 5.2 dveṣyo 'tyantam anāgāḥ sann iti cainam uvāca ha //
MBh, 6, 117, 10.1 na ca dveṣo 'sti me tāta tvayi satyaṃ bravīmi te /
MBh, 6, 117, 11.2 yenāsi bahuśo rūkṣaṃ coditaḥ sūryanandana //
MBh, 6, 117, 14.2 sadṛśaḥ phalgunenāsi kṛṣṇena ca mahātmanā //
MBh, 7, 1, 28.1 viṣvagvātahatā rugṇā naur ivāsīnmahārṇave /
MBh, 7, 1, 29.1 sā tadāsīd bhṛśaṃ senā vyākulāśvarathadvipā /
MBh, 7, 1, 34.3 saṃkhyāto 'rdharathaḥ karṇo dviguṇaḥ sannararṣabhaḥ //
MBh, 7, 3, 9.1 karṇo 'ham asmi bhadraṃ te adya mā vada bhārata /
MBh, 7, 5, 5.2 bhīṣmaḥ senāpraṇetāsīd vayasā vikrameṇa ca /
MBh, 7, 5, 6.2 suyuddhena daśāhāni pālitāḥ smo mahātmanā //
MBh, 7, 5, 9.2 draved yatheṣṭaṃ tadvat syād ṛte senāpatiṃ balam //
MBh, 7, 5, 17.2 senāpatiḥ syād anyo 'smācchukrāṅgirasadarśanāt //
MBh, 7, 5, 18.1 na ca sa hyasti te yodhaḥ sarvarājasu bhārata /
MBh, 7, 5, 28.1 akṣauhiṇyo daśaikā ca vaśagāḥ santu te 'nagha /
MBh, 7, 6, 15.2 pareṣāṃ krauñca evāsīd vyūho rājanmahātmanām /
MBh, 7, 7, 12.2 vīkṣatāṃ tiṣṭhatāṃ cāsīcchabdaḥ paramadāruṇaḥ //
MBh, 7, 8, 7.1 astraṃ caturvidhaṃ vīre yasminn āsīt pratiṣṭhitam /
MBh, 7, 8, 13.1 dṛptānāṃ pratiṣeddhāsīd dhārmikānāṃ ca rakṣitā /
MBh, 7, 8, 16.2 dṛḍhāḥ saṃgrāmamadhyeṣu kaccid āsanna vihvalāḥ //
MBh, 7, 8, 29.2 brāhmaṇānāṃ pratiṣṭhāsīt srotasām iva sāgaraḥ /
MBh, 7, 9, 46.2 yadābhyādravata droṇaṃ tadāsīd vo manaḥ katham //
MBh, 7, 11, 3.2 senāpatyena māṃ rājann adya satkṛtavān asi //
MBh, 7, 11, 16.2 ya eva caiṣāṃ śeṣaḥ syāt sa evāsmānna śeṣayet //
MBh, 7, 12, 21.1 āstāṃ te stimite sene rakṣyamāṇe parasparam /
MBh, 7, 14, 3.1 na hi me tṛptir astīha śṛṇvato yuddham uttamam /
MBh, 7, 14, 10.1 paśyatāṃ śataśo hyāsīd anyonyasamacetasām /
MBh, 7, 15, 16.1 tadāsīt tumulaṃ yuddhaṃ nighnatām itaretaram /
MBh, 7, 15, 22.2 siṃhanādaravo hyāsīt sādhu sādhviti bhāṣatām //
MBh, 7, 15, 26.2 tava sainyasya goptāsīd bhāradvājo ratharṣabhaḥ //
MBh, 7, 16, 15.1 bhavataśca priyaṃ yat syād asmākaṃ ca yaśaskaram /
MBh, 7, 16, 16.1 adyāstvanarjunā bhūmir atrigartātha vā punaḥ /
MBh, 7, 17, 3.2 āvṛtatvācca lokasya nāsīt tatra pratisvanaḥ //
MBh, 7, 18, 21.2 kvāsi pārtha na paśye tvāṃ kaccijjīvasi śatruhan //
MBh, 7, 18, 39.2 yudhiṣṭhiraṃ parīpsantastadāsīt tumulaṃ mahat //
MBh, 7, 19, 5.1 mukham āsīt suparṇasya bhāradvājo mahārathaḥ /
MBh, 7, 19, 19.2 abhivṛṣṭo mahāmeghair yathā syāt parvato mahān //
MBh, 7, 19, 33.1 muhūrtam iva tad yuddham āsīnmadhuradarśanam /
MBh, 7, 19, 57.2 ityāsīt tumulaṃ yuddhaṃ na prajñāyata kiṃcana //
MBh, 7, 20, 2.1 tato halahalāśabda āsīd yaudhiṣṭhire bale /
MBh, 7, 20, 48.2 hata droṇaṃ hata droṇam ityāsīt tumulaṃ mahat //
MBh, 7, 21, 3.2 aho nāsīt pumān kaścid dṛṣṭvā droṇaṃ vyavasthitam //
MBh, 7, 21, 29.1 tatrārāvo mahān āsīd ekaṃ droṇaṃ jighāṃsatām /
MBh, 7, 23, 13.1 nṛśaṃsaṃ tu paraṃ tat syāt tyaktvā duryodhanaṃ yadi /
MBh, 7, 23, 15.2 avaśeṣaṃ na paśyāmi kakude mṛdite sati //
MBh, 7, 23, 16.1 kathaṃ syād avaśeṣaṃ hi dhuryayor abhyatītayoḥ /
MBh, 7, 23, 19.1 yathāsīcca nivṛtteṣu pāṇḍaveṣu ca saṃjaya /
MBh, 7, 24, 1.2 mahad bhairavam āsīnnaḥ saṃnivṛtteṣu pāṇḍuṣu /
MBh, 7, 24, 6.2 taṃ ca bhīmo 'tudad bāṇaistadāsīt tumulaṃ mahat //
MBh, 7, 24, 21.1 tad utpiñjalakaṃ yuddham āsīd devāsuropamam /
MBh, 7, 24, 59.1 evaṃ dvaṃdvaśatānyāsan rathavāraṇavājinām /
MBh, 7, 26, 7.1 na cāvābhyām ṛte 'nyo 'sti śaktastaṃ pratibādhitum /
MBh, 7, 26, 16.1 sā hi duryodhanasyāsīnmatiḥ karṇasya cobhayoḥ /
MBh, 7, 28, 19.1 ayudhyamānasturagān saṃyantāsmi janārdana /
MBh, 7, 28, 20.1 yadyahaṃ vyasanī vā syām aśakto vā nivāraṇe /
MBh, 7, 28, 20.2 tatastvayaivaṃ kāryaṃ syānna tu kāryaṃ mayi sthite //
MBh, 7, 28, 28.1 devānām asurāṇāṃ ca avadhyastanayo 'stu me /
MBh, 7, 28, 32.2 sa cāpyāsīd durādharṣo narakaḥ śatrutāpanaḥ //
MBh, 7, 28, 33.2 nāsyāvadhyo 'sti lokeṣu sendrarudreṣu māriṣa //
MBh, 7, 29, 33.2 suyuddham arjunasyāsīd ahaṃ tu droṇam anvagām //
MBh, 7, 30, 1.3 calitānāṃ drutānāṃ ca katham āsīnmano hi vaḥ //
MBh, 7, 30, 9.1 yathābhāgaviparyāse saṃgrāme bhairave sati /
MBh, 7, 31, 11.2 āsīcchaktyasisaṃpāto yuddham āsīt paraśvadhaiḥ //
MBh, 7, 31, 11.2 āsīcchaktyasisaṃpāto yuddham āsīt paraśvadhaiḥ //
MBh, 7, 31, 12.2 kuñjarāṇāṃ ca saṃghātair yuddham āsīt sudāruṇam //
MBh, 7, 31, 23.2 hā tāta hā putra sakhe kvāsi tiṣṭha kva dhāvasi //
MBh, 7, 31, 26.1 āsīt keśaparāmarśo muṣṭiyuddhaṃ ca dāruṇam /
MBh, 7, 31, 36.2 ityāsīt tumulaḥ śabdo durdharṣasya rathaṃ prati //
MBh, 7, 31, 72.1 evaṃ sukalilaṃ yuddham āsīt kravyādaharṣaṇam /
MBh, 7, 32, 8.1 varaṃ dattvā mama prītaḥ paścād vikṛtavān asi /
MBh, 7, 32, 14.1 na hyajñātam asādhyaṃ vā tasya saṃkhye 'sti kiṃcana /
MBh, 7, 35, 13.2 āsīd gāṅga ivāvarto muhūrtam udadher iva //
MBh, 7, 36, 14.2 abhimanyoḥ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 7, 38, 3.3 ekasya ca bahūnāṃ ca yathāsīt tumulo raṇaḥ //
MBh, 7, 39, 6.2 śāsitāsmyadya te bāṇaiḥ sarvasainyasya paśyataḥ //
MBh, 7, 40, 17.2 sakuṇḍalāni sragvīṇi bhūmāvāsan sahasraśaḥ //
MBh, 7, 40, 19.2 agamyakalpā pṛthivī kṣaṇenāsīt sudāruṇā //
MBh, 7, 41, 13.3 varaṃ vṛṇīṣva prīto 'smi jayadratha kim icchasi //
MBh, 7, 41, 17.2 evam astviti deveśam uktvābudhyata pārthivaḥ //
MBh, 7, 43, 20.1 kāñcanaṃ yad yad asyāsīd varma cābharaṇāni ca /
MBh, 7, 45, 21.3 tat prasaktam ivātyarthaṃ yuddham āsīd viśāṃ pate //
MBh, 7, 47, 18.2 asti vo 'syāntaraṃ kaścit kumārasya prapaśyati //
MBh, 7, 48, 19.1 āsīt paramako harṣastāvakānāṃ viśāṃ pate /
MBh, 7, 50, 15.2 sarveṣāṃ caiva yodhānāṃ sāmagryaṃ syānmamācyuta //
MBh, 7, 50, 20.2 na ca vastasya bhettāsti ṛte saubhadram āhave //
MBh, 7, 50, 21.1 na copadiṣṭastasyāsīnmayānīkavinirgamaḥ /
MBh, 7, 50, 58.2 adharmo hi kṛtastīvraḥ kathaṃ syād aphalaściram //
MBh, 7, 50, 76.1 aho vaḥ pauruṣaṃ nāsti na ca vo 'sti parākramaḥ /
MBh, 7, 50, 76.1 aho vaḥ pauruṣaṃ nāsti na ca vo 'sti parākramaḥ /
MBh, 7, 51, 20.1 satyaṃ vaḥ pratijānāmi śvo 'smi hantā jayadratham /
MBh, 7, 51, 21.2 bhavantaṃ vā mahārāja śvo 'smi hantā jayadratham //
MBh, 7, 51, 22.2 pāpaṃ bālavadhe hetuṃ śvo 'smi hantā jayadratham //
MBh, 7, 52, 5.2 tat svasti vo 'stu yāsyāmi svagṛhaṃ jīvitepsayā //
MBh, 7, 52, 6.1 athavā stha pratibalāstrātuṃ māṃ kṣatriyarṣabhāḥ /
MBh, 7, 52, 12.1 tasmānmām anujānīta bhadraṃ vo 'stu nararṣabhāḥ /
MBh, 7, 53, 2.2 saindhavaṃ śvo 'smi hanteti tat sāhasatamaṃ kṛtam //
MBh, 7, 53, 7.2 āsīnnāgāśvapattīnāṃ rathaghoṣaśca bhairavaḥ //
MBh, 7, 53, 10.2 āsan suyodhanāmātyāḥ sa ca rājā jayadrathaḥ //
MBh, 7, 53, 50.2 tvaṃ ca yantā hṛṣīkeśa kiṃ nu syād ajitaṃ mayā //
MBh, 7, 53, 56.1 yathā prabhātāṃ rajanīṃ kalpitaḥ syād ratho mama /
MBh, 7, 55, 9.2 pāñcāleṣu ca vīreṣu hataḥ kenāsyanāthavat //
MBh, 7, 55, 16.1 hā vīra dṛṣṭo naṣṭaśca dhanaṃ svapna ivāsi me /
MBh, 7, 55, 18.1 aho hyakāle prasthānaṃ kṛtavān asi putraka /
MBh, 7, 55, 37.1 ye cānye 'pi kule santi puruṣā no varānane /
MBh, 7, 57, 10.2 śvo 'smi hantā durātmānaṃ putraghnam iti keśava //
MBh, 7, 57, 50.2 īśānāya bhagaghnāya namo 'stvandhakaghātine //
MBh, 7, 57, 56.1 namo 'stu vācaspataye prajānāṃ pataye namaḥ /
MBh, 7, 58, 25.2 rūpam āsīnmahārāja dviṣatāṃ śokavardhanam //
MBh, 7, 58, 28.1 tato muhūrtād āsīt tu bandināṃ nisvano mahān /
MBh, 7, 59, 11.2 arjunasya yathā satyā pratijñā syāccikīrṣitā //
MBh, 7, 60, 5.2 dṛṣṭavān asmi bhadraṃ te keśavasya prasādajam //
MBh, 7, 61, 19.2 droṇasyāsīd avirato gṛhe tanna śṛṇomyaham //
MBh, 7, 61, 23.3 hitārtham abhijalpantaṃ na tathāstyaparājayaḥ //
MBh, 7, 61, 32.2 santi no jñātayastāta yeṣāṃ śroṣyanti pāṇḍavāḥ //
MBh, 7, 61, 43.1 yeṣām abhīśuhastaḥ syād viṣvakseno rathe sthitaḥ /
MBh, 7, 61, 43.2 saṃnaddhaścārjuno yoddhā teṣāṃ nāsti parājayaḥ //
MBh, 7, 61, 47.1 ācakṣva taddhi naḥ sarvaṃ kuśalo hyasi saṃjaya /
MBh, 7, 61, 47.3 abhimanyau hate tāta katham āsīnmano hi vaḥ //
MBh, 7, 62, 5.2 nivartitāḥ syuḥ saṃrabdhā na tvāṃ vyasanam āvrajet //
MBh, 7, 64, 21.2 āsan saṃhṛṣṭaromāṇaḥ kampitā gatacetasaḥ //
MBh, 7, 65, 9.1 bhūr diśaścāntarikṣaṃ ca śabdenāsīt samāvṛtam /
MBh, 7, 66, 33.2 gurur bhavānna me śatruḥ śiṣyaḥ putrasamo 'smi te /
MBh, 7, 66, 33.3 na cāsti sa pumāṃl loke yastvāṃ yudhi parājayet //
MBh, 7, 67, 4.2 ityāsīt tumulaṃ yuddhaṃ na prājñāyata kiṃcana //
MBh, 7, 67, 47.1 nāsti cāpy amaratvaṃ vai manuṣyasya kathaṃcana /
MBh, 7, 68, 6.1 śirobhiḥ patitaistatra bhūmir āsīnnirantarā /
MBh, 7, 68, 6.2 abhracchāyeva caivāsīd dhvāṅkṣagṛdhravaḍair yudhi //
MBh, 7, 68, 15.2 siṃhanādo mahān āsīddhataṃ matvā dhanaṃjayam //
MBh, 7, 68, 21.2 tasmād āsan sahasrāṇi śarāṇāṃ nataparvaṇām //
MBh, 7, 68, 43.2 vṛṣṭistathāvidhā hyāsīcchalabhānām ivāyatiḥ //
MBh, 7, 68, 49.1 yathā sthalaṃ ca nimnaṃ ca na syād varṣati vāsave /
MBh, 7, 68, 49.2 tathāsīt pṛthivī sarvā śoṇitena pariplutā //
MBh, 7, 69, 9.1 sthirā buddhir narendrāṇām āsīd brahmavidāṃ vara /
MBh, 7, 69, 10.2 sarvaṃ hyadyāturaṃ manye naitad asti balaṃ mama //
MBh, 7, 69, 19.2 nābhyasūyāmi te vācam aśvatthāmnāsi me samaḥ /
MBh, 7, 69, 32.2 paravān asmi bhavati preṣyakṛd rakṣa me yaśaḥ //
MBh, 7, 69, 36.2 yodhayanti trayo lokāḥ sanarā nāsti te bhayam //
MBh, 7, 69, 43.1 svasti te 'stvekapādebhyo bahupādebhya eva ca /
MBh, 7, 69, 43.2 svasty astv apādakebhyaś ca nityaṃ tava mahāraṇe //
MBh, 7, 69, 58.2 amoghaṃ darśanaṃ mahyaṃ kāmaprāptir ato 'stu vaḥ //
MBh, 7, 69, 75.1 tataḥ śabdo mahān āsīt sainyānāṃ tava bhārata /
MBh, 7, 70, 4.2 yādṛṅ madhyagate sūrye yuddham āsīd viśāṃ pate //
MBh, 7, 70, 30.1 pāṇḍavānāṃ tu sainyeṣu nāsti kaścit sa bhārata /
MBh, 7, 70, 34.2 nāsīt kaścinmahārāja yo 'tyākṣīt saṃyugaṃ bhayāt //
MBh, 7, 70, 48.1 saindhavaḥ pṛṣṭhatastvāsīt sarvasainyasya bhārata /
MBh, 7, 70, 50.1 pṛṣṭhagopāstu tasyāsan saumadattipurogamāḥ /
MBh, 7, 72, 27.2 tathaivāsīd abhīsārastasya droṇaṃ jighāṃsataḥ //
MBh, 7, 73, 47.1 hāhākāro mahān āsīd dṛṣṭvā divyāstradhāriṇau /
MBh, 7, 74, 55.1 udapānam ihāśvānāṃ nālam asti raṇe 'rjuna /
MBh, 7, 74, 56.1 idam astītyasaṃbhrānto bruvann astreṇa medinīm /
MBh, 7, 76, 19.2 pītvā vāri samāśvastau tathaivāstām ariṃdamau //
MBh, 7, 76, 33.2 tayor āsīt pratibhrājaḥ sūryapāvakayor iva //
MBh, 7, 76, 34.1 harṣa eva tayor āsīd droṇānīkapramuktayoḥ /
MBh, 7, 76, 40.1 siṃhanādaravāścāsañ śaṅkhadundubhimiśritāḥ /
MBh, 7, 77, 1.3 āpadgatam imaṃ manye nāstyasya sadṛśo rathaḥ //
MBh, 7, 77, 26.1 tasmiñ janasamunnāde pravṛtte bhairave sati /
MBh, 7, 77, 36.2 tad darśaya mayi kṣipraṃ yadi jāto 'si pāṇḍunā //
MBh, 7, 78, 8.1 na ced vidher ayaṃ kālaḥ prāptaḥ syād adya paścimaḥ /
MBh, 7, 78, 26.2 nāpaśyata tato 'syāṅgaṃ yanna syād varmarakṣitam //
MBh, 7, 80, 14.2 govṛṣo gautamasyāsīt kṛpasya supariṣkṛtaḥ //
MBh, 7, 80, 29.1 daśamastvarjunasyāsīd eka eva mahākapiḥ /
MBh, 7, 80, 33.1 teṣām āsīd vyatikṣepo garjatām itaretaram /
MBh, 7, 80, 38.2 mahān āsīt samuddhūtastasya sainyasya nisvanaḥ //
MBh, 7, 81, 45.2 ityāsīt sumahāñ śabdaḥ pāṇḍusainyasya sarvataḥ //
MBh, 7, 82, 13.1 tad yuddham āsīt tumulaṃ prekṣaṇīyaṃ viśāṃ pate /
MBh, 7, 82, 29.1 hāhākāro mahān āsīt trigartānāṃ janeśvara /
MBh, 7, 84, 2.1 tayoḥ pratibhayaṃ yuddham āsīd rākṣasasiṃhayoḥ /
MBh, 7, 85, 20.1 tatrārāvo mahān āsīd droṇam ekaṃ yuyutsatām /
MBh, 7, 85, 50.2 pṛthivīdānatulyaṃ syād adhikaṃ vā phalaṃ vibho //
MBh, 7, 85, 52.2 śūra eva sahāyaḥ syānnetaraḥ prākṛto janaḥ //
MBh, 7, 85, 60.2 sāhāyye viniyokṣyāmi nāsti me 'nyo hi tatsamaḥ //
MBh, 7, 85, 91.2 vīratāyāṃ naravyāghra dhanaṃjayasamo hyasi //
MBh, 7, 86, 17.2 saindhavasya vadho na syānmamāprītistathā bhavet //
MBh, 7, 86, 25.1 yadi kārṣṇir dhanuṣpāṇir iha syānmakaradhvajaḥ /
MBh, 7, 86, 27.1 mā ca te bhayam adyāstu rājann arjunasaṃbhavam /
MBh, 7, 87, 4.1 kṛtāṃ cenmanyase rakṣāṃ svasti te 'stu viśāṃ pate /
MBh, 7, 87, 18.2 anyatra hi vadhād eṣāṃ nāsti rājan parājayaḥ //
MBh, 7, 87, 29.1 āsann ete purā rājaṃstava karmakarā dṛḍham /
MBh, 7, 87, 36.1 santi goyonayaścātra santi vānarayonayaḥ /
MBh, 7, 87, 36.1 santi goyonayaścātra santi vānarayonayaḥ /
MBh, 7, 87, 40.2 na vimokṣyanti kaunteya yadyapi syur manojavāḥ //
MBh, 7, 88, 5.2 tataḥ śabdo mahān āsīd yuyudhānarathaṃ prati //
MBh, 7, 89, 20.2 na ca vārayitā kaścit tayor astīha saṃjaya //
MBh, 7, 89, 38.1 saṃmūḍho 'smi bhṛśaṃ tāta śrutvā kṛṣṇadhanaṃjayau /
MBh, 7, 89, 39.2 bhojānīkaṃ vyatikrānte katham āsan hi kauravāḥ //
MBh, 7, 89, 43.2 tanme sarvaṃ samācakṣva kuśalo hyasi saṃjaya //
MBh, 7, 91, 2.2 dvīpo ya āsīt pāṇḍūnām agādhe gādham icchatām //
MBh, 7, 91, 50.1 hāhākāro mahān āsīt tava sainyasya māriṣa /
MBh, 7, 92, 24.1 hāhābhūtaṃ jagaccāsīd dṛṣṭvā rājānam āhave /
MBh, 7, 93, 11.2 viśeṣaṃ nādhyagacchāma samāvāstāṃ nararṣabhau //
MBh, 7, 93, 32.2 prabhagnaṃ punar evāsīt tava sainyaṃ samākulam //
MBh, 7, 95, 15.3 yadyapi syāt susaṃkruddho jāmadagnyo 'grataḥ sthitaḥ //
MBh, 7, 95, 16.2 tathāpi saṃbhramo na syāt tvām āśritya mahābhuja //
MBh, 7, 95, 18.2 keṣāṃ kruddho 'si vārṣṇeya keṣāṃ mṛtyur upasthitaḥ /
MBh, 7, 96, 12.1 atha śabdo mahān āsīt tava sainyasya māriṣa /
MBh, 7, 97, 2.1 kathaṃ caiṣāṃ tathā yuddhe dhṛtir āsīnmumūrṣatām /
MBh, 7, 98, 4.2 ekaṃ sātyakim āsādya kathaṃ bhīto 'si saṃyuge //
MBh, 7, 98, 29.1 tatrādbhutaṃ mahārāja dṛṣṭavān asmi saṃyuge /
MBh, 7, 100, 1.2 kiṃ tasyāṃ mama senāyāṃ nāsan kecinmahārathāḥ /
MBh, 7, 100, 3.1 atha vā śūnyam āsīt tad yena yātaḥ sa sātyakiḥ /
MBh, 7, 100, 6.2 nāsti loke samaḥ kaścit samūha iti me matiḥ //
MBh, 7, 100, 8.1 na caiva tādṛśaḥ kaścid vyūha āsīd viśāṃ pate /
MBh, 7, 100, 10.1 pārthivānāṃ sametānāṃ bahūnyāsannarottama /
MBh, 7, 100, 11.2 tatrāsīt sumahāñ śabdastumulo lomaharṣaṇaḥ //
MBh, 7, 100, 14.3 tayor abhāve kuravaḥ kṛtārthāḥ syur vayaṃ jitāḥ //
MBh, 7, 100, 25.2 eko bahūn samāsādya kaccinnāsīt parāṅmukhaḥ //
MBh, 7, 100, 39.1 tatra rājanmahān āsīt saṃgrāmo bhūrivardhanaḥ /
MBh, 7, 102, 10.1 tad idaṃ hyekam evāsīd dvidhā jātaṃ mamādya vai /
MBh, 7, 102, 48.1 evam ukto 'smi pārthena prativaktuṃ sma notsahe /
MBh, 7, 102, 57.2 pāñcajanyaravo ghoraḥ punar āsīd viśāṃ pate //
MBh, 7, 102, 84.1 yena vai paramāṃ pūjāṃ kurvatā mānito hyasi /
MBh, 7, 102, 84.2 nārjuno 'haṃ ghṛṇī droṇa bhīmaseno 'smi te ripuḥ //
MBh, 7, 102, 86.2 yadi śatruṃ tvam ātmānaṃ manyase tat tathāstviha /
MBh, 7, 103, 11.1 tad yuddham āsīt sumahad ghoraṃ devāsuropamam /
MBh, 7, 103, 33.1 na hi teṣāṃ jayo yuddhe yeṣāṃ dveṣṭāsi pāṇḍava /
MBh, 7, 105, 5.2 kathaṃ sātyakibhīmābhyāṃ vyatikrānto 'si mānada //
MBh, 7, 106, 16.1 yathā tayor yuddham abhūd yaścāsīd vijayī tayoḥ /
MBh, 7, 106, 16.2 tanmamācakṣva tattvena kuśalo hyasi saṃjaya //
MBh, 7, 106, 17.3 iyeṣa gantuṃ yatrāstāṃ vīrau kṛṣṇadhanaṃjayau //
MBh, 7, 107, 5.1 punar eva tato rājanmahān āsīt sudāruṇaḥ /
MBh, 7, 107, 12.1 patim anyaṃ parīpsasva na santi patayastava /
MBh, 7, 107, 29.1 yamarāṣṭropamaṃ ghoram āsīd āyodhanaṃ tayoḥ /
MBh, 7, 107, 33.2 prekṣaṇīyatarāvāstāṃ vṛṣṭimantāvivāmbudau //
MBh, 7, 113, 2.1 yad gataṃ tad gatam iti mamāsīnmanasi sthitam /
MBh, 7, 113, 3.2 vīrāṇāṃ tanmamācakṣva sthirībhūto 'smi saṃjaya //
MBh, 7, 113, 25.2 āsīd bhīmasahāyasya raudram ādhirather gatam /
MBh, 7, 113, 26.1 gajābhyāṃ samprayuktābhyām āsīnnaḍavanaṃ yathā /
MBh, 7, 113, 26.2 tathābhūtaṃ mahat sainyam āsīd bhārata saṃyuge /
MBh, 7, 113, 26.3 vimardaḥ karṇabhīmābhyām āsīcca paramo raṇe //
MBh, 7, 114, 21.2 āsīd ādhirather ghoraṃ vapuḥ śaraśatārciṣaḥ //
MBh, 7, 114, 23.2 karṇasyāsīnmahārāja savyadakṣiṇam asyataḥ //
MBh, 7, 114, 34.1 rukmapṛṣṭhaṃ mahaccāpaṃ bhīmasyāsīd viśāṃ pate /
MBh, 7, 114, 37.3 taistaiḥ kanakapuṅkhānāṃ dyaur āsīt saṃvṛtā vrajaiḥ //
MBh, 7, 114, 61.1 tayor āsīt saṃprahāraḥ kruddhayor narasiṃhayoḥ /
MBh, 7, 114, 76.1 kaumāre yāni cāpyāsann apriyāṇi viśāṃ pate /
MBh, 7, 115, 6.1 anumānācca paśyāmi nāsti saṃjaya saindhavaḥ /
MBh, 7, 115, 8.2 dhanaṃjayārthe yat tasya kuśalo hyasi saṃjaya //
MBh, 7, 116, 21.1 yasya nāsti samo yodhaḥ kauraveṣu kathaṃcana /
MBh, 7, 116, 36.2 nityam āśaṃsate droṇaḥ kaccit syāt kuśalī nṛpaḥ //
MBh, 7, 117, 2.2 adya prāpto 'si diṣṭyā me cakṣurviṣayam ityuta //
MBh, 7, 117, 6.2 savrīḍo bhavitā sadyo yenāsīha praveśitaḥ //
MBh, 7, 117, 17.2 cirakālepsitaṃ loke yuddham adyāstu kaurava //
MBh, 7, 117, 39.1 tayor āsan bhujāghātā nigrahapragrahau tathā /
MBh, 7, 117, 51.1 hāhākāro mahān āsīt sainyānāṃ bharatarṣabha /
MBh, 7, 118, 4.1 nṛśaṃsaṃ bata kaunteya karmedaṃ kṛtavān asi /
MBh, 7, 118, 7.2 ayudhyamānasya kathaṃ raṇe prahṛtavān asi //
MBh, 7, 118, 23.2 na śakyo māmako hantuṃ yo me syād bāṇagocare //
MBh, 7, 118, 28.2 yūpaketur mahārāja tūṣṇīm āsīd avāṅmukhaḥ //
MBh, 7, 118, 44.3 sa me vadhyo bhavecchatrur yadyapi syānmunivrataḥ //
MBh, 7, 118, 46.2 sakhaḍgo 'sya hṛto bāhur etenaivāsmi vañcitaḥ //
MBh, 7, 118, 48.2 pīḍākaram amitrāṇāṃ yat syāt kartavyam eva tat //
MBh, 7, 119, 4.2 budhasyāsīnmahendrābhaḥ putra ekaḥ purūravāḥ //
MBh, 7, 119, 18.2 evam astviti tatroktvā sa devo 'ntaradhīyata //
MBh, 7, 119, 24.2 eteṣāṃ rakṣitāraśca ye syuḥ kasyāṃcid āpadi //
MBh, 7, 120, 5.1 nāstam eti yathā sūryo yathā satyaṃ bhaved vacaḥ /
MBh, 7, 120, 70.1 pārtho 'ham asmi tiṣṭha tvaṃ karṇo 'haṃ tiṣṭha phalguna /
MBh, 7, 122, 16.1 dhig astu kṣātram ācāraṃ dhig astu balapauruṣam /
MBh, 7, 122, 16.1 dhig astu kṣātram ācāraṃ dhig astu balapauruṣam /
MBh, 7, 122, 26.2 dhig astu mama vārṣṇeya yo hyasmai praharāmyaham //
MBh, 7, 122, 40.2 mānavā vā vijetāraḥ kṛṣṇayoḥ santi kecana //
MBh, 7, 122, 76.1 etad icchāmyahaṃ śrotuṃ kuśalo hyasi bhāṣitum /
MBh, 7, 123, 4.2 evaṃ vaktā ca me vadhyastena cokto 'smi bhārata //
MBh, 7, 123, 10.1 mumūrṣur yuyudhānena viratho 'si visarjitaḥ /
MBh, 7, 123, 10.2 yadṛcchayā bhīmasenaṃ virathaṃ kṛtavān asi //
MBh, 7, 123, 12.2 viratho bhīmasenena kṛto 'si bahuśo raṇe /
MBh, 7, 123, 15.1 tasmād vadhyo 'si me mūḍha sabhṛtyabalavāhanaḥ /
MBh, 7, 123, 28.1 anāścaryo jayasteṣāṃ yeṣāṃ nātho 'si mādhava /
MBh, 7, 124, 7.2 dhruvo hi teṣāṃ vārṣṇeya yeṣāṃ tuṣṭo 'si mādhava //
MBh, 7, 124, 8.2 tridaśeśvaranāthastvaṃ yeṣāṃ tuṣṭo 'si mādhava //
MBh, 7, 124, 13.1 ekārṇavam idaṃ pūrvaṃ sarvam āsīt tamomayam /
MBh, 7, 124, 24.2 yātā mṛtyuvaśaṃ te vai yeṣāṃ kruddho 'si pāṇḍava //
MBh, 7, 124, 25.2 acirāt tasya naśyanti yeṣāṃ kruddho 'si mānada //
MBh, 7, 124, 27.3 sthitāvāstāṃ maheṣvāsau pāñcālyaiḥ parivāritau //
MBh, 7, 124, 33.1 tataḥ pramuditaṃ sarvaṃ balam āsīd viśāṃ pate /
MBh, 7, 126, 1.3 tathaiva bhūriśravasi kim āsīd vo manastadā //
MBh, 7, 126, 3.2 niṣṭānako mahān āsīt sainyānāṃ tava bhārata /
MBh, 7, 126, 8.2 tadaivājñāsiṣam ahaṃ neyam astīti bhāratī //
MBh, 7, 126, 31.1 na te vasuṃdharāstīti tad ahaṃ cintaye nṛpa /
MBh, 7, 126, 34.1 yacca pitrānuśiṣṭo 'si tad vacaḥ paripālaya /
MBh, 7, 128, 30.1 tataḥ pāñcālasainyānāṃ bhṛśam āsīd ravo mahān /
MBh, 7, 128, 34.1 tato rājanmahān āsīt saṃgrāmo bhūrivardhanaḥ /
MBh, 7, 129, 24.2 dyaur ivāsīt sanakṣatrā rajanyāṃ bharatarṣabha //
MBh, 7, 130, 8.2 saṃloḍyamāneṣu pṛthagvidheṣu ke vastadānīṃ matimanta āsan //
MBh, 7, 131, 5.2 nṛśaṃsaṃ patanīyaṃ ca tādṛśaṃ kṛtavān asi //
MBh, 7, 131, 11.2 tiṣṭhedānīṃ raṇe yattaḥ kauravo 'si viśeṣataḥ //
MBh, 7, 131, 20.2 āsīd rājan balaughānām anyonyam abhinighnatām //
MBh, 7, 131, 33.1 tato 'śmavṛṣṭir atyartham āsīt tatra samantataḥ /
MBh, 7, 131, 80.1 nihaniṣyāmyamitrāṃste na tavāsti parājayaḥ /
MBh, 7, 132, 26.2 ityāsīt tumulaḥ śabdo yudhiṣṭhirarathaṃ prati //
MBh, 7, 133, 15.2 sarvatra nirjitaścāsi pāṇḍavaiḥ sūtanandana //
MBh, 7, 134, 14.1 sarvaiḥ pārthivaśārdūlair nānenārtho 'sti jīvatā /
MBh, 7, 134, 73.1 dhig astu mama lubdhasya yatkṛte sarvabāndhavāḥ /
MBh, 7, 134, 74.2 śatrūnna kṣapayecchakto yo na syād gautamīsutaḥ //
MBh, 7, 135, 4.2 kṣapayeyur mahābāho na syāma yadi saṃyuge //
MBh, 7, 135, 23.2 samāgaccha mayā sārdhaṃ yadi śūro 'si saṃyuge /
MBh, 7, 135, 44.1 siṃhanādaravāścāsan dadhmuḥ śaṅkhāṃśca māriṣa /
MBh, 7, 136, 9.2 ityāsīt tumulaḥ śabdaḥ śoṇāśvasya rathaṃ prati //
MBh, 7, 137, 11.2 ghorarūpau hi tāvāstāṃ vṛṣṭimantāvivāmbudau //
MBh, 7, 138, 7.2 vyamuhyanta raṇe tatra tamasā saṃvṛte sati //
MBh, 7, 138, 8.3 andhe tamasi magnānām āsīt kā vo matistadā //
MBh, 7, 138, 23.2 tathā tavāsīd dhvajinī pradīptā mahābhaye bhārata bhīmarūpā //
MBh, 7, 138, 28.1 tena pradīptena tathā pradīptaṃ balaṃ tad āsīd balavad balena /
MBh, 7, 139, 9.3 amṛṣyamāṇe durdharṣe kiṃ va āsīnmanastadā //
MBh, 7, 139, 32.2 āsīnniṣṭānako ghoro nighnatām itaretaram //
MBh, 7, 139, 33.2 yuddhaṃ yādṛśam evāsīt tāṃ rātriṃ sumahābhayam //
MBh, 7, 141, 5.1 tayor āsīnmahārāja śastravṛṣṭiḥ sudāruṇā /
MBh, 7, 141, 61.1 tatrāsīt sumahad yuddhaṃ droṇasyātha paraiḥ saha /
MBh, 7, 143, 21.2 samprādravad raṇe rājanniśīthe bhairave sati //
MBh, 7, 144, 18.1 mahad yuddhaṃ tayor āsīd ghorarūpaṃ viśāṃ pate /
MBh, 7, 144, 19.2 prakṛtyā ghorarūpaṃ tad āsīd ghorataraṃ punaḥ //
MBh, 7, 144, 20.2 kālarātrinibhā hyāsīd ghorarūpā bhayāvahā //
MBh, 7, 145, 12.2 svastyastu samare rājan droṇāyetyabruvan vacaḥ //
MBh, 7, 145, 32.2 āsīt samāgamo ghoro balivāsavayor iva //
MBh, 7, 145, 68.1 mahad yuddhaṃ tadāsīt tu droṇasya niśi bhārata /
MBh, 7, 146, 10.1 tena śabdena mahatā pūritāsīd vasuṃdharā /
MBh, 7, 146, 38.2 vicchinnāni tathā rājan balānyāsan viśāṃ pate //
MBh, 7, 147, 5.1 yadyahaṃ bhavatostyājyo na vācyo 'smi tadaiva hi /
MBh, 7, 147, 36.1 niḥśabdam āsīt sahasā punaḥ śabdo mahān abhūt /
MBh, 7, 148, 32.1 naitasyānyo 'sti samare pratyudyātā dhanaṃjaya /
MBh, 7, 148, 37.3 ājuhāvātha tad rakṣaḥ taccāsīt prādur agrataḥ //
MBh, 7, 148, 38.3 abravīt taṃ tadā hṛṣṭastvayam asmyanuśādhi mām //
MBh, 7, 148, 41.2 vividhāni tavāstrāṇi santi māyā ca rākṣasī //
MBh, 7, 148, 57.2 alam evāsmi karṇāya droṇāyālaṃ ca sattama /
MBh, 7, 150, 3.3 pṛṣṭastvam etad ācakṣva kuśalo hyasi saṃjaya //
MBh, 7, 150, 22.1 sa saṃnipātastumulastayor āsīd viśāṃ pate /
MBh, 7, 150, 35.1 tato 'śmavṛṣṭir atyugrā mahatyāsīt samantataḥ /
MBh, 7, 150, 51.1 na cāsyāsīd anirbhinnaṃ gātre dvyaṅgulam antaram /
MBh, 7, 151, 12.1 evam astviti rājānam uktvā rākṣasapuṃgavaḥ /
MBh, 7, 152, 6.1 cukruśur nedam astīti droṇadrauṇikṛpādayaḥ /
MBh, 7, 153, 16.2 vidyudvibhrājitaṃ cāsīt timirābhrākulaṃ nabhaḥ //
MBh, 7, 153, 17.2 mahāṃścaṭacaṭāśabdastatrāsīddhi mahāhave //
MBh, 7, 153, 26.2 teṣāṃ śabdo mahān āsīd vajrāṇāṃ bhidyatām iva //
MBh, 7, 154, 2.2 tāvakānāṃ mahārāja bhayam āsīt sudāruṇam //
MBh, 7, 154, 41.1 palāyadhvaṃ kuravo naitad asti sendrā devā ghnanti naḥ pāṇḍavārthe /
MBh, 7, 155, 13.1 śaktihastaṃ punaḥ karṇaṃ ko loke 'sti pumān iha /
MBh, 7, 155, 15.1 yadi hi syāt sakavacastathaiva ca sakuṇḍalaḥ /
MBh, 7, 155, 17.2 na śaktau svo raṇe jetuṃ tathāyuktaṃ nararṣabham //
MBh, 7, 156, 2.3 yadi syur na hatāḥ pūrvam idānīṃ syur bhayaṃkarāḥ //
MBh, 7, 156, 2.3 yadi syur na hatāḥ pūrvam idānīṃ syur bhayaṃkarāḥ //
MBh, 7, 156, 16.1 yadi hi syād gadāpāṇir jarāsaṃdhaḥ pratāpavān /
MBh, 7, 156, 20.1 kimu mānuṣamātreṇa śakyaḥ syāt prativīkṣitum /
MBh, 7, 157, 2.1 tasmin hate hatā hi syuḥ sarve pāṇḍavasṛñjayāḥ /
MBh, 7, 157, 9.2 vaikartano vā yadi taṃ nihanyāt tathāpi kṛtyaṃ śaktināśāt kṛtaṃ syāt //
MBh, 7, 157, 13.1 tadaiva kṛtakāryā hi vayaṃ syāma kurūdvaha /
MBh, 7, 157, 25.2 kṛtsnā vasumatī rājan vaśe te syānna saṃśayaḥ //
MBh, 7, 157, 38.2 na nidrā na ca me harṣo manaso 'sti yudhāṃ vara //
MBh, 7, 158, 27.2 bālenāpi satā tena kṛtaṃ sāhyaṃ janārdana //
MBh, 7, 158, 28.3 uṣitaśca sahāsmābhir yāvannāsīd dhanaṃjayaḥ //
MBh, 7, 158, 39.2 nāsīt tatra raṇe kṛṣṇa savyasācī mahārathaḥ //
MBh, 7, 159, 14.2 sarve hyāsannirutsāhāḥ kṣatriyā dīnacetasaḥ /
MBh, 7, 159, 33.1 yaccāśvastāstavecchāmaḥ śarma pārtha tad astu te /
MBh, 7, 159, 34.2 nidrayā samavākṣiptāstūṣṇīm āsan viśāṃ pate //
MBh, 7, 160, 10.1 sthaviraḥ san paraṃ śaktyā ghaṭe duryodhanāhave /
MBh, 7, 160, 23.2 anvavartata rājānaṃ svasti te 'stviti cābravīt //
MBh, 7, 160, 28.2 tvam apyāśaṃsase yoddhuṃ kulajaḥ kṣatriyo hyasi //
MBh, 7, 160, 36.2 kṛtakṛtyo 'nṛṇaścāsi mā bhair yudhyasva pāṇḍavam //
MBh, 7, 161, 8.2 asaṃbhāvitarūpaḥ sann ānṛśaṃsyaṃ kariṣyasi //
MBh, 7, 161, 25.1 kecid āsannirutsāhāḥ kecit kruddhā manasvinaḥ /
MBh, 7, 161, 25.2 vismitāścābhavan kecit kecid āsann amarṣitāḥ //
MBh, 7, 161, 47.2 āsasāda raṇe droṇaṃ tadāsīt tumulaṃ mahat //
MBh, 7, 162, 3.1 dvaṃdvāni yāni tatrāsan saṃsaktāni purodayāt /
MBh, 7, 162, 8.2 krośatāṃ garjatāṃ caiva tadāsīt tumulaṃ mahat //
MBh, 7, 162, 10.1 bhūmāvaśrūyata mahāṃstadāsīt kṛpaṇaṃ mahat /
MBh, 7, 162, 14.2 nikṛṣṭayuddhaṃ saṃsaktaṃ mahad āsīt sudāruṇam //
MBh, 7, 162, 18.3 nāsīd rathapathastatra sarvam āyodhanaṃ prati //
MBh, 7, 162, 20.2 balam āsīt tadā sarvam ṛte droṇārjunāvubhau //
MBh, 7, 162, 21.1 tāvevāstāṃ nilayanaṃ tāvārtāyanam eva ca /
MBh, 7, 162, 39.1 na nūnaṃ dehabhedo 'sti kāle tasmin samāgate /
MBh, 7, 162, 46.2 āsīd āyodhanaṃ tatra nabhastārāgaṇair iva //
MBh, 7, 162, 47.1 tato duryodhanasyāsīnnakulena samāgamaḥ /
MBh, 7, 163, 45.1 tatastrāso mahān āsīt kurupāṇḍavasenayoḥ /
MBh, 7, 164, 11.1 na tatrāsīd adharmiṣṭham aśastraṃ yuddham eva ca /
MBh, 7, 164, 12.2 iṣur āsīnna saṃśliṣṭo na pūtir na ca jihmagaḥ //
MBh, 7, 164, 14.1 tadāsīt tumulaṃ yuddhaṃ sarvadoṣavivarjitam /
MBh, 7, 164, 23.2 dhig astu kṣātram ācāraṃ dhig astu balam aurasam //
MBh, 7, 164, 23.2 dhig astu kṣātram ācāraṃ dhig astu balam aurasam //
MBh, 7, 164, 55.1 āsaṃstu pāṇḍuputrāṇāṃ trayo 'jihmā mahārathāḥ /
MBh, 7, 164, 115.1 tasya rūpaṃ śarasyāsīd dhanurjyāmaṇḍalāntare /
MBh, 7, 164, 141.2 tadvad āsīd abhīsāro droṇaṃ prārthayato raṇe //
MBh, 7, 164, 150.2 nikṛṣṭayuddhe droṇasya nānyeṣāṃ santi te śarāḥ //
MBh, 7, 164, 158.1 yacchikṣayānuddhataḥ san raṇe carati sātyakiḥ /
MBh, 7, 165, 13.1 hataujā iva cāpyāsīd bhāradvājo mahārathaḥ /
MBh, 7, 165, 34.2 pāṇḍavebhyaḥ śivaṃ vo 'stu śastram abhyutsṛjāmyaham //
MBh, 7, 165, 40.1 dvau sūryāviti no buddhir āsīt tasmiṃstathā gate /
MBh, 7, 165, 40.2 ekāgram iva cāsīddhi jyotirbhiḥ pūritaṃ nabhaḥ /
MBh, 7, 165, 41.2 āsīt kilakilāśabdaḥ prahṛṣṭānāṃ divaukasām /
MBh, 7, 165, 67.1 pāṇḍavāstu jayaṃ labdhvā hṛṣṭā hyāsan viśāṃ pate /
MBh, 7, 165, 84.1 nedam astīti puruṣā hatotsāhā hataujasaḥ /
MBh, 7, 166, 23.1 yat tu dharmapravṛttaḥ san keśagrahaṇam āptavān /
MBh, 7, 166, 37.1 mad anyo nāsti loke 'smin arjunād vāstravittamaḥ /
MBh, 7, 166, 49.2 sarvathā pīḍito hi syād avadhyān pīḍayan raṇe //
MBh, 7, 167, 5.1 devadānavagandharvāstrastā āsan viśāṃ pate /
MBh, 7, 167, 6.1 vyathitāḥ sarvarājānastadā hyāsan vicetasaḥ /
MBh, 7, 167, 8.2 ko mantraḥ pāṇḍaveṣvāsīt tanmamācakṣva saṃjaya //
MBh, 7, 167, 33.2 dharmajñena satā nāma so 'dharmaḥ sumahān kṛtaḥ //
MBh, 7, 167, 36.2 āsīt sa vihvalo rājan yathā dṛṣṭastvayā vibhuḥ //
MBh, 7, 167, 49.2 tasmād avākśirā rājan prāpto 'smi narakaṃ vibho //
MBh, 7, 168, 10.1 vanaṃ pravrājitāścāsma valkalājinavāsasaḥ /
MBh, 7, 168, 16.1 adharmam etad vipulaṃ dhārmikaḥ sanna budhyase /
MBh, 7, 168, 29.1 yasya kāryam akāryaṃ vā yudhyataḥ syāt samaṃ raṇe /
MBh, 7, 168, 34.2 chittvāpi tasya mūrdhānaṃ naivāsmi vigatajvaraḥ //
MBh, 7, 169, 8.2 āsan suvrīḍitā rājan sātyakir idam abravīt //
MBh, 7, 169, 9.1 nehāsti puruṣaḥ kaścid ya imaṃ pāpapūruṣam /
MBh, 7, 169, 11.1 yāpyastvam asi pārthaiśca sarvaiścāndhakavṛṣṇibhiḥ /
MBh, 7, 169, 12.2 vadhyastvaṃ na tvayārtho 'sti muhūrtam api jīvatā //
MBh, 7, 169, 50.2 nānyad asti paraṃ mitraṃ yathā pāṇḍavavṛṣṇayaḥ //
MBh, 7, 170, 12.2 pratihanyeta rājendra tathāsan kurupāṇḍavāḥ //
MBh, 7, 170, 47.1 na hi me vikrame tulyaḥ kaścid asti pumān iha /
MBh, 7, 171, 7.1 sūryam agniḥ praviṣṭaḥ syād yathā cāgniṃ divākaraḥ /
MBh, 7, 171, 16.1 yadi yuddhena jeyāḥ syur ime kauravanandanāḥ /
MBh, 7, 171, 31.1 tvayi hyastrāṇi divyāni yathā syustryambake tathā /
MBh, 7, 172, 5.3 yacca bhūyo 'sti tejastat paramaṃ mama darśaya //
MBh, 7, 172, 38.1 hatāviti tayor āsīt senayor ubhayor matiḥ /
MBh, 8, 3, 2.2 ārtanādo mahān āsīt strīṇāṃ bharatasattama //
MBh, 8, 5, 7.2 nedam astīti saṃcintya karṇasya nidhanaṃ prati //
MBh, 8, 5, 8.1 prāṇinām etad ātmatvāt syād apīti vināśanam /
MBh, 8, 5, 28.1 śrute maharṣipratimaḥ kṛtakṛtyo 'si pārthiva /
MBh, 8, 5, 37.3 duḥkhāt suduḥkhaṃ vyasanaṃ prāptavān asmi saṃjaya //
MBh, 8, 5, 39.1 sa hi pāraṃ mahān āsīt putrāṇāṃ mama saṃjaya /
MBh, 8, 5, 51.1 praśamāddhi bhavecchāntir madantaṃ yuddham astu ca /
MBh, 8, 5, 76.2 iti yasya mahāghoraṃ vratam āsīn mahātmanaḥ //
MBh, 8, 5, 80.2 apatir hy asi kṛṣṇeti bruvan pārthān avaikṣata //
MBh, 8, 5, 81.1 yasya nāsīd bhayaṃ pārthaiḥ saputraiḥ sajanārdanaiḥ /
MBh, 8, 5, 84.1 api syān medinī hīnā somasūryaprabhāṃśubhiḥ /
MBh, 8, 5, 100.2 kiṃ vo mukham anīkānām āsīt saṃjaya bhāgaśaḥ //
MBh, 8, 5, 106.2 avaśeṣaṃ na paśyāmi kakude mṛdite sati //
MBh, 8, 6, 20.2 senāpatir bhavān astu tābhyāṃ draviṇavattaraḥ //
MBh, 8, 6, 24.2 tvayokte puruṣavyāghra droṇo hy āsīt puraḥsaraḥ //
MBh, 8, 7, 21.1 pucche āstāṃ mahāvīrau bhrātarau pārthivau tadā /
MBh, 8, 11, 16.1 prakāśau ca muhūrtena tatraivāstām ariṃdamau /
MBh, 8, 12, 51.2 saraśmijālanikarau yugāntārkāv ivāsatuḥ //
MBh, 8, 15, 37.2 hato 'sy asāv ity asakṛn mudā nadan parābhinad drauṇivarāṅgabhūṣaṇam //
MBh, 8, 16, 37.2 hatānāṃ vadanāny āsan gātrāṇi ca mahāmate //
MBh, 8, 17, 51.2 tvām adya samare hatvā kṛtakṛtyo 'smi vijvaraḥ //
MBh, 8, 17, 69.2 śalabhānāṃ yathā vrātais tadvad āsīt samākulam //
MBh, 8, 17, 92.2 pariveṣam anuprāpto yathā syād vyomni candramāḥ /
MBh, 8, 17, 93.1 tam abravīt tadā karṇo vyarthaṃ vyāhṛtavān asi /
MBh, 8, 17, 99.1 tatrākrando mahān āsīt pāṇḍavānāṃ viśāṃ pate /
MBh, 8, 17, 102.2 davāgninā parītāṅgā yathaiva syur mahāvane //
MBh, 8, 18, 25.3 rathasthaṃ nṛpatiṃ taṃ tu padātiḥ sann ayodhayat //
MBh, 8, 18, 38.1 tatra nādo mahān āsīt pāṇḍavānāṃ viśāṃ pate /
MBh, 8, 19, 31.1 nāsīc cakrapathaś caiva pāṇḍavasya mahātmanaḥ /
MBh, 8, 19, 47.1 dvaṃdvāny āsan mahārāja prekṣaṇīyāni saṃyuge /
MBh, 8, 19, 49.1 muhūrtam eva tad yuddham āsīn madhuradarśanam /
MBh, 8, 19, 65.1 muṣṭiyuddhaṃ mahac cāsīd yodhānāṃ tatra bhārata /
MBh, 8, 19, 73.2 kṣaṇenāsīn mahārāja kṣatajaughapravartinī //
MBh, 8, 20, 2.2 na santi sūta kauravyā iti me naiṣṭhikī matiḥ //
MBh, 8, 20, 4.2 tan mamācakṣva tattvena kuśalo hy asi saṃjaya //
MBh, 8, 21, 30.2 viśastrakṣatadehaṃ ca prāya āsīt parāṅmukham //
MBh, 8, 22, 23.1 na pāṇḍavānāṃ samare kaścid asti nivārakaḥ /
MBh, 8, 22, 26.1 ukto 'si bahudhā rājan mā yudhyasveti pāṇḍavaiḥ /
MBh, 8, 22, 44.2 avaśyaṃ tu mayā vācyaṃ yena hīno 'smi phalgunāt //
MBh, 8, 22, 55.1 bāhuvīrye samo nāsti madrarājasya kaścana /
MBh, 8, 22, 55.2 tathāstrair matsamo nāsti kaścid eva dhanurdharaḥ //
MBh, 8, 22, 56.1 tathā śalyasamo nāsti hayayāne ha kaścana /
MBh, 8, 23, 3.1 śrutavān asi karṇasya bruvato vadatāṃ vara /
MBh, 8, 23, 5.1 asyābhīśugraho loke nānyo 'sti bhavatā samaḥ /
MBh, 8, 23, 16.2 saṃnipātaḥ samo loke bhavator nāsti kaścana //
MBh, 8, 23, 37.1 so 'haṃ mūrdhāvasiktaḥ san rājarṣikulasaṃbhavaḥ /
MBh, 8, 23, 51.3 viśiṣṭaṃ devakīputrāt prītimān asmy ahaṃ tvayi //
MBh, 8, 24, 3.1 devānām asurāṇāṃ ca mahān āsīt samāgamaḥ /
MBh, 8, 24, 8.2 nāsti sarvāmaratvaṃ hi nivartadhvam ato 'surāḥ /
MBh, 8, 24, 12.3 evam astv iti tān devaḥ pratyuktvā prāviśad divam //
MBh, 8, 24, 15.1 kāñcanaṃ divi tatrāsīd antarikṣe ca rājatam /
MBh, 8, 24, 18.2 kāñcanaṃ tārakākṣasya citram āsīn mahātmanaḥ /
MBh, 8, 24, 23.1 tārakākṣasutaś cāsīddharir nāma mahābalaḥ /
MBh, 8, 24, 24.2 śastrair vinihatā yatra kṣiptāḥ syur balavattarāḥ //
MBh, 8, 24, 44.2 namo namas te 'stu vibho tata ity abruvan bhavam //
MBh, 8, 24, 51.1 namo 'stu te sasainyāya tryambakāyogratejase /
MBh, 8, 24, 63.1 sa tu devo balenāsīt sarvebhyo balavattaraḥ /
MBh, 8, 24, 75.2 adhiṣṭhānaṃ manas tv āsīt parirathyaṃ sarasvatī //
MBh, 8, 24, 80.1 atharvāṅgirasāv āstāṃ cakrarakṣau mahātmanaḥ /
MBh, 8, 24, 99.2 sārathiṃ tu na jānīmaḥ kaḥ syāt tasmin rathottame //
MBh, 8, 24, 101.1 evam asmāsu hi purā bhagavann uktavān asi /
MBh, 8, 24, 126.2 viśiṣṭo rājaśārdūla nāsti tatra vicāraṇā //
MBh, 8, 24, 134.2 rāma tuṣṭo 'smi bhadraṃ te viditaṃ me tavepsitam /
MBh, 8, 24, 142.1 etasminn eva kāle tu daityā āsan mahābalāḥ /
MBh, 8, 25, 5.1 yatrāsmi bharataśreṣṭha yogyaḥ karmaṇi karhicit /
MBh, 8, 26, 13.1 saṃstūyamānau tau vīrau tadāstāṃ dyutimattarau /
MBh, 8, 26, 18.1 manogataṃ mama hy āsīd bhīṣmadroṇau mahārathau /
MBh, 8, 26, 21.1 jayaś ca te 'stu bhadraṃ ca prayāhi puruṣarṣabha /
MBh, 8, 26, 43.2 avadhyakalpau nihatau yadā parais tato mamādyāpi raṇe 'sti sādhvasam //
MBh, 8, 26, 55.1 kalyāṇavṛttaḥ satataṃ hi rājan vaicitravīryasya suto mamāsīt /
MBh, 8, 26, 68.1 samuditabalavāhanāḥ punaḥ puruṣavareṇa jitāḥ stha gograhe /
MBh, 8, 26, 69.2 yadi na ripubhayāt palāyase samaragato 'dya hato 'si sūtaja //
MBh, 8, 26, 71.2 yadi sa jayati māṃ mahāhave tata idam astu sukatthitaṃ tava //
MBh, 8, 26, 72.1 evam astv iti madreśa uktvā nottaram uktavān /
MBh, 8, 27, 11.1 putradārān vihārāṃś ca yad anyad vittam asti me /
MBh, 8, 27, 23.1 aprārthitaṃ prārthayase suhṛdo na hi santi te /
MBh, 8, 27, 24.1 kālakāryaṃ na jānīṣe kālapakvo 'sy asaṃśayam /
MBh, 8, 27, 27.2 śraddhatsvaitan mayā proktaṃ yadi te 'sti jijīviṣā //
MBh, 8, 27, 51.1 yathākhuḥ syād biḍālaś ca śvā vyāghraś ca balābale /
MBh, 8, 27, 57.1 asti cāyam iṣuḥ śalya supuṅkho raktabhojanaḥ /
MBh, 8, 27, 68.2 suhṛd bhūtvā ripuḥ kiṃ māṃ kṛṣṇābhyāṃ bhīṣayann asi //
MBh, 8, 27, 73.2 madrake saṃgataṃ nāsti kṣudravākye narādhame //
MBh, 8, 27, 80.1 madrake saṃgataṃ nāsti madrako hi sacāpalaḥ /
MBh, 8, 27, 83.1 madrake saṃgataṃ nāsti hataṃ vṛścikato viṣam /
MBh, 8, 27, 94.1 so 'haṃ priyaḥ sakhā cāsmi dhārtarāṣṭrasya dhīmataḥ /
MBh, 8, 28, 19.1 tacchrutvā prāhasan haṃsā ye tatrāsan samāgatāḥ /
MBh, 8, 28, 30.1 atha kākāḥ prajahasur ye tatrāsan samāgatāḥ /
MBh, 8, 28, 57.1 yatra vyastāḥ samastāś ca nirjitāḥ stha kirīṭinā /
MBh, 8, 29, 6.1 pṛṣṭaś cāhaṃ tam avocaṃ maharṣiṃ sūto 'ham asmīti sa māṃ śaśāpa /
MBh, 8, 29, 7.1 anyatra yasmāt tava mṛtyukālād abrāhmaṇe brahma na hi dhruvaṃ syāt /
MBh, 8, 29, 17.2 sarvām imāṃ yaḥ pṛthivīṃ saheta tathā vidvān yotsyamāno 'smi tena //
MBh, 8, 29, 22.2 tasyārthasiddhim abhikāṅkṣamāṇas tam abhyeṣye yatra naikāntyam asti //
MBh, 8, 29, 23.2 bravīti tac cāmuta viprapūrvāt tac cāpi sarvaṃ mama duryodhane 'sti //
MBh, 8, 30, 2.1 yat tvaṃ nidarśanārthaṃ māṃ śalya jalpitavān asi /
MBh, 8, 30, 3.2 tathāpi me bhayaṃ na syāt kimu pārthāt sakeśavāt //
MBh, 8, 30, 61.2 nānādeśeṣu santaś ca prāyo bāhyā layād ṛte //
MBh, 8, 30, 74.2 yeṣāṃ dharmas tān prati nāsty adharma āraṭṭakān pāñcanadān dhig astu //
MBh, 8, 30, 74.2 yeṣāṃ dharmas tān prati nāsty adharma āraṭṭakān pāñcanadān dhig astu //
MBh, 8, 30, 85.1 sarvatra brāhmaṇāḥ santi santi sarvatra kṣatriyāḥ /
MBh, 8, 30, 85.1 sarvatra brāhmaṇāḥ santi santi sarvatra kṣatriyāḥ /
MBh, 8, 32, 2.1 etad vistarato yuddhaṃ prabrūhi kuśalo hy asi /
MBh, 8, 32, 10.1 sa saṃprahāras tumulas teṣām āsīt kirīṭinā /
MBh, 8, 32, 15.2 tvadīyaiḥ saha saṃgrāma āsīt paramadāruṇaḥ //
MBh, 8, 32, 38.2 hāhākāro mahān āsīt pāñcālānāṃ mahāhave //
MBh, 8, 32, 50.2 śubhadarśanam evāsīn nālabhraṣṭam ivāmbujam //
MBh, 8, 32, 53.1 he suṣeṇa hato 'sīti bruvann ādatta sāyakam /
MBh, 8, 32, 62.1 tad yuddhaṃ sumahad ghoram āsīd devāsuropamam /
MBh, 8, 33, 38.1 na bhavān kṣatradharmeṣu kuśalo 'sīti me matiḥ /
MBh, 8, 33, 49.1 abhracchāyeva tatrāsīccharavṛṣṭibhir ambare /
MBh, 8, 33, 66.3 viṣādaḥ sumahān āsīt prāyaḥ sainyasya bhārata //
MBh, 8, 33, 68.2 putrāṇāṃ te mahat sainyam āsīd rājan parāṅmukham //
MBh, 8, 34, 8.2 hantā vāsmi raṇe karṇaṃ sa vā māṃ nihaniṣyati /
MBh, 8, 34, 30.2 āsīd raudro mahārāja karṇapāṇḍavayor mṛdhe /
MBh, 8, 35, 21.2 āsīd raudro mahārāja karṇapāṇḍavayor mṛdhe //
MBh, 8, 35, 22.2 āsīd buddhiḥ kathaṃ nūnam etad adya bhaviṣyati //
MBh, 8, 35, 37.1 teṣām āsīn mahāñ śabdas tāḍitānāṃ ca sarvaśaḥ /
MBh, 8, 35, 49.1 teṣām āpatatāṃ śabdas tīvra āsīd viśāṃ pate /
MBh, 8, 35, 53.1 āsīn ninādaḥ sumahān balaughānāṃ parasparam /
MBh, 8, 35, 53.2 garjatāṃ sāgaraughāṇāṃ yathā syān nisvano mahān //
MBh, 8, 35, 58.2 abhavan me matī rājan naiṣām astīti jīvitam //
MBh, 8, 36, 9.2 bibhṛyād yuvatiḥ śyāmā tadvad āsīd vasuṃdharā /
MBh, 8, 37, 18.1 rathabandham imaṃ ghoraṃ pṛthivyāṃ nāsti kaścana /
MBh, 8, 37, 38.1 tatra yuddhaṃ mahaddhyāsīt tāvakānāṃ viśāṃ pate /
MBh, 8, 38, 3.1 tato yuddham atīvāsīn muhūrtam iva bhārata /
MBh, 8, 39, 33.2 kuruṣva samare karma brahmabandhur asi dhruvam //
MBh, 8, 40, 41.1 sa bhārata mahān āsīd yodhānāṃ sumahātmanām /
MBh, 8, 40, 52.1 teṣām ādadataḥ prāṇān āsīd ādhirather vapuḥ /
MBh, 8, 40, 63.1 mama cāsīn manuṣyendra dṛṣṭvā karṇasya vikramam /
MBh, 8, 40, 75.2 prasannasalilaḥ kāle yathā syāt sāgaro nṛpa //
MBh, 8, 40, 96.2 nirantaram ivākāśam āsīn nunnaiḥ kirīṭinā //
MBh, 8, 40, 108.2 śoṇitāktais tadā raktaṃ sarvam āsīd viśāṃ pate //
MBh, 8, 40, 120.2 tathāsya samare rājan vapur āsīt sudurdṛśam //
MBh, 8, 42, 6.3 tayor āsīn mahārāja saṃgrāmo lomaharṣaṇaḥ //
MBh, 8, 42, 16.1 tato yuddham atīvāsīc cakṣuḥśrotrabhayāvaham /
MBh, 8, 42, 39.1 āsīd ādravato rājan vegas tasya mahātmanaḥ /
MBh, 8, 44, 49.3 tatra rāvo mahān āsīd bhīmam ekaṃ jighāṃsatām //
MBh, 8, 44, 53.1 tad yuddhaṃ sumahac cāsīd ghorarūpaṃ paraṃtapa /
MBh, 8, 45, 15.2 viśīrṇaḥ parvato rājan yathā syān mātariśvanā //
MBh, 8, 45, 37.1 hāhākāro mahān āsīt pāñcālānāṃ viśāṃ pate /
MBh, 8, 45, 60.2 tasthau ca tatrāpi jayapratīkṣo droṇena yāvan na hataḥ kilāsīt //
MBh, 8, 46, 11.2 hatavāhaḥ kṛtaś cāsmi yuyudhānasya paśyataḥ //
MBh, 8, 46, 43.1 yat tan mayā bāṇasamarpitena dhyāto 'si karṇasya vadhāya vīra /
MBh, 8, 48, 5.2 anarthakaṃ me darśitavān asi tvaṃ rājyārthino rājyarūpaṃ vināśam //
MBh, 8, 48, 13.3 sa keśavenohyamānaḥ kathaṃ nu karṇād bhīto vyapayāto 'si pārtha //
MBh, 8, 49, 4.1 apayāto 'si kaunteya rājā draṣṭavya ity api /
MBh, 8, 49, 42.2 satyavādīti vikhyātaḥ sa tadāsīd dhanaṃjaya //
MBh, 8, 49, 50.2 yaḥ syād dhāraṇasaṃyuktaḥ sa dharma iti niścayaḥ //
MBh, 8, 49, 55.1 na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃcana /
MBh, 8, 49, 65.1 tasmin hate kuravo nirjitāḥ syur evaṃbuddhiḥ pārthivo dharmaputraḥ /
MBh, 8, 49, 83.2 tenātiśaṅkī bhārata niṣṭhuro 'si tvattaḥ sukhaṃ nābhijānāmi kiṃcit //
MBh, 8, 49, 92.1 tathāstu kṛṣṇety abhinandya vākyaṃ dhanaṃjayaḥ prāha dhanur vināmya /
MBh, 8, 49, 105.1 na cāsmi śaktaḥ paruṣāṇi soḍhuṃ punas tavemāni ruṣānvitasya /
MBh, 8, 49, 105.2 bhīmo 'stu rājā mama jīvitena kiṃ kāryam adyāvamatasya vīra //
MBh, 8, 49, 111.1 śaraṇaṃ tvāṃ mahārāja prapannau sva ubhāv api /
MBh, 8, 49, 114.1 evam etad yathāttha tvam asty eṣo 'tikramo mama /
MBh, 8, 49, 114.2 anunīto 'smi govinda tāritaś cādya mādhava /
MBh, 8, 50, 21.2 śakto 'smi bharataśreṣṭha yatnaṃ kartuṃ yathābalam //
MBh, 8, 50, 25.1 diṣṭyāsi rājan nirujo diṣṭyā na grahaṇaṃ gataḥ /
MBh, 8, 50, 26.3 vaktavyam ukto 'smy ahitaṃ tvayā kṣāntaṃ ca tan mayā //
MBh, 8, 50, 27.2 manyuṃ ca mā kṛthāḥ pārtha yan mayokto 'si dāruṇam //
MBh, 8, 50, 30.1 dhanaṃjaya mahābāho mānito 'smi dṛḍhaṃ tvayā /
MBh, 8, 50, 52.2 pratyudgamya bhavet kṣemī yo na syāt tvam iva kṣamī //
MBh, 8, 50, 56.2 yena tvaṃ yudhyase pārtha tasmān nāsti tvayā samaḥ //
MBh, 8, 51, 9.2 jetuṃ puruṣaśārdūla yo 'pi syād vāsavopamaḥ //
MBh, 8, 51, 50.1 teṣāṃ hatāvaśiṣṭās tu pañca santi mahārathāḥ /
MBh, 8, 51, 55.2 aśvatthāmni kṛpā te 'sti kṛpe cācāryagauravāt //
MBh, 8, 51, 59.2 vayam apy atra jānīmo nātra doṣo 'sti kaścana //
MBh, 8, 51, 79.2 praviśārālapakṣmākṣi na santi patayas tava //
MBh, 8, 51, 95.1 na tv eva bhītāḥ pāñcālāḥ kathaṃcit syuḥ parāṅmukhāḥ /
MBh, 8, 51, 96.2 taṃ samāsādya pāñcālā bhīṣmaṃ nāsan parāṅmukhāḥ //
MBh, 8, 51, 98.2 na jātv ādhirather bhītāḥ pāñcālāḥ syuḥ parāṅmukhāḥ //
MBh, 8, 52, 30.1 dhanurvede matsamo nāsti loke parākrame vā mama ko 'sti tulyaḥ /
MBh, 8, 52, 30.1 dhanurvede matsamo nāsti loke parākrame vā mama ko 'sti tulyaḥ /
MBh, 8, 52, 30.2 ko vāpy anyo matsamo 'sti kṣamāyāṃ tathā krodhe sadṛśo 'nyo na me 'sti //
MBh, 8, 52, 30.2 ko vāpy anyo matsamo 'sti kṣamāyāṃ tathā krodhe sadṛśo 'nyo na me 'sti //
MBh, 8, 54, 11.2 rājāturo nāgamad yat kirīṭī bahūni duḥkhāny abhijāto 'smi sūta //
MBh, 8, 54, 14.1 sarvāṃs tūṇīrān mārgaṇān vānvavekṣya kiṃ śiṣṭaṃ syāt sāyakānāṃ rathe me /
MBh, 8, 54, 16.1 asty āyudhaṃ pāṇḍaveyāvaśiṣṭaṃ na yad vahecchakaṭaṃ ṣaḍgavīyam /
MBh, 8, 54, 16.2 etad vidvan muñca sahasraśo 'pi gadāsibāhudraviṇaṃ ca te 'sti //
MBh, 8, 55, 5.1 teṣāṃ ca pārthasya mahat tadāsīd dehāsupāpmakṣapaṇaṃ suyuddham /
MBh, 8, 55, 5.2 trailokyahetor asurair yathāsīd devasya viṣṇor jayatāṃ varasya //
MBh, 8, 55, 12.2 sāgarasyeva mattasya yathā syāt salilasvanaḥ //
MBh, 8, 55, 20.1 teṣāṃ śabdo mahān āsīd dravatāṃ vāhinīmukhe /
MBh, 8, 55, 22.1 tasya śabdo mahān āsīt parān abhimukhasya vai /
MBh, 8, 56, 6.2 etan me sarvam ācakṣva kuśalo hy asi saṃjaya //
MBh, 8, 56, 11.2 saṃdṛśya pāṇḍupāñcālās trastā āsan viśāṃ pate //
MBh, 8, 56, 25.1 etad atyadbhutaṃ karṇe dṛṣṭavān asmi bhārata /
MBh, 8, 56, 31.1 tatrākrando mahān āsīt pāñcālānāṃ mahāraṇe /
MBh, 8, 56, 56.3 tatra yuddhaṃ tadā hy āsīt krūraṃ viśasanaṃ mahat //
MBh, 8, 57, 22.2 tvaṃ karṇa pratiyāhy enaṃ nāsty anyo hi dhanurdharaḥ //
MBh, 8, 57, 29.1 dravatām atha teṣāṃ tu yudhi nānyo 'sti mānavaḥ /
MBh, 8, 57, 38.2 sa vādya māṃ neṣyati kṛcchram etat karṇasyāntād etadantāḥ stha sarve //
MBh, 8, 57, 39.2 dṛḍhāyudhaḥ kṛtimān kṣiprahasto na pāṇḍaveyena samo 'sti yodhaḥ //
MBh, 8, 57, 40.2 te krośamātraṃ nipatanty amoghāḥ kas tena yodho 'sti samaḥ pṛthivyām //
MBh, 8, 58, 6.2 patitaiś ca patadbhiś ca yodhair āsīt samāvṛtam //
MBh, 8, 58, 19.2 balaṃ kurūṇām udvignaṃ sarvam āsīt parāṅmukham //
MBh, 8, 59, 15.1 tato gāṇḍīvanirghoṣo mahān āsīd viśāṃ pate /
MBh, 8, 59, 32.2 āsīt svaśoṇitaklinnaṃ phullāśokavanaṃ yathā //
MBh, 8, 59, 45.1 tato raṇo mahān āsīt pāñcālānāṃ viśāṃ pate /
MBh, 8, 60, 7.2 hato 'si śaineya iti bruvan sa vyavāsṛjad bāṇam amitrasāham //
MBh, 8, 60, 18.2 sādridrumā syāt pṛthivī viśīrṇā ity eva matvā janatā vyaṣīdat //
MBh, 8, 62, 14.3 jaye syād vipulā kīrtir dhruvaḥ svargaḥ parājaye //
MBh, 8, 63, 21.2 sārathī pravarau caiva tayor āstāṃ mahābalau //
MBh, 8, 63, 25.1 tāvakānāṃ raṇe karṇo glaha āsīd viśāṃ pate /
MBh, 8, 63, 26.1 ta eva sabhyās tatrāsan prekṣakāś cābhavan sma te /
MBh, 8, 63, 29.2 bhīmarūpadharāv āstāṃ mahādhūmāv iva grahau //
MBh, 8, 63, 30.2 mitho bhedāś ca bhūtānām āsan karṇārjunāntare /
MBh, 8, 63, 32.1 dyaur āsīt karṇato vyagrā sanakṣatrā viśāṃ pate /
MBh, 8, 63, 47.2 samo 'stu deva vijaya etayor narasiṃhayoḥ //
MBh, 8, 63, 49.1 svayaṃbho brūhi tad vākyaṃ samo 'stu vijayo 'nayoḥ /
MBh, 8, 63, 49.2 tat tathāstu namas te 'stu prasīda bhagavan mama //
MBh, 8, 63, 49.2 tat tathāstu namas te 'stu prasīda bhagavan mama //
MBh, 8, 63, 50.2 vijayo dhruva evāstu vijayasya mahātmanaḥ //
MBh, 8, 63, 53.2 sraṣṭārau hy asataś cobhau sataś ca puruṣarṣabhau //
MBh, 8, 63, 55.2 vīro vaikartanaḥ śūro vijayas tv astu kṛṣṇayoḥ //
MBh, 8, 63, 73.3 kim uttaraṃ tadā te syāt sakhe satyaṃ bravīhi me //
MBh, 8, 63, 77.1 yadi tv evaṃ kathaṃcit syāl lokaparyasanaṃ yathā /
MBh, 8, 64, 20.2 prasīda duryodhana śāmya pāṇḍavair alaṃ virodhena dhig astu vigraham //
MBh, 8, 64, 27.2 pratāpataś copanataṃ caturvidhaṃ tad asti sarvaṃ tvayi pāṇḍaveṣu ca //
MBh, 8, 65, 41.2 adṛśya āsīt kupite dhanaṃjaye tuṣāranīhāravṛtaṃ yathā nabhaḥ //
MBh, 8, 66, 9.2 hato 'si vai phalguna ity avocat tatas tvarann ūrjitam utsasarja //
MBh, 8, 66, 63.3 tvaṃ ca śūro 'si kaunteya tasmāt kṣama muhūrtakam //
MBh, 8, 67, 20.1 tapo 'sti taptaṃ guravaś ca toṣitā mayā yad iṣṭaṃ suhṛdāṃ tathā śrutam /
MBh, 8, 67, 22.1 bruvan kirīṭī tam atiprahṛṣṭo ayaṃ śaro me vijayāvaho 'stu /
MBh, 8, 68, 9.1 naitādṛśaṃ bhārata yuddham āsīd yathādya karṇārjunayor babhūva /
MBh, 8, 68, 12.2 tan mā śuco bhārata diṣṭam etat paryāyasiddhir na sadāsti siddhiḥ //
MBh, 8, 68, 37.2 śaraiś citāṅgo bhuvi bhāti karṇo hato 'pi san sūrya ivāṃśumālī //
MBh, 8, 68, 44.1 dadānīty eva yo 'vocan na nāstīty arthito 'rthibhiḥ /
MBh, 8, 68, 45.2 nādeyaṃ brāhmaṇeṣv āsīd yasya svam api jīvitam //
MBh, 8, 69, 8.1 parān abhimukhā yattās tiṣṭhadhvaṃ bhadram astu vaḥ /
MBh, 8, 69, 24.2 jayaty abhimukhāñ śatrūn na cāsīd vimukhaḥ kvacit //
MBh, 8, 69, 31.1 adya rājāsmi govinda pṛthivyāṃ bhrātṛbhiḥ saha /
MBh, 8, 69, 43.2 tābhyām āśvāsito rājā tūṣṇīmāsīdvicetanaḥ //
MBh, 9, 1, 40.1 niḥsaṃjñaṃ patitaṃ bhūmau tadāsīd rājamaṇḍalam /
MBh, 9, 2, 7.2 madhyaprāptāṃstathā śrutvā hṛṣṭa āsaṃ tathānagha //
MBh, 9, 2, 59.1 ko vā mukham anīkānām āsīt karṇe nipātite /
MBh, 9, 2, 65.2 akhilaṃ śrotum icchāmi kuśalo hyasi saṃjaya //
MBh, 9, 3, 33.1 ko veha sa pumān asti yo vijeṣyati pāṇḍavam /
MBh, 9, 3, 45.2 śreyaḥ syānna tu mauḍhyena rājan gantuṃ parābhavam //
MBh, 9, 4, 1.3 niḥśvasya dīrgham uṣṇaṃ ca tūṣṇīm āsīd viśāṃ pate //
MBh, 9, 4, 10.2 purā yacchrutam evāsīd adya paśyāmi tat prabho //
MBh, 9, 4, 29.1 na dhruvaṃ sukham astīha kuto rājyaṃ kuto yaśaḥ /
MBh, 9, 5, 17.3 bhavāṃstasmānniyogāt te ko 'stu senāpatir mama //
MBh, 9, 5, 18.3 sarvair guṇaiḥ samuditaḥ śalyo no 'stu camūpatiḥ //
MBh, 9, 5, 24.1 sa bhavān astu naḥ śūraḥ praṇetā vāhinīmukhe /
MBh, 9, 6, 7.1 hṛṣṭāścāsaṃstadā yodhā madrakāśca mahārathāḥ /
MBh, 9, 7, 36.3 yāvaccāsīd balaṃ śiṣṭaṃ saṃgrāme tannibodha me //
MBh, 9, 8, 44.1 tiṣṭha tiṣṭheti vāg āsīd drāvitānāṃ mahātmanām /
MBh, 9, 9, 58.1 yathā devāsuraṃ yuddhaṃ pūrvam āsīd viśāṃ pate /
MBh, 9, 10, 36.1 evaṃ dvaṃdvaśatānyāsaṃstvadīyānāṃ paraiḥ saha /
MBh, 9, 11, 15.2 prekṣaṇīyatarāvāstāṃ puṣpitāviva kiṃśukau //
MBh, 9, 11, 42.2 tāvakānāṃ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 9, 12, 2.2 sādhuvādo mahāñ jajñe siddhāścāsan praharṣitāḥ /
MBh, 9, 13, 22.1 tayor āsīnmahārāja bāṇavarṣaṃ sudāruṇam /
MBh, 9, 13, 43.1 tatra yuddhaṃ mahaccāsīd arjunasya paraiḥ saha /
MBh, 9, 13, 45.1 vimardastu mahān āsīd arjunasya paraiḥ saha /
MBh, 9, 14, 2.1 tayor āsanmahārāja śaradhārāḥ sahasraśaḥ /
MBh, 9, 14, 34.1 tata āsīt parāmardastumulaḥ śoṇitodakaḥ /
MBh, 9, 14, 35.1 teṣām āsīnmahārāja vyatikṣepaḥ parasparam /
MBh, 9, 15, 15.1 jayo vāstu vadho veti kṛtabuddhir mahārathaḥ /
MBh, 9, 15, 21.1 māṃ vā śalyo raṇe hantā taṃ vāhaṃ bhadram astu vaḥ /
MBh, 9, 15, 25.1 puraḥsaro mamādyāstu bhīmaḥ śastrabhṛtāṃ varaḥ /
MBh, 9, 15, 26.2 tataḥ praharṣaḥ sainyānāṃ punar āsīt tadā nṛpa //
MBh, 9, 15, 37.1 tadāsīt tumulaṃ yuddhaṃ punar eva jayaiṣiṇām /
MBh, 9, 16, 47.1 hato 'syasāvityabhigarjamāno rudro 'ntakāyāntakaraṃ yatheṣum /
MBh, 9, 16, 76.2 duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham //
MBh, 9, 16, 77.2 balaṃ tu hatabhūyiṣṭhaṃ tat tadāsīt parāṅmukham //
MBh, 9, 17, 26.2 ityāsīt tumulaḥ śabdastava sainyasya bhārata //
MBh, 9, 17, 38.3 duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham //
MBh, 9, 18, 5.2 āsīd buddhir hate śalye tava yodhasya kasyacit //
MBh, 9, 18, 6.2 yad duḥkhaṃ tava yodhānāṃ bhayaṃ cāsīd viśāṃ pate /
MBh, 9, 18, 20.3 nānyaḥ kartāsti loke tad ṛte bhīmaṃ mahābalam //
MBh, 9, 18, 23.1 kathaṃ teṣāṃ jayo na syād yeṣāṃ yoddhā dhanaṃjayaḥ /
MBh, 9, 18, 25.2 kathaṃ teṣāṃ jayo na syād yeṣāṃ dharmo vyapāśrayaḥ //
MBh, 9, 18, 59.1 śṛṇudhvaṃ kṣatriyāḥ sarve yāvantaḥ stha samāgatāḥ /
MBh, 9, 20, 30.2 duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham //
MBh, 9, 21, 3.1 na ca so 'sti pumān kaścit pāṇḍavānāṃ mahāhave /
MBh, 9, 21, 7.2 eko duryodhano hyāsīt pumān iti matir mama //
MBh, 9, 21, 31.1 tayor yuddhaṃ mahaccāsīt saṃgrāme bharatarṣabha /
MBh, 9, 21, 37.2 yuddhānyāsanmahārāja ghorāṇi ca bahūni ca //
MBh, 9, 22, 3.2 saṃnivṛtteṣu teṣvevaṃ yuddham āsītsudāruṇam //
MBh, 9, 22, 4.2 pareṣāṃ tava sainye ca nāsīt kaścit parāṅmukhaḥ //
MBh, 9, 22, 5.2 teṣāṃ kṣayo mahān āsīd yudhyatām itaretaram //
MBh, 9, 22, 15.1 tatra yuddhaṃ mahaccāsīt tava putrasya pāṇḍavaiḥ /
MBh, 9, 22, 27.2 duryodhanabalaṃ dṛṣṭvā punar āsīt parāṅmukham //
MBh, 9, 22, 29.2 āsīd gāndhārarājasya vimalaprāsayodhinām //
MBh, 9, 22, 45.1 prāsānāṃ patatāṃ rājan rūpam āsīt samantataḥ /
MBh, 9, 22, 48.3 aśvān rājanmanuṣyāṃśca rajasā saṃvṛte sati //
MBh, 9, 22, 53.1 dūraṃ na śakyaṃ tatrāsīd gantum aśvena kenacit /
MBh, 9, 22, 66.3 āsīt kaṭakaṭāśabdaḥ sumahān romaharṣaṇaḥ //
MBh, 9, 22, 75.2 āsīd balakṣayo ghorastava putrasya paśyataḥ //
MBh, 9, 22, 76.1 narāśvakāyasaṃchannā bhūmir āsīd viśāṃ pate /
MBh, 9, 22, 88.1 evam āsīd amaryādaṃ yuddhaṃ bharatasattama /
MBh, 9, 23, 13.1 tato jyātalanirghoṣaḥ punar āsīd viśāṃ pate /
MBh, 9, 23, 19.1 hate bhīṣme ca saṃdadhyācchivaṃ syād iha mādhava /
MBh, 9, 23, 33.1 yanna tasya mano hyāsīt tvayoktasya hitaṃ vacaḥ /
MBh, 9, 23, 57.1 āsīt sarvam avacchannaṃ gāṇḍīvapreṣitaiḥ śaraiḥ /
MBh, 9, 23, 58.1 sarvam āsījjagat pūrṇaṃ pārthanāmāṅkitaiḥ śaraiḥ /
MBh, 9, 24, 4.2 bhagnākṣayugacakreṣāḥ kecid āsan viśāṃ pate //
MBh, 9, 25, 21.1 mahad āsīt tayor yuddhaṃ citrarūpaṃ bhayānakam /
MBh, 9, 26, 19.3 tān vai sarvān haniṣyāmi yadyapi syur amānuṣāḥ //
MBh, 9, 27, 41.1 athotkruṣṭaṃ mahaddhyāsīt pāṇḍavair jitakāśibhiḥ /
MBh, 9, 28, 19.4 etanme pṛcchato brūhi kuśalo hyasi saṃjaya //
MBh, 9, 28, 35.2 kim anena gṛhītena nānenārtho 'sti jīvatā //
MBh, 9, 28, 62.1 tatra gulmāḥ paritrastāḥ sūrye cāstam ite sati /
MBh, 9, 28, 85.1 vinā rājñaḥ praveśād vai kim asi tvam ihāgataḥ /
MBh, 9, 29, 17.2 pratiyotsyāmyahaṃ śatrūñ śvo na me 'styatra saṃśayaḥ //
MBh, 9, 29, 27.1 teṣāṃ śrutvā ca saṃvādaṃ rājñaśca salile sataḥ /
MBh, 9, 29, 28.1 te pūrvaṃ pāṇḍuputreṇa pṛṣṭā hyāsan sutaṃ tava /
MBh, 9, 30, 20.1 uttiṣṭha rājan yudhyasva kṣatriyo 'si kulodbhavaḥ /
MBh, 9, 30, 35.3 na ca prāṇabhayād bhīto vyapayāto 'smi bhārata //
MBh, 9, 30, 37.2 idam ambhaḥ praviṣṭo 'smi śramāt tvidam anuṣṭhitam //
MBh, 9, 30, 45.1 astvidānīm iyaṃ rājan kevalā pṛthivī tava /
MBh, 9, 30, 47.2 ratir hi nāsti me rājye hatapakṣasya bhārata //
MBh, 9, 30, 49.2 na hi me nirjitasyāsti jīvite 'dya spṛhā vibho //
MBh, 9, 30, 52.1 yadi cāpi samarthaḥ syāstvaṃ dānāya suyodhana /
MBh, 9, 31, 1.3 prakṛtyā manyumān vīraḥ katham āsīt paraṃtapaḥ //
MBh, 9, 31, 10.2 katham ekaḥ padātiḥ sann aśastro yoddhum utsahe //
MBh, 9, 31, 17.1 adya vaḥ sarathān sāśvān aśastro viratho 'pi san /
MBh, 9, 31, 23.1 diṣṭyā śūro 'si kauravya diṣṭyā jānāsi saṃgaram /
MBh, 9, 31, 32.2 adya te jīvitaṃ nāsti yadyapi tvaṃ manojavaḥ //
MBh, 9, 31, 52.2 yaccānyad api te nāsti tad apyādatsva bhārata /
MBh, 9, 31, 60.1 gadāyuddhe na me kaścit sadṛśo 'stīti cintaya /
MBh, 9, 32, 39.1 yāni cānyāni duṣṭātman pāpāni kṛtavān asi /
MBh, 9, 33, 5.2 puṣyeṇa samprayāto 'smi śravaṇe punarāgataḥ /
MBh, 9, 33, 5.3 śiṣyayor vai gadāyuddhaṃ draṣṭukāmo 'smi mādhava //
MBh, 9, 33, 18.2 āsīd antakaro rājan vairasya tava putrayoḥ //
MBh, 9, 34, 4.2 kathaṃ ca dṛṣṭavān yuddhaṃ kuśalo hyasi sattama //
MBh, 9, 34, 44.2 tato 'sya kupitānyāsannakṣatrāṇi mahātmanaḥ //
MBh, 9, 34, 59.2 kṛśāścāsan prajāḥ sarvāḥ kṣīyamāṇe niśākare //
MBh, 9, 35, 3.1 tatra dharmaparo hyāsīt tritaḥ sa sumahātapāḥ /
MBh, 9, 35, 7.2 āsan pūrvayuge rājanmunayo bhrātarastrayaḥ /
MBh, 9, 35, 11.1 rājānastasya ye pūrve yājyā hyāsanmahātmanaḥ /
MBh, 9, 35, 20.2 kathaṃ na syur imā gāva āvābhyāṃ vai vinā tritam //
MBh, 9, 36, 30.3 yatrāsann ṛṣayaḥ siddhāḥ sahasrāṇi caturdaśa //
MBh, 9, 36, 47.1 āsan vai munayastatra sarasvatyāḥ samīpataḥ /
MBh, 9, 37, 15.2 tatra citrāḥ kathā hyāsan vedaṃ prati janeśvara //
MBh, 9, 37, 16.1 tatra te munayo hyāsannānāsvādhyāyavedinaḥ /
MBh, 9, 37, 43.3 surāsurasya jagato gatistvam asi śūladhṛk //
MBh, 9, 37, 46.1 sarvastvam asi devānāṃ kartā kārayitā ca ha /
MBh, 9, 39, 12.1 gādhir nāma mahān āsīt kṣatriyaḥ prathito bhuvi /
MBh, 9, 39, 28.1 sa tu vavre varaṃ rājan syām ahaṃ brāhmaṇastviti /
MBh, 9, 40, 9.2 aho bata nṛśaṃsaṃ vai vākyam ukto 'smi saṃsadi //
MBh, 9, 40, 34.2 vismitā mānuṣāścāsan dṛṣṭvā tāṃ yajñasaṃpadam //
MBh, 9, 41, 4.2 pūrvataḥ paścimaścāsīd viśvāmitrasya dhīmataḥ //
MBh, 9, 41, 10.3 tasya buddhir iyaṃ hyāsīd dharmanityasya bhārata //
MBh, 9, 41, 29.1 pitāmahasya sarasaḥ pravṛttāsi sarasvati /
MBh, 9, 43, 7.1 tenāsīdati tejasvī dīptimān havyavāhanaḥ /
MBh, 9, 43, 34.1 tam āvrajantam ālakṣya śivasyāsīnmanogatam /
MBh, 9, 43, 35.2 api mām iti sarveṣāṃ teṣām āsīnmanogatam //
MBh, 9, 43, 41.1 hāhākāro mahān āsīd devadānavarakṣasām /
MBh, 9, 46, 1.2 atyadbhutam idaṃ brahmañśrutavān asmi tattvataḥ /
MBh, 9, 46, 4.2 tanme brūhi mahāprājña kuśalo hyasi sattama //
MBh, 9, 46, 8.2 evam astviti tān devān varuṇo vākyam abravīt //
MBh, 9, 47, 3.2 bhartā me devarājaḥ syād iti niścitya bhāminī //
MBh, 9, 47, 12.1 ugraṃ tapaścarasi vai viditā me 'si suvrate /
MBh, 9, 47, 25.2 prīto 'smi te śubhe bhaktyā tapasā niyamena ca //
MBh, 9, 47, 39.2 prīto 'smi tava dharmajñe tapasā niyamena ca //
MBh, 9, 47, 44.2 bhagavān yadi me prītastīrthaṃ syād idam uttamam /
MBh, 9, 47, 45.3 evam astviti tāṃ coktvā haro yātastadā divam //
MBh, 9, 49, 63.2 jaigīṣavye tapo nāsti vismāpayati yo 'sitam //
MBh, 9, 50, 1.3 tasmin vṛtte mahān āsīt saṃgrāmastārakāmayaḥ //
MBh, 9, 50, 5.2 āsīt pūrvaṃ mahārāja munir dhīmānmahātapāḥ /
MBh, 9, 50, 19.1 prasṛtāsi mahābhāge saraso brahmaṇaḥ purā /
MBh, 9, 50, 45.1 tato 'bravīd ṛṣigaṇo bālastvam asi putraka /
MBh, 9, 50, 46.2 mriyatāṃ tāvubhau kṣipraṃ syātāṃ vā vairiṇāvubhau //
MBh, 9, 51, 3.2 ṛṣir āsīnmahāvīryaḥ kuṇir gārgyo mahāyaśāḥ /
MBh, 9, 51, 19.2 tenoṣitāsmi bhadraṃ te svasti te 'stu vrajāmyaham //
MBh, 9, 51, 19.2 tenoṣitāsmi bhadraṃ te svasti te 'stu vrajāmyaham //
MBh, 9, 52, 14.2 tathāstviti tato rājā kuruḥ śakram uvāca ha //
MBh, 9, 53, 31.1 yadi kautūhalaṃ te 'sti vraja mādhava māciram /
MBh, 9, 55, 2.1 dhig astu khalu mānuṣyaṃ yasya niṣṭheyam īdṛśī /
MBh, 9, 55, 30.3 tat sarvaṃ yātayāmyadya diṣṭyā dṛṣṭo 'si durmate //
MBh, 9, 55, 40.2 rājānaḥ somakāścaiva ye tatrāsan samāgatāḥ //
MBh, 9, 56, 26.2 śabda āsīt sutumulastejaśca samajāyata //
MBh, 9, 58, 20.2 prāptavān asi yal lobhānmadād bālyācca bhārata //
MBh, 9, 58, 21.2 putrān pautrāṃstathācāryāṃstato 'si nidhanaṃ gataḥ //
MBh, 9, 59, 8.1 tasyordhvabāhoḥ sadṛśaṃ rūpam āsīnmahātmanaḥ /
MBh, 9, 59, 30.2 upaprekṣasi kasmāt tvaṃ dharmajñaḥ sannarādhipa //
MBh, 9, 59, 35.3 kāmam astvevam iti vai kṛcchrād yadukulodvahaḥ //
MBh, 9, 60, 25.1 ardhonnataśarīrasya rūpam āsīnnṛpasya tat /
MBh, 9, 60, 27.1 kaṃsadāsasya dāyāda na te lajjāstyanena vai /
MBh, 9, 60, 37.2 ṛjunā pratiyudhyethā na te syād vijayo dhruvam //
MBh, 9, 60, 39.2 hatastvam asi gāndhāre sabhrātṛsutabāndhavaḥ /
MBh, 9, 60, 44.2 nikṛtyā yat parājaiṣīstasmād asi hato raṇe //
MBh, 9, 60, 46.2 tvaddoṣair nihataḥ pāpa tasmād asi hato raṇe /
MBh, 9, 61, 28.2 mahāraṇagataḥ pārtho yacca nāsīt parāṅmukhaḥ //
MBh, 9, 62, 38.1 na te 'styaviditaṃ kiṃcid bhūtabhavyasya bhārata /
MBh, 9, 62, 39.2 kathaṃ kulakṣayo na syāt tathā kṣatrasya bhārata //
MBh, 9, 62, 44.3 yācitastvaṃ śamaṃ nityaṃ na ca tat kṛtavān asi //
MBh, 9, 62, 47.1 alpo 'pyatikramo nāsti pāṇḍavānāṃ mahātmanām /
MBh, 9, 62, 56.2 tvatsamā nāsti loke 'sminn adya sīmantinī śubhe //
MBh, 9, 62, 57.3 uktavatyasi kalyāṇi na ca te tanayaiḥ śrutam //
MBh, 9, 62, 60.1 śaktā cāsi mahābhāge pṛthivīṃ sacarācarām /
MBh, 9, 62, 68.2 drauṇeḥ pāpo 'styabhiprāyastenāsmi sahasotthitaḥ /
MBh, 9, 62, 68.2 drauṇeḥ pāpo 'styabhiprāyastenāsmi sahasotthitaḥ /
MBh, 9, 63, 8.2 imām avasthāṃ prāpto 'smi kālo hi duratikramaḥ //
MBh, 9, 64, 27.2 diṣṭyā cāsmi hato yuddhe nihatajñātibāndhavaḥ //
MBh, 9, 64, 31.1 sa mayā samanuprāpto nāsmi śocyaḥ kathaṃcana /
MBh, 10, 2, 10.1 kṛtaḥ puruṣakāraḥ san so 'pi daivena sidhyati /
MBh, 10, 3, 21.1 so 'smi jātaḥ kule śreṣṭhe brāhmaṇānāṃ supūjite /
MBh, 10, 3, 21.2 mandabhāgyatayāsmyetaṃ kṣatradharmam anuṣṭhitaḥ //
MBh, 10, 4, 4.1 āvābhyāṃ sahitaḥ śatrūñ śvo 'si hantā samāgame /
MBh, 10, 4, 5.1 śaktastvam asi vikrāntuṃ viśramasva niśām imām /
MBh, 10, 4, 31.1 na cāsmi śakyaḥ saṃyantum asmāt kāryāt kathaṃcana /
MBh, 10, 5, 10.1 ye ca brūyustavāsmīti ye ca syuḥ śaraṇāgatāḥ /
MBh, 10, 5, 10.1 ye ca brūyustavāsmīti ye ca syuḥ śaraṇāgatāḥ /
MBh, 10, 5, 13.1 sarvāstraviduṣāṃ loke śreṣṭhastvam asi viśrutaḥ /
MBh, 10, 5, 30.1 ekasārthaṃ prayātau svastvayā saha nararṣabha /
MBh, 10, 7, 56.1 tvayi sarvāṇi bhūtāni sarvabhūteṣu cāsi vai /
MBh, 10, 7, 63.2 abhibhūtāstu kālena naiṣām adyāsti jīvitam //
MBh, 10, 8, 20.2 ācāryaghātināṃ lokā na santi kulapāṃsana /
MBh, 10, 8, 126.2 āsīnnaragajāśvānāṃ raudrī kṣayakarī bhṛśam //
MBh, 10, 8, 134.1 ayutāni ca tatrāsan prayutānyarbudāni ca /
MBh, 10, 8, 135.2 sametāni bahūnyāsan bhūtāni ca janādhipa //
MBh, 10, 8, 136.2 nṛśoṇitāvasiktasya drauṇer āsīd asitsaruḥ /
MBh, 10, 8, 138.2 durgamāṃ padavīṃ kṛtvā pitur āsīd gatajvaraḥ //
MBh, 10, 8, 142.2 prasuptānāṃ pramattānām āsīt subhṛśadāruṇā //
MBh, 10, 9, 10.2 na daivasyātibhāro 'sti yad ayaṃ rudhirokṣitaḥ /
MBh, 10, 9, 24.2 yad upekṣitavān kṣudro dhik tam astu yudhiṣṭhiram //
MBh, 10, 9, 25.2 yāvat sthāsyanti bhūtāni nikṛtyā hyasi pātitaḥ //
MBh, 10, 9, 26.2 duryodhanasamo nāsti gadayā iti vīryavān //
MBh, 10, 9, 28.2 hatasyābhimukhasyājau prāptastvam asi tāṃ gatim //
MBh, 10, 9, 30.1 dhig astu kṛṣṇaṃ vārṣṇeyam arjunaṃ cāpi durmatim /
MBh, 10, 9, 32.1 dhanyastvam asi gāndhāre yastvam āyodhane hataḥ /
MBh, 10, 9, 34.1 dhig astu kṛtavarmāṇaṃ māṃ kṛpaṃ ca mahāratham /
MBh, 10, 10, 19.1 na hi pramādāt paramo 'sti kaścid vadho narāṇām iha jīvaloke /
MBh, 10, 11, 22.3 na hi te vikrame tulyaḥ pumān astīha kaścana //
MBh, 10, 12, 7.1 viditaṃ cāpalaṃ hyāsīd ātmajasya mahātmanaḥ /
MBh, 10, 12, 27.1 yasmāt priyataro nāsti mamānyaḥ puruṣo bhuvi /
MBh, 10, 12, 36.2 ajeyaḥ syām iti vibho satyam etad bravīmi te //
MBh, 10, 13, 2.3 pārṣṇivāhau tu tasyāstāṃ meghapuṣpabalāhakau //
MBh, 10, 14, 9.1 nirghātā bahavaścāsan petur ulkāḥ sahasraśaḥ /
MBh, 10, 14, 14.2 āstām ṛṣivarau tatra jvalitāviva pāvakau //
MBh, 10, 15, 26.1 aroṣastava caivāstu pārthāḥ santu nirāmayāḥ /
MBh, 10, 15, 26.1 aroṣastava caivāstu pārthāḥ santu nirāmayāḥ /
MBh, 10, 15, 29.1 yam ābadhya bhayaṃ nāsti śastravyādhikṣudhāśrayam /
MBh, 10, 16, 18.3 satyavāg astu bhagavān ayaṃ ca puruṣottamaḥ //
MBh, 10, 16, 28.1 naiva me patayaḥ santi na putrā bhrātaro na ca /
MBh, 10, 16, 29.1 uktavatyasi dhīrāṇi vākyāni puruṣottamam /
MBh, 10, 16, 33.2 kevalānṛṇyam āptāsmi guruputro gurur mama /
MBh, 10, 17, 14.1 tam abravīt pitā nāsti tvad anyaḥ puruṣo 'grajaḥ /
MBh, 11, 1, 6.1 kiṃ śocasi mahārāja nāsti śoke sahāyatā /
MBh, 11, 1, 19.3 ko 'nyo 'sti duḥkhitataro mayā loke pumān iha //
MBh, 11, 1, 27.1 madhyastho hi tvam apyāsīr na kṣamaṃ kiṃcid uktavān /
MBh, 11, 2, 9.2 ubhayaṃ no bahuguṇaṃ nāsti niṣphalatā raṇe //
MBh, 11, 8, 6.1 dhig astu khalu mānuṣyaṃ mānuṣye ca parigraham /
MBh, 11, 8, 12.2 śrutavān asi medhāvī dharmārthakuśalastathā //
MBh, 11, 8, 13.1 na te 'styaviditaṃ kiṃcid veditavyaṃ paraṃtapa /
MBh, 11, 8, 14.1 adhruve jīvaloke ca sthāne vāśāśvate sati /
MBh, 11, 8, 30.2 mā tāñ śocasva rājendra na hi śoke 'sti kāraṇam //
MBh, 11, 8, 35.1 kathaṃ te śokanāśaḥ syāt prāṇeṣu ca dayā prabho /
MBh, 11, 8, 43.2 dharmaśca sumahāṃstāta taptaṃ syācca tapaścirāt //
MBh, 11, 8, 46.1 mahatā śokajālena praṇunno 'smi dvijottama /
MBh, 11, 9, 20.2 abhāvaḥ syād ayaṃ prāpta iti bhūtāni menire //
MBh, 11, 11, 4.2 saha pāñcālayoṣidbhir yāstatrāsan samāgatāḥ //
MBh, 11, 11, 25.1 na hi te rājaśārdūla bale tulyo 'sti kaścana /
MBh, 11, 13, 8.1 uktāsyaṣṭādaśāhāni putreṇa jayam icchatā /
MBh, 11, 13, 9.2 uktavatyasi gāndhāri yato dharmastato jayaḥ //
MBh, 11, 13, 10.2 smarāmi bhāṣamāṇāyāstathā praṇihitā hyasi //
MBh, 11, 13, 16.2 nihatāḥ sahitāścānyaistatra nāstyapriyaṃ mama //
MBh, 11, 14, 14.3 yathaivātmā tathā bhrātā viśeṣo nāsti kaścana //
MBh, 11, 16, 15.1 śrāntānāṃ cāpyanāthānāṃ nāsīt kācana cetanā /
MBh, 11, 17, 30.1 yadi cāpyāgamāḥ santi yadi vā śrutayastathā /
MBh, 11, 18, 12.2 na hi nāśo 'sti vārṣṇeya karmaṇoḥ śubhapāpayoḥ //
MBh, 11, 18, 22.2 dāsabhāryāsi pāñcāli kṣipraṃ praviśa no gṛhān //
MBh, 11, 20, 16.2 dhig astu krūrakartṝṃstān kṛpakarṇajayadrathān //
MBh, 11, 20, 17.1 droṇadrauṇāyanī cobhau yair asi vyasanīkṛtaḥ /
MBh, 11, 20, 17.2 ratharṣabhāṇāṃ sarveṣāṃ katham āsīt tadā manaḥ //
MBh, 11, 20, 18.3 tvaṃ vīra nidhanaṃ prāpto nāthavān sannanāthavat //
MBh, 11, 23, 12.1 etena kila pārthasya yuddham āsīt sudāruṇam /
MBh, 11, 23, 14.1 yasya nāsti samo loke śaurye vīrye ca kaścana /
MBh, 11, 23, 21.2 amartya iva martyaḥ sann eṣa prāṇān adhārayat //
MBh, 11, 23, 22.1 nāsti yuddhe kṛtī kaścinna vidvānna parākramī /
MBh, 11, 25, 30.2 nātibhāro 'sti daivasya dhruvaṃ mādhava kaścana /
MBh, 11, 25, 32.2 tadaivoktāsmi mā snehaṃ kuruṣvātmasuteṣviti //
MBh, 11, 26, 8.1 jīvatāṃ parimāṇajñaḥ sainyānām asi pāṇḍava /
MBh, 11, 26, 11.3 ācakṣva me mahābāho sarvajño hyasi me mataḥ //
MBh, 11, 26, 20.1 devarṣir lomaśo dṛṣṭastataḥ prāpto 'smyanusmṛtim /
MBh, 11, 26, 22.1 na yeṣāṃ santi kartāro na ca ye 'trāhitāgnayaḥ /
MBh, 11, 26, 42.1 ye cāpyanāthāstatrāsan nānādeśasamāgatāḥ /
MBh, 11, 27, 10.1 yasya nāsti samo vīrye pṛthivyām api kaścana /
MBh, 11, 27, 15.2 tam agnim iva vastreṇa kathaṃ chāditavaty asi /
MBh, 12, 1, 11.1 diṣṭyā muktāḥ stha saṃgrāmād asmāl lokabhayaṃkarāt /
MBh, 12, 1, 18.2 mantrasaṃvaraṇenāsmi kuntyā duḥkhena yojitaḥ //
MBh, 12, 2, 15.2 brāhmaṇo bhārgavo 'smīti gauraveṇābhyagacchata //
MBh, 12, 2, 17.2 gandharvai rākṣasair yakṣair devaiścāsīt samāgamaḥ //
MBh, 12, 3, 11.1 aho 'smyaśucitāṃ prāptaḥ kim idaṃ kriyate tvayā /
MBh, 12, 3, 17.1 mokṣito narakād asmi bhavatā munisattama /
MBh, 12, 3, 17.2 bhadraṃ ca te 'stu nandiśca priyaṃ me bhavatā kṛtam //
MBh, 12, 3, 19.1 so 'bravīd aham āsaṃ prāg gṛtso nāma mahāsuraḥ /
MBh, 12, 3, 33.2 duryodhanam upāgamya kṛtāstro 'smīti cābravīt //
MBh, 12, 4, 15.1 tato vimardaḥ sumahān rājñām āsīd yudhiṣṭhira /
MBh, 12, 5, 5.2 prīto 'smītyabravīt karṇaṃ vairam utsṛjya bhārata //
MBh, 12, 5, 6.2 aṅgeṣu naraśārdūla sa rājāsīt sapatnajit //
MBh, 12, 6, 10.1 bhavatyā gūḍhamantratvāt pīḍito 'smītyuvāca tām /
MBh, 12, 7, 5.1 dhig astu kṣātram ācāraṃ dhig astu balam aurasam /
MBh, 12, 7, 5.1 dhig astu kṣātram ācāraṃ dhig astu balam aurasam /
MBh, 12, 7, 5.2 dhig astvamarṣaṃ yenemām āpadaṃ gamitā vayam //
MBh, 12, 7, 29.1 ko hi bandhuḥ kulīnaḥ saṃstathā brūyāt suhṛjjane /
MBh, 12, 7, 40.2 na mamārtho 'sti rājyena na bhogair vā kurūttama //
MBh, 12, 8, 11.2 kṛtyā nṛśaṃsā hyadhane dhig astvadhanatām iha //
MBh, 12, 8, 22.2 nādhanasyāstyayaṃ loko na paraḥ puruṣottama //
MBh, 12, 8, 33.1 āsīd iyaṃ dilīpasya nṛgasya nahuṣasya ca /
MBh, 12, 9, 3.1 kṣemyaścaikākinā gamyaḥ panthāḥ ko 'stīti pṛccha mām /
MBh, 12, 9, 29.2 tṛṣṇayā hi mahat pāpam ajñānād asmi kāritaḥ //
MBh, 12, 10, 26.2 tasmāt karmaiva kartavyaṃ nāsti siddhir akarmaṇaḥ //
MBh, 12, 10, 28.2 tasmāt karmaiva kartavyaṃ nāsti siddhir akarmaṇaḥ //
MBh, 12, 11, 18.1 etad vo 'stu tapo yuktaṃ dadānīty ṛṣicoditam /
MBh, 12, 12, 36.2 nākasya pṛṣṭhe 'si narendra gantā na śocitavyaṃ bhavatādya pārtha //
MBh, 12, 13, 2.2 yo dharmo yat sukhaṃ vā syād dviṣatāṃ tat tathāstu naḥ //
MBh, 12, 13, 2.2 yo dharmo yat sukhaṃ vā syād dviṣatāṃ tat tathāstu naḥ //
MBh, 12, 13, 3.2 yo dharmo yat sukhaṃ vā syāt suhṛdāṃ tat tathāstu naḥ //
MBh, 12, 13, 3.2 yo dharmo yat sukhaṃ vā syāt suhṛdāṃ tat tathāstu naḥ //
MBh, 12, 13, 7.2 naṣṭe śarīre naṣṭaṃ syād vṛthā ca syāt kriyāpathaḥ //
MBh, 12, 13, 7.2 naṣṭe śarīre naṣṭaṃ syād vṛthā ca syāt kriyāpathaḥ //
MBh, 12, 14, 15.2 brāhmaṇasyaiṣa dharmaḥ syānna rājño rājasattama //
MBh, 12, 14, 28.2 eko 'pi hi sukhāyaiṣāṃ kṣamaḥ syād iti me matiḥ //
MBh, 12, 14, 33.1 yadi hi syur anunmattā bhrātaraste janādhipa /
MBh, 12, 14, 34.3 bheṣajaiḥ sa cikitsyaḥ syād ya unmārgeṇa gacchati //
MBh, 12, 14, 37.1 yathāstāṃ saṃmatau rājñāṃ pṛthivyāṃ rājasattamau /
MBh, 12, 15, 15.1 nāghnataḥ kīrtir astīha na vittaṃ na punaḥ prajāḥ /
MBh, 12, 15, 23.2 yathā sṛṣṭo 'si rājendra tathā bhavitum arhasi //
MBh, 12, 15, 26.2 pakṣmaṇo 'pi nipātena yeṣāṃ syāt skandhaparyayaḥ //
MBh, 12, 15, 29.2 kaunteya sarvabhūtānāṃ tatra me nāsti saṃśayaḥ //
MBh, 12, 15, 32.1 andhaṃ tama ivedaṃ syānna prajñāyeta kiṃcana /
MBh, 12, 15, 55.2 na tena bhrūṇahā sa syānmanyustaṃ manyum ṛcchati //
MBh, 12, 16, 2.1 rājan viditadharmo 'si na te 'styaviditaṃ bhuvi /
MBh, 12, 16, 2.1 rājan viditadharmo 'si na te 'styaviditaṃ bhuvi /
MBh, 12, 16, 6.2 āyatyāṃ ca tadātve ca na te 'styaviditaṃ prabho //
MBh, 12, 16, 13.1 sattvaṃ rajastamaścaiva mānasāḥ syustrayo guṇāḥ /
MBh, 12, 16, 19.2 saindhavācca parikleśaṃ kathaṃ vismṛtavān asi /
MBh, 12, 16, 20.1 yacca te droṇabhīṣmābhyāṃ yuddham āsīd ariṃdama /
MBh, 12, 16, 21.1 yatra nāsti śaraiḥ kāryaṃ na mitrair na ca bandhubhiḥ /
MBh, 12, 17, 18.1 anantaṃ bata me vittaṃ yasya me nāsti kiṃcana /
MBh, 12, 18, 15.1 naiva te 'sti paro loko nāparaḥ pāpakarmaṇaḥ /
MBh, 12, 18, 26.2 na ced dātā bhaved dātā kutaḥ syur mokṣakāṅkṣiṇaḥ //
MBh, 12, 18, 36.2 so 'pyāsīnmohasampanno mā mohavaśam anvagāḥ //
MBh, 12, 19, 10.1 na tvetanmanyase pārtha na jyāyo 'sti dhanād iti /
MBh, 12, 19, 16.2 apīha syād apīha syāt sārāsāradidṛkṣayā //
MBh, 12, 19, 16.2 apīha syād apīha syāt sārāsāradidṛkṣayā //
MBh, 12, 19, 20.2 karmasaṃtatim utsṛjya syānnirālambanaḥ sukhī //
MBh, 12, 19, 23.2 dṛḍhapūrvaśrutā mūḍhā naitad astīti vādinaḥ //
MBh, 12, 20, 2.1 yad vacaḥ phalgunenoktaṃ na jyāyo 'sti dhanād iti /
MBh, 12, 20, 13.2 yajñe yasya śrīḥ svayaṃ saṃniviṣṭā yasmin bhāṇḍaṃ kāñcanaṃ sarvam āsīt //
MBh, 12, 20, 14.2 ṛddhyā śakraṃ yo 'jayanmānuṣaḥ saṃs tasmād yajñe sarvam evopayojyam //
MBh, 12, 21, 16.2 tasyāyaṃ ca paraścaiva lokaḥ syāt saphalo nṛpa /
MBh, 12, 24, 2.3 śaṅkhaśca likhitaścāstāṃ bhrātarau saṃyatavratau //
MBh, 12, 24, 3.1 tayor āvasathāvāstāṃ ramaṇīyau pṛthak pṛthak /
MBh, 12, 24, 16.3 anujñāyām api tathā hetuḥ syād brāhmaṇarṣabha //
MBh, 12, 25, 2.2 manorathā mahārāja ye tatrāsan yudhiṣṭhira //
MBh, 12, 25, 20.2 pauruṣe karmaṇi kṛte nāstyadharmo yudhiṣṭhira //
MBh, 12, 26, 18.1 sa kiṃ śocasi mūḍhaḥ sañ śocyaḥ kim anuśocasi /
MBh, 12, 26, 22.1 duḥkham evāsti na sukhaṃ tasmāt tad upalabhyate /
MBh, 12, 26, 30.2 duḥkhānāṃ hi kṣayo nāsti jāyate hyaparāt param //
MBh, 12, 27, 32.1 yathā sṛṣṭo 'si kaunteya dhātrā karmasu tat kuru /
MBh, 12, 28, 7.1 abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ /
MBh, 12, 28, 7.1 abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ /
MBh, 12, 28, 7.1 abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ /
MBh, 12, 28, 22.1 vaidyāścāpyāturāḥ santi balavantaḥ sudurbalāḥ /
MBh, 12, 28, 24.1 santi putrāḥ subahavo daridrāṇām anicchatām /
MBh, 12, 28, 24.2 bahūnām icchatāṃ nāsti samṛddhānāṃ viceṣṭatām //
MBh, 12, 28, 40.1 kvāsaṃ kvāsmi gamiṣyāmi ko nvahaṃ kim ihāsthitaḥ /
MBh, 12, 28, 40.1 kvāsaṃ kvāsmi gamiṣyāmi ko nvahaṃ kim ihāsthitaḥ /
MBh, 12, 29, 19.2 marutaḥ pariveṣṭāraḥ sādhyāścāsanmahātmanaḥ //
MBh, 12, 29, 23.1 satyanāmā vasumatī yaṃ prāpyāsījjanādhipa /
MBh, 12, 29, 37.1 yāvad adya gavāśvaṃ syād āraṇyaiḥ paśubhiḥ saha /
MBh, 12, 29, 47.2 sarvasyāsīt pitṛsamo rāmo rājyaṃ yadānvaśāt //
MBh, 12, 29, 48.2 nityaṃ subhikṣam evāsīd rāme rājyaṃ praśāsati //
MBh, 12, 29, 49.2 na vyālajaṃ bhayaṃ cāsīd rāme rājyaṃ praśāsati //
MBh, 12, 29, 50.1 āsan varṣasahasrāṇi tathā putrasahasrikāḥ /
MBh, 12, 29, 51.2 dharmanityāḥ prajāścāsan rāme rājyaṃ praśāsati //
MBh, 12, 29, 67.1 yasya yajñe mahān āsīd yūpaḥ śrīmān hiraṇmayaḥ /
MBh, 12, 29, 79.2 sa āsīd dvādaśasamo dvādaśāhena pārthiva //
MBh, 12, 29, 98.2 yasya bhāryāsahasrāṇāṃ śatam āsīnmahātmanaḥ //
MBh, 12, 29, 99.1 sahasraṃ tu sahasrāṇāṃ yasyāsañ śāśabindavaḥ /
MBh, 12, 29, 105.2 dadato me 'kṣayā cāstu dharme śraddhā ca vardhatām //
MBh, 12, 29, 132.2 sarvā droṇadughā gāvo vainyasyāsan praśāsataḥ //
MBh, 12, 29, 140.2 mṛtasya saṃjīvanam adya me syāt tava prasādāt sutasaṃgamaśca //
MBh, 12, 30, 22.1 brahmavādī gurur yasmāt tapasvī brāhmaṇaśca san /
MBh, 12, 31, 11.1 prītau svo nṛpa satkāraistava hyārjavasaṃbhṛtaiḥ /
MBh, 12, 31, 22.1 evam uktvā tu nṛpatiṃ prayātau svo yathepsitam /
MBh, 12, 33, 10.1 vatsalatvād dvijaśreṣṭha tatra me nāsti saṃśayaḥ /
MBh, 12, 34, 5.1 na yasya mātāpitarau nānugrāhyo 'sti kaścana /
MBh, 12, 34, 14.1 teṣām api śrīnimittaṃ mahān āsīt samucchrayaḥ /
MBh, 12, 34, 19.1 ekaṃ hatvā yadi kule śiṣṭānāṃ syād anāmayam /
MBh, 12, 34, 20.1 adharmarūpo dharmo hi kaścid asti narādhipa /
MBh, 12, 34, 20.2 dharmaścādharmarūpo 'sti tacca jñeyaṃ vipaścitā //
MBh, 12, 34, 21.1 tasmāt saṃstambhayātmānaṃ śrutavān asi pāṇḍava /
MBh, 12, 34, 21.2 devaiḥ pūrvagataṃ mārgam anuyāto 'si bhārata //
MBh, 12, 34, 23.2 kurvann api tathaiva syāt kṛtvā ca nirapatrapaḥ //
MBh, 12, 34, 24.2 prāyaścittaṃ na tasyāsti hrāso vā pāpakarmaṇaḥ //
MBh, 12, 34, 33.1 kumāro nāsti yeṣāṃ ca kanyāstatrābhiṣecaya /
MBh, 12, 35, 4.2 didhiṣūpatistathā yaḥ syād agredidhiṣur eva ca //
MBh, 12, 35, 14.1 pitrā vibhajate putro yaśca syād gurutalpagaḥ /
MBh, 12, 35, 19.2 na tena brahmahā sa syānmanyustaṃ manyum ṛcchati //
MBh, 12, 35, 25.2 gurvarthe strīṣu caiva syād vivāhakaraṇeṣu ca //
MBh, 12, 35, 27.1 pārivittyaṃ ca patite nāsti pravrajite tathā /
MBh, 12, 35, 30.1 striyastathāpacāriṇyo niṣkṛtiḥ syād adūṣikā /
MBh, 12, 35, 31.1 tattvaṃ jñātvā tu somasya vikrayaḥ syād adūṣakaḥ /
MBh, 12, 35, 31.2 asamarthasya bhṛtyasya visargaḥ syād adoṣavān /
MBh, 12, 36, 30.2 trirātraṃ vāyubhakṣaḥ syāt karma ca prathayennaraḥ //
MBh, 12, 36, 37.2 vardhayed aśubhaṃ kṛtvā yathā syād atirekavān //
MBh, 12, 37, 11.1 etayoścobhayoḥ syātāṃ śubhāśubhatayā tathā /
MBh, 12, 37, 32.2 ubhayoḥ syād anarthāya dātur ādātur eva ca //
MBh, 12, 37, 35.1 kapāle yadvad āpaḥ syuḥ śvadṛtau vā yathā payaḥ /
MBh, 12, 37, 36.1 nirmantro nirvrato yaḥ syād aśāstrajño 'nasūyakaḥ /
MBh, 12, 37, 38.2 bhaved apātradoṣeṇa na me 'trāsti vicāraṇā //
MBh, 12, 37, 40.2 śakunir vāpyapakṣaḥ syānnirmantro brāhmaṇastathā //
MBh, 12, 37, 41.2 yathā hutam anagnau ca tathaiva syānnirākṛtau //
MBh, 12, 38, 14.2 tathānapatyasya sataḥ puṇyalokā divi śrutāḥ //
MBh, 12, 38, 15.1 yasya brahmarṣayaḥ puṇyā nityam āsan sabhāsadaḥ /
MBh, 12, 39, 5.1 dhanyā tvam asi pāñcāli yā tvaṃ puruṣasattamān /
MBh, 12, 39, 7.2 prītijaiśca tadā śabdaiḥ puram āsīt samākulam //
MBh, 12, 39, 26.2 dhig bhavantaṃ kunṛpatiṃ jñātighātinam astu vai //
MBh, 12, 39, 29.2 vrīḍitāḥ paramodvignāstūṣṇīm āsan viśāṃ pate //
MBh, 12, 39, 31.3 ūcur naitad vaco 'smākaṃ śrīr astu tava pārthiva //
MBh, 12, 40, 19.2 diṣṭyā svadharmaṃ prāpto 'si vikrameṇa mahādyute //
MBh, 12, 42, 6.1 ye cānye pṛthivīpālā yeṣāṃ nāsti suhṛjjanaḥ /
MBh, 12, 43, 5.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
MBh, 12, 43, 16.2 viśvaṃ cedaṃ tvadvaśe viśvayone namo 'stu te śārṅgacakrāsipāṇe //
MBh, 12, 46, 5.2 sthāṇukuḍyaśilābhūto nirīhaścāsi mādhava //
MBh, 12, 46, 6.2 tathāsi bhagavan deva niścalo dṛḍhaniścayaḥ //
MBh, 12, 46, 12.2 na sahed devarājo 'pi tam asmi manasā gataḥ //
MBh, 12, 46, 13.2 ūḍhāstisraḥ purā kanyāstam asmi manasā gataḥ //
MBh, 12, 46, 14.2 na ca rāmeṇa nistīrṇastam asmi manasā gataḥ //
MBh, 12, 46, 15.2 vasiṣṭhaśiṣyaṃ taṃ tāta manasāsmi gato nṛpa //
MBh, 12, 46, 16.2 sāṅgāṃśca caturo vedāṃstam asmi manasā gataḥ //
MBh, 12, 46, 17.2 ādhāraṃ sarvavidyānāṃ tam asmi manasā gataḥ //
MBh, 12, 46, 30.2 darśanaṃ tasya lābhaḥ syāt tvaṃ hi brahmamayo nidhiḥ //
MBh, 12, 47, 13.2 sadasadgrathitaṃ viśvaṃ viśvāṅge viśvakarmaṇi //
MBh, 12, 47, 47.1 paraḥ kālāt paro yajñāt paraḥ sadasatośca yaḥ /
MBh, 12, 47, 55.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
MBh, 12, 47, 55.2 apavargo 'si bhūtānāṃ pañcānāṃ parataḥ sthitaḥ //
MBh, 12, 47, 59.2 vikrameṇa trayo lokāḥ puruṣo 'si sanātanaḥ //
MBh, 12, 49, 18.1 mātrāsi vyaṃsitā bhadre caruvyatyāsahetunā /
MBh, 12, 49, 21.1 nārho 'si bhagavann adya vaktum evaṃvidhaṃ vacaḥ /
MBh, 12, 49, 26.2 putre nāsti viśeṣo me pautre vā varavarṇini /
MBh, 12, 49, 39.1 tasya putrāḥ subalinaḥ śāpenāsan pitur vadhe /
MBh, 12, 49, 66.1 santi brahmanmayā guptā nṛṣu kṣatriyapuṃgavāḥ /
MBh, 12, 49, 67.1 asti pauravadāyādo viḍūrathasutaḥ prabho /
MBh, 12, 50, 15.1 varadānāt pituḥ kāmaṃ chandamṛtyur asi prabho /
MBh, 12, 50, 35.2 teṣāṃ chettā nāsti loke tvad anyaḥ puruṣarṣabha //
MBh, 12, 51, 3.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
MBh, 12, 51, 3.2 apavargo 'si bhūtānāṃ pañcānāṃ parataḥ sthitaḥ //
MBh, 12, 51, 4.2 yogeśvara namaste 'stu tvaṃ hi sarvaparāyaṇam //
MBh, 12, 52, 2.2 tava vākyam abhiśrutya harṣeṇāsmi pariplutaḥ //
MBh, 12, 52, 7.1 na ca me pratibhā kācid asti kiṃcit prabhāṣitum /
MBh, 12, 54, 20.2 deśajātikulānāṃ ca dharmajño 'smi janārdana //
MBh, 12, 54, 23.1 yuveva cāsmi saṃvṛttastvadanudhyānabṛṃhitaḥ /
MBh, 12, 54, 23.2 vaktuṃ śreyaḥ samartho 'smi tvatprasādājjanārdana //
MBh, 12, 54, 25.3 mattaḥ sarve 'bhinirvṛttā bhāvāḥ sadasadātmakāḥ //
MBh, 12, 54, 37.2 dharmāñ śuśrūṣamāṇebhyaḥ pṛṣṭena ca satā punaḥ //
MBh, 12, 55, 1.4 tava prasādād govinda bhūtātmā hyasi śāśvataḥ //
MBh, 12, 55, 4.2 yasya nāsti samaḥ kaścit sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 56, 22.1 adaṇḍyāś caiva te nityaṃ viprāḥ syur dadatāṃ vara /
MBh, 12, 56, 27.2 nigrāhyā eva satataṃ bāhubhyāṃ ye syur īdṛśāḥ //
MBh, 12, 56, 30.2 na tena bhrūṇahā sa syānmanyustaṃ manum ṛcchati //
MBh, 12, 56, 34.1 dayitāśca narāste syur nityaṃ puruṣasattama /
MBh, 12, 57, 19.2 nṛpatiḥ sumukhaśca syāt smitapūrvābhibhāṣitā //
MBh, 12, 58, 16.2 dharṣaṇīyo ripūṇāṃ syād bhujaṃga iva nirviṣaḥ //
MBh, 12, 58, 19.2 hṛdi yaccāsya jihmaṃ syāt kāraṇārthaṃ ca yad bhavet //
MBh, 12, 58, 23.1 yadyapyasya vipattiḥ syād rakṣamāṇasya vai prajāḥ /
MBh, 12, 59, 14.1 naiva rājyaṃ na rājāsīnna daṇḍo na ca dāṇḍikaḥ /
MBh, 12, 59, 115.2 brāhmaṇā me sahāyāśced evam astu surarṣabhāḥ //
MBh, 12, 59, 116.1 evam astviti vainyastu tair ukto brahmavādibhiḥ /
MBh, 12, 59, 119.2 vaiṣamyaṃ hi paraṃ bhūmer āsīd iti ha naḥ śrutam //
MBh, 12, 60, 5.1 keṣu viśvasitavyaṃ syād rājñāṃ kasyāṃcid āpadi /
MBh, 12, 60, 20.1 pariniṣṭhitakāryaḥ syānnṛpatiḥ paripālanāt /
MBh, 12, 60, 26.1 na ca vaiśyasya kāmaḥ syānna rakṣeyaṃ paśūn iti /
MBh, 12, 60, 35.3 na hi svam asti śūdrasya bhartṛhāryadhano hyasau //
MBh, 12, 60, 42.1 ṛgyajuḥsāmavit pūjyo nityaṃ syād devavad dvijaḥ /
MBh, 12, 60, 44.1 svaṃ daivataṃ brāhmaṇāḥ svena nityaṃ parān varṇān ayajann evam āsīt /
MBh, 12, 61, 8.1 yatrāstamitaśāyī syānniragnir aniketanaḥ /
MBh, 12, 61, 8.2 yathopalabdhajīvī syānmunir dānto jitendriyaḥ //
MBh, 12, 61, 9.1 nirāśīḥ syāt sarvasamo nirbhogo nirvikāravān /
MBh, 12, 61, 12.2 amatsarī sarvaliṅgipradātā vaitānanityaśca gṛhāśramī syāt //
MBh, 12, 62, 4.1 kṣātrāṇi vaiśyāni ca sevamānaḥ śaudrāṇi karmāṇi ca brāhmaṇaḥ san /
MBh, 12, 63, 8.1 yaḥ syād dāntaḥ somapa āryaśīlaḥ sānukrośaḥ sarvasaho nirāśīḥ /
MBh, 12, 63, 10.1 loke cedaṃ sarvalokasya na syāc cāturvarṇyaṃ vedavādāśca na syuḥ /
MBh, 12, 63, 10.1 loke cedaṃ sarvalokasya na syāc cāturvarṇyaṃ vedavādāśca na syuḥ /
MBh, 12, 63, 10.2 sarvāścejyāḥ sarvalokakriyāśca sadyaḥ sarve cāśramasthā na vai syuḥ //
MBh, 12, 63, 28.2 sarve dharmāścāśramāṇāṃ gatāḥ syuḥ kṣātre tyakte rājadharme purāṇe //
MBh, 12, 64, 14.2 saṃvādo 'yaṃ mahān āsīd viṣṇuṃ prati mahādyute //
MBh, 12, 64, 15.2 kim iṣyate dharmabhṛtāṃ variṣṭha yad draṣṭukāmo 'si tam aprameyam /
MBh, 12, 64, 24.2 cāturvarṇyaṃ cāturāśramyadharmāḥ sarve na syur brahmaṇo vai vināśāt //
MBh, 12, 65, 1.3 pālyo yuṣmābhir lokasiṃhair udārair viparyaye syād abhāvaḥ prajānām //
MBh, 12, 66, 28.1 ye ca rakṣāsahāyāḥ syuḥ pārthivānāṃ yudhiṣṭhira /
MBh, 12, 67, 7.1 pratyudgamyābhipūjyaḥ syād etad atra sumantritam /
MBh, 12, 67, 7.2 na hi pāpāt pāpataram asti kiṃcid arājakāt //
MBh, 12, 67, 18.2 vākkrūro daṇḍapuruṣo yaśca syāt pāradārikaḥ /
MBh, 12, 67, 37.1 guptātmā syād durādharṣaḥ smitapūrvābhibhāṣitā /
MBh, 12, 67, 38.1 kṛtajño dṛḍhabhaktiḥ syāt saṃvibhāgī jitendriyaḥ /
MBh, 12, 68, 18.2 adharmaḥ pragṛhītaḥ syād yadi rājā na pālayet //
MBh, 12, 68, 20.1 antaścākāśam eva syāl loko 'yaṃ dasyusādbhavet /
MBh, 12, 68, 21.2 majjed dharmastrayī na syād yadi rājā na pālayet //
MBh, 12, 68, 37.1 yasyābhāve ca bhūtānām abhāvaḥ syāt samantataḥ /
MBh, 12, 68, 37.2 bhāve ca bhāvo nityaḥ syāt kastaṃ na pratipūjayet //
MBh, 12, 68, 42.1 yadā hyāsīd ataḥ pāpān dahatyugreṇa tejasā /
MBh, 12, 69, 31.1 ete guṇāḥ samastāḥ syur nṛpasya satataṃ sthirāḥ /
MBh, 12, 69, 42.1 kaḍaṅgadvārakāṇi syur ucchvāsārthe purasya ha /
MBh, 12, 69, 47.2 gṛhāṇi ca praviśyātha vidheyaḥ syāddhutāśanaḥ //
MBh, 12, 69, 48.1 mahādaṇḍaśca tasya syād yasyāgnir vai divā bhavet /
MBh, 12, 69, 49.2 bāhyān kuryānnaraśreṣṭha doṣāya syur hi te 'nyathā //
MBh, 12, 71, 4.1 priyaṃ brūyād akṛpaṇaḥ śūraḥ syād avikatthanaḥ /
MBh, 12, 71, 4.2 dātā nāpātravarṣī syāt pragalbhaḥ syād aniṣṭhuraḥ //
MBh, 12, 71, 4.2 dātā nāpātravarṣī syāt pragalbhaḥ syād aniṣṭhuraḥ //
MBh, 12, 71, 8.1 anīrṣur guptadāraḥ syāccokṣaḥ syād aghṛṇī nṛpaḥ /
MBh, 12, 71, 8.1 anīrṣur guptadāraḥ syāccokṣaḥ syād aghṛṇī nṛpaḥ /
MBh, 12, 71, 10.1 seveta praṇayaṃ hitvā dakṣaḥ syānna tvakālavit /
MBh, 12, 71, 11.2 krodhaṃ kuryānna cākasmānmṛduḥ syānnāpakāriṣu //
MBh, 12, 72, 21.1 paracakrābhiyānena yadi te syād dhanakṣayaḥ /
MBh, 12, 72, 32.3 tasmād rājaiva nānyo 'sti yo mahat phalam āpnuyāt //
MBh, 12, 73, 21.2 yajñam evopajīvanti nāsti ceṣṭam arājake //
MBh, 12, 74, 23.3 śuṣkeṇārdraṃ dahyate miśrabhāvān na miśraḥ syāt pāpakṛdbhiḥ kathaṃcit //
MBh, 12, 75, 11.1 yadyasti bāhuvīryaṃ te tad darśayitum arhasi /
MBh, 12, 75, 22.1 nityodako brāhmaṇaḥ syānnityaśastraśca kṣatriyaḥ /
MBh, 12, 76, 10.1 pratyāhartum aśakyaṃ syād dhanaṃ corair hṛtaṃ yadi /
MBh, 12, 76, 10.2 svakośāt tat pradeyaṃ syād aśaktenopajīvatā //
MBh, 12, 76, 21.2 prajāpālanasambhūtaṃ prāptā dharmaphalaṃ hyasi //
MBh, 12, 76, 29.2 kṛtam evākṛtācchreyo na pāpīyo 'styakarmaṇaḥ //
MBh, 12, 77, 14.2 tato nirvāsanīyaḥ syāt tasmād deśāt sabāndhavaḥ //
MBh, 12, 78, 18.2 saṃvibhaktāsmi sarveṣāṃ māmakāntaram āviśaḥ //
MBh, 12, 78, 19.2 avyucchettāsmi sarveṣāṃ māmakāntaram āviśaḥ //
MBh, 12, 78, 22.2 anṛtvijaṃ hutaṃ nāsti māmakāntaram āviśaḥ //
MBh, 12, 79, 8.2 evaṃ samīkṣya nimayan nādharmo 'sti kadācana //
MBh, 12, 79, 13.1 rājā trātā na loke syāt kiṃ tadā syāt parāyaṇam /
MBh, 12, 79, 13.1 rājā trātā na loke syāt kiṃ tadā syāt parāyaṇam /
MBh, 12, 79, 21.2 brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasaṃbhavam //
MBh, 12, 79, 29.2 brahmadviṣo niyacchantasteṣāṃ no 'stu salokatā /
MBh, 12, 80, 1.2 kvasamutthāḥ kathaṃśīlā ṛtvijaḥ syuḥ pitāmaha /
MBh, 12, 81, 4.2 yato dharmastato vā syānmadhyastho vā tato bhavet //
MBh, 12, 81, 20.2 yat syād evaṃvidhaṃ mitraṃ tad ātmasamam ucyate //
MBh, 12, 81, 21.2 kulīnaḥ śīlasampannaḥ sa te syāt pratyanantaraḥ //
MBh, 12, 81, 23.2 gṛhe vased amātyaste yaḥ syāt paramapūjitaḥ //
MBh, 12, 81, 26.1 kīrtipradhāno yaśca syād yaśca syāt samaye sthitaḥ /
MBh, 12, 81, 26.1 kīrtipradhāno yaśca syād yaśca syāt samaye sthitaḥ /
MBh, 12, 81, 27.2 dakṣaḥ paryāptavacanaḥ sa te syāt pratyanantaraḥ //
MBh, 12, 81, 36.2 teṣu santi guṇāścaiva nairguṇyaṃ teṣu lakṣyate //
MBh, 12, 82, 5.2 ardhabhoktāsmi bhogānāṃ vāgduruktāni ca kṣame //
MBh, 12, 82, 7.2 rūpeṇa mattaḥ pradyumnaḥ so 'sahāyo 'smi nārada //
MBh, 12, 82, 9.1 yasya na syur na vai sa syād yasya syuḥ kṛcchram eva tat /
MBh, 12, 82, 9.1 yasya na syur na vai sa syād yasya syuḥ kṛcchram eva tat /
MBh, 12, 82, 9.1 yasya na syur na vai sa syād yasya syuḥ kṛcchram eva tat /
MBh, 12, 82, 10.1 syātāṃ yasyāhukākrūrau kiṃ nu duḥkhataraṃ tataḥ /
MBh, 12, 82, 10.2 yasya vāpi na tau syātāṃ kiṃ nu duḥkhataraṃ tataḥ //
MBh, 12, 82, 18.2 mahākṣayavyayaṃ vā syād vināśo vā punar bhavet //
MBh, 12, 82, 25.1 bhedād vināśaḥ saṃghānāṃ saṃghamukhyo 'si keśava /
MBh, 12, 82, 27.2 jñātīnām avināśaḥ syād yathā kṛṣṇa tathā kuru //
MBh, 12, 82, 28.1 āyatyāṃ ca tadātve ca na te 'styaviditaṃ prabho /
MBh, 12, 83, 11.2 sarvajño 'smīti vacanaṃ bruvāṇaḥ saṃśitavrataḥ //
MBh, 12, 83, 28.1 pramādāddhi skhaled rājā skhalite nāsti jīvitam /
MBh, 12, 83, 29.2 yatnenopacarennityaṃ nāham asmīti mānavaḥ //
MBh, 12, 83, 43.1 nyāyato duṣkṛte ghātaḥ sukṛte syāt kathaṃ vadhaḥ /
MBh, 12, 83, 46.3 śvagṛdhragomāyuyuto rājahaṃsasamo hyasi //
MBh, 12, 83, 57.1 yathā syād duṣkṛto daṇḍo yathā ca sukṛtaṃ kṛtam /
MBh, 12, 84, 1.3 śaktāḥ kathayituṃ samyak te tava syuḥ sabhāsadaḥ //
MBh, 12, 84, 5.2 pragalbhāścānuraktāśca te tava syuḥ paricchadāḥ //
MBh, 12, 84, 7.2 yān arthabhājo manyethāste te syuḥ sukhabhāginaḥ //
MBh, 12, 84, 10.1 naikam icched gaṇaṃ hitvā syācced anyataragrahaḥ /
MBh, 12, 84, 11.2 kīrtipradhāno yaśca syāt samaye yaśca tiṣṭhati //
MBh, 12, 84, 13.2 sa te mantrasahāyaḥ syāt sarvāvasthaṃ parīkṣitaḥ //
MBh, 12, 84, 25.1 tathaivānabhijāto 'pi kāmam astu bahuśrutaḥ /
MBh, 12, 84, 36.1 āgantuścānurakto 'pi kāmam astu bahuśrutaḥ /
MBh, 12, 84, 40.2 pitṛpaitāmaho yaḥ syāt sa mantraṃ śrotum arhati //
MBh, 12, 84, 44.2 mantriṇaḥ prakṛtijñāḥ syustryavarā mahad īpsavaḥ //
MBh, 12, 84, 51.2 niṣṭhā kṛtā tena yadā saha syāt taṃ tatra mārgaṃ praṇayed asaktam //
MBh, 12, 86, 15.2 dharmāsane niyuktaḥ san dharmamūlaṃ nararṣabha //
MBh, 12, 86, 22.2 yuktasya vā nāstyadharmo dharma eveha śāśvataḥ //
MBh, 12, 86, 27.2 yathoktavādī smṛtimān dūtaḥ syāt saptabhir guṇaiḥ //
MBh, 12, 88, 9.1 tathā yad grāmakṛtyaṃ syād grāmikṛtyaṃ ca te svayam /
MBh, 12, 88, 10.1 nagare nagare ca syād ekaḥ sarvārthacintakaḥ /
MBh, 12, 88, 15.1 yathā rājā ca kartā ca syātāṃ karmaṇi bhāginau /
MBh, 12, 88, 21.2 rāṣṭraṃ ca kośabhūtaṃ syāt kośo veśmagatastathā //
MBh, 12, 88, 38.2 na hyataḥ sadṛśaṃ kiṃcid dhanam asti yudhiṣṭhira //
MBh, 12, 89, 1.2 yadā rājā samartho 'pi kośārthī syānmahāmate /
MBh, 12, 89, 19.1 āpadyeva tu yāceran yeṣāṃ nāsti parigrahaḥ /
MBh, 12, 90, 3.2 parikalpyāsya vṛttiḥ syāt sadārasya narādhipa //
MBh, 12, 90, 8.1 tasyāṃ prayatamānāyāṃ ye syustatparipanthinaḥ /
MBh, 12, 90, 10.2 ye kecit tānna rakṣanti tair artho nāsti kaścana //
MBh, 12, 90, 14.1 kiṃ chidraṃ ko 'nuṣaṅgo me kiṃ vāstyavinipātitam /
MBh, 12, 90, 19.2 kathaṃ syād adhikaḥ kaścit sa tu bhuñjīta mānavān //
MBh, 12, 90, 21.1 etebhyaścāpramattaḥ syāt sadā yatto yudhiṣṭhira /
MBh, 12, 91, 6.2 devāśca garhāṃ gacchanti dharmo nāstīti cocyate //
MBh, 12, 91, 21.2 athāsmācchrīr apākrāmad yāsmin āsīt pratāpinī //
MBh, 12, 91, 29.1 etebhyo nityayattaḥ syānnaktaṃcaryāṃ ca varjayet /
MBh, 12, 92, 2.2 raktāni vā śodhayituṃ yathā nāsti tathaiva saḥ //
MBh, 12, 92, 8.2 dharmātmā yaḥ sa kartā syād adharmātmā vināśakaḥ //
MBh, 12, 92, 37.1 nigrahānugrahau cobhau yatra syātāṃ pratiṣṭhitau /
MBh, 12, 93, 12.1 na pūrṇo 'smīti manyeta dharmataḥ kāmato 'rthataḥ /
MBh, 12, 93, 18.1 yasya nāsti gurur dharme na cānyān anupṛcchati /
MBh, 12, 94, 7.1 śaktaḥ syāt sumukho rājā kuryāt kāruṇyam āpadi /
MBh, 12, 94, 8.2 nacireṇa priyaḥ sa syād yo 'priyaḥ priyam ācaret //
MBh, 12, 94, 20.1 apakṛtya balasthasya dūrastho 'smīti nāśvaset /
MBh, 12, 95, 2.1 na cāpyalabdhaṃ lipseta mūle nātidṛḍhe sati /
MBh, 12, 96, 4.1 te ced akṣatriyāḥ santo virudhyeyuḥ kathaṃcana /
MBh, 12, 96, 11.1 neṣur lipto na karṇī syād asatām etad āyudham /
MBh, 12, 96, 13.2 cikitsyaḥ syāt svaviṣaye prāpyo vā svagṛhān bhavet /
MBh, 12, 96, 19.1 na dharmo 'stīti manvānaḥ śucīn avahasann iva /
MBh, 12, 97, 3.1 viśīrṇakavacaṃ caiva tavāsmīti ca vādinam /
MBh, 12, 97, 9.2 apraśasyas tadūrdhvaṃ syād anādeyaśca saṃsadi //
MBh, 12, 97, 22.2 āsan rājñāṃ purāṇānāṃ sarvaṃ tanmama rocate //
MBh, 12, 98, 1.2 kṣatradharmānna pāpīyān dharmo 'sti bharatarṣabha /
MBh, 12, 98, 14.2 na tato 'sti tapo bhūya iti dharmavido viduḥ //
MBh, 12, 98, 22.2 paśuvanmārayeyur vā kṣatriyā ye syur īdṛśāḥ //
MBh, 12, 99, 10.2 āsīd yodhaḥ praśāntātmā so 'yaṃ kasmād atīva mām //
MBh, 12, 99, 39.2 apratiṣṭhaṃ sa narakaṃ yāti nāstyatra saṃśayaḥ //
MBh, 12, 99, 40.1 yasya śoṇitavegena nadī syāt samabhiplutā /
MBh, 12, 99, 42.1 nāyakaṃ vā pramāṇaṃ vā yo vā syāt tatra pūjitaḥ /
MBh, 12, 99, 47.2 tṛṇapūrṇamukhaścaiva tavāsmīti ca yo vadet //
MBh, 12, 101, 7.2 nānārañjanaraktāḥ syuḥ patākāḥ ketavaśca te //
MBh, 12, 101, 30.2 na ghātayeyuḥ pradaraṃ kurvāṇāstumule sati //
MBh, 12, 101, 33.2 amitrair anubaddhasya dviṣatām astu nastathā //
MBh, 12, 101, 44.2 sūcīmukham anīkaṃ syād alpānāṃ bahubhiḥ saha //
MBh, 12, 102, 1.3 kiṃsaṃnāhāḥ kathaṃśastrā janāḥ syuḥ saṃyuge nṛpa //
MBh, 12, 103, 22.1 saṃnipāto na gantavyaḥ śakye sati kathaṃcana /
MBh, 12, 104, 12.1 na saṃnipātaḥ kartavyaḥ sāmānye vijaye sati /
MBh, 12, 104, 31.1 na hyato duṣkaraṃ karma kiṃcid asti surottama /
MBh, 12, 104, 37.1 yadā syānmahatī senā hayanāgarathākulā /
MBh, 12, 105, 10.2 yad anyat sukham astīha tad brahmann anuśādhi mām //
MBh, 12, 105, 12.2 anityaṃ sarvam evedam ahaṃ ca mama cāsti yat //
MBh, 12, 105, 13.1 yat kiṃcinmanyase 'stīti sarvaṃ nāstīti viddhi tat /
MBh, 12, 105, 13.1 yat kiṃcinmanyase 'stīti sarvaṃ nāstīti viddhi tat /
MBh, 12, 105, 15.2 sarvaṃ tannāsti taccaiva tajjñātvā ko 'nusaṃjvaret //
MBh, 12, 105, 16.2 śoke na hyasti sāmarthyaṃ śokaṃ kuryāt kathaṃ naraḥ //
MBh, 12, 105, 25.2 yādṛcchikaṃ mamāsīt tad rājyam ityeva cintaye /
MBh, 12, 105, 33.1 sahasva śriyam anyeṣāṃ yadyapi tvayi nāsti sā /
MBh, 12, 105, 36.1 tvaṃ punaḥ prājñarūpaḥ san kṛpaṇaṃ paritapyase /
MBh, 12, 106, 4.2 bravītu bhagavānnītim upapanno 'smyahaṃ prabho /
MBh, 12, 106, 4.3 amogham idam adyāstu tvayā saha samāgatam //
MBh, 12, 107, 4.3 prakṛtyā hyupapanno 'si buddhyā cādbhutadarśana //
MBh, 12, 107, 11.1 tena te saṃdhir evāstu viśvasāsmin yathā mayi /
MBh, 12, 107, 12.1 amātyaḥ śūra eva syād buddhisampanna eva ca /
MBh, 12, 107, 12.3 dharmātmanāṃ kvacil loke nānyāsti gatir īdṛśī //
MBh, 12, 107, 21.1 tathā vacanam ukto 'smi kariṣyāmi ca tat tathā /
MBh, 12, 107, 21.2 etaddhi paramaṃ śreyo na me 'trāsti vicāraṇā //
MBh, 12, 109, 14.2 tad āsīnme śataguṇaṃ sahasraguṇam eva ca /
MBh, 12, 109, 16.2 gurutvenābhibhavati nāsti mātṛsamo guruḥ /
MBh, 12, 109, 23.1 yena prīṇātyupādhyāyaṃ tena syād brahma pūjitam /
MBh, 12, 109, 26.2 teṣāṃ pāpaṃ bhrūṇahatyāviśiṣṭaṃ tasmānnānyaḥ pāpakṛd asti loke //
MBh, 12, 110, 10.2 yat syād ahiṃsāsaṃyuktaṃ sa dharma iti niścayaḥ //
MBh, 12, 110, 11.2 yat syād dhāraṇasaṃyuktaṃ sa dharma iti niścayaḥ //
MBh, 12, 110, 16.1 na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃcana /
MBh, 12, 110, 18.3 pareṣāṃ dharmam ākāṅkṣannīcaḥ syād dharmabhikṣukaḥ //
MBh, 12, 110, 23.2 na kaścid asti pāpānāṃ dharma ityeṣa niścayaḥ //
MBh, 12, 111, 6.2 agnihotraparāḥ santo durgāṇyatitaranti te //
MBh, 12, 111, 27.2 te tarantīha durgāṇi na me 'trāsti vicāraṇā //
MBh, 12, 112, 10.2 bhuṅkṣva śaucaṃ parityajya yaddhi bhuktaṃ tad asti te //
MBh, 12, 112, 14.2 kiṃ nu tat pātakaṃ na syāt tad vā dattaṃ vṛthā bhavet //
MBh, 12, 112, 28.2 kṛtī cāmoghakartāsi bhāvyaiśca samalaṃkṛtaḥ //
MBh, 12, 112, 29.1 kiṃ tu svenāsmi saṃtuṣṭo duḥkhā vṛttir anuṣṭhitā /
MBh, 12, 112, 39.1 evam astviti tenāsau mṛgendreṇābhipūjitaḥ /
MBh, 12, 112, 62.2 na caivāsti talaṃ vyomni na khadyote hutāśanaḥ //
MBh, 12, 113, 7.2 evam astviti coktaḥ sa varadena mahātmanā /
MBh, 12, 115, 8.1 yadi vāgbhiḥ prayogaḥ syāt prayoge pāpakarmaṇaḥ /
MBh, 12, 115, 10.1 yasyāvācyaṃ na loke 'sti nākāryaṃ vāpi kiṃcana /
MBh, 12, 115, 17.2 arivrataṃ nityam abhūtikāmaṃ dhig astu taṃ pāpamatiṃ manuṣyam //
MBh, 12, 116, 11.1 kīdṛśāḥ saṃnikarṣasthā bhṛtyāḥ syur vā guṇānvitāḥ /
MBh, 12, 116, 15.2 nṛpater matidāḥ santi saṃbandhajñānakovidāḥ //
MBh, 12, 117, 14.2 tvatprasādād bhayaṃ na syāt tasmānmama mahāmune //
MBh, 12, 118, 3.2 bhṛtyā ye yatra yogyāḥ syustatra sthāpyāḥ suśikṣitāḥ //
MBh, 12, 119, 9.2 akṣudrāḥ śucayo dakṣā narāḥ syuḥ pāripārśvakāḥ //
MBh, 12, 119, 10.2 sve sve sthāne 'parikruṣṭāste syū rājño bahiścarāḥ //
MBh, 12, 119, 17.2 sadāstu satsu saṃnyastaṃ dhanadhānyaparo bhava //
MBh, 12, 120, 6.1 yasmin arthe hitaṃ yat syāt tad varṇaṃ rūpam āviśet /
MBh, 12, 120, 7.1 nityaṃ rakṣitamantraḥ syād yathā mūkaḥ śaracchikhī /
MBh, 12, 120, 8.1 āpaddvāreṣu yattaḥ syājjalaprasravaṇeṣviva /
MBh, 12, 120, 9.2 nityam udyatadaṇḍaḥ syād ācareccāpramādataḥ /
MBh, 12, 120, 10.1 mṛjāvān syāt svayūthyeṣu bhāvāni caraṇaiḥ kṣipet /
MBh, 12, 120, 19.1 nigūḍhabuddhir dhīraḥ syād vaktavye vakṣyate tathā /
MBh, 12, 120, 33.1 yaddhi guptāvaśiṣṭaṃ syāt taddhitaṃ dharmakāmayoḥ /
MBh, 12, 120, 33.2 saṃcayānuvisargī syād rājā śāstravid ātmavān //
MBh, 12, 120, 42.2 dīrghaṃ kālam api sampīḍyamāno vidyutsaṃpātam iva mānorjitaḥ syāt //
MBh, 12, 121, 9.2 tasya lopaḥ kathaṃ na syāl lokeṣvavahitātmanaḥ /
MBh, 12, 121, 17.1 sarvapraharaṇīyāni santi yānīha kānicit /
MBh, 12, 121, 33.1 na syād yadīha daṇḍo vai pramatheyuḥ parasparam /
MBh, 12, 122, 2.1 sa rājā dharmanityaḥ san saha patnyā mahātapāḥ /
MBh, 12, 122, 17.2 ṛtvig āsīt tadā rājan yajñe tasya mahātmanaḥ //
MBh, 12, 122, 20.2 gamyāgamyaṃ tadā nāsīt parasvaṃ svaṃ ca vai samam //
MBh, 12, 123, 3.2 yadā te syuḥ sumanaso lokasaṃsthārthaniścaye /
MBh, 12, 123, 12.2 pratyāsannasya tasyarṣe kiṃ syāt pāpapraṇāśanam //
MBh, 12, 123, 21.1 japed udakaśīlaḥ syāt sumukho nānyad āsthitaḥ /
MBh, 12, 123, 22.2 ityasmīti vadennityaṃ pareṣāṃ kīrtayan guṇān //
MBh, 12, 124, 23.2 viśeṣo 'sti mahāṃstāta bhārgavasya mahātmanaḥ /
MBh, 12, 124, 25.2 śreyo 'stīti punar bhūyaḥ śukram āha śatakratuḥ //
MBh, 12, 124, 26.2 jñānam asti viśeṣeṇa tato hṛṣṭaśca so 'bhavat //
MBh, 12, 124, 28.1 prahrādastvabravīd vipraṃ kṣaṇo nāsti dvijarṣabha /
MBh, 12, 124, 33.2 nāsūyāmi dvijaśreṣṭha rājāsmīti kadācana /
MBh, 12, 124, 39.1 yathāvad guruvṛttyā te prīto 'smi dvijasattama /
MBh, 12, 124, 43.1 evam astviti taṃ prāha prahrādo vismitastadā /
MBh, 12, 124, 44.1 datte vare gate vipre cintāsīnmahatī tataḥ /
MBh, 12, 124, 46.2 pratyāha nanu śīlo 'smi tyakto gacchāmyahaṃ tvayā //
MBh, 12, 124, 51.2 satyam asmyasurendrāgrya yāsye 'haṃ dharmam anviha //
MBh, 12, 124, 55.1 uṣitāsmi sukhaṃ vīra tvayi satyaparākrame /
MBh, 12, 124, 60.2 śīlamūlā mahāprājña sadā nāstyatra saṃśayaḥ //
MBh, 12, 124, 65.1 yad anyeṣāṃ hitaṃ na syād ātmanaḥ karma pauruṣam /
MBh, 12, 125, 2.2 chettā ca tasya nānyo 'sti tvattaḥ parapuraṃjaya //
MBh, 12, 125, 3.1 pitāmahāśā mahatī mamāsīddhi suyodhane /
MBh, 12, 125, 22.2 kena bhadramukhārthena samprāpto 'si tapovanam //
MBh, 12, 125, 23.2 etad icchāma vijñātuṃ kutaḥ prāpto 'si mānada /
MBh, 12, 125, 23.3 kasmin kule hi jātastvaṃ kiṃnāmāsi bravīhi naḥ //
MBh, 12, 125, 31.1 āśāvān puruṣo yaḥ syād antarikṣam athāpi vā /
MBh, 12, 125, 33.1 bhavattapovighāto vā yena syād virame tataḥ /
MBh, 12, 125, 33.2 yadi vāsti kathāyogo yo 'yaṃ praśno mayeritaḥ //
MBh, 12, 126, 21.1 maharṣir bhagavāṃstena pūrvam āsīd vimānitaḥ /
MBh, 12, 126, 39.2 durlabho 'pyatha vā nāsti yo 'rthī dhṛtim ivāpnuyāt /
MBh, 12, 126, 45.3 satyam etad yathā vipra tvayoktaṃ nāstyato mṛṣā //
MBh, 12, 127, 1.2 nāmṛtasyeva paryāptir mamāsti bruvati tvayi /
MBh, 12, 128, 8.3 duḥkhādāna ihāḍhyeṣu syāt tu paścāt kṣamo mataḥ //
MBh, 12, 128, 26.1 kṣatriye saṃśayaḥ kaḥ syād ityetanniścitaṃ sadā /
MBh, 12, 128, 28.1 anyatra rājan hiṃsāyā vṛttir nehāsti kasyacit /
MBh, 12, 128, 43.2 satyaṃ ca dharmavacanaṃ yathā nāstyadhanastathā //
MBh, 12, 128, 44.2 na tulyadoṣaḥ syād evaṃ kāryākāryeṣu bhārata //
MBh, 12, 128, 46.2 mamedaṃ syānmamedaṃ syād ityayaṃ kāṅkṣate janaḥ //
MBh, 12, 128, 46.2 mamedaṃ syānmamedaṃ syād ityayaṃ kāṅkṣate janaḥ //
MBh, 12, 128, 47.1 na ca rājyasamo dharmaḥ kaścid asti paraṃtapa /
MBh, 12, 129, 4.2 bāhyaśced vijigīṣuḥ syād dharmārthakuśalaḥ śuciḥ /
MBh, 12, 129, 7.1 yāstu syuḥ kevalatyāgācchakyāstaritum āpadaḥ /
MBh, 12, 129, 8.2 na tvevātmā pradātavyaḥ śakye sati kathaṃcana //
MBh, 12, 129, 10.2 kṣipraṃ vā saṃdhikāmaḥ syāt kṣipraṃ vā tīkṣṇavikramaḥ /
MBh, 12, 130, 14.3 yathā yathāsya vahataḥ sahāyāḥ syustathāpare //
MBh, 12, 131, 13.1 nāyaṃ loko 'sti na para iti vyavasito janaḥ /
MBh, 12, 131, 17.2 na balastho 'ham asmīti nṛśaṃsāni samācaret //
MBh, 12, 132, 7.3 nāstyasādhyaṃ balavatāṃ sarvaṃ balavatāṃ śuci //
MBh, 12, 132, 13.1 ityasmīti vaded evaṃ pareṣāṃ kīrtayan guṇān /
MBh, 12, 132, 13.2 japed udakaśīlaḥ syāt peśalo nātijalpanaḥ //
MBh, 12, 133, 26.2 na sato nāsato rājan sa hyaraṇyeṣu gopatiḥ //
MBh, 12, 134, 4.1 tad asya syād balārthaṃ vā dhanaṃ yajñārtham eva vā /
MBh, 12, 135, 18.1 ādau na kurute śreyaḥ kuśalo 'smīti yaḥ pumān /
MBh, 12, 136, 10.2 naitasya kaścid vaktāsti śrotā cāpi sudurlabhaḥ //
MBh, 12, 136, 33.2 athāsyāsīd iyaṃ cintā tat prāpya sumahad bhayam //
MBh, 12, 136, 50.1 asti kaścid upāyo 'tra puṣkalaḥ pratibhāti mām /
MBh, 12, 136, 54.1 satāṃ sāptapadaṃ sakhyaṃ savāso me 'si paṇḍitaḥ /
MBh, 12, 136, 54.2 sāṃvāsyakaṃ kariṣyāmi nāsti te mṛtyuto bhayam //
MBh, 12, 136, 58.1 tasmād vivardhatāṃ prītiḥ satyā saṃgatir astu nau /
MBh, 12, 136, 69.1 nyastamāno 'smi bhakto 'smi śiṣyastvaddhitakṛt tathā /
MBh, 12, 136, 69.1 nyastamāno 'smi bhakto 'smi śiṣyastvaddhitakṛt tathā /
MBh, 12, 136, 72.2 trāyasva māṃ mā vadhīśca śakto 'smi tava mokṣaṇe //
MBh, 12, 136, 77.2 tad ājñāpaya kartāhaṃ saṃdhir evāstu nau sakhe //
MBh, 12, 136, 123.1 yāni me santi mitrāṇi ye ca me santi bāndhavāḥ /
MBh, 12, 136, 123.1 yāni me santi mitrāṇi ye ca me santi bāndhavāḥ /
MBh, 12, 136, 125.1 īśvaro me bhavān astu śarīrasya gṛhasya ca /
MBh, 12, 136, 126.2 na te 'sti bhayam asmatto jīvitenātmanaḥ śape //
MBh, 12, 136, 132.1 nāsti jātyā ripur nāma mitraṃ nāma na vidyate /
MBh, 12, 136, 133.2 sa tasya tāvanmitraṃ syād yāvanna syād viparyayaḥ //
MBh, 12, 136, 133.2 sa tasya tāvanmitraṃ syād yāvanna syād viparyayaḥ //
MBh, 12, 136, 134.1 nāsti maitrī sthirā nāma na ca dhruvam asauhṛdam /
MBh, 12, 136, 143.1 ātmanaścapalo nāsti kuto 'nyeṣāṃ bhaviṣyati /
MBh, 12, 136, 149.1 utpanne kāraṇe prītir nāsti nau kāraṇāntare /
MBh, 12, 136, 155.1 āsīt tāvat tu maitrī nau yāvaddhetur abhūt purā /
MBh, 12, 136, 158.2 anyonyānugrahe vṛtte nāsti bhūyaḥ samāgamaḥ //
MBh, 12, 136, 159.2 na te 'styanyanmayā kṛtyaṃ kiṃcid anyatra bhakṣaṇāt //
MBh, 12, 136, 167.1 śatror annādyabhūtaḥ san kliṣṭasya kṣudhitasya ca /
MBh, 12, 136, 168.1 svasti te 'stu gamiṣyāmi dūrād api tavodvije /
MBh, 12, 136, 179.1 dharmajño 'smi guṇajño 'smi kṛtajño 'smi viśeṣataḥ /
MBh, 12, 136, 179.1 dharmajño 'smi guṇajño 'smi kṛtajño 'smi viśeṣataḥ /
MBh, 12, 136, 179.1 dharmajño 'smi guṇajño 'smi kṛtajño 'smi viśeṣataḥ /
MBh, 12, 136, 179.2 mitreṣu vatsalaścāsmi tvadvidheṣu viśeṣataḥ //
MBh, 12, 136, 183.1 sādhur bhavāñ śrutārtho 'smi prīyate na ca viśvase /
MBh, 12, 137, 1.2 ukto mantro mahābāho na viśvāso 'sti śatruṣu /
MBh, 12, 137, 13.1 kṣatriye saṃgataṃ nāsti na prītir na ca sauhṛdam /
MBh, 12, 137, 20.2 asti vai kṛtam asmābhir asti pratikṛtaṃ tvayā /
MBh, 12, 137, 20.2 asti vai kṛtam asmābhir asti pratikṛtaṃ tvayā /
MBh, 12, 137, 30.1 uṣitāsmi tavāgāre dīrghakālam ahiṃsitā /
MBh, 12, 137, 34.2 nāsti vairam upakrāntaṃ sāntvito 'smīti nāśvaset /
MBh, 12, 137, 34.2 nāsti vairam upakrāntaṃ sāntvito 'smīti nāśvaset /
MBh, 12, 137, 43.1 satkṛtasyārthamānābhyāṃ syāt tu pūrvāpakāriṇaḥ /
MBh, 12, 137, 53.2 yadi kālaḥ pramāṇaṃ te kasmād dharmo 'sti kartṛṣu //
MBh, 12, 137, 56.2 tṛtīyo nāsti saṃyogo vadhabandhād ṛte kṣamaḥ //
MBh, 12, 137, 90.1 kumitre nāsti viśvāsaḥ kubhāryāyāṃ kuto ratiḥ /
MBh, 12, 137, 90.2 kurājye nirvṛtir nāsti kudeśe na prajīvyate //
MBh, 12, 137, 91.1 kumitre saṃgataṃ nāsti nityam asthirasauhṛde /
MBh, 12, 137, 93.1 yatra nāsti balātkāraḥ sa rājā tīvraśāsanaḥ /
MBh, 12, 138, 7.1 nityam udyatadaṇḍaḥ syānnityaṃ vivṛtapauruṣaḥ /
MBh, 12, 138, 13.1 vāṅmātreṇa vinītaḥ syāddhṛdayena yathā kṣuraḥ /
MBh, 12, 138, 27.2 andhaḥ syād andhavelāyāṃ bādhiryam api saṃśrayet //
MBh, 12, 138, 31.1 supuṣpitaḥ syād aphalaḥ phalavān syād durāruhaḥ /
MBh, 12, 138, 31.1 supuṣpitaḥ syād aphalaḥ phalavān syād durāruhaḥ /
MBh, 12, 138, 31.2 āmaḥ syāt pakvasaṃkāśo na ca śīryeta kasyacit //
MBh, 12, 138, 49.2 pratipuṣkalaghātī syāt tīkṣṇatuṇḍa iva dvijaḥ //
MBh, 12, 138, 51.1 nāsti jātyā ripur nāma mitraṃ nāma na vidyate /
MBh, 12, 138, 60.1 nāsamyak kṛtakārī syād apramattaḥ sadā bhavet /
MBh, 12, 138, 64.2 tīkṣṇakāle ca tīkṣṇaḥ syānmṛdukāle mṛdur bhavet //
MBh, 12, 138, 67.1 paṇḍitena viruddhaḥ san dūre 'smīti na viśvaset /
MBh, 12, 138, 67.1 paṇḍitena viruddhaḥ san dūre 'smīti na viśvaset /
MBh, 12, 139, 10.2 rājamūlāni sarvāṇi mama nāstyatra saṃśayaḥ //
MBh, 12, 139, 34.2 kathaṃ vṛthā na mṛtyuḥ syād iti pārthivasattama //
MBh, 12, 139, 38.1 hīnād ādeyam ādau syāt samānāt tadanantaram /
MBh, 12, 139, 43.2 jāgarmi nāvasupto 'smi hato 'sīti ca dāruṇaḥ //
MBh, 12, 139, 43.2 jāgarmi nāvasupto 'smi hato 'sīti ca dāruṇaḥ //
MBh, 12, 139, 50.1 tṛṣitaḥ kaluṣaṃ pātā nāsti hrīr aśanārthinaḥ /
MBh, 12, 139, 55.2 na māṃsalobhāt tapaso nāśaste syānmahāmune //
MBh, 12, 139, 64.3 bhikṣām anyāṃ bhikṣa mā te mano 'stu śvabhakṣaṇe śvā hyabhakṣo dvijānām //
MBh, 12, 139, 65.2 na durbhikṣe sulabhaṃ māṃsam anyacchvapāka nānnaṃ na ca me 'sti vittam /
MBh, 12, 139, 71.2 na pātakaṃ nāvamatam ṛṣiḥ san kartum arhasi /
MBh, 12, 139, 72.3 sa vai dharmo yatra na pāpam asti sarvair upāyair hi sa rakṣitavyaḥ //
MBh, 12, 139, 76.1 buddhyātmake vyastam astīti tuṣṭo mohād ekatvaṃ yathā carma cakṣuḥ /
MBh, 12, 139, 78.3 na te 'dhikāro dharme 'sti mā bhūr ātmapraśaṃsakaḥ //
MBh, 12, 139, 83.3 yo hyādriyed bhakṣyam iti śvamāṃsaṃ manye na tasyāsti vivarjanīyam //
MBh, 12, 140, 1.3 asti svid dasyumaryādā yām ahaṃ parivarjaye //
MBh, 12, 140, 22.2 jñānam avyapadeśyaṃ hi yathā nāsti tathaiva tat //
MBh, 12, 140, 24.1 ugrāyaiva hi sṛṣṭo 'si karmaṇe na tvavekṣase /
MBh, 12, 140, 32.2 ugre karmaṇi sṛṣṭo 'si tasmād rājyaṃ praśādhi vai //
MBh, 12, 140, 34.2 asti svid dasyumaryādā yām anyo nātilaṅghayet /
MBh, 12, 140, 36.1 yā devatāsu vṛttiste sāstu vipreṣu sarvadā /
MBh, 12, 142, 3.1 vātavarṣaṃ mahaccāsīnna cāgacchati me priyā /
MBh, 12, 142, 9.2 nāsti bhāryāsamaṃ kiṃcinnarasyārtasya bheṣajam //
MBh, 12, 142, 10.1 nāsti bhāryāsamo bandhur nāsti bhāryāsamā gatiḥ /
MBh, 12, 142, 10.1 nāsti bhāryāsamo bandhur nāsti bhāryāsamā gatiḥ /
MBh, 12, 142, 10.2 nāsti bhāryāsamo loke sahāyo dharmasādhanaḥ //
MBh, 12, 142, 12.1 na sā strītyabhibhāṣā syād yasyā bhartā na tuṣyati /
MBh, 12, 142, 34.1 na me 'sti vibhavo yena nāśayāmi tava kṣudhām /
MBh, 12, 142, 35.1 saṃcayo nāsti cāsmākaṃ munīnām iva kānane /
MBh, 12, 143, 3.2 dhiṅ mām astu sudurbuddhiṃ sadā nikṛtiniścayam /
MBh, 12, 144, 5.2 vihṛtāsmi tvayā kānta tanme nādyāsti kiṃcana //
MBh, 12, 144, 5.2 vihṛtāsmi tvayā kānta tanme nādyāsti kiṃcana //
MBh, 12, 144, 7.1 nāsti bhartṛsamo nātho na ca bhartṛsamaṃ sukham /
MBh, 12, 145, 4.3 pipāsārto 'pi tad dṛṣṭvā tṛptaḥ syānnātra saṃśayaḥ //
MBh, 12, 146, 3.1 āsīd rājā mahāvīryaḥ pārikṣijjanamejayaḥ /
MBh, 12, 146, 12.2 pāpāyeva ca sṛṣṭo 'si karmaṇe ha yavīyase //
MBh, 12, 146, 18.1 yad idaṃ manyase rājannāyam asti paraḥ kutaḥ /
MBh, 12, 147, 5.2 astu śeṣaṃ kulasyāsya mā parābhūd idaṃ kulam //
MBh, 12, 147, 13.2 kuruṣveha mahāśāntiṃ brahmā śaraṇam astu te //
MBh, 12, 148, 2.2 kṛtsne nūnaṃ sadasatī iti loko vyavasyati /
MBh, 12, 148, 5.2 tasmāt samīkṣayaiva syād bhavet tasmiṃstato guṇaḥ //
MBh, 12, 148, 14.2 na hyasti sarvabhūteṣu duḥkham asmin kutaḥ sukham //
MBh, 12, 148, 21.2 na jātu nāham asmīti prasaktavyam asādhuṣu //
MBh, 12, 148, 29.1 ubhe tu yasya sukṛte bhavetāṃ kiṃ svit tayostatra jayottaraṃ syāt /
MBh, 12, 148, 31.1 pāpaṃ kṛtvā na manyeta nāham asmīti pūruṣaḥ /
MBh, 12, 149, 17.1 na vo 'styasmin sute sneho bāle madhurabhāṣiṇi /
MBh, 12, 149, 18.2 na yeṣāṃ dhārayitvā tān kaścid asti phalāgamaḥ //
MBh, 12, 149, 61.1 na snehasya virodho 'sti vilāparuditasya vai /
MBh, 12, 149, 84.2 sukhaduḥkhānvite loke nehāstyekam anantakam //
MBh, 12, 149, 107.1 tatastān āha manujān varado 'smīti śūlabhṛt /
MBh, 12, 150, 2.1 himavantaṃ samāsādya mahān āsīd vanaspatiḥ /
MBh, 12, 150, 7.1 aho nu ramaṇīyastvam aho cāsi manoramaḥ /
MBh, 12, 150, 13.2 tasmād bahalaśākho 'si parṇavān puṣpavān api //
MBh, 12, 150, 20.2 tavāham asmīti sadā yena rakṣati mārutaḥ //
MBh, 12, 150, 27.3 na hi vāyor balenāsti bhūtaṃ tulyabalaṃ kvacit //
MBh, 12, 150, 32.1 asāraścāsi durbuddhe kevalaṃ bahu bhāṣase /
MBh, 12, 151, 7.1 nāhaṃ tvā nābhijānāmi viditaścāsi me druma /
MBh, 12, 151, 16.1 kiṃ tu buddhyā samo nāsti mama kaścid vanaspatiḥ /
MBh, 12, 151, 17.2 ariṣṭāḥ syuḥ sadā kruddhāt pavanānnātra saṃśayaḥ //
MBh, 12, 151, 26.1 evaṃ yo rājaśārdūla durbalaḥ san balīyasā /
MBh, 12, 151, 30.2 tathā balena rājendra na samo 'stīti cintayet //
MBh, 12, 152, 20.2 yeṣu vṛttibhayaṃ nāsti paralokabhayaṃ na ca //
MBh, 12, 152, 21.1 nāmiṣeṣu prasaṅgo 'sti na priyeṣvapriyeṣu ca /
MBh, 12, 154, 26.2 tasya dehād vimuktasya bhayaṃ nāsti kutaścana //
MBh, 12, 154, 33.2 nāvṛttibhayam astīha paraloke bhayaṃ kutaḥ //
MBh, 12, 155, 9.2 traividyebhyaḥ paraṃ nāsti saṃnyāsaḥ paramaṃ tapaḥ //
MBh, 12, 156, 24.1 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param /
MBh, 12, 158, 9.1 pareṣāṃ yatra doṣaḥ syāt tad guhyaṃ saṃprakāśayet /
MBh, 12, 159, 6.1 yajñaścet pratividdhaḥ syād aṅgenaikena yajvanaḥ /
MBh, 12, 159, 6.2 brāhmaṇasya viśeṣeṇa dhārmike sati rājani //
MBh, 12, 159, 7.1 yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ /
MBh, 12, 159, 8.2 na hi veśmani śūdrasya kaścid asti parigrahaḥ //
MBh, 12, 159, 10.2 tathā hyācarato dharmo nṛpateḥ syād athākhilaḥ //
MBh, 12, 159, 27.2 sthānāsanābhyāṃ vicaran vratī saṃs tribhir varṣaiḥ śamayed ātmapāpam //
MBh, 12, 159, 57.2 patitaḥ syāt sa kauravya tathā dharmeṣu niścayaḥ //
MBh, 12, 159, 68.1 tatraiva labdhabhojī syād dvādaśāhāt sa śudhyati /
MBh, 12, 160, 10.2 prabodhito 'smi bhavatā dhātumān iva parvataḥ //
MBh, 12, 160, 68.2 vibhajya daṇḍaṃ rakṣyāḥ syur dharmato na yadṛcchayā //
MBh, 12, 161, 17.1 arthārthinaḥ santi kecid apare svargakāṅkṣiṇaḥ /
MBh, 12, 161, 24.1 anarthasya na kāmo 'sti tathārtho 'dharmiṇaḥ kutaḥ /
MBh, 12, 161, 28.2 nākāmaḥ kāmayāno 'sti tasmāt kāmo viśiṣyate //
MBh, 12, 161, 33.1 nāsti nāsīnnābhaviṣyad bhūtaṃ kāmātmakāt param /
MBh, 12, 161, 33.1 nāsti nāsīnnābhaviṣyad bhūtaṃ kāmātmakāt param /
MBh, 12, 161, 37.2 syāt saṃhitaṃ sadbhir aphalgusāraṃ sametya vākyaṃ param ānṛśaṃsyam //
MBh, 12, 161, 44.1 snehe nabaddhasya na santi tānīty evaṃ svayaṃbhūr bhagavān uvāca /
MBh, 12, 161, 45.1 etat pradhānaṃ na tu kāmakāro yathā niyukto 'smi tathā carāmi /
MBh, 12, 162, 48.1 adhano 'smi dvijaśreṣṭha na ca vedavid apyaham /
MBh, 12, 163, 22.2 svāgataṃ bhavate vipra diṣṭyā prāpto 'si me gṛham /
MBh, 12, 164, 7.2 so 'bravīd gautamo 'smīti brāhma nānyad udāharat //
MBh, 12, 164, 13.1 prādurbhūto 'smi te mitraṃ suhṛttvaṃ ca mama tvayi /
MBh, 12, 164, 16.2 kāmān abhīpsitāṃstubhyaṃ dātā nāstyatra saṃśayaḥ //
MBh, 12, 165, 6.3 kathaṃ vā sukṛtaṃ me syād iti buddhyānvacintayat //
MBh, 12, 165, 23.1 adhyaikadivasaṃ viprā na vo 'stīha bhayaṃ kvacit /
MBh, 12, 165, 29.1 na cāsti pathi bhoktavyaṃ prāṇasaṃdhāraṇaṃ mama /
MBh, 12, 166, 21.1 evam astviti tān āha rākṣasendro niśācarān /
MBh, 12, 166, 24.2 niṣkṛtir vihitā rājan kṛtaghne nāsti niṣkṛtiḥ //
MBh, 12, 167, 19.2 aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ //
MBh, 12, 168, 2.3 bahudvārasya dharmasya nehāsti viphalā kriyā //
MBh, 12, 168, 10.1 kiṃ nu khalvasi mūḍhastvaṃ śocyaḥ kim anuśocasi /
MBh, 12, 168, 17.2 na tvāsau veda na tvaṃ taṃ kaḥ san kam anuśocasi //
MBh, 12, 168, 47.1 saṃkete piṅgalā veśyā kāntenāsīd vinākṛtā /
MBh, 12, 168, 50.2 na punar vañcayiṣyanti pratibuddhāsmi jāgṛmi //
MBh, 12, 169, 15.1 yuvaiva dharmaśīlaḥ syād animittaṃ hi jīvitam /
MBh, 12, 169, 32.1 yasya vāṅmanasī syātāṃ samyak praṇihite sadā /
MBh, 12, 169, 33.1 nāsti vidyāsamaṃ cakṣur nāsti vidyāsamaṃ balam /
MBh, 12, 169, 33.1 nāsti vidyāsamaṃ cakṣur nāsti vidyāsamaṃ balam /
MBh, 12, 169, 33.2 nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham //
MBh, 12, 169, 33.2 nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham //
MBh, 12, 169, 35.1 naitādṛśaṃ brāhmaṇasyāsti vittaṃ yathaikatā samatā satyatā ca /
MBh, 12, 170, 17.2 abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ /
MBh, 12, 170, 17.2 abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ /
MBh, 12, 170, 17.2 abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ /
MBh, 12, 171, 2.3 nirvedaścāvivitsā ca yasya syāt sa sukhī naraḥ //
MBh, 12, 171, 12.2 śuddhaṃ hi daivam evedam ato naivāsti pauruṣam //
MBh, 12, 171, 17.1 nāntaṃ sarvavivitsānāṃ gatapūrvo 'sti kaścana /
MBh, 12, 171, 18.2 asakṛccāsi nikṛto na ca nirvidyase tano //
MBh, 12, 171, 22.2 tyaktvā sarvasamārambhān pratibuddho 'smi jāgṛmi //
MBh, 12, 171, 28.2 madvilāpanam etat tu pratibuddho 'smi saṃtyaja //
MBh, 12, 171, 38.1 atattvajño 'si bālaśca dustoṣo 'pūraṇo 'nalaḥ /
MBh, 12, 171, 46.2 tyajantu māṃ pratiṣṭhantaṃ sattvastho hyasmi sāṃpratam //
MBh, 12, 171, 52.2 prāpyāvadhyaṃ brahmapuraṃ rājeva syām ahaṃ sukhī //
MBh, 12, 171, 56.1 anantaṃ bata me vittaṃ yasya me nāsti kiṃcana /
MBh, 12, 173, 1.3 narasya kā pratiṣṭhā syād etat pṛṣṭo vadasva me //
MBh, 12, 173, 9.1 manuṣyo brāhmaṇaścāsi śrotriyaścāsi kāśyapa /
MBh, 12, 173, 9.1 manuṣyo brāhmaṇaścāsi śrotriyaścāsi kāśyapa /
MBh, 12, 173, 10.2 saṃtoṣaṇīyarūpo 'si lobhād yad abhimanyase //
MBh, 12, 173, 11.1 aho siddhārthatā teṣāṃ yeṣāṃ santīha pāṇayaḥ /
MBh, 12, 173, 18.2 kiṃ punar yo 'si sattvānāṃ sarveṣāṃ brāhmaṇottamaḥ //
MBh, 12, 173, 19.2 nāsti śaktir apāṇitvāt paśyāvasthām imāṃ mama //
MBh, 12, 173, 22.1 jātyaivaike sukhatarāḥ santyanye bhṛśaduḥkhitāḥ /
MBh, 12, 173, 24.2 devatvaṃ prāpya cendratvaṃ naiva tuṣyestathā sati //
MBh, 12, 173, 25.1 na tṛptiḥ priyalābhe 'sti tṛṣṇā nādbhiḥ praśāmyati /
MBh, 12, 173, 26.1 astyeva tvayi śoko vai harṣaścāsti tathā tvayi /
MBh, 12, 173, 26.1 astyeva tvayi śoko vai harṣaścāsti tathā tvayi /
MBh, 12, 173, 37.2 susampūrṇaḥ svayā yonyā labdhalābho 'si kāśyapa //
MBh, 12, 173, 45.1 aham āsaṃ paṇḍitako haituko vedanindakaḥ /
MBh, 12, 173, 48.1 api jātu tathā tat syād ahorātraśatair api /
MBh, 12, 173, 50.2 aho batāsi kuśalo buddhimān iti vismitaḥ //
MBh, 12, 174, 1.2 yadyasti dattam iṣṭaṃ vā tapastaptaṃ tathaiva ca /
MBh, 12, 175, 33.2 ko 'nyastad vedituṃ śakto yo 'pi syāt tadvidho 'paraḥ //
MBh, 12, 177, 9.2 ākāśasyāprameyatvād vṛkṣāṇāṃ nāsti bhautikam //
MBh, 12, 177, 10.2 ghanānām api vṛkṣāṇām ākāśo 'sti na saṃśayaḥ /
MBh, 12, 177, 13.2 na hyadṛṣṭeśca mārgo 'sti tasmāt paśyanti pādapāḥ //
MBh, 12, 177, 14.2 arogāḥ puṣpitāḥ santi tasmājjighranti pādapāḥ //
MBh, 12, 178, 11.1 āsyaṃ hi pāyusaṃyuktam ante syād gudasaṃjñitam /
MBh, 12, 179, 7.2 yeṣām anyataratyāgāccaturṇāṃ nāsti saṃgrahaḥ //
MBh, 12, 180, 1.2 na praṇāśo 'sti jīvānāṃ dattasya ca kṛtasya ca /
MBh, 12, 180, 5.2 samidhām upayogānte sann evāgnir na dṛśyate /
MBh, 12, 180, 26.1 na jīvanāśo 'sti hi dehabhede mithyaitad āhur mṛta ityabuddhāḥ /
MBh, 12, 181, 10.2 na viśeṣo 'sti varṇānāṃ sarvaṃ brāhmam idaṃ jagat /
MBh, 12, 183, 9.3 na hyatastrivargaphalaṃ viśiṣṭataram asti /
MBh, 12, 183, 13.2 kṣutpipāsāśramo nāsti na jarā na ca pāpakam //
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 185, 9.3 parokṣadharmo naivāsti saṃdeho nāpi jāyate //
MBh, 12, 186, 1.3 śrotum icchāmi dharmajña sarvajño hyasi me mataḥ //
MBh, 12, 186, 31.1 eka eva cared dharmaṃ nāsti dharme sahāyatā /
MBh, 12, 187, 3.2 phalalābhaśca sadyaḥ syāt sarvabhūtahitaṃ ca tat //
MBh, 12, 187, 43.1 āśrayo nāsti sattvasya kṣetrajñasya ca kaścana /
MBh, 12, 187, 45.2 sarvabhūtātmabhūtaḥ syāt sa gacchet paramāṃ gatim //
MBh, 12, 187, 58.2 na hi gatir adhikāsti kasyacit sati hi guṇe pravadantyatulyatām //
MBh, 12, 187, 58.2 na hi gatir adhikāsti kasyacit sati hi guṇe pravadantyatulyatām //
MBh, 12, 188, 18.1 kiṃcit snigdhaṃ yathā ca syācchuṣkacūrṇam abhāvitam /
MBh, 12, 189, 2.2 saṃdeho 'sti tu kaścinme tad bhavān vaktum arhati //
MBh, 12, 189, 5.2 etanme sarvam ācakṣva sarvajño hyasi me mataḥ //
MBh, 12, 189, 12.1 kuśoccayaniṣaṇṇaḥ san kuśahastaḥ kuśaiḥ śikhī /
MBh, 12, 190, 7.1 athaiśvaryapravṛttaḥ sañ jāpakastatra rajyate /
MBh, 12, 191, 2.2 dharmasyāṃśaḥ prasūto 'si dharmiṣṭho 'si svabhāvataḥ /
MBh, 12, 191, 2.2 dharmasyāṃśaḥ prasūto 'si dharmiṣṭho 'si svabhāvataḥ /
MBh, 12, 192, 7.1 sa devyā darśitaḥ sākṣāt prītāsmīti tadā kila /
MBh, 12, 192, 10.2 yadi vāpi prasannāsi japye me ramatāṃ manaḥ //
MBh, 12, 192, 39.3 pravṛttaśca nivṛttaśca nivṛtto 'smi pratigrahāt //
MBh, 12, 192, 41.3 prayaccha yuddham ityevaṃ vādinaḥ smo dvijottama //
MBh, 12, 192, 42.3 anyonyasyottaraṃ nāsti yad iṣṭaṃ tat samācara //
MBh, 12, 192, 46.3 brūhi dāsyāmi rājendra vibhave sati māciram //
MBh, 12, 192, 50.3 svasti te 'stu gamiṣyāmi kiṃ ca tasya phalaṃ vada //
MBh, 12, 192, 60.1 nāyaṃ loko 'sti na paro na ca pūrvān sa tārayet /
MBh, 12, 192, 75.2 avivādo 'stu yuvayor vittaṃ māṃ dharmam āgatam /
MBh, 12, 192, 76.3 avivādo 'stu yuvayor ubhau tulyaphalau yuvām //
MBh, 12, 192, 78.2 bālye yadi syād ajñānānmayā hastaḥ prasāritaḥ /
MBh, 12, 192, 80.3 āvayor yat phalaṃ kiṃcit sahitaṃ nau tad astviha //
MBh, 12, 192, 81.2 yadi dharmaḥ śruto vipra sahaiva phalam astu nau //
MBh, 12, 192, 84.2 ihāsti nau vivādo 'yam ayaṃ rājānuśāsakaḥ //
MBh, 12, 192, 86.2 parīkṣyatāṃ yathā syāva nāvām iha vigarhitau //
MBh, 12, 192, 96.1 evaṃ vivadamānau svastvām ihābhyāgatau nṛpa /
MBh, 12, 192, 100.3 daṇḍyo hi tvaṃ mama mato nāstyatra khalu saṃśayaḥ //
MBh, 12, 192, 112.3 tat sarvaṃ pratigṛhṇīṣva yadi kiṃcid ihāsti me //
MBh, 12, 192, 113.3 samam astu sahaivāstu pratigṛhṇātu vai bhavān //
MBh, 12, 192, 113.3 samam astu sahaivāstu pratigṛhṇātu vai bhavān //
MBh, 12, 193, 29.1 yaśca yoge bhaved bhaktaḥ so 'pi nāstyatra saṃśayaḥ /
MBh, 12, 194, 9.1 sa me bhavāñ śaṃsatu sarvam etaj jñāne phalaṃ karmaṇi vā yad asti /
MBh, 12, 194, 10.3 iṣṭaṃ ca me syād itaracca na syād etatkṛte karmavidhiḥ pravṛttaḥ /
MBh, 12, 194, 10.3 iṣṭaṃ ca me syād itaracca na syād etatkṛte karmavidhiḥ pravṛttaḥ /
MBh, 12, 194, 12.2 dṛṣṭvā karma śāśvataṃ cāntavacca manastyāgaḥ kāraṇaṃ nānyad asti //
MBh, 12, 194, 17.2 naro nasaṃsthānagataḥ prabhuḥ syād etat phalaṃ sidhyati karmaloke //
MBh, 12, 194, 24.1 na strī pumān vāpi napuṃsakaṃ ca na sanna cāsat sad asacca tanna /
MBh, 12, 194, 24.1 na strī pumān vāpi napuṃsakaṃ ca na sanna cāsat sad asacca tanna /
MBh, 12, 196, 6.2 na dṛṣṭapūrvaṃ manujair na ca tannāsti tāvatā //
MBh, 12, 196, 7.2 adṛṣṭapūrvaścakṣurbhyāṃ na cāsau nāsti tāvatā //
MBh, 12, 196, 8.2 evam asti na vetyetanna ca tanna parāyaṇam //
MBh, 12, 196, 16.2 tadvanmūrtiviyuktaḥ sañ śarīrī nopalabhyate //
MBh, 12, 198, 10.1 avyaktasyeha vijñāne nāsti tulyaṃ nidarśanam /
MBh, 12, 198, 10.2 yatra nāsti padanyāsaḥ kastaṃ viṣayam āpnuyāt //
MBh, 12, 199, 7.2 jñeyaṃ jñānātmakaṃ vidyājjñānaṃ sadasadātmakam //
MBh, 12, 199, 29.1 sarvair ayaṃ cendriyaiḥ samprayukto dehaḥ prāptaḥ pañcabhūtāśrayaḥ syāt /
MBh, 12, 200, 34.2 tāvat tāvad ajīvaṃste nāsīd yamakṛtaṃ bhayam //
MBh, 12, 201, 1.2 ke pūrvam āsan patayaḥ prajānāṃ bharatarṣabha /
MBh, 12, 203, 4.1 upāsanāt prasanno 'si yadi vai bhagavanmama /
MBh, 12, 203, 10.3 arhastvam asi kalyāṇa vārṣṇeyaṃ śṛṇu yat param //
MBh, 12, 204, 5.2 nānyad āsīd ṛte jīvam āsedur na tu saṃhitam //
MBh, 12, 206, 19.2 tyāgāt tebhyo nirodhaḥ syānnirodhajño vimucyate //
MBh, 12, 208, 3.1 vāṅmanobhyāṃ śarīreṇa śuciḥ syād anahaṃkṛtaḥ /
MBh, 12, 208, 20.2 yena tantramayaṃ tantraṃ vṛttiḥ syāt tat tad ācaret //
MBh, 12, 209, 14.1 yat tat sadasad avyaktaṃ svapityasminnidarśanam /
MBh, 12, 210, 6.2 avyaktapuruṣābhyāṃ tu yat syād anyanmahattaram //
MBh, 12, 210, 32.1 etāvad etad vijñānam etad asti ca nāsti ca /
MBh, 12, 210, 32.1 etāvad etad vijñānam etad asti ca nāsti ca /
MBh, 12, 211, 3.2 aurdhvadehikadharmāṇām āsīd yukto vicintane //
MBh, 12, 211, 14.2 brāhmaṇī kapilā nāma kācid āsīt kuṭumbinī //
MBh, 12, 211, 22.2 āgamāt param astīti bruvann api parājitaḥ //
MBh, 12, 211, 24.1 atha ced evam apy asti yal loke nopapadyate /
MBh, 12, 211, 25.1 asti nāstīti cāpy etat tasminn asati lakṣaṇe /
MBh, 12, 211, 25.1 asti nāstīti cāpy etat tasminn asati lakṣaṇe /
MBh, 12, 211, 27.1 yatra tatrānumāne 'sti kṛtaṃ bhāvayate 'pi vā /
MBh, 12, 211, 30.1 na tv ete hetavaḥ santi ye kecin mūrtisaṃsthitāḥ /
MBh, 12, 211, 34.2 katham asmin sa ity eva saṃbandhaḥ syād asaṃhitaḥ //
MBh, 12, 211, 35.1 evaṃ sati ca kā prītir dānavidyātapobalaiḥ /
MBh, 12, 211, 42.1 iti samyaṅ manasy ete bahavaḥ santi hetavaḥ /
MBh, 12, 211, 42.2 etad astīdam astīti na kiṃcit pratipadyate //
MBh, 12, 211, 42.2 etad astīdam astīti na kiṃcit pratipadyate //
MBh, 12, 212, 2.2 evaṃ sati kim ajñānaṃ jñānaṃ vā kiṃ kariṣyati //
MBh, 12, 212, 3.1 sarvam ucchedaniṣṭhaṃ syāt paśya caitad dvijottama /
MBh, 12, 212, 6.1 ucchedaniṣṭhā nehāsti bhāvaniṣṭhā na vidyate /
MBh, 12, 212, 35.1 teṣām ayugapadbhāve ucchedo nāsti tāmasaḥ /
MBh, 12, 212, 41.1 evaṃ sati ka ucchedaḥ śāśvato vā kathaṃ bhavet /
MBh, 12, 212, 43.1 evaṃ sati kutaḥ saṃjñā pretyabhāve punar bhavet /
MBh, 12, 214, 5.2 muniśca syāt sadā vipro daivataṃ ca sadā bhajet //
MBh, 12, 214, 6.2 amāṃsāśī sadā ca syāt pavitraṃ ca sadā japet //
MBh, 12, 214, 7.1 amṛtāśī sadā ca syānna ca syād viṣabhojanaḥ /
MBh, 12, 214, 7.1 amṛtāśī sadā ca syānna ca syād viṣabhojanaḥ /
MBh, 12, 214, 7.2 vighasāśī sadā ca syāt sadā caivātithipriyaḥ //
MBh, 12, 214, 8.2 kathaṃ sadopavāsī syād brahmacārī kathaṃ bhavet /
MBh, 12, 214, 8.3 vighasāśī kathaṃ ca syāt sadā caivātithipriyaḥ //
MBh, 12, 214, 10.2 ṛtavādī sadā ca syājjñānanityaśca yo naraḥ //
MBh, 12, 215, 9.1 yaiḥ kaiścit saṃmato loke guṇaiḥ syāt puruṣo nṛṣu /
MBh, 12, 215, 10.2 ātmānaṃ manyamānaḥ sañ śreyaḥ kim iha manyase //
MBh, 12, 215, 12.2 prahrāda svastharūpo 'si paśyan vyasanam ātmanaḥ //
MBh, 12, 215, 14.2 tasya stambho bhaved bālyānnāsti stambho 'nupaśyataḥ //
MBh, 12, 215, 16.1 puruṣārthasya cābhāve nāsti kaścit svakārakaḥ /
MBh, 12, 215, 18.1 yadi syāt puruṣaḥ kartā śakrātmaśreyase dhruvam /
MBh, 12, 215, 23.2 ātmapratiṣṭhitā prajñā mama nāsti tato 'nyathā //
MBh, 12, 215, 26.2 tasya stambho bhaved bālyānnāsti stambho 'nupaśyataḥ //
MBh, 12, 216, 13.2 kharayonim anuprāptastuṣabhakṣo 'si dānava /
MBh, 12, 216, 17.2 jñātibhyo vibhajan vittaṃ tadāsīt te manaḥ katham //
MBh, 12, 216, 20.1 chatraṃ tavāsīt sumahat sauvarṇaṃ maṇibhūṣitam /
MBh, 12, 216, 21.1 yūpastavāsīt sumahān yajataḥ sarvakāñcanaḥ /
MBh, 12, 216, 22.2 śamyākṣepeṇa vidhinā tadāsīt kiṃ nu te hṛdi //
MBh, 12, 217, 22.2 syānme harṣaśca darpaśca krodhaścaiva śacīpate //
MBh, 12, 217, 29.2 āsan sarve mama vaśe tat sarvaṃ vettha vāsava //
MBh, 12, 217, 30.1 namastasyai diśe 'pyastu yasyāṃ vairocano baliḥ /
MBh, 12, 217, 53.2 muhūrtam api caivāhur ekaṃ santam anekadhā /
MBh, 12, 218, 9.3 duḥsahe vijahāsyenaṃ cirasaṃvāsinī satī //
MBh, 12, 218, 12.2 satye sthitāsmi dāne ca vrate tapasi caiva hi /
MBh, 12, 218, 15.2 apramattena dhāryāsmi tapasā vikrameṇa ca //
MBh, 12, 218, 16.2 asti devamanuṣyeṣu sarvabhūteṣu vā pumān /
MBh, 12, 218, 20.3 na tu me 'tikramaḥ syād vai sadā lakṣmi tavāntike //
MBh, 12, 218, 29.2 bhūtānām iha vai yastvā mayā vinihitāṃ satīm /
MBh, 12, 218, 33.2 brahmaṇāsmi samādiṣṭo na hantavyo bhavān iti /
MBh, 12, 218, 34.1 yatheṣṭaṃ gaccha daityendra svasti te 'stu mahāsura /
MBh, 12, 219, 4.3 amitrāśca prahṛṣyanti nāsti śoke sahāyatā //
MBh, 12, 219, 8.1 ekaḥ śāstā na dvitīyo 'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā /
MBh, 12, 219, 8.2 tenānuśiṣṭaḥ pravaṇād ivodakaṃ yathā niyukto 'smi tathā vahāmi //
MBh, 12, 219, 9.2 āśāḥ suśarmyāḥ suhṛdāṃ sukurvan yathā niyukto 'smi tathā vahāmi //
MBh, 12, 220, 4.1 dhairyeṇa yuktasya sataḥ śarīraṃ na viśīryate /
MBh, 12, 220, 22.1 aśaktaḥ pūrvam āsīstvaṃ kathaṃcicchaktatāṃ gataḥ /
MBh, 12, 220, 27.1 aham āsaṃ yathādya tvaṃ bhavitā tvaṃ yathā vayam /
MBh, 12, 220, 28.2 paryāyeṇāsi śakratvaṃ prāptaḥ śakra na karmaṇā //
MBh, 12, 220, 56.2 sarve dharmaparāścāsan sarve satatasattriṇaḥ //
MBh, 12, 220, 59.2 sarve vedavrataparāḥ sarve cāsan bahuśrutāḥ //
MBh, 12, 220, 86.2 tena śakra na śocāmi nāsti śoke sahāyatā //
MBh, 12, 220, 87.2 sāmarthyaṃ śocato nāsti nādya śocāmyahaṃ tataḥ //
MBh, 12, 220, 93.1 na cātra parihāro 'sti kālaspṛṣṭasya kasyacit /
MBh, 12, 220, 96.2 kālo na parihāryaśca na cāsyāsti vyatikramaḥ //
MBh, 12, 220, 101.2 aham āsaṃ purā ceti manasāpi na budhyase //
MBh, 12, 220, 105.2 vairocane kṛtātmāsi spṛhaṇīyo vijānatām //
MBh, 12, 220, 110.2 prajānām apacāreṇa svasti te 'stu mahāsura //
MBh, 12, 220, 115.1 asmattaste bhayaṃ nāsti samayaṃ pratipālaya /
MBh, 12, 221, 30.1 susaṃmṛṣṭagṛhāścāsañ jitastrīkā hutāgnayaḥ /
MBh, 12, 221, 36.1 nainān abhyudiyāt sūryo na cāpyāsan prageniśāḥ /
MBh, 12, 221, 51.1 yūnaḥ sahasamāsīnān vṛddhān abhigatān sataḥ /
MBh, 12, 221, 57.2 manasā karmaṇā vācā bhaktam āsīd anāvṛtam //
MBh, 12, 221, 63.1 utsūryaśāyinaścāsan sarve cāsan prageniśāḥ /
MBh, 12, 221, 63.1 utsūryaśāyinaścāsan sarve cāsan prageniśāḥ /
MBh, 12, 222, 16.1 na yeṣāṃ bāndhavāḥ santi ye cānyeṣāṃ na bāndhavāḥ /
MBh, 12, 222, 16.2 amitrāśca na santyeṣāṃ ye cāmitrā na kasyacit //
MBh, 12, 223, 1.3 guṇaiḥ sarvair upetaśca ko nvasti bhuvi mānavaḥ //
MBh, 12, 223, 12.1 samatvāddhi priyo nāsti nāpriyaśca kathaṃcana /
MBh, 12, 224, 12.2 triṃśat kalāścāpi bhavenmuhūrto bhāgaḥ kalāyā daśamaśca yaḥ syāt //
MBh, 12, 224, 16.2 ahastatrodagayanaṃ rātriḥ syād dakṣiṇāyanam //
MBh, 12, 224, 33.1 aharmukhe vibuddhaḥ san sṛjate vidyayā jagat /
MBh, 12, 226, 2.2 kriyā syād ā samāvṛtter ācārye vedapārage //
MBh, 12, 226, 15.1 arhatām anurūpāṇāṃ nādeyaṃ hyasti kiṃcana /
MBh, 12, 227, 12.1 kāmamanyūddhataṃ yat syānnityam atyantamohitam /
MBh, 12, 228, 25.1 ahaṃkārasya vijiteḥ pañcaite syur vaśānugāḥ /
MBh, 12, 229, 24.2 teṣāṃ māhātmyabhāvasya sadṛśaṃ nāsti kiṃcana //
MBh, 12, 230, 3.1 tatra ceha vivitsā syājjñānaṃ cet puruṣaṃ prati /
MBh, 12, 231, 14.1 āśrayo nāsti sattvasya guṇaśabdo na cetanā /
MBh, 12, 231, 28.1 naivāntaṃ kāraṇasyeyād yadyapi syānmanojavaḥ /
MBh, 12, 231, 28.2 tasmāt sūkṣmāt sūkṣmataraṃ nāsti sthūlataraṃ tataḥ //
MBh, 12, 233, 5.1 asti dharma iti proktaṃ nāstītyatraiva yo vadet /
MBh, 12, 233, 5.1 asti dharma iti proktaṃ nāstītyatraiva yo vadet /
MBh, 12, 234, 17.2 dakṣiṇo nāpavādī syād āhūto gurum āśrayet //
MBh, 12, 234, 18.1 jaghanyaśāyī pūrvaṃ syād utthāyī guruveśmani /
MBh, 12, 235, 11.2 amṛtaṃ yajñaśeṣaṃ syād bhojanaṃ haviṣā samam /
MBh, 12, 237, 5.2 anagnir aniketaḥ syād grāmam annārtham āśrayet //
MBh, 12, 237, 6.1 aśvastanavidhānaḥ syānmunir bhāvasamanvitaḥ /
MBh, 12, 237, 16.1 anabhyāhatacittaḥ syād anabhyāhatavāk tathā /
MBh, 12, 237, 17.2 tasya dehād vimuktasya bhayaṃ nāsti kutaścana //
MBh, 12, 239, 21.2 rajaḥ pravartakaṃ tat syāt satataṃ hāri dehinām //
MBh, 12, 240, 21.1 yathā matsyo 'dbhir anyaḥ san samprayuktau tathaiva tau /
MBh, 12, 241, 12.2 na hi gatir adhikāsti kasyacid bhavati hi yā viduṣaḥ sanātanī //
MBh, 12, 242, 9.2 anyo hyatrāntar ātmāsti yaḥ sarvam anupaśyati //
MBh, 12, 243, 7.1 kāmabandhanam evaikaṃ nānyad astīha bandhanam /
MBh, 12, 243, 23.2 punarāvartanaṃ nāsti samprāptasya parāt param //
MBh, 12, 244, 9.1 uttareṣu guṇāḥ santi sarve sarveṣu cottarāḥ /
MBh, 12, 247, 9.2 sad asaccāśutā caiva manaso nava vai guṇāḥ //
MBh, 12, 248, 7.2 purā kṛtayuge tāta rājāsīd avikampakaḥ /
MBh, 12, 248, 21.1 karavāṇyadya kaṃ kāmaṃ varārho 'si mato mama /
MBh, 12, 248, 21.2 kartā hyasmi priyaṃ śambho tava yaddhṛdi vartate //
MBh, 12, 249, 11.2 adhidaivaniyukto 'smi tvayā lokeṣviheśvara //
MBh, 12, 250, 12.2 tūṣṇīm āsīt tato devo devānām īśvareśvaraḥ //
MBh, 12, 250, 27.1 adharmo nāsti te mṛtyo saṃyacchemāḥ prajāḥ śubhe /
MBh, 12, 251, 20.1 yo 'nyasya syād upapatiḥ sa kaṃ kiṃ vaktum arhati /
MBh, 12, 252, 1.3 pratibhā tvasti me kācit tāṃ brūyām anumānataḥ //
MBh, 12, 253, 6.1 na mayā sadṛśo 'stīha loke sthāvarajaṅgame /
MBh, 12, 253, 38.2 siddho 'smīti matiṃ cakre tatastaṃ māna āviśat //
MBh, 12, 253, 42.1 athāntarikṣe vāg āsīt tāṃ sa śuśrāva jājaliḥ /
MBh, 12, 253, 47.2 āyān evāsi vidito mama brahmanna saṃśayaḥ /
MBh, 12, 254, 11.2 samo 'smi sarvabhūteṣu paśya me jājale vratam //
MBh, 12, 254, 18.1 na bhūto na bhaviṣyaśca na ca dharmo 'sti kaścana /
MBh, 12, 254, 29.3 na bhūtānām ahiṃsāyā jyāyān dharmo 'sti kaścana //
MBh, 12, 254, 35.1 akāraṇo hi nehāsti dharmaḥ sūkṣmo 'pi jājale /
MBh, 12, 254, 51.1 samau tāvapi me syātāṃ na hi me staḥ priyāpriye /
MBh, 12, 254, 51.1 samau tāvapi me syātāṃ na hi me staḥ priyāpriye /
MBh, 12, 255, 4.2 vakṣyāmi jājale vṛttiṃ nāsmi brāhmaṇa nāstikaḥ /
MBh, 12, 255, 8.2 pūjā syād devatānāṃ hi yathā śāstranidarśanam //
MBh, 12, 255, 21.2 asti nastattvato bhūya iti prajñāgaveṣiṇaḥ //
MBh, 12, 255, 29.1 āvṛttistatra caikasya nāstyāvṛttir manīṣiṇām /
MBh, 12, 255, 31.2 yastathābhāvitātmā syāt sa gām ālabdhum arhati //
MBh, 12, 257, 3.1 svasti gobhyo 'stu lokeṣu tato nirvacanaṃ kṛtam /
MBh, 12, 258, 14.2 vijñānaṃ me kathaṃ na syād bubudhe cātmasaṃbhavam //
MBh, 12, 258, 29.1 nāsti mātṛsamā chāyā nāsti mātṛsamā gatiḥ /
MBh, 12, 258, 29.1 nāsti mātṛsamā chāyā nāsti mātṛsamā gatiḥ /
MBh, 12, 258, 29.2 nāsti mātṛsamaṃ trāṇaṃ nāsti mātṛsamā prapā //
MBh, 12, 258, 29.2 nāsti mātṛsamaṃ trāṇaṃ nāsti mātṛsamā prapā //
MBh, 12, 258, 46.2 atra cākuśale jāte striyo nāsti vyatikramaḥ //
MBh, 12, 258, 50.2 yadyadya cirakārī syāt sa māṃ trāyeta pātakāt //
MBh, 12, 258, 51.2 yadyadya cirakārī tvaṃ tato 'si cirakārikaḥ //
MBh, 12, 258, 53.2 saphalaṃ tat tavādyāstu bhavādya cirakārikaḥ //
MBh, 12, 258, 61.1 buddhiścāsīt sutaṃ dṛṣṭvā pituścaraṇayor natam /
MBh, 12, 258, 64.2 cirāyamāṇe tvayi ca ciram asmi suduḥkhitaḥ //
MBh, 12, 259, 6.2 lokayātrā na caiva syād atha ced vettha śaṃsa naḥ //
MBh, 12, 259, 15.1 tadā visargam arhāḥ syur itīdaṃ nṛpaśāsanam /
MBh, 12, 259, 19.2 purā dhigdaṇḍa evāsīd vāgdaṇḍastadanantaram //
MBh, 12, 259, 20.1 āsīd ādānadaṇḍo 'pi vadhadaṇḍo 'dya vartate /
MBh, 12, 259, 31.1 iti caivānuśiṣṭo 'smi pūrvaistāta pitāmahaiḥ /
MBh, 12, 260, 1.3 yaḥ syād ubhayabhāg dharmastanme brūhi pitāmaha //
MBh, 12, 260, 11.2 kā vivakṣāsti vedeṣu nirārambhasya sarvaśaḥ //
MBh, 12, 260, 16.1 anārambhe hyadoṣaḥ syād ārambhe 'doṣa uttamaḥ /
MBh, 12, 260, 39.1 nāyaṃ loko 'styayajñānāṃ paraśceti viniścayaḥ /
MBh, 12, 261, 1.3 naiṣāṃ sarveṣu lokeṣu kaścid asti vyatikramaḥ //
MBh, 12, 261, 9.1 yāstāḥ syur bahir oṣadhyo bahvaraṇyāstathā dvija /
MBh, 12, 261, 9.3 kasyaiṣā vāg bhavet satyā mokṣo nāsti gṛhād iti //
MBh, 12, 261, 15.1 evaṃ krośatsu vedeṣu kuto mokṣo 'sti kasyacit /
MBh, 12, 261, 19.3 cāturmāsyāni caivāsaṃsteṣu yajñaḥ sanātanaḥ //
MBh, 12, 261, 25.1 nānāśanaḥ syānna mahāśanaḥ syād alolupaḥ sādhubhir āgataḥ syāt /
MBh, 12, 261, 25.1 nānāśanaḥ syānna mahāśanaḥ syād alolupaḥ sādhubhir āgataḥ syāt /
MBh, 12, 261, 25.1 nānāśanaḥ syānna mahāśanaḥ syād alolupaḥ sādhubhir āgataḥ syāt /
MBh, 12, 261, 25.2 yātrārtham āhāram ihādadīta tathāsya syājjāṭharī dvāraguptiḥ //
MBh, 12, 261, 37.3 pratyakṣaṃ tu kim atrāsti yad bhavanta upāsate //
MBh, 12, 261, 41.3 etad bravītu bhagavān upapanno 'smyadhīhi bhoḥ //
MBh, 12, 261, 42.2 na nirvivitso nāvṛtto nāpavṛtto 'sti kaścana //
MBh, 12, 261, 51.1 yo yathāprakṛtir jantuḥ prakṛteḥ syād vaśānugaḥ /
MBh, 12, 261, 55.1 na pravṛttir ṛte śāstrāt kācid astīti niścayaḥ /
MBh, 12, 261, 57.3 vedavādaṃ vyapāśritya mokṣo 'stīti prabhāṣitum //
MBh, 12, 261, 59.1 yadyetad evaṃ kṛtvāpi na vimokṣo 'sti kasyacit /
MBh, 12, 261, 60.1 nāstikyam anyathā ca syād vedānāṃ pṛṣṭhataḥkriyā /
MBh, 12, 261, 61.1 tathyaṃ vadasva me brahmann upasanno 'smyadhīhi bhoḥ /
MBh, 12, 262, 7.1 āsan gṛhasthā bhūyiṣṭham avyutkrāntāḥ svakarmasu /
MBh, 12, 262, 10.1 saṃhatya dharmaṃ caratāṃ purāsīt sukham eva tat /
MBh, 12, 262, 10.2 teṣāṃ nāsīd vidhātavyaṃ prāyaścittaṃ kadācana //
MBh, 12, 262, 15.3 sarvam ānantyam evāsīd iti naḥ śāśvatī śrutiḥ //
MBh, 12, 262, 18.2 sarvavarṇeṣu yat teṣu nāsīt kaścid vyatikramaḥ //
MBh, 12, 262, 19.2 taṃ santo vidhivat prāpya gacchanti paramāṃ gatim //
MBh, 12, 262, 25.1 evaṃ yukto brāhmaṇaḥ syād anyo brāhmaṇako bhavet /
MBh, 12, 262, 26.2 sarvam ānantyam evāsīd evaṃ naḥ śāśvatī śrutiḥ //
MBh, 12, 262, 41.2 vede hi niṣṭhā sarvasya yad yad asti ca nāsti ca //
MBh, 12, 262, 41.2 vede hi niṣṭhā sarvasya yad yad asti ca nāsti ca //
MBh, 12, 262, 42.1 eṣaiva niṣṭhā sarvasya yad yad asti ca nāsti ca /
MBh, 12, 262, 42.1 eṣaiva niṣṭhā sarvasya yad yad asti ca nāsti ca /
MBh, 12, 262, 42.2 etad antaṃ ca madhyaṃ ca saccāsacca vijānataḥ //
MBh, 12, 263, 11.2 niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ //
MBh, 12, 263, 34.2 parṇaṃ tyaktvā jalāhārastadāsīd dvijasattamaḥ //
MBh, 12, 263, 48.2 eṣa śakto 'si tapasā rājyaṃ dātuṃ dhanāni ca //
MBh, 12, 267, 29.2 saṃśritāstadviyoge hi saśarīrā na santi te //
MBh, 12, 268, 4.1 susukhaṃ bata jīvāmi yasya me nāsti kiṃcana /
MBh, 12, 269, 8.2 mṛduḥ syād apratikrūro viśrabdhaḥ syād aroṣaṇaḥ //
MBh, 12, 269, 8.2 mṛduḥ syād apratikrūro viśrabdhaḥ syād aroṣaṇaḥ //
MBh, 12, 269, 14.1 anurodhavirodhābhyāṃ samaḥ syād acalo dhruvaḥ /
MBh, 12, 269, 19.1 vijānatāṃ mokṣa eṣa śramaḥ syād avijānatām /
MBh, 12, 270, 1.3 na duḥkhitataraḥ kaścit pumān asmābhir asti ha //
MBh, 12, 270, 6.2 nāstyanantaṃ mahārāja sarvaṃ saṃkhyānagocaram /
MBh, 12, 270, 6.3 punarbhāvo 'pi saṃkhyāto nāsti kiṃcid ihācalam //
MBh, 12, 270, 15.2 kaccit parājitasyādya na vyathā te 'sti dānava //
MBh, 12, 270, 26.2 ajeyaḥ sarvabhūtānām āsaṃ nityam apetabhīḥ //
MBh, 12, 270, 30.1 nūnaṃ tu tasya tapasaḥ sāvaśeṣaṃ mamāsti vai /
MBh, 12, 271, 26.2 sa brahmaparamo dharmastapaśca sad asacca saḥ //
MBh, 12, 271, 54.1 sa yāvad evāsti saśeṣabhukte prajāśca devyau ca tathaiva śukle /
MBh, 12, 271, 56.2 evaṃ gate me na viṣādo 'sti kaścit samyak ca paśyāmi vacastavaitat /
MBh, 12, 271, 56.3 śrutvā ca te vācam adīnasattva vikalmaṣo 'smyadya tathā vipāpmā //
MBh, 12, 271, 69.2 sukhena saṃyāsyatha siddhasaṃkhyāṃ mā vo bhayaṃ bhūd vimalāḥ stha sarve //
MBh, 12, 272, 15.2 devāsuraistataḥ sainyaiḥ sarvam āsīt samākulam //
MBh, 12, 272, 21.1 tasya vṛtrārditasyātha moha āsīcchatakratoḥ /
MBh, 12, 272, 22.2 devaśreṣṭho 'si devendra surārivinibarhaṇa /
MBh, 12, 272, 27.3 atīva vāsavasyāsīd balam uttamatejasaḥ //
MBh, 12, 272, 44.2 ṛṣibhiḥ stūyamānasya rūpam āsīt sudurdṛśam //
MBh, 12, 273, 28.1 prāpto 'smi bhagavan deva tvatsakāśam ariṃdama /
MBh, 12, 274, 1.3 asti vṛtravadhād eva vivakṣā mama jāyate //
MBh, 12, 275, 1.3 ubhayaṃ me yathā na syāt tanme brūhi pitāmaha //
MBh, 12, 275, 10.1 yadā na śocemahi kiṃ nu na syād dharmeṇa vā nārada karmaṇā vā /
MBh, 12, 275, 11.2 muhyanti śocanti yadendriyāṇi prajñālābho nāsti mūḍhendriyasya //
MBh, 12, 275, 12.1 mūḍhasya darpaḥ sa punar moha eva mūḍhasya nāyaṃ na paro 'sti lokaḥ /
MBh, 12, 275, 16.1 nāsti buddhir ayuktasya nāyogād vidyate sukham /
MBh, 12, 276, 7.1 jñāne hyevaṃ pravṛttiḥ syāt kāryākārye vijānataḥ /
MBh, 12, 276, 11.2 bravītu bhagavāṃstanme upasanno 'smyadhīhi bhoḥ //
MBh, 12, 276, 41.1 śiṣyopādhyāyikā vṛttir yatra syāt susamāhitā /
MBh, 12, 277, 17.2 svakṛtenādhigacchanti loke nāstyakṛtaṃ purā //
MBh, 12, 277, 34.2 śālayaśca kadannaṃ ca yasya syānmukta eva saḥ //
MBh, 12, 277, 35.2 āvikaṃ carma ca samaṃ yasya syānmukta eva saḥ //
MBh, 12, 279, 6.2 tasmāddhi paramaṃ nāsti yathā prāhur manīṣiṇaḥ //
MBh, 12, 279, 12.1 daivaṃ tāta na paśyāmi nāsti daivasya sādhanam /
MBh, 12, 280, 7.1 pāpānubandhaṃ yat karma yadyapi syānmahāphalam /
MBh, 12, 280, 8.2 pratyāpannasya hi sato nātmā tāvad virocate //
MBh, 12, 281, 18.1 anarhāścārhatāṃ prāptāḥ santaḥ stutvā tam eva ha /
MBh, 12, 281, 19.1 ye 'rthā dharmeṇa te satyā ye 'dharmeṇa dhig astu tān /
MBh, 12, 282, 2.1 vṛttiścennāsti śūdrasya pitṛpaitāmahī dhruvā /
MBh, 12, 282, 8.1 dharmād apetaṃ yat karma yadyapi syānmahāphalam /
MBh, 12, 283, 2.3 śūdrakarmā yadā tu syāt tadā patati vai dvijaḥ //
MBh, 12, 283, 16.1 teṣām adhipatistvāsīd bhīmo bhīmaparākramaḥ /
MBh, 12, 284, 9.2 karoti yena bhogī syām iti tasmād vinaśyati //
MBh, 12, 285, 19.3 tathā sāmānyadharmāṃśca sarvatra kuśalo hyasi //
MBh, 12, 286, 28.1 ekaḥ śatrur na dvitīyo 'sti śatrur ajñānatulyaḥ puruṣasya rājan /
MBh, 12, 287, 21.2 indriyārtheṣu saktaḥ san svakāryāt parihīyate //
MBh, 12, 288, 5.1 śruto 'si naḥ paṇḍito dhīravādī sādhuśabdaḥ patate te patatrin /
MBh, 12, 288, 8.1 nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MBh, 12, 288, 19.1 sadāham āryānnibhṛto 'pyupāse na me vivitsā na ca me 'sti roṣaḥ /
MBh, 12, 288, 34.2 nenduḥ samaḥ syād asamo hi vāyur uccāvacaṃ viṣayaṃ yaḥ sa veda //
MBh, 12, 290, 104.2 jñānaṃ ca loke yad ihāsti kiṃcit sāṃkhyāgataṃ tacca mahanmahātman //
MBh, 12, 291, 33.2 sthānaṃ dehavatām asti ityevam anuśuśruma //
MBh, 12, 292, 45.1 nirindriyo 'bhimanyeta vraṇavān asmi nirvraṇaḥ /
MBh, 12, 293, 20.2 tanmamācakṣva tattvena pratyakṣo hyasi sarvathā //
MBh, 12, 293, 26.1 granthasyārthaṃ ca pṛṣṭaḥ saṃstādṛśo vaktum arhati /
MBh, 12, 293, 34.2 evaṃ guṇāḥ prakṛtito jāyante ca na santi ca //
MBh, 12, 293, 40.1 guṇā guṇavataḥ santi nirguṇasya kuto guṇāḥ /
MBh, 12, 294, 15.1 sthāṇuvaccāpyakampaḥ syād girivaccāpi niścalaḥ /
MBh, 12, 294, 38.1 anyad eva ca kṣetraṃ syād anyaḥ kṣetrajña ucyate /
MBh, 12, 294, 39.1 anyad eva ca jñānaṃ syād anyajjñeyaṃ tad ucyate /
MBh, 12, 295, 26.1 mamāstu dhig abuddhasya yo 'haṃ magnam imaṃ punaḥ /
MBh, 12, 295, 32.2 vañcito 'smyanayā yaddhi nirvikāro vikārayā //
MBh, 12, 295, 34.1 tato 'smi bahurūpāsu sthito mūrtiṣv amūrtimān /
MBh, 12, 295, 36.3 idānīm eṣa buddho 'smi nirmamo nirahaṃkṛtaḥ //
MBh, 12, 296, 37.1 karāla mā te bhayam astu kiṃcid etacchrutaṃ brahma paraṃ tvayādya /
MBh, 12, 296, 40.1 pṛṣṭastvayā cāsmi yathā narendra tathā mayedaṃ tvayi coktam adya /
MBh, 12, 297, 4.1 satkṛtya paripṛṣṭaḥ san sumahātmā mahātapāḥ /
MBh, 12, 297, 14.2 yonikarmaviśuddhaśca pātraṃ syād vedavid dvijaḥ //
MBh, 12, 303, 4.2 na mattaḥ param astīti nityam evābhimanyate //
MBh, 12, 303, 5.1 anena kāraṇenaitad avyaktaṃ syād acetanam /
MBh, 12, 304, 2.1 nāsti sāṃkhyasamaṃ jñānaṃ nāsti yogasamaṃ balam /
MBh, 12, 304, 2.1 nāsti sāṃkhyasamaṃ jñānaṃ nāsti yogasamaṃ balam /
MBh, 12, 306, 71.1 pañcaviṃśo 'bhimanyeta nānyo 'sti paramo mama /
MBh, 12, 306, 80.3 svastyakṣayaṃ bhavataścāstu nityaṃ buddhyā sadā buddhiyuktaṃ namaste //
MBh, 12, 306, 84.1 jñānānmokṣo jāyate pūruṣāṇāṃ nāstyajñānād evam āhur narendra /
MBh, 12, 306, 90.2 rājan gacchasvaitadarthasya pāraṃ samyak proktaṃ svasti te 'stvatra nityam //
MBh, 12, 306, 104.2 janmamṛtyuviyuktaṃ ca viyuktaṃ sad asacca yat //
MBh, 12, 307, 6.2 nivṛttir naitayor asti nānivṛttiḥ kathaṃcana //
MBh, 12, 307, 13.1 kuto 'ham āgataḥ ko 'smi kva gamiṣyāmi kasya vā /
MBh, 12, 307, 14.1 draṣṭā svargasya na hyasti tathaiva narakasya ca /
MBh, 12, 308, 22.2 sa tvāṃ saṃmantum icchāmi mānārhāsi matā hi me //
MBh, 12, 308, 23.2 yasya nānyaḥ pravaktāsti mokṣe tam api me śṛṇu //
MBh, 12, 308, 42.1 tridaṇḍādiṣu yadyasti mokṣo jñānena kenacit /
MBh, 12, 308, 42.2 chatrādiṣu kathaṃ na syāt tulyahetau parigrahe //
MBh, 12, 308, 46.1 atha satyādhipatye 'pi jñānenaiveha kevalam /
MBh, 12, 308, 48.1 yadi satyapi liṅge 'smiñ jñānam evātra kāraṇam /
MBh, 12, 308, 50.1 ākiṃcanye na mokṣo 'sti kaiṃcanye nāsti bandhanam /
MBh, 12, 308, 50.1 ākiṃcanye na mokṣo 'sti kaiṃcanye nāsti bandhanam /
MBh, 12, 308, 55.2 mukto 'yaṃ syānna vetyasmāddharṣito matparigrahaḥ //
MBh, 12, 308, 56.1 na ca kāmasamāyukte mukte 'pyasti tridaṇḍakam /
MBh, 12, 308, 56.2 na rakṣyate tvayā cedaṃ na muktasyāsti gopanā //
MBh, 12, 308, 59.1 varṇapravaramukhyāsi brāhmaṇī kṣatriyo hyaham /
MBh, 12, 308, 59.2 nāvayor ekayogo 'sti mā kṛthā varṇasaṃkaram //
MBh, 12, 308, 64.1 atha vāpi svatantrāsi svadoṣeṇeha kenacit /
MBh, 12, 308, 64.2 yadi kiṃcicchrutaṃ te 'sti sarvaṃ kṛtam anarthakam //
MBh, 12, 308, 96.1 kāsi kasya kuto veti tvayāham abhicoditā /
MBh, 12, 308, 99.1 na caiṣāṃ codanā kācid astītyeṣa viniścayaḥ /
MBh, 12, 308, 99.2 ekaikasyeha vijñānaṃ nāstyātmani tathā pare //
MBh, 12, 308, 110.2 sadasadbhāvayogau ca guṇāvanyau prakāśakau //
MBh, 12, 308, 124.2 saṃbandhaḥ ko 'sti bhūtānāṃ svair apyavayavair iha //
MBh, 12, 308, 127.1 atha māṃ kāsi kasyeti kimartham anupṛcchasi /
MBh, 12, 308, 127.2 idaṃ me syād idaṃ neti dvaṃdvair muktasya maithila /
MBh, 12, 308, 127.3 kāsi kasya kuto veti vacane kiṃ prayojanam //
MBh, 12, 308, 130.2 yasya nāsti samaṃ cakṣuḥ kiṃ tasminmuktalakṣaṇam //
MBh, 12, 308, 159.1 nāstyasādhāraṇo rājā nāsti rājyam arājakam /
MBh, 12, 308, 159.1 nāstyasādhāraṇo rājā nāsti rājyam arājakam /
MBh, 12, 308, 167.2 kiṃ tavāpakṛtaṃ tatra yadi mukto 'si sarvataḥ //
MBh, 12, 308, 170.2 naitat sadasi vaktavyaṃ sad vāsad vā mithaḥ kṛtam //
MBh, 12, 308, 181.1 nāsmi varṇottamā jātyā na vaiśyā nāvarā tathā /
MBh, 12, 308, 181.2 tava rājan savarṇāsmi śuddhayonir aviplutā //
MBh, 12, 308, 185.1 nāsmi satrapraticchannā na parasvābhimāninī /
MBh, 12, 308, 185.2 na dharmasaṃkarakarī svadharme 'smi dhṛtavratā //
MBh, 12, 309, 30.1 yo lubdhaḥ subhṛśaṃ priyānṛtaśca manuṣyaḥ satatanikṛtivañcanāratiḥ syāt /
MBh, 12, 309, 35.2 taveha jīvitaṃ yamo na cāsti tasya vārakaḥ //
MBh, 12, 309, 45.1 dhanasya yasya rājato bhayaṃ na cāsti caurataḥ /
MBh, 12, 309, 52.2 na sākṣir ātmanā samo nṛṇām ihāsti kaścana //
MBh, 12, 309, 62.1 gatā dviraṣṭavarṣatā dhruvo 'si pañcaviṃśakaḥ /
MBh, 12, 309, 66.2 na santi yasya vārakāḥ kuruṣva dharmasaṃnidhim //
MBh, 12, 309, 69.1 śrutaṃ samartham astu te prakurvataḥ śubhāḥ kriyāḥ /
MBh, 12, 309, 81.2 svarge kṛtāvakāśasya tasya nāsti mahad bhayam //
MBh, 12, 310, 4.2 na hi me tṛptir astīha śṛṇvato 'mṛtam uttamam //
MBh, 12, 313, 42.1 brahmarṣe viditaścāsi viṣayāntam upāgataḥ /
MBh, 12, 313, 43.2 jñānaṃ divyaṃ mamāpīdaṃ tenāsi vidito mama //
MBh, 12, 313, 48.1 nāsti te sukhaduḥkheṣu viśeṣo nāsti lolupā /
MBh, 12, 313, 48.1 nāsti te sukhaduḥkheṣu viśeṣo nāsti lolupā /
MBh, 12, 313, 49.1 na bandhuṣu nibandhaste na bhayeṣvasti te bhayam /
MBh, 12, 314, 9.1 yo 'nyo 'sti matto 'bhyadhiko viprā yasyādhikaṃ priyāḥ /
MBh, 12, 314, 9.2 yo brahmaṇyo dvitīyo 'sti triṣu lokeṣu vīryavān //
MBh, 12, 314, 36.2 yadi prīta upādhyāyo dhanyāḥ smo munisattama //
MBh, 12, 314, 41.1 bhavanto bahulāḥ santu vedo vistāryatām ayam /
MBh, 12, 315, 2.1 uktāḥ smo yad bhagavatā tadātvāyatisaṃhitam /
MBh, 12, 316, 4.2 asmiṃl loke hitaṃ yat syāt tena māṃ yoktum arhasi //
MBh, 12, 316, 6.1 nāsti vidyāsamaṃ cakṣur nāsti vidyāsamaṃ tapaḥ /
MBh, 12, 316, 6.1 nāsti vidyāsamaṃ cakṣur nāsti vidyāsamaṃ tapaḥ /
MBh, 12, 316, 6.2 nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham //
MBh, 12, 316, 6.2 nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham //
MBh, 12, 317, 21.1 anto nāsti pipāsāyāstuṣṭistu paramaṃ sukham /
MBh, 12, 317, 27.1 prāk saṃprayogād bhūtānāṃ nāsti duḥkham anāmayam /
MBh, 12, 318, 9.2 yadi syānna parādhīnaṃ puruṣasya kriyāphalam //
MBh, 12, 318, 10.2 dṛśyante niṣphalāḥ santaḥ prahīṇāśca svakarmabhiḥ //
MBh, 12, 318, 11.1 apare bāliśāḥ santo nirguṇāḥ puruṣādhamāḥ /
MBh, 12, 318, 29.1 nābhyutthāne manuṣyāṇāṃ yogāḥ syur nātra saṃśayaḥ /
MBh, 12, 318, 37.1 na mriyeranna jīryeran sarve syuḥ sarvakāmikāḥ /
MBh, 12, 318, 47.2 kiṃ nu syācchāśvataṃ sthānam alpakleśaṃ mahodayam //
MBh, 12, 319, 8.1 dṛṣṭo mārgaḥ pravṛtto 'smi svasti te 'stu tapodhana /
MBh, 12, 319, 8.1 dṛṣṭo mārgaḥ pravṛtto 'smi svasti te 'stu tapodhana /
MBh, 12, 319, 18.2 saṃbhrāntamanaso rājann āsan paramavismitāḥ /
MBh, 12, 320, 13.2 sādhu sādhviti tatrāsīnnādaḥ sarvatra bhārata //
MBh, 12, 320, 15.2 āsīt kila mahārāja śukābhipatane tadā //
MBh, 12, 321, 30.2 tāṃ yonim āvayor viddhi yo 'sau sadasadātmakaḥ /
MBh, 12, 321, 31.1 nāsti tasmāt paro 'nyo hi pitā devo 'thavā dvijaḥ /
MBh, 12, 322, 4.1 guptāni catvāri yathāgamaṃ me śatrau ca mitre ca samo 'smi nityam /
MBh, 12, 323, 5.1 tasya yajño mahān āsīd aśvamedho mahātmanaḥ /
MBh, 12, 323, 40.1 namaste 'stu hṛṣīkeśa mahāpuruṣapūrvaja /
MBh, 12, 323, 43.2 cintāvyākulitātmāno jātāḥ smo 'ṅgirasāṃ vara //
MBh, 12, 323, 52.2 tasya prasādāt prāptāḥ smo deśam īpsitam añjasā //
MBh, 12, 324, 1.2 yadā bhakto bhagavata āsīd rājā mahāvasuḥ /
MBh, 12, 324, 28.2 ayajaddhariṃ surapatiṃ bhūmer vivarago 'pi san //
MBh, 12, 324, 29.2 ananyabhaktasya satastatparasya jitātmanaḥ //
MBh, 12, 325, 4.3 amṛta vyoma sanātana sadasadvyaktāvyakta ṛtadhāman pūrvādideva vasuprada prajāpate suprajāpate vanaspate /
MBh, 12, 326, 30.2 nāsti tasmāt parataraṃ puruṣād vai sanātanāt //
MBh, 12, 326, 31.1 nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam /
MBh, 12, 326, 40.2 akṣaraṃ ca kṣaraṃ caiva saccāsaccaiva nārada //
MBh, 12, 327, 36.1 sādhvahaṃ jñāpito devā yuṣmābhir bhadram astu vaḥ /
MBh, 12, 327, 37.2 kathaṃ balakṣayo na syād yuṣmākaṃ hyātmanaśca me //
MBh, 12, 327, 104.2 brāhmaṇaḥ sarvavedī syāt kṣatriyo vijayī bhavet /
MBh, 12, 327, 104.3 vaiśyo vipulalābhaḥ syācchūdraḥ sukham avāpnuyāt //
MBh, 12, 328, 38.1 adhibhūtāni cānte 'haṃ tad icchaṃścāsmi bhārata /
MBh, 12, 328, 48.2 sa hi dīrghatamā nāma nāmnā hyāsīd ṛṣiḥ purā //
MBh, 12, 329, 3.5 naiva rātryāṃ na divase na sati nāsati na vyakte nāvyakte vyavasthite /
MBh, 12, 329, 4.2 nāsīd aho na rātrir āsīt /
MBh, 12, 329, 4.2 nāsīd aho na rātrir āsīt /
MBh, 12, 329, 4.3 na sad āsīn nāsad āsīt /
MBh, 12, 329, 4.3 na sad āsīn nāsad āsīt /
MBh, 12, 329, 4.3 na sad āsīn nāsad āsīt /
MBh, 12, 329, 7.1 na hy ṛte mantrāddhavanam asti /
MBh, 12, 329, 11.1 nāsti satyāt paro dharmo nāsti mātṛsamo guruḥ /
MBh, 12, 329, 11.1 nāsti satyāt paro dharmo nāsti mātṛsamo guruḥ /
MBh, 12, 329, 11.2 brāhmaṇebhyaḥ paraṃ nāsti pretya ceha ca bhūtaye //
MBh, 12, 329, 17.1 viśvarūpo vai tvāṣṭraḥ purohito devānām āsīt svasrīyo 'surāṇām /
MBh, 12, 329, 32.5 asti mama kiṃcid vratam aparyavasitam /
MBh, 12, 329, 34.3 uvāca cainām iyam asmi tvayopahūtopasthitā /
MBh, 12, 329, 45.1 dakṣasya vai duhitaraḥ ṣaṣṭir āsan /
MBh, 12, 330, 11.1 saccāsaccaiva kaunteya mayāveśitam ātmani /
MBh, 12, 330, 28.1 tathaivāsaṃ trikakudo vārāhaṃ rūpam āsthitaḥ /
MBh, 12, 330, 56.2 uvāca vacanaṃ rudraṃ lokānām astu vai śivam /
MBh, 12, 330, 70.2 nihatāṃstena vai pūrvaṃ hatavān asi vai ripūn //
MBh, 12, 331, 6.3 na tato 'sti paraṃ manye pāvanaṃ divi ceha ca //
MBh, 12, 331, 10.2 trailokyanātho viṣṇuḥ sa yasyāsīt sāhyakṛt sakhā //
MBh, 12, 331, 11.1 dhanyāśca sarva evāsan brahmaṃste mama pūrvakāḥ /
MBh, 12, 331, 11.2 hitāya śreyase caiva yeṣām āsījjanārdanaḥ //
MBh, 12, 331, 38.2 iha caivāgato 'smyadya visṛṣṭaḥ paramātmanā //
MBh, 12, 331, 51.2 vidyate triṣu lokeṣu tato 'smyaikāntikaṃ gataḥ /
MBh, 12, 332, 1.2 dhanyo 'syanugṛhīto 'si yat te dṛṣṭaḥ svayaṃ prabhuḥ /
MBh, 12, 332, 1.2 dhanyo 'syanugṛhīto 'si yat te dṛṣṭaḥ svayaṃ prabhuḥ /
MBh, 12, 333, 20.1 nāsti matto 'dhikaḥ kaścit ko vābhyarcyo mayā svayam /
MBh, 12, 334, 14.2 ekāntināṃ śaraṇado 'bhayado gatido 'stu vaḥ sa makhabhāgaharaḥ //
MBh, 12, 335, 21.2 nārāyaṇakṛtau bindū apām āstāṃ guṇottarau //
MBh, 12, 335, 37.1 cākṣuṣaṃ vai dvitīyaṃ me janma cāsīt purātanam /
MBh, 12, 335, 42.1 te me vedā hṛtāścakṣur andho jāto 'smi jāgṛhi /
MBh, 12, 335, 42.2 dadasva cakṣuṣī mahyaṃ priyo 'haṃ te priyo 'si me //
MBh, 12, 335, 46.2 gaṅgā sarasvatī puṇyā bhruvāvāstāṃ mahānadī //
MBh, 12, 335, 48.2 goloko brahmalokaśca oṣṭhāvāstāṃ mahātmanaḥ /
MBh, 12, 336, 13.1 yadāsīnmānasaṃ janma nārāyaṇamukhodgatam /
MBh, 12, 336, 15.1 yadāsīccākṣuṣaṃ janma dvitīyaṃ brahmaṇo nṛpa /
MBh, 12, 336, 17.1 tṛtīyaṃ brahmaṇo janma yadāsīd vācikaṃ mahat /
MBh, 12, 336, 23.1 yadā bhūyaḥ śravaṇajā sṛṣṭir āsīnmahātmanaḥ /
MBh, 12, 336, 58.1 yadyekāntibhir ākīrṇaṃ jagat syāt kurunandana /
MBh, 12, 337, 21.1 kā śaktir mama deveśa prajāḥ sraṣṭuṃ namo 'stu te /
MBh, 12, 337, 24.1 sa tām aiśvaryayogasthāṃ buddhiṃ śaktimatīṃ satīm /
MBh, 12, 337, 65.2 niṣṭhāṃ nārāyaṇam ṛṣiṃ nānyo 'stīti ca vādinaḥ //
MBh, 12, 338, 14.2 svāgataṃ te mahābāho diṣṭyā prāpto 'si me 'ntikam //
MBh, 12, 338, 20.2 utsṛjyemaṃ girivaram ekākī prāptavān asi //
MBh, 12, 340, 2.3 bahudvārasya dharmasya nehāsti viphalā kriyā //
MBh, 12, 340, 7.2 brahmarṣe kiṃcid āścaryam asti dṛṣṭaṃ tvayānagha //
MBh, 12, 340, 9.1 na hyastyaviditaṃ loke devarṣe tava kiṃcana /
MBh, 12, 341, 1.2 āsīt kila kuruśreṣṭha mahāpadme purottame /
MBh, 12, 341, 7.1 kiṃ nu me syācchubhaṃ kṛtvā kiṃ kṣamaṃ kiṃ parāyaṇam /
MBh, 12, 342, 1.2 samutpannābhidhāno 'smi vāṅmādhuryeṇa te 'nagha /
MBh, 12, 343, 3.1 samagraistridaśaistatra iṣṭam āsīd dvijarṣabha /
MBh, 12, 345, 3.2 proktavān aham asmīti bhoḥśabdālaṃkṛtaṃ vacaḥ //
MBh, 12, 345, 6.2 viśrānto 'bhyarcitaścāsmi bhavatyā ślakṣṇayā girā /
MBh, 12, 345, 7.2 anenārthena cāsmyadya samprāptaḥ pannagālayam //
MBh, 12, 346, 6.1 asmān abhigataścāsi vayaṃ ca tvām upasthitāḥ /
MBh, 12, 346, 8.1 tyaktāhāreṇa bhavatā vane nivasatā satā /
MBh, 12, 347, 3.1 api tvam asi kalyāṇi devatātithipūjane /
MBh, 12, 347, 4.1 na khalvasyakṛtārthena strībuddhyā mārdavīkṛtā /
MBh, 12, 347, 12.2 atithīnāṃ ca satkāre nityayuktāsmyatandritā //
MBh, 12, 349, 6.1 tasya cāham asāṃnidhyaṃ śrutavān asmi taṃ gatam /
MBh, 12, 349, 10.1 bhavantaṃ svajanād asmi samprāptaṃ śrutavān iha /
MBh, 12, 351, 2.2 abbhakṣo vāyubhakṣaśca āsīd vipraḥ samāhitaḥ //
MBh, 12, 352, 1.2 āścaryaṃ nātra saṃdehaḥ suprīto 'smi bhujaṃgama /
MBh, 12, 352, 1.3 anvarthopagatair vākyaiḥ panthānaṃ cāsmi darśitaḥ //
MBh, 12, 352, 2.1 svasti te 'stu gamiṣyāmi sādho bhujagasattama /
MBh, 12, 352, 2.2 smaraṇīyo 'smi bhavatā saṃpreṣaṇaniyojanaiḥ //
MBh, 12, 352, 9.1 āsīt tu me bhogapate saṃśayaḥ puṇyasaṃcaye /
MBh, 12, 352, 10.2 āmantrayāmi bhadraṃ te kṛtārtho 'smi bhujaṃgama //
MBh, 12, 353, 6.1 yadā ca mama rāmeṇa yuddham āsīt sudāruṇam /
MBh, 13, 1, 1.3 na ca me hṛdaye śāntir asti kṛtvedam īdṛśam //
MBh, 13, 1, 2.2 svakṛte kā nu śāntiḥ syācchamād bahuvidhād api //
MBh, 13, 1, 14.3 ko hyātmānaṃ guruṃ kuryāt prāptavye sati cintayan //
MBh, 13, 1, 16.1 na cāmṛtyur bhavitā vai hate 'smin ko vātyayaḥ syād ahate 'smiñ janasya /
MBh, 13, 1, 19.3 nityāyasto bālajano na cāsti dharmo hyeṣa prabhavāmyasya nāham //
MBh, 13, 1, 20.1 na brāhmaṇānāṃ kopo 'sti kutaḥ kopācca yātanā /
MBh, 13, 1, 21.2 hatvā lābhaḥ śreya evāvyayaṃ syāt sadyo lābho balavadbhiḥ praśastaḥ /
MBh, 13, 1, 21.3 kālāl lābho yastu sadyo bhaveta hate śreyaḥ kutsite tvīdṛśe syāt //
MBh, 13, 1, 32.1 kilbiṣī cāpi me vadhyaḥ kilbiṣī cāsi pannaga /
MBh, 13, 1, 35.1 evaṃ sati na doṣo me nāsmi vadhyo na kilbiṣī /
MBh, 13, 1, 35.1 evaṃ sati na doṣo me nāsmi vadhyo na kilbiṣī /
MBh, 13, 1, 35.2 kilbiṣaṃ samavāye syānmanyase yadi kilbiṣam //
MBh, 13, 1, 36.2 kāraṇaṃ yadi na syād vai na kartā syāstvam apyuta /
MBh, 13, 1, 36.2 kāraṇaṃ yadi na syād vai na kartā syāstvam apyuta /
MBh, 13, 1, 36.3 vināśe kāraṇaṃ tvaṃ ca tasmād vadhyo 'si me mataḥ //
MBh, 13, 1, 37.2 tasmānnātraiva hetuḥ syād vadhyaḥ kiṃ bahu bhāṣase //
MBh, 13, 1, 38.2 kāryābhāve kriyā na syāt satyasatyapi kāraṇe /
MBh, 13, 1, 38.2 kāryābhāve kriyā na syāt satyasatyapi kāraṇe /
MBh, 13, 1, 39.2 anyaḥ prayoge syād atra kilbiṣī jantunāśane //
MBh, 13, 1, 40.3 bhāṣase kiṃ bahu punar vadhyaḥ san pannagādhama //
MBh, 13, 1, 52.1 yadi kāle tu doṣo 'sti yadi tatrāpi neṣyate /
MBh, 13, 1, 53.2 mṛtyo vidoṣaḥ syām eva yathā tanme prayojanam //
MBh, 13, 1, 59.3 harṣakrodhau kathaṃ syātām etad icchāmi veditum //
MBh, 13, 1, 60.2 yāḥ kāścid iha ceṣṭāḥ syuḥ sarvāḥ kālapracoditāḥ /
MBh, 13, 2, 7.1 daśāśvasya sutastvāsīd rājā paramadhārmikaḥ /
MBh, 13, 2, 10.1 putro dyutimatastvāsīt suvīro nāma pārthivaḥ /
MBh, 13, 2, 12.2 duryodhano nāma mahān rājāsīd rājasattama //
MBh, 13, 2, 24.1 duṣkṛtaṃ mama kiṃ nu syād bhavatāṃ vā dvijarṣabhāḥ /
MBh, 13, 2, 25.1 na hyalpaṃ duṣkṛtaṃ no 'sti yenāgnir nāśam āgataḥ /
MBh, 13, 2, 31.3 tam āha bhagavān agnir evam astviti pārthivam //
MBh, 13, 2, 37.1 athaughavānnāma nṛpo nṛgasyāsīt pitāmahaḥ /
MBh, 13, 2, 58.2 tām ājuhāvaughavatīṃ kvāsi yāteti cāsakṛt //
MBh, 13, 2, 60.1 ucchiṣṭāsmīti manvānā lajjitā bhartur eva ca /
MBh, 13, 2, 68.1 surataṃ te 'stu viprāgrya prītir hi paramā mama /
MBh, 13, 2, 78.1 dharmo 'ham asmi bhadraṃ te jijñāsārthaṃ tavānagha /
MBh, 13, 2, 80.1 na cāsti śaktistrailokye kasyacit puruṣottama /
MBh, 13, 2, 90.1 tasmād gṛhāśramasthasya nānyad daivatam asti vai /
MBh, 13, 3, 14.2 stutaḥ prītamanāścāsīcchāpāccainam amocayat //
MBh, 13, 4, 3.1 tasya putro mahān āsījjahnur nāma nareśvaraḥ /
MBh, 13, 4, 7.1 kanyā jajñe sutā tasya vane nivasataḥ sataḥ /
MBh, 13, 4, 43.2 prasādaṃ kuru viprarṣe na me syāt kṣatriyaḥ sutaḥ //
MBh, 13, 4, 44.2 na tu me syāt suto brahmann eṣa me dīyatāṃ varaḥ //
MBh, 13, 4, 45.1 evam astviti hovāca svāṃ bhāryāṃ sumahātapāḥ /
MBh, 13, 6, 19.1 svaṃ cet karmaphalaṃ na syāt sarvam evāphalaṃ bhavet /
MBh, 13, 6, 21.1 na tathā mānuṣe loke bhayam asti śubhāśubhe /
MBh, 13, 6, 25.2 kasya vācā hyadaivaṃ syād yato daivaṃ pravartate //
MBh, 13, 6, 47.1 vyapanayati vimārgaṃ nāsti daive prabhutvaṃ gurum iva kṛtam agryaṃ karma saṃyāti daivam /
MBh, 13, 7, 25.3 yena prīṇātyupādhyāyaṃ tena syād brahma pūjitam //
MBh, 13, 7, 27.3 āsan prahṛṣṭamanasaḥ prītimanto 'bhavaṃstadā //
MBh, 13, 7, 29.1 ityetad ṛṣiṇā proktam uktavān asmi yad vibho /
MBh, 13, 8, 10.2 śūrā vīrāśca śataśaḥ santi loke yudhiṣṭhira /
MBh, 13, 8, 11.1 dhanyaḥ syāṃ yadyahaṃ bhūyaḥ saumya brāhmaṇako 'pi vā /
MBh, 13, 8, 17.1 brahmaṇya iti mām āhustayā vācāsmi toṣitaḥ /
MBh, 13, 8, 26.1 bhūyaḥ syād ubhayaṃ dattaṃ brāhmaṇād yad akopanāt /
MBh, 13, 8, 28.2 gṛhe caiṣām avekṣethāḥ kaccid astīha jīvanam //
MBh, 13, 9, 12.1 tatkṛte pāpikāṃ yonim āpanno 'smi plavaṃgama /
MBh, 13, 10, 3.3 ṛṣīṇāṃ vadatāṃ pūrvaṃ śrutam āsīd yathā mayā //
MBh, 13, 10, 14.1 varṇāvaro 'haṃ bhagavañ śūdro jātyāsmi sattama /
MBh, 13, 10, 41.3 snehācca bahumānācca nāstyadeyaṃ hi me tava //
MBh, 13, 10, 42.2 ekaṃ vai varam icchāmi yadi tuṣṭo 'si pārthiva /
MBh, 13, 10, 70.1 etat te sarvam ākhyātam upadeśe kṛte sati /
MBh, 13, 12, 17.2 mṛgayām asmi niryāto balaiḥ parivṛto dṛḍham /
MBh, 13, 12, 26.1 bhrātṝṇāṃ nāsti saubhrātraṃ ye 'pyekasya pituḥ sutāḥ /
MBh, 13, 12, 32.3 putrān rājye pratiṣṭhāpya vanam asmi tato gataḥ //
MBh, 13, 12, 36.2 indro 'ham asmi durbuddhe vairaṃ te yātitaṃ mayā //
MBh, 13, 12, 48.2 strībhāvena hi tuṣṭo 'smi gamyatāṃ tridaśādhipa //
MBh, 13, 12, 49.1 evam astviti coktvā tām āpṛcchya tridivaṃ gataḥ /
MBh, 13, 13, 5.2 karmaṇāṃ phalam astīti trividhaṃ manasā caret //
MBh, 13, 14, 15.1 na hi te 'prāpyam astīha triṣu lokeṣu kiṃcana /
MBh, 13, 14, 65.2 nāhaṃ tasya muner bhūyo vaśagā syāṃ kathaṃcana /
MBh, 13, 14, 69.3 akṣayaṃ ca kulaṃ te 'stu maharṣibhir alaṃkṛtam //
MBh, 13, 14, 70.1 sāvarṇiścāpi vikhyāta ṛṣir āsīt kṛte yuge /
MBh, 13, 14, 71.1 tam āha bhagavān rudraḥ sākṣāt tuṣṭo 'smi te 'nagha /
MBh, 13, 14, 75.1 purā kṛtayuge tāta ṛṣir āsīnmahāyaśāḥ /
MBh, 13, 14, 101.2 arcyate 'rcitapūrvaṃ vā brūhi yadyasti te śrutiḥ //
MBh, 13, 14, 104.1 kāmam eṣa varo me 'stu śāpo vāpi maheśvarāt /
MBh, 13, 14, 136.3 dṛṣṭavān asmi govinda tad astraṃ rudrasaṃnidhau //
MBh, 13, 14, 157.2 grāmyāṇāṃ govṛṣaścāsi bhagavāṃl lokapūjitaḥ //
MBh, 13, 14, 159.2 sanatkumāro yogīnāṃ sāṃkhyānāṃ kapilo hyasi //
MBh, 13, 14, 160.1 śakro 'si marutāṃ deva pitṝṇāṃ dharmarāḍ asi /
MBh, 13, 14, 160.1 śakro 'si marutāṃ deva pitṝṇāṃ dharmarāḍ asi /
MBh, 13, 14, 161.2 varṇānāṃ brāhmaṇaścāsi viprāṇāṃ dīkṣito dvijaḥ /
MBh, 13, 14, 161.3 ādistvam asi lokānāṃ saṃhartā kāla eva ca //
MBh, 13, 14, 163.2 yogeśvara namaste 'stu namaste viśvasaṃbhava //
MBh, 13, 14, 166.1 mohitaścāsmi deveśa tubhyaṃ rūpaviparyayāt /
MBh, 13, 14, 175.1 vatsopamanyo prīto 'smi paśya māṃ munipuṃgava /
MBh, 13, 14, 175.2 dṛḍhabhakto 'si viprarṣe mayā jijñāsito hyasi //
MBh, 13, 14, 175.2 dṛḍhabhakto 'si viprarṣe mayā jijñāsito hyasi //
MBh, 13, 14, 189.2 āśrame ca sadā mahyaṃ sāṃnidhyaṃ param astu te //
MBh, 13, 14, 192.1 akṣayaṃ yauvanaṃ te 'stu tejaścaivānalopamam /
MBh, 13, 15, 26.3 purastād viṣṭhitaḥ śarvo mamāsīt tridaśeśvaraḥ //
MBh, 13, 15, 30.1 namo 'stu te śāśvata sarvayone brahmādhipaṃ tvām ṛṣayo vadanti /
MBh, 13, 15, 42.1 phalaṃ tvam asi tigmāṃśo nimeṣādiṣu karmasu /
MBh, 13, 16, 3.1 evam astviti tad vākyaṃ mayoktaḥ prāha śaṃkaraḥ //
MBh, 13, 16, 11.2 nāsti śarvasamo dāne nāsti śarvasamo raṇe /
MBh, 13, 16, 11.2 nāsti śarvasamo dāne nāsti śarvasamo raṇe /
MBh, 13, 16, 11.3 nāsti śarvasamo devo nāsti śarvasamā gatiḥ //
MBh, 13, 16, 11.3 nāsti śarvasamo devo nāsti śarvasamā gatiḥ //
MBh, 13, 16, 12.1 ṛṣir āsīt kṛte tāta taṇḍir ityeva viśrutaḥ /
MBh, 13, 16, 14.2 bhūrikalyāṇada vibho purusatya namo 'stu te //
MBh, 13, 16, 15.2 nirvāṇada sahasrāṃśo namaste 'stu sukhāśraya //
MBh, 13, 16, 23.2 karma satyānṛte cobhe tvam evāsti ca nāsti ca //
MBh, 13, 16, 23.2 karma satyānṛte cobhe tvam evāsti ca nāsti ca //
MBh, 13, 16, 58.2 yaṃ prāpya kṛtakṛtyāḥ sma ityamanyanta vedhasaḥ //
MBh, 13, 16, 70.2 prāñjaliḥ sa uvācedaṃ tvayi bhaktir dṛḍhāstu me //
MBh, 13, 17, 139.2 sad asad vyaktam avyaktaṃ pitā mātā pitāmahaḥ //
MBh, 13, 17, 163.1 iti tenendrakalpena bhagavān sadasatpatiḥ /
MBh, 13, 18, 3.1 labdhavān asmi tān kāmān ahaṃ vai pāṇḍunandana /
MBh, 13, 18, 8.2 muktaścāsmyavaśaḥ pāpāt tato duḥkhavināśanaḥ /
MBh, 13, 18, 28.1 api nāmepsitaḥ putro mama syād vai maheśvarāt /
MBh, 13, 18, 44.2 diṣṭyā dṛṣṭo 'si me putra kṛtavidya ihāgataḥ //
MBh, 13, 18, 55.1 vicinvantaṃ manasā toṣṭuvīmi kiṃcit tattvaṃ prāṇahetor nato 'smi /
MBh, 13, 20, 1.2 tathāstu sādhayiṣyāmi tatra yāsyāmyasaṃśayam /
MBh, 13, 20, 26.2 arcito 'smi yathānyāyaṃ gamiṣyāmi dhaneśvara //
MBh, 13, 20, 27.1 prīto 'smi sadṛśaṃ caiva tava sarvaṃ dhanādhipa /
MBh, 13, 20, 51.1 svāgataṃ svāgatenāstu bhagavāṃstām abhāṣata /
MBh, 13, 20, 53.1 brahmanna kāmakāro 'sti strīṇāṃ puruṣato dhṛtiḥ /
MBh, 13, 21, 11.3 svatantrāsmītyuvācainaṃ na dharmacchalam asti te //
MBh, 13, 21, 11.3 svatantrāsmītyuvācainaṃ na dharmacchalam asti te //
MBh, 13, 21, 12.2 nāsti svatantratā strīṇām asvatantrā hi yoṣitaḥ /
MBh, 13, 21, 17.2 svatantrāṃ māṃ vijānīhi yo 'dharmaḥ so 'stu vai mayi //
MBh, 13, 21, 18.3 nāsti loke hi kācit strī yā vai svātantryam arhati //
MBh, 13, 21, 20.2 kaumāraṃ brahmacaryaṃ me kanyaivāsmi na saṃśayaḥ /
MBh, 13, 21, 23.1 kiṃ tvasyāḥ paramaṃ rūpaṃ jīrṇam āsīt kathaṃ punaḥ /
MBh, 13, 22, 11.1 ṛṣiṇā prasāditā cāsmi tava hetor dvijarṣabha /
MBh, 13, 23, 3.3 havyaṃ kavyaṃ tathā dānaṃ ko doṣaḥ syāt pitāmaha //
MBh, 13, 23, 26.3 kasmin kāle sukhī ca syāt tanme brūhi pitāmaha //
MBh, 13, 25, 5.2 brūyānnāstīti yaḥ paścāt taṃ vidyād brahmaghātinam //
MBh, 13, 26, 5.1 asti me bhagavan kaścit tīrthebhyo dharmasaṃśayaḥ /
MBh, 13, 26, 6.1 upaspṛśya phalaṃ kiṃ syāt teṣu tīrtheṣu vai mune /
MBh, 13, 26, 6.2 pretyabhāve mahāprājña tad yathāsti tathā vada //
MBh, 13, 27, 38.2 pibed yaścāpi gaṅgāmbhaḥ samau syātāṃ na vā samau //
MBh, 13, 27, 39.2 māsam ekaṃ tu gaṅgāyāṃ samau syātāṃ na vā samau //
MBh, 13, 27, 60.2 vīkṣya gaṅgāṃ bhavet pūtastatra me nāsti saṃśayaḥ //
MBh, 13, 27, 96.2 śaktir na me kācid ihāsti vaktuṃ guṇān sarvān parimātuṃ tathaiva //
MBh, 13, 28, 11.1 brāhmaṇe dāruṇaṃ nāsti maitro brāhmaṇa ucyate /
MBh, 13, 28, 15.1 kena jāto 'smi caṇḍālo brāhmaṇyaṃ yena me 'naśat /
MBh, 13, 28, 16.3 jātastvam asi caṇḍālo brāhmaṇyaṃ tena te 'naśat //
MBh, 13, 28, 18.2 kasmāt pratinivṛtto 'si kaccinna kuśalaṃ tava //
MBh, 13, 28, 19.2 ayonir agryayonir vā yaḥ syāt sa kuśalī bhavet /
MBh, 13, 30, 13.1 yathākāmavihārī syāṃ kāmarūpī vihaṃgamaḥ /
MBh, 13, 31, 5.3 kṣatriyaḥ san punaḥ prāpto brāhmaṇyaṃ lokasatkṛtam //
MBh, 13, 31, 44.1 bho bhoḥ ke 'trāśrame santi bhṛgoḥ śiṣyā mahātmanaḥ /
MBh, 13, 31, 49.2 nehāsti kṣatriyaḥ kaścit sarve hīme dvijātayaḥ //
MBh, 13, 31, 51.1 evam apyasmi bhagavan kṛtakṛtyo na saṃśayaḥ /
MBh, 13, 33, 1.2 kiṃ rājñaḥ sarvakṛtyānāṃ garīyaḥ syāt pitāmaha /
MBh, 13, 33, 10.2 santi caiṣām atiśaṭhāstathānye 'titapasvinaḥ //
MBh, 13, 33, 16.2 yam iccheyuḥ sa rājā syād yaṃ dviṣyuḥ sa parābhavet //
MBh, 13, 34, 4.2 vāsayeta gṛhe rājanna tasmāt param asti vai //
MBh, 13, 35, 14.1 santyeṣāṃ siṃhasattvāśca vyāghrasattvāstathāpare /
MBh, 13, 35, 16.1 santi cāśīviṣanibhāḥ santi mandāstathāpare /
MBh, 13, 35, 16.1 santi cāśīviṣanibhāḥ santi mandāstathāpare /
MBh, 13, 36, 6.2 pramatteṣvapramatto 'smi sadā supteṣu jāgṛmi //
MBh, 13, 36, 14.2 nirmanyur api nirmāno yatiḥ syāt samadarśanaḥ //
MBh, 13, 37, 1.3 dūrād abhyāgataṃ vāpi kiṃ pātraṃ syāt pitāmaha //
MBh, 13, 37, 4.1 apūrvaṃ vāpi yat pātraṃ yaccāpi syācciroṣitam /
MBh, 13, 38, 5.2 viṣaye sati vakṣyāmi samarthāṃ manyase ca mām //
MBh, 13, 38, 7.3 pratyuvāca na śakṣyāmi strī satī nindituṃ striyaḥ //
MBh, 13, 38, 12.1 na strībhyaḥ kiṃcid anyad vai pāpīyastaram asti vai /
MBh, 13, 38, 17.1 nāsāṃ kaścid agamyo 'sti nāsāṃ vayasi saṃsthitiḥ /
MBh, 13, 38, 21.2 strīṇām agamyo loke 'sminnāsti kaścinmahāmune //
MBh, 13, 39, 11.1 kastāḥ śakto rakṣituṃ syād iti me saṃśayo mahān /
MBh, 13, 40, 1.2 evam etanmahābāho nātra mithyāsti kiṃcana /
MBh, 13, 40, 4.1 na hi strībhya paraṃ putra pāpīyaḥ kiṃcid asti vai /
MBh, 13, 40, 6.2 nivedya mānasaṃ cāpi tūṣṇīm āsann avāṅmukhāḥ //
MBh, 13, 40, 8.2 asādhvyastu samutpannā kṛtyā sargāt prajāpateḥ //
MBh, 13, 40, 16.1 ṛṣir āsīnmahābhāgo devaśarmeti viśrutaḥ /
MBh, 13, 40, 20.2 bhāryāsaṃrakṣaṇaṃ kāryaṃ kathaṃ syād ityacintayat //
MBh, 13, 40, 48.2 māyāvī hi surendro 'sāvaho prāpto 'smi saṃśayam //
MBh, 13, 40, 49.2 yadi tvetad ahaṃ kuryām āścaryaṃ syāt kṛtaṃ mayā //
MBh, 13, 41, 5.2 rūpeṇa vismitā ko 'sītyatha vaktum ihecchatī //
MBh, 13, 41, 6.1 utthātukāmāpi satī vyatiṣṭhad vipulena sā /
MBh, 13, 41, 21.2 gautamenāsi yanmukto bhagāṅkaparicihnitaḥ //
MBh, 13, 41, 26.1 amaro 'smīti yad buddhim etām āsthāya vartase /
MBh, 13, 42, 14.1 yasmin deśe tu tānyāsan patitāni nabhastalāt /
MBh, 13, 42, 14.2 amlānānyapi tatrāsan kusumānyaparāṇyapi //
MBh, 13, 42, 23.1 mithunasyāsya kiṃ me syāt kṛtaṃ pāpaṃ yato gatiḥ /
MBh, 13, 42, 30.2 idam āsīnmanasi ca rucyā rakṣaṇakāritam //
MBh, 13, 43, 12.2 na ca tvaṃ kṛtavān kiṃcid āgaḥ prīto 'smi tena te //
MBh, 13, 43, 13.2 śapeyaṃ tvām ahaṃ krodhānna me 'trāsti vicāraṇā //
MBh, 13, 43, 22.2 nāsām asti priyo nāma maithune saṃgame nṛbhiḥ //
MBh, 13, 44, 2.3 kīdṛśāya pradeyā syāt kanyeti vasudhādhipa //
MBh, 13, 44, 11.2 ratyartham api śūdrā syānnetyāhur apare janāḥ //
MBh, 13, 44, 14.1 yasyāstu na bhaved bhrātā pitā vā bharatarṣabha /
MBh, 13, 44, 15.1 trīṇi varṣāṇyudīkṣeta kanyā ṛtumatī satī /
MBh, 13, 44, 18.2 śulkam anyena dattaṃ syād dadānītyāha cāparaḥ /
MBh, 13, 44, 19.1 pāṇigrahītā tvanyaḥ syāt kasya kanyā pitāmaha /
MBh, 13, 44, 30.2 na vai niṣṭhākaraṃ śulkaṃ jñātvāsīt tena nāhṛtam /
MBh, 13, 44, 36.2 yathā niṣṭhākaraṃ śulkaṃ na jātvāsīt tathā śṛṇu //
MBh, 13, 44, 37.3 gṛhītapāṇir ekāsīt prāptaśulkāparābhavat //
MBh, 13, 44, 48.1 pāṇigrahītā cānyaḥ syād atra no dharmasaṃśayaḥ /
MBh, 13, 44, 49.2 yatreṣṭaṃ tatra deyā syānnātra kāryā vicāraṇā /
MBh, 13, 44, 49.3 kurvate jīvato 'pyevaṃ mṛte naivāsti saṃśayaḥ //
MBh, 13, 44, 53.1 pāṇigrahaṇamantrāṇāṃ niṣṭhā syāt saptame pade /
MBh, 13, 44, 53.2 pāṇigrāhasya bhāryā syād yasya cādbhiḥ pradīyate //
MBh, 13, 45, 1.2 kanyāyāḥ prāptaśulkāyāḥ patiścennāsti kaścana /
MBh, 13, 45, 1.3 tatra kā pratipattiḥ syāt tanme brūhi pitāmaha //
MBh, 13, 45, 8.1 asadācarite mārge kathaṃ syād anukīrtanam /
MBh, 13, 45, 13.1 mātuśca yautakaṃ yat syāt kumārībhāga eva saḥ /
MBh, 13, 45, 24.2 adharmamūlair hi dhanair na tair artho 'sti kaścana //
MBh, 13, 46, 2.2 sarvaṃ ca pratideyaṃ syāt kanyāyai tad aśeṣataḥ //
MBh, 13, 46, 5.3 tadaiva tat kulaṃ nāsti yadā śocanti jāmayaḥ //
MBh, 13, 46, 12.1 nāsti yajñaḥ striyaḥ kaścinna śrāddhaṃ nopavāsakam /
MBh, 13, 47, 2.1 kaścit tu saṃśayo me 'sti tanme brūhi pitāmaha /
MBh, 13, 47, 10.1 tatra jāteṣvapatyeṣu dviguṇaṃ syād yudhiṣṭhira /
MBh, 13, 47, 21.1 yadi vāpyekaputraḥ syād aputro yadi vā bhavet /
MBh, 13, 47, 22.1 traivārṣikād yadā bhaktād adhikaṃ syād dvijasya tu /
MBh, 13, 47, 28.1 brāhmaṇyāṃ brāhmaṇājjāto brāhmaṇaḥ syānna saṃśayaḥ /
MBh, 13, 47, 28.2 kṣatriyāyāṃ tathaiva syād vaiśyāyām api caiva hi //
MBh, 13, 47, 31.2 sā jyeṣṭhā sā ca pūjyā syāt sā ca tābhyo garīyasī //
MBh, 13, 47, 37.2 rājan viśeṣo nāstyatra varṇayor ubhayor api //
MBh, 13, 47, 38.2 brāhmaṇyāḥ prathamaḥ putro bhūyān syād rājasattama /
MBh, 13, 47, 45.1 bhūyān syāt kṣatriyāputro vaiśyāputrānna saṃśayaḥ /
MBh, 13, 47, 48.1 eṣa eva kramo hi syāt kṣatriyāṇāṃ yudhiṣṭhira /
MBh, 13, 47, 49.2 yuddhāvahārikaṃ yacca pituḥ syāt sa harecca tat //
MBh, 13, 47, 56.1 śūdrasya syāt savarṇaiva bhāryā nānyā kathaṃcana /
MBh, 13, 47, 56.2 śūdrasya samabhāgaḥ syād yadi putraśataṃ bhavet //
MBh, 13, 47, 58.1 jyeṣṭhasya bhāgo jyeṣṭhaḥ syād ekāṃśo yaḥ pradhānataḥ /
MBh, 13, 47, 59.1 samavarṇāsu jātānāṃ viśeṣo 'styaparo nṛpa /
MBh, 13, 48, 5.2 śuśrūṣakaḥ svasya kulasya sa syāt svaṃ cāritraṃ nityam atho na jahyāt //
MBh, 13, 48, 6.2 jyeṣṭho yavīyān api yo dvijasya śuśrūṣavān dānaparāyaṇaḥ syāt //
MBh, 13, 48, 30.2 varṇānāṃ dharmahīneṣu saṃjñā nāstīha kasyacit //
MBh, 13, 48, 34.2 manujavyāghra bhavati tatra me nāsti saṃśayaḥ //
MBh, 13, 48, 43.1 kulasrotasi saṃchanne yasya syād yonisaṃkaraḥ /
MBh, 13, 49, 6.2 ṣaḍ apadhvaṃsajāḥ ke syuḥ ke vāpyapasadāstathā /
MBh, 13, 49, 7.3 varṇayośca dvayoḥ syātāṃ yau rājanyasya bhārata //
MBh, 13, 49, 16.2 tatra kṣetraṃ pramāṇaṃ syānna vai tatrātmajaḥ sutaḥ //
MBh, 13, 49, 18.2 na tatra retaḥ kṣetraṃ vā pramāṇaṃ syād yudhiṣṭhira //
MBh, 13, 49, 25.1 atha deyā tu kanyā syāt tadvarṇena yudhiṣṭhira /
MBh, 13, 51, 4.3 sarvaṃ kartāsmi bhagavan yadyapi syāt suduṣkaram //
MBh, 13, 51, 8.3 syād etat tu bhavenmūlyaṃ kiṃ vānyanmanyate bhavān //
MBh, 13, 51, 25.1 uttiṣṭhottiṣṭha viprarṣe gavā krīto 'si bhārgava /
MBh, 13, 51, 26.2 uttiṣṭhāmyeṣa rājendra samyak krīto 'smi te 'nagha /
MBh, 13, 52, 5.1 aho prabhāvaḥ sumahān āsīd vai sumahātmanoḥ /
MBh, 13, 52, 16.2 bhagavan paravantau svo brūhi kiṃ karavāvahe //
MBh, 13, 52, 18.2 rājā tvam asi śādhyurvīṃ bhṛtyo 'haṃ paravāṃstvayi //
MBh, 13, 52, 21.2 paricaryo 'smi yat tābhyāṃ yuvābhyām aviśaṅkayā //
MBh, 13, 52, 22.2 pratyabrūtāṃ ca tam ṛṣim evam astviti bhārata //
MBh, 13, 52, 31.1 na prabodhyo 'smi saṃsupta ityuvācātha bhārgavaḥ /
MBh, 13, 53, 11.3 kᄆptam eva tu tatrāsīt snānīyaṃ pārthivocitam //
MBh, 13, 53, 27.2 krīḍāratho 'stu bhagavann uta sāṃgrāmiko rathaḥ //
MBh, 13, 53, 35.1 śramo mama yathā na syāt tathā me chandacāriṇau /
MBh, 13, 53, 35.2 sukhaṃ caivāsmi voḍhavyo janaḥ sarvaśca paśyatu //
MBh, 13, 53, 40.2 hāhābhūtaṃ ca tat sarvam āsīnnagaram ārtimat //
MBh, 13, 53, 53.1 athābravīnnṛpo vākyaṃ śramo nāstyāvayor iha /
MBh, 13, 53, 53.2 viśrāntau svaḥ prabhāvāt te dhyānenaiveti bhārgava //
MBh, 13, 53, 59.1 na me manyur mahābhāga pūto 'smi bhagavaṃstvayā /
MBh, 13, 53, 59.2 saṃvṛttau yauvanasthau svo vapuṣmantau balānvitau //
MBh, 13, 53, 60.2 tānna paśyāmi gātreṣu svastho 'smi saha bhāryayā //
MBh, 13, 53, 69.2 manīṣayā bahuvidharatnabhūṣitaṃ sasarja yannāsti śatakrator api //
MBh, 13, 54, 16.1 aho saha śarīreṇa prāpto 'smi paramāṃ gatim /
MBh, 13, 54, 34.2 manaḥṣaṣṭhānīndriyāṇi kṛcchrānmukto 'si tena vai //
MBh, 13, 54, 36.2 prīto 'smi tava rājendra varaśca pratigṛhyatām //
MBh, 13, 54, 37.3 vartitaṃ bhṛguśārdūla yanna dagdho 'smi tad bahu //
MBh, 13, 54, 38.2 yat prīto 'si samācārāt kulaṃ pūtaṃ mamānagha //
MBh, 13, 54, 40.2 asti me saṃśayaḥ kaścit tanme vyākhyātum arhasi //
MBh, 13, 55, 2.2 yadi prīto 'si bhagavaṃstato me vada bhārgava /
MBh, 13, 55, 10.2 śrutavān asmi yad rājaṃstanme nigadataḥ śṛṇu //
MBh, 13, 55, 15.2 supto 'smi yadi māṃ kaścid bodhayed iti pārthiva //
MBh, 13, 55, 17.1 utthāya cāsmi niṣkrānto yadi māṃ tvaṃ mahīpate /
MBh, 13, 55, 18.1 antarhitaścāsmi punaḥ punar eva ca te gṛhe /
MBh, 13, 55, 27.2 tatra yāsīt spṛhā rājaṃstaccāpi viditaṃ mama //
MBh, 13, 55, 29.2 brāhmaṇye sati carṣitvam ṛṣitve ca tapasvitā //
MBh, 13, 55, 34.4 brāhmaṇyaṃ me kulasyāstu bhagavann eṣa me varaḥ //
MBh, 13, 56, 15.4 evam astviti dharmātmā tadā bharatasattama //
MBh, 13, 56, 17.2 brahmabhūtaṃ kulaṃ me 'stu dharme cāsya mano bhavet //
MBh, 13, 57, 35.2 vastrapradānena phalaṃ surūpaṃ gandhapradāne surabhir naraḥ syāt //
MBh, 13, 58, 25.1 asti me balavān asmi rājāsmīti yudhiṣṭhira /
MBh, 13, 58, 25.1 asti me balavān asmi rājāsmīti yudhiṣṭhira /
MBh, 13, 58, 25.1 asti me balavān asmi rājāsmīti yudhiṣṭhira /
MBh, 13, 58, 26.1 yacchobhārthaṃ balārthaṃ vā vittam asti tavānagha /
MBh, 13, 58, 37.1 tvattaśca me priyataraḥ pṛthivyāṃ nāsti kaścana /
MBh, 13, 59, 1.2 yau tu syātāṃ caraṇenopapannau yau vidyayā sadṛśau janmanā ca /
MBh, 13, 60, 18.2 yogakṣemaśca te nityaṃ brāhmaṇeṣvastu bhārata //
MBh, 13, 61, 4.2 na bhūmidānād astīha paraṃ kiṃcid yudhiṣṭhira //
MBh, 13, 61, 47.2 nānayā sadṛśaṃ bhūtaṃ kiṃcid asti janādhipa //
MBh, 13, 61, 74.1 brāhmaṇeṣv ṛṇabhūtaṃ syāt pārthivasya puraṃdara /
MBh, 13, 61, 89.1 nāsti bhūmisamaṃ dānaṃ nāsti mātṛsamo guruḥ /
MBh, 13, 61, 89.1 nāsti bhūmisamaṃ dānaṃ nāsti mātṛsamo guruḥ /
MBh, 13, 61, 89.2 nāsti satyasamo dharmo nāsti dānasamo nidhiḥ //
MBh, 13, 61, 89.2 nāsti satyasamo dharmo nāsti dānasamo nidhiḥ //
MBh, 13, 65, 21.2 bhagavan kṛtakāmāḥ smo yakṣyāmastvāptadakṣiṇaiḥ /
MBh, 13, 65, 39.1 nāsāṃ śītātapau syātāṃ sadaitāḥ karma kurvate /
MBh, 13, 66, 4.2 na tasmāt paramaṃ dānaṃ kiṃcid astīti me matiḥ //
MBh, 13, 67, 14.2 yat tatra kṛtvā sumahat puṇyaṃ syāt tad bravīhi me /
MBh, 13, 67, 29.2 ubhayoḥ syāt tad akṣayyaṃ dātur ādātur eva ca //
MBh, 13, 69, 6.2 tasya nāsti samuddhartetyatha kṛṣṇe nyavedayan //
MBh, 13, 69, 22.1 asti caiva kṛtaṃ pāpam ajñānāt tad api tvayā /
MBh, 13, 69, 24.2 dharmarājaṃ bruvann evaṃ patito 'smi mahītale //
MBh, 13, 69, 28.1 tvayā tu tārito 'smyadya kim anyatra tapobalāt /
MBh, 13, 70, 12.2 diṣṭyā cāsi punaḥ prāpto na hi te mānuṣaṃ vapuḥ //
MBh, 13, 70, 16.2 prāpto 'smi te viṣayaṃ dharmarāja lokān arhe yān sma tānme vidhatsva //
MBh, 13, 70, 17.1 yamo 'bravīnmāṃ na mṛto 'si saumya yamaṃ paśyetyāha tu tvāṃ tapasvī /
MBh, 13, 70, 19.1 tenaivam uktastam ahaṃ pratyavocaṃ prāpto 'smi te viṣayaṃ durnivartyam /
MBh, 13, 70, 37.2 gopradānānukalpaṃ tu gām ṛte santi gopradāḥ //
MBh, 13, 70, 49.1 vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne /
MBh, 13, 70, 50.2 gavāṃ rasāt paramaṃ nāsti kiṃcid gavāṃ dānaṃ sumahat tad vadanti //
MBh, 13, 71, 4.1 kiṃ tvasti mama saṃdeho gavāṃ lokaṃ prati prabho /
MBh, 13, 71, 9.2 kathaṃ bahuvidhaṃ dānaṃ syād alpam api vā katham //
MBh, 13, 71, 10.2 adattvā gopradāḥ santi kena vā tacca śaṃsa me //
MBh, 13, 71, 11.1 kathaṃ ca bahudātā syād alpadātrā samaḥ prabho /
MBh, 13, 71, 11.2 alpapradātā bahudaḥ kathaṃ ca syād iheśvara //
MBh, 13, 72, 1.3 nāsya praṣṭāsti loke 'smiṃstvatto 'nyo hi śatakrato //
MBh, 13, 72, 2.1 santi nānāvidhā lokā yāṃstvaṃ śakra na paśyasi /
MBh, 13, 72, 8.2 īdṛśān viddhi tāṃllokānnāsti lokastato 'dhikaḥ //
MBh, 13, 72, 28.1 yat syād iṣṭvā rājasūye phalaṃ tu yat syād iṣṭvā bahunā kāñcanena /
MBh, 13, 72, 28.1 yat syād iṣṭvā rājasūye phalaṃ tu yat syād iṣṭvā bahunā kāñcanena /
MBh, 13, 74, 25.1 taistaistu niyamaiḥ śūrā bahavaḥ santi cāpare /
MBh, 13, 74, 28.2 satyaṃ ca bruvato nityaṃ samaṃ vā syānna vā samam //
MBh, 13, 75, 11.1 gāvo mamainaḥ praṇudantu sauryās tathā saumyāḥ svargayānāya santu /
MBh, 13, 75, 11.2 āmnātā me dadatīr āśrayaṃ tu tathānuktāḥ santu sarvāśiṣo me //
MBh, 13, 75, 18.1 godaḥ śīlī nirbhayaścārghadātā na syād duḥkhī vasudātā ca kāmī /
MBh, 13, 75, 19.1 gā vai dattvā govratī syāt trirātraṃ niśāṃ caikāṃ saṃvaseteha tābhiḥ /
MBh, 13, 75, 20.1 vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne /
MBh, 13, 75, 21.2 samyak tāḥ syur havyakavyaughavatyas tāsām ukṣṇāṃ jyāyasāṃ saṃpradānam //
MBh, 13, 75, 23.1 santi loke śraddadhānā manuṣyāḥ santi kṣudrā rākṣasā mānuṣeṣu /
MBh, 13, 75, 23.1 santi loke śraddadhānā manuṣyāḥ santi kṣudrā rākṣasā mānuṣeṣu /
MBh, 13, 76, 22.1 yāstu tasmād apakramya somam evābhisaṃśritāḥ /
MBh, 13, 76, 31.2 saumyāḥ puṇyāḥ kāmadāḥ prāṇadāśca gā vai dattvā sarvakāmapradaḥ syāt //
MBh, 13, 79, 1.3 ghṛtanadyo ghṛtāvartāstā me santu sadā gṛhe //
MBh, 13, 79, 14.2 yajñaṃ vahanti sambhūya kim astyabhyadhikaṃ tataḥ //
MBh, 13, 79, 16.2 na hi param iha dānam asti gobhyo bhavanti na cāpi parāyaṇaṃ tathānyat //
MBh, 13, 81, 4.2 kāsi devi kuto vā tvaṃ rūpeṇāpratimā bhuvi /
MBh, 13, 81, 6.2 lokakāntāsmi bhadraṃ vaḥ śrīr nāmneha pariśrutā /
MBh, 13, 81, 12.3 na māṃ saṃprati gṛhṇītha kasmād vai durlabhāṃ satīm //
MBh, 13, 81, 16.3 adhruvā calacittāsi tatastvāṃ varjayāmahe //
MBh, 13, 81, 20.2 na vo 'sti kutsitaṃ kiṃcid aṅgeṣvālakṣyate 'naghāḥ //
MBh, 13, 81, 24.3 evaṃ bhavatu bhadraṃ vaḥ pūjitāsmi sukhapradāḥ //
MBh, 13, 82, 32.3 eṣa eva varo me 'dya yat prīto 'si mamānagha //
MBh, 13, 83, 17.1 tato me punar evāsīt saṃjñā saṃcintya śāstrataḥ /
MBh, 13, 83, 46.2 evam astviti devāṃstān viprarṣe pratyabhāṣata //
MBh, 13, 83, 51.1 pāvakastu na tatrāsīcchāpakāle bhṛgūdvaha /
MBh, 13, 84, 2.2 paritrāyasva no deva na hyanyā gatir asti naḥ //
MBh, 13, 84, 6.2 vadhyaḥ syām iti jagrāha varaṃ tvattaḥ pitāmaha //
MBh, 13, 84, 8.2 hutāśano na tatrāsīcchāpakāle surottamāḥ /
MBh, 13, 84, 41.1 āvṛttajihvasya sato vākyaṃ kāntaṃ bhaviṣyati /
MBh, 13, 84, 47.3 bhavatāṃ hi niyojyo 'haṃ mā vo 'trāstu vicāraṇā //
MBh, 13, 84, 51.1 śaptānāṃ no mahādevyā nānyad asti parāyaṇam /
MBh, 13, 84, 57.3 na te śaktāsmi bhagavaṃstejaso 'sya vidhāraṇe //
MBh, 13, 84, 58.1 vimūḍhāsmi kṛtānena tathāsvāsthyaṃ kṛtaṃ param /
MBh, 13, 84, 58.2 vihvalā cāsmi bhagavaṃstejo naṣṭaṃ ca me 'nagha //
MBh, 13, 84, 60.1 na cetaso 'sti saṃsparśo mama deva vibhāvaso /
MBh, 13, 84, 63.1 śaktā hyasi mahīṃ kṛtsnāṃ voḍhuṃ dhārayituṃ tathā /
MBh, 13, 85, 36.1 bhṛgostu putrāstatrāsan sapta tulyā bhṛgor guṇaiḥ /
MBh, 13, 87, 18.2 śrāddhakarmaṇi tithyaḥ syuḥ praśastā na tathetarāḥ //
MBh, 13, 88, 7.2 gavayasya tu māṃsena tṛptiḥ syād daśamāsikī //
MBh, 13, 90, 10.2 parivittiśca yaśca syād duścarmā gurutalpagaḥ /
MBh, 13, 90, 32.2 na ca syāt patito rājan paṅktipāvana eva saḥ //
MBh, 13, 91, 9.1 tasyāsīt pratibuddhasya śokena pihitātmanaḥ /
MBh, 13, 93, 3.3 tapaḥ syād etad iha vai tapo 'nyad vāpi kiṃ bhavet //
MBh, 13, 93, 6.1 muniśca syāt sadā vipro devāṃścaiva sadā yajet /
MBh, 13, 93, 7.1 amṛtāśī sadā ca syāt pavitrī ca sadā bhavet /
MBh, 13, 93, 7.2 ṛtavādī sadā ca syānniyataśca sadā bhavet //
MBh, 13, 93, 8.1 vighasāśī sadā ca syāt sadā caivātithipriyaḥ /
MBh, 13, 93, 8.2 amāṃsāśī sadā ca syāt pavitrī ca sadā bhavet //
MBh, 13, 93, 9.2 kathaṃ sadopavāsī syād brahmacārī ca pārthiva /
MBh, 13, 93, 9.3 vighasāśī kathaṃ ca syāt kathaṃ caivātithipriyaḥ //
MBh, 13, 93, 11.2 ṛtavādī sadā ca syād dānaśīlaśca mānavaḥ //
MBh, 13, 93, 12.2 dānaṃ dadat pavitrī syād asvapnaśca divāsvapan //
MBh, 13, 94, 2.3 guṇavatyalpadoṣaḥ syānnirguṇe tu nimajjati //
MBh, 13, 94, 20.1 kuśalaṃ saha dānena rājann astu sadā tava /
MBh, 13, 94, 25.1 iha hyetad upādattaṃ pretya syāt kaṭukodayam /
MBh, 13, 94, 29.2 na talloke dravyam asti yallokaṃ pratipūrayet /
MBh, 13, 94, 34.2 yad vai dharme paraṃ nāsti brāhmaṇāstad dhanaṃ viduḥ /
MBh, 13, 94, 37.3 tato 'nyenaiva gacchanti viditaṃ te 'stu pārthiva //
MBh, 13, 95, 21.2 yāsmi sāsmyanuyogo me na kartavyaḥ kathaṃcana /
MBh, 13, 95, 21.2 yāsmi sāsmyanuyogo me na kartavyaḥ kathaṃcana /
MBh, 13, 95, 22.2 sarva eva kṣudhārtāḥ sma na cānyat kiṃcid asti naḥ /
MBh, 13, 95, 27.2 vasiṣṭho 'smi variṣṭho 'smi vase vāsaṃ gṛheṣvapi /
MBh, 13, 95, 27.2 vasiṣṭho 'smi variṣṭho 'smi vase vāsaṃ gṛheṣvapi /
MBh, 13, 95, 31.3 bhare bhāryām anavyājo bharadvājo 'smi śobhane //
MBh, 13, 95, 35.2 viśvedevāśca me mitraṃ mitram asmi gavāṃ tathā /
MBh, 13, 95, 57.3 parivrāṭ kāmavṛtto 'stu bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 61.2 nṛśaṃsastyaktadharmāstu strīṣu jñātiṣu goṣu ca /
MBh, 13, 95, 64.1 dveṣyo bhāryopajīvī syād dūrabandhuśca vairavān /
MBh, 13, 95, 64.2 anyonyasyātithiścāstu bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 67.3 agatir bahuputraḥ syād bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 68.1 aśucir brahmakūṭo 'stu ṛddhyā caivāpyahaṃkṛtaḥ /
MBh, 13, 95, 68.2 karṣako matsarī cāstu bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 69.1 varṣān karotu bhṛtako rājñaścāstu purohitaḥ /
MBh, 13, 95, 71.2 abhāgyāvīrasūr astu bisastainyaṃ karoti yā //
MBh, 13, 95, 80.2 tasmād asmyāgato viprā vāsavaṃ māṃ nibodhata //
MBh, 13, 96, 19.3 karṣako matsarī cāstu yaste harati puṣkaram //
MBh, 13, 96, 20.2 aśucir brahmakūṭo 'stu śvānaṃ ca parikarṣatu /
MBh, 13, 96, 20.3 brahmahānikṛtiścāstu yaste harati puṣkaram //
MBh, 13, 96, 21.2 akṛtajño 'stu mitrāṇāṃ śūdrāyāṃ tu prajāyatu /
MBh, 13, 96, 22.3 śvaśurāt tasya vṛttiḥ syād yaste harati puṣkaram //
MBh, 13, 96, 28.2 atithiṃ gṛhastho nudatu kāmavṛtto 'stu dīkṣitaḥ /
MBh, 13, 96, 29.2 nṛśaṃsastyaktadharmo 'stu strīṣu jñātiṣu goṣu ca /
MBh, 13, 96, 33.2 karotu bhṛtako 'varṣāṃ rājñaścāstu purohitaḥ /
MBh, 13, 96, 33.3 ṛtvig astu hy ayājyasya yaste harati puṣkaram //
MBh, 13, 96, 34.2 grāme cādhikṛtaḥ so 'stu kharayānena gacchatu /
MBh, 13, 96, 35.3 tat tasyāstu sadā pāpaṃ yaste harati puṣkaram //
MBh, 13, 96, 36.2 sa rājāstvakṛtaprajñaḥ kāmavṛttiśca pāpakṛt /
MBh, 13, 96, 37.2 pāpiṣṭhebhyastvanarghārhaḥ sa naro 'stu svapāpakṛt /
MBh, 13, 96, 39.3 dharmajñastyaktadharmo 'stu yaste harati puṣkaram //
MBh, 13, 96, 40.3 parivrāṭ kāmavṛtto 'stu yaste harati puṣkaram //
MBh, 13, 96, 45.1 sarvān vedān adhīyīta puṇyaśīlo 'stu dhārmikaḥ /
MBh, 13, 98, 6.2 tatra vetsyāmi sūrya tvāṃ na me 'trāsti vicāraṇā //
MBh, 13, 98, 8.3 na bhīḥ sūrya tvayā kāryā praṇipātagato hyasi //
MBh, 13, 98, 13.2 etāvad uktvā sa tadā tūṣṇīm āsīd bhṛgūdvahaḥ /
MBh, 13, 98, 17.2 dharmaste sumahān bhāvī na me 'trāsti vicāraṇā //
MBh, 13, 100, 19.2 idam asti gṛhe mahyam iti nityaṃ nivedayet //
MBh, 13, 101, 30.1 tīkṣṇavīryāstu bhūtānāṃ durālambhāḥ sakaṇṭakāḥ /
MBh, 13, 101, 62.1 agradātāgrabhogī syād balavarṇasamanvitaḥ /
MBh, 13, 103, 33.2 evam astviti saṃhṛṣṭāḥ pratyūcuste pitāmaham //
MBh, 13, 104, 3.2 vṛddharūpo 'si caṇḍāla bālavacca viceṣṭase /
MBh, 13, 104, 9.2 tāsāṃ me rajasā dhvastaṃ bhaikṣam āsīnnarādhipa //
MBh, 13, 105, 13.2 brāhmaṇānāṃ hastibhir nāsti kṛtyaṃ rājanyānāṃ nāgakulāni vipra /
MBh, 13, 105, 13.3 svaṃ vāhanaṃ nayato nāstyadharmo nāgaśreṣṭhād gautamāsmānnivarta //
MBh, 13, 105, 22.2 yad vidyate viditaṃ sthānam asti tad brūhi tvaṃ tvarito hyeṣa yāmi //
MBh, 13, 105, 26.2 yatra cerṣyā nāsti nārīnarāṇāṃ tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 30.3 yeṣām adeyam arhate nāsti kiṃcit sarvātithyāḥ suprasādā janāśca //
MBh, 13, 105, 40.2 prājāpatyāḥ santi lokā mahānto nākasya pṛṣṭhe puṣkalā vītaśokāḥ /
MBh, 13, 105, 49.2 yatra śītabhayaṃ nāsti na coṣṇabhayam aṇvapi /
MBh, 13, 105, 58.3 pādau ca te nāsikayopajighrate śreyo mama dhyāhi namaśca te 'stu //
MBh, 13, 105, 60.3 teṣāṃ tvayaikena mahātmanāsmi buddhastasmāt prītimāṃste 'ham adya //
MBh, 13, 106, 24.1 srotaśca yāvad gaṅgāyāśchannam āsījjagatpate /
MBh, 13, 106, 31.2 ārkāyaṇaiḥ ṣoḍaśabhiśca brahmaṃsteṣāṃ phaleneha na cāgato 'smi //
MBh, 13, 106, 39.2 sahasram ṛṣayaścāsan ye vai tatra samāgatāḥ /
MBh, 13, 106, 39.3 uktastair asmi gaccha tvaṃ brahmalokam iti prabho //
MBh, 13, 106, 41.2 tapo hi nānyaccānaśanānmataṃ me namo 'stu te devavara prasīda //
MBh, 13, 107, 34.1 na cāsītāsane bhinne bhinnaṃ kāṃsyaṃ ca varjayet /
MBh, 13, 107, 53.2 brahmacārī ca nityaṃ syāt pādaṃ pādena nākramet //
MBh, 13, 107, 56.1 nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MBh, 13, 107, 66.3 na cābhyuditaśāyī syāt prāyaścittī tathā bhavet //
MBh, 13, 107, 76.1 raktamālyaṃ na dhāryaṃ syācchuklaṃ dhāryaṃ tu paṇḍitaiḥ /
MBh, 13, 108, 4.1 andhaḥ syād andhavelāyāṃ jaḍaḥ syād api vā budhaḥ /
MBh, 13, 108, 4.1 andhaḥ syād andhavelāyāṃ jaḍaḥ syād api vā budhaḥ /
MBh, 13, 108, 4.2 parihāreṇa tad brūyād yasteṣāṃ syād vyatikramaḥ //
MBh, 13, 108, 7.2 ajyeṣṭhaḥ syād abhāgaśca niyamyo rājabhiśca saḥ //
MBh, 13, 108, 15.1 gauraveṇābhibhavati nāsti mātṛsamo guruḥ /
MBh, 13, 108, 16.2 sa hyeṣāṃ vṛttidātā syāt sa caitān paripālayet //
MBh, 13, 108, 19.2 bhrātur bhāryā ca tadvat syād yasyā bālye stanaṃ pibet //
MBh, 13, 109, 2.2 upavāse kathaṃ teṣāṃ kṛtyam asti pitāmaha //
MBh, 13, 109, 6.1 upoṣya cāpi kiṃ tena pradeyaṃ syānnarādhipa /
MBh, 13, 109, 8.1 idaṃ khalu mahārāja śrutam āsīt purātanam /
MBh, 13, 109, 9.1 prājāpatyaṃ hyaṅgirasaṃ pṛṣṭavān asmi bhārata /
MBh, 13, 109, 62.1 nāsti vedāt paraṃ śāstraṃ nāsti mātṛsamo guruḥ /
MBh, 13, 109, 62.1 nāsti vedāt paraṃ śāstraṃ nāsti mātṛsamo guruḥ /
MBh, 13, 109, 63.1 brāhmaṇebhyaḥ paraṃ nāsti pāvanaṃ divi ceha ca /
MBh, 13, 112, 69.2 pipīlakastu ṣaṇ māsān kīṭaḥ syānmāsam eva ca /
MBh, 13, 114, 10.2 eṣaiva te 'stūpamā jīvaloke yathā dharmo naipuṇenopadiṣṭaḥ //
MBh, 13, 116, 3.2 doṣo bhakṣayataḥ kaḥ syāt kaścābhakṣayato guṇaḥ //
MBh, 13, 116, 22.2 mṛtyuto bhayam astīti viduṣāṃ bhūtim icchatām //
MBh, 13, 116, 29.1 yadi cet khādako na syānna tadā ghātako bhavet /
MBh, 13, 116, 36.1 idaṃ tu khalu kaunteya śrutam āsīt purā mayā /
MBh, 13, 116, 41.2 māṃsasyābhakṣaṇe dharmo viśiṣṭaḥ syād iti śrutiḥ //
MBh, 13, 116, 42.2 bhakṣayannirayaṃ yāti naro nāstyatra saṃśayaḥ //
MBh, 13, 117, 3.2 na manye rasataḥ kiṃcinmāṃsato 'stīha kiṃcana //
MBh, 13, 117, 8.2 na bhakṣo 'bhyadhikaḥ kaścinmāṃsād asti paraṃtapa //
MBh, 13, 117, 10.2 nāsti kṣudratarastasmānna nṛśaṃsataro naraḥ //
MBh, 13, 117, 25.2 na hyātmanaḥ priyataraḥ kaścid astīti niścitam //
MBh, 13, 117, 31.1 nātmano 'sti priyataraḥ pṛthivyām anusṛtya ha /
MBh, 13, 117, 33.2 bhakṣyante te 'pi tair bhūtair iti me nāsti saṃśayaḥ //
MBh, 13, 118, 3.2 kāraṇaṃ tatra me brūhi sarvajño hyasi me mataḥ //
MBh, 13, 118, 9.1 kīṭa saṃtrastarūpo 'si tvaritaścaiva lakṣyase /
MBh, 13, 118, 18.1 aham āsaṃ manuṣyo vai śūdro bahudhanaḥ purā /
MBh, 13, 119, 17.1 namaste 'stu mahāprājña kiṃ karomi praśādhi mām /
MBh, 13, 119, 19.1 na tu nāśo 'sti pāpasya yat tvayopacitaṃ purā /
MBh, 13, 120, 10.2 dharmalopād bhayaṃ te syāt tasmād dharmaṃ carottamam //
MBh, 13, 121, 12.3 ato dānapavitreṇa prīto 'smi tapasaiva ca //
MBh, 13, 121, 15.2 teṣāṃ śreṣṭhatamaṃ dānam iti me nāsti saṃśayaḥ //
MBh, 13, 122, 10.2 pratigrahītā dānasya moghaṃ syād dhanināṃ dhanam //
MBh, 13, 122, 14.1 yatra vai brāhmaṇāḥ santi śrutavṛttopasaṃhitāḥ /
MBh, 13, 123, 14.2 medhāvyasi kule jātaḥ śrutavān anṛśaṃsavān //
MBh, 13, 124, 19.2 guptaguhyā sadā cāsmi susaṃmṛṣṭaniveśanā //
MBh, 13, 125, 7.2 mokṣyase brūhi me praśnaṃ kenāsmi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 9.2 viṣayān atulān bhuṅkṣe tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 10.2 svadoṣād aparajyante tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 11.2 avajānanti nūnaṃ tvāṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 12.2 prājño 'prājñān vinītātmā tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 13.2 māhātmyād vyathase nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 14.2 jitaṃ tvāṃ manyate sādho tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 15.2 manye nu dhyāyasi janāṃstenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 16.2 hrīmān amarṣī durvṛttaistenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 17.2 vañcayitvā gatastvāṃ vai tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 18.2 tajjñair na pūjyase nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 19.2 guṇāste na virājante tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 20.2 mahat prārthayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 21.2 bandhuvargo na gṛhṇāti tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 22.2 na bhāti kāle 'bhihitaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 23.2 anunetuṃ na śaknoṣi tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 24.2 kaścid arthayate 'tyarthaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 25.2 mayārtha iti jānāti tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 26.2 vivaktuṃ prāptiśaithilyāt tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 27.2 grahītuṃ svaguṇaiḥ sarvāṃstenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 28.2 yaśaḥ prārthayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 29.2 kṛtam anyair apahṛtaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 30.2 akāraṇe 'bhiśasto 'si tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 30.2 akāraṇe 'bhiśasto 'si tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 31.2 duḥkham arthaguṇair hīnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 32.2 muktāṃścāvasathe saktāṃstenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 33.2 na pratiṣṭhati te nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 34.2 prāpya vartayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 35.2 dhruvaṃ mṛgayase yogyaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 36.2 suhṛdām avirodhena tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 37.2 manye 'nudhyāyasi janāṃstenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 126, 31.2 bhavanto vyathitāścāsan devakalpāstapodhanāḥ //
MBh, 13, 126, 40.1 tasyāmṛtanikāśasya vāṅmadhor asti me spṛhā /
MBh, 13, 127, 12.2 dṛṣṭvā munigaṇasyāsīt parā prītir janārdana //
MBh, 13, 127, 14.2 bhāvāśca sarve nyagbhūtāstatraivāsan samāgatāḥ //
MBh, 13, 127, 48.2 jaṭilo brahmacārī ca kimartham asi nityadā //
MBh, 13, 129, 30.1 ataḥ parataraṃ nāsti nādharaṃ na tiro 'grataḥ /
MBh, 13, 130, 29.2 ubhe ete same syātām ārjavaṃ vā viśiṣyate //
MBh, 13, 130, 31.2 tasmād ārjavanityaḥ syād ya icched dharmam ātmanaḥ //
MBh, 13, 131, 20.2 brāhmaṇaḥ śūdratām eti nāsti tatra vicāraṇā //
MBh, 13, 134, 25.1 dhanyāḥ smo 'nugṛhītāḥ smo devi dharmaparāyaṇā /
MBh, 13, 134, 25.1 dhanyāḥ smo 'nugṛhītāḥ smo devi dharmaparāyaṇā /
MBh, 13, 134, 51.2 patyā samā gatir nāsti daivataṃ vā yathā patiḥ //
MBh, 13, 137, 10.1 ityuktaḥ sa dvijaḥ prāha tathāstviti narādhipam /
MBh, 13, 137, 11.2 abravīd vīryasaṃmohāt ko nvasti sadṛśo mayā /
MBh, 13, 137, 13.3 karmaṇā manasā vācā na matto 'sti varo dvijaḥ //
MBh, 13, 137, 24.2 vāyur vai devadūto 'smi hitaṃ tvāṃ prabravīmyaham //
MBh, 13, 138, 7.2 brāhmaṇair abhiśaptaḥ saṃllavaṇodaḥ kṛto vibho //
MBh, 13, 138, 19.1 nāstyaṇḍam asti tu brahmā sa rājaṃllokabhāvanaḥ /
MBh, 13, 138, 19.1 nāstyaṇḍam asti tu brahmā sa rājaṃllokabhāvanaḥ /
MBh, 13, 139, 5.2 dharmottarā naṣṭabhayā bhūmir āsīt tato nṛpa //
MBh, 13, 139, 6.2 triṃśataṃ kaśyapo rājan bhūmir āsīd atandritaḥ //
MBh, 13, 139, 17.3 madvākyānmuñca me bhāryāṃ kasmād vā hṛtavān asi //
MBh, 13, 139, 18.1 lokapālo 'si lokānāṃ na lokasya vilopakaḥ /
MBh, 13, 139, 21.1 gale gṛhītvā kṣipto 'smi varuṇena mahāmune /
MBh, 13, 142, 1.2 tūṣṇīm āsīd arjunastu pavanastvabravīt punaḥ /
MBh, 13, 143, 9.1 kṛte yuge dharma āsīt samagras tretākāle jñānam anuprapannaḥ /
MBh, 13, 143, 9.2 balaṃ tvāsīd dvāpare pārtha kṛṣṇaḥ kalāvadharmaḥ kṣitim ājagāma //
MBh, 13, 144, 3.2 kiṃ phalaṃ brāhmaṇeṣvasti pūjāyāṃ madhusūdana /
MBh, 13, 144, 3.3 īśvarasya satastasya iha caiva paratra ca //
MBh, 13, 144, 7.2 brāhmaṇapramukhaṃ saukhyaṃ na me 'trāsti vicāraṇā //
MBh, 13, 144, 9.1 tat kathaṃ nādriyeyaṃ vai īśvaro 'smīti putraka /
MBh, 13, 144, 22.1 avimṛśyaiva ca tataḥ kṛtavān asmi tat tathā /
MBh, 13, 144, 26.1 na ca me stokam apyāsīd duḥkham īrṣyākṛtaṃ tadā /
MBh, 13, 144, 29.2 brahmāśīviṣadagdhasya nāsti kaściccikitsakaḥ //
MBh, 13, 144, 34.1 na te 'parādham iha vai dṛṣṭavān asmi suvrata /
MBh, 13, 144, 34.2 prīto 'smi tava govinda vṛṇu kāmān yathepsitān /
MBh, 13, 144, 38.2 ato mṛtyubhayaṃ nāsti yāvadicchā tavācyuta //
MBh, 13, 144, 44.1 eṣaiva te buddhir astu brāhmaṇān prati keśava /
MBh, 13, 145, 6.1 nāsti kiṃcit paraṃ bhūtaṃ mahādevād viśāṃ pate /
MBh, 13, 145, 24.1 asurāṇāṃ purāṇyāsaṃstrīṇi vīryavatāṃ divi /
MBh, 13, 146, 13.2 cakṣuṣaḥ prabhavastejo nāstyanto 'thāsya cakṣuṣām //
MBh, 13, 147, 3.2 nāstyatra saṃśayaḥ kaścid iti me vartate matiḥ /
MBh, 13, 147, 5.2 nāstītyevaṃ vyavasyanti satyaṃ saṃśayam eva ca /
MBh, 13, 148, 13.2 tathā śaraṇakāmānāṃ goptā syāt svāgatapradaḥ //
MBh, 13, 148, 20.2 nāsīnaḥ syāt sthiteṣvevam āyur asya na riṣyate //
MBh, 13, 149, 2.1 nālābhakāle labhate prayatne 'pi kṛte sati /
MBh, 13, 151, 51.2 dhruvo jayo me nityaṃ syāt paratra ca parā gatiḥ //
MBh, 13, 153, 20.1 prāpto 'smi samaye rājann agnīn ādāya te vibho /
MBh, 13, 153, 26.1 diṣṭyā prāpto 'si kaunteya sahāmātyo yudhiṣṭhira /
MBh, 13, 153, 30.1 rājan viditadharmo 'si sunirṇītārthasaṃśayaḥ /
MBh, 13, 153, 37.2 trivikrama namaste 'stu śaṅkhacakragadādhara //
MBh, 13, 153, 39.1 uktavān asmi durbuddhiṃ mandaṃ duryodhanaṃ purā /
MBh, 13, 153, 44.3 na te 'sti vṛjinaṃ kiṃcinmayā dṛṣṭaṃ mahādyute //
MBh, 13, 153, 45.1 pitṛbhakto 'si rājarṣe mārkaṇḍeya ivāparaḥ /
MBh, 13, 154, 3.1 idam āścaryam āsīcca madhye teṣāṃ mahātmanām /
MBh, 13, 154, 24.1 yasya nāsti bale tulyaḥ pṛthivyām api kaścana /
MBh, 13, 154, 31.2 na śaktāḥ syur nihantuṃ hi raṇe taṃ sarvadevatāḥ //
MBh, 14, 2, 11.1 priyaṃ tu me syāt sumahat kṛtaṃ cakragadādhara /
MBh, 14, 2, 18.1 aśraddadhāno durmedhā luptasmṛtir asi dhruvam /
MBh, 14, 3, 12.2 dānam alpaṃ na śakyāmi dātuṃ vittaṃ ca nāsti me //
MBh, 14, 3, 22.3 yasmin kāle mahāvīryaḥ sa rājāsīnmahādhanaḥ //
MBh, 14, 4, 2.2 āsīt kṛtayuge pūrvaṃ manur daṇḍadharaḥ prabhuḥ /
MBh, 14, 4, 4.1 tasya putraśataṃ rājann āsīt paramadhārmikam /
MBh, 14, 5, 3.2 asurāścaiva devāśca dakṣasyāsan prajāpateḥ /
MBh, 14, 5, 5.1 tāvapi spardhinau rājan pṛthag āstāṃ parasparam /
MBh, 14, 5, 8.1 yājyastvaṅgirasaḥ pūrvam āsīd rājā karaṃdhamaḥ /
MBh, 14, 5, 11.3 vikrameṇa guṇaiścaiva pitevāsīt sa pārthivaḥ //
MBh, 14, 5, 14.1 śuciḥ sa guṇavān āsīnmaruttaḥ pṛthivīpatiḥ /
MBh, 14, 5, 25.1 hiraṇyaretaso 'mbhaḥ syāt parivarteta medinī /
MBh, 14, 6, 5.2 yājyo 'smi bhavataḥ sādho tat prāpnuhi vidhatsva ca //
MBh, 14, 6, 6.3 vṛto 'smi devarājena pratijñātaṃ ca tasya me //
MBh, 14, 6, 7.2 pitryam asmi tava kṣetraṃ bahu manye ca te bhṛśam /
MBh, 14, 6, 7.3 na cāsmy ayājyatāṃ prāpto bhajamānaṃ bhajasva mām //
MBh, 14, 6, 8.3 marutta gaccha vā mā vā nivṛtto 'smyadya yājanāt //
MBh, 14, 6, 12.1 rājarṣe nātihṛṣṭo 'si kaccit kṣemaṃ tavānagha /
MBh, 14, 6, 12.2 kva gato 'si kuto vedam aprītisthānam āgatam //
MBh, 14, 6, 15.1 gato 'smyaṅgirasaḥ putraṃ devācāryaṃ bṛhaspatim /
MBh, 14, 6, 16.2 parityaktaśca guruṇā dūṣitaścāsmi nārada //
MBh, 14, 7, 1.2 katham asmi tvayā jñātaḥ kena vā kathito 'smi te /
MBh, 14, 7, 1.2 katham asmi tvayā jñātaḥ kena vā kathito 'smi te /
MBh, 14, 7, 15.2 evam astviti cāpyukto bhrātrā te balavṛtrahā //
MBh, 14, 7, 18.2 pratyākhyāto hi tenāsmi tathānapakṛte sati //
MBh, 14, 7, 18.2 pratyākhyāto hi tenāsmi tathānapakṛte sati //
MBh, 14, 7, 21.1 sthairyam atra kathaṃ te syāt sa tvaṃ niḥsaṃśayaṃ kuru /
MBh, 14, 9, 1.3 kaccid devānāṃ sukhakāmo 'si vipra kaccid devāstvāṃ paripālayanti //
MBh, 14, 9, 2.3 tathā devānāṃ sukhakāmo 'smi śakra devāśca māṃ subhṛśaṃ pālayanti //
MBh, 14, 9, 5.2 sarvān kāmān anujāto 'si vipra yastvaṃ devānāṃ mantrayase purodhāḥ /
MBh, 14, 9, 7.1 ato 'smi devendra vivarṇarūpaḥ sapatno me vardhate tanniśamya /
MBh, 14, 9, 15.2 ayaṃ gurur yājayitā nṛpa tvāṃ martyaṃ santam amaraṃ tvāṃ karotu //
MBh, 14, 9, 16.3 nāsau devaṃ yājayitvā mahendraṃ martyaṃ santaṃ yājayann adya śobhet //
MBh, 14, 9, 28.3 evaṃvidhasyeha satastavāsau kathaṃ vṛtrastridivaṃ prāg jahāra //
MBh, 14, 10, 5.3 mitradrohe niṣkṛtir vai yathaiva nāstīti lokeṣu sadaiva vādaḥ //
MBh, 14, 10, 22.2 śivena māṃ paśya namaśca te 'stu prāpto yajñaḥ saphalaṃ jīvitaṃ me /
MBh, 14, 10, 24.2 yadi prītastvam asi vai devarāja tasmāt svayaṃ śādhi yajñe vidhānam /
MBh, 14, 12, 11.1 yacca te droṇabhīṣmābhyāṃ yuddham āsīd ariṃdama /
MBh, 14, 13, 2.2 yo dharmo yat sukhaṃ caiva dviṣatām astu tat tathā //
MBh, 14, 13, 6.2 mamatvaṃ yasya naiva syāt kiṃ tayā sa kariṣyati //
MBh, 14, 13, 9.1 kāmātmānaṃ na praśaṃsanti loke na cākāmāt kācid asti pravṛttiḥ /
MBh, 14, 13, 20.1 mā te vyathāstu nihatān bandhūn vīkṣya punaḥ punaḥ /
MBh, 14, 15, 23.1 śiṣṭo yudhiṣṭhiro 'smābhiḥ śāstā sann api pāṇḍavaḥ /
MBh, 14, 16, 7.1 mama kautūhalaṃ tvasti teṣvartheṣu punaḥ prabho /
MBh, 14, 16, 10.2 nūnam aśraddadhāno 'si durmedhāścāsi pāṇḍava //
MBh, 14, 16, 10.2 nūnam aśraddadhāno 'si durmedhāścāsi pāṇḍava //
MBh, 14, 16, 40.2 prīto 'smi te mahāprājña brūhi kiṃ karavāṇi te //
MBh, 14, 16, 42.1 bhṛśaṃ prīto 'smi bhavataścāritreṇa vicakṣaṇa /
MBh, 14, 16, 43.2 yenāhaṃ bhavatā buddho medhāvī hyasi kāśyapa //
MBh, 14, 17, 37.2 tatrāpi ca viśeṣo 'sti divi nīcoccamadhyamaḥ //
MBh, 14, 17, 38.1 na tatrāpyasti saṃtoṣo dṛṣṭvā dīptatarāṃ śriyam /
MBh, 14, 18, 1.2 śubhānām aśubhānāṃ ca neha nāśo 'sti karmaṇām /
MBh, 14, 18, 2.2 tathā syād vipulaṃ puṇyaṃ śuddhena manasā kṛtam //
MBh, 14, 18, 3.1 pāpaṃ cāpi tathaiva syāt pāpena manasā kṛtam /
MBh, 14, 19, 1.2 yaḥ syād ekāyane līnastūṣṇīṃ kiṃcid acintayan /
MBh, 14, 19, 43.2 āsādayati tad brahma yad dṛṣṭvā syāt pradhānavit //
MBh, 14, 19, 56.1 evaṃ hi dharmam āsthāya ye 'pi syuḥ pāpayonayaḥ /
MBh, 14, 19, 58.3 ataḥ paraṃ sukhaṃ tvanyat kiṃ nu syād bharatarṣabha //
MBh, 14, 19, 60.1 etāvad eva vaktavyaṃ nāto bhūyo 'sti kiṃcana /
MBh, 14, 21, 12.2 tanmano jaṅgamaṃ nāma tasmād asi garīyasī //
MBh, 14, 21, 13.1 yasmād asi ca mā vocaḥ svayam abhyetya śobhane /
MBh, 14, 22, 3.1 sūkṣme 'vakāśe santaste na paśyantītaretaram /
MBh, 14, 22, 4.2 sūkṣme 'vakāśe santaste kathaṃ nānyonyadarśinaḥ /
MBh, 14, 22, 15.2 pravaraṃ sarvabhūtānām aham asmi sanātanam //
MBh, 14, 22, 29.2 asmān ṛte nāsti tavopalabdhis tvām apy ṛte 'smānna bhajeta harṣaḥ //
MBh, 14, 23, 10.2 na tvaṃ śreṣṭho 'si naḥ prāṇa apāno hi vaśe tava /
MBh, 14, 23, 12.2 apāna na tvaṃ śreṣṭho 'si prāṇo hi vaśagastava //
MBh, 14, 23, 13.2 śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā //
MBh, 14, 23, 15.3 na tvaṃ śreṣṭho 'si no vyāna samāno hi vaśe tava //
MBh, 14, 23, 16.2 śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā //
MBh, 14, 23, 18.3 samāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava //
MBh, 14, 23, 19.2 śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā //
MBh, 14, 23, 21.3 udāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava //
MBh, 14, 24, 18.1 saccāsaccaiva tad dvaṃdvaṃ tayor madhye hutāśanaḥ /
MBh, 14, 26, 1.2 ekaḥ śāstā na dvitīyo 'sti śāstā yathā niyukto 'smi tathā carāmi /
MBh, 14, 26, 1.2 ekaḥ śāstā na dvitīyo 'sti śāstā yathā niyukto 'smi tathā carāmi /
MBh, 14, 26, 2.1 eko gurur nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 26, 3.1 eko bandhur nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 26, 4.1 ekaḥ śrotā nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 26, 5.1 eko dveṣṭā nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 27, 2.2 tad atītya mahādurgaṃ praviṣṭo 'smi mahad vanam //
MBh, 14, 27, 4.2 na tad asti pṛthagbhāve kiṃcid anyat tataḥ samam /
MBh, 14, 27, 4.3 na tad astyapṛthagbhāve kiṃcid dūrataraṃ tataḥ //
MBh, 14, 27, 5.1 tasmāddhrasvataraṃ nāsti na tato 'sti bṛhattaram /
MBh, 14, 27, 5.1 tasmāddhrasvataraṃ nāsti na tato 'sti bṛhattaram /
MBh, 14, 27, 5.2 nāsti tasmād duḥkhataraṃ nāstyanyat tatsamaṃ sukham //
MBh, 14, 27, 5.2 nāsti tasmād duḥkhataraṃ nāstyanyat tatsamaṃ sukham //
MBh, 14, 27, 14.1 eko hyagniḥ sumanā brāhmaṇo 'tra pañcendriyāṇi samidhaścātra santi /
MBh, 14, 27, 17.1 ye 'dhigacchanti tat santasteṣāṃ nāsti bhayaṃ punaḥ /
MBh, 14, 27, 21.1 girayaḥ parvatāścaiva santi tatra samāsataḥ /
MBh, 14, 28, 3.2 tasmiṃstiṣṭhannāsmi śakyaḥ kathaṃcit kāmakrodhābhyāṃ jarayā mṛtyunā ca //
MBh, 14, 28, 10.2 āgame vartamānasya na me doṣo 'sti kaścana //
MBh, 14, 28, 21.1 prāṇādāne ca nityo 'si hiṃsāyāṃ vartate bhavān /
MBh, 14, 28, 21.2 nāsti ceṣṭā vinā hiṃsāṃ kiṃ vā tvaṃ manyase dvija //
MBh, 14, 28, 26.2 mataṃ mantuṃ kratuṃ kartuṃ nāparādho 'sti me dvija //
MBh, 14, 29, 22.3 na hi yuktaṃ tvayā hantuṃ brāhmaṇena satā nṛpān //
MBh, 14, 30, 29.3 iti paścānmayā jñātaṃ yogānnāsti paraṃ sukham //
MBh, 14, 31, 12.2 etad rājyaṃ nānyad astīti vidyād yastvatra rājā vijito mamaikaḥ //
MBh, 14, 32, 8.1 pitṛpaitāmahe rājye vaśye janapade sati /
MBh, 14, 32, 12.1 pitṛpaitāmahe rājye vaśye janapade sati /
MBh, 14, 33, 1.3 vipro 'smi mukto 'smi vanecaro 'smi gṛhasthadharmā brahmacārī tathāsmi //
MBh, 14, 33, 1.3 vipro 'smi mukto 'smi vanecaro 'smi gṛhasthadharmā brahmacārī tathāsmi //
MBh, 14, 33, 1.3 vipro 'smi mukto 'smi vanecaro 'smi gṛhasthadharmā brahmacārī tathāsmi //
MBh, 14, 33, 1.3 vipro 'smi mukto 'smi vanecaro 'smi gṛhasthadharmā brahmacārī tathāsmi //
MBh, 14, 33, 2.1 nāham asmi yathā māṃ tvaṃ paśyase cakṣuṣā śubhe /
MBh, 14, 33, 8.1 tasmāt te subhage nāsti paralokakṛtaṃ bhayam /
MBh, 14, 35, 8.3 ke panthānaḥ śivāḥ santi kiṃ sukhaṃ kiṃ ca duṣkṛtam //
MBh, 14, 35, 19.2 ke no mārgāḥ śivāśca syuḥ kiṃ satyaṃ kiṃ ca duṣkṛtam //
MBh, 14, 35, 30.2 gārhasthyaṃ tu dvitīyaṃ syād vānaprastham ataḥ param /
MBh, 14, 36, 6.2 rajasaścāpi sattvaṃ syāt sattvasya mithunaṃ tamaḥ //
MBh, 14, 37, 11.1 idaṃ me syād idaṃ me syāt sneho guṇasamudbhavaḥ /
MBh, 14, 37, 11.1 idaṃ me syād idaṃ me syāt sneho guṇasamudbhavaḥ /
MBh, 14, 38, 4.2 evaṃ yo yuktadharmaḥ syāt so 'mutrānantyam aśnute //
MBh, 14, 39, 23.2 sad asaccaiva tat sarvam avyaktaṃ triguṇaṃ smṛtam /
MBh, 14, 42, 6.2 kriyākāraṇayuktāḥ syur anityā mohasaṃjñitāḥ //
MBh, 14, 42, 26.1 etad yo veda vidhivat sa muktaḥ syād dvijarṣabhāḥ /
MBh, 14, 45, 19.1 nityayajñopavītī syācchuklavāsāḥ śucivrataḥ /
MBh, 14, 46, 5.2 sarvaṃ kāṣāyaraktaṃ syād vāso vāpi dvijasya ha //
MBh, 14, 46, 13.2 yadbhakṣaḥ syāt tato dadyād bhikṣāṃ nityam atandritaḥ //
MBh, 14, 46, 36.1 aṣṭāsveteṣu yuktaḥ syād vrateṣu niyatendriyaḥ /
MBh, 14, 48, 8.2 sattvaṃ ca puruṣaścaikastatra nāsti vicāraṇā //
MBh, 14, 48, 12.1 matsyo yathānyaḥ syād apsu saṃprayogastathānayoḥ /
MBh, 14, 48, 15.1 ūrdhvaṃ dehād vadantyeke naitad astīti cāpare /
MBh, 14, 48, 16.1 anityaṃ nityam ityeke nāstyastītyapi cāpare /
MBh, 14, 48, 16.1 anityaṃ nityam ityeke nāstyastītyapi cāpare /
MBh, 14, 48, 19.2 deśakālāvubhau kecinnaitad astīti cāpare /
MBh, 14, 48, 20.2 upāsyasādhanaṃ tveke naitad astīti cāpare //
MBh, 14, 48, 21.2 puṇyena yaśasetyeke naitad astīti cāpare //
MBh, 14, 49, 12.3 evam evāpyasaṃsaktaḥ puruṣaḥ syānna saṃśayaḥ //
MBh, 14, 50, 35.2 lakṣaṇaṃ hi prasādasya yathā syāt svapnadarśanam //
MBh, 14, 50, 46.1 mayi ced asti te prītir nityaṃ kurukulodvaha /
MBh, 14, 51, 8.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
MBh, 14, 51, 15.1 vidito me 'si durdharṣa nāradād devalāt tathā /
MBh, 14, 51, 50.2 yad asti cānyad draviṇaṃ gṛheṣu me tvam eva tasyeśvara nityam īśvaraḥ //
MBh, 14, 52, 4.1 tasya prayāṇe yānyāsannimittāni mahātmanaḥ /
MBh, 14, 52, 11.1 abhisaṃdhāya tān vīrān upāvṛtto 'si keśava /
MBh, 14, 52, 22.1 tvayā hi śaktena satā mithyācāreṇa mādhava /
MBh, 14, 52, 23.3 gṛhāṇānunayaṃ cāpi tapasvī hyasi bhārgava //
MBh, 14, 53, 5.1 sad asaccaiva yat prāhur avyaktaṃ vyaktam eva ca /
MBh, 14, 53, 7.1 asacca sadasaccaiva yad viśvaṃ sadasataḥ param /
MBh, 14, 53, 7.1 asacca sadasaccaiva yad viśvaṃ sadasataḥ param /
MBh, 14, 53, 7.2 tataḥ paraṃ nāsti caiva devadevāt sanātanāt //
MBh, 14, 54, 1.3 nūnaṃ bhavatprasādo 'yam iti me nāsti saṃśayaḥ //
MBh, 14, 54, 6.2 viśvakarmannamaste 'stu yasya te rūpam īdṛśam /
MBh, 14, 54, 13.3 eṣṭavye sati cintyo 'ham ityuktvā dvārakāṃ yayau //
MBh, 14, 55, 3.1 sarveṣām ṛṣiputrāṇām eṣa cāsīnmanorathaḥ /
MBh, 14, 55, 26.2 tad ānayeyaṃ tapasā na hi me 'trāsti saṃśayaḥ //
MBh, 14, 55, 27.2 parituṣṭāsmi te putra nityaṃ bhagavatā saha /
MBh, 14, 55, 35.1 ityuktaḥ prāha tāṃ patnīm evam astviti gautamaḥ /
MBh, 14, 56, 3.1 diṣṭyā tvam asi kalyāṇa ṣaṣṭhe kāle mamāntikam /
MBh, 14, 56, 6.2 evam astu mahārāja samayaḥ kriyatāṃ tu me /
MBh, 14, 56, 10.1 satyaṃ te pratijānāmi nātra mithyāsti kiṃcana /
MBh, 14, 56, 11.3 yadi cāsmi pratigrāhyaḥ sāṃprataṃ tad bravīhi me //
MBh, 14, 57, 10.3 chettāsmi saṃśayaṃ te 'dya na me 'trāsti vicāraṇā //
MBh, 14, 59, 1.2 śrutavān asmi vārṣṇeya saṃgrāmaṃ paramādbhutam /
MBh, 14, 60, 34.1 kule mahati jātāsi kṣatriyāṇāṃ mahātmanām /
MBh, 14, 61, 14.2 puroktaṃ tat tathā bhāvi mā te 'trāstu vicāraṇā //
MBh, 14, 63, 13.1 na naḥ kālātyayo vai syād ihaiva parilambatām /
MBh, 14, 64, 14.1 teṣāṃ lakṣaṇam apyāsīnmahān karapuṭastathā /
MBh, 14, 64, 15.1 vāhanaṃ pāṇḍuputrasya tatrāsīt tu viśāṃ pate /
MBh, 14, 66, 18.1 prabhāvajñāsmi te kṛṣṇa tasmād etad bravīmi te /
MBh, 14, 67, 15.2 aham eva vinaṣṭā syāṃ nedam evaṃgataṃ bhavet //
MBh, 14, 67, 18.1 asmin hi bahavaḥ sādho ye mamāsanmanorathāḥ /
MBh, 14, 67, 19.1 āsīnmama matiḥ kṛṣṇa pūrṇotsaṅgā janārdana /
MBh, 14, 68, 6.1 dharmajñasya sutaḥ saṃstvam adharmam avabudhyase /
MBh, 14, 68, 8.2 martavye sati jīvāmi hatasvastir akiṃcanā //
MBh, 14, 69, 2.2 antarikṣe ca vāg āsīt sādhu keśava sādhviti //
MBh, 14, 69, 11.2 manaḥprahlādanaścāsīt sarvalokasya bhārata //
MBh, 14, 69, 16.1 rājamārgāśca tatrāsan sumanobhir alaṃkṛtāḥ /
MBh, 14, 69, 17.2 āsīd vaiśravaṇasyeva nivāsastat puraṃ tadā //
MBh, 14, 70, 3.2 dyāvāpṛthivyau khaṃ caiva śabdenāsīt samāvṛtam //
MBh, 14, 70, 21.2 tvayīṣṭavati dharmajña vipāpmā syām ahaṃ vibho /
MBh, 14, 71, 23.2 tair vigraho yathā na syāt tathā kāryaṃ tvayānagha //
MBh, 14, 72, 13.2 svasti te 'stu vrajāriṣṭaṃ punaścaihīti bhārata //
MBh, 14, 72, 20.1 tatra yuddhāni vṛttāni yānyāsan pāṇḍavasya ha /
MBh, 14, 72, 23.1 tatra saṃkalanā nāsti rājñām ayutaśastadā /
MBh, 14, 73, 23.2 indrasyevāyudhasyāsīd rūpaṃ bharatasattama //
MBh, 14, 75, 24.2 uttiṣṭha na bhayaṃ te 'sti svastimān gaccha pārthiva //
MBh, 14, 76, 14.2 trailokyam abhavad rājan raviścāsīd rajo'ruṇaḥ //
MBh, 14, 76, 20.1 evam āsīt tadā vīre śaravarṣābhisaṃvṛte /
MBh, 14, 77, 8.2 kathaṃ tanna mṛṣeha syād dharmarājavacaḥ śubham //
MBh, 14, 77, 10.2 yaśca vakṣyati saṃgrāme tavāsmīti parājitaḥ //
MBh, 14, 77, 34.1 tam ādāya naravyāghra samprāptāsmi tavāntikam /
MBh, 14, 78, 5.1 dhik tvām astu sudurbuddhiṃ kṣatradharmāviśāradam /
MBh, 14, 78, 6.1 na tvayā puruṣārthaśca kaścid astīha jīvatā /
MBh, 14, 78, 25.2 sadṛśaṃ karma te dṛṣṭvā prītimān asmi putraka //
MBh, 14, 79, 4.1 nanu tvam ārye dharmajñā nanu cāsi pativratā /
MBh, 14, 79, 11.2 sa kasmāt prāṇado 'nyeṣāṃ prāṇān saṃtyaktavān asi //
MBh, 14, 79, 14.1 nāparādho 'sti subhage narāṇāṃ bahubhāryatā /
MBh, 14, 79, 15.2 sakhyaṃ samabhijānīhi satyaṃ saṃgatam astu te //
MBh, 14, 79, 18.2 tataḥ prāyam upāsīnā tūṣṇīm āsījjanādhipa //
MBh, 14, 80, 12.2 prāyaścittaṃ hi nāstyanyaddhatvādya pitaraṃ mama //
MBh, 14, 81, 7.1 tasmād asi mayā putra yuddhārthaṃ paricoditaḥ /
MBh, 14, 82, 2.1 kaccit kuśalakāmāsi rājño 'sya bhujagātmaje /
MBh, 14, 82, 5.2 na me tvam aparāddho 'si na nṛpo babhruvāhanaḥ /
MBh, 14, 82, 11.1 eṣā tu vihitā śāntiḥ putrād yāṃ prāptavān asi /
MBh, 14, 82, 15.2 śāpena yojayāmeti tathāstviti ca sābravīt //
MBh, 14, 82, 20.1 tacchrutvā tvaṃ mayā tasmācchāpād asi vimokṣitaḥ /
MBh, 14, 82, 21.1 ātmā putraḥ smṛtastasmāt tenehāsi parājitaḥ /
MBh, 14, 82, 22.2 sarvaṃ me supriyaṃ devi yad etat kṛtavatyasi //
MBh, 14, 82, 31.2 svasti te 'stu gamiṣyāmi na sthānaṃ vidyate mama //
MBh, 14, 84, 11.2 tathā kollagireyaiśca yuddham āsīt kirīṭinaḥ //
MBh, 14, 84, 19.1 tatra gāndhārarājena yuddham āsīnmahātmanaḥ /
MBh, 14, 85, 9.3 alaṃ yuddhena te vīra na te 'styadya parājayaḥ //
MBh, 14, 86, 23.1 ye ca dvijātipravarāstatrāsan pṛthivīpate /
MBh, 14, 88, 16.2 na tad ātyayikaṃ hi syād yad arghyānayane bhavet //
MBh, 14, 89, 2.2 punar āsan hṛṣīkeśa tatra tatreti me śrutam //
MBh, 14, 89, 4.2 kiṃ nu tasya śarīre 'sti sarvalakṣaṇapūjite /
MBh, 14, 89, 17.2 diṣṭyāsi pārtha kuśalī dhanyo rājā yudhiṣṭhiraḥ //
MBh, 14, 90, 19.1 na teṣāṃ skhalitaṃ tatra nāsīd apahutaṃ tathā /
MBh, 14, 90, 25.1 nāṣaḍaṅgavid atrāsīt sadasyastasya dhīmataḥ /
MBh, 14, 90, 31.1 catuścityaḥ sa tasyāsīd aṣṭādaśakarātmakaḥ /
MBh, 14, 90, 34.1 yūpeṣu niyataṃ cāsīt paśūnāṃ triśataṃ tathā /
MBh, 14, 91, 5.1 śiṣṭānyaṅgāni yānyāsaṃstasyāśvasya narādhipa /
MBh, 14, 91, 15.1 tato 'ntarikṣe vāg āsīt sādhu sādhviti bhārata /
MBh, 14, 91, 17.2 hiraṇyaṃ dīyatām ebhyo dvijātibhyo dharāstu te //
MBh, 14, 93, 5.1 kapotadharmiṇastasya durbhikṣe sati dāruṇe /
MBh, 14, 93, 26.1 pālanāddhi patistvaṃ me bhartāsi bharaṇānmama /
MBh, 14, 93, 37.2 apatyam asmi te putrastrāṇāt putro hi viśrutaḥ /
MBh, 14, 93, 57.2 yathāśakti vimuktena prīto 'smi dvijasattama //
MBh, 14, 93, 80.2 ārohata yathākāmaṃ dharmo 'smi dvija paśya mām //
MBh, 14, 93, 86.1 katham evaṃvidhaṃ me syād anyat pārśvam iti dvijāḥ /
MBh, 14, 95, 1.2 dharmāgatena tyāgena bhagavan sarvam asti cet /
MBh, 14, 95, 1.3 etanme sarvam ācakṣva kuśalo hyasi bhāṣitum //
MBh, 14, 95, 6.1 tatrāgnikalpā hotāra āsan satre mahātmanaḥ /
MBh, 14, 95, 23.2 triṣu lokeṣu yaccāsti tad ihāgacchatāṃ svayam //
MBh, 14, 95, 27.2 svair eva yajñaistuṣṭāḥ smo nyāyenecchāmahe vayam //
MBh, 14, 95, 28.2 tanno 'stu svakṛtair yajñair nānyato mṛgayāmahe //
MBh, 14, 96, 7.1 jito 'smīti bhṛguśreṣṭha bhṛgavo hy atiroṣaṇāḥ /
MBh, 14, 96, 7.2 loke mithyāpravādo 'yaṃ yat tvayāsmi parājitaḥ //
MBh, 14, 96, 9.2 sākṣād dṛṣṭo 'si me krodha gaccha tvaṃ vigatajvaraḥ /
MBh, 14, 96, 14.2 muktaḥ śāpāt tataḥ krodho dharmo hy āsīd yudhiṣṭhiraḥ //
MBh, 15, 1, 1.3 katham āsanmahārāje dhṛtarāṣṭre mahātmani //
MBh, 15, 1, 2.2 katham āsīddhataiśvaryo gāndhārī ca yaśasvinī //
MBh, 15, 2, 8.1 kathaṃ nu rājā vṛddhaḥ san putraśokasamāhataḥ /
MBh, 15, 3, 3.2 sadaiva prītimatyāsīt tanayeṣu nijeṣviva //
MBh, 15, 5, 9.2 asya pāpasya śuddhyarthaṃ niyato 'smi sudurmatiḥ //
MBh, 15, 5, 14.2 sukham asmyuṣitaḥ putra tvayā suparipālitaḥ //
MBh, 15, 5, 23.1 tvaṃ cāpi phalabhāk tāta tapasaḥ pārthivo hyasi /
MBh, 15, 6, 1.3 dhiṅ mām astu sudurbuddhiṃ rājyasaktaṃ pramādinam //
MBh, 15, 6, 3.1 aho 'smi vañcito mūḍho bhavatā gūḍhabuddhinā /
MBh, 15, 6, 7.2 astu rājā mahārāja yaṃ cānyaṃ manyate bhavān //
MBh, 15, 6, 17.1 ciram asmyuṣitaḥ putra ciraṃ śuśrūṣitastvayā /
MBh, 15, 6, 25.1 dhig astu mām adharmajñaṃ dhig buddhiṃ dhik ca me śrutam /
MBh, 15, 7, 5.2 labdhvā saṃjīvito 'smīti manye kurukulodvaha //
MBh, 15, 8, 18.2 tathāstviti ca tenoktaḥ kaunteyena yayau vanam //
MBh, 15, 9, 9.2 rājyaṃ dharmaṃ ca kaunteya vidvān asi nibodha tat //
MBh, 15, 9, 16.1 puraṃ ca te suguptaṃ syād dṛḍhaprākāratoraṇam /
MBh, 15, 9, 19.2 striyaśca te suguptāḥ syur vṛddhair āptair adhiṣṭhitāḥ /
MBh, 15, 9, 26.2 yathā syād viditaṃ rājaṃstathā kāryam ariṃdama //
MBh, 15, 10, 16.2 avicālyāśca te te syur yathā merur mahāgiriḥ //
MBh, 15, 11, 8.1 dravyāṇāṃ saṃcayaścaiva kartavyaḥ syānmahāṃstathā /
MBh, 15, 11, 9.1 tadā sarvaṃ vidheyaṃ syāt sthānaṃ ca na vibhājayet /
MBh, 15, 11, 19.2 krameṇānena mokṣaḥ syāccharīram api kevalam //
MBh, 15, 12, 21.1 bhīṣmeṇa pūrvam ukto 'si kṛṣṇena vidureṇa ca /
MBh, 15, 13, 17.2 na cānyeṣvasti deśeṣu rājñām iti matir mama //
MBh, 15, 13, 18.1 śrānto 'smi vayasānena tathā putravinākṛtaḥ /
MBh, 15, 13, 18.2 upavāsakṛśaścāsmi gāndhārīsahito 'naghāḥ //
MBh, 15, 13, 19.1 yudhiṣṭhiragate rājye prāptaścāsmi sukhaṃ mahat /
MBh, 15, 14, 5.2 vimardaḥ sumahān āsīd anayānmatkṛtād atha //
MBh, 15, 15, 15.2 rājāsīd yaḥ prajāpālaḥ prajānām apriyo bhavet //
MBh, 15, 15, 21.3 vayam āsma yathā samyag bhavato viditaṃ tathā //
MBh, 15, 16, 22.1 adharmiṣṭhān api sataḥ kuntīputrā mahārathāḥ /
MBh, 15, 17, 13.2 ayaśasyam ato 'nyat syād adharmyaṃ ca mahābhuja //
MBh, 15, 17, 14.2 arhastvam asi dātuṃ vai nādātuṃ bharatarṣabha /
MBh, 15, 18, 10.1 yanmamāsti dhanaṃ kiṃcid arjunasya ca veśmani /
MBh, 15, 18, 12.2 dhanāni ceti viddhi tvaṃ kṣattar nāstyatra saṃśayaḥ //
MBh, 15, 19, 9.2 prasādayāva nṛpate bhavān prabhur ihāsti yat //
MBh, 15, 20, 15.1 pariśrānto yadāsīt sa dadad dānānyanekaśaḥ /
MBh, 15, 21, 11.1 tāsāṃ nādo rudatīnāṃ tadāsīd rājan duḥkhāt kurarīṇām ivoccaiḥ /
MBh, 15, 23, 4.2 mā pareṣāṃ mukhaprekṣāḥ sthetyevaṃ tat kṛtaṃ mayā //
MBh, 15, 23, 5.2 punar vane na duḥkhī syā iti coddharṣaṇaṃ kṛtam //
MBh, 15, 23, 21.2 dharme te dhīyatāṃ buddhir manaste mahad astu ca //
MBh, 15, 24, 2.1 tataḥ śabdo mahān āsīt sarveṣām eva bhārata /
MBh, 15, 24, 8.1 gāndhāri parituṣṭo 'smi vadhvāḥ śuśrūṣaṇena vai /
MBh, 15, 24, 15.1 sarve cāsannirutsāhāḥ pāṇḍavā jātamanyavaḥ /
MBh, 15, 25, 10.1 sa hi rājā mahān āsīt kekayeṣu paraṃtapaḥ /
MBh, 15, 26, 6.1 purā prajāpatisamo rājāsīd akutobhayaḥ /
MBh, 15, 26, 11.1 tathā pṛṣadhro nāmāsīd rājā vajradharopamaḥ /
MBh, 15, 26, 14.1 śaśalomā ca nāmāsīd rājā paramadhārmikaḥ /
MBh, 15, 27, 3.1 asti kācid vivakṣā tu mama tāṃ gadataḥ śṛṇu /
MBh, 15, 27, 8.2 dṛṣṭavān asmi rājarṣe tatra pāṇḍuṃ narādhipam //
MBh, 15, 28, 15.2 nātiprītiyute devyau tadāstām aprahṛṣṭavat //
MBh, 15, 29, 16.1 eṣā te 'stu matir nityaṃ dharme te ramatāṃ manaḥ /
MBh, 15, 32, 8.2 manuṣyaloke sakale samo 'sti yayor na rūpe na bale na śīle //
MBh, 15, 33, 1.2 yudhiṣṭhira mahābāho kaccit tāta kuśalyasi /
MBh, 15, 33, 23.1 yudhiṣṭhiro 'ham asmīti vākyam uktvāgrataḥ sthitaḥ /
MBh, 15, 34, 2.1 tatra tatra kathāścāsaṃsteṣāṃ dharmārthalakṣaṇāḥ /
MBh, 15, 35, 8.2 kaccid viśuddhabhāvo 'si jātajñāno narādhipa //
MBh, 15, 35, 10.1 kaccit te nānutāpo 'sti vanavāsena bhārata /
MBh, 15, 36, 21.2 pravaṇo 'smi varaṃ dātuṃ paśya me tapaso balam //
MBh, 15, 36, 23.1 dhanyo 'smyanugṛhīto 'smi saphalaṃ jīvitaṃ ca me /
MBh, 15, 36, 23.1 dhanyo 'smyanugṛhīto 'smi saphalaṃ jīvitaṃ ca me /
MBh, 15, 37, 6.1 lokān anyān samartho 'si sraṣṭuṃ sarvāṃstapobalāt /
MBh, 15, 38, 1.2 bhagavañśvaśuro me 'si daivatasyāpi daivatam /
MBh, 15, 38, 5.2 evam astviti ca prāha punar eva sa māṃ dvijaḥ //
MBh, 15, 38, 20.1 aparādhaśca te nāsti kanyābhāvaṃ gatā hyasi /
MBh, 15, 38, 20.1 aparādhaśca te nāsti kanyābhāvaṃ gatā hyasi /
MBh, 15, 38, 21.1 santi devanikāyāśca saṃkalpājjanayanti ye /
MBh, 15, 39, 3.2 yathāsmi codito rājñā bhavatyā pṛthayaiva ca //
MBh, 15, 39, 4.2 kṣatradharmaparāḥ santastathā hi nidhanaṃ gatāḥ //
MBh, 15, 40, 1.3 vyāsam abhyagaman sarve ye tatrāsan samāgatāḥ //
MBh, 15, 41, 25.2 jahṛṣur muditāścāsann anyadehagatā api //
MBh, 15, 42, 14.2 asaṅge saṃgamo nāsti duḥkhaṃ bhuvi viyogajam //
MBh, 15, 42, 16.2 nāhaṃ taṃ vedmi nāsau māṃ na ca me 'sti virāgatā //
MBh, 15, 43, 5.1 priyaṃ me syāt kṛtārthaśca syām ahaṃ kṛtaniścayaḥ /
MBh, 15, 43, 5.1 priyaṃ me syāt kṛtārthaśca syām ahaṃ kṛtaniścayaḥ /
MBh, 15, 44, 29.2 tapaso hi paraṃ nāsti tapasā vindate mahat //
MBh, 15, 44, 40.1 āgamā vaḥ śivāḥ santu svasthā bhavata putrakāḥ /
MBh, 15, 45, 5.2 ciradṛṣṭo 'si me rājann āgato 'smi tapovanāt /
MBh, 15, 45, 5.2 ciradṛṣṭo 'si me rājann āgato 'smi tapovanāt /
MBh, 15, 45, 17.2 gāndhāryāstu pṛthā rājaṃścakṣur āsīd aninditā //
MBh, 15, 45, 30.2 saṃnirudhyendriyagrāmam āsīt kāṣṭhopamastadā //
MBh, 16, 4, 41.2 nāsīt palāyane buddhir vadhyamānasya kasyacit //
MBh, 16, 5, 17.1 sarvaṃ hi tena prāk tadā vittam āsīd gāndhāryā yad vākyam uktaḥ sa pūrvam /
MBh, 16, 6, 3.2 prayayau mātulaṃ draṣṭuṃ nedam astīti cābravīt //
MBh, 16, 6, 6.2 tāsām āsīnmahānnādo dṛṣṭvaivārjunam āgatam //
MBh, 16, 7, 7.2 tāvubhau vṛṣṇināśasya mukham āstāṃ dhanaṃjaya //
MBh, 16, 7, 14.3 āgantā kṣipram eveha na me 'trāsti vicāraṇā //
MBh, 16, 7, 21.1 na ca bhokṣye na jīviṣye diṣṭyā prāpto 'si pāṇḍava /
MBh, 16, 8, 16.1 tataḥ śabdo mahān āsīd vasudevasya veśmani /
MBh, 16, 8, 50.1 nivartadhvam adharmajñā yadi stha na mumūrṣavaḥ /
MBh, 16, 8, 53.1 cakāra sajyaṃ kṛcchreṇa saṃbhrame tumule sati /
MBh, 16, 8, 64.2 nyavartata tato rājannedam astīti cābravīt //
MBh, 16, 9, 2.2 arjuno 'smīti nāmāsmai nivedyābhyavadat tataḥ //
MBh, 16, 9, 3.1 svāgataṃ te 'stv iti prāha muniḥ satyavatīsutaḥ /
MBh, 16, 9, 5.2 yuddhe parājito vāsi gataśrīr iva lakṣyase //
MBh, 17, 1, 37.2 parityajya vanaṃ yātu nānenārtho 'sti kaścana //
MBh, 17, 1, 38.1 cakraratnaṃ tu yat kṛṣṇe sthitam āsīnmahātmani /
MBh, 17, 2, 16.1 rūpeṇa matsamo nāsti kaścid ityasya darśanam /
MBh, 17, 2, 25.3 anavekṣya paraṃ pārtha tenāsi patitaḥ kṣitau //
MBh, 17, 3, 8.3 samprāpto 'dya svargasukhāni ca tvaṃ tyaja śvānaṃ nātra nṛśaṃsam asti //
MBh, 17, 3, 9.3 mā me śriyā saṃgamanaṃ tayāstu yasyāḥ kṛte bhaktajanaṃ tyajeyam //
MBh, 17, 3, 10.2 svarge loke śvavatāṃ nāsti dhiṣṇyam iṣṭāpūrtaṃ krodhavaśā haranti /
MBh, 17, 3, 10.3 tato vicārya kriyatāṃ dharmarāja tyaja śvānaṃ nātra nṛśaṃsam asti //
MBh, 17, 3, 17.1 abhijāto 'si rājendra pitur vṛttena medhayā /
MBh, 17, 3, 18.1 purā dvaitavane cāsi mayā putra parīkṣitaḥ /
MBh, 17, 3, 20.2 tasmāt svarge na te tulyaḥ kaścid asti narādhipa //
MBh, 17, 3, 21.2 prāpto 'si bharataśreṣṭha divyāṃ gatim anuttamām //
MBh, 17, 3, 32.1 siddhiṃ prāpto 'si paramāṃ yathā nānyaḥ pumān kvacit /
MBh, 18, 1, 2.1 etad icchāmyahaṃ śrotuṃ sarvaviccāsi me mataḥ /
MBh, 18, 2, 29.1 nivartitavyaṃ hi mayā tathāsmyukto divaukasaiḥ /
MBh, 18, 2, 29.2 yadi śrānto 'si rājendra tvam athāgantum arhasi //
MBh, 18, 2, 44.1 ya ime pāpagandhe 'smin deśe santi sudāruṇe /
MBh, 18, 2, 48.1 kiṃ nu supto 'smi jāgarmi cetayāno na cetaye /
MBh, 18, 2, 48.2 aho cittavikāro 'yaṃ syād vā me cittavibhramaḥ //
MBh, 18, 2, 52.1 na hyahaṃ tatra yāsyāmi sthito 'smīti nivedyatām /
MBh, 18, 3, 29.1 bho bho rājanmahāprājña prīto 'smi tava putraka /
MBh, 18, 3, 31.1 pūrvaṃ parīkṣito hi tvam āsīr dvaitavanaṃ prati /
MBh, 18, 3, 31.2 araṇīsahitasyārthe tacca nistīrṇavān asi //
MBh, 18, 3, 33.2 viśuddho 'si mahābhāga sukhī vigatakalmaṣaḥ //
MBh, 18, 5, 32.1 sarvajñena vidhijñena dharmajñānavatā satā /
MBh, 18, 5, 38.2 yad ihāsti tad anyatra yan nehāsti na tat kvacit //
MBh, 18, 5, 38.2 yad ihāsti tad anyatra yan nehāsti na tat kvacit //
MBh, 18, 5, 44.2 gacchet paramikāṃ siddhim atra me nāsti saṃśayaḥ //
MBh, 18, 5, 53.2 sa gacchet paramāṃ siddhim iti me nāsti saṃśayaḥ //
Manusmṛti
ManuS, 1, 5.1 āsīd idam tamobhūtam aprajñātam alakṣaṇam /
ManuS, 1, 11.1 yat tat kāraṇam avyaktaṃ nityaṃ sadasadātmakam /
ManuS, 1, 14.1 udbabarhātmanaś caiva manaḥ sadasadātmakam /
ManuS, 1, 64.2 triṃśat kalā muhūrtaḥ syād ahorātraṃ tu tāvataḥ //
ManuS, 1, 67.2 ahas tatrodagayanaṃ rātriḥ syād dakṣiṇāyanam //
ManuS, 1, 74.2 pratibuddhaś ca sṛjati manaḥ sadasadātmakam //
ManuS, 1, 108.2 tasmād asmin sadā yukto nityaṃ syād ātmavān dvijaḥ //
ManuS, 2, 2.1 kāmātmatā na praśastā na caivehāsty akāmatā /
ManuS, 2, 14.1 śrutidvaidhaṃ tu yatra syāt tatra dharmāv ubhau smṛtau /
ManuS, 2, 31.1 maṅgalyaṃ brāhmaṇasya syāt kṣatriyasya balānvitam /
ManuS, 2, 32.1 śarmavad brāhmaṇasya syād rājño rakṣāsamanvitam /
ManuS, 2, 44.1 kārpāsam upavītaṃ syād viprasyordhvavṛtaṃ trivṛt /
ManuS, 2, 46.2 lalāṭasaṃmito rājñaḥ syāt tu nāsāntiko viśaḥ //
ManuS, 2, 47.1 ṛjavas te tu sarve syur avraṇāḥ saumyadarśanāḥ /
ManuS, 2, 73.2 adhīṣva bho iti brūyād virāmo 'stv iti cāramet //
ManuS, 2, 83.2 sāvitryās tu paraṃ nāsti maunāt satyaṃ viśiṣyate //
ManuS, 2, 85.2 upāṃśuḥ syātśataguṇaḥ sāhasro mānasaḥ smṛtaḥ //
ManuS, 2, 105.2 nānurodho 'sty anadhyāye homamantreṣu caiva hi //
ManuS, 2, 106.1 naityake nāsty anadhyāyo brahmasattraṃ hi tat smṛtam /
ManuS, 2, 112.1 dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā /
ManuS, 2, 114.1 vidyā brāhmaṇam etyāha śevadhis te 'smi rakṣa mām /
ManuS, 2, 114.2 asūyakāya māṃ mādās tathā syāṃ vīryavattamā //
ManuS, 2, 122.2 asau nāmāham asmīti svaṃ nāma parikīrtayet //
ManuS, 2, 129.1 parapatnī tu yā strī syād asaṃbandhā ca yonitaḥ /
ManuS, 2, 137.2 yatra syuḥ so 'tra mānārhaḥ śūdro 'pi daśamīṃ gataḥ //
ManuS, 2, 161.1 nāruṃtudaḥ syād ārto 'pi na paradrohakarmadhīḥ /
ManuS, 2, 193.1 nityam uddhṛtapāṇiḥ syāt sādhvācāraḥ susaṃvṛtaḥ /
ManuS, 2, 193.2 āsyatām iti coktaḥ sann āsītābhimukhaṃ guroḥ //
ManuS, 2, 194.1 hīnānnavastraveṣaḥ syāt sarvadā gurusaṃnidhau /
ManuS, 2, 198.1 nīcaṃ śayyāsanaṃ cāsya nityaṃ syād gurusaṃnidhau /
ManuS, 2, 210.1 guruvat pratipūjyāḥ syuḥ savarṇā guruyoṣitaḥ /
ManuS, 2, 219.1 muṇḍo vā jaṭilo vā syād athavā syātśikhājaṭaḥ /
ManuS, 2, 219.1 muṇḍo vā jaṭilo vā syād athavā syātśikhājaṭaḥ /
ManuS, 2, 221.2 prāyaścittam akurvāṇo yuktaḥ syān mahatainasā //
ManuS, 3, 12.2 kāmatas tu pravṛttānām imāḥ syuḥ kramaśo 'varāḥ //
ManuS, 3, 45.1 ṛtukālābhigāmī syāt svadāranirataḥ sadā /
ManuS, 3, 51.2 gṛhṇan śulkaṃ hi lobhena syān naro 'patyavikrayī //
ManuS, 3, 75.1 svādhyāye nityayuktaḥ syād daive caiveha karmaṇi /
ManuS, 3, 124.1 tatra ye bhojanīyāḥ syur ye ca varjyā dvijottamāḥ /
ManuS, 3, 136.1 aśrotriyaḥ pitā yasya putraḥ syād vedapāragaḥ /
ManuS, 3, 136.2 aśrotriyo vā putraḥ syāt pitā syād vedapāragaḥ //
ManuS, 3, 136.2 aśrotriyo vā putraḥ syāt pitā syād vedapāragaḥ //
ManuS, 3, 137.1 jyāyāṃsam anayor vidyād yasya syācchrotriyaḥ pitā /
ManuS, 3, 139.2 tasya pretya phalaṃ nāsti śrāddheṣu ca haviḥṣu ca //
ManuS, 3, 146.2 pitṝṇāṃ tasya tṛptiḥ syācchāśvatī sāptapauruṣī //
ManuS, 3, 152.2 vipaṇena ca jīvanto varjyāḥ syur havyakavyayoḥ //
ManuS, 3, 161.2 unmatto 'ndhaś ca varjyāḥ syur vedanindaka eva ca //
ManuS, 3, 174.2 patyau jīvati kuṇḍaḥ syān mṛte bhartari golakaḥ //
ManuS, 3, 193.2 ye ca yair upacaryāḥ syur niyamais tān nibodhata //
ManuS, 3, 221.1 pitā yasya nivṛttaḥ syāj jīveccāpi pitāmahaḥ /
ManuS, 3, 223.2 tatpiṇḍāgraṃ prayaccheta svadhaiṣām astv iti bruvan //
ManuS, 3, 236.1 atyuṣṇaṃ sarvam annaṃ syād bhuñjīraṃs te ca vāgyatāḥ /
ManuS, 3, 245.2 ucchiṣṭaṃ bhāgadheyaṃ syād darbheṣu vikiraś ca yaḥ //
ManuS, 3, 252.1 svadhāstv ity eva taṃ brūyur brāhmaṇās tadanantaram /
ManuS, 3, 259.2 śraddhā ca no mā vyagamad bahudeyaṃ ca no 'stv iti //
ManuS, 3, 273.2 tad apy akṣayam eva syād varṣāsu ca maghāsu ca //
ManuS, 4, 5.1 ṛtam uñchaśilaṃ jñeyam amṛtaṃ syād ayācitam /
ManuS, 4, 7.1 kusūladhānyako vā syāt kumbhīdhānyaka eva vā /
ManuS, 4, 34.2 na jīrṇamalavadvāsā bhavec ca vibhave sati //
ManuS, 4, 35.2 svādhyāye caiva yuktaḥ syān nityam ātmahiteṣu ca //
ManuS, 4, 63.2 notsaṅge bhakṣayed bhakṣyān na jātu syāt kutūhalī //
ManuS, 4, 106.2 sajyotiḥ syād anadhyāyaḥ śeṣe rātrau yathā divā //
ManuS, 4, 107.1 nityānadhyāya eva syād grāmeṣu nagareṣu ca /
ManuS, 4, 145.1 maṅgalācārayuktaḥ syāt prayatātmā jitendriyaḥ /
ManuS, 4, 159.2 yad yad ātmavaśaṃ tu syāt tat tat seveta yatnataḥ //
ManuS, 4, 161.1 yat karma kurvato 'sya syāt paritoṣo 'ntarātmanaḥ /
ManuS, 4, 176.1 parityajed arthakāmau yau syātāṃ dharmavarjitau /
ManuS, 4, 177.2 na syād vākcapalaś caiva na paradrohakarmadhīḥ //
ManuS, 4, 202.2 adattāny upayuñjāna enasaḥ syāt turīyabhāk //
ManuS, 5, 52.2 anabhyarcya pitṝn devāṃs tato 'nyo nāsty apuṇyakṛt //
ManuS, 5, 61.2 janane 'py evam eva syān nipuṇaṃ śuddhim icchatām //
ManuS, 5, 62.2 sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ //
ManuS, 5, 70.2 jātadantasya vā kuryur nāmni vāpi kṛte sati //
ManuS, 5, 73.1 akṣāralavaṇānnāḥ syur nimajjeyuś ca te tryaham /
ManuS, 5, 79.1 antardaśāhe syātāṃ cet punar maraṇajanmanī /
ManuS, 5, 79.2 tāvat syād aśucir vipro yāvat tat syād anirdaśam //
ManuS, 5, 79.2 tāvat syād aśucir vipro yāvat tat syād anirdaśam //
ManuS, 5, 80.1 trirātram āhur āśaucam ācārye saṃsthite sati /
ManuS, 5, 82.1 prete rājani sajyotir yasya syād viṣaye sthitaḥ /
ManuS, 5, 93.1 na rājñām aghadoṣo 'sti vratināṃ na ca sattriṇām /
ManuS, 5, 104.2 asvargyā hy āhutiḥ sā syāc chūdrasaṃsparśadūṣitā //
ManuS, 5, 137.2 triguṇaṃ syād vanasthānāṃ yatīnāṃ tu caturguṇam //
ManuS, 5, 145.2 pītvāpo 'dhyeṣyamāṇaś ca ācāmet prayato 'pi san //
ManuS, 5, 155.1 nāsti strīṇāṃ pṛthag yajño na vrataṃ nāpy upoṣaṇam /
ManuS, 5, 162.1 nānyotpannā prajāstīha na cāpy anyaparigrahe /
ManuS, 6, 7.1 yad bhakṣyaṃ syāt tato dadyād baliṃ bhikṣāṃ ca śaktitaḥ /
ManuS, 6, 8.1 svādhyāye nityayuktaḥ syād dānto maitraḥ samāhitaḥ /
ManuS, 6, 17.1 agnipakvāśano vā syāt kālapakvabhuj eva vā /
ManuS, 6, 18.1 sadyaḥprakṣālako vā syān māsasaṃcayiko 'pi vā /
ManuS, 6, 18.2 ṣaṇmāsanicayo vā syāt samānicaya eva vā //
ManuS, 6, 19.2 caturthakāliko vā syāt syād vāpy aṣṭamakālikaḥ //
ManuS, 6, 19.2 caturthakāliko vā syāt syād vāpy aṣṭamakālikaḥ //
ManuS, 6, 23.1 grīṣme pañcatapās tu syād varṣāsv abhrāvakāśikaḥ /
ManuS, 6, 25.2 anagnir aniketaḥ syān munir mūlaphalāśanaḥ //
ManuS, 6, 40.2 tasya dehād vimuktasya bhayaṃ nāsti kutaścana //
ManuS, 6, 43.1 anagnir aniketaḥ syād grāmam annārtham āśrayet /
ManuS, 6, 53.1 ataijasāni pātrāṇi tasya syur nirvraṇāni ca /
ManuS, 6, 57.1 alābhe na viṣādī syāl lābhe caiva na harṣayet /
ManuS, 6, 57.2 prāṇayātrikamātraḥ syāt mātrāsaṅgād vinirgataḥ //
ManuS, 7, 21.2 svāmyaṃ ca na syāt kasmiṃścit pravartetādharottaram //
ManuS, 7, 32.1 svarāṣṭre nyāyavṛttaḥ syād bhṛśadaṇḍaś ca śatruṣu /
ManuS, 7, 75.1 tat syād āyudhasampannaṃ dhanadhānyena vāhanaiḥ /
ManuS, 7, 80.2 syāc cāmnāyaparo loke varteta pitṛvan nṛṣu //
ManuS, 7, 91.2 na muktakeśaṃ nāsīnaṃ na tavāsmīti vādinam //
ManuS, 7, 102.1 nityam udyatadaṇḍaḥ syān nityaṃ vivṛtapauruṣaḥ /
ManuS, 7, 107.1 evam vijayamānasya ye 'sya syuḥ paripanthinaḥ /
ManuS, 7, 140.1 tīkṣṇaś caiva mṛduś ca syāt kāryaṃ vīkṣya mahīpatiḥ /
ManuS, 7, 172.1 yadā tu syāt parikṣīṇo vāhanena balena ca /
ManuS, 7, 177.2 yathāsyābhyadhikā na syur mitrodāsīnaśatravaḥ //
ManuS, 8, 20.1 jātimātropajīvī vā kāmaṃ syād brāhmaṇabruvaḥ /
ManuS, 8, 27.2 yāvat sa syāt samāvṛtto yāvac cātītaśaiśavaḥ //
ManuS, 8, 28.1 vaśāputrāsu caivaṃ syād rakṣaṇaṃ niṣkulāsu ca /
ManuS, 8, 33.2 daśamaṃ dvādaśaṃ vāpi satāṃ dharmam anusmaran //
ManuS, 8, 42.1 svāni karmāṇi kurvāṇā dūre santo 'pi mānavāḥ /
ManuS, 8, 46.1 sadbhir ācaritaṃ yat syād dhārmikaiś ca dvijātibhiḥ /
ManuS, 8, 46.1 sadbhir ācaritaṃ yat syād dhārmikaiś ca dvijātibhiḥ /
ManuS, 8, 54.2 samyak praṇihitaṃ cārthaṃ pṛṣṭaḥ san nābhinandati //
ManuS, 8, 57.1 sākṣiṇaḥ santi mety uktvā diśety ukto diśen na yaḥ /
ManuS, 8, 68.2 śūdrāś ca santaḥ śūdrāṇām antyānām antyayonayaḥ //
ManuS, 8, 77.1 eko 'lubdhas tu sākṣī syād bahvyaḥ śucyo 'pi na striyaḥ /
ManuS, 8, 89.2 mitradruhaḥ kṛtaghnasya te te syur bruvato mṛṣā //
ManuS, 8, 91.1 eko 'ham asmīty ātmānaṃ yas tvaṃ kalyāṇa manyase /
ManuS, 8, 94.2 yaḥ praśnaṃ vitathaṃ brūyāt pṛṣṭaḥ san dharmaniścaye //
ManuS, 8, 112.2 brāhmaṇābhyupapattau ca śapathe nāsti pātakam //
ManuS, 8, 124.2 triṣu varṇeṣu yāni syur akṣato brāhmaṇo vrajet //
ManuS, 8, 136.1 te ṣoḍaśa syād dharaṇaṃ purāṇaś caiva rājataḥ /
ManuS, 8, 141.1 dvikaṃ śataṃ vā gṛhṇīyāt satāṃ dharmam anusmaran /
ManuS, 8, 143.2 na cādheḥ kālasaṃrodhān nisargo 'sti na vikrayaḥ //
ManuS, 8, 160.1 darśanaprātibhāvye tu vidhiḥ syāt pūrvacoditaḥ /
ManuS, 8, 162.1 nirādiṣṭadhanaś cet tu pratibhūḥ syād alaṃdhanaḥ /
ManuS, 8, 164.1 satyā na bhāṣā bhavati yady api syāt pratiṣṭhitā /
ManuS, 8, 166.1 grahītā yadi naṣṭaḥ syāt kuṭumbārthe kṛto vyayaḥ /
ManuS, 8, 166.2 dātavyaṃ bāndhavais tat syāt pravibhaktair api svataḥ //
ManuS, 8, 184.2 ubhau nigṛhya dāpyaḥ syād iti dharmasya dhāraṇā //
ManuS, 8, 188.1 nikṣepeṣv eṣu sarveṣu vidhiḥ syāt parisādhane /
ManuS, 8, 198.2 niranvayo 'napasaraḥ prāptaḥ syāc caurakilbiṣam //
ManuS, 8, 208.1 yasmin karmaṇi yās tu syur uktāḥ pratyaṅgadakṣiṇāḥ /
ManuS, 8, 212.1 dharmārthaṃ yena dattaṃ syāt kasmaicid yācate dhanam /
ManuS, 8, 212.2 paścāc ca na tathā tat syān na deyaṃ tasya tad bhavet //
ManuS, 8, 213.2 rājñā dāpyaḥ suvarṇaṃ syāt tasya steyasya niṣkṛtiḥ //
ManuS, 8, 216.1 ārtas tu kuryāt svasthaḥ san yathābhāṣitam āditaḥ /
ManuS, 8, 231.2 gosvāmyanumate bhṛtyaḥ sā syāt pāle 'bhṛte bhṛtiḥ //
ManuS, 8, 237.1 dhanuḥśataṃ parīhāro grāmasya syāt samantataḥ /
ManuS, 8, 253.1 yadi saṃśaya eva syāl liṅgānām api darśane /
ManuS, 8, 253.2 sākṣipratyaya eva syāt sīmāvādavinirṇayaḥ //
ManuS, 8, 257.2 viparītaṃ nayantas tu dāpyāḥ syur dviśataṃ damam //
ManuS, 8, 264.2 śatāni pañca daṇḍyaḥ syād ajñānād dviśato damaḥ //
ManuS, 8, 268.2 vaiśye syād ardhapañcāśacchūdre dvādaśako damaḥ //
ManuS, 8, 273.2 vitathena bruvan darpād dāpyaḥ syād dviśataṃ damam //
ManuS, 8, 286.1 manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahṛte sati /
ManuS, 8, 298.1 gardhabhājāvikānāṃ tu daṇḍaḥ syāt pañcamāṣikaḥ /
ManuS, 8, 299.2 prāptāparādhās tāḍyāḥ syū rajjvā veṇudalena vā //
ManuS, 8, 300.2 ato 'nyathā tu praharan prāptaḥ syāc caurakilbiṣam //
ManuS, 8, 314.2 ācakṣāṇena tat steyam evaṃkarmāsmi śādhi mām //
ManuS, 8, 318.2 nirmalāḥ svargam āyānti santaḥ sukṛtino yathā //
ManuS, 8, 330.2 anyeṣv aparipūteṣu daṇḍaḥ syāt pañcakṛṣṇalaḥ //
ManuS, 8, 332.1 syāt sāhasaṃ tv anvayavat prasabhaṃ karma yat kṛtam /
ManuS, 8, 335.2 nādaṇḍyo nāma rājño 'sti yaḥ svadharme na tiṣṭhati //
ManuS, 8, 342.2 dāsāśvarathahartā ca prāptaḥ syāc corakilbiṣam //
ManuS, 8, 363.1 kiṃcid eva tu dāpyaḥ syāt sambhāṣāṃ tābhir ācaran /
ManuS, 8, 369.1 kanyaiva kanyāṃ yā kuryāt tasyāḥ syād dviśato damaḥ /
ManuS, 8, 375.1 vaiśyaḥ sarvasvadaṇḍaḥ syāt saṃvatsaranirodhataḥ /
ManuS, 8, 378.2 śatāni pañca daṇḍyaḥ syād icchantyā saha saṃgataḥ //
ManuS, 8, 385.2 śatāni pañca daṇḍyaḥ syāt sahasraṃ tv antyajastriyam //
ManuS, 8, 386.1 yasya stenaḥ pure nāsti nānyastrīgo na duṣṭavāk /
ManuS, 8, 403.1 tulāmānaṃ pratīmānaṃ sarvaṃ ca syāt sulakṣitam /
ManuS, 8, 406.2 nadītīreṣu tad vidyāt samudre nāsti lakṣaṇam //
ManuS, 8, 409.2 dāśāparādhatas toye daivike nāsti nigrahaḥ //
ManuS, 8, 417.2 na hi tasyāsti kiṃcit svaṃ bhartṛhāryadhano hi saḥ //
ManuS, 9, 18.1 nāsti strīṇāṃ kriyā mantrair iti dharme vyavasthitiḥ /
ManuS, 9, 26.2 striyaḥ śriyaś ca geheṣu na viśeṣo 'sti kaścana //
ManuS, 9, 29.2 sā bhartṛlokān āpnoti sadbhiḥ sādhvīti cocyate //
ManuS, 9, 31.1 putraṃ pratyuditaṃ sadbhiḥ pūrvajaiś ca maharṣibhiḥ /
ManuS, 9, 46.2 sakṛd āha dadānīti trīṇy etāni satāṃ sakṛt //
ManuS, 9, 62.2 tāv ubhau patitau syātāṃ snuṣāgagurutalpagau //
ManuS, 9, 78.2 na tyāgo 'sti dviṣantyāś ca na ca dāyāpavartanam //
ManuS, 9, 81.1 yā rogiṇī syāt tu hitā sampannā caiva śīlataḥ /
ManuS, 9, 84.2 tāsāṃ varṇakrameṇa syāj jyaiṣṭhyaṃ pūjā ca veśma ca //
ManuS, 9, 89.1 trīṇi varṣāṇy udīkṣeta kumāry ṛtumatī satī /
ManuS, 9, 91.2 mātṛkaṃ bhrātṛdattaṃ vā stenā syād yadi taṃ haret //
ManuS, 9, 108.2 jyeṣṭhaḥ pūjyatamo loke jyeṣṭhaḥ sadbhir agarhitaḥ //
ManuS, 9, 109.1 yo jyeṣṭho jyeṣṭhavṛttiḥ syān māteva sa piteva saḥ /
ManuS, 9, 109.2 ajyeṣṭhavṛttir yas tu syāt sa saṃpūjyas tu bandhuvat //
ManuS, 9, 111.2 tato 'rdhaṃ madhyamasya syāt turīyaṃ tu yavīyasaḥ //
ManuS, 9, 112.2 ye 'nye jyeṣṭhakaniṣṭhābhyāṃ teṣāṃ syān madhyamaṃ dhanam //
ManuS, 9, 114.1 uddhāro na daśasv asti sampannānāṃ svakarmasu /
ManuS, 9, 115.2 uddhāre 'nuddhṛte tv eṣām iyaṃ syād aṃśakalpanā //
ManuS, 9, 117.2 svāt svād aṃśāc caturbhāgaṃ patitāḥ syur aditsavaḥ //
ManuS, 9, 119.2 samas tatra vibhāgaḥ syād iti dharmo vyavasthitaḥ //
ManuS, 9, 121.2 kathaṃ tatra vibhāgaḥ syād iti cet saṃśayo bhavet //
ManuS, 9, 124.2 na mātṛto jyaiṣṭhyam asti janmato jyaiṣṭhyam ucyate //
ManuS, 9, 126.2 yad apatyaṃ bhaved asyāṃ tan mama syāt svadhākaram //
ManuS, 9, 130.1 mātus tu yautakaṃ yat syāt kumārībhāga eva saḥ /
ManuS, 9, 132.1 pautradauhitrayor loke na viśeṣo 'sti dharmataḥ /
ManuS, 9, 133.2 samas tatra vibhāgaḥ syāj jyeṣṭhatā nāsti hi striyāḥ //
ManuS, 9, 133.2 samas tatra vibhāgaḥ syāj jyeṣṭhatā nāsti hi striyāḥ //
ManuS, 9, 152.3 yady api syāt tu satputro 'py asatputro 'pi vā bhavet /
ManuS, 9, 152.3 yady api syāt tu satputro 'py asatputro 'pi vā bhavet /
ManuS, 9, 155.2 tasyāṃ jātāḥ samāṃśāḥ syur yadi putraśataṃ bhavet //
ManuS, 9, 160.1 yady ekarikthinau syātām aurasakṣetrajau sutau /
ManuS, 9, 168.2 sa gṛhe gūḍha utpannas tasya syād yasya talpajaḥ //
ManuS, 9, 174.1 sā ced akṣatayoniḥ syād gatapratyāgatāpi vā /
ManuS, 9, 175.1 mātāpitṛvihīno yas tyakto vā syād akāraṇāt /
ManuS, 9, 183.5 ata ūrdhvaṃ sakulyaḥ syād ācāryaḥ śiṣya eva vā //
ManuS, 9, 187.1 tatra yad rikthajātaṃ syāt tat tasmin pratipādayet /
ManuS, 9, 187.3 tayor yad yasya pitryaṃ syāt tat sa gṛhṇīta netaraḥ //
ManuS, 9, 189.1 yās tāsāṃ syur duhitaras tāsām api yathārhataḥ /
ManuS, 9, 193.1 yat tv asyāḥ syād dhanaṃ dattaṃ vivāheṣv āsurādiṣu /
ManuS, 9, 199.1 yady arthitā tu dāraiḥ syāt klībādīnāṃ kathaṃcana /
ManuS, 9, 201.2 samas tatra vibhāgaḥ syād apitrya iti dhāraṇā //
ManuS, 9, 206.2 samas tatra vibhāgaḥ syāj jyaiṣṭhyaṃ tatra na vidyate //
ManuS, 9, 209.2 so 'jyeṣṭhaḥ syād abhāgaś ca niyantavyaś ca rājabhiḥ //
ManuS, 9, 212.2 saṃsṛṣṭās tena vā ye syur vibhajeta sa taiḥ saha //
ManuS, 9, 224.2 tasya daṇḍavikalpaḥ syād yatheṣṭaṃ nṛpates tathā //
ManuS, 9, 236.2 nāṅkyā rājñā lalāṭe syur dāpyās tūttamasāhasam //
ManuS, 9, 307.1 pratāpayuktas tejasvī nityaṃ syāt pāpakarmasu /
ManuS, 9, 317.2 brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasambhavam //
ManuS, 9, 323.2 vārttāyāṃ nityayuktaḥ syāt paśūnāṃ caiva rakṣaṇe //
ManuS, 9, 325.1 na ca vaiśyasya kāmaḥ syān na rakṣeyaṃ paśūn iti /
ManuS, 9, 327.1 bījānām uptivic ca syāt kṣetradoṣaguṇasya ca /
ManuS, 10, 4.2 caturtha ekajātis tu śūdro nāsti tu pañcamaḥ //
ManuS, 10, 54.1 annam eṣāṃ parādhīnaṃ deyaṃ syād bhinnabhājane /
ManuS, 10, 60.1 kule mukhye 'pi jātasya yasya syād yonisaṃkaraḥ /
ManuS, 10, 82.1 ubhābhyām apy ajīvaṃs tu kathaṃ syād iti ced bhavet /
ManuS, 10, 87.2 api cet syur araktāni phalamūle tathauṣadhīḥ //
ManuS, 10, 113.2 yācyaḥ syāt snātakair viprair aditsaṃs tyāgam arhati //
ManuS, 10, 115.2 prayogaḥ karmayogaś ca satpratigraha eva ca //
ManuS, 10, 119.1 svadharmo vijayas tasya nāhave syāt parāṅmukhaḥ /
ManuS, 10, 126.2 nāsyādhikāro dharme 'sti na dharmāt pratiṣedhanam //
ManuS, 10, 127.1 dharmepsavas tu dharmajñāḥ satāṃ vṛttam anuṣṭhitāḥ /
ManuS, 11, 11.1 yajñaś cet pratiruddhaḥ syād ekenāṅgena yajvanaḥ /
ManuS, 11, 11.2 brāhmaṇasya viśeṣena dhārmike sati rājani //
ManuS, 11, 12.1 yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ /
ManuS, 11, 13.2 na hi śūdrasya yajñeṣu kaścid asti parigrahaḥ //
ManuS, 11, 36.2 hotā syād agnihotrasya nārto nāsaṃskṛtas tathā //
ManuS, 11, 37.2 tasmād vaitānakuśalo hotā syād vedapāragaḥ //
ManuS, 11, 38.2 anāhitāgnir bhavati brāhmaṇo vibhave sati //
ManuS, 11, 47.2 na saṃsargaṃ vrajet sadbhiḥ prāyaścitte 'kṛte dvijaḥ //
ManuS, 11, 52.1 evaṃ karmaviśeṣeṇa jāyante sadvigarhitāḥ /
ManuS, 11, 73.1 lakṣyaṃ śastrabhṛtāṃ vā syād viduṣām icchayātmanaḥ /
ManuS, 11, 85.2 sā teṣāṃ pāvanāya syāt pavitrā viduṣāṃ hi vāk //
ManuS, 11, 126.2 malinīkaraṇīyeṣu taptaḥ syād yāvakais tryaham //
ManuS, 11, 146.1 etair vratair apohyaṃ syād eno hiṃsāsamudbhavam /
ManuS, 11, 167.2 celacarmāmiṣāṇāṃ ca trirātraṃ syād abhojanam //
ManuS, 11, 225.2 brahmacārī vratī ca syād gurudevadvijārcakaḥ //
ManuS, 11, 234.1 yasmin karmaṇy asya kṛte manasaḥ syād alāghavam /
ManuS, 12, 6.2 asaṃbaddhapralāpaś ca vāṅmayaṃ syāc caturvidham //
ManuS, 12, 29.1 yat tu syān mohasaṃyuktam avyaktaṃ viṣayātmakam /
ManuS, 12, 92.2 ātmajñāne śame ca syād vedābhyāse ca yatnavān //
ManuS, 12, 108.1 anāmnāteṣu dharmeṣu kathaṃ syād iti ced bhavet /
ManuS, 12, 108.2 yaṃ śiṣṭā brāhmaṇā brūyuḥ sa dharmaḥ syād aśaṅkitaḥ //
ManuS, 12, 111.2 trayaś cāśramiṇaḥ pūrve pariṣat syād daśāvarā //
ManuS, 12, 118.1 sarvam ātmani saṃpaśyet sac cāsac ca samāhitaḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 1, 2.2 tathaivādhipateyaṃ ca pratyayo nāsti pañcamaḥ //
MMadhKār, 1, 4.2 pratyayā nākriyāvantaḥ kriyāvantaśca santyuta //
MMadhKār, 1, 6.1 naivāsato naiva sataḥ pratyayo 'rthasya yujyate /
MMadhKār, 1, 6.2 asataḥ pratyayaḥ kasya sataśca pratyayena kim //
MMadhKār, 1, 7.1 na san nāsan na sadasan dharmo nirvartate yadā /
MMadhKār, 1, 7.2 kathaṃ nirvartako hetur evaṃ sati hi yujyate //
MMadhKār, 1, 8.1 anārambaṇa evāyaṃ san dharma upadiśyate /
MMadhKār, 1, 10.2 satīdam asmin bhavatītyetannaivopapadyate //
MMadhKār, 1, 11.1 na ca vyastasamasteṣu pratyayeṣvasti tat phalam /
MMadhKār, 2, 11.2 ganteti cājyate yena gantā san yacca gacchati //
MMadhKār, 2, 20.2 gamanaṃ syād ṛte gantur gantā syād gamanād ṛte //
MMadhKār, 2, 20.2 gamanaṃ syād ṛte gantur gantā syād gamanād ṛte //
MMadhKār, 2, 22.2 yasmānna gatipūrvo 'sti kaścid kiṃciddhi gacchati //
MMadhKār, 2, 24.1 sadbhūto gamanaṃ gantā triprakāraṃ na gacchati /
MMadhKār, 2, 25.1 gamanaṃ sadasadbhūtaḥ triprakāraṃ na gacchati /
MMadhKār, 3, 6.1 draṣṭā nāsty atiraskṛtya tiraskṛtya ca darśanam /
MMadhKār, 3, 7.2 nāstītyupādānādīni bhaviṣyanti punaḥ katham //
MMadhKār, 4, 2.2 āhetukaṃ na cāstyarthaḥ kaścid āhetukaḥ kvacit //
MMadhKār, 4, 3.1 rūpeṇa tu vinirmuktaṃ yadi syād rūpakāraṇam /
MMadhKār, 4, 3.2 akāryakaṃ kāraṇaṃ syān nāstyakāryaṃ ca kāraṇam //
MMadhKār, 4, 3.2 akāryakaṃ kāraṇaṃ syān nāstyakāryaṃ ca kāraṇam //
MMadhKār, 4, 4.1 rūpe satyeva rūpasya kāraṇaṃ nopapadyate /
MMadhKār, 5, 1.2 alakṣaṇaṃ prasajyeta syāt pūrvaṃ yadi lakṣaṇāt //
MMadhKār, 6, 1.2 taṃ pratītya bhaved rāgo rakte rāgo bhavet sati //
MMadhKār, 6, 2.2 sati vāsati vā rāge rakte 'pyeṣa samaḥ kramaḥ //
MMadhKār, 6, 4.1 naikatve sahabhāvo 'sti na tenaiva hi tat saha /
MMadhKār, 6, 5.1 ekatve sahabhāvaścet syāt sahāyaṃ vināpi saḥ /
MMadhKār, 6, 5.2 pṛthaktve sahabhāvaścet syāt sahāyaṃ vināpi saḥ //
MMadhKār, 6, 9.2 katamasmin pṛthagbhāve sahabhāvaṃ satīcchasi //
MMadhKār, 7, 2.2 saṃskṛtasya samastāḥ syur ekatra katham ekadā //
MMadhKār, 7, 3.2 asti ced anavasthaivaṃ nāsti cet te na saṃskṛtāḥ //
MMadhKār, 7, 3.2 asti ced anavasthaivaṃ nāsti cet te na saṃskṛtāḥ //
MMadhKār, 7, 9.1 pradīpe nāndhakāro 'sti yatra cāsau pratiṣṭhitaḥ /
MMadhKār, 7, 20.1 sataśca tāvad utpattir asataśca na yujyate /
MMadhKār, 7, 20.2 na sataścāsataśceti pūrvam evopapāditam //
MMadhKār, 7, 30.1 sataśca tāvad bhāvasya nirodho nopapadyate /
MMadhKār, 7, 32.1 na svātmanā nirodho 'sti nirodho na parātmanā /
MMadhKār, 7, 33.1 utpādasthitibhaṅgānām asiddher nāsti saṃskṛtam /
MMadhKār, 8, 2.1 sadbhūtasya kriyā nāsti karma ca syād akartṛkam /
MMadhKār, 8, 2.1 sadbhūtasya kriyā nāsti karma ca syād akartṛkam /
MMadhKār, 8, 2.2 sadbhūtasya kriyā nāsti kartā ca syād akarmakaḥ //
MMadhKār, 8, 2.2 sadbhūtasya kriyā nāsti kartā ca syād akarmakaḥ //
MMadhKār, 8, 7.1 kārakaḥ sadasadbhūtaḥ sadasat kurute na tat /
MMadhKār, 8, 7.2 parasparaviruddhaṃ hi saccāsaccaikataḥ kutaḥ //
MMadhKār, 8, 8.1 satā ca kriyate nāsan nāsatā kriyate ca sat /
MMadhKār, 8, 8.1 satā ca kriyate nāsan nāsatā kriyate ca sat /
MMadhKār, 8, 11.1 karoti sadasadbhūto na sannāsacca kārakaḥ /
MMadhKār, 9, 1.2 bhavanti yasya prāg ebhyaḥ so 'stītyeke vadantyuta //
MMadhKār, 9, 2.2 bhāvasya tasmāt prāg ebhyaḥ so 'sti bhāvo vyavasthitaḥ //
MMadhKār, 9, 9.2 sati syād draṣṭari śrotā bahutvaṃ cātmanāṃ bhavet //
MMadhKār, 9, 9.2 sati syād draṣṭari śrotā bahutvaṃ cātmanāṃ bhavet //
MMadhKār, 9, 12.2 na vidyate 'sti nāstīti nivṛttāstatra kalpanāḥ //
MMadhKār, 9, 12.2 na vidyate 'sti nāstīti nivṛttāstatra kalpanāḥ //
MMadhKār, 10, 2.1 nityapradīpta eva syād apradīpanahetukaḥ /
MMadhKār, 10, 2.2 punarārambhavaiyarthyam evaṃ cākarmakaḥ sati //
MMadhKār, 10, 4.1 tatraitat syād idhyamānam indhanaṃ bhavatīti cet /
MMadhKār, 10, 7.2 agnīndhane yadi syātām anyonyena tiraskṛte //
MMadhKār, 10, 9.2 evaṃ satīndhanaṃ cāpi bhaviṣyati niragnikam //
MMadhKār, 12, 3.1 yadyamībhya ime 'nye syur ebhyo vāmī pare yadi /
MMadhKār, 12, 7.2 paro hi duḥkhaṃ yat kuryāt tat tasya syāt svayaṃ kṛtam //
MMadhKār, 12, 8.2 paro nātmakṛtaścet syād duḥkhaṃ parakṛtaṃ katham //
MMadhKār, 12, 9.1 syād ubhābhyāṃ kṛtaṃ duḥkhaṃ syād ekaikakṛtaṃ yadi /
MMadhKār, 12, 9.1 syād ubhābhyāṃ kṛtaṃ duḥkhaṃ syād ekaikakṛtaṃ yadi /
MMadhKār, 25, 1.1 yadi śūnyam idaṃ sarvam udayo nāsti na vyayaḥ /
MMadhKār, 25, 2.1 yady aśūnyam idaṃ sarvam udayo nāsti na vyayaḥ /
MMadhKār, 25, 4.2 prasajyetāsti bhāvo hi na jarāmaraṇaṃ vinā //
MMadhKār, 25, 8.2 nirvāṇaṃ na hyabhāvo 'sti yo 'nupādāya vidyate //
MMadhKār, 25, 15.2 abhāve caiva bhāve ca sā siddhe sati sidhyati //
MMadhKār, 25, 19.1 na saṃsārasya nirvāṇāt kiṃcid asti viśeṣaṇam /
MMadhKār, 25, 19.2 na nirvāṇasya saṃsārāt kiṃcid asti viśeṣaṇam //
Nyāyasūtra
NyāSū, 2, 2, 32.0 tadabhāve nāsti ananyatā tayoḥ itaretarāpekṣasiddheḥ //
NyāSū, 3, 1, 32.0 kṛṣṇasāre sati upalambhāt vyatiricya ca upalambhāt saṃśayaḥ //
NyāSū, 3, 2, 71.0 aṇuśyāmatānityatvavat etat syāt //
NyāSū, 4, 1, 47.0 prāṅniṣpattervṛkṣaphalavat tatsyāt //
NyāSū, 4, 1, 48.0 nāsanna sanna sadasat sadasator vaidharmyāt //
NyāSū, 4, 1, 48.0 nāsanna sanna sadasat sadasator vaidharmyāt //
NyāSū, 4, 1, 48.0 nāsanna sanna sadasat sadasator vaidharmyāt //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 9.2 pataṃgī ca tṛtīyā syāc caturthī vāyuveginī //
Pāśupatasūtra
PāśupSūtra, 3, 26.0 namaste astu rudrarūpebhyaḥ //
PāśupSūtra, 5, 38.0 ekaḥ kṣemī san vītaśokaḥ //
PāśupSūtra, 5, 44.0 brahmaṇo'dhipatirbrahmā śivo me astu //
Rāmāyaṇa
Rām, Bā, 1, 5.2 maharṣe tvaṃ samartho 'si jñātum evaṃvidhaṃ naram //
Rām, Bā, 1, 38.2 rakṣasāṃ nihatāny āsan sahasrāṇi caturdaśa //
Rām, Bā, 1, 50.2 sugrīvaḥ śaṅkitaś cāsīn nityaṃ vīryeṇa rāghave //
Rām, Bā, 1, 79.1 paṭhan dvijo vāgṛṣabhatvam īyāt syāt kṣatriyo bhūmipatitvam īyāt /
Rām, Bā, 2, 5.2 ramaṇīyaṃ prasannāmbu sanmanuṣyamano yathā //
Rām, Bā, 5, 1.1 sarvāpūrvam iyaṃ yeṣām āsīt kṛtsnā vasuṃdharā /
Rām, Bā, 5, 6.1 ayodhyā nāma nagarī tatrāsīl lokaviśrutā /
Rām, Bā, 6, 7.1 nālpasaṃnicayaḥ kaścid āsīt tasmin purottame /
Rām, Bā, 6, 12.2 kaścid āsīd ayodhyāyāṃ na ca nirvṛttasaṃkaraḥ //
Rām, Bā, 6, 17.1 kṣatraṃ brahmamukhaṃ cāsīd vaiśyāḥ kṣatram anuvratāḥ /
Rām, Bā, 7, 3.1 ṛtvijau dvāv abhimatau tasyāstām ṛṣisattamau /
Rām, Bā, 7, 6.1 teṣām aviditaṃ kiṃcit sveṣu nāsti pareṣu vā /
Rām, Bā, 7, 11.2 nāsīt pure vā rāṣṭre vā mṛṣāvādī naraḥ kvacit //
Rām, Bā, 7, 12.1 kaścin na duṣṭas tatrāsīt paradāraratir naraḥ /
Rām, Bā, 7, 12.2 praśāntaṃ sarvam evāsīd rāṣṭraṃ puravaraṃ ca tat //
Rām, Bā, 8, 1.2 sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ //
Rām, Bā, 8, 2.1 cintayānasya tasyaivaṃ buddhir āsīn mahātmanaḥ /
Rām, Bā, 8, 7.1 kāśyapasya tu putro 'sti vibhāṇḍaka iti śrutaḥ /
Rām, Bā, 9, 16.1 ṛṣiputravacaḥ śrutvā sarvāsāṃ matir āsa vai /
Rām, Bā, 9, 23.2 asvasthahṛdayaś cāsīd duḥkhaṃ sma parivartate //
Rām, Bā, 10, 5.1 anapatyo 'smi dharmātmañ śāntā bhāryā mama kratum /
Rām, Bā, 11, 8.1 mama lālapyamānasya putrārthaṃ nāsti vai sukham /
Rām, Bā, 12, 24.1 santi snigdhāś ca ye cānye rājānaḥ pṛthivītale /
Rām, Bā, 13, 16.1 nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ /
Rām, Bā, 14, 13.2 avadhyo 'smīti vāg uktā tathety uktaṃ ca tan mayā //
Rām, Bā, 15, 15.2 bhagavan svāgataṃ te 'stu kim ahaṃ karavāṇi te //
Rām, Bā, 17, 19.2 prāṇaiḥ priyataro nityaṃ tasya cāsīt tathā priyaḥ //
Rām, Bā, 17, 34.2 pātrabhūto 'si me vipra diṣṭyā prāpto 'si dhārmika /
Rām, Bā, 17, 34.2 pātrabhūto 'si me vipra diṣṭyā prāpto 'si dhārmika /
Rām, Bā, 17, 35.2 brahmarṣitvam anuprāptaḥ pūjyo 'si bahudhā mayā //
Rām, Bā, 19, 19.2 na hi śakto 'smi saṃgrāme sthātuṃ tasya durātmanaḥ //
Rām, Bā, 19, 22.1 tena cāhaṃ na śakto 'smi saṃyoddhuṃ tasya vā balaiḥ /
Rām, Bā, 19, 25.2 tayor anyatareṇāhaṃ yoddhā syāṃ sasuhṛdgaṇaḥ //
Rām, Bā, 21, 5.1 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaḥ /
Rām, Bā, 21, 12.1 na bāhvoḥ sadṛśo vīrye pṛthivyām asti kaścana /
Rām, Bā, 21, 14.1 etadvidyādvaye labdhe bhavitā nāsti te samaḥ /
Rām, Bā, 22, 10.1 kandarpo mūrtimān āsīt kāma ity ucyate budhaiḥ //
Rām, Bā, 23, 16.1 etau janapadau sphītau pūrvam āstāṃ narottama /
Rām, Bā, 24, 4.1 pūrvam āsīn mahāyakṣaḥ suketur nāma vīryavān /
Rām, Bā, 24, 11.2 idaṃ rūpam apahāya dāruṇaṃ rūpam astu te //
Rām, Bā, 25, 3.1 anuśiṣṭo 'smy ayodhyāyāṃ gurumadhye mahātmanā /
Rām, Bā, 26, 2.1 parituṣṭo 'smi bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Bā, 27, 2.1 gṛhītāstro 'smi bhagavan durādharṣaḥ surair api /
Rām, Bā, 27, 10.1 pratīccha mama bhadraṃ te pātrabhūto 'si rāghava /
Rām, Bā, 27, 13.2 evam astv iti kākutstham uktvā jagmur yathāgatam //
Rām, Bā, 28, 18.2 siddhāśramo 'yaṃ siddhaḥ syāt satyam astu vacas tava //
Rām, Bā, 28, 18.2 siddhāśramo 'yaṃ siddhaḥ syāt satyam astu vacas tava //
Rām, Bā, 29, 23.1 kṛtārtho 'smi mahābāho kṛtaṃ guruvacas tvayā /
Rām, Bā, 30, 4.1 imau svo muniśārdūla kiṃkarau samupasthitau /
Rām, Bā, 30, 14.1 svasti vo 'stu gamiṣyāmi siddhaḥ siddhāśramād aham /
Rām, Bā, 31, 1.1 brahmayonir mahān āsīt kuśo nāma mahātapāḥ /
Rām, Bā, 32, 14.2 parituṣṭo 'smi bhadraṃ te kiṃ karomi tava priyam //
Rām, Bā, 32, 17.1 apatiś cāsmi bhadraṃ te bhāryā cāsmi na kasyacit /
Rām, Bā, 32, 17.1 apatiś cāsmi bhadraṃ te bhāryā cāsmi na kasyacit /
Rām, Bā, 33, 6.2 kuśavaṃśaprasūto 'smi kauśiko raghunandana //
Rām, Bā, 33, 12.2 siddhāśramam anuprāpya siddho 'smi tava tejasā //
Rām, Bā, 34, 18.1 yā cānyā śailaduhitā kanyāsīd raghunandana /
Rām, Bā, 35, 3.1 vistaraṃ vistarajño 'si divyamānuṣasambhavam /
Rām, Bā, 35, 7.2 na cāpi tanayo rāma tasyām āsīt paraṃtapa //
Rām, Bā, 35, 21.3 adya prabhṛti yuṣmākam aprajāḥ santu patnayaḥ //
Rām, Bā, 36, 6.1 śailaputryā yad uktaṃ tanna prajāsyatha patniṣu /
Rām, Bā, 37, 2.1 ayodhyādhipatiḥ śūraḥ pūrvam āsīn narādhipaḥ /
Rām, Bā, 37, 4.2 dvitīyā sagarasyāsīt patnī sumatisaṃjñitā //
Rām, Bā, 37, 10.2 śrotum icchāvahe brahman satyam astu vacas tava //
Rām, Bā, 37, 12.1 eko vaṃśakaro vāstu bahavo vā mahābalāḥ /
Rām, Bā, 37, 21.1 evaṃ pāpasamācāraḥ sajjanapratibādhakaḥ /
Rām, Bā, 38, 13.1 tad gacchata vicinvadhvaṃ putrakā bhadram astu vaḥ /
Rām, Bā, 39, 5.1 sagarasya ca putrāṇāṃ prādur āsīn mahātmanām /
Rām, Bā, 39, 26.1 asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi /
Rām, Bā, 40, 2.1 śūraś ca kṛtavidyaś ca pūrvais tulyo 'si tejasā /
Rām, Bā, 41, 2.1 sa rājā sumahān āsīd aṃśumān raghunandana /
Rām, Bā, 41, 2.2 tasya putro mahān āsīd dilīpa iti viśrutaḥ //
Rām, Bā, 41, 17.1 yadi me bhagavān prīto yady asti tapasaḥ phalam /
Rām, Bā, 41, 19.2 ikṣvākūṇāṃ kule deva eṣa me 'stu varaḥ paraḥ //
Rām, Bā, 42, 6.1 anena toṣitaś cāsīd atyarthaṃ raghunandana /
Rām, Bā, 43, 12.2 prāpto 'si paramaṃ loke yaśaḥ paramasaṃmatam //
Rām, Bā, 43, 15.2 svasti te 'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa //
Rām, Bā, 44, 15.1 tatas teṣāṃ naraśreṣṭha buddhir āsīn mahātmanām /
Rām, Bā, 44, 15.2 amarā nirjarāś caiva kathaṃ syāma nirāmayāḥ //
Rām, Bā, 44, 16.1 teṣāṃ cintayatāṃ rāma buddhir āsīd vipaścitām /
Rām, Bā, 44, 23.2 hṛṣṭāḥ pramuditāś cāsan vāruṇīgrahaṇāt surāḥ //
Rām, Bā, 44, 25.1 atha tasya kṛte rāma mahān āsīt kulakṣayaḥ /
Rām, Bā, 45, 2.1 hataputrāsmi bhagavaṃs tava putrair mahābalaiḥ /
Rām, Bā, 45, 21.2 aśucir devi suptāsi pādayoḥ kṛtamūrdhajā //
Rām, Bā, 46, 2.2 nāparādho 'sti deveśa tavātra balasūdana //
Rām, Bā, 46, 12.1 tena cāsīd iha sthāne viśāleti purī kṛtā //
Rām, Bā, 46, 22.1 dhanyo 'smy anugṛhīto 'smi yasya me viṣayaṃ mune /
Rām, Bā, 46, 22.1 dhanyo 'smy anugṛhīto 'smi yasya me viṣayaṃ mune /
Rām, Bā, 46, 22.2 samprāpto darśanaṃ caiva nāsti dhanyataro mama //
Rām, Bā, 47, 15.1 gautamasya naraśreṣṭha pūrvam āsīn mahātmanaḥ /
Rām, Bā, 47, 20.2 kṛtārtho 'si suraśreṣṭha gaccha śīghram itaḥ prabho /
Rām, Bā, 47, 21.2 suśroṇi parituṣṭo 'smi gamiṣyāmi yathāgatam //
Rām, Bā, 47, 26.1 mama rūpaṃ samāsthāya kṛtavān asi durmate /
Rām, Bā, 48, 3.1 aphalo 'smi kṛtas tena krodhāt sā ca nirākṛtā /
Rām, Bā, 48, 19.1 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaiḥ /
Rām, Bā, 48, 19.2 gandharvāpsarasāṃ cāpi mahān āsīt samāgamaḥ //
Rām, Bā, 49, 14.1 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava /
Rām, Bā, 49, 14.1 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava /
Rām, Bā, 49, 14.2 yajñopasadanaṃ brahman prāpto 'si munibhiḥ saha //
Rām, Bā, 50, 13.1 svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava /
Rām, Bā, 50, 15.1 nāsti dhanyataro rāma tvatto 'nyo bhuvi kaścana /
Rām, Bā, 50, 18.1 prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ /
Rām, Bā, 50, 19.1 kuśanābhasutas tv āsīd gādhir ity eva viśrutaḥ /
Rām, Bā, 51, 17.2 gamiṣyāmi namas te 'stu maitreṇekṣasva cakṣuṣā //
Rām, Bā, 51, 19.2 yathā priyaṃ bhagavatas tathāstu munisattama //
Rām, Bā, 51, 21.2 sabalasyāsya rājarṣeḥ kartuṃ vyavasito 'smy aham /
Rām, Bā, 52, 5.1 sarvam āsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanākulam /
Rām, Bā, 53, 21.1 tair āsīt saṃvṛtā bhūmiḥ śakair yavanamiśritaiḥ /
Rām, Bā, 54, 14.2 varado 'smi varo yas te kāṅkṣitaḥ so 'bhidhīyatām //
Rām, Bā, 54, 18.2 evam astv iti deveśo vākyam uktvā divaṃ gataḥ //
Rām, Bā, 54, 24.1 vasiṣṭhasyāśramapadaṃ śūnyam āsīn mahātmanaḥ /
Rām, Bā, 54, 24.2 muhūrtam iva niḥśabdam āsīd īriṇasaṃnibham //
Rām, Bā, 54, 27.1 āśramaṃ cirasaṃvṛddhaṃ yad vināśitavān asi /
Rām, Bā, 54, 27.2 durācāro 'si yan mūḍha tasmāt tvaṃ na bhaviṣyasi //
Rām, Bā, 55, 2.2 kṣatrabandho sthito 'smy eṣa yad balaṃ tad vidarśaya //
Rām, Bā, 55, 15.1 trailokyam āsīt saṃtrastaṃ brahmāstre samudīrite /
Rām, Bā, 55, 17.1 trailokyamohanaṃ raudraṃ rūpam āsīt sudāruṇam /
Rām, Bā, 55, 21.1 prasīda japatāṃ śreṣṭha lokāḥ santu gatavyathāḥ /
Rām, Bā, 56, 8.2 devāḥ sarṣigaṇāḥ sarve nāsti manye tapaḥphalam //
Rām, Bā, 56, 16.2 pratyākhyāto 'smi bhadraṃ vo vasiṣṭhena mahātmanā //
Rām, Bā, 57, 2.1 pratyākhyāto 'si durbuddhe guruṇā satyavādinā /
Rām, Bā, 57, 7.1 pratyākhyāto 'smi guruṇā guruputrais tathaiva ca /
Rām, Bā, 57, 7.2 anyāṃ gatiṃ gamiṣyāmi svasti vo 'stu tapodhanāḥ //
Rām, Bā, 57, 16.1 pratyākhyāto 'smi guruṇā guruputrais tathaiva ca /
Rām, Bā, 57, 23.1 nānyāṃ gatiṃ gamiṣyāmi nānyaḥ śaraṇam asti me /
Rām, Bā, 58, 19.2 saptajātiśatāny eva mṛtapāḥ santu sarvaśaḥ //
Rām, Bā, 59, 14.1 svārjitaṃ kiṃcid apy asti mayā hi tapasaḥ phalam /
Rām, Bā, 59, 17.1 triśaṅko gaccha bhūyas tvaṃ nāsi svargakṛtālayaḥ /
Rām, Bā, 59, 22.2 anyam indraṃ kariṣyāmi loko vā syād anindrakaḥ /
Rām, Bā, 59, 27.1 sargo 'stu saśarīrasya triśaṅkor asya śāśvataḥ /
Rām, Bā, 60, 13.2 paśor arthe mahābhāga kṛtakṛtyo 'smi bhārgava //
Rām, Bā, 61, 4.1 na me 'sti mātā na pitā jñātayo bāndhavāḥ kutaḥ /
Rām, Bā, 61, 5.2 rājā ca kṛtakāryaḥ syād ahaṃ dīrghāyur avyayaḥ //
Rām, Bā, 61, 11.2 devatās tarpitāś ca syur mama cāpi kṛtaṃ vacaḥ //
Rām, Bā, 62, 2.2 ṛṣis tvam asi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ //
Rām, Bā, 62, 6.2 apsaraḥ svāgataṃ te 'stu vasa ceha mamāśrame /
Rām, Bā, 62, 25.1 sambhramaḥ sumahān āsīt surāṇāṃ vāsavasya ca /
Rām, Bā, 64, 11.1 brahmarṣe svāgataṃ te 'stu tapasā sma sutoṣitāḥ /
Rām, Bā, 64, 11.2 brāhmaṇyaṃ tapasogreṇa prāptavān asi kauśika //
Rām, Bā, 64, 16.2 sakhyaṃ cakāra brahmarṣir evam astv iti cābravīt //
Rām, Bā, 64, 22.1 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava /
Rām, Bā, 64, 22.1 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava /
Rām, Bā, 64, 22.2 yajñaṃ kākutstha sahitaḥ prāptavān asi dhārmika //
Rām, Bā, 64, 27.1 tṛptir āścaryabhūtānāṃ kathānāṃ nāsti me vibho /
Rām, Bā, 65, 3.1 bhagavan svāgataṃ te 'stu kiṃ karomi tavānagha /
Rām, Bā, 66, 18.1 tasya śabdo mahān āsīn nirghātasamaniḥsvanaḥ /
Rām, Bā, 68, 5.2 yathā kālātyayo na syād dūtā hi tvarayanti mām //
Rām, Bā, 68, 9.1 svāgataṃ te mahārāja diṣṭyā prāpto 'si rāghava /
Rām, Bā, 69, 29.1 maroḥ praśuśrukas tv āsīd ambarīṣaḥ praśuśrukāt /
Rām, Bā, 70, 17.1 tasyāpradānād brahmarṣe yuddham āsīn mayā saha /
Rām, Bā, 71, 2.2 ikṣvākūṇāṃ videhānāṃ naiṣāṃ tulyo 'sti kaścana //
Rām, Bā, 71, 14.1 paro dharmaḥ kṛto mahyaṃ śiṣyo 'smi bhavatoḥ sadā /
Rām, Bā, 71, 15.2 prabhutve nāsīt saṃdeho yathārhaṃ kartum arhathaḥ //
Rām, Bā, 72, 3.2 yeṣāṃ kuśalakāmo 'si teṣāṃ sampraty anāmayam //
Rām, Bā, 72, 13.2 svagṛhe ko vicāro 'sti yathā rājyam idaṃ tava //
Rām, Bā, 72, 15.1 sajjo 'haṃ tvatpratīkṣo 'smi vedyām asyāṃ pratiṣṭhitaḥ /
Rām, Bā, 72, 21.2 patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ //
Rām, Bā, 72, 24.1 puṣpavṛṣṭir mahaty āsīd antarikṣāt subhāsvarā /
Rām, Bā, 73, 15.2 sasaṃjñā iva tatrāsan sarvam anyad vicetanam //
Rām, Bā, 74, 7.2 sahasrākṣe pratijñāya śastraṃ nikṣiptavān asi //
Rām, Bā, 75, 2.1 śrutavān asmi yat karma kṛtavān asi bhārgava /
Rām, Bā, 75, 2.1 śrutavān asmi yat karma kṛtavān asi bhārgava /
Rām, Bā, 75, 6.1 brāhmaṇo 'sīti pūjyo me viśvāmitrakṛtena ca /
Rām, Bā, 75, 17.2 dhanuṣo 'sya parāmarśāt svasti te 'stu paraṃtapa //
Rām, Ay, 2, 3.2 śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat //
Rām, Ay, 2, 7.2 pariśrānto 'smi lokasya gurvīṃ dharmadhuraṃ vahan //
Rām, Ay, 2, 10.2 yauvarājyena yoktāsmi prītaḥ puruṣapuṃgavam //
Rām, Ay, 2, 11.2 trailokyam api nāthena yena syān nāthavattaram //
Rām, Ay, 2, 15.1 anekavarṣasāhasro vṛddhas tvam asi pārthiva /
Rām, Ay, 2, 18.2 bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te //
Rām, Ay, 3, 2.1 aho 'smi paramaprītaḥ prabhāvaś cātulo mama /
Rām, Ay, 3, 23.1 jyeṣṭhāyām asi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ /
Rām, Ay, 3, 25.1 kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi /
Rām, Ay, 4, 12.1 rāma vṛddho 'smi dīrghāyur bhuktā bhogā mayepsitāḥ /
Rām, Ay, 4, 14.2 devarṣipitṛviprāṇām anṛṇo 'smi tathātmanaḥ //
Rām, Ay, 4, 35.1 amba pitrā niyukto 'smi prajāpālanakarmaṇi /
Rām, Ay, 4, 40.1 kalyāṇe bata nakṣatre mayi jāto 'si putraka /
Rām, Ay, 5, 17.2 āsīd ayodhyā nagarī samucchritagṛhadhvajā //
Rām, Ay, 7, 17.1 sāsmy agādhe bhaye magnā duḥkhaśokasamanvitā /
Rām, Ay, 7, 25.2 rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi //
Rām, Ay, 7, 30.2 tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye 'bhiṣekṣyati //
Rām, Ay, 8, 2.1 harṣaṃ kim idam asthāne kṛtavaty asi bāliśe /
Rām, Ay, 9, 17.1 dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ /
Rām, Ay, 9, 28.2 pṛthivyām asi kubjānām uttamā buddhiniścaye //
Rām, Ay, 9, 30.1 santi duḥsaṃsthitāḥ kubjā vakrāḥ paramapāpikāḥ /
Rām, Ay, 10, 6.2 devi kenābhiyuktāsi kena vāsi vimānitā //
Rām, Ay, 10, 6.2 devi kenābhiyuktāsi kena vāsi vimānitā //
Rām, Ay, 10, 8.1 santi me kuśalā vaidyā abhituṣṭāś ca sarvaśaḥ /
Rām, Ay, 10, 14.1 nāsmi viprakṛtā deva kenacin na vimānitā /
Rām, Ay, 11, 13.2 kuru sādhu prasādaṃ me bāle sahṛdayā hy asi //
Rām, Ay, 12, 16.1 dharmabandhena baddho 'smi naṣṭā ca mama cetanā /
Rām, Ay, 16, 15.2 kathaṃ tasmin na varteta pratyakṣe sati daivate //
Rām, Ay, 16, 28.1 evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ /
Rām, Ay, 16, 48.1 na hy ato dharmacaraṇaṃ kiṃcid asti mahattaram /
Rām, Ay, 16, 50.2 yad rājānam avocas tvaṃ mameśvaratarā satī //
Rām, Ay, 17, 21.2 aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate //
Rām, Ay, 17, 23.2 ahaṃ śroṣye sapatnīnām avarāṇāṃ varā satī /
Rām, Ay, 17, 24.1 tvayi saṃnihite 'py evam aham āsaṃ nirākṛtā /
Rām, Ay, 17, 29.1 mamaiva nūnaṃ maraṇaṃ na vidyate na cāvakāśo 'sti yamakṣaye mama /
Rām, Ay, 18, 13.1 anurakto 'smi bhāvena bhrātaraṃ devi tattvataḥ /
Rām, Ay, 18, 26.1 nāsti śaktiḥ pitur vākyaṃ samatikramituṃ mama /
Rām, Ay, 19, 3.2 abhiṣekanivṛttyarthe so 'stu sambhārasambhramaḥ //
Rām, Ay, 19, 4.2 mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru //
Rām, Ay, 19, 7.2 paralokabhayād bhīto nirbhayo 'stu pitā mama //
Rām, Ay, 19, 14.1 kaikeyyāḥ pratipattir hi kathaṃ syān mama pīḍane /
Rām, Ay, 19, 21.2 tasmād aparitāpaḥ saṃs tvam apy anuvidhāya mām /
Rām, Ay, 20, 8.2 santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase //
Rām, Ay, 20, 19.1 madbalena viruddhāya na syād daivabalaṃ tathā /
Rām, Ay, 20, 26.2 na cāhaṃ kāmaye 'tyarthaṃ yaḥ syāc chatrur mato mama //
Rām, Ay, 20, 30.2 kathaṃ puruṣamānī syāt puruṣāṇāṃ mayi sthite //
Rām, Ay, 20, 35.2 yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ //
Rām, Ay, 21, 23.1 prāpsyase paramaṃ kāmaṃ mayi pratyāgate sati /
Rām, Ay, 21, 24.3 gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho //
Rām, Ay, 22, 9.1 āgamās te śivāḥ santu sidhyantu ca parākramāḥ /
Rām, Ay, 22, 10.1 svasti te 'stv āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ /
Rām, Ay, 23, 8.2 procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ //
Rām, Ay, 24, 8.1 anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam /
Rām, Ay, 24, 8.2 nāsmi samprati vaktavyā vartitavyaṃ yathā mayā //
Rām, Ay, 25, 2.1 sīte mahākulīnāsi dharme ca niratā sadā /
Rām, Ay, 27, 4.2 tejo nāsti paraṃ rāme tapatīva divākare //
Rām, Ay, 27, 5.1 kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te /
Rām, Ay, 27, 9.2 tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā //
Rām, Ay, 27, 13.2 kuthāstaraṇatalpeṣu kiṃ syāt sukhataraṃ tataḥ //
Rām, Ay, 27, 19.1 paścād api hi duḥkhena mama naivāsti jīvitam /
Rām, Ay, 27, 25.2 na hi me 'sti bhayaṃ kiṃcit svayambhor iva sarvataḥ //
Rām, Ay, 27, 27.1 yat sṛṣṭāsi mayā sārdhaṃ vanavāsāya maithili /
Rām, Ay, 29, 22.1 tatrāsīt piṅgalo gārgyas trijaṭo nāma vai dvijaḥ /
Rām, Ay, 29, 23.2 nirdhano bahuputro 'smi rājaputra mahāyaśaḥ /
Rām, Ay, 30, 7.1 aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ /
Rām, Ay, 30, 11.1 nirguṇasyāpi putrasya kathaṃ syād vipravāsanam /
Rām, Ay, 30, 19.1 vanaṃ nagaram evāstu yena gacchati rāghavaḥ /
Rām, Ay, 31, 19.1 āpṛcche tvāṃ mahārāja sarveṣām īśvaro 'si naḥ /
Rām, Ay, 31, 34.2 śivāṃ susīmām anuśāstu kevalaṃ tvayā yad uktaṃ nṛpate yathāstu tat //
Rām, Ay, 31, 36.2 na jīvitaṃ tvām anṛtena yojayan vṛṇīya satyaṃ vratam astu te tathā //
Rām, Ay, 31, 37.2 vanaṃ praviśyaiva vicitrapādapaṃ sukhī bhaviṣyāmi tavāstu nirvṛtiḥ //
Rām, Ay, 34, 21.2 tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā //
Rām, Ay, 34, 23.2 abhijñāsmi yathā bhartur vartitavyaṃ śrutaṃ ca me //
Rām, Ay, 34, 25.2 nāpatiḥ sukham edhate yā syād api śatātmajā //
Rām, Ay, 35, 6.2 eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet //
Rām, Ay, 35, 11.2 tāny upakramitavyāni yāni devyāsi coditaḥ //
Rām, Ay, 35, 16.2 hayaśiñjitanirghoṣaṃ puram āsīn mahāsvanam //
Rām, Ay, 36, 2.2 yo gatiḥ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati //
Rām, Ay, 36, 8.2 putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ //
Rām, Ay, 37, 9.1 bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam /
Rām, Ay, 38, 9.1 apīdānīṃ sa kālaḥ syān mama śokakṣayaḥ śivaḥ /
Rām, Ay, 40, 24.2 tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum //
Rām, Ay, 41, 8.2 etaddhi rocate mahyaṃ vanye 'pi vividhe sati //
Rām, Ay, 42, 13.1 yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ /
Rām, Ay, 42, 18.1 kaikeyyā yadi ced rājyaṃ syād adharmyam anāthavat /
Rām, Ay, 42, 24.2 bharate saṃnisṛṣṭāḥ smaḥ saunike paśavo yathā //
Rām, Ay, 45, 4.1 na hi rāmāt priyataro mamāsti bhuvi kaścana /
Rām, Ay, 46, 10.1 na manye brahmacarye 'sti svadhīte vā phalodayaḥ /
Rām, Ay, 46, 54.2 saṃdiṣṭaś cāsi yānarthāṃs tāṃs tān brūyās tathātathā //
Rām, Ay, 47, 20.2 viprāyujyata kausalyā phalakāle dhig astu mām //
Rām, Ay, 50, 18.2 devatā devasaṃkāśa yajasva kuśalo hy asi //
Rām, Ay, 51, 8.2 anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā //
Rām, Ay, 51, 26.2 uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā //
Rām, Ay, 51, 26.2 uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā //
Rām, Ay, 51, 30.2 striyaś ca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punar eva saṃkulam //
Rām, Ay, 53, 3.1 guhena sārdhaṃ tatraiva sthito 'smi divasān bahūn /
Rām, Ay, 53, 18.1 sūta yady asti te kiṃcin mayāpi sukṛtaṃ kṛtam /
Rām, Ay, 55, 19.1 tatra tvaṃ caiva me nāsti rāmaś ca vanam āśritaḥ /
Rām, Ay, 55, 20.2 hatā saputrāsmi hatāś ca paurāḥ sutaś ca bhāryā ca tava prahṛṣṭau //
Rām, Ay, 56, 9.1 prasīda śirasā yāce bhūmau nipatitāsmi te /
Rām, Ay, 56, 9.2 yācitāsmi hatā deva hantavyāhaṃ na hi tvayā //
Rām, Ay, 56, 12.2 śoko nāśayate sarvaṃ nāsti śokasamo ripuḥ //
Rām, Ay, 57, 9.1 sammohād iha bālena yathā syād bhakṣitaṃ viṣam /
Rām, Ay, 57, 21.2 ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā //
Rām, Ay, 57, 32.1 na nūnaṃ tapaso vāsti phalayogaḥ śrutasya vā /
Rām, Ay, 57, 37.2 śūdrāyām asmi vaiśyena jāto janapadādhipa //
Rām, Ay, 58, 17.2 śeṣam evaṃgate yat syāt tat prasīdatu me muniḥ //
Rām, Ay, 58, 21.2 api hy adya kulaṃ na syād rāghavāṇāṃ kuto bhavān //
Rām, Ay, 58, 34.1 apāpo 'si yathā putra nihataḥ pāpakarmaṇā /
Rām, Ay, 58, 41.1 sthānam asmi mahat prāpto bhavatoḥ paricāraṇāt /
Rām, Ay, 58, 44.1 adyaiva jahi māṃ rājan maraṇe nāsti me vyathā /
Rām, Ay, 61, 10.1 arājake dhanaṃ nāsti nāsti bhāryāpy arājake /
Rām, Ay, 61, 10.1 arājake dhanaṃ nāsti nāsti bhāryāpy arājake /
Rām, Ay, 61, 23.1 aho tama ivedaṃ syān na prajñāyeta kiṃcana /
Rām, Ay, 62, 14.1 te śrāntavāhanā dūtā vikṛṣṭena satā pathā /
Rām, Ay, 66, 26.1 yo me bhrātā pitā bandhur yasya dāso 'smi dhīmataḥ /
Rām, Ay, 68, 4.1 bhrūṇahatyām asi prāptā kulasyāsya vināśanāt /
Rām, Ay, 68, 7.2 na te 'ham abhibhāṣyo 'smi durvṛtte patighātini //
Rām, Ay, 68, 9.2 rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ //
Rām, Ay, 68, 11.1 yatpradhānāsi tat pāpaṃ mayi pitrā vinākṛte /
Rām, Ay, 68, 23.2 yau dṛṣṭvā paritapye 'haṃ nāsti putrasamaḥ priyaḥ //
Rām, Ay, 69, 18.2 adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ //
Rām, Ay, 71, 6.2 tasmin vanaṃ pravrajite śūnye tyakto 'smy ahaṃ tvayā //
Rām, Ay, 72, 14.2 kausalyāṃ śaraṇaṃ yāmaḥ sā hi no 'stu dhruvā gatiḥ //
Rām, Ay, 78, 16.1 asti mūlaṃ phalaṃ caiva niṣādaiḥ samupāhṛtam /
Rām, Ay, 80, 5.1 na hi rāmāt priyataro mamāsti bhuvi kaścana /
Rām, Ay, 82, 15.2 sukumārī satī duḥkhaṃ na vijānāti maithilī //
Rām, Ay, 83, 9.1 uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā /
Rām, Ay, 83, 22.2 draṣṭuṃ bharadvājam ṛṣipravaryam ṛtvigvṛtaḥ san bharataḥ pratasthe //
Rām, Ay, 84, 15.1 hato 'smi yadi mām evaṃ bhagavān api manyate /
Rām, Ay, 84, 20.1 jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti /
Rām, Ay, 85, 5.2 kasmān nehopayāto 'si sabalaḥ puruṣarṣabha //
Rām, Ay, 85, 6.2 sasainyo nopayāto 'smi bhagavan bhagavadbhayāt //
Rām, Ay, 85, 46.1 bilvā mārdaṅgikā āsañ śamyāgrāhā vibhītakāḥ /
Rām, Ay, 85, 46.2 aśvatthā nartakāś cāsan bharadvājasya tejasā //
Rām, Ay, 85, 55.2 kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham //
Rām, Ay, 85, 55.2 kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham //
Rām, Ay, 85, 61.1 nāśuklavāsās tatrāsīt kṣudhito malino 'pi vā /
Rām, Ay, 85, 64.2 tāś ca kāmadughā gāvo drumāś cāsan madhuścyutaḥ //
Rām, Ay, 86, 5.1 sukhoṣito 'smi bhagavan samagrabalavāhanaḥ /
Rām, Ay, 87, 23.2 anye rāmopamāḥ santi vyaktam atra tapasvinaḥ //
Rām, Ay, 88, 16.2 vicitraśikhare hy asmin ratavān asmi bhāmini //
Rām, Ay, 89, 18.2 supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ na so 'sti yaḥ syān na gatakramaḥ sukhī //
Rām, Ay, 89, 18.2 supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ na so 'sti yaḥ syān na gatakramaḥ sukhī //
Rām, Ay, 90, 25.1 śarāṇāṃ dhanuṣaś cāham anṛṇo 'smi mahāvane /
Rām, Ay, 91, 5.2 ahaṃ hy apriyam uktaḥ syāṃ bharatasyāpriye kṛte //
Rām, Ay, 94, 18.2 athavāpyayutāny eva nāsti teṣu sahāyatā //
Rām, Ay, 95, 19.1 sīte mṛtas te śvaśuraḥ pitrā hīno 'si lakṣmaṇa /
Rām, Ay, 98, 15.1 nātmanaḥ kāmakāro 'sti puruṣo 'yam anīśvaraḥ /
Rām, Ay, 98, 27.2 tena tasmin na sāmarthyaṃ pretasyāsty anuśocataḥ //
Rām, Ay, 98, 29.2 tam āpannaḥ kathaṃ śoced yasya nāsti vyatikramaḥ //
Rām, Ay, 98, 37.2 tathā pitrā niyukto 'si vaśinā vadatāṃ vara //
Rām, Ay, 98, 41.1 ko hi syād īdṛśo loke yādṛśas tvam ariṃdama /
Rām, Ay, 98, 42.1 saṃmataś cāsi vṛddhānāṃ tāṃś ca pṛcchasi saṃśayān /
Rām, Ay, 98, 43.1 yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ /
Rām, Ay, 98, 44.2 sarvajñaḥ sarvadarśī ca buddhimāṃś cāsi rāghava //
Rām, Ay, 98, 47.1 dharmabandhena baddho 'smi tenemāṃ neha mātaram /
Rām, Ay, 98, 50.2 striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit //
Rām, Ay, 98, 54.1 tad apatyaṃ bhavān astu mā bhavān duṣkṛtaṃ pituḥ /
Rām, Ay, 98, 65.1 adyārya muditāḥ santu suhṛdas te 'bhiṣecane /
Rām, Ay, 100, 4.2 unmatta iva sa jñeyo nāsti kāciddhi kasyacit //
Rām, Ay, 100, 16.1 sa nāsti param ity eva kuru buddhiṃ mahāmate /
Rām, Ay, 101, 9.2 yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ //
Rām, Ay, 101, 9.2 yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ //
Rām, Ay, 101, 13.2 satyamūlāni sarvāṇi satyān nāsti paraṃ padam //
Rām, Ay, 101, 23.1 śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām /
Rām, Ay, 101, 27.2 akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ //
Rām, Ay, 102, 2.2 sarvaṃ salilam evāsīt pṛthivī yatra nirmitā /
Rām, Ay, 102, 29.1 tasya jyeṣṭho 'si dāyādo rāma ity abhiviśrutaḥ /
Rām, Ay, 103, 21.2 ata eva na śaktāḥ smo vyāvartayitum añjasā //
Rām, Ay, 104, 13.2 śaktimān asi kākutstha lokasya paripālane //
Rām, Ay, 106, 19.1 bharatas tu rathasthaḥ sañ śrīmān daśarathātmajaḥ /
Rām, Ay, 110, 8.2 anuśiṣṭā jananyāsmi vākyaṃ tad api me dhṛtam //
Rām, Ay, 110, 14.1 niyamair vividhair āptaṃ tapo hi mahad asti me /
Rām, Ay, 110, 15.2 prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me /
Rām, Ay, 110, 32.1 dattā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā /
Rām, Ay, 110, 32.2 tayā saṃbhāvitā cāsmi snigdhayā mātṛsauhṛdāt //
Rām, Ay, 110, 52.1 evaṃ dattāsmi rāmāya tadā tasmin svayaṃvare /
Rām, Ār, 2, 19.1 parasparśāt tu vaidehyā na duḥkhataram asti me /
Rām, Ār, 3, 21.3 bhavanaṃ svaṃ gamiṣyāmi svasti vo 'stu paraṃtapa //
Rām, Ār, 4, 2.1 kaṣṭaṃ vanam idaṃ durgaṃ na ca smo vanagocarāḥ /
Rām, Ār, 5, 7.2 pradhānaś cāsi nāthaś ca devānāṃ maghavān iva //
Rām, Ār, 6, 6.1 rāmo 'ham asmi bhagavan bhavantaṃ draṣṭum āgataḥ /
Rām, Ār, 6, 10.1 citrakūṭam upādāya rājyabhraṣṭo 'si me śrutaḥ /
Rām, Ār, 6, 20.1 bhavāṃs tatrābhiṣajyeta kiṃ syāt kṛcchrataraṃ tataḥ /
Rām, Ār, 9, 20.2 parituṣṭo 'smy ahaṃ sīte na hy aniṣṭo 'nuśiṣyate /
Rām, Ār, 10, 53.2 bhrātarau sahitāv āstāṃ brāhmaṇaghnau mahāsurau //
Rām, Ār, 12, 1.1 rāma prīto 'smi bhadraṃ te parituṣṭo 'smi lakṣmaṇa /
Rām, Ār, 12, 1.1 rāma prīto 'smi bhadraṃ te parituṣṭo 'smi lakṣmaṇa /
Rām, Ār, 12, 1.2 abhivādayituṃ yan māṃ prāptau sthaḥ saha sītayā //
Rām, Ār, 12, 10.1 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgavaḥ /
Rām, Ār, 12, 10.1 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgavaḥ /
Rām, Ār, 13, 9.2 kaśyapaś ca mahātejās teṣām āsīc ca paścimaḥ //
Rām, Ār, 13, 16.1 teṣām iyaṃ vasumatī purāsīt savanārṇavā /
Rām, Ār, 14, 3.1 sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi /
Rām, Ār, 14, 5.2 saṃnikṛṣṭaṃ ca yatra syāt samitpuṣpakuśodakam //
Rām, Ār, 14, 7.1 paravān asmi kākutstha tvayi varṣaśataṃ sthite /
Rām, Ār, 14, 26.1 prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho /
Rām, Ār, 15, 6.2 kṛtāgrayaṇakāḥ kāle santo vigatakalmaṣāḥ //
Rām, Ār, 16, 13.1 āsīd daśaratho nāma rājā tridaśavikramaḥ /
Rām, Ār, 16, 16.1 tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā /
Rām, Ār, 16, 21.2 samupetāsmi bhāvena bhartāraṃ puruṣottamam /
Rām, Ār, 17, 2.1 kṛtadāro 'smi bhavati bhāryeyaṃ dayitā mama /
Rām, Ār, 20, 10.1 sāsmi bhītā samudvignā viṣaṇṇā ca niśācara /
Rām, Ār, 20, 13.2 rāmeṇa yadi śaktis te tejo vāsti niśācara /
Rām, Ār, 20, 18.3 bhrātā cāsya mahāvīryo yena cāsmi virūpitā //
Rām, Ār, 22, 22.1 sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ /
Rām, Ār, 22, 27.2 svasti gobrāhmaṇebhyo 'stu lokānāṃ ye ca saṃmatāḥ //
Rām, Ār, 26, 12.2 puṣpair iva śarair yasya lalāṭe 'smi parikṣataḥ /
Rām, Ār, 29, 14.1 dṛḍhaṃ khalv avalipto 'si bhayeṣv api ca nirbhayaḥ /
Rām, Ār, 31, 17.2 na tu sthānāt paribhraṣṭaiḥ kāryaṃ syād vasudhādhipaiḥ //
Rām, Ār, 34, 1.2 ārto 'smi mama cārtasya bhavān hi paramā gatiḥ //
Rām, Ār, 34, 15.1 tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa /
Rām, Ār, 34, 15.2 vīrye yuddhe ca darpe ca na hy asti sadṛśas tava //
Rām, Ār, 36, 8.2 gamiṣye rāmam ādāya svasti te 'stu paraṃtapa //
Rām, Ār, 36, 18.1 evam asmi tadā muktaḥ sahāyās te nipātitāḥ /
Rām, Ār, 37, 1.1 evam asmi tadā muktaḥ kathaṃcit tena saṃyuge /
Rām, Ār, 39, 7.2 nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase //
Rām, Ār, 39, 17.2 anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ //
Rām, Ār, 39, 19.2 naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ //
Rām, Ār, 40, 3.2 eṣa gacchāmy ahaṃ tāta svasti te 'stu niśācara //
Rām, Ār, 40, 5.2 idānīm asi mārīcaḥ pūrvam anyo niśācaraḥ //
Rām, Ār, 41, 7.1 mṛgo hy evaṃvidho ratnavicitro nāsti rāghava /
Rām, Ār, 41, 42.2 jīvaloke dvijaśreṣṭhās tasmād asi jarāṃ gataḥ //
Rām, Ār, 42, 8.2 āsīt kruddhas tu kākutstho vivaśas tena mohitaḥ //
Rām, Ār, 43, 5.2 saumitre mitrarūpeṇa bhrātus tvam asi śatruvat //
Rām, Ār, 43, 7.1 vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te /
Rām, Ār, 43, 14.1 hṛdayaṃ nirvṛtaṃ te 'stu saṃtāpas tyajyatām ayam /
Rām, Ār, 43, 16.1 nyāsabhūtāsi vaidehi nyastā mayi mahātmanā /
Rām, Ār, 43, 30.1 gamiṣye yatra kākutsthaḥ svasti te 'stu varānane /
Rām, Ār, 44, 30.1 kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān /
Rām, Ār, 45, 3.2 sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama //
Rām, Ār, 46, 22.2 na tu rāmasya bhāryāṃ mām apanīyāsti jīvitam //
Rām, Ār, 46, 23.2 na mādṛśīṃ rākṣasa dharṣayitvā pītāmṛtasyāpi tavāsti mokṣaḥ //
Rām, Ār, 47, 13.2 kair guṇair anuraktāsi mūḍhe paṇḍitamānini //
Rām, Ār, 47, 25.1 nanu nāmāvinītānāṃ vinetāsi paraṃtapa /
Rām, Ār, 48, 22.1 yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa /
Rām, Ār, 49, 25.1 yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa /
Rām, Ār, 49, 26.2 vināśāyātmano 'dharmyaṃ pratipanno 'si karma tat //
Rām, Ār, 49, 29.2 adhirūḍho gajāroho yathā syād duṣṭavāraṇam //
Rām, Ār, 49, 31.2 amarṣasphuritauṣṭhaḥ san prākampata sa rākṣasaḥ //
Rām, Ār, 50, 11.1 prahṛṣṭā vyathitāś cāsan sarve te paramarṣayaḥ /
Rām, Ār, 50, 36.2 pravidhvastaprabhaḥ śrīmān āsīt pāṇḍuramaṇḍalaḥ //
Rām, Ār, 50, 37.1 nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā /
Rām, Ār, 51, 5.2 viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā //
Rām, Ār, 53, 10.2 hemajālāvṛtāś cāsaṃs tatra prāsādapaṅktayaḥ //
Rām, Ār, 53, 33.1 prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te /
Rām, Ār, 54, 5.1 pratyakṣaṃ yady ahaṃ tasya tvayā syāṃ dharṣitā balāt /
Rām, Ār, 54, 8.1 asurair vā surair vā tvaṃ yady avadho 'si rāvaṇa /
Rām, Ār, 55, 4.2 svasti syād api vaidehyā rākṣasair bhakṣaṇaṃ vinā //
Rām, Ār, 55, 8.2 hā lakṣmaṇa hato 'smīti yad vākyaṃ vyājahāra ha //
Rām, Ār, 55, 9.2 janasthānanimittaṃ hi kṛtavairo 'smi rākṣasaiḥ /
Rām, Ār, 55, 17.1 na me 'sti saṃśayo vīra sarvathā janakātmajā /
Rām, Ār, 55, 20.2 asaṃśayaṃ lakṣmaṇa nāsti sītā hṛtā mṛtā vā pathi vartate vā //
Rām, Ār, 56, 17.1 aho 'smi vyasane magnaḥ sarvathā ripunāśana /
Rām, Ār, 57, 10.2 nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam //
Rām, Ār, 57, 13.2 na cāsti triṣu lokeṣu pumān yo rāghavaṃ raṇe /
Rām, Ār, 58, 12.1 asti kaccit tvayā dṛṣṭā sā kadambapriyā priyā /
Rām, Ār, 58, 23.1 kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe /
Rām, Ār, 58, 24.1 tiṣṭha tiṣṭha varārohe na te 'sti karuṇā mayi /
Rām, Ār, 58, 24.2 nātyarthaṃ hāsyaśīlāsi kimarthaṃ mām upekṣase //
Rām, Ār, 58, 25.1 pītakauśeyakenāsi sūcitā varavarṇini /
Rām, Ār, 58, 25.2 dhāvanty api mayā dṛṣṭā tiṣṭha yady asti sauhṛdam //
Rām, Ār, 59, 14.2 sā vanaṃ vā praviṣṭā syān nalinīṃ vā supuṣpitām //
Rām, Ār, 59, 15.2 vitrāsayitukāmā vā līnā syāt kānane kvacit /
Rām, Ār, 60, 51.3 tathāhaṃ krodhasaṃyukto na nivāryo 'smy asaṃśayam //
Rām, Ār, 62, 3.2 rājñā daśarathenāsīl labdho 'mṛtam ivāmaraiḥ //
Rām, Ār, 63, 5.2 santīha giridurgāṇi nirdarāḥ kandarāṇi ca //
Rām, Ār, 63, 23.1 nāsty abhāgyataro loke matto 'smin sacarācare /
Rām, Ār, 64, 6.1 kathaṃ tac candrasaṃkāśaṃ mukham āsīn manoharam /
Rām, Ār, 65, 29.3 nātibhāro 'sti daivasya sarvabhūteṣu lakṣmaṇa //
Rām, Ār, 67, 1.2 rūpam āsīn mamācintyaṃ triṣu lokeṣu viśrutam /
Rām, Ār, 67, 4.2 etad eva nṛśaṃsaṃ te rūpam astu vigarhitam //
Rām, Ār, 67, 11.1 sa mayā yācyamānaḥ sann ānayad yamasādanam /
Rām, Ār, 67, 11.2 pitāmahavacaḥ satyaṃ tad astv iti mamābravīt //
Rām, Ār, 67, 16.1 sa tvaṃ rāmo 'si bhadraṃ te nāham anyena rāghava /
Rām, Ār, 67, 25.1 divyam asti na me jñānaṃ nābhijānāmi maithilīm /
Rām, Ār, 67, 26.1 adagdhasya hi vijñātuṃ śaktir asti na me prabho /
Rām, Ār, 67, 31.1 na hi tasyāsty avijñātaṃ triṣu lokeṣu rāghava /
Rām, Ār, 68, 19.1 na tasyāviditaṃ loke kiṃcid asti hi rāghava /
Rām, Ār, 69, 16.2 mataṃgaśiṣyās tatrāsann ṛṣayaḥ susamāhitaḥ //
Rām, Ki, 2, 19.2 kasya na syād bhayaṃ dṛṣṭvā etau surasutopamau //
Rām, Ki, 4, 23.2 kṛtyavān so 'pi samprāptaḥ kṛtakṛtyo 'si rāghava //
Rām, Ki, 7, 4.2 tathāsmi kartā nacirād yathā prīto bhaviṣyasi //
Rām, Ki, 7, 7.1 nāhaṃ tām anuśocāmi prākṛto vānaro 'pi san /
Rām, Ki, 8, 31.2 paruṣāṇi ca saṃśrāvya nirdhūto 'smi balīyasā //
Rām, Ki, 8, 35.2 ato 'haṃ dhārayāmy adya prāṇān kṛcchragato 'pi san //
Rām, Ki, 8, 38.1 tadvināśāddhi me duḥkhaṃ pranaṣṭaṃ syād anantaram /
Rām, Ki, 10, 2.1 diṣṭyāsi kuśalī prāpto nihataś ca tvayā ripuḥ /
Rām, Ki, 10, 6.1 balād asmi samāgamya mantribhiḥ puravāsibhiḥ /
Rām, Ki, 10, 13.1 ahatvā nāsti me śaktiḥ pratigantum itaḥ purīm /
Rām, Ki, 10, 16.2 pūrṇam āsīd durākrāmaṃ stanatas tasya bhūtale //
Rām, Ki, 10, 18.2 yadā prativaco nāsti tato 'haṃ bhṛśaduḥkhitaḥ //
Rām, Ki, 10, 20.1 tatrānenāsmi saṃruddho rājyaṃ mārgayatātmanaḥ /
Rām, Ki, 10, 23.2 praviṣṭo 'smi durādharṣaṃ vālinaḥ kāraṇāntare //
Rām, Ki, 11, 11.1 samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada /
Rām, Ki, 11, 30.2 dundubhe vidito me 'si rakṣa prāṇān mahābala //
Rām, Ki, 11, 36.1 matto 'yam iti mā maṃsthā yady abhīto 'si saṃyuge /
Rām, Ki, 12, 23.2 mukto hy asi tvam ity uktvā sa nivṛtto mahābalaḥ //
Rām, Ki, 12, 30.2 tvaṃ ca sugrīva vālī ca sadṛśau sthaḥ parasparam //
Rām, Ki, 13, 17.2 saptaivāsann adhaḥśīrṣā niyataṃ jalaśāyinaḥ //
Rām, Ki, 15, 22.2 tatra vā sann ihastho vā sarvathā bandhur eva te //
Rām, Ki, 17, 16.2 tārayā pratiṣiddhaḥ san sugrīveṇa samāgataḥ //
Rām, Ki, 17, 19.1 satāṃ veṣadharaṃ pāpaṃ pracchannam iva pāvakam /
Rām, Ki, 17, 22.2 liṅgam apy asti te rājan dṛśyate dharmasaṃhitam //
Rām, Ki, 17, 30.1 na te 'sty apacitir dharme nārthe buddhir avasthitā /
Rām, Ki, 17, 30.2 indriyaiḥ kāmavṛttaḥ san kṛṣyase manujeśvara //
Rām, Ki, 17, 38.1 chinnacāritryakakṣyeṇa satāṃ dharmātivartinā /
Rām, Ki, 18, 15.1 sūkṣmaḥ paramadurjñeyaḥ satāṃ dharmaḥ plavaṃgama /
Rām, Ki, 18, 30.2 nirmalāḥ svargam āyānti santaḥ sukṛtino yathā //
Rām, Ki, 18, 36.3 ayudhyan pratiyudhyan vā yasmāc chākhāmṛgo hy asi //
Rām, Ki, 19, 16.1 abhāryāḥ sahabhāryāś ca santy atra vanacāriṇaḥ /
Rām, Ki, 20, 13.2 balād yenāvapanno 'si sugrīvasyāvaśo vaśam //
Rām, Ki, 20, 17.2 mūrdhni cainaṃ samāghrāya pravāsaṃ prasthito hy asi //
Rām, Ki, 20, 24.1 yady apriyaṃ kiṃcid asaṃpradhārya kṛtaṃ mayā syāt tava dīrghabāho /
Rām, Ki, 21, 3.2 kaś ca kasyānuśocyo 'sti dehe 'smin budbudopame //
Rām, Ki, 21, 16.1 na hi mama harirājasaṃśrayāt kṣamataram asti paratra ceha vā /
Rām, Ki, 22, 15.2 syād adharmo hy akaraṇe tvāṃ ca hiṃsyād vimānitaḥ //
Rām, Ki, 23, 7.2 mām anāthāṃ vihāyaikāṃ gatas tvam asi mānada //
Rām, Ki, 23, 9.2 agādhe ca nimagnāsmi vipule śokasāgare //
Rām, Ki, 23, 30.1 na me vacaḥ pathyam idaṃ tvayā kṛtaṃ na cāsmi śaktā hi nivāraṇe tava /
Rām, Ki, 23, 30.2 hatā saputrāsmi hatena saṃyuge saha tvayā śrīr vijahāti mām iha //
Rām, Ki, 24, 7.1 na kālasyāsti bandhutvaṃ na hetur na parākramaḥ /
Rām, Ki, 26, 20.2 idānīm asi kākutstha prakṛtiṃ svām upāgataḥ //
Rām, Ki, 27, 43.1 tasmāt kālapratīkṣo 'haṃ sthito 'smi śubhalakṣaṇa /
Rām, Ki, 28, 15.2 tvaramāṇo 'pi san prājñas tava rājan vaśānugaḥ //
Rām, Ki, 28, 20.1 śaktimān asi vikrānto vānararkṣagaṇeśvara /
Rām, Ki, 28, 26.2 harayo hy apradhṛṣyās te santi koṭyagrato 'nagha //
Rām, Ki, 29, 43.2 tvatsahāyasya me vīra na cintā syān nṛpātmaja //
Rām, Ki, 31, 6.1 na khalvasti mama trāso lakṣmaṇānnāpi rāghavāt /
Rām, Ki, 33, 12.2 niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ //
Rām, Ki, 33, 12.2 niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ //
Rām, Ki, 35, 3.2 cicheda vimadaś cāsīt sugrīvo vānareśvaraḥ //
Rām, Ki, 35, 17.1 doṣajñaḥ sati sāmarthye ko 'nyo bhāṣitum arhati /
Rām, Ki, 35, 18.1 sadṛśaś cāsi rāmasya vikrameṇa balena ca /
Rām, Ki, 37, 7.2 baddhāñjalipuṭāḥ sarve ye syuḥ strīdarśanakṣamāḥ //
Rām, Ki, 38, 5.1 tvatsanāthaḥ sakhe saṃkhye jetāsmi sakalān arīn /
Rām, Ki, 38, 9.1 diśaḥ paryākulāś cāsan rajasā tena mūrchitāḥ /
Rām, Ki, 39, 58.1 tataḥ paramagamyā syād dik pūrvā tridaśāvṛtā /
Rām, Ki, 40, 46.1 tataḥ priyataro nāsti mama prāṇād viśeṣataḥ /
Rām, Ki, 42, 6.2 tasya cet pratikāro 'sti saphalaṃ jīvitaṃ bhavet //
Rām, Ki, 42, 52.1 tatra nāmuditaḥ kaścin nāsti kaścid asatpriyaḥ /
Rām, Ki, 43, 6.1 tvayy eva hanumann asti balaṃ buddhiḥ parākramaḥ /
Rām, Ki, 45, 13.2 diśaṃ ca paścimāṃ bhūyo gato 'smi bhayaśaṅkitaḥ /
Rām, Ki, 45, 17.2 pṛthivīmaṇḍalaṃ kṛtsnaṃ guhām asmy āgatas tataḥ //
Rām, Ki, 47, 8.1 na santi mahiṣā yatra na mṛgā na ca hastinaḥ /
Rām, Ki, 47, 17.1 so 'pi tān vānarān sarvān naṣṭāḥ sthety abravīd balī /
Rām, Ki, 50, 17.2 tayā dattavarā cāsmi rakṣāmi bhavanottamam //
Rām, Ki, 51, 19.1 sarveṣāṃ parituṣṭāsmi vānarāṇāṃ tarasvinām /
Rām, Ki, 52, 2.1 śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi /
Rām, Ki, 52, 13.1 svasti vo 'stu gamiṣyāmi bhavanaṃ vānararṣabhāḥ /
Rām, Ki, 52, 25.2 narendreṇābhiṣikto 'smi rāmeṇākliṣṭakarmaṇā //
Rām, Ki, 52, 32.2 ihāsti no naiva bhayaṃ puraṃdarān na rāghavād vānararājato 'pi vā //
Rām, Ki, 53, 14.3 lakṣmaṇasya ca nārācā bahavaḥ santi tadvidhāḥ //
Rām, Ki, 53, 21.2 tasyāpatyaṃ ca nāsty anyat tasmād aṅgada gamyatām //
Rām, Ki, 55, 18.1 katham āsīj janasthāne yuddhaṃ rākṣasagṛdhrayoḥ /
Rām, Ki, 56, 19.2 gatānām api sarveṣāṃ tatra no nāsti jīvitam //
Rām, Ki, 57, 3.2 na hi me śaktir adyāsti bhrātur vairavimokṣaṇe //
Rām, Ki, 58, 23.2 tacchrutvāpi hi me buddhir nāsīt kācit parākrame //
Rām, Ki, 59, 4.1 asya vindhyasya śikhare patito 'smi purā vane /
Rām, Ki, 59, 8.1 āsīccātrāśramaṃ puṇyaṃ surair api supūjitam /
Rām, Ki, 59, 11.1 tam ṛṣiṃ draṣṭukāmo 'smi duḥkhenābhyāgato bhṛśam /
Rām, Ki, 60, 4.2 raviḥ syād anuyātavyo yāvad astaṃ mahāgirim //
Rām, Ki, 60, 10.1 tīvrasvedaśca khedaśca bhayaṃ cāsīt tadāvayoḥ /
Rām, Ki, 61, 5.2 tasminn arthe niyuktaḥ san pitrā satyaparākramaḥ //
Rām, Ki, 62, 3.2 deśakālapratīkṣo 'smi hṛdi kṛtvā muner vacaḥ //
Rām, Ki, 62, 11.1 yauvane vartamānasya mamāsīd yaḥ parākramaḥ /
Rām, Ki, 64, 11.1 pūrvam asmākam apyāsīt kaścid gatiparākramaḥ /
Rām, Ki, 64, 14.2 na khalvetāvad evāsīd gamane me parākramaḥ //
Rām, Ki, 64, 16.2 yauvane ca tadāsīnme balam apratimaṃ paraiḥ //
Rām, Ki, 64, 19.2 nivartane tu me śaktiḥ syānna veti na niścitam //
Rām, Ki, 64, 25.2 mūle hi sati sidhyanti guṇāḥ puṣpaphalādayaḥ //
Rām, Ki, 65, 3.1 hanuman harirājasya sugrīvasya samo hyasi /
Rām, Ki, 65, 18.1 manasāsmi gato yat tvāṃ pariṣvajya yaśasvini /
Rām, Ki, 65, 24.1 saṃbhrāntāśca surāḥ sarve trailokye kṣubhite sati /
Rām, Ki, 65, 31.2 niṣpannam amṛtaṃ yābhistadāsīnno mahad balam //
Rām, Ki, 65, 33.1 tad vijṛmbhasva vikrāntaḥ plavatām uttamo hyasi /
Rām, Ki, 66, 2.2 tejasāpūryamāṇasya rūpam āsīd anuttamam //
Rām, Ki, 66, 7.2 mārutasyaurasaḥ putraḥ plavane nāsti me samaḥ //
Rām, Su, 1, 10.1 niṣpramāṇaśarīraḥ saṃl lilaṅghayiṣur arṇavam /
Rām, Su, 1, 63.2 sāgare mārutāviṣṭā naur ivāsīt tadā kapiḥ //
Rām, Su, 1, 85.2 kartavyam akṛtaṃ kāryaṃ satāṃ manyum udīrayet //
Rām, Su, 1, 103.1 asmākam api saṃbandhaḥ kapimukhyastvayāsti vai /
Rām, Su, 1, 115.2 prītiṃ ca bahu manyasva prīto 'smi tava darśanāt //
Rām, Su, 1, 116.2 prīto 'smi kṛtam ātithyaṃ manyur eṣo 'panīyatām //
Rām, Su, 1, 125.1 hiraṇyanābha śailendra parituṣṭo 'smi te bhṛśam /
Rām, Su, 1, 126.2 kramato yojanaśataṃ nirbhayasya bhaye sati //
Rām, Su, 1, 127.2 satkriyāṃ kurvatā śaktyā toṣito 'smi dṛḍhaṃ tvayā //
Rām, Su, 1, 153.1 praviṣṭo 'smi hi te vaktraṃ dākṣāyaṇi namo 'stu te /
Rām, Su, 1, 153.1 praviṣṭo 'smi hi te vaktraṃ dākṣāyaṇi namo 'stu te /
Rām, Su, 1, 153.2 gamiṣye yatra vaidehī satyaṃ cāstu vacastava //
Rām, Su, 1, 169.1 samākṣipto 'smi sahasā paṅgūkṛtaparākramaḥ /
Rām, Su, 2, 42.2 na hyastyaviditaṃ kiṃcid rākṣasānāṃ balīyasām //
Rām, Su, 2, 46.3 pṛṣadaṃśakamātraḥ san babhūvādbhutadarśanaḥ //
Rām, Su, 2, 52.2 āsīd viṣaṇṇo hṛṣṭaśca vaidehyā darśanotsukaḥ //
Rām, Su, 4, 11.1 mahāgajaiś cāpi tathā nadadbhiḥ supūjitaiś cāpi tathā susadbhiḥ /
Rām, Su, 7, 27.2 siddhir veyaṃ parā hi syād ityamanyata mārutiḥ //
Rām, Su, 7, 62.2 āsīd vanam ivoddhūtaṃ strīvanaṃ rāvaṇasya tat //
Rām, Su, 9, 32.2 padminīnāṃ prasuptānāṃ rūpam āsīd yathaiva hi //
Rām, Su, 10, 3.1 sā rākṣasānāṃ pravareṇa bālā svaśīlasaṃrakṣaṇatatparā satī /
Rām, Su, 10, 5.2 na me 'sti sugrīvasamīpagā gatiḥ sutīkṣṇadaṇḍo balavāṃśca vānaraḥ //
Rām, Su, 11, 1.2 hanūmān vegavān āsīd yathā vidyudghanāntare //
Rām, Su, 11, 18.1 nivedyamāne doṣaḥ syād doṣaḥ syād anivedane /
Rām, Su, 11, 18.1 nivedyamāne doṣaḥ syād doṣaḥ syād anivedane /
Rām, Su, 11, 49.2 kāmam astu hṛtā sītā pratyācīrṇaṃ bhaviṣyati //
Rām, Su, 11, 59.1 namo 'stu rāmāya salakṣmaṇāya devyai ca tasyai janakātmajāyai /
Rām, Su, 11, 59.2 namo 'stu rudrendrayamānilebhyo namo 'stu candrārkamarudgaṇebhyaḥ //
Rām, Su, 11, 59.2 namo 'stu rudrendrayamānilebhyo namo 'stu candrārkamarudgaṇebhyaḥ //
Rām, Su, 12, 38.2 amanyata tadā vīraḥ kāñcano 'smīti vānaraḥ //
Rām, Su, 13, 46.2 pranaṣṭāpi satī yasya manaso na praṇaśyati //
Rām, Su, 16, 27.1 sa tathāpyugratejāḥ sannirdhūtastasya tejasā /
Rām, Su, 18, 11.1 strīratnam asi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam /
Rām, Su, 18, 11.2 māṃ prāpya tu kathaṃ hi syāstvam anarhā suvigrahe //
Rām, Su, 18, 13.2 na hi rūpopamā tvanyā tavāsti śubhadarśane //
Rām, Su, 19, 9.1 iha santo na vā santi sato vā nānuvartase /
Rām, Su, 19, 9.1 iha santo na vā santi sato vā nānuvartase /
Rām, Su, 19, 9.1 iha santo na vā santi sato vā nānuvartase /
Rām, Su, 20, 13.1 nūnaṃ na te janaḥ kaścid asti niḥśreyase sthitaḥ /
Rām, Su, 20, 15.2 uktavān asi yat pāpaṃ kva gatastasya mokṣyase //
Rām, Su, 22, 17.1 parituṣṭāsmi bhadraṃ te mānuṣaste kṛto vidhiḥ /
Rām, Su, 22, 25.1 ānītāsi samudrasya pāram anyair durāsadam /
Rām, Su, 22, 25.2 rāvaṇāntaḥpuraṃ ghoraṃ praviṣṭā cāsi maithili //
Rām, Su, 23, 20.1 dhig astu khalu mānuṣyaṃ dhig astu paravaśyatām /
Rām, Su, 23, 20.1 dhig astu khalu mānuṣyaṃ dhig astu paravaśyatām /
Rām, Su, 24, 12.2 sadvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt //
Rām, Su, 24, 41.1 dṛśyamāne bhavet prītaḥ sauhṛdaṃ nāstyapaśyataḥ /
Rām, Su, 24, 47.2 jitātmāno mahābhāgā yeṣāṃ na staḥ priyāpriye //
Rām, Su, 26, 3.1 satyaṃ batedaṃ pravadanti loke nākālamṛtyur bhavatīti santaḥ /
Rām, Su, 26, 5.1 naivāsti nūnaṃ mama doṣam atra vadhyāham asyāpriyadarśanasya /
Rām, Su, 26, 16.2 viṣasya dātā na tu me 'sti kaścic chastrasya vā veśmani rākṣasasya //
Rām, Su, 28, 12.2 sarvathā nāsti saṃdehaḥ parityakṣyati jīvitam //
Rām, Su, 28, 29.2 syād iyaṃ cāgṛhītārthā mama ca grahaṇaṃ bhavet //
Rām, Su, 28, 30.2 vipannaṃ syāt tataḥ kāryaṃ rāmasugrīvayor idam //
Rām, Su, 28, 34.1 kāmaṃ hantuṃ samartho 'smi sahasrāṇyapi rakṣasām /
Rām, Su, 28, 36.1 eṣa doṣo mahān hi syānmama sītābhibhāṣaṇe /
Rām, Su, 29, 2.2 puṇyaśīlo mahākīrtir ṛjur āsīnmahāyaśāḥ /
Rām, Su, 30, 5.1 svapno 'pi nāyaṃ na hi me 'sti nidrā śokena duḥkhena ca pīḍitāyāḥ /
Rām, Su, 30, 5.2 sukhaṃ hi me nāsti yato 'smi hīnā tenendupūrṇapratimānanena //
Rām, Su, 30, 5.2 sukhaṃ hi me nāsti yato 'smi hīnā tenendupūrṇapratimānanena //
Rām, Su, 30, 7.1 manorathaḥ syād iti cintayāmi tathāpi buddhyā ca vitarkayāmi /
Rām, Su, 30, 7.2 kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ suvyaktarūpaśca vadatyayaṃ mām //
Rām, Su, 30, 8.1 namo 'stu vācaspataye savajriṇe svayambhuve caiva hutāśanāya /
Rām, Su, 30, 8.2 anena coktaṃ yad idaṃ mamāgrato vanaukasā tacca tathāstu nānyathā //
Rām, Su, 31, 7.2 vasiṣṭhaṃ kopayitvā tvaṃ nāsi kalyāṇyarundhatī //
Rām, Su, 31, 9.2 mahiṣī bhūmipālasya rājakanyāsi me matā //
Rām, Su, 31, 10.2 sītā tvam asi bhadraṃ te tanmamācakṣva pṛcchataḥ //
Rām, Su, 32, 15.2 janasthāne mayā dṛṣṭastvaṃ sa evāsi rāvaṇaḥ //
Rām, Su, 32, 17.1 yadi rāmasya dūtastvam āgato bhadram astu te /
Rām, Su, 32, 22.1 kiṃ nu syāccittamoho 'yaṃ bhaved vātagatistviyam /
Rām, Su, 32, 22.2 unmādajo vikāro vā syād iyaṃ mṛgatṛṣṇikā //
Rām, Su, 32, 30.2 śūnye yenāpanītāsi tasya drakṣyasi yat phalam //
Rām, Su, 32, 39.1 nāham asmi tathā devi yathā mām avagacchasi /
Rām, Su, 33, 2.2 vānarāṇāṃ narāṇāṃ ca katham āsīt samāgamaḥ //
Rām, Su, 33, 34.2 tadāsīnniṣprabho 'tyarthaṃ grahagrasta ivāṃśumān //
Rām, Su, 33, 80.2 tato 'smi vāyuprabhavo hi maithili prabhāvatastatpratimaśca vānaraḥ //
Rām, Su, 34, 2.3 samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hyasi //
Rām, Su, 34, 8.2 yasya te nāsti saṃtrāso rāvaṇānnāpi saṃbhramaḥ //
Rām, Su, 34, 9.2 yadyasi preṣitastena rāmeṇa viditātmanā //
Rām, Su, 34, 13.2 mamaiva tu na duḥkhānām asti manye viparyayaḥ //
Rām, Su, 34, 28.2 nāsīd vyathā yasya na bhīr na śokaḥ kaccit sa dhairyaṃ hṛdaye karoti //
Rām, Su, 34, 29.1 na cāsya mātā na pitā na cānyaḥ snehād viśiṣṭo 'sti mayā samo vā /
Rām, Su, 35, 15.2 vikramaśca prabhāvaśca santi vānara rāghave //
Rām, Su, 35, 22.2 śaktir asti hi me voḍhuṃ laṅkām api sarāvaṇām //
Rām, Su, 35, 39.2 laṅkām imāṃ sanāthāṃ vā nayituṃ śaktir asti me //
Rām, Su, 35, 48.2 kalatravati saṃdehastvayyapi syād asaṃśayam //
Rām, Su, 36, 38.1 tasya vīryavataḥ kaścid yadyasti mayi saṃbhramaḥ /
Rām, Su, 36, 41.1 mamaiva duṣkṛtaṃ kiṃcin mahad asti na saṃśayaḥ /
Rām, Su, 37, 21.2 prāṇānām api saṃdeho mama syānnātra saṃśayaḥ //
Rām, Su, 37, 25.2 śaktiḥ syād vainateyasya tava vā mārutasya vā //
Rām, Su, 37, 28.2 vijayī svapuraṃ yāyāt tat tu me syād yaśaskaram //
Rām, Su, 37, 37.1 madviśiṣṭāśca tulyāśca santi tatra vanaukasaḥ /
Rām, Su, 37, 37.2 mattaḥ pratyavaraḥ kaścin nāsti sugrīvasaṃnidhau //
Rām, Su, 37, 51.2 śacīva pathyā śakreṇa bhartrā nāthavatī hyasi //
Rām, Su, 37, 52.1 rāmād viśiṣṭaḥ ko 'nyo 'sti kaścit saumitriṇā samaḥ /
Rām, Su, 38, 23.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Su, 39, 7.2 parātmasammardaviśeṣatattvavit tataḥ kṛtaṃ syānmama bhartṛśāsanam //
Rām, Su, 40, 10.1 aham apyasya bhītāsmi nainaṃ jānāmi konvayam /
Rām, Su, 40, 21.2 kaḥ sītām abhibhāṣeta yo na syāt tyaktajīvitaḥ //
Rām, Su, 41, 18.1 neyam asti purī laṅkā na yūyaṃ na ca rāvaṇaḥ /
Rām, Su, 42, 16.1 tasya caiva śiro nāsti na bāhū na ca jānunī /
Rām, Su, 44, 5.1 yat taiśca khalu bhāvyaṃ syāt tam āsādya vanālayam /
Rām, Su, 46, 5.1 na te 'styaśakyaṃ samareṣu karmaṇā na te 'styakāryaṃ matipūrvamantraṇe /
Rām, Su, 46, 5.1 na te 'styaśakyaṃ samareṣu karmaṇā na te 'styakāryaṃ matipūrvamantraṇe /
Rām, Su, 46, 5.2 na so 'sti kaścit triṣu saṃgraheṣu vai na veda yaste 'strabalaṃ balaṃ ca te //
Rām, Su, 46, 39.1 na me 'strabandhasya ca śaktir asti vimokṣaṇe lokaguroḥ prabhāvāt /
Rām, Su, 46, 59.2 nivedayāmāsa harīśvarasya dūtaḥ sakāśād aham āgato 'smi //
Rām, Su, 47, 18.1 yadyadharmo na balavān syād ayaṃ rākṣaseśvaraḥ /
Rām, Su, 47, 18.2 syād ayaṃ suralokasya saśakrasyāpi rakṣitā //
Rām, Su, 48, 10.2 abravīnnāsmi śakrasya yamasya varuṇasya vā //
Rām, Su, 48, 11.1 dhanadena na me sakhyaṃ viṣṇunā nāsmi coditaḥ /
Rām, Su, 50, 6.2 na dūtavadhyāṃ pravadanti santo dūtasya dṛṣṭā bahavo hi daṇḍāḥ //
Rām, Su, 51, 14.2 pīḍāṃ kurvantu rakṣāṃsi na me 'sti manasaḥ śramaḥ //
Rām, Su, 51, 23.1 maṅgalābhimukhī tasya sā tadāsīnmahākapeḥ /
Rām, Su, 51, 24.1 yadyasti patiśuśrūṣā yadyasti caritaṃ tapaḥ /
Rām, Su, 51, 24.1 yadyasti patiśuśrūṣā yadyasti caritaṃ tapaḥ /
Rām, Su, 51, 24.2 yadi cāstyekapatnītvaṃ śīto bhava hanūmataḥ //
Rām, Su, 51, 25.1 yadi kaścid anukrośastasya mayyasti dhīmataḥ /
Rām, Su, 52, 4.2 alpayatnena kārye 'sminmama syāt saphalaḥ śramaḥ //
Rām, Su, 53, 6.1 īṣatkāryam idaṃ kāryaṃ kṛtam āsīnna saṃśayaḥ /
Rām, Su, 53, 12.1 dhig astu rājasaṃ bhāvam anīśam anavasthitam /
Rām, Su, 56, 16.2 mārutena tadā vatsa prakṣipto 'smi mahārṇave //
Rām, Su, 56, 32.2 sukhī bhava mahābāho prītāsmi tava vānara //
Rām, Su, 56, 38.1 kvāsi gantā mahākāya kṣudhitāyā mamepsitaḥ /
Rām, Su, 56, 42.2 mayā parvatasaṃkāśā nikṛttahṛdayā satī //
Rām, Su, 56, 127.2 virūpakaraṇaṃ dṛṣṭaṃ na vadho 'stīha śāstrataḥ //
Rām, Su, 57, 5.1 na tad agniśikhā kuryāt saṃspṛṣṭā pāṇinā satī /
Rām, Su, 59, 17.2 samākulaṃ tat kapisainyam āsīn madhuprapānotkaṭasattvaceṣṭam /
Rām, Su, 60, 13.1 ye 'pyatra madhupālāḥ syuḥ preṣyā dadhimukhasya tu /
Rām, Su, 61, 15.1 naiṣām akṛtakṛtyānām īdṛśaḥ syād upakramaḥ /
Rām, Su, 61, 18.1 jāmbavān yatra netā syād aṅgadasya baleśvaraḥ /
Rām, Su, 61, 26.1 prīto 'smi saumya yad bhuktaṃ vanaṃ taiḥ kṛtakarmabhiḥ /
Rām, Su, 62, 15.2 tathāsmi kartā kartavye bhavadbhiḥ paravān aham //
Rām, Su, 62, 16.1 nājñāpayitum īśo 'haṃ yuvarājo 'smi yadyapi /
Rām, Su, 62, 18.1 evaṃ vakṣyati ko rājan prabhuḥ san vānararṣabha /
Rām, Su, 62, 28.1 yadyapyakṛtakṛtyānām īdṛśaḥ syād upakramaḥ /
Rām, Su, 62, 32.1 jāmbavān yatra netā syād aṅgadaśca baleśvaraḥ /
Rām, Su, 63, 10.1 tatra dṛṣṭā mayā sītā rāvaṇāntaḥpure satī /
Rām, Su, 63, 12.1 duḥkham āpadyate devī tavāduḥkhocitā satī /
Rām, Su, 64, 6.2 adyāsmyavagataḥ saumya vaidehasya tathā vibhoḥ //
Rām, Su, 64, 12.1 kathaṃ sā mama suśroṇī bhīrubhīruḥ satī tadā /
Rām, Su, 65, 20.1 tava vīryavataḥ kaccinmayi yadyasti saṃbhramaḥ /
Rām, Su, 65, 23.1 mamaiva duṣkṛtaṃ kiṃcin mahad asti na saṃśayaḥ /
Rām, Su, 65, 35.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Su, 66, 4.2 asya śokavipākasya muhūrtaṃ syād vimokṣaṇam //
Rām, Su, 66, 5.2 prāṇānām api saṃdeho mama syān nātra saṃśayaḥ //
Rām, Su, 66, 9.2 śaktiḥ syād vainateyasya vāyor vā tava vānagha //
Rām, Su, 66, 12.2 vijayī svāṃ purīṃ rāmo nayet tat syād yaśaskaram //
Rām, Su, 66, 21.1 madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ /
Rām, Su, 66, 21.2 mattaḥ pratyavaraḥ kaścin nāsti sugrīvasaṃnidhau //
Rām, Yu, 1, 5.3 yo vīryabalasampanno na samaḥ syāddhanūmataḥ //
Rām, Yu, 1, 7.1 yo hi bhṛtyo niyuktaḥ san bhartrā karmaṇi duṣkare /
Rām, Yu, 2, 4.1 dhṛtimāñ śāstravit prājñaḥ paṇḍitaścāsi rāghava /
Rām, Yu, 3, 2.2 sarvathā susamartho 'smi sāgarasyāsya laṅghane //
Rām, Yu, 3, 5.1 yathāsukhaṃ yathāvacca laṅkāyām asi dṛṣṭavān /
Rām, Yu, 3, 5.2 sarvam ācakṣva tattvena sarvathā kuśalo hyasi //
Rām, Yu, 3, 16.1 trāyante saṃkramāstatra parasainyāgame sati /
Rām, Yu, 3, 20.2 naupathaścāpi nāstyatra nirādeśaśca sarvataḥ //
Rām, Yu, 4, 36.2 tūrṇam āpupluvuḥ sarve sadaśvā iva coditāḥ //
Rām, Yu, 4, 70.1 tad ihaiva niveśo 'stu mantraḥ prastūyatām iha /
Rām, Yu, 4, 85.2 viśeṣo na dvayor āsīt sāgarasyāmbarasya ca //
Rām, Yu, 5, 15.1 sā nūnam asitāpāṅgī rakṣomadhyagatā satī /
Rām, Yu, 6, 14.2 na caikamatye śreyo 'sti mantraḥ so 'dhama ucyate //
Rām, Yu, 7, 14.2 āsīd vasumatī pūrṇā mahadbhir iva pādapaiḥ //
Rām, Yu, 10, 14.1 sa tvaṃ bhrātāsi me rājan brūhi māṃ yad yad icchasi /
Rām, Yu, 10, 20.2 svasti te 'stu gamiṣyāmi sukhī bhava mayā vinā //
Rām, Yu, 11, 24.1 suhṛdā hyarthakṛcchreṣu yuktaṃ buddhimatā satā /
Rām, Yu, 11, 26.1 ajñātaṃ nāsti te kiṃcit triṣu lokeṣu rāghava /
Rām, Yu, 11, 47.2 vivakṣā cātra me 'stīyaṃ tāṃ nibodha yathāmati //
Rām, Yu, 11, 50.2 yad uktam atra me prekṣā kācid asti samīkṣitā //
Rām, Yu, 11, 53.2 prasannaṃ vadanaṃ cāpi tasmānme nāsti saṃśayaḥ //
Rām, Yu, 11, 54.2 na cāsya duṣṭā vāk cāpi tasmānnāstīha saṃśayaḥ //
Rām, Yu, 12, 2.1 mamāpi tu vivakṣāsti kācit prati vibhīṣaṇam /
Rām, Yu, 12, 3.2 doṣo yadyapi tasya syāt satām etad agarhitam //
Rām, Yu, 12, 3.2 doṣo yadyapi tasya syāt satām etad agarhitam //
Rām, Yu, 12, 19.2 dharmiṣṭhaṃ ca yaśasyaṃ ca svargyaṃ syāt tu phalodaye //
Rām, Yu, 12, 20.1 sakṛd eva prapannāya tavāsmīti ca yācate /
Rām, Yu, 13, 4.1 anujo rāvaṇasyāhaṃ tena cāsmyavamānitaḥ /
Rām, Yu, 14, 19.1 vyathitāḥ pannagāścāsan dīptāsyā dīptalocanāḥ /
Rām, Yu, 16, 19.1 yad balaṃ ca samāśritya sītāṃ me hṛtavān asi /
Rām, Yu, 19, 6.2 maindaśca dvividaścobhau tābhyāṃ nāsti samo yudhi //
Rām, Yu, 19, 34.2 tataḥ prayatnaḥ paramo vidhīyatāṃ yathā jayaḥ syānna paraiḥ parājayaḥ //
Rām, Yu, 20, 9.1 kiṃ nu mṛtyor bhayaṃ nāsti māṃ vaktuṃ paruṣaṃ vacaḥ /
Rām, Yu, 21, 3.1 ayathāvacca te varṇo dīnaścāsi niśācara /
Rām, Yu, 21, 3.2 nāsi kaccid amitrāṇāṃ kruddhānāṃ vaśam āgataḥ //
Rām, Yu, 21, 7.2 balād gṛhīto bahubhir bahudhāsmi vidāritaḥ //
Rām, Yu, 21, 8.2 pariṇīto 'smi haribhir balavadbhir amarṣaṇaiḥ //
Rām, Yu, 21, 31.1 nāsti rāmasya sadṛśo vikrame bhuvi kaścana /
Rām, Yu, 23, 8.1 hā hatāsmi mahābāho vīravratam anuvratā /
Rām, Yu, 23, 8.2 imāṃ te paścimāvasthāṃ gatāsmi vidhavā kṛtā //
Rām, Yu, 23, 12.2 anṛtaṃ vacanaṃ teṣām alpāyur asi rāghava //
Rām, Yu, 23, 13.1 atha vā naśyati prajñā prājñasyāpi satastava /
Rām, Yu, 23, 14.2 vyasanānām upāyajñaḥ kuśalo hyasi varjane //
Rām, Yu, 24, 30.1 āgatasya hi rāmasya kṣipram aṅkagatāṃ satīm /
Rām, Yu, 25, 10.1 udvignā śaṅkitā cāsmi na ca svasthaṃ mano mama /
Rām, Yu, 25, 11.2 nivedayethāḥ sarvaṃ tat paro me syād anugrahaḥ //
Rām, Yu, 28, 22.2 samartho hyasi vīryeṇa surāṇām api nigrahe //
Rām, Yu, 28, 25.2 prahastaṃ pratiyoddhā syād vānarair bahubhir vṛtaḥ //
Rām, Yu, 31, 38.1 santi caughabalāḥ kecit kecic chataguṇottarāḥ /
Rām, Yu, 31, 38.2 aprameyabalāścānye tatrāsan hariyūthapāḥ //
Rām, Yu, 31, 39.1 adbhutaśca vicitraśca teṣām āsīt samāgamaḥ /
Rām, Yu, 31, 45.2 sāgarasyeva bhinnasya yathā syāt salilasvanaḥ //
Rām, Yu, 32, 4.2 kathaṃ kṣapayitavyāḥ syur iti cintāparo 'bhavat //
Rām, Yu, 33, 16.1 tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam /
Rām, Yu, 34, 3.1 rākṣaso 'sīti harayo hariścāsīti rākṣasāḥ /
Rām, Yu, 34, 3.1 rākṣaso 'sīti harayo hariścāsīti rākṣasāḥ /
Rām, Yu, 34, 14.1 śastrapuṣpopahārā ca tatrāsīd yuddhamedinī /
Rām, Yu, 36, 26.2 evaṃprāyāṇi yuddhāni vijayo nāsti naiṣṭhikaḥ //
Rām, Yu, 36, 28.2 satyadharmānuraktānāṃ nāsti mṛtyukṛtaṃ bhayam //
Rām, Yu, 38, 18.2 jīvan pratinivarteta yadyapi syānmanojavaḥ //
Rām, Yu, 38, 19.1 na kālasyātibhāro 'sti kṛtāntaśca sudurjayaḥ /
Rām, Yu, 38, 29.2 cāritrasukhaśīlatvāt praviṣṭāsi mano mama //
Rām, Yu, 38, 34.2 kṛtāñjalir uvācedam evam astviti maithilī //
Rām, Yu, 39, 3.2 sthiratvāt sattvayogācca śaraiḥ saṃdānito 'pi san //
Rām, Yu, 40, 19.1 jīvann adya vipanno 'smi naṣṭarājyamanorathaḥ /
Rām, Yu, 40, 50.1 sabhāgyaścāsi dharmajña rāma satyaparākrama /
Rām, Yu, 45, 38.1 niryāṇaśrīśca yāsyāsīd bhāsvarā ca sudurlabhā /
Rām, Yu, 47, 62.2 sādhu vānara vīryeṇa ślāghanīyo 'si me ripuḥ //
Rām, Yu, 47, 63.2 dhig astu mama vīryaṃ tu yat tvaṃ jīvasi rāvaṇa //
Rām, Yu, 47, 82.2 kape lāghavayukto 'si māyayā parayānayā //
Rām, Yu, 47, 91.1 diṣṭyāsi me rāghava dṛṣṭimārgaṃ prāpto 'ntagāmī viparītabuddhiḥ /
Rām, Yu, 48, 5.2 yat samāno mahendreṇa mānuṣeṇāsmi nirjitaḥ //
Rām, Yu, 48, 62.1 na no devakṛtaṃ kiṃcid bhayam asti kadācana /
Rām, Yu, 48, 62.2 na daityadānavebhyo vā bhayam asti hi tādṛśam /
Rām, Yu, 49, 23.1 dhruvaṃ lokavināśāya paulastyenāsi nirmitaḥ /
Rām, Yu, 50, 10.2 śaṃsa kasmād bhayaṃ te 'sti ko 'dya preto bhaviṣyati //
Rām, Yu, 50, 17.3 tvayyasti mama ca snehaḥ parā saṃbhāvanā ca me //
Rām, Yu, 51, 25.1 yadi khalvasti me sneho bhrātṛtvaṃ vāvagacchasi /
Rām, Yu, 52, 6.2 anuboddhuṃ svabhāvena na hi lakṣaṇam asti te //
Rām, Yu, 52, 10.2 śatrau hi sāhasaṃ yat syāt kim ivātrāpanīyate //
Rām, Yu, 52, 18.1 yasya nāsti manuṣyeṣu sadṛśo rākṣasottama /
Rām, Yu, 52, 23.2 jeṣyāmo yadi te śatrūnnopāyaiḥ kṛtyam asti naḥ //
Rām, Yu, 53, 11.1 kaścinme tvatsamo nāsti sauhṛdena balena ca /
Rām, Yu, 53, 44.2 ādityo niṣprabhaścāsīnna pravāti sukho 'nilaḥ //
Rām, Yu, 55, 53.2 asmin hṛte sarvam idaṃ hṛtaṃ syāt sarāghavaṃ sainyam itīndraśatruḥ //
Rām, Yu, 56, 7.1 idānīṃ khalvahaṃ nāsmi yasya me patito bhujaḥ /
Rām, Yu, 56, 9.2 sa kathaṃ rāmabāṇārtaḥ prasupto 'si mahītale //
Rām, Yu, 56, 12.1 rājyena nāsti me kāryaṃ kiṃ kariṣyāmi sītayā /
Rām, Yu, 56, 12.2 kumbhakarṇavihīnasya jīvite nāsti me ratiḥ //
Rām, Yu, 57, 3.1 nūnaṃ tribhuvanasyāpi paryāptastvam asi prabho /
Rām, Yu, 57, 4.1 brahmadattāsti te śaktiḥ kavacaḥ sāyako dhanuḥ /
Rām, Yu, 59, 27.1 tasyāsīd vīryavān putro rāvaṇapratimo raṇe /
Rām, Yu, 59, 44.2 yasyāsti śaktir vyavasāyayuktā dadātu me kṣipram ihādya yuddham //
Rām, Yu, 59, 50.1 bālastvam asi saumitre vikrameṣvavicakṣaṇaḥ /
Rām, Yu, 59, 74.2 sādhu bāṇanipātena ślāghanīyo 'si me ripuḥ //
Rām, Yu, 61, 3.1 mā bhaiṣṭa nāstyatra viṣādakālo yad āryaputrāvavaśau viṣaṇṇau /
Rām, Yu, 61, 60.1 kim etad evaṃ suviniścitaṃ te yad rāghave nāsi kṛtānukampaḥ /
Rām, Yu, 62, 3.1 ye ye mahābalāḥ santi laghavaśca plavaṃgamāḥ /
Rām, Yu, 63, 38.2 ekastvam anujāto 'si pitaraṃ balavattaraḥ //
Rām, Yu, 63, 41.2 tvam adya rakṣasāṃ loke śreṣṭho 'si balavīryataḥ //
Rām, Yu, 63, 44.1 upālambhabhayāccāpi nāsi vīra mayā hataḥ /
Rām, Yu, 63, 48.1 tadā vegena tatrāsīt tejaḥ prajvālitaṃ muhuḥ /
Rām, Yu, 66, 12.2 yanmayāsi na dṛṣṭastvaṃ tasmin kāle mahāvane //
Rām, Yu, 66, 13.1 diṣṭyāsi darśanaṃ rāma mama tvaṃ prāptavān iha /
Rām, Yu, 66, 13.2 kāṅkṣito 'si kṣudhārtasya siṃhasyevetaro mṛgaḥ //
Rām, Yu, 68, 18.2 anāryasyedṛśaṃ karma ghṛṇā te nāsti nirghṛṇa //
Rām, Yu, 68, 20.2 vadhārhakarmaṇānena mama hastagato hyasi //
Rām, Yu, 68, 27.2 pīḍākaram amitrāṇāṃ yat syāt kartavyam eva tat //
Rām, Yu, 70, 15.2 yathāsti na tathā dharmastena nāstīti me matiḥ //
Rām, Yu, 70, 15.2 yathāsti na tathā dharmastena nāstīti me matiḥ //
Rām, Yu, 70, 23.1 adṛṣṭapratikāreṇa avyaktenāsatā satā /
Rām, Yu, 70, 24.1 yadi sat syāt satāṃ mukhya nāsat syāt tava kiṃcana /
Rām, Yu, 70, 24.1 yadi sat syāt satāṃ mukhya nāsat syāt tava kiṃcana /
Rām, Yu, 70, 24.2 tvayā yadīdṛśaṃ prāptaṃ tasmāt sannopapadyate //
Rām, Yu, 73, 29.1 yudhyasva yadi śūro 'si rāvaṇātmaja durmate /
Rām, Yu, 74, 13.1 śocyastvam asi durbuddhe nindanīyaśca sādhubhiḥ /
Rām, Yu, 74, 23.2 neyam asti purī laṅkā na ca tvaṃ na ca te pitā //
Rām, Yu, 75, 11.2 vaco vyāhṛtya jānīṣe kṛtārtho 'smīti durmate //
Rām, Yu, 76, 11.1 smṛtir vā nāsti te manye vyaktaṃ vā yamasādanam /
Rām, Yu, 77, 27.3 tamasā pihitaṃ sarvam āsīd bhīmataraṃ mahat //
Rām, Yu, 77, 28.2 svastyastu lokebhya iti jajalpuśca maharṣayaḥ /
Rām, Yu, 79, 7.2 niramitraḥ kṛto 'smyadya niryāsyati hi rāvaṇaḥ /
Rām, Yu, 80, 13.2 mātaraṃ māṃ ca bhāryāṃ ca kva gato 'si vihāya naḥ //
Rām, Yu, 80, 15.2 mama śalyam anuddhṛtya kva gato 'si vihāya naḥ //
Rām, Yu, 80, 45.3 nādyaivam anuśoceyaṃ bhartur aṅkagatā satī //
Rām, Yu, 80, 49.1 dhig astu kubjām asatīṃ mantharāṃ pāpaniścayām /
Rām, Yu, 83, 34.2 vivarṇavadanaścāsīt kiṃcid abhraśyata svaraḥ //
Rām, Yu, 88, 8.1 tair āsīd gaganaṃ dīptaṃ saṃpatadbhir itastataḥ /
Rām, Yu, 88, 33.2 svastyastu lakṣmaṇāyeti moghā bhava hatodyamā //
Rām, Yu, 89, 19.2 kālātyayena doṣaḥ syād vaiklavyaṃ ca mahad bhavet //
Rām, Yu, 92, 11.2 hṛtā te vivaśā yasmāt tasmāt tvaṃ nāsi vīryavān //
Rām, Yu, 92, 17.2 naiva lajjāsti te sītāṃ coravad vyapakarṣataḥ //
Rām, Yu, 92, 18.1 yadi matsaṃnidhau sītā dharṣitā syāt tvayā balāt /
Rām, Yu, 92, 19.1 diṣṭyāsi mama duṣṭātmaṃścakṣurviṣayam āgataḥ /
Rām, Yu, 93, 9.2 yadi vāpyuṣito 'si tvaṃ smaryante yadi vā guṇāḥ //
Rām, Yu, 93, 11.1 na bhīto 'smi na mūḍho 'smi nopajapto 'smi śatrubhiḥ /
Rām, Yu, 93, 11.1 na bhīto 'smi na mūḍho 'smi nopajapto 'smi śatrubhiḥ /
Rām, Yu, 93, 11.1 na bhīto 'smi na mūḍho 'smi nopajapto 'smi śatrubhiḥ /
Rām, Yu, 96, 19.1 svasti gobrāhmaṇebhyo 'stu lokāstiṣṭhantu śāśvatāḥ /
Rām, Yu, 96, 28.1 iti cintāparaścāsīd apramattaśca saṃyuge /
Rām, Yu, 98, 20.1 yadi niryātitā te syāt sītā rāmāya maithilī /
Rām, Yu, 98, 20.2 na naḥ syād vyasanaṃ ghoram idaṃ mūlaharaṃ mahat //
Rām, Yu, 99, 14.1 akasmāccābhikāmo 'si sītāṃ rākṣasapuṃgava /
Rām, Yu, 99, 17.1 sarvathā sarvabhūtānāṃ nāsti mṛtyur alakṣaṇaḥ /
Rām, Yu, 99, 20.3 bhraṃśitā kāmabhogebhyaḥ sāsmi vīravadhāt tava //
Rām, Yu, 99, 29.1 dhig astu hṛdayaṃ yasyā mamedaṃ na sahasradhā /
Rām, Yu, 99, 32.2 nāham arho 'smi saṃskartuṃ paradārābhimarśakam //
Rām, Yu, 101, 15.2 praharṣavaśam āpannā nirvākyāsmi kṣaṇāntaram //
Rām, Yu, 102, 5.2 agacchat sahasā dhyānam āsīd bāṣpapariplutaḥ //
Rām, Yu, 102, 28.2 darśane 'syā na doṣaḥ syānmatsamīpe viśeṣataḥ //
Rām, Yu, 102, 36.2 vadanam uditapūrṇacandrakāntaṃ vimalaśaśāṅkanibhānanā tadāsīt //
Rām, Yu, 103, 2.1 eṣāsi nirjitā bhadre śatruṃ jitvā mayā raṇe /
Rām, Yu, 103, 3.1 gato 'smyantam amarṣasya dharṣaṇā saṃpramārjitā /
Rām, Yu, 103, 6.2 kastasya puruṣārtho 'sti puruṣasyālpatejasaḥ //
Rām, Yu, 103, 15.1 viditaścāstu bhadraṃ te yo 'yaṃ raṇapariśramaḥ /
Rām, Yu, 103, 17.2 dīpo netrāturasyeva pratikūlāsi me dṛḍham //
Rām, Yu, 103, 18.2 etā daśa diśo bhadre kāryam asti na me tvayā //
Rām, Yu, 103, 21.2 nāsti me tvayyabhiṣvaṅgo yatheṣṭaṃ gamyatām itaḥ //
Rām, Yu, 104, 6.1 na tathāsmi mahābāho yathā tvam avagacchasi /
Rām, Yu, 104, 8.1 yadyahaṃ gātrasaṃsparśaṃ gatāsmi vivaśā prabho /
Rām, Yu, 104, 10.2 yadyahaṃ te na vijñātā hatā tenāsmi śāśvatam //
Rām, Yu, 104, 12.2 tvayā saṃtyaktayā vīra tyaktaṃ syājjīvitaṃ mayā //
Rām, Yu, 104, 13.1 na vṛthā te śramo 'yaṃ syāt saṃśaye nyasya jīvitam /
Rām, Yu, 105, 23.1 saṃskārāste 'bhavan vedā na tad asti tvayā vinā /
Rām, Yu, 105, 28.3 ye narāḥ kīrtayiṣyanti nāsti teṣāṃ parābhavaḥ //
Rām, Yu, 107, 15.2 adya duḥkhād vimukto 'smi nīhārād iva bhāskaraḥ //
Rām, Yu, 107, 22.1 nivṛttavanavāso 'si pratijñā saphalā kṛtā /
Rām, Yu, 108, 2.2 prītiyukto 'smi tena tvaṃ brūhi yanmanasecchasi //
Rām, Yu, 109, 11.2 vasa tāvad iha prājña yadyasti mayi sauhṛdam //
Rām, Yu, 109, 21.1 anujānīhi māṃ saumya pūjito 'smi vibhīṣaṇa /
Rām, Yu, 112, 7.1 dṛṣṭvā tu karuṇā pūrvaṃ mamāsīt samitiṃjaya /
Rām, Yu, 112, 18.1 niṣphalāḥ phalinaścāsan vipuṣpāḥ puṣpaśālinaḥ /
Rām, Yu, 113, 13.2 sa ca te veditavyaḥ syāt sarvaṃ yaccāpi māṃ prati //
Rām, Yu, 113, 17.2 yāvanna dūraṃ yātāḥ smaḥ kṣipram āgantum arhasi //
Rām, Yu, 114, 3.1 rāghavasya harīṇāṃ ca katham āsīt samāgamaḥ /
Rām, Yu, 114, 8.2 āryasya pāduke gṛhya yathāsi punar āgataḥ //
Rām, Yu, 116, 71.2 pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini //
Rām, Yu, 116, 86.1 sarvaṃ muditam evāsīt sarvo dharmaparo 'bhavat /
Rām, Yu, 116, 87.1 āsan varṣasahasrāṇi tathā putrasahasriṇaḥ /
Rām, Yu, 116, 89.2 āsan prajā dharmaparā rāme śāsati nānṛtāḥ //
Rām, Utt, 1, 18.2 devatānām avadhyena vijayaṃ prāptavān asi //
Rām, Utt, 2, 18.1 kiṃ tu pūrvaṃ gatāsmyekā maharṣer bhāvitātmanaḥ /
Rām, Utt, 2, 26.1 parituṣṭo 'smi bhadraṃ te guṇānāṃ saṃpadā bhṛśam /
Rām, Utt, 3, 13.1 parituṣṭo 'smi te vatsa karmaṇānena suvrata /
Rām, Utt, 3, 19.1 svasti te 'stu gamiṣyāmaḥ sarva eva yathāgatam /
Rām, Utt, 3, 21.1 bhagavaṃllabdhavān asmi varaṃ kamalayonitaḥ /
Rām, Utt, 3, 26.2 nirdoṣastatra te vāso na ca bādhāsti kasyacit //
Rām, Utt, 4, 1.2 pūrvam āsīt tu laṅkāyāṃ rakṣasām iti saṃbhavaḥ //
Rām, Utt, 4, 3.1 bhagavan pūrvam apyeṣā laṅkāsīt piśitāśinām /
Rām, Utt, 5, 3.2 āsīd devavatī tuṣṭā dhanaṃ prāpyeva nirdhanaḥ //
Rām, Utt, 5, 11.2 sukeśaputrān āmantrya varado 'smītyabhāṣata //
Rām, Utt, 5, 27.2 tasyāḥ kanyātrayaṃ hyāsīd dhīśrīkīrtisamadyuti //
Rām, Utt, 5, 33.1 sumālino 'pi bhāryāsīt pūrṇacandranibhānanā /
Rām, Utt, 5, 37.2 bhāryāsīt padmapatrākṣī svakṣī yakṣīvaropamā //
Rām, Utt, 6, 16.1 bhayeṣvabhayado 'smākaṃ nānyo 'sti bhavatā samaḥ /
Rām, Utt, 6, 24.1 rākṣasair abhibhūtāḥ sma na śaktāḥ sma umāpate /
Rām, Utt, 6, 37.1 viṣṇor doṣaśca nāstyatra kāraṇaṃ rākṣaseśvara /
Rām, Utt, 6, 49.2 āsan puraḥsarāsteṣāṃ kratūnām iva pāvakāḥ //
Rām, Utt, 7, 2.2 vṛto 'ñjanagirīvāsīd varṣamāṇaiḥ payodharaiḥ //
Rām, Utt, 8, 5.1 yuddhaśraddhātha vā te 'sti śaṅkhacakragadādhara /
Rām, Utt, 8, 5.2 ahaṃ sthito 'smi paśyāmi balaṃ darśaya yat tava //
Rām, Utt, 9, 13.1 bhadre kasyāsi duhitā kuto vā tvam ihāgatā /
Rām, Utt, 10, 13.2 vatsa vatsa daśagrīva prīto 'smītyabhyabhāṣata //
Rām, Utt, 10, 16.2 nāsti mṛtyusamaḥ śatrur amaratvam ato vṛṇe //
Rām, Utt, 10, 17.2 avadhyaḥ syāṃ prajādhyakṣa devatānāṃ ca śāśvatam //
Rām, Utt, 10, 24.2 parituṣṭo 'smi dharmajña varaṃ varaya suvrata //
Rām, Utt, 10, 34.2 lokānāṃ svasti caiva syād bhaved asya ca saṃnatiḥ //
Rām, Utt, 10, 36.2 iyam asmyāgatā deva kiṃ kāryaṃ karavāṇyaham //
Rām, Utt, 10, 40.1 evam astviti taṃ coktvā saha devaiḥ pitāmahaḥ /
Rām, Utt, 11, 8.1 yadi nāmātra śakyaṃ syāt sāmnā dānena vānagha /
Rām, Utt, 11, 12.2 saubhrātraṃ nāsti śūrāṇāṃ śṛṇu cedaṃ vaco mama //
Rām, Utt, 11, 31.2 mayā nirbhartsitaścāsīd bahudhoktaḥ sudurmatiḥ //
Rām, Utt, 12, 10.2 bhartāram anayā sārdham asyāḥ prāpto 'smi mārgitum //
Rām, Utt, 13, 15.2 jayena cābhisaṃpūjya tūṣṇīm āsīnmuhūrtakam //
Rām, Utt, 13, 23.1 kā nviyaṃ syād iti śubhā na khalvanyena hetunā /
Rām, Utt, 13, 27.1 prīto 'smi tava dharmajña tapasānena suvrata /
Rām, Utt, 13, 28.1 tṛtīyaḥ puruṣo nāsti yaścared vratam īdṛśam /
Rām, Utt, 13, 34.2 naiva tvam asi naivāsau bhrātrā yenāsi preṣitaḥ //
Rām, Utt, 13, 34.2 naiva tvam asi naivāsau bhrātrā yenāsi preṣitaḥ //
Rām, Utt, 16, 26.1 prīto 'smi tava vīryācca śauṇḍīryācca niśācara /
Rām, Utt, 17, 5.1 kasyāsi duhitā bhadre ko vā bhartā tavānaghe /
Rām, Utt, 17, 19.1 avaliptāsi suśroṇi yasyāste matir īdṛśī /
Rām, Utt, 17, 27.1 yadi tvasti mayā kiṃcit kṛtaṃ dattaṃ hutaṃ tathā /
Rām, Utt, 17, 31.1 eṣā vedavatī nāma pūrvam āsīt kṛte yuge /
Rām, Utt, 18, 6.2 prāha yuddhaṃ prayaccheti nirjito 'smīti vā vada //
Rām, Utt, 18, 8.1 akutūhalabhāvena prīto 'smi tava pārthiva /
Rām, Utt, 18, 9.1 triṣu lokeṣu kaḥ so 'sti yo na jānāti me balam /
Rām, Utt, 18, 20.2 prīto 'smi tava dharmajña upakārād vihaṃgama //
Rām, Utt, 18, 23.2 pakṣiṃstavāsmi suprītaḥ prītasya ca vacaḥ śṛṇu //
Rām, Utt, 18, 25.1 mṛtyutaste bhayaṃ nāsti varānmama vihaṃgama /
Rām, Utt, 19, 7.2 nirjito 'smīti vā brūhi mamaitad iha śāsanam //
Rām, Utt, 19, 19.1 trailokye nāsti yo dvandvaṃ mama dadyānnarādhipa /
Rām, Utt, 19, 23.2 yadi guptāḥ prajāḥ samyak tathā satyaṃ vaco 'stu me //
Rām, Utt, 20, 3.2 prīto 'smyabhijanopeta vikramair ūrjitaistava //
Rām, Utt, 21, 7.1 etena kāraṇenāhaṃ tvarito 'smyāgataḥ prabho /
Rām, Utt, 21, 15.2 bhajyamānaṃ tathaivāsīd akṣayaṃ brahmatejasā //
Rām, Utt, 22, 8.2 nātra yoddhuṃ samarthāḥ sma ityuktvā vipradudruvuḥ //
Rām, Utt, 23, 22.2 vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ //
Rām, Utt, 23, 22.2 vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ //
Rām, Utt, 23, 29.1 mahad āsīt tatasteṣāṃ tulyaṃ sthānam avāpya tat /
Rām, Utt, 24, 10.2 tato 'smi dharṣitānena patitā śokasāgare //
Rām, Utt, 24, 20.2 hatāsmi vidhavā rājaṃstvayā balavatā kṛtā //
Rām, Utt, 24, 23.1 yā tvayāsmi hatā rājan svayam eveha bandhunā /
Rām, Utt, 25, 28.3 asminn evābhisamprāptaṃ loke viditam astu te //
Rām, Utt, 25, 44.2 tava kāruṇyasauhārdānnivṛtto 'smi madhor vadhāt //
Rām, Utt, 26, 26.1 tasyāsmi kṛtasaṃketā lokapālasutasya vai /
Rām, Utt, 26, 29.2 mānanīyo mayā hi tvaṃ lālanīyā tathāsmi te //
Rām, Utt, 26, 33.2 abravīt kim idaṃ bhadre pādayoḥ patitāsi me //
Rām, Utt, 26, 36.1 āyāntī tena dṛṣṭāsmi tvatsakāśam ariṃdama /
Rām, Utt, 26, 36.2 gṛhītvā tena pṛṣṭāsmi kasya tvam iti rakṣasā //
Rām, Utt, 26, 38.2 tat sarvaṃ pṛṣṭhataḥ kṛtvā balāt tenāsmi dharṣitā //
Rām, Utt, 27, 10.2 gatiḥ parāyaṇaṃ vāsti tvām ṛte puruṣottama //
Rām, Utt, 27, 36.1 sumattayostayor āsīd yuddhaṃ loke sudāruṇam /
Rām, Utt, 28, 26.2 bhāskaro niṣprabhaścāsīnmaholkāśca prapedire //
Rām, Utt, 29, 33.2 jitaṃ te viditaṃ bho 'stu svastho bhava gatajvaraḥ //
Rām, Utt, 30, 3.1 vatsa rāvaṇa tuṣṭo 'smi tava putrasya saṃyuge /
Rām, Utt, 30, 4.2 kṛtā pratijñā saphalā prīto 'smi svasutena vai //
Rām, Utt, 30, 9.2 nāsti sarvāmaratvaṃ hi keṣāṃcit prāṇināṃ bhuvi //
Rām, Utt, 30, 12.2 yudhyeyaṃ deva saṃgrāme tadā me syād vināśanam //
Rām, Utt, 30, 14.1 evam astviti taṃ prāha vākyaṃ devaḥ prajāpatiḥ /
Rām, Utt, 30, 18.1 tāsāṃ nāsti viśeṣo hi darśane lakṣaṇe 'pi vā /
Rām, Utt, 30, 25.2 āsannirāśā devāstu gautame dattayā tayā //
Rām, Utt, 30, 28.1 tataḥ kruddhena tenāsi śaptaḥ paramatejasā /
Rām, Utt, 30, 28.2 gato 'si yena devendra daśābhāgaviparyayam //
Rām, Utt, 30, 33.1 yaśca yaśca surendraḥ syād dhruvaḥ sa na bhaviṣyati /
Rām, Utt, 31, 2.1 bhagavan kiṃ tadā lokāḥ śūnyā āsan dvijottama /
Rām, Utt, 31, 7.1 tulya āsīnnṛpastasya pratāpād vasuretasaḥ /
Rām, Utt, 32, 29.2 yuddhaśraddhā tu yadyasti śvastāta samare 'rjunam //
Rām, Utt, 32, 34.1 haihayādhipayodhānāṃ vega āsīt sudāruṇaḥ /
Rām, Utt, 32, 57.2 samam āsīt tayor yuddhaṃ yathā pūrvaṃ balīndrayoḥ //
Rām, Utt, 33, 22.1 evaṃ balibhyo balinaḥ santi rāghavanandana /
Rām, Utt, 34, 34.1 vānarendra mahendrābha rākṣasendro 'smi rāvaṇaḥ /
Rām, Utt, 35, 10.1 hanūmān yadi me na syād vānarādhipateḥ sakhā /
Rām, Utt, 35, 16.2 na veditā balaṃ yena balī sann arimardanaḥ //
Rām, Utt, 35, 18.1 yadi vāsti tvabhiprāyastacchrotuṃ tava rāghava /
Rām, Utt, 36, 35.2 sarvavānararājāsīt tejasā iva bhāskaraḥ //
Rām, Utt, 36, 41.2 gāmbhīryacāturyasuvīryadhairyair hanūmataḥ ko 'pyadhiko 'sti loke //
Rām, Utt, 36, 46.1 dṛṣṭaḥ saṃbhāṣitaścāsi rāma gacchāmahe vayam /
Rām, Utt, 38, 4.2 hatā hi rākṣasāstatra pārthivaiḥ syur na saṃśayaḥ //
Rām, Utt, 39, 9.1 laṅkāṃ praśādhi dharmeṇa saṃmato hyasi pārthiva /
Rām, Utt, 40, 4.1 tava śāsanam ājñāya gato 'smi dhanadaṃ prati /
Rām, Utt, 40, 11.2 evam astviti rāmeṇa visṛṣṭaḥ puṣpakaḥ punaḥ /
Rām, Utt, 44, 18.1 na cāsmi prativaktavyaḥ sītāṃ prati kathaṃcana /
Rām, Utt, 45, 7.2 śīghraṃ gatvopaneyāsi śāsanāt pārthivasya naḥ //
Rām, Utt, 46, 4.1 hṛdgataṃ me mahacchalyaṃ yad asmyāryeṇa dhīmatā /
Rām, Utt, 46, 9.1 śāpito 'si narendreṇa yat tvaṃ saṃtāpam ātmanaḥ /
Rām, Utt, 47, 11.2 paramo hyeṣa dharmaḥ syād eṣā kīrtir anuttamā //
Rām, Utt, 47, 18.2 ruroda sā barhiṇanādite vane mahāsvanaṃ duḥkhaparāyaṇā satī //
Rām, Utt, 48, 9.1 āyāntyevāsi vijñātā mayā dharmasamādhinā /
Rām, Utt, 48, 19.2 gauravānmama vākyasya pūjyā vo 'stu viśeṣataḥ //
Rām, Utt, 49, 16.1 sarvathā nāstyavaktavyaṃ mayā saumya tavāgrataḥ /
Rām, Utt, 50, 9.1 rāmasya ca sutā ye syusteṣām āyuḥ kiyad bhavet /
Rām, Utt, 50, 15.2 ākhyāya sumahātejāstūṣṇīm āsīnmahādyutiḥ //
Rām, Utt, 51, 8.3 punar asmyāgato vīra pādamūlam upāsitum //
Rām, Utt, 51, 16.2 bhavadvākyaiḥ sumadhurair anunīto 'smi lakṣmaṇa //
Rām, Utt, 52, 16.2 kuruṣva kartā hyasi nātra saṃśayo mahābhayāt trātum ṛṣīṃstvam arhasi //
Rām, Utt, 53, 8.2 tāvacchūlaṃ tavedaṃ syād anyathā nāśam āpnuyāt //
Rām, Utt, 53, 11.2 bhavet tu satataṃ deva surāṇām īśvaro hyasi //
Rām, Utt, 55, 2.3 ayaṃ kāmakaro rājaṃstavāsmi puruṣarṣabha //
Rām, Utt, 56, 9.1 na tasya mṛtyur anyo 'sti kaściddhi puruṣarṣabha /
Rām, Utt, 57, 19.1 tatra yajño mahān āsīd bahuvarṣagaṇāyutān /
Rām, Utt, 60, 13.2 pratyuvāca naraśreṣṭhaṃ diṣṭyā prāpto 'si durmate //
Rām, Utt, 62, 5.2 niveśaṃ prāpnuyāṃ śīghram eṣa me 'stu varo mataḥ //
Rām, Utt, 64, 9.1 rāmasya duṣkṛtaṃ kiṃcinmahad asti na saṃśayaḥ /
Rām, Utt, 64, 13.2 kurvate na ca rakṣāsti tadākālakṛtaṃ bhayam //
Rām, Utt, 65, 13.2 yugayor ubhayor āsīt samavīryasamanvitam //
Rām, Utt, 66, 7.1 so 'bravīt praṇato bhūtvā ayam asmi narādhipa /
Rām, Utt, 66, 14.2 uvāca rāghavo vākyaṃ dhanyastvam asi suvrata //
Rām, Utt, 66, 17.1 brāhmaṇo vāsi bhadraṃ te kṣatriyo vāsi durjayaḥ /
Rām, Utt, 66, 17.1 brāhmaṇo vāsi bhadraṃ te kṣatriyo vāsi durjayaḥ /
Rām, Utt, 67, 2.1 śūdrayonyāṃ prasūto 'smi tapa ugraṃ samāsthitaḥ /
Rām, Utt, 67, 8.2 svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava //
Rām, Utt, 68, 1.1 purā tretāyuge hyāsīd araṇyaṃ bahuvistaram /
Rām, Utt, 68, 9.2 viṣṭhito 'smi sarastīre kiṃ nvidaṃ syād iti prabho //
Rām, Utt, 68, 9.2 viṣṭhito 'smi sarastīre kiṃ nvidaṃ syād iti prabho //
Rām, Utt, 69, 8.2 tapaścartuṃ praviṣṭo 'smi samīpe sarasaḥ śubhe //
Rām, Utt, 69, 13.1 kasyeyaṃ karmaṇaḥ prāptiḥ kṣutpipāsāvaśo 'smi yat /
Rām, Utt, 69, 16.1 dattaṃ na te 'sti sūkṣmo 'pi vane sattvaniṣevite /
Rām, Utt, 70, 5.2 tasya putro mahān āsīd ikṣvākuḥ kulavardhanaḥ //
Rām, Utt, 70, 8.1 prīto 'smi paramodārakartā cāsi na saṃśayaḥ /
Rām, Utt, 70, 8.1 prīto 'smi paramodārakartā cāsi na saṃśayaḥ /
Rām, Utt, 71, 6.1 kutastvam asi suśroṇi kasya vāsi sutā śubhe /
Rām, Utt, 71, 6.1 kutastvam asi suśroṇi kasya vāsi sutā śubhe /
Rām, Utt, 71, 10.1 yadi vātra mayā kāryaṃ dharmadṛṣṭena satpathā /
Rām, Utt, 73, 7.1 dhanyo 'smyanugṛhīto 'smi darśanena mahātmanaḥ /
Rām, Utt, 73, 7.1 dhanyo 'smyanugṛhīto 'smi darśanena mahātmanaḥ /
Rām, Utt, 74, 11.2 pṛthivyāṃ gatibhūto 'si prāṇinām api rāghava //
Rām, Utt, 74, 16.2 prīto 'smi parituṣṭo 'smi tavādya vacanena hi //
Rām, Utt, 74, 16.2 prīto 'smi parituṣṭo 'smi tavādya vacanena hi //
Rām, Utt, 75, 4.2 vṛtro nāma mahān āsīd daiteyo lokasaṃmataḥ //
Rām, Utt, 75, 16.2 tvatkṛtena hi sarvaṃ syāt praśāntam ajaraṃ jagat //
Rām, Utt, 76, 4.1 pūrvaṃ sauhṛdabaddho 'smi vṛtrasya sumahātmanaḥ /
Rām, Utt, 76, 9.1 bhadraṃ te 'stu gamiṣyāmo vṛtrāsuravadhaiṣiṇaḥ /
Rām, Utt, 76, 12.2 katham enaṃ vadhiṣyāmaḥ kathaṃ na syāt parājayaḥ //
Rām, Utt, 78, 7.1 sa rājā tādṛśo hyāsīd dharme vīrye ca niṣṭhitaḥ /
Rām, Utt, 78, 16.1 tasya duḥkhaṃ mahat tvāsīd dṛṣṭvātmānaṃ tathāgatam /
Rām, Utt, 78, 22.1 īśe varāṇāṃ varade lokānām asi bhāmini /
Rām, Utt, 78, 22.2 amoghadarśane devi bhaje saumye namo 'stu te //
Rām, Utt, 78, 26.2 māsaṃ strītvam upāsitvā māsaṃ syāṃ puruṣaḥ punaḥ //
Rām, Utt, 80, 6.1 ahaṃ kāmakarī saumya tavāsmi vaśavartinī /
Rām, Utt, 80, 11.1 bhagavan parvataṃ durgaṃ praviṣṭo 'smi sahānugaḥ /
Rām, Utt, 81, 15.1 tato yajño mahān āsīd budhāśramasamīpataḥ /
Rām, Utt, 81, 17.1 prīto 'smi hayamedhena bhaktyā ca dvijasattamāḥ /
Rām, Utt, 81, 18.2 prasādayanti deveśaṃ yathā syāt puruṣastvilā //
Rām, Utt, 81, 22.1 śaśabindustu rājāsīd bāhlyāṃ parapuraṃjayaḥ /
Rām, Utt, 84, 13.1 ādiprabhṛti geyaṃ syānna cāvajñāya pārthivam /
Rām, Utt, 84, 15.2 vālmīkiḥ paramodārastūṣṇīm āsīnmahāyaśāḥ //
Rām, Utt, 85, 8.1 jaṭilau yadi na syātāṃ na valkaladharau yadi /
Rām, Utt, 85, 15.1 vanyena phalamūlena niratau svo vanaukasau /
Rām, Utt, 88, 4.2 śuddhāyāṃ jagato madhye maithilyāṃ prītir astu me //
Rām, Utt, 88, 20.1 sītāpraveśanaṃ dṛṣṭvā teṣām āsīt samāgamaḥ /
Rām, Utt, 92, 4.1 na rājñāṃ yatra pīḍā syānnāśramāṇāṃ vināśanam /
Rām, Utt, 93, 17.1 yat te manīṣitaṃ vākyaṃ yena vāsi samāhitaḥ /
Rām, Utt, 94, 1.2 pitāmahena devena preṣito 'smi mahābala //
Rām, Utt, 94, 18.1 bhadraṃ te 'stu gamiṣyāmi yata evāham āgataḥ /
Rām, Utt, 94, 18.2 hṛdgato hyasi samprāpto na me 'styatra vicāraṇā //
Rām, Utt, 94, 18.2 hṛdgato hyasi samprāpto na me 'styatra vicāraṇā //
Rām, Utt, 95, 9.1 ekasya maraṇaṃ me 'stu mā bhūt sarvavināśanam /
Rām, Utt, 95, 18.2 naitad astīti coktvā sa tūṣṇīm āsīnmahāyaśāḥ //
Rām, Utt, 95, 18.2 naitad astīti coktvā sa tūṣṇīm āsīnmahāyaśāḥ //
Rām, Utt, 100, 6.2 āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto 'si rāghava //
Rām, Utt, 100, 21.1 avagāhya jalaṃ yo yaḥ prāṇī hyāsīt prahṛṣṭavat /
Saundarānanda
SaundĀ, 2, 21.2 āryabhāvācca nādhukṣad dviṣato 'pi sato guṇān //
SaundĀ, 2, 42.2 tena satsvapi bhogeṣu nāsevīndriyavṛttitā //
SaundĀ, 3, 31.1 akṛśodyamaḥ kṛśadhano 'pi paraparibhavāsaho 'pi san /
SaundĀ, 3, 32.1 vibhavānvito 'pi taruṇo 'pi viṣayacapalendriyo 'pi san /
SaundĀ, 4, 19.2 kathaṃ kṛto 'sīti jahāsa coccairmukhena sācīkṛtakuṇḍalena //
SaundĀ, 5, 9.1 tatsādhu sādhupriya matpriyārtham tatrāstu bhikṣūttama bhaikṣakālaḥ /
SaundĀ, 5, 23.2 havyairivāgneḥ pavaneritasya lokasya kāmairna hi tṛptirasti //
SaundĀ, 5, 27.1 jarāsamā nāstyamṛjā prajānāṃ vyādheḥ samo nāsti jagatyanarthaḥ /
SaundĀ, 5, 27.1 jarāsamā nāstyamṛjā prajānāṃ vyādheḥ samo nāsti jagatyanarthaḥ /
SaundĀ, 5, 27.2 mṛtyoḥ samaṃ nāsti bhayaṃ pṛthivyāmetattrayaṃ khalvavaśena sevyam //
SaundĀ, 5, 28.1 snehena kaścinna samo 'sti pāśaḥ sroto na tṛṣṇāsamamasti hāri /
SaundĀ, 5, 28.1 snehena kaścinna samo 'sti pāśaḥ sroto na tṛṣṇāsamamasti hāri /
SaundĀ, 5, 28.2 rāgāgninā nāsti samastathāgnistaccet trayaṃ nāsti sukhaṃ ca te 'sti //
SaundĀ, 5, 28.2 rāgāgninā nāsti samastathāgnistaccet trayaṃ nāsti sukhaṃ ca te 'sti //
SaundĀ, 5, 28.2 rāgāgninā nāsti samastathāgnistaccet trayaṃ nāsti sukhaṃ ca te 'sti //
SaundĀ, 5, 37.2 jñātīṃśca dṛṣṭvā vratino gṛhasthān saṃvinnavitte 'sti na vāsti cetaḥ //
SaundĀ, 5, 37.2 jñātīṃśca dṛṣṭvā vratino gṛhasthān saṃvinnavitte 'sti na vāsti cetaḥ //
SaundĀ, 5, 39.2 naivāsti moktuṃ matirālayaṃ te deśaṃ mumūrṣoriva sopasargam //
SaundĀ, 5, 46.1 varaṃ hitodarkam aniṣṭamannaṃ na svādu yat syādahitānubaddham /
SaundĀ, 6, 15.2 tathāpi rāgo yadi tasya hi syān maccittarakṣī na sa nāgataḥ syāt //
SaundĀ, 6, 15.2 tathāpi rāgo yadi tasya hi syān maccittarakṣī na sa nāgataḥ syāt //
SaundĀ, 6, 17.2 munau prasādo yadi tasya hi syānmṛtyorivogrādanṛtād bibhīyāt //
SaundĀ, 6, 18.2 bibharti so 'nyasya janasya taṃ cennamo 'stu tasmai calasauhṛdāya //
SaundĀ, 6, 21.2 yastvāṃ priyo nābhyacarat kadācittamanyathā yāsyatikātarāsi //
SaundĀ, 6, 42.2 ato viśiṣṭaṃ na hi duḥkhamasti kulodgatāyāḥ patidevatāyāḥ //
SaundĀ, 6, 46.1 aṅke 'pi lakṣmyā na sa nirvṛtaḥ syāt tvaṃ tasya pārśve yadi tatra na syāḥ /
SaundĀ, 6, 46.1 aṅke 'pi lakṣmyā na sa nirvṛtaḥ syāt tvaṃ tasya pārśve yadi tatra na syāḥ /
SaundĀ, 6, 48.1 syādatra nāsau kulasattvayogāt kāṣāyamādāya vihāsyatīti /
SaundĀ, 6, 48.2 anātmanādāya gṛhonmukhasya punarvimoktuṃ ka ivāsti doṣaḥ //
SaundĀ, 7, 14.1 tāvad dṛḍhaṃ bandhanamasti loke na dāravaṃ tāntavamāyasaṃ vā /
SaundĀ, 7, 16.1 jñānaṃ na me tacca śamāya yat syānna na cāsti raukṣyaṃ karuṇātmako 'smi /
SaundĀ, 7, 16.1 jñānaṃ na me tacca śamāya yat syānna na cāsti raukṣyaṃ karuṇātmako 'smi /
SaundĀ, 7, 16.1 jñānaṃ na me tacca śamāya yat syānna na cāsti raukṣyaṃ karuṇātmako 'smi /
SaundĀ, 7, 16.2 kāmātmakaścāsmi guruśca buddhaḥ sthito 'ntare cakragaterivāsmi //
SaundĀ, 7, 16.2 kāmātmakaścāsmi guruśca buddhaḥ sthito 'ntare cakragaterivāsmi //
SaundĀ, 7, 18.2 kṛtānṛtakrodhakam abravīnmāṃ kathaṃ kṛto 'sīti śaṭhaṃ hasantī //
SaundĀ, 7, 22.1 asmai namo 'stu sthiraniścayāya nivṛttakautūhalavismayāya /
SaundĀ, 7, 23.2 kasyāsti dhairyaṃ navayauvanasya māse madhau dharmasapatnabhūte //
SaundĀ, 7, 46.2 dhiyā ca sāreṇa ca durbalaḥ san priyām apaśyan kimu viklavo 'ham //
SaundĀ, 7, 48.2 yasyoddhavo na dhṛtirasti na śāntirasti citrapradīpa iva so 'sti ca nāsti caiva //
SaundĀ, 7, 48.2 yasyoddhavo na dhṛtirasti na śāntirasti citrapradīpa iva so 'sti ca nāsti caiva //
SaundĀ, 7, 48.2 yasyoddhavo na dhṛtirasti na śāntirasti citrapradīpa iva so 'sti ca nāsti caiva //
SaundĀ, 7, 48.2 yasyoddhavo na dhṛtirasti na śāntirasti citrapradīpa iva so 'sti ca nāsti caiva //
SaundĀ, 7, 52.2 pūjyaṃ liṅgaṃ hi skhalitamanaso bibhrataḥ kliṣṭabuddhernāmutrārthaḥ syādupahatamaternāpyayaṃ jīvalokaḥ //
SaundĀ, 8, 10.2 adhṛtau yadi hitaiṣitā mayi te syāt karuṇātmanaḥ sataḥ //
SaundĀ, 8, 10.2 adhṛtau yadi hitaiṣitā mayi te syāt karuṇātmanaḥ sataḥ //
SaundĀ, 8, 49.1 athavā samavaiṣi tattanūmaśubhāṃ tvaṃ na tu saṃvidasti te /
SaundĀ, 9, 9.2 ajasramārtaṃ satatapratikriyaṃ balānvito 'smīti kathaṃ vihanyase //
SaundĀ, 9, 16.1 tadevamājñāya śarīramāturaṃ balānvito 'smīti na mantumarhasi /
SaundĀ, 9, 22.2 jayaśca te 'trāsti mahacca te balaṃ parājayaśced vitathaṃ ca te balam //
SaundĀ, 9, 25.2 śarīrasaṃskāraguṇādṛte tathā bibharti rūpaṃ yadi rūpavānasi //
SaundĀ, 9, 33.2 śramasya yonirbalavīryayorvadho jarāsamo nāsti śarīriṇāṃ ripuḥ //
SaundĀ, 9, 36.1 yadā śarīre na vaśo 'sti kasyacinnirasyamāne vividhairupaplavaiḥ /
SaundĀ, 9, 40.1 śarīramārtaṃ parikarṣataścalaṃ na cāsti kiṃcit paramārthataḥ sukham /
SaundĀ, 10, 50.1 haryaṅganāsau muṣitaikadṛṣṭiryadantare syāttava nātha vadhvāḥ /
SaundĀ, 10, 54.1 prasīda sīdāmi vimuñca mā mune vasundharādhairya na dhairyamasti me /
SaundĀ, 10, 57.2 yathā ca labdhvā vyasanakṣayaṃ kṣayaṃ vrajāmi tanme kuru śaṃsataḥ sataḥ //
SaundĀ, 11, 12.2 vinivṛtto yadi ca te sarvathā dhṛtimānasi //
SaundĀ, 11, 27.2 tadvad viṣayakārpaṇyād viṣayāṃstyaktavānasi //
SaundĀ, 11, 32.1 tṛptirnāstīndhanairagnernāmbhasā lavaṇāmbhasaḥ /
SaundĀ, 11, 34.2 praśāntā cānavadyā ca nāstyadhyātmasamā ratiḥ //
SaundĀ, 11, 36.2 taṃ tarṣaṃ chinddhi duḥkhaṃ hi tṛṣṇā cāsti ca nāsti ca //
SaundĀ, 11, 36.2 taṃ tarṣaṃ chinddhi duḥkhaṃ hi tṛṣṇā cāsti ca nāsti ca //
SaundĀ, 12, 3.1 kāmarāgapradhāno 'pi parihāsasamo 'pi san /
SaundĀ, 12, 13.1 apsaraḥprāptaye yanme bhagavan pratibhūrasi /
SaundĀ, 12, 13.2 nāpsarobhirmamārtho 'sti pratibhūtvaṃ tyajāmyaham //
SaundĀ, 12, 20.2 avatīrṇo 'si panthānaṃ diṣṭyā dṛṣṭyāvimūḍhayā //
SaundĀ, 12, 23.1 duḥkhaṃ na syāt sukhaṃ me syāditi prayatate janaḥ /
SaundĀ, 12, 23.1 duḥkhaṃ na syāt sukhaṃ me syāditi prayatate janaḥ /
SaundĀ, 12, 30.2 yatte syānnaiṣṭhike sūkṣme śreyasi śraddadhānatā //
SaundĀ, 12, 32.1 satyāṃ gamanabuddhau hi gamanāya pravartate /
SaundĀ, 12, 33.2 arthitve sati yatnena tadā khanati gāmimām //
SaundĀ, 12, 34.1 nārthī yadyagninā vā syācchraddadhyāttaṃ na vāraṇau /
SaundĀ, 12, 34.2 mathnīyānnāraṇiṃ kaścit tadbhāve sati mathyate //
SaundĀ, 12, 35.2 arthī sasyena vā na syād bījāni na vaped bhuvi //
SaundĀ, 13, 19.2 asya nāśena naiva syāt pravrajyā na gṛhasthatā //
SaundĀ, 13, 39.2 saṃvinnaivāsti kārpaṇyācchunāmāśāvatāmiva //
SaundĀ, 13, 50.1 indhane sati vāyau ca yathā jvalati pāvakaḥ /
SaundĀ, 13, 55.2 indriyoragair manobilāśrayaiḥ spṛhāviṣaiḥ śamāgadādṛte na dṛṣṭamasti yaccikitset //
SaundĀ, 14, 9.1 yasmānnāsti vināhārāt sarvaprāṇabhṛtāṃ sthitiḥ /
SaundĀ, 14, 40.2 yadbhaye sati nodvignāḥ smṛtināśo 'tra kāraṇam //
SaundĀ, 14, 43.2 yasyāryo nāsti ca nyāyaḥ pranaṣṭastasya satpathaḥ //
SaundĀ, 14, 45.1 tasmāccaran caro 'smīti sthito 'smīti cādhiṣṭhitaḥ /
SaundĀ, 14, 45.1 tasmāccaran caro 'smīti sthito 'smīti cādhiṣṭhitaḥ /
SaundĀ, 15, 4.1 yadyapi pratisaṃkhyānāt kāmānutsṛṣṭavānasi /
SaundĀ, 15, 6.2 tasya nāśena te na syurbījanāśādivāṅkurāḥ //
SaundĀ, 15, 19.2 yatte syādiha cārthāya paramārthasya cāptaye //
SaundĀ, 15, 41.2 vyavasthā nāsti saṃsāre svajanasya janasya ca //
SaundĀ, 15, 46.2 nāsti deśaḥ sa yatrāsya tad bhayaṃ nopapadyate //
SaundĀ, 15, 47.2 nāsti kācid gatirloke gato yatra na bādhyate //
SaundĀ, 15, 48.1 ramaṇīyo 'pi deśaḥ san subhikṣaḥ kṣema eva ca /
SaundĀ, 15, 49.2 kṣemaḥ kaścinna deśo 'sti svastho yatra gato bhavet //
SaundĀ, 15, 63.2 kasyāmaravitarko hi syād anunmattacetasaḥ //
SaundĀ, 16, 9.1 sad vāpyasad vā viṣamiśramannaṃ yathā vināśāya na dhāraṇāya /
SaundĀ, 16, 10.1 jarādayo naikavidhāḥ prajānāṃ satyāṃ pravṛttau prabhavantyanarthāḥ /
SaundĀ, 16, 13.1 kāye sati vyādhijarādi duḥkhaṃ kṣuttarṣavarṣoṣṇahimādi caiva /
SaundĀ, 16, 19.1 icchāviśeṣe sati tatra tatra yānāsanāderbhavati prayogaḥ /
SaundĀ, 16, 45.2 samyagvimuktirmanasaśca tābhyāṃ na cāsya bhūyaḥ karaṇīyamasti //
SaundĀ, 16, 50.2 kāle 'pi vā syānna payo labheta mohena śṛṅgād yadi gāṃ duhīta //
SaundĀ, 16, 54.1 śamāya yat syānniyataṃ nimittaṃ jātoddhave cetasi tasya kālaḥ /
SaundĀ, 16, 56.2 kriyāsamarthaṃ hi manastathā syānmandāyamāno 'gnirivendhanena //
SaundĀ, 16, 58.1 yatsyādupekṣāniyataṃ nimittaṃ sāmyaṃ gate cetasi tasya kālaḥ /
SaundĀ, 16, 80.1 evaṃ prakārairapi yadyupāyairnivāryamāṇā na parāṅmukhāḥ syuḥ /
SaundĀ, 16, 93.1 dravyaṃ yathā syāt kaṭukaṃ rasena taccopayuktaṃ madhuraṃ vipāke /
SaundĀ, 16, 94.1 vīryaṃ paraṃ kāryakṛtau hi mūlaṃ vīryādṛte kācana nāsti siddhiḥ /
SaundĀ, 17, 14.1 yaḥ syānniketastamaso 'niketaḥ śrutvāpi tattvaṃ sa bhavet pramattaḥ /
SaundĀ, 17, 27.1 athātmadṛṣṭiṃ sakalāṃ vidhūya caturṣu satyeṣvakathaṃkathaḥ san /
SaundĀ, 17, 51.1 yasmāt paraṃ tatra sukhaṃ sukhebhyastataḥ paraṃ nāsti sukhapravṛttiḥ /
SaundĀ, 17, 53.1 yatreñjitaṃ spanditamasti tatra yatrāsti ca spanditamasti duḥkham /
SaundĀ, 17, 53.1 yatreñjitaṃ spanditamasti tatra yatrāsti ca spanditamasti duḥkham /
SaundĀ, 17, 53.1 yatreñjitaṃ spanditamasti tatra yatrāsti ca spanditamasti duḥkham /
SaundĀ, 17, 55.1 yasmāttu tasminna sukhaṃ na duḥkhaṃ jñānaṃ ca tatrāsti tadarthacāri /
SaundĀ, 17, 63.1 namo 'stu tasmai sugatāya yena hitaiṣiṇā me karuṇātmakena /
SaundĀ, 17, 66.2 hlādaṃ paraṃ sāṃpratamāgato 'smi śītaṃ hradaṃ gharma ivāvatīrṇaḥ //
SaundĀ, 17, 67.1 na me priyaṃ kiṃcana nāpriyaṃ me na me 'nurodho 'sti kuto virodhaḥ /
SaundĀ, 17, 67.2 tayorabhāvāt sukhito 'smi sadyo himātapābhyāmiva vipramuktaḥ //
SaundĀ, 17, 68.2 mahārṇavāt pāramivāplavaḥ san bhīmāndhakārādiva ca prakāśam //
SaundĀ, 17, 73.2 saṃbuddhaṃ daśabalinaṃ bhiṣakpradhānaṃ trātāraṃ punarapi cāsmi saṃnatastam //
SaundĀ, 18, 8.1 kathaṃkathābhāvagato 'smi yena chinnaḥ sa niḥsaṃśaya saṃśayo me /
SaundĀ, 18, 8.2 tvacchāsanāt satpathamāgato 'smi sudeśikasyeva pathi pranaṣṭaḥ //
SaundĀ, 18, 9.1 yatpītamāsvādavaśendriyeṇa darpeṇa kandarpaviṣaṃ mayāsīt /
SaundĀ, 18, 10.1 kṣayaṃ gataṃ janma nirastajanman saddharmacaryāmuṣito 'smi samyak /
SaundĀ, 18, 10.2 kṛtsnaṃ kṛtaṃ me kṛtakārya kāryaṃ lokeṣu bhūto 'smi na lokadharmā //
SaundĀ, 18, 11.2 tavāsmi gāṃ sādhu nipīya tṛptastṛṣeva gām uttamavatsavarṇaḥ //
SaundĀ, 18, 12.2 sarvajña kāmaṃ viditaṃ tavaitat svaṃ tūpacāraṃ pravivakṣurasmi //
SaundĀ, 18, 13.1 anye 'pi santo vimumukṣavo hi śrutvā vimokṣāya nayaṃ parasya /
SaundĀ, 18, 14.2 yasmādatasteṣu na me 'sti saktirbahiśca kāyena samā matirme //
SaundĀ, 18, 15.2 anātmakāṃścaiva vadhātmakāṃśca tasmād vimukto 'smyaśivebhya ebhyaḥ //
SaundĀ, 18, 16.2 tasmādanityeṣu nirātmakeṣu duḥkheṣu me teṣvapi nāsti saṃgaḥ //
SaundĀ, 18, 17.2 ato dhiyā me manasā vibaddhamasmīti me neñjitamasti yena //
SaundĀ, 18, 17.2 ato dhiyā me manasā vibaddhamasmīti me neñjitamasti yena //
SaundĀ, 18, 18.2 amūrchitaścāgrathitaśca tatra tribhyo vimukto 'smi tato bhavebhyaḥ //
SaundĀ, 18, 19.2 yasmāt samātmānugataśca tatra tasmād visaṃyogagato 'smi muktaḥ //
SaundĀ, 18, 22.1 uttiṣṭha dharme sthita śiṣyajuṣṭe kiṃ pādayorme patito 'si mūrdhnā /
SaundĀ, 18, 23.1 adyāsi supravrajito jitātmannaiśvaryamapyātmani yena labdham /
SaundĀ, 18, 24.1 adyāsi śaucena pareṇa yukto vākkāyacetāṃsi śucīni yatte /
SaundĀ, 18, 28.1 nirjitya māraṃ yudhi durnivāramadyāsi loke raṇaśīrṣaśūraḥ /
SaundĀ, 18, 30.1 abhyucchrito dravyamadena pūrvamadyāsi tṛṣṇoparamāt samṛddhaḥ /
SaundĀ, 18, 32.1 diṣṭyāsi śāntiṃ paramāmupeto nistīrṇakāntāra ivāptasāraḥ /
SaundĀ, 18, 33.2 āsīt purastāttvayi me didṛkṣā tathāsi diṣṭyā mama darśanīyaḥ //
SaundĀ, 18, 33.2 āsīt purastāttvayi me didṛkṣā tathāsi diṣṭyā mama darśanīyaḥ //
SaundĀ, 18, 35.2 śrutonnatasyāpi hi nāsti buddhirnotpadyate śreyasi yasya buddhiḥ //
SaundĀ, 18, 36.2 prajñāmayaṃ yasya hi nāsti cakṣuścakṣurna tasyāsti sacakṣuṣo 'pi //
SaundĀ, 18, 36.2 prajñāmayaṃ yasya hi nāsti cakṣuścakṣurna tasyāsti sacakṣuṣo 'pi //
SaundĀ, 18, 38.1 duḥkhaṃ na me syāt sukhameva me syāditi pravṛttaḥ satataṃ hi lokaḥ /
SaundĀ, 18, 38.1 duḥkhaṃ na me syāt sukhameva me syāditi pravṛttaḥ satataṃ hi lokaḥ /
SaundĀ, 18, 38.2 na vetti taccaiva tathā yathā syāt prāptaṃ tvayādyāsulabhaṃ yathāvat //
SaundĀ, 18, 40.2 yatkāmapaṅke bhagavannimagnastrāto 'smi saṃsārabhayādakāmaḥ //
SaundĀ, 18, 53.2 ato 'sti bhūyastvayi me vivakṣitaṃ nato hi bhaktaśca niyogamarhasi //
SaundĀ, 18, 54.1 avāptakāryo 'si parāṃ gatiṃ gato na te 'sti kiṃcit karaṇīyamaṇvapi /
SaundĀ, 18, 54.1 avāptakāryo 'si parāṃ gatiṃ gato na te 'sti kiṃcit karaṇīyamaṇvapi /
SaundĀ, 18, 63.2 yanmokṣāt kṛtamanyadatra hi mayā tatkāvyadharmāt kṛtaṃ pātuṃ tiktam ivauṣadhaṃ madhuyutaṃ hṛdyaṃ kathaṃ syāditi //
Saṅghabhedavastu
SBhedaV, 1, 21.1 atha ko nu mama śrāvakaḥ pratibalaḥ syād yaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya bhikṣūṇāṃ dharmyāṃ kathāṃ kuryāt tena khalu samayenāyuṣmān mahāmaudgalyāyanastasyām eva pariṣadi saṃniṣaṇṇo 'bhūt saṃnipatitaḥ //
SBhedaV, 1, 37.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān ahaṃ durvarṇas tvam iti //
SBhedaV, 1, 38.1 teṣāṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīraso 'ntarhitaḥ //
SBhedaV, 1, 48.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān aham asmi durvarṇas tvam iti //
SBhedaV, 1, 48.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān aham asmi durvarṇas tvam iti //
SBhedaV, 1, 49.1 teṣāṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīparpaṭako 'ntarhitaḥ //
SBhedaV, 1, 59.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān aham durvarṇas tvam iti //
SBhedaV, 1, 60.1 teṣāṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ vanalatā antarhitā //
SBhedaV, 1, 99.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān ahaṃ durvarṇas tvam iti //
SBhedaV, 1, 100.1 teṣām asmākaṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīraso 'ntarhitaḥ //
SBhedaV, 1, 102.1 teṣām asmākaṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīparpaṭako 'ntarhitaḥ //
SBhedaV, 1, 104.1 teṣām asmākaṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ vanalatā antarhitā //
SBhedaV, 1, 122.1 atha sa sattvas tān sattvān idam avocat anenāsmi bhavantaḥ sattvena śālikāraṇād ākṛṣṭaḥ parākṛṣṭo yāvat parṣanmadhye api avadhyāyitaḥ //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 7.1 sad anityaṃ dravyavat kāryaṃ kāraṇaṃ sāmānyaviśeṣavad iti dravyaguṇakarmaṇām aviśeṣaḥ //
VaiśSū, 1, 2, 7.1 sad iti yato dravyaguṇakarmasu //
VaiśSū, 1, 2, 18.1 salliṅgāviśeṣād viśeṣaliṅgābhāvāccaiko bhāvaḥ //
VaiśSū, 2, 1, 15.0 vāyuriti sati sannikarṣe pratyakṣābhāvād dṛṣṭaṃ liṅgaṃ na vidyate //
VaiśSū, 2, 2, 1.0 puṣpavastrayoḥ sati saṃnikarṣe gandhāntarāprādurbhāvo vastre gandhābhāvaliṅgam //
VaiśSū, 2, 2, 29.1 guṇasya sato'pavargaḥ karmabhiḥ sādharmyam //
VaiśSū, 2, 2, 30.0 sato liṅgābhāvāt //
VaiśSū, 2, 2, 42.0 saṃdigdhāḥ sati bahutve //
VaiśSū, 3, 2, 6.0 yajñadatta iti sati sannikarṣe pratyakṣābhāvād dṛṣṭaṃ liṅgaṃ na vidyate //
VaiśSū, 4, 1, 1.0 sadakāraṇavat tannityam //
VaiśSū, 4, 2, 9.0 santyayonijā vedaliṅgācceti //
VaiśSū, 7, 2, 18.1 asati nāstīti ca prayogāt //
VaiśSū, 9, 2.0 sadasat //
VaiśSū, 9, 3.0 asataḥ satkriyāguṇavyapadeśābhāvād arthāntaram //
VaiśSū, 9, 4.0 saccāsat //
VaiśSū, 9, 5.0 yaccānyat satastadapyasat //
VaiśSū, 9, 9.0 abhūtaṃ nāstītyanarthāntaram //
VaiśSū, 9, 10.0 nāsti ghaṭo geha iti sato ghaṭasya gehasaṃyogapratiṣedhaḥ //
VaiśSū, 9, 10.0 nāsti ghaṭo geha iti sato ghaṭasya gehasaṃyogapratiṣedhaḥ //
VaiśSū, 9, 11.1 nāstyanyaścandramā iti sāmānyāccandramasaḥ pratiṣedhaḥ //
VaiśSū, 9, 12.1 sadasator vaidharmyāt kārye sadasattā na //
VaiśSū, 9, 12.1 sadasator vaidharmyāt kārye sadasattā na //
VaiśSū, 10, 9.0 sati ca kāryāsamavāyāt //
Yogasūtra
YS, 2, 13.1 sati mūle tadvipāko jātyāyurbhogāḥ //
YS, 2, 49.1 tasmin sati śvāsapraśvāsayor gativicchedaḥ prāṇāyāmaḥ //
YS, 4, 12.1 atītānāgataṃ svarūpo 'sty adhvabhedād dharmāṇām //
Śira'upaniṣad
ŚiraUpan, 1, 1.2 so 'bravīd aham ekaḥ prathamam āsodvartāmi ca bhaviṣyāmi ca nānyaḥ kaścin matto vyatirikta iti /
ŚiraUpan, 1, 33.1 bhas te ādir madhyaṃ bhuvas te svas te śīrṣaṃ viśvarūpo 'si brahmaikas tvaṃ dvidhā tridhā vṛddhis tvaṃ śāntis tvaṃ puṣṭis tvaṃ hutam ahutaṃ dattam adattaṃ sarvam asarvaṃ viśvam aviśvaṃ kṛtam akṛtaṃ param aparaṃ parāyaṇaṃ ca tvam /
ŚiraUpan, 1, 33.7 hṛdi tvam asi yo nityaṃ tisro mātrāḥ paras tu saḥ //
ŚiraUpan, 1, 40.2 ya imā viśvā bhuvanāni caklape tasmai rudrāya namo 'stv agnaye /
ŚiraUpan, 1, 41.3 na ca divo devajanena guptā na cāntarikṣāṇi na ca bhūma imāḥ yasminn idaṃ sarvam otaprotaṃ tasmād anyaṃ na paraṃ kiṃca nāsti //
ŚiraUpan, 1, 42.1 na tasmāt pūrvaṃ na paraṃ tad asti na bhūtaṃ nota bhavyaṃ yad āsīt /
ŚiraUpan, 1, 42.1 na tasmāt pūrvaṃ na paraṃ tad asti na bhūtaṃ nota bhavyaṃ yad āsīt /
Śvetāśvataropaniṣad
ŚvetU, 3, 9.1 yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo 'sti kiṃcit /
ŚvetU, 3, 9.1 yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo 'sti kiṃcit /
ŚvetU, 3, 19.2 sa vetti vedyaṃ na ca tasyāsti vettā tam āhur agryaṃ puruṣaṃ mahāntam //
ŚvetU, 4, 3.1 tvaṃ strī tvaṃ pumān asi tvaṃ kumāra uta vā kumārī /
ŚvetU, 4, 18.1 yadā tamas tan na divā na rātrir na san na cāsacchiva eva kevalaḥ /
ŚvetU, 4, 19.2 na tasya pratimā asti yasya nāma mahad yaśaḥ //
ŚvetU, 6, 9.1 na tasya kaścit patir asti loke na ceśitā naiva ca tasya liṅgaṃ /
Abhidharmakośa
AbhidhKo, 1, 3.1 dharmāṇāṃ pravicayamantareṇa nāsti kleśānāṃ yata upaśāntaye'bhyupāyaḥ /
AbhidhKo, 1, 38.2 cakṣurvijñānadhātvoḥ syāt pṛthak lābhaḥ sahāpi ca //
AbhidhKo, 5, 19.1 ūrdhvamavyākṛtāḥ sarve kāme satkāyadarśanam /
AbhidhKo, 5, 23.1 rāgapratighamānaiḥ syād atītapratyupasthitaiḥ /
AbhidhKo, 5, 25.1 sarvakālāstitā uktatvāt dvayāt sadviṣayāt phalāt /
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 2.0 dūrācchabdaṃ śṛṇoti sati ca prāptaviṣayatve divyaṃ cakṣuḥśrotramiha manuṣyeṣu dhyāyināṃ nopajāyeta ghrāṇādivat //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 5.0 yathā ca ghrāṇādīnāṃ hi prāpto viṣayo na tu sarvaḥ sahabhūgandhādyagrahaṇād evaṃ cakṣuṣo 'pyaprāptaḥ syāt na tu sarvaḥ //
Agnipurāṇa
AgniPur, 1, 4.3 brahmāhamasmi taṃ jñātvā sarvajñatvaṃ prajāyate //
AgniPur, 2, 3.1 āsīdatītakalpānte brāhmo naimittiko layaḥ /
AgniPur, 2, 10.1 ko bhavān nanu vai viṣṇur nārāyaṇa namo 'stu te /
AgniPur, 3, 4.1 arayo 'pi hi saṃdheyāḥ sati kāryārthagaurave /
AgniPur, 3, 16.2 tasmin kale ca yaddānaṃ dāsyante syāt tadakṣayaṃ //
AgniPur, 3, 22.3 tridivasthāḥ surāścāsan yaḥ paṭhet tridivaṃ vrajet //
AgniPur, 6, 6.2 sambhārān saṃbhavantu sma ity uktvā kaikeyīṃ gataḥ //
AgniPur, 6, 42.2 kauśalyā taṃ mṛtaṃ jñātvā hā hatāsmīti cābravīt //
AgniPur, 7, 7.1 rāmasya bhāryā sītāsau tasyāsīllakṣmaṇo 'nujaḥ /
AgniPur, 7, 21.1 śuśoca vilalāpārto māṃ tyaktvā kva gatāsi vai /
AgniPur, 10, 34.3 nākālamaraṇaṃ cāsīd rāme rājyaṃ praśāsati //
AgniPur, 11, 11.1 rājye 'bhiṣicya brahmāham asmīti dhyānatatparaḥ /
AgniPur, 12, 46.2 aniruddhasya bāṇena yuddhamāsītsadāruṇam //
AgniPur, 12, 51.1 āvayor nāsti bhedo vai bhedī narakamāpnuyāt /
AgniPur, 13, 2.2 somaḥ somādbudhastasmādaila āsīt purūravāḥ //
AgniPur, 13, 26.1 saptākṣauhiṇīśa āsīddharmarājo raṇāya saḥ /
AgniPur, 18, 21.2 prācīnabarhir bhagavān mahānāsītprajāpatiḥ //
AgniPur, 18, 27.1 bhaviṣyaṃ jānatā sṛṣṭā bhāryā vo 'stu kulaṃkarī /
AgniPur, 18, 38.1 purojavo 'nilasyāsīd avijñāto 'nalasya ca /
AgniPur, 18, 42.1 mahādevaprasādena tapasā bhāvitā satī /
AgniPur, 19, 2.1 āsan viṣṇuś ca śakraś ca tvaṣṭā dhātā tathāryamā /
AgniPur, 19, 3.1 aṃśuś ca dvādaśādityā āsan vaivasvate 'ntare /
AgniPur, 19, 9.2 baleḥ putraśataṃ tvāsīd bāṇaśreṣṭhaṃ mahāmune //
AgniPur, 19, 11.2 dvimūrdhā śaṅkurāryaś ca śatamāsan danoḥ sutāḥ //
AgniPur, 19, 14.2 tāmrāyāḥ ṣaṭ sutāḥ syuś ca kākī śvenī ca bhāsyapi //
AgniPur, 20, 8.1 prākṛtā dainandinī syādantarapralayādanu /
AgniPur, 20, 14.1 saṃnatyāṃ ca kratorāsan bālikhilyā mahaujasaḥ /
AgniPur, 248, 9.1 aṅguṣṭhagulphapāṇyaṅghyaḥ śliṣṭāḥ syuḥ sahitā yadi /
AgniPur, 248, 17.1 jānunī dviguṇe syātāmuttānau caraṇāvubhau /
Amarakośa
AKośa, 1, 31.1 brahmasūr viśvaketuḥ syād aniruddha uṣāpatiḥ /
AKośa, 1, 42.2 pramathāḥ syuḥ pāriṣadā brāhmītyādyās tu mātaraḥ //
AKośa, 1, 55.2 syātprāsādo vaijayanto jayantaḥ pākaśāsaniḥ //
AKośa, 1, 56.2 hrādinī vajramastrī syāt kuliśaṃ bhiduraṃ paviḥ //
AKośa, 1, 58.1 syāt sudharmā devasabhā pīyūṣam amṛtaṃ sudhā /
AKośa, 1, 67.2 ulkā syāt nirgatajvālā bhātirbhasitabhasmanī //
AKośa, 1, 78.2 klībe śīghrādyasattve syāt triṣveṣāṃ sattvagāmi yat //
AKośa, 1, 82.1 syāt kiṃnaraḥ kimpuruṣas turaṃgavadano mayuḥ /
AKośa, 1, 85.2 vihāsayo 'pi nāko 'pi dyur api syāt tadavyam //
AKośa, 1, 88.1 uttarā dig udīcī syād diśyaṃ tu triṣu digbhave /
AKośa, 1, 108.1 dhruva auttānapādiḥ syāt agastyaḥ kumbhasambhavaḥ /
AKośa, 1, 110.2 samā dhaniṣṭhāḥ syuḥ proṣṭhapadā bhādrapadāḥ striyaḥ //
AKośa, 1, 124.1 syuḥ prabhā rug rucis tviḍ bhābhāś chavidyutidīptayaḥ /
AKośa, 1, 138.2 dvau dvau mārgādi māsau syādṛtustairayanaṃ tribhiḥ //
AKośa, 1, 142.1 syāttapasyaḥ phālgunikaḥ syāccaitre caitriko madhuḥ /
AKośa, 1, 142.1 syāttapasyaḥ phālgunikaḥ syāccaitre caitriko madhuḥ /
AKośa, 1, 143.1 āṣāḍhe śrāvaṇe tu syānnabhāḥ śrāvaṇikaśca saḥ /
AKośa, 1, 143.2 syur nabhasyaprauṣṭhapadabhādrabhādrapadāḥ samāḥ //
AKośa, 1, 144.1 syādāśvina iṣo 'pyāśvayujo 'pi syāttukārtike /
AKośa, 1, 144.1 syādāśvina iṣo 'pyāśvayujo 'pi syāttukārtike /
AKośa, 1, 147.2 māsena syādahorātraḥ paitro varṣeṇa daivataḥ //
AKośa, 1, 150.2 syāddharmamastriyāṃ puṇyaśreyasī sukṛtaṃ vṛṣaḥ //
AKośa, 1, 151.2 syādānandathurānandaḥ śarmaśātasukhāni ca //
AKośa, 1, 170.1 iṣṭagandhaḥ sugandhiḥ syādāmodī mukhavāsanaḥ /
AKośa, 1, 170.2 pūtigandhastu durgandho visraṃ syādāmagandhi yat //
AKośa, 1, 174.2 śyāvaḥ syātkapiśo dhūmradhūmalau kṛṣṇalohite //
AKośa, 1, 177.2 apabhraṃśo 'paśabdaḥ syācchāstre śabdastu vācakaḥ //
AKośa, 1, 183.1 vārttā pravṛttirvṛttānta udantaḥ syādathāhvayaḥ /
AKośa, 1, 184.2 vivādo vyavahāraḥ syādupanyāsastu vāṅmukham //
AKośa, 1, 186.2 abhiśāpaḥ praṇādastu śabdaḥ syādanurāgajaḥ //
AKośa, 1, 189.2 pāruṣyamativādaḥ syād bhartsanaṃ tv apakāragīḥ //
AKośa, 1, 190.1 yaḥ saninda upālambhastatra syātparibhāṣaṇam /
AKośa, 1, 190.2 tatra tv ākṣāraṇā yaḥ syādākrośo maithunaṃ prati //
AKośa, 1, 191.1 syād ābhāṣaṇam ālāpaḥ pralāpo 'narthakaṃ vacaḥ /
AKośa, 1, 194.1 saṃdeśavāgvācikaṃ syād vāgbhedāstu triṣūttare /
AKośa, 1, 194.2 ruśatī vāg akalyāṇī syātkalyā tu śubhātmikā //
AKośa, 1, 197.1 jambūkṛtaṃ saniṣṭhīvam abaddhaṃ syādanarthakam /
AKośa, 1, 197.2 anakṣaramavācyaṃ syādāhataṃ tu mṛṣārthakam //
AKośa, 1, 210.1 syād yaśaḥpaṭaho ḍhakkā bherī strī dundubhiḥ pumān /
AKośa, 1, 210.2 ānakaḥ paṭaho 'strī syāt koṇo vīṇādi vādanam //
AKośa, 1, 211.1 vīṇādaṇḍaḥ pravālaḥ syāt kakubhastu prasevakaḥ /
AKośa, 1, 218.2 ambā mātātha bālā syādvāsūrāryastu māriṣaḥ //
AKośa, 1, 222.2 kṛpā dayānukampā syādanukrośo 'pyatho hasaḥ //
AKośa, 1, 233.2 syāc cintā smṛtirādhyānamutkaṇṭhotkalike same //
AKośa, 1, 234.1 utsāho 'dhyavasāyaḥ syāt sa vīryam atiśaktibhāk /
AKośa, 1, 238.1 gharmo nidāghaḥ svedaḥ syātpralayo naṣṭaceṣṭatā /
AKośa, 1, 239.1 syādācchuritakaṃ hāsaḥ sotprāsaḥ sa manāk smitam /
AKośa, 1, 239.2 madhyamaḥ syādvihasitaṃ romāñco romaharṣaṇam //
AKośa, 1, 241.1 syān nidrā śayanaṃ svāpaḥ svapnaḥ saṃveśa ityapi /
AKośa, 1, 242.1 adṛṣṭiḥ syādasaumye 'kṣṇi saṃsiddhiprakṛtī tv ime /
AKośa, 1, 247.2 tilitsaḥ syādajagare śayurvāhasa ity ubhau //
AKośa, 1, 252.2 aheḥ śarīraṃ bhogaḥ syād āśīr apy ahidaṃṣṭrikā //
AKośa, 1, 256.1 syān nārakas tu narako nirayo durgatiḥ striyām /
AKośa, 1, 257.2 pretā vaitaraṇī sindhuḥ syādalakṣmīstu nirṛtiḥ //
AKośa, 1, 259.1 syātkaṣṭaṃ kṛcchramābhīlaṃ triṣveṣāṃ bhedyagāmi yat /
AKośa, 1, 264.2 mahatsūllolakallolau syādāvarto 'mbhasāṃ bhramaḥ //
AKośa, 1, 265.2 cakrāṇi puṭabhedāḥ syur bhramāś ca jalanirgamāḥ //
AKośa, 1, 270.1 ātarastarapaṇyaṃ syād droṇī kāṣṭhāmbuvāhinī /
AKośa, 1, 271.2 naukādaṇḍaḥ kṣepaṇī syād aritraṃ kenipātakaḥ //
AKośa, 1, 274.2 ānāyaḥ puṃsi jālaṃ syācchaṇasūtraṃ pavitrakam //
AKośa, 1, 275.1 matsyādhānī kuveṇī syād baḍiśaṃ matsyavedhanam /
AKośa, 1, 279.2 syātkulīraḥ karkaṭakaḥ kūrme kamaṭhakacchapau //
AKośa, 1, 281.2 muktāsphoṭaḥ striyāṃ śuktiḥ śaṅkhaḥ syātkamburastriyau //
AKośa, 1, 284.2 āhāvastu nipānaṃ syādupakūpajalāśaye //
AKośa, 1, 286.1 puṣkariṇyāṃ tu khātaṃ syādakhātaṃ devakhātakam /
AKośa, 1, 288.1 syād ālavālamāvālam āvāpo 'tha nadī sarit /
AKośa, 1, 292.2 śatadrustu śutudriḥ syādvipāśā tu vipāṭ striyām //
AKośa, 1, 293.1 śoṇo hiraṇyavāhaḥ syātkulyālpā kṛtrimā sarit /
AKośa, 1, 296.1 syādutpalaṃ kuvalayamatha nīlāmbujanma ca /
AKośa, 1, 297.1 śālūkameṣāṃ kandaḥ syādvāriparṇī tu kumbhikā /
AKośa, 2, 5.2 urvarā sarvasasyāḍhyā syādūṣaḥ kṣāramṛttikā //
AKośa, 2, 8.2 pratyanto mlecchadeśaḥ syān madhyadeśas tu madhyamaḥ //
AKośa, 2, 11.2 jalaprāyamanūpaṃ syātpuṃsi kacchastathāvidhaḥ //
AKośa, 2, 13.2 syān nadīmātṛko devamātṛkaśca yathākramam //
AKośa, 2, 14.1 surājñi deśe rājanvānsyāttato 'nyatra rājavān /
AKośa, 2, 20.2 divaspṛthivyau gañjā tu rumā syāl lavaṇākaraḥ //
AKośa, 2, 23.1 rathyā pratolī viśikhā syāc cayo vapramastriyām /
AKośa, 2, 32.1 stryagāraṃ bhūbhujāmantaḥpuraṃ syādavarodhanam /
AKośa, 2, 32.2 śuddhāntaścāvarodhaśca syādaṭṭaḥ kṣaumamastriyām //
AKośa, 2, 34.2 pracchannamantardvāraṃ syāt pakṣadvāraṃ tu pakṣakam //
AKośa, 2, 36.2 strī dvār dvāraṃ pratīhāraḥ syādvitardis tu vedikā //
AKośa, 2, 38.2 ārohaṇaṃ syātsopānaṃ niśreṇis tv adhirohiṇī //
AKośa, 2, 39.1 sammārjanī śodhanī syātsaṃkaro 'vakarastathā /
AKośa, 2, 40.2 grāmānta upaśalyaṃ syātsīmasīme striyām ubhe //
AKośa, 2, 41.1 ghoṣa ābhīrapallī syātpakkaṇaḥ śabarālayaḥ /
AKośa, 2, 48.1 khaniḥ striyāmākaraḥ syātpādāḥ pratyantaparvatāḥ /
AKośa, 2, 51.1 ārāmaḥ syādupavanaṃ kṛtrimaṃ vanameva yat /
AKośa, 2, 52.2 syādetadeva pramadavanamantaḥpurocitam //
AKośa, 2, 53.2 vanyā vanasamūhe syādaṅkuro 'bhinavodbhidi //
AKośa, 2, 55.2 oṣadhyaḥ phalapākāntāḥ syur avandhyaḥ phalegrahiḥ //
AKośa, 2, 57.1 phullaścaite vikasite syur avandhyādayas triṣu /
AKośa, 2, 59.2 astrī prakāṇḍaḥ skandhaḥ syān mūlācchākhāvadhis taroḥ //
AKośa, 2, 60.2 śākhāśiphāvarohaḥ syān mūlāccāgraṃ gatā latā //
AKośa, 2, 64.2 āme phale śalāṭuḥ syācchuṣke vānam ubhe triṣu //
AKośa, 2, 65.2 syādgucchakastu stabakaḥ kuḍmalo mukulo 'striyām //
AKośa, 2, 70.1 aśvatthe 'tha kapitthe syur dadhitthagrāhimanmathāḥ /
AKośa, 2, 73.2 syur jambīre dantaśaṭhajambhajambhīrajambhalāḥ //
AKośa, 2, 80.2 rakto 'sau madhuśigruḥ syādariṣṭaḥ phenilaḥ samau //
AKośa, 2, 81.2 plakṣo jaṭī parkaṭī syān nyagrodho bahupādvaṭaḥ //
AKośa, 2, 84.1 rājādanaṃ priyālaḥ syātsannakadrurdhanuḥpaṭaḥ /
AKośa, 2, 86.1 sauvīraṃ badaraṃ ghoṇṭāpyatha syātsvādukaṇṭakaḥ /
AKośa, 2, 90.1 kramukaḥ paṭṭikākhyaḥ syāt paṭṭī lākṣāprasādanaḥ /
AKośa, 2, 101.1 alpā śamī śamīraḥ syācchamī saktuphalā śivā /
AKośa, 2, 103.1 pūtikāṣṭhaṃ ca sapta syur devadāruṇy atha dvayoḥ /
AKośa, 2, 112.2 etasya kalikā gandhaphalī syādatha kesare //
AKośa, 2, 114.2 śrīparṇamagnimanthaḥ syātkaṇikā gaṇikārikā //
AKośa, 2, 116.2 kālaskandhastamālaḥ syāttāpiccho 'pyatha sinduke //
AKośa, 2, 120.2 atimuktaḥ puṇḍrakaḥ syādvāsantī mādhavī latā //
AKośa, 2, 123.2 saireyakastu jhiṇṭī syāttasminkurabako 'ruṇe //
AKośa, 2, 152.2 āsphoṭā girikarṇī syādviṣṇukrāntāparājitā //
AKośa, 2, 153.2 śāleyaḥ syāc chītaśivaś chattrā madhurikā misiḥ //
AKośa, 2, 159.1 anyā kṣīravidārī syānmahāśvetarkṣagandhikā /
AKośa, 2, 160.2 gopī śyāmā sārivā syād anantotpalasārivā //
AKośa, 2, 166.1 dhāmārgavo ghoṣakaḥ syānmahājālī sa pītakaḥ /
AKośa, 2, 167.1 syāl lāṅgaliky agniśikhā kākāṅgī kākanāsikā /
AKośa, 2, 168.1 ajaśṛṅgī viṣāṇī syādgojihvādārvike same /
AKośa, 2, 175.1 śaṅkhinī corapuṣpī syātkeśinyatha vitunnakaḥ /
AKośa, 2, 184.1 oṣadhyo jātimātre syur ajātau sarvamauṣadham /
AKośa, 2, 185.2 syād ṛkṣagandhā chagalāntryāvegī vṛddhadārakaḥ //
AKośa, 2, 198.1 syād vātakaḥ śītalo 'parājitā śaṇaparṇyapi /
AKośa, 2, 199.1 vārṣikaṃ trāyamāṇā syāttrāyantī balabhadrikā /
AKośa, 2, 200.1 mārkavo bhṛṅgarājaḥ syātkākamācī tu vāyasī /
AKośa, 2, 204.2 ikṣvākuḥ kaṭutumbī syāttumbyalābūrubhe same //
AKośa, 2, 206.2 vāstukaṃ śākabhedāḥ syur dūrvā tu śataparvikā //
AKośa, 2, 208.2 syādbhadramustako gundrā cūḍālā cakraloccaṭā //
AKośa, 2, 210.1 veṇavaḥ kīcakāste syur ye svanantyaniloddhatāḥ /
AKośa, 2, 212.2 syādvīraṇaṃ vīrataraṃ mūle 'syośīramastriyām //
AKośa, 2, 232.2 saraṭaḥ kṛkalāsaḥ syānmusalī gṛhagodhikā //
AKośa, 2, 234.1 vṛścikaḥ śūkakīṭaḥ syādalidruṇau tu vṛścike /
AKośa, 2, 236.1 vyāghrāṭaḥ syādbharadvājaḥ khañjarīṭastu khañjanaḥ /
AKośa, 2, 236.2 lohapṛṣṭhastu kaṅkaḥ syādatha cāṣaḥ kikīdiviḥ //
AKośa, 2, 237.1 kaliṅgabhṛṅgadhūmyāṭā atha syācchatapatrakaḥ /
AKośa, 2, 238.2 caṭakaḥ kalaviṅkaḥ syāttasya strī caṭakā tayoḥ //
AKośa, 2, 239.2 karkareṭuḥ kareṭuḥ syātkṛkaṇakrakarau samau //
AKośa, 2, 244.1 kādambaḥ kalahaṃsaḥ syādutkrośakurarau samau /
AKośa, 2, 247.1 jatukājinapatrā syātparoṣṇī tailapāyikā /
AKośa, 2, 248.1 pataṅgikā puttikā syāddaṃśastu vanamakṣikā /
AKośa, 2, 248.2 daṃśī tajjātiralpā syādgandholī varaṭā dvayoḥ //
AKośa, 2, 263.2 syānnikāyaḥ puñjarāśī tūtkaraḥ kūṭamastriyām //
AKośa, 2, 265.2 syuḥ pumāṃsaḥ pañcajanāḥ puruṣāḥ pūruṣā naraḥ //
AKośa, 2, 270.1 bhāryā jāyātha puṃbhūmni dārāḥ syāttu kuṭumbinī /
AKośa, 2, 272.2 syānmadhyamā dṛṣṭarajāstaruṇī yuvatiḥ same //
AKośa, 2, 273.2 icchāvatī kāmukā syād vṛṣasyantī tu kāmukī //
AKośa, 2, 275.1 svairiṇī pāṃsulā ca syādaśiśvī śiśunā vinā /
AKośa, 2, 277.1 śūdrī śūdrasya bhāryā syācchūdrā tajjātireva ca /
AKośa, 2, 278.1 aryāṇī svayamaryā syātkṣatriyā kṣatriyāṇyapi /
AKośa, 2, 278.2 upādhyāyāpyupādhyāyī syādācāryāpi ca svataḥ //
AKośa, 2, 279.1 ācāryānī tu puṃyoge syādaryī kṣatriyī tathā /
AKośa, 2, 281.1 strī nagnikā koṭavī syāddūtīsaṃcārike same /
AKośa, 2, 282.2 asiknī syādavṛddhā yā preṣyāntaḥpuracāriṇī //
AKośa, 2, 283.2 satkṛtā vāramukhyā syātkuṭṭanī śambhalī same //
AKośa, 2, 285.1 ṛtumatyapyudakyāpi syādrajaḥ puṣpamārtavam /
AKośa, 2, 286.1 āpannasattvā syādgurviṇyantarvatnī ca garbhiṇī /
AKośa, 2, 288.2 saubhāgineyaḥ syātpārastraiṇeyastu parastriyāḥ //
AKośa, 2, 289.1 paitṛṣvaseyaḥ syātpaitṛṣvasrīyaśca pitṛṣvasuḥ /
AKośa, 2, 290.1 atha bāndhakineyaḥ syādbandhulaścāsatīsutaḥ /
AKośa, 2, 294.1 bhāryāstu bhrātṛvargasya yātaraḥ syuḥ parasparam /
AKośa, 2, 295.2 piturbhrātā pitṛvyaḥ syānmāturbhrātā tu mātulaḥ //
AKośa, 2, 296.1 śyālāḥ syurbhrātaraḥ patnyāḥ svāmino devṛdevarau /
AKośa, 2, 296.2 svasrīyo bhāgineyaḥ syājjāmātā duhituḥ patiḥ //
AKośa, 2, 302.2 garbhāśayo jarāyuḥ syādulbaṃ ca kalalo 'striyām //
AKośa, 2, 304.2 syātsthāviraṃ tu vṛddhatvaṃ vṛddhasaṃghe 'pi vārdhakam //
AKośa, 2, 305.2 syāduttānaśayā ḍimbhā stanapā ca stanandhayī //
AKośa, 2, 306.1 bālastu syānmāṇavako vayasthastaruṇo yuvā /
AKośa, 2, 307.2 jaghanyaje syuḥ kaniṣṭhayavīyo'varajānujāḥ //
AKośa, 2, 310.2 kharaṇāḥ syātkharaṇaso vigrastu gatanāsikaḥ //
AKośa, 2, 311.1 khuraṇāḥ syātkhuraṇasaḥ prajñuḥ pragatajānukaḥ /
AKośa, 2, 311.2 ūrdhvajñurūrdhvajānuḥ syātsaṃjñuḥ saṃhatajānukaḥ //
AKośa, 2, 312.1 syādeḍe badhiraḥ kubje gaḍulaḥ kukare kuṇiḥ /
AKośa, 2, 314.1 anāmayaṃ syādārogyaṃ cikitsā rukpratikriyā /
AKośa, 2, 319.1 ānāhastu nibandhaḥ syādgrahaṇīrukpravāhikā /
AKośa, 2, 321.1 aśmarī mūtrakṛcchram syātpūrve śukrāvadhestriṣu /
AKośa, 2, 323.2 dadruṇo dadrurogī syād arśorogayuto 'rśasaḥ //
AKośa, 2, 324.1 vātakī vātarogī syātsātisāro 'tisārakī /
AKośa, 2, 324.2 syuḥ klinnākṣe cullacillapillāḥ klinne 'kṣṇi cāpyamī //
AKośa, 2, 328.1 uttaptaṃ śuṣkamāṃsaṃ syāttadvallūraṃ triliṅgakam /
AKośa, 2, 333.2 syātkarparaḥ kapālo 'strī kīkasaṃ kulyamasthi ca //
AKośa, 2, 334.1 syāccharīrāsthni kaṃkālaḥ pṛṣṭhāsthni tu kaśerukā /
AKośa, 2, 342.2 cūcukaṃ tu kucāgraṃ syānna nā kroḍaṃ bhujāntaram //
AKośa, 2, 345.1 bhujabāhū praveṣṭo doḥ syātkaphoṇistu kūrparaḥ /
AKośa, 2, 345.2 asyopari pragaṇḍaḥ syātprakoṣṭhastasya cāpyadhaḥ //
AKośa, 2, 346.2 pañcaśākhaḥ śayaḥ pāṇistarjanī syātpradeśinī //
AKośa, 2, 347.1 aṅgulyaḥ karaśākhāḥ syuḥ puṃsyaṅguṣṭhaḥ pradeśinī /
AKośa, 2, 349.1 aṅguṣṭhe sakaniṣṭhe syādvitastirdvādaśāṅgulaḥ /
AKośa, 2, 351.2 sa ratniḥ syādaratnistu niṣkaniṣṭhena muṣṭinā //
AKośa, 2, 366.1 vibhrāḍbhrājiṣṇurociṣṇū bhūṣaṇaṃ syādalaṃkriyā /
AKośa, 2, 368.2 karṇikā tālapatraṃ syātkuṇḍalaṃ karṇaveṣṭanam //
AKośa, 2, 369.1 graiveyakaṃ kaṇṭhabhūṣā lambanaṃ syāllalantikā /
AKośa, 2, 371.2 saiva nakṣatramālā syātsaptaviṃśatimauktikaiḥ //
AKośa, 2, 373.1 sākṣarāṅgulimudrā syātkaṅkaṇaṃ karabhūṣaṇam /
AKośa, 2, 377.2 tatsyādudgamanīyaṃ yaddhautayorvastrayoryugam //
AKośa, 2, 378.2 kṣaumaṃ dukūlaṃ syāddve tu nivītaṃ prāvṛtaṃ triṣu //
AKośa, 2, 379.1 striyāṃ bahutve vastrasya daśāḥ syurvastrayordvayoḥ /
AKośa, 2, 381.1 sucelakaḥ paṭo 'strī syād varāśiḥ sthūlaśāṭakaḥ /
AKośa, 2, 383.2 nīśāraḥ syātprāvaraṇe himānilanivāraṇe //
AKośa, 2, 384.1 ardhorukaṃ varastrīṇāṃ syāccaṇḍātakam astriyām /
AKośa, 2, 384.2 syāt triṣvāprapadīnaṃ tat prāpnoty ā prapadaṃ hi yat //
AKośa, 2, 385.2 pratisīrā javanikā syāttiraskariṇī ca sā //
AKośa, 2, 386.1 parikarmāṅgasaṃskāraḥ syānmārṣṭirmārjanā mṛjā /
AKośa, 2, 392.1 kālāgurvaguru syāttu maṅgalyā malligandhi yat /
AKośa, 2, 397.2 gātrānulepanī vartirvarṇakaṃ syādvilepanam //
AKośa, 2, 398.1 cūrṇāni vāsayogāḥ syurbhāvitaṃ vāsitaṃ triṣu /
AKośa, 2, 398.2 saṃskāro gandhamālyādyairyaḥ syāttadadhivāsanam //
AKośa, 2, 400.1 prālambamṛjulambi syātkaṇṭhādvaikakṣikaṃ tu tat /
AKośa, 2, 401.1 racanā syātparisyanda ābhogaḥ paripūrṇatā /
AKośa, 2, 405.1 vaṃśo 'nvavāyaḥ saṃtāno varṇāḥ syurbrāhmaṇādayaḥ /
AKośa, 2, 411.1 vaiśeṣike syādaulūkyaḥ saugataḥ śūnyavādini /
AKośa, 2, 411.2 naiyāyikastvakṣapādaḥ syātsyādvādika ārhakaḥ //
AKośa, 2, 412.2 upādhyāyo 'dhyāpako 'tha syānniṣekādikṛdguruḥ //
AKośa, 2, 418.1 pāramparyopadeśe syādaitihyam itihāvyayam /
AKośa, 2, 418.2 upajñā jñānamādyaṃ syājjñātvārambha upakramaḥ //
AKośa, 2, 427.2 ṛksāmidhenī dhāyyā ca yā syādagnisamindhane //
AKośa, 2, 428.2 āmikṣā sā śṛtoṣṇe yā kṣīre syāddadhiyogataḥ //
AKośa, 2, 436.1 mṛtārthaṃ tadahe dānaṃ triṣu syādaurdhvadehikam /
AKośa, 2, 436.2 pitṛdānaṃ nivāpaḥ syācchrāddhaṃ tatkarma śāstrataḥ //
AKośa, 2, 439.2 syurāveśika āganturatithirnā gṛhāgate //
AKośa, 2, 442.2 prācetasaścādikaviḥ syānmaitrāvaruṇiśca saḥ //
AKośa, 2, 444.2 paryāyaścātipātastu syātparyaya upātyayaḥ //
AKośa, 2, 446.1 syādbrahmavarcasaṃ vṛttādhyayanarddhirathāñjaliḥ /
AKośa, 2, 447.2 mukhyaḥ syātprathamaḥ kalpo 'nukalpastu tato 'dhamaḥ //
AKośa, 2, 448.1 saṃskārapūrvaṃ grahaṇaṃ syādupākaraṇaṃ śruteḥ /
AKośa, 2, 452.1 sthāṇḍilaścātha virajastamasaḥ syurdvayātigāḥ /
AKośa, 2, 454.2 svādhyāyaḥ syājjapaḥ sutyābhiṣavaḥ savanaṃ ca sā //
AKośa, 2, 460.1 syādbrahmabhūyaṃ brahmatvaṃ brahmasāyujyamityapi /
AKośa, 2, 462.1 vrātyaḥ saṃskārahīnaḥ syādasvādhyāyo nirākṛtiḥ /
AKośa, 2, 468.1 rājā tu praṇatāśeṣasāmantaḥ syādadhīśvaraḥ /
AKośa, 2, 474.1 antaḥpure tvadhikṛtaḥ syādantarvaṃśiko janaḥ /
AKośa, 2, 478.2 sakhyaṃ sāptapadīnaṃ syādanurodho 'nuvartanam //
AKośa, 2, 480.2 syurmauhūrtikamauhūrtajñānikārtāntikā api //
AKośa, 2, 482.2 syāt saṃdeśaharo dūto dūtyaṃ tadbhāvakarmaṇī //
AKośa, 2, 495.2 tatkālastu tadātvaṃ syāduttaraḥ kāla āyatiḥ //
AKośa, 2, 497.2 prakriyā tvadhikāraḥ syāccāmaraṃ tu prakīrṇakam //
AKośa, 2, 500.1 hastyaśvarathapādātaṃ senāṅgaṃ syāccatuṣṭayam /
AKośa, 2, 504.2 avagraho lalāṭaṃ syādīṣikā tvakṣikūṭakam //
AKośa, 2, 506.1 āsanaṃ skandhadeśaḥ syātpadmakaṃ bindujālakam /
AKośa, 2, 508.1 anduko nigaḍo 'strī syādaṅkuśo 'strī sṛṇiḥ striyām /
AKośa, 2, 508.2 dūṣyā kakṣyā varatrā syātkalpanā sajjanā same //
AKośa, 2, 511.1 ājāneyāḥ kulīnāḥ syurvinītāḥ sādhuvāhinaḥ /
AKośa, 2, 519.1 klībe 'naḥ śakaṭo 'strī syādgantrī kambalivāhyakam /
AKośa, 2, 519.2 śibikā yāpyayānaṃ syāddolā preṅkhādikā striyām //
AKośa, 2, 522.1 dhūḥ strī klībe yānamukhaṃ syādrathāṅgamapaskaraḥ /
AKośa, 2, 522.2 cakraṃ rathāṅgaṃ tasyānte nemiḥ strī syātpradhiḥ pumān //
AKośa, 2, 524.2 sarvaṃ syādvāhanaṃ yānaṃ yugyaṃ patraṃ ca dhoraṇam //
AKośa, 2, 536.1 syātkāṇḍavāṃstu kāṇḍīraḥ śāktīkaḥ śaktihetikaḥ /
AKośa, 2, 537.1 naistriṃśiko 'sihetiḥ syātsamau prāsikakauntikau /
AKośa, 2, 537.2 carmī phalakapāṇiḥ syātpatākī vaijayantikaḥ //
AKośa, 2, 542.1 ūrjasvalaḥ syādūrjasvī ya ūrjo'tiśayānvitaḥ /
AKośa, 2, 542.2 syādurasvānurasilo rathiko rathiro rathī //
AKośa, 2, 552.1 syātpratyālīḍhamālīḍhamityādi sthānapañcakam /
AKośa, 2, 556.2 tsaruḥ khaḍgādimuṣṭau syānmekhalā tannibandhanam //
AKośa, 2, 557.2 drughaṇo mudgaraghanau syādīlī karavālikā //
AKośa, 2, 559.1 syācchastrī cāsiputrī ca churikā cāsidhenukā /
AKośa, 2, 562.2 syādāsāraḥ prasaraṇaṃ pracakraṃ calitārthakam //
AKośa, 2, 564.1 syurmāgadhāstu magadhā bandinaḥ stutipāṭhakāḥ /
AKośa, 2, 566.1 patākā vaijayantī syātketanaṃ dhvajamastriyām /
AKośa, 2, 567.2 āhopuruṣikā darpādyā syātsaṃbhāvanātmani //
AKośa, 2, 568.1 ahamahamikā tu sā syāt parasparaṃ yo bhavatyahaṅkāraḥ /
AKośa, 2, 573.2 kṣveḍā tu siṃhanādaḥ syāt kariṇāṃ ghaṭanā ghaṭā //
AKośa, 2, 582.2 syāt pañcatā kāladharmo diṣṭāntaḥ pralayo 'tyayaḥ //
AKośa, 2, 585.1 śmaśānaṃ syāt pitṛvanaṃ kuṇapaḥ śavamastriyām /
AKośa, 2, 585.2 pragrahopagrahau bandyāṃ kārā syāt bandhanālaye //
AKośa, 2, 589.2 satyānṛtaṃ vaṇigbhāvaḥ syādṛṇaṃ paryudañcanam //
AKośa, 2, 598.1 kaidārakaṃ syāt kaidāryaṃ kṣetraṃ kaidārikaṃ gaṇe /
AKośa, 2, 601.1 īṣā lāṅgaladaṇḍaḥ syāt sītā lāṅgalapaddhatiḥ /
AKośa, 2, 602.1 āśur vrīhiḥ pāṭalaḥ syācchitaśūkayavau samau /
AKośa, 2, 605.1 syād yāvakas tu kulmāṣaś caṇako harimanthakaḥ /
AKośa, 2, 606.2 striyau kaṅgupriyaṅgū dve atasī syādumā kṣumā //
AKośa, 2, 607.2 kiṃśāruḥ sasyaśūkaṃ syāt kaṇiśaṃ sasyamañjarī //
AKośa, 2, 612.1 ayograṃ musalo 'strī syādudūkhalamulūkhalam /
AKośa, 2, 616.2 hasanyapyatha na strī syādaṅgāro 'lātamulmukam //
AKośa, 2, 617.2 aliñjaraḥ syānmaṇikaṃ karkayālur galantikā //
AKośa, 2, 620.2 darviḥ kambiḥ khajākā ca syāt tardūrdāruhastakaḥ //
AKośa, 2, 624.1 ārdrakaṃ śṛṅgaveraṃ syādatha chattrā vitunnakam /
AKośa, 2, 630.2 kūrcikā kṣīravikṛtiḥ syādrasālā tu mārjitā //
AKośa, 2, 631.1 syāttemanaṃ tu niṣṭhānaṃ triliṅgā vāsitāvadheḥ /
AKośa, 2, 632.1 praṇītamupasaṃpannaṃ prayastaṃ syātsusaṃskṛtam /
AKośa, 2, 632.2 syātpicchilaṃ tu vijilaṃ saṃmṛṣṭaṃ śodhitaṃ same //
AKośa, 2, 634.1 pṛthukaḥ syāccipiṭako dhānā bhṛṣṭayave striyaḥ /
AKośa, 2, 634.2 pūpo 'pūpaḥ piṣṭakaḥ syātkarambho dadhisaktavaḥ //
Amaruśataka
AmaruŚ, 1, 29.2 kiṃ mugdhe na mayā kṛtaṃ ramaṇadhīrmuktā tvayā gamyatāṃ dusthaṃ tiṣṭhasi yacca pathyamadhunā kartāsmi tacchroṣyasi //
AmaruŚ, 1, 30.2 sākrāntā jaghanasthalena guruṇā gantuṃ na śaktā vayaṃ doṣairanyajanāśritairapaṭavo jātāḥ sma ityadbhutam //
AmaruŚ, 1, 31.2 gantuṃ niścitacetasi priyatame sarve samaṃ prasthitā gantavye sati jīvitapriyasuhṛtsārthaḥ kimu tyajyate //
AmaruŚ, 1, 33.2 jñāte'līkanimīlane nayanayordhūrtasya romāñcato lajjāsīn mama tena sāpyapahṛtā tatkālayogyaiḥ kramaiḥ //
AmaruŚ, 1, 41.2 mugdhe duṣkarametad ityatitarāmuktvā sahāsaṃ balād āliṅgya chalitāsmi tena kitavenādya pradoṣāgame //
AmaruŚ, 1, 53.2 tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate //
AmaruŚ, 1, 53.2 tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate //
AmaruŚ, 1, 68.2 tṛṣṇā tataḥ prabhṛti me dviguṇatvameti lāvaṇyamasti bahu tatra kimapi citram //
AmaruŚ, 1, 69.1 kva prasthitāsi karabhoru ghane niśīthe prāṇādhiko vasati yatra janaḥ priyo me /
AmaruŚ, 1, 69.2 ekākinī vada kathaṃ na bibheṣi bāle nanvasti puṅkhitaśaro madanaḥ sahāyaḥ //
AmaruŚ, 1, 75.2 daṣṭāsmītyabhidhāya satvarapadaṃ vyādhūya cīnāṃśukaṃ tanvaṅgyā ratikātareṇa manasā nītaḥ pradīpaḥ śamam //
AmaruŚ, 1, 77.2 tacchūnye punarāsthitāsmi bhavane prāṇāsta ete dṛḍhāḥ sakhyastiṣṭhata jīvitavyasaninī dambhādahaṃ rodimi //
AmaruŚ, 1, 97.1 santyevātra gṛhe gṛhe yuvatayastāḥ pṛccha gatvādhunā preyāṃsaḥ praṇamanti kiṃ tava punardāso yathā vartate /
AmaruŚ, 1, 104.2 etāvatsakhi vedmi sāmpratamahaṃ tasyāṅgasaṅge punaḥ ko'yaṃ kāsmi rataṃ nu vā kathamiti svalpāpi me na smṛtiḥ //
AmaruŚ, 1, 105.2 haṃho cetaḥ prakṛtiraparā nāsti me kāpi sā sā sā sā sā sā jagati sakale ko'yamadvaitavādaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 1.2 autsukyamohāratidāñ jaghāna yo 'pūrvavaidyāya namo 'stu tasmai //
AHS, Sū., 1, 9.1 koṣṭhaḥ krūro mṛdur madhyo madhyaḥ syāt taiḥ samair api /
AHS, Sū., 1, 33.1 anupakrama eva syāt sthito 'tyantaviparyaye /
AHS, Sū., 2, 19.2 na vegito 'nyakāryaḥ syān nājitvā sādhyam āmayam //
AHS, Sū., 2, 25.1 upakārapradhānaḥ syād apakārapare 'py arau /
AHS, Sū., 3, 59.1 asātmyajā hi rogāḥ syuḥ sahasā tyāgaśīlanāt //
AHS, Sū., 4, 25.2 atyarthasaṃcitās te hi kruddhāḥ syur jīvitacchidaḥ //
AHS, Sū., 4, 31.2 rāgadveṣabhayādyāś ca te syur āgantavo gadāḥ //
AHS, Sū., 7, 8.1 mastuni syāt kapotābhā rājī kṛṣṇā tuṣodake /
AHS, Sū., 7, 9.2 dravyāṇām ārdraśuṣkāṇāṃ syātāṃ mlānivivarṇate //
AHS, Sū., 7, 16.1 cakorasyākṣivairāgyaṃ krauñcasya syān madodayaḥ /
AHS, Sū., 7, 50.2 santo yānty apunarbhāvam aprakampyā bhavanti ca //
AHS, Sū., 7, 76.2 aparvamaraṇaṃ ca syād anyathā gacchataḥ striyam //
AHS, Sū., 8, 1.1 mātrāśī sarvakālaṃ syān mātrā hy agneḥ pravartikā /
AHS, Sū., 8, 23.1 cikitsed anubandhe tu sati hetuviparyayam /
AHS, Sū., 8, 51.1 viparītaṃ yad annasya guṇaiḥ syād avirodhi ca /
AHS, Sū., 10, 43.1 ṣaṭ pañcakā ṣaṭ ca pṛthag rasāḥ syuś caturdvikau pañcadaśaprakārau /
AHS, Sū., 11, 36.2 malā malāyanāni syur yathāsvaṃ teṣv ato gadāḥ //
AHS, Sū., 12, 64.2 na hi sarvavikārāṇāṃ nāmato 'sti dhruvā sthitiḥ //
AHS, Sū., 13, 29.1 āśrayasya hi nāśāya te syur durnirharatvataḥ /
AHS, Sū., 14, 16.2 bṛṃhite syād balaṃ puṣṭis tatsādhyāmayasaṃkṣayaḥ //
AHS, Sū., 16, 14.1 niśyanyathā vātakaphād rogāḥ syuḥ pittato divā /
AHS, Sū., 17, 15.2 syāc chanair mṛditaḥ snātas tataḥ snehavidhiṃ bhajet //
AHS, Sū., 17, 20.1 stambhitaḥ syād bale labdhe yathoktāmayasaṃkṣayāt /
AHS, Sū., 18, 17.2 sudhevottamanāgānāṃ bhaiṣajyam idam astu te //
AHS, Sū., 18, 31.2 daśaiva te dvitriguṇā vireke prasthas tathā syād dvicaturguṇaś ca //
AHS, Sū., 22, 32.2 rujaḥ syān mārdavaṃ yāvan mātrāśatam avedane //
AHS, Sū., 23, 17.1 akṣirogāya doṣāḥ syur vardhitotpīḍitadrutāḥ /
AHS, Sū., 25, 20.2 pradeśinīparīṇāhā syād bhagandarayantravat //
AHS, Sū., 25, 27.1 syād dvādaśāṅgulo 'lābur nāhe tvaṣṭādaśāṅgulaḥ /
AHS, Sū., 25, 30.1 masūradalavaktre dve syātām aṣṭanavāṅgule /
AHS, Sū., 26, 10.1 kuśāṭā vadane srāvye dvyaṅgulaṃ syāt tayoḥ phalam /
AHS, Sū., 26, 33.1 syān navāṅgulavistāraḥ sughano dvādaśāṅgulaḥ /
AHS, Sū., 26, 47.1 lālādikothanāśārthaṃ saviṣāḥ syus tadanvayāt /
AHS, Sū., 26, 55.1 pracchānaṃ piṇḍite vā syād avagāḍhe jalaukasaḥ /
AHS, Sū., 26, 56.2 srutāsṛjaḥ pradehādyaiḥ śītaiḥ syād vāyukopataḥ //
AHS, Sū., 27, 42.2 atisrutau hi mṛtyuḥ syād dāruṇā vā calāmayāḥ //
AHS, Sū., 27, 51.2 doṣāḥ praduṣṭā rudhiraṃ prapannās tāvaddhitāhāravihārabhāk syāt //
AHS, Sū., 28, 6.1 svakarmaguṇahāniḥ syāt srotasāṃ srotasi sthite /
AHS, Sū., 28, 7.1 niryāti śabdavān syācca hṛllāsaḥ sāṅgavedanaḥ /
AHS, Sū., 28, 11.2 tvaṅnaṣṭe yatra tatra syurabhyaṅgasvedamardanaiḥ //
AHS, Sū., 29, 7.1 rāgo raktācca pākaḥ syād ato doṣaiḥ saśoṇitaiḥ /
AHS, Sū., 29, 9.1 pakvaliṅgaṃ tato 'spaṣṭaṃ yatra syācchītaśophatā /
AHS, Sū., 29, 61.12 yo yatra suniviṣṭaḥ syāttaṃ teṣāṃ tatra buddhimān //
AHS, Śār., 1, 27.1 ekādaśī ca yugmāsu syāt putro 'nyāsu kanyakā /
AHS, Śār., 1, 28.2 avandhya evaṃ saṃyogaḥ syād apatyaṃ ca kāmataḥ //
AHS, Śār., 1, 33.1 oṃ āhirasy āyurasi sarvataḥ pratiṣṭhāsi dhātā tvām /
AHS, Śār., 1, 33.1 oṃ āhirasy āyurasi sarvataḥ pratiṣṭhāsi dhātā tvām /
AHS, Śār., 1, 66.2 varṣād vikārakārī syāt kukṣau vātena dhāritaḥ //
AHS, Śār., 1, 101.1 gatasūtābhidhānā syāt punarārtavadarśanāt //
AHS, Śār., 2, 44.2 upadravāśca ye 'nye syus tān yathāsvam upācaret //
AHS, Śār., 3, 44.1 āhāraś ca vihāraś ca yaḥ syād doṣaguṇaiḥ samaḥ /
AHS, Śār., 3, 70.1 doṣāṇām api caivaṃ syād ekadeśaprakopaṇam /
AHS, Śār., 3, 83.2 yaḥ syād doṣo 'dhikas tena prakṛtiḥ saptadhoditā //
AHS, Śār., 3, 118.1 sārair upetaḥ sarvaiḥ syāt paraṃ gauravasaṃyutaḥ /
AHS, Śār., 4, 38.2 syān marmeti ca tenātra sutarāṃ jīvitaṃ sthitam //
AHS, Śār., 5, 2.7 ariṣṭaṃ nāsti maraṇaṃ dṛṣṭariṣṭaṃ ca jīvitam /
AHS, Śār., 5, 9.2 ūrdhvaṃ dvitīyaḥ syātāṃ vā pakvajambūnibhāvubhau //
AHS, Śār., 5, 14.1 ato 'nyathā vā yasya syāt sarve te kālacoditāḥ /
AHS, Śār., 5, 31.1 tejasvyatejas tadvacca śuklaṃ kṛṣṇam asacca sat /
AHS, Śār., 5, 34.2 śṛṇotyanyāṃśca yaḥ śabdān asato na sato 'pi vā //
AHS, Śār., 5, 38.2 hīno dīnaḥ svaro 'vyakto yasya syād gadgado 'pi vā //
AHS, Śār., 5, 50.2 tāsāṃ yāḥ syur vikāsinyaḥ snigdhāśca vimalāśca yāḥ //
AHS, Śār., 5, 114.2 yo vātajo na śūlāya syān na dāhāya pittajaḥ //
AHS, Śār., 5, 125.1 na sidhyatyauṣadhaṃ yasya nāsti tasya cikitsitam /
AHS, Śār., 6, 1.4 ta eva viparītāḥ syur dūtāḥ karmavipattaye //
AHS, Śār., 6, 71.1 yasya syād āyurārogyaṃ vittaṃ bahu ca so 'śnute /
AHS, Nidānasthāna, 2, 11.1 vaiṣamyaṃ tatra tatrāṅge tās tāḥ syur vedanāścalāḥ /
AHS, Nidānasthāna, 2, 37.2 dāhādau punarante syus tandrāṣṭhīvavamiklamāḥ //
AHS, Nidānasthāna, 2, 49.1 jvare 'dhikaṃ vikārāḥ syurantaḥ kṣobho malagrahaḥ /
AHS, Nidānasthāna, 2, 70.1 ahorātrasya sa dviḥ syāt sakṛd anyedyurāśritaḥ /
AHS, Nidānasthāna, 2, 75.1 jvaraḥ syān manasas tadvat karmaṇaśca tadā tadā /
AHS, Nidānasthāna, 3, 14.1 na hi saṃśodhanaṃ kiṃcid astyasya pratilomagam /
AHS, Nidānasthāna, 3, 32.1 kṣīṇasya sāsṛṅmūtratvaṃ syācca pṛṣṭhakaṭīgrahaḥ /
AHS, Nidānasthāna, 5, 46.1 ṣaṣṭhī syād upasargācca vātapitte tu kāraṇam /
AHS, Nidānasthāna, 5, 54.1 ālasyam avipākaśca sarvaiḥ syāt sarvalakṣaṇā /
AHS, Nidānasthāna, 6, 14.1 vātāt pittāt kaphāt sarvaiścatvāraḥ syur madātyayāḥ /
AHS, Nidānasthāna, 6, 24.2 rajomohāhitāhāraparasya syus trayo gadāḥ //
AHS, Nidānasthāna, 8, 16.1 tasya syād agnividhvaṃsakarairanyasya sevitaiḥ /
AHS, Nidānasthāna, 8, 30.1 te 'pi syur grahaṇīdoṣāḥ samas tu svāsthyakāraṇam /
AHS, Nidānasthāna, 9, 7.2 śleṣmāśrayā ca sarvā syād athāsyāḥ pūrvalakṣaṇam //
AHS, Nidānasthāna, 9, 9.2 viśīrṇadhāraṃ mūtraṃ syāt tayā mārganirodhane //
AHS, Nidānasthāna, 9, 12.2 śyāvā rūkṣāśmarī cāsya syāccitā kaṇṭakairiva //
AHS, Nidānasthāna, 9, 34.2 mūtraṃ viṭtulyagandhaṃ syād viḍvighātaṃ tam ādiśet //
AHS, Nidānasthāna, 10, 27.2 śarāvamānasaṃsthānā piṭikā syāccharāvikā //
AHS, Nidānasthāna, 10, 36.1 tāsu mehavaśācca syād doṣodreko yathāyatham /
AHS, Nidānasthāna, 10, 40.1 dṛṣṭvā pramehaṃ madhuraṃ sapicchaṃ madhūpamaṃ syād dvividho vicāraḥ /
AHS, Nidānasthāna, 10, 40.2 saṃpūraṇād vā kaphasaṃbhavaḥ syāt kṣīṇeṣu doṣeṣvanilātmako vā //
AHS, Nidānasthāna, 11, 3.1 vṛttaḥ syād āyato yo vā smṛtaḥ ṣoḍhā sa vidradhiḥ /
AHS, Nidānasthāna, 11, 6.1 syād vṛkkayorapāne ca vātāt tatrātitīvraruk /
AHS, Nidānasthāna, 11, 14.1 galagrahaśca klomni syāt sarvāṅgapragraho hṛdi /
AHS, Nidānasthāna, 12, 5.1 syuḥ pretarūpāḥ puruṣā bhāvinas tasya lakṣaṇam /
AHS, Nidānasthāna, 12, 12.1 nātimando 'nalo laulyaṃ na ca syād virasaṃ mukham /
AHS, Nidānasthāna, 12, 30.1 apāno jaṭharaṃ tena syur dāhajvaratṛṭkṣavāḥ /
AHS, Nidānasthāna, 12, 38.2 tataḥ syād udaraṃ tṛṣṇāgudasrutirujānvitam //
AHS, Nidānasthāna, 13, 4.2 dhātūnāṃ syācca śaithilyam ojasaśca guṇakṣayaḥ //
AHS, Nidānasthāna, 13, 5.1 tato 'lparaktamedasko niḥsāraḥ syācchlathendriyaḥ /
AHS, Nidānasthāna, 13, 39.1 rasaiḥ śūkaiśca saṃsparśācchvayathuḥ syād visarpavān /
AHS, Nidānasthāna, 13, 43.1 syād visarpo 'bhighātāntair doṣair dūṣyaiśca śophavat /
AHS, Nidānasthāna, 13, 53.2 marmānusārī vīsarpaḥ syād vāto 'tibalas tataḥ //
AHS, Nidānasthāna, 14, 10.1 sarvaiḥ syāt kākaṇaṃ pūrvaṃ trikaṃ dadru sakākaṇam /
AHS, Nidānasthāna, 14, 22.2 prāyeṇa cordhvakāye syād gaṇḍaiḥ kaṇḍūyutaiścitam //
AHS, Nidānasthāna, 14, 35.1 kauṇyaṃ gatikṣayo 'ṅgānāṃ dalanaṃ syācca medasi /
AHS, Nidānasthāna, 14, 36.2 yathāpūrvaṃ ca sarvāṇi syur liṅgānyasṛgādiṣu //
AHS, Nidānasthāna, 14, 53.2 vṛddhāḥ santo bhaveyuśca te yadāmāśayonmukhāḥ //
AHS, Nidānasthāna, 15, 30.2 hanusraṃsaḥ sa tena syāt kṛcchrāccarvaṇabhāṣaṇam //
AHS, Nidānasthāna, 15, 38.1 rūkṣāḥ savedanāḥ kṛṣṇāḥ so 'sādhyaḥ syāt sirāgrahaḥ /
AHS, Nidānasthāna, 15, 39.2 kṛtsno 'rdhakāyas tasya syād akarmaṇyo vicetanaḥ //
AHS, Nidānasthāna, 15, 50.1 parakīyāviva gurū syātām atibhṛśavyathau /
AHS, Nidānasthāna, 16, 45.1 dāhaśca syād apāne tu male hāridravarṇatā /
AHS, Nidānasthāna, 16, 49.1 apāne sakaphaṃ mūtraśakṛtaḥ syāt pravartanam /
AHS, Nidānasthāna, 16, 57.1 syāt tayoḥ pīḍanāddhānirāyuṣaśca balasya ca /
AHS, Cikitsitasthāna, 1, 3.1 laṅghanaiḥ kṣapite doṣe dīpte 'gnau lāghave sati /
AHS, Cikitsitasthāna, 1, 16.2 ūṣmā pittād ṛte nāsti jvaro nāstyūṣmaṇā vinā //
AHS, Cikitsitasthāna, 1, 16.2 ūṣmā pittād ṛte nāsti jvaro nāstyūṣmaṇā vinā //
AHS, Cikitsitasthāna, 1, 22.1 malānāṃ pācanāni syur yathāvasthaṃ krameṇa vā /
AHS, Cikitsitasthāna, 1, 83.1 daśāhe syād atīte 'pi jvaropadravavṛddhikṛt /
AHS, Cikitsitasthāna, 1, 85.2 yaḥ syād atibalo dhātuḥ sahacārī sadāgatiḥ //
AHS, Cikitsitasthāna, 3, 34.1 śālayaḥ syus tanukaphe ṣaṣṭikāśca rasādibhiḥ /
AHS, Cikitsitasthāna, 3, 70.1 tamakaḥ kaphakāse tu syāccet pittānubandhajaḥ /
AHS, Cikitsitasthāna, 3, 92.2 hṛtpārśvārtiṣu pānaṃ syājjīvanīyasya sarpiṣaḥ //
AHS, Cikitsitasthāna, 3, 126.1 dīpte 'gnau vidhireṣa syān mande dīpanapācanaḥ /
AHS, Cikitsitasthāna, 3, 146.2 ṣāḍavo 'yaṃ pradeyaḥ syād annapāneṣu pūrvavat //
AHS, Cikitsitasthāna, 3, 167.1 syur doṣabaddhakaṇṭhoraḥsrotasāṃ ca viśuddhaye /
AHS, Cikitsitasthāna, 4, 3.1 srotasāṃ syān mṛdutvaṃ ca marutaścānulomatā /
AHS, Cikitsitasthāna, 4, 7.1 hiṅgupīluviḍair yuktam annaṃ syād anulomanam /
AHS, Cikitsitasthāna, 4, 20.1 kulatthadaśamūlānāṃ kvāthe syur jāṅgalā rasāḥ /
AHS, Cikitsitasthāna, 4, 22.1 sāmṛtāgnikulatthaiśca yūṣaḥ syāt kvathitair jale /
AHS, Cikitsitasthāna, 6, 44.2 yukto vireko hṛdyaḥ syāt kramaḥ śuddhe ca pittahā //
AHS, Cikitsitasthāna, 6, 56.1 syācchūlaṃ yasya bhukte 'ti jīryatyalpaṃ jarāṃ gate /
AHS, Cikitsitasthāna, 7, 7.1 jīrṇāmamadyadoṣasya prakāṅkṣālāghave sati /
AHS, Cikitsitasthāna, 7, 52.1 tayos tu syād ghṛtaṃ kṣīraṃ vastayo bṛṃhaṇāḥ śivāḥ /
AHS, Cikitsitasthāna, 7, 67.2 pānapravṛttau satyāṃ tu tāṃ surāṃ vidhinā pibet //
AHS, Cikitsitasthāna, 7, 69.1 asti dehasya sāvasthā yasyāṃ pānaṃ nivāryate /
AHS, Cikitsitasthāna, 7, 71.2 madyamāṃsaviyuktasya prayoge syāt kiyān guṇaḥ //
AHS, Cikitsitasthāna, 7, 73.2 na cātaḥ param astyanyad ārogyabalapuṣṭikṛt //
AHS, Cikitsitasthāna, 7, 90.2 anyathā hi vipatsu syāt paścāt tāpendhanaṃ dhanam //
AHS, Cikitsitasthāna, 8, 10.1 bahvarśasaḥ sudagdhasya syād vāyoranulomatā /
AHS, Cikitsitasthāna, 8, 69.2 pūrvavat sarvam asya syād ānulomitaras tvayam //
AHS, Cikitsitasthāna, 8, 164.2 sanne 'nale santi na santi dīpte rakṣed atas teṣu viśeṣato 'gnim //
AHS, Cikitsitasthāna, 8, 164.2 sanne 'nale santi na santi dīpte rakṣed atas teṣu viśeṣato 'gnim //
AHS, Cikitsitasthāna, 9, 47.2 ko niṣṭanan prāṇiti koṣṭhaśūlī nāntarbahistailaparo yadi syāt //
AHS, Cikitsitasthāna, 10, 55.2 pibet pāṇitalaṃ tasmiñ jīrṇe syān madhurāśanaḥ //
AHS, Cikitsitasthāna, 10, 82.2 mārayet syāt sa nā svastho bhukte jīrṇe tu tāmyati //
AHS, Cikitsitasthāna, 10, 93.2 doṣair graste grasyate rogasaṃghair yukte tu syān nīrujo dīrghajīvī //
AHS, Cikitsitasthāna, 11, 52.1 śalyaṃ syāt sevanīṃ muktvā yavamātreṇa pāṭayet /
AHS, Cikitsitasthāna, 13, 20.1 pakvaḥ syād vidradhiṃ bhittvā vraṇavat tam upācaret /
AHS, Cikitsitasthāna, 13, 27.2 sati cālocayenmehe pramehāṇāṃ cikitsitam //
AHS, Cikitsitasthāna, 14, 72.1 raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk /
AHS, Cikitsitasthāna, 14, 72.1 raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk /
AHS, Cikitsitasthāna, 15, 3.1 pibed gokṣīrabhuk syād vā karabhīkṣīravartanaḥ /
AHS, Cikitsitasthāna, 15, 51.1 suviriktasya yasya syād ādhmānaṃ punareva tam /
AHS, Cikitsitasthāna, 15, 118.1 syāt kṣīravṛttiḥ ṣaṇmāsāṃstrīn peyāṃ payasā pibet /
AHS, Cikitsitasthāna, 17, 10.2 saptāhaṃ māsaṃ athavā syād uṣṭrakṣīravartanaḥ //
AHS, Cikitsitasthāna, 17, 37.2 ekaiṣīkā ca lepaḥ syācchvayathāvekagātrage //
AHS, Cikitsitasthāna, 18, 13.1 bisagranthiśca lepaḥ syācchatadhautaghṛtāplutaḥ /
AHS, Cikitsitasthāna, 19, 17.2 prabhañjanas tathā hyasya na syād dehaprabhañjanaḥ //
AHS, Cikitsitasthāna, 19, 28.2 syus trāyamāṇā kaṭurohiṇī ca bhāgārdhike nāgarapādayukte //
AHS, Cikitsitasthāna, 19, 35.1 kuṣṭhamehaprasuptīnāṃ paramaṃ syāt tad auṣadham /
AHS, Cikitsitasthāna, 19, 40.2 kuṣṭhī pītvā māsam aruk syād gudakīlī mehī śophī pāṇḍurajīrṇī kṛmimāṃśca //
AHS, Cikitsitasthāna, 19, 68.2 dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā ceti tathā na santi //
AHS, Cikitsitasthāna, 19, 85.2 takronmiśraḥ syāddharidrā ca lepo dadrūṣūkto mūlakotthaṃ ca bījam //
AHS, Cikitsitasthāna, 19, 96.2 śuddhir mūrdhni syāt trirātrāt trirātrāt ṣaṣṭhe ṣaṣṭhe māsyasṛṅmokṣaṇaṃ ca //
AHS, Cikitsitasthāna, 19, 97.1 yo durvānto durvirikto 'thavā syāt kuṣṭhī doṣairuddhatair vyāpyate 'sau /
AHS, Cikitsitasthāna, 20, 15.2 kuṣṭhaṃ maṣaṃ vā tilakālakaṃ vā yad vā vraṇe syād adhimāṃsajātam //
AHS, Cikitsitasthāna, 21, 12.2 durbalo yo 'virecyaḥ syāt taṃ nirūhairupācaret //
AHS, Cikitsitasthāna, 22, 31.2 jīvanīyauṣadhaiḥ snehayuktāḥ syurupanāhane //
AHS, Cikitsitasthāna, 22, 49.2 yathāsannaṃ ca bhaiṣajyaṃ vikalpyaṃ syād yathābalam //
AHS, Kalpasiddhisthāna, 1, 29.2 syāt tadā kaphaje kāse śvāse vamyaṃ ca pāyayet //
AHS, Kalpasiddhisthāna, 1, 38.2 te sukhāmbho'nupānāḥ syuḥ pittoṣmasahite kaphe //
AHS, Kalpasiddhisthāna, 2, 58.2 guḍasyāṣṭapale pathyā viṃśatiḥ syāt palaṃ palam //
AHS, Kalpasiddhisthāna, 2, 60.2 ete niṣparihārāḥ syuḥ sarvavyādhinibarhaṇāḥ //
AHS, Kalpasiddhisthāna, 3, 34.2 prakṣālitaṃ vivarṇaṃ syāt pitte śuddhaṃ tu śoṇite //
AHS, Kalpasiddhisthāna, 4, 6.2 syād dīpano māṃsabalapradaśca cakṣurbalaṃ copadadhāti sadyaḥ //
AHS, Kalpasiddhisthāna, 4, 17.2 paktvā kulatthān bṛhatīṃ ca toye rasasya tasya prasṛtā daśa syuḥ //
AHS, Kalpasiddhisthāna, 5, 2.2 karotyayogaṃ tena syād vātamūtraśakṛdgrahaḥ //
AHS, Kalpasiddhisthāna, 5, 9.2 bilvādiśca nirūhaḥ syāt pīlusarṣapamūtravān //
AHS, Kalpasiddhisthāna, 5, 42.2 tatsiddhatailo deyaḥ syān nirūhaḥ sānuvāsanaḥ //
AHS, Kalpasiddhisthāna, 5, 47.2 syāt kaṭīgudajaṅghoruvastistambhārtibhedanam //
AHS, Kalpasiddhisthāna, 5, 49.2 vastiḥ syāt tatra bilvādiphalaśyāmādimūtravān //
AHS, Kalpasiddhisthāna, 6, 12.1 mātrāyā na vyavasthāsti vyādhiṃ koṣṭhaṃ balaṃ vayaḥ /
AHS, Kalpasiddhisthāna, 6, 21.1 dagdho 'ta ūrdhvaṃ niṣkāryaḥ syād āmas tvagnisādakṛt /
AHS, Kalpasiddhisthāna, 6, 25.1 aṅgānuktau tu mūlaṃ syād aprasiddhau tad eva tu /
AHS, Utt., 1, 3.2 ātmā vai putranāmāsi saṃjīva śaradāṃ śatam //
AHS, Utt., 1, 4.1 śatāyuḥ śatavarṣo 'si dīrgham āyuravāpnuhi /
AHS, Utt., 3, 18.1 muṣṭibandhaḥ srutiścākṣṇor bālasya syuḥ pitṛgrahe /
AHS, Utt., 3, 19.1 sphoṭāḥ sadāharukpākāḥ saṃdhiṣu syuḥ punaḥ punaḥ /
AHS, Utt., 8, 4.2 vimardanāt syācca śamaḥ kṛcchronmīlaṃ vadanti tat //
AHS, Utt., 8, 20.1 syāt tena śiśurucchūnatāmrākṣo vīkṣaṇākṣamaḥ /
AHS, Utt., 8, 24.2 sāsraiḥ syād arbudo doṣair viṣamo bāhyataścalaḥ //
AHS, Utt., 8, 26.1 pakṣmoparodho yāpyaḥ syāccheṣāñchastreṇa sādhayet /
AHS, Utt., 10, 2.1 tena netraṃ sarugrāgaśophaṃ syāt sa jalāsravaḥ /
AHS, Utt., 10, 23.1 chittvā tvacaṃ janayati tena syāt kṛṣṇamaṇḍalam /
AHS, Utt., 11, 3.2 vṛddhipattreṇa vardhyārdhe syād aśrugatiranyathā //
AHS, Utt., 11, 16.2 valī syād yatra tatrārma baḍiśenāvalambitam //
AHS, Utt., 11, 57.3 yuktyā kuryād yathā nāticchedena syāt nimajjanam //
AHS, Utt., 12, 18.1 sitābhā sā ca dṛṣṭiḥ syālliṅganāśe tu lakṣyate /
AHS, Utt., 12, 22.2 timirādīn akasmācca taiḥ syād vyaktākulekṣaṇaḥ //
AHS, Utt., 13, 40.1 tatra yannavanītaṃ syāt puṣṇīyāt tena kukkuṭam /
AHS, Utt., 13, 71.1 dṛgvaimalyāya vimalā vartiḥ syāt kokilā punaḥ /
AHS, Utt., 13, 82.1 āndhyāya syur malā dadyāt srāvye tvasre jalaukasaḥ /
AHS, Utt., 13, 94.1 tarpaṇaṃ kṣīrasarpiḥ syād aśāmyati sirāvyadhaḥ /
AHS, Utt., 14, 13.2 vidhyet suviddhe śabdaḥ syād aruk cāmbulavasrutiḥ //
AHS, Utt., 15, 5.1 hatādhimanthaḥ so 'pi syāt pramādāt tena vedanāḥ /
AHS, Utt., 15, 17.2 uktaḥ śuṣkādipāko 'yaṃ saśophaḥ syāt tribhir malaiḥ //
AHS, Utt., 17, 3.2 śrotraṃ śūnyam akasmācca syāt saṃcāravicāravat //
AHS, Utt., 17, 14.2 śrotrakaṇḍūyanājjāte kṣate syāt pūrvalakṣaṇaḥ //
AHS, Utt., 18, 30.2 atha suptāviva syātāṃ karṇau raktaṃ haret tataḥ //
AHS, Utt., 21, 8.2 māṃsapiṇḍopamau māṃsāt syātāṃ mūrchatkṛmī kramāt //
AHS, Utt., 21, 10.1 grathitau ca punaḥ syātāṃ kaṇḍūlau daśanacchadau /
AHS, Utt., 23, 11.2 raktāt pittādhikarujaḥ sarvaiḥ syāt sarvalakṣaṇaḥ //
AHS, Utt., 23, 23.1 kaṅgusiddhārthakanibhāḥ piṭikāḥ syurarūṃṣikāḥ /
AHS, Utt., 25, 17.2 vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ ca syur vraṇe vraṇāḥ //
AHS, Utt., 25, 51.2 śodhyamānā na śudhyanti śodhyāḥ syuste 'gnikarmaṇā //
AHS, Utt., 25, 55.2 pūrvābhyāṃ sarpiṣā cāsau yuktaḥ syād āśu ropaṇaḥ //
AHS, Utt., 26, 3.2 avagāḍhaṃ tataḥ kṛttaṃ vicchinnaṃ syāt tato 'pi ca //
AHS, Utt., 26, 33.2 lohagandhitvam āsyasya syād gātre ca vigandhatā //
AHS, Utt., 26, 52.2 syād anyathā rug āṭopo mṛtyur vā chidyamānayā //
AHS, Utt., 27, 4.1 yathā syād upayogāya tathā tad upadekṣyate /
AHS, Utt., 27, 19.2 sukhoṣṇaṃ vāvacāryaṃ syāccakratailaṃ vijānatā //
AHS, Utt., 28, 19.2 syāt tataḥ pūyadīrṇāyāṃ māṃsakothena tatra ca //
AHS, Utt., 28, 40.1 guggulupañcapalaṃ palikāṃśā māgadhikā triphalā ca pṛthak syāt /
AHS, Utt., 33, 40.1 nṛdveṣiṇyastanī ca syāt ṣaṇḍhasaṃjñānupakramā /
AHS, Utt., 34, 17.1 ayam eva prayojyaḥ syād avapāṭyām api kramaḥ /
AHS, Utt., 34, 59.1 durgandhānāṃ kaṣāyaḥ syāt tailaṃ vā kalka eva vā /
AHS, Utt., 34, 62.1 aduṣṭe prākṛte bīje jīvopakramaṇe sati /
AHS, Utt., 35, 42.1 śroṇipṛṣṭhaśiraḥskandhasaṃdhayaḥ syuḥ savedanāḥ /
AHS, Utt., 37, 47.2 nāsti sthānavyavasthā ca doṣato 'taḥ pracakṣate //
AHS, Utt., 38, 17.1 darpaṇenāthavā tīvrarujā syāt karṇikānyathā /
AHS, Utt., 38, 34.1 tatra sarve yathāvasthaṃ prayojyāḥ syurupakramāḥ /
AHS, Utt., 39, 39.2 jarājarjarito 'py āsīn nārīnayananandanaḥ //
AHS, Utt., 39, 50.2 vaidehikā ca triyavāḥ pṛthak syur yavau suvarṇasya tilo viṣasya //
AHS, Utt., 39, 82.1 kaphajo na sa rogo 'sti na vibandho 'sti kaścana /
AHS, Utt., 39, 82.1 kaphajo na sa rogo 'sti na vibandho 'sti kaścana /
AHS, Utt., 39, 142.1 na so 'sti rogo bhuvi sādhyarūpo jatvaśmajaṃ yaṃ na jayet prasahya /
AHS, Utt., 39, 154.2 māsadvayaṃ tattriguṇaṃ samāṃ vā jīrṇo 'pi bhūyaḥ sa punarnavaḥ syāt //
AHS, Utt., 39, 179.2 śāntaṃ sadvṛttanirataṃ vidyān nityarasāyanam //
AHS, Utt., 40, 66.2 mṛtyur bhavati tan naivaṃ nopāye 'styanupāyatā //
AHS, Utt., 40, 69.1 kasya māṣātmaguptādau vṛṣyatve nāsti niścayaḥ /
AHS, Utt., 40, 89.2 kṛtvā yacchubham āptaṃ śubham astu paraṃ tato jagataḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.1 yacca doṣaśamanatve satyapi jvare viśeṣato'bhihitaṃ mustāparpaṭakaṃ yavāgvaśca pramehe rajanī yavānnaṃ cetyādi /
ASaṃ, 1, 12, 7.6 evaṃvidhaṃ hyaviparītameva sadbheṣajaṃ hetuvyādhiviparītamarthaṃ karoti //
ASaṃ, 1, 22, 3.2 satyeva vipakṣaśīlane'niṣṭakarmakṣayāddaivikānām /
ASaṃ, 1, 22, 3.7 yadi svayaṃ kṛtādeva karmaṇaḥ kāryanirvṛttiḥ syāt na dṛṣṭaṃ puruṣāntarakṛtātkimiti vidvānapi parācaritayor upakārāpakārayoḥ sukhaduḥkhānurodhāt toṣaroṣau pratikartavyacintāṃ vā pratipadyate /
ASaṃ, 1, 22, 3.8 evamete vyādhayo dvividhāḥ santastrividhā jāyante /
ASaṃ, 1, 22, 4.2 yasmānniyatahetuko'pyāmayaḥ samyagbhiṣagādeśānuṣṭhānād upāttāyuḥsaṃskārāparikṣaye sati sahyavedanatāṃ pratipadyate /
ASaṃ, 1, 22, 4.6 tasmānna kasyāṃcid avasthāyām ātmavān hitāhitayos tulyadarśī syāt //
Bhallaṭaśataka
BhallŚ, 1, 4.2 santi te sudhiyo yeṣāṃ kācaḥ kāco maṇir maṇiḥ //
BhallŚ, 1, 13.1 gate tasmin bhānau tribhuvanasamunmeṣavirahavyathāṃ candro neṣyaty anucitam ato nāsty asadṛśam /
BhallŚ, 1, 19.2 itthaṃ niścitavān asi bhramara he yad vāraṇo 'dyāpy asā antaḥśūnyakaro niṣeyata iti bhrātaḥ ka eṣa grahaḥ //
BhallŚ, 1, 25.2 astyeva tān paśyati ced anāryā trasteva lakṣmīr na padaṃ vidhatte //
BhallŚ, 1, 34.1 labdhaṃ cirād amṛtavat kim amṛtyave syād dīrghaṃ rasāyanavad āyur api pradadyāt /
BhallŚ, 1, 35.2 daṃṣṭrākoṭiviṣolkayā pratikṛtaṃ tasya prahartur na cet kiṃ tenaiva saha svayaṃ na lavaśo yātāḥ stha bho bhoginaḥ //
BhallŚ, 1, 37.1 kiṃ jāto 'si catuṣpathe ghanatarachāyo 'si kiṃ chāyayā saṃnaddhaḥ phalito 'si kiṃ phalabharaiḥ pūrṇo 'si kiṃ saṃnataḥ /
BhallŚ, 1, 37.1 kiṃ jāto 'si catuṣpathe ghanatarachāyo 'si kiṃ chāyayā saṃnaddhaḥ phalito 'si kiṃ phalabharaiḥ pūrṇo 'si kiṃ saṃnataḥ /
BhallŚ, 1, 37.1 kiṃ jāto 'si catuṣpathe ghanatarachāyo 'si kiṃ chāyayā saṃnaddhaḥ phalito 'si kiṃ phalabharaiḥ pūrṇo 'si kiṃ saṃnataḥ /
BhallŚ, 1, 37.1 kiṃ jāto 'si catuṣpathe ghanatarachāyo 'si kiṃ chāyayā saṃnaddhaḥ phalito 'si kiṃ phalabharaiḥ pūrṇo 'si kiṃ saṃnataḥ /
BhallŚ, 1, 39.2 tat svasty astu vivṛddhim ehi mahatīm adyāpi kā nas tvarā kalyāṇin phalitāsi tālaviṭapin putreṣu pautreṣu vā //
BhallŚ, 1, 39.2 tat svasty astu vivṛddhim ehi mahatīm adyāpi kā nas tvarā kalyāṇin phalitāsi tālaviṭapin putreṣu pautreṣu vā //
BhallŚ, 1, 42.1 labdhāyāṃ tṛṣi gomṛgasya vihagasyānyasya vā kasyacid vṛṣṭyā syād bhavadīyayopakṛtir ity āstāṃ davīyasy adaḥ /
BhallŚ, 1, 47.2 nairāśyātiśayātimātranibhṛtair niḥśvasya yad dṛśyase tṛṣyadbhiḥ pathikaiḥ kiyat tadadhikaṃ syād aurvadāhād ataḥ //
BhallŚ, 1, 49.2 nāsty eva hi tvadadhiropaṇapuṇyabījasaubhāgyayogyam iha kasyacid uttamāṅgam //
BhallŚ, 1, 50.1 saṃvittir asty atha guṇāḥ pratibhānti loke taddhi praśastam iha kasya kim ucyatāṃ vā /
BhallŚ, 1, 55.2 utthāpito 'sy analasārathinā yadarthaṃ duṣṭena tat kuru kalaṅkaya viśvam etat //
BhallŚ, 1, 67.1 hemakāra sudhiye namo 'stu te dustareṣu bahuśaḥ parīkṣitum /
BhallŚ, 1, 70.1 śatapadī sati pādaśate kṣamā yadi na goṣpadam apy ativartitum /
BhallŚ, 1, 76.1 puṃstvād api pravicaled yadi yady adho 'pi yāyād yadi praṇayane na mahān api syāt /
BhallŚ, 1, 80.2 vyālās te 'pi dadhaty amī sadasator mūḍhā maṇīn mūrdhabhir naucityād guṇaśalināṃ kvacid api bhraṃśo 'styalaṃ cintayā //
BhallŚ, 1, 83.2 lokaś cāyam aniṣṭadarśanakṛtād dṛgvaiśasān mocito yuktaṃ kāṣṭhika lūnavān yad asi tām āmrālim ākālikīm //
BhallŚ, 1, 85.2 āsīd yas tu gavāṃ gaṇasya tilakas tasyaiva sampraty aho dhik kaṣṭaṃ dhavalasya jātajaraso goḥ paṇyam udghoṣyate //
BhallŚ, 1, 88.2 na sambhavati kiṃ tv idaṃ bata vikāsidhāmnā vinā sad apy asad iva sthitaṃ sphuritam anta ojasvinām //
BhallŚ, 1, 90.2 tamasy ākrāntāśe kiyad api hi tejo 'vayavinaḥ svaśaktyā bhānty ete divasakṛti satyeva na punaḥ //
BhallŚ, 1, 97.2 magnāṃ kāntaviyogaduḥkhadahane māṃ vīkṣya dīnānanāṃ vidyut kiṃ sphurasi tvam apy akaruṇe strītve 'pi tulye sati //
BhallŚ, 1, 98.1 prāṇā yena samarpitās tava balād yenaivam utthāpitaḥ skandhe yena ciraṃ dhṛto 'si vidadhe yas te saparyām api /
BhallŚ, 1, 101.1 viśālaṃ śālmalyā nayanasubhagaṃ vīkṣya kusumaṃ śukasyāsīd buddhiḥ phalam api bhaved asya sadṛśam /
Bodhicaryāvatāra
BoCA, 1, 2.1 na hi kiṃcidapūrvamatra vācyaṃ na ca saṃgrathanakauśalaṃ mamāsti /
BoCA, 1, 5.2 buddhānubhāvena tathā kadācil lokasya puṇyeṣu matiḥ kṣaṇaṃ syāt //
BoCA, 1, 6.2 taj jīyate'nyena śubhena kena sambodhicittaṃ yadi nāma na syāt //
BoCA, 2, 2.1 yāvanti puṣpāṇi phalāni caiva bhaiṣajyajātāni ca yāni santi /
BoCA, 2, 2.2 ratnāni yāvanti ca santi loke jalāni ca svacchamanoramāṇi //
BoCA, 2, 3.2 latāḥ sapuṣpābharaṇojjvalāśca drumāśca ye satphalanamraśākhāḥ //
BoCA, 2, 7.1 apuṇyavān asmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit /
BoCA, 2, 7.1 apuṇyavān asmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit /
BoCA, 2, 9.1 parigraheṇāsmi bhavatkṛtena nirbhīr bhave sattvahitaṃ karomi /
BoCA, 2, 32.1 kathaṃ ca niḥsarāmyasmān nityodvego'smi nāyakāḥ /
BoCA, 2, 39.1 evamāgantuko'smīti na mayā pratyavekṣitam /
BoCA, 2, 40.2 āyasya cāgamo nāsti na mariṣyāmi kiṃ nv aham //
BoCA, 3, 6.2 tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt //
BoCA, 3, 7.1 glānānāmasmi bhaiṣajyaṃ bhaveyaṃ vaidya eva ca /
BoCA, 3, 9.1 daridrāṇāṃ ca sattvānāṃ nidhiḥ syāmahamakṣayaḥ /
BoCA, 3, 15.2 teṣāṃ sa eva hetuḥ syān nityaṃ sarvārthasiddhaye //
BoCA, 3, 16.2 utprāsakās tathānye'pi sarve syur bodhibhāginaḥ //
BoCA, 3, 25.2 adya buddhakule jāto buddhaputro'smi sāmpratam //
BoCA, 4, 9.2 tasya durgatiparyanto nāsti sattvārthaghātinaḥ //
BoCA, 4, 12.1 nādya cetkriyate yatnastalenāsmi talaṃ gataḥ //
BoCA, 4, 14.1 adyāpi cet tathaiva syāṃ yathaivāhaṃ punaḥ punaḥ /
BoCA, 4, 23.1 nātaḥparā vañcanāsti na ca moho'styataḥparaḥ /
BoCA, 4, 23.1 nātaḥparā vañcanāsti na ca moho'styataḥparaḥ /
BoCA, 4, 27.1 atra me cetanā nāsti mantrairiva vimohitaḥ /
BoCA, 4, 28.2 na śurā na ca te prājñāḥ kathaṃ dāsīkṛto'smi taiḥ //
BoCA, 4, 30.1 sarve devā manuṣyāśca yadi syur mama śatravaḥ /
BoCA, 4, 45.1 nirvāsitasyāpi tu nāma śatrordeśāntare sthānaparigrahaḥ syāt /
BoCA, 4, 48.2 vaidyopadeśāc calataḥ kuto'sti bhaiṣajyasādhyasya nirāmayatvam //
BoCA, 5, 31.2 sarvamevāgratasteṣāṃ teṣāmasmi puraḥ sthitaḥ //
BoCA, 5, 47.1 yadā calitukāmaḥ syādvaktukāmo'pi vā bhavet /
BoCA, 5, 63.2 kimatra sāramastīti svayameva vicāraya //
BoCA, 5, 72.2 nāsphālayet kapāṭaṃ ca syān niḥśabdaruciḥ sadā //
BoCA, 5, 88.2 sacchattradaṇḍaśastre ca nāvaguṇṭhitamastake //
BoCA, 5, 95.2 acchaṭādi tu kartavyamanyathā syādasaṃvṛtaḥ //
BoCA, 5, 100.2 na tadasti na yatpuṇyamevaṃ viharataḥ sataḥ //
BoCA, 5, 100.2 na tadasti na yatpuṇyamevaṃ viharataḥ sataḥ //
BoCA, 6, 5.2 saṃkṣepān nāsti tatkiṃcitkrodhano yena susthitaḥ //
BoCA, 6, 8.2 yasmān na madvadhādanyatkṛtyamasyāsti vairiṇaḥ //
BoCA, 6, 9.2 daurmanasye'pi nāstīṣṭaṃ kuśalaṃ tv avahīyate //
BoCA, 6, 10.1 yadyastyeva pratīkāro daurmanasyena tatra kim /
BoCA, 6, 10.2 atha nāsti pratīkāro daurmanasyena tatra kim //
BoCA, 6, 14.1 na kiṃcidasti tadvastu yadabhyāsasya duṣkaram /
BoCA, 6, 26.2 na cāpi janitasyāsti janito'smīti cetanā //
BoCA, 6, 26.2 na cāpi janitasyāsti janito'smīti cetanā //
BoCA, 6, 28.1 anutpannaṃ hi tan nāsti ka icchedbhavituṃ tadā /
BoCA, 6, 38.2 na kevalaṃ dayā nāsti krodha utpadyate katham //
BoCA, 6, 41.2 dveṣeṇa preritaḥ so 'pi dveṣe dveṣo'stu me varam //
BoCA, 6, 51.1 atha pratyapakārī syāṃ tathāpyete na rakṣitāḥ /
BoCA, 6, 74.2 kārito'smi na cātmārthaḥ parārtho vā kṛto mayā //
BoCA, 6, 84.2 sarvathāpi na tat te 'sti dattādattena tena kim //
BoCA, 6, 91.2 madyadyūtādi sevyaṃ syānmānasaṃ sukhamicchatā //
BoCA, 6, 96.1 tatsukhena sukhitvaṃ cetsarvatraiva mamāstu tat /
BoCA, 6, 97.1 tasmādahaṃ stuto'smīti prītirātmani jāyate /
BoCA, 6, 102.2 kṣāntyā samaṃ tapo nāsti nanvetattadupasthitam //
BoCA, 6, 104.1 yo hi yena vinā nāsti yasmiṃśca sati vidyate /
BoCA, 6, 104.1 yo hi yena vinā nāsti yasmiṃśca sati vidyate /
BoCA, 6, 120.1 bhindanti dehaṃ praviśanty avīcīṃ yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt /
BoCA, 6, 123.2 sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām //
BoCA, 6, 126.1 ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhirnaiva hi saṃśayo'sti /
BoCA, 6, 127.2 kokasya duḥkhāpahametadeva tasmānmamāstu vratametadeva //
BoCA, 7, 8.2 akasmānmṛtyurāyāto hā hato'smīti cintayan //
BoCA, 7, 11.1 jīvamatsya ivāsmīti yuktaṃ bhayamihaiva te /
BoCA, 7, 18.1 te 'pyāsan daṃśamaśakā makṣikāḥ kṛmayastathā /
BoCA, 7, 20.2 gurulāghavamūḍhatvaṃ tanme syādavicārataḥ //
BoCA, 7, 21.1 chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo 'pyanekaśaḥ /
BoCA, 7, 38.2 duḥkhāya kevalaṃ māturgato'smi garbhaśalyatām //
BoCA, 7, 44.2 munikarabodhitāmbujavinirgatasadvapuṣaḥ sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ //
BoCA, 7, 63.1 sukhārthaṃ kriyate karma tathāpi syān na vā sukham /
BoCA, 7, 70.2 skhalite maraṇatrāsāttatparaḥ syāttathā vratī //
BoCA, 8, 46.1 paracakṣurnipātebhyo 'py āsīd yatparirakṣitam /
BoCA, 8, 89.2 upaśāntavitarkaḥ san bodhicittaṃ tu bhāvayet //
BoCA, 8, 101.2 yasya duḥkhaṃ sa nāstyasmāt kasya tat svaṃ bhaviṣyati //
BoCA, 8, 137.1 anyasambaddhamasmīti niścayaṃ kuru me manaḥ /
BoCA, 8, 143.2 santi te yeṣvahaṃ nīcaḥ santi te yeṣvahaṃ varaḥ //
BoCA, 8, 143.2 santi te yeṣvahaṃ nīcaḥ santi te yeṣvahaṃ varaḥ //
BoCA, 8, 149.1 chādyerann api me doṣāḥ syānme pūjāsya no bhavet /
BoCA, 8, 169.2 anyo'sau pūrvakaḥ kālastvayā yatrāsmi nāśitaḥ //
BoCA, 8, 170.1 adyāpyasti mama svārtha ityāśāṃ tyaja sāmpratam /
BoCA, 8, 173.1 na kartavyātmani prītiryadyātmaprītirasti te /
BoCA, 9, 8.2 anyathā lokabādhā syādaśucistrīnirūpaṇe //
BoCA, 9, 10.2 dīrghasaṃtānamātreṇa kathaṃ sattvo'sti satyataḥ //
BoCA, 9, 13.1 naikasya sarvasāmarthyaṃ pratyayasyāsti kutracit /
BoCA, 9, 15.2 yadā na bhrāntirapyasti māyā kenopalabhyate //
BoCA, 9, 16.1 yadā māyaiva te nāsti tadā kimupalabhyate /
BoCA, 9, 16.2 cittasyaiva sa ākāro yadyapyanyo'sti tattvataḥ //
BoCA, 9, 24.1 yadi nāsti svasaṃvittirvijñānaṃ smaryate katham /
BoCA, 9, 27.2 vastu cet sā kathaṃ nānyānanyā cen nāsti vastutaḥ //
BoCA, 9, 33.2 kiṃcin nāstīti cābhyāsāt sāpi paścāt prahīyate //
BoCA, 9, 34.1 yadā na labhyate bhāvo yo nāstīti prakalpyate /
BoCA, 9, 46.1 kleśaprahāṇān muktiścet tadanantaramastu sā /
BoCA, 9, 47.1 tṛṣṇā tāvadupādānaṃ nāsti cet sampradhāryate /
BoCA, 9, 47.2 kimakliṣṭāpi tṛṣṇaiṣāṃ nāsti sammohavat satī //
BoCA, 9, 47.2 kimakliṣṭāpi tṛṣṇaiṣāṃ nāsti sammohavat satī //
BoCA, 9, 57.1 yatastato vāstu bhayaṃ yadyahaṃ nāma kiṃcana /
BoCA, 9, 58.1 dantakeśanakhā nāhaṃ nāsthi nāpyasmi śoṇitam /
BoCA, 9, 62.2 tenāsaṃnihitajñeyaṃ jñānaṃ nāstīti niścayaḥ //
BoCA, 9, 74.2 athotpannamahaṃ cittaṃ naṣṭe'sminnāstyahaṃ punaḥ //
BoCA, 9, 82.2 kāyāstāvanta eva syur yāvantas te karādayaḥ //
BoCA, 9, 83.2 karādibhyaḥ pṛthaṅnāsti kathaṃ nu khalu vidyate //
BoCA, 9, 84.1 tan nāsti kāyo mohāttu kāyabuddhiḥ karādiṣu /
BoCA, 9, 87.2 digvibhāgo niraṃśatvād ākāśaṃ tena nāstyaṇuḥ //
BoCA, 9, 88.2 kāyaścaivaṃ yadā nāsti tadā kā strī pumāṃśca kaḥ //
BoCA, 9, 89.1 yadyasti duḥkhaṃ tattvena prahṛṣṭān kiṃ na bādhate /
BoCA, 9, 91.1 asti sūkṣmatayā duḥkhaṃ sthaulyaṃ tasya hṛtaṃ nanu /
BoCA, 9, 91.2 tuṣṭimātrāparā cet syāt tasmāt sāpy asya sūkṣmatā //
BoCA, 9, 94.2 nirantaratve'pyekatvaṃ kasya kenāstu saṃgatiḥ //
BoCA, 9, 95.1 nāṇoraṇau praveśo'sti nirākāśaḥ samaśca saḥ /
BoCA, 9, 102.1 na cāsti vedakaḥ kaścidvedanāto na tattvataḥ /
BoCA, 9, 107.1 yadyevaṃ saṃvṛtirnāsti tataḥ satyadvayaṃ kutaḥ /
BoCA, 9, 107.2 atha sāpyanyasaṃvṛtyā syātsattvo nirvṛtaḥ kutaḥ //
BoCA, 9, 108.1 paracittavikalpo'sau svasaṃvṛtyā tu nāsti saḥ /
BoCA, 9, 108.2 sa paścān niyataḥ so 'sti na cen nāstyeva saṃvṛtiḥ //
BoCA, 9, 108.2 sa paścān niyataḥ so 'sti na cen nāstyeva saṃvṛtiḥ //
BoCA, 9, 111.1 vicārite vicārye tu vicārasyāsti nāśrayaḥ /
BoCA, 9, 113.2 athānyonyavaśātsattvamabhāvaḥ syād dvayorapi //
BoCA, 9, 114.2 putrābhāve pitā nāsti tathā sattvaṃ tayor dvayoḥ //
BoCA, 9, 116.1 aṅkurādanyato jñānādbījamastīti gamyate /
BoCA, 9, 123.2 hetorādirna cedasti phalasyādiḥ kuto bhavet //
BoCA, 9, 124.2 tenākṛto'nyo nāstyeva tenāsau kimapekṣatām //
BoCA, 9, 126.2 icchann apīcchāyattaḥ syāt kurvataḥ kuta īśatā //
BoCA, 9, 129.1 ekasya trisvabhāvatvamayuktaṃ tena nāsti tat /
BoCA, 9, 132.1 paṭādestu sukhādi syāttadabhāvātsukhādyasat /
BoCA, 9, 133.1 satyāmeva sukhavyaktau saṃvittiḥ kiṃ na gṛhyate /
BoCA, 9, 136.2 annādo'medhyabhakṣaḥ syāt phalaṃ hetau yadi sthitam //
BoCA, 9, 138.1 lokasyāpi ca tajjñānam asti kasmān na paśyati /
BoCA, 9, 141.1 tasmātsvapne sute naṣṭe sa nāstīti vikalpanā /
BoCA, 9, 142.1 tasmādevaṃ vicāreṇa nāsti kiṃcidahetutaḥ /
BoCA, 9, 147.1 nābhāvasya vikāro'sti hetukoṭiśatairapi /
BoCA, 9, 150.1 evaṃ ca na virodho'sti na ca bhāvo'sti sarvadā /
BoCA, 9, 150.1 evaṃ ca na virodho'sti na ca bhāvo'sti sarvadā /
BoCA, 9, 151.2 nirvṛtānirvṛtānāṃ ca viśeṣo nāsti vastutaḥ //
BoCA, 9, 166.1 ajarāmaralīlānāmevaṃ viharatāṃ satām /
BoCA, 10, 1.2 tena sarvaṃ janāḥ santu bodhicaryā vibhūṣaṇāḥ //
BoCA, 10, 5.1 śītārtāḥ prāpnuvantūṣṇam uṣṇārtāḥ santu śītalāḥ /
BoCA, 10, 6.1 asipattravanaṃ teṣāṃ syān nandanavanadyutiḥ /
BoCA, 10, 8.1 so 'ṅgārarāśir maṇirāśirastu taptā ca bhūḥ sphāṭikakuṭṭimaṃ syāt /
BoCA, 10, 8.1 so 'ṅgārarāśir maṇirāśirastu taptā ca bhūḥ sphāṭikakuṭṭimaṃ syāt /
BoCA, 10, 9.1 aṅgārataptopalaśastravṛṣṭiradyaprabhṛtyastu ca puṣpavṛṣṭiḥ /
BoCA, 10, 9.2 tacchastrayuddhaṃ ca paraspareṇa krīḍārthamadyāstu ca puṣpayuddham //
BoCA, 10, 10.2 mama kuśalabalena prāptadivyātmabhāvāḥ saha suravanitābhiḥ santu mandākinīsthāḥ //
BoCA, 10, 13.1 āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ samprāpto'smākameṣa jvaladabhayakaraḥ ko 'pi cīrī kumāraḥ /
BoCA, 10, 21.1 bhītāśca nirbhayāḥ santu śokārtāḥ prītilābhinaḥ /
BoCA, 10, 22.1 ārogyaṃ rogiṇāmastu mucyantāṃ sarvabandhanāt /
BoCA, 10, 22.2 durbalā balinaḥ santu snigdhacittāḥ parasparam //
BoCA, 10, 23.1 sarvā diśaḥ śivāḥ santu sarveṣāṃ pathivartinām /
BoCA, 10, 24.1 nauyānayātrārūḍhāśca santu siddhamanorathāḥ /
BoCA, 10, 27.2 ākārācārasampannāḥ santu jātismarāḥ sadā //
BoCA, 10, 28.2 nirdvaṃdvā nirupāyāstāḥ santu svādhīnavṛttayaḥ //
BoCA, 10, 39.1 devo varṣatu kālena śasyasampattirastu ca /
BoCA, 10, 42.1 pāṭhasvādhyāyakalilā vihārāḥ santu susthitāḥ /
BoCA, 10, 42.2 nityaṃ syāt saṃghasāmagrī saṃghakāryaṃ ca sidhyatu //
BoCA, 10, 43.1 vivekalābhinaḥ santu śikṣākāmāśca bhikṣavaḥ /
BoCA, 10, 44.1 lābhinyaḥ santu bhikṣuṇyaḥ kalahāyāsavarjitāḥ /
BoCA, 10, 45.1 duḥśīlāḥ santu saṃvignāḥ pāpakṣayaratāḥ sadā /
BoCA, 10, 45.2 sugaterlābhinaḥ santu tatra cākhaṇḍitavratāḥ //
BoCA, 10, 46.1 paṇḍitāḥ satkṛtāḥ santu lābhinaḥ paiṇḍapātikāḥ /
BoCA, 10, 48.2 acintyabauddhasaukhyena sukhinaḥ santu bhūyasā //
BoCA, 10, 53.1 yadā ca draṣṭukāmaḥ syāṃ praṣṭukāmaśca kiṃcana /
BoCA, 10, 56.2 bodhisattvaśubhaiḥ sarvairjagat sukhitamastu ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 1.1 mahākhātā mahāśālā puryasty ujjayinīti yā /
BKŚS, 1, 5.1 tasyām āsīn mahāseno mahāsenaḥ kṣitīśvaraḥ /
BKŚS, 1, 7.2 rohantakaḥ surohaś ca tasyāstāṃ tatsamau sutau //
BKŚS, 1, 26.1 atha pāpād asi trastaḥ sphuṭaṃ nāhaṃ tava priyā /
BKŚS, 1, 36.2 āsann avyabhicārīṇy ariṣṭāny aṣṭau mumūrṣataḥ //
BKŚS, 1, 42.2 prajāsu ca viraktāsu jātau svaḥ kiṃkriyākulau //
BKŚS, 1, 57.1 āsīc cāsyātha vā dhiṅ mām evam ātmāpavādinam /
BKŚS, 1, 61.1 athavāstām idaṃ sarvam ekenaivāsmi vardhitaḥ /
BKŚS, 1, 61.1 athavāstām idaṃ sarvam ekenaivāsmi vardhitaḥ /
BKŚS, 1, 62.1 eka eva tu me nāsīd guṇaḥ so 'py ayam āgataḥ /
BKŚS, 1, 83.2 prāyaścittaṃ vrajan kartuṃ na nivāryo 'smi kenacit //
BKŚS, 2, 78.2 kaḥ syād rājeti cintāvān niṣasāda nṛpāsane //
BKŚS, 3, 31.2 kanyāṃ varayituṃ yāmi nātmatulyāsti dūtikā //
BKŚS, 3, 42.1 iyam evāsti tattvena mithyānyad iti cintayan /
BKŚS, 3, 45.2 utānyad asti duḥkhasya kāraṇaṃ kathyatām iti //
BKŚS, 3, 46.2 kiṃ tu kāraṇam asty anyad bhīṣaṇaṃ tan niśāmyatām //
BKŚS, 3, 48.1 tatra kālaḥ śvapāko 'sti vidyādharagaṇādhamaḥ /
BKŚS, 3, 62.1 asti cātrāpi sukara upāyaḥ sa tu duṣkaraḥ /
BKŚS, 3, 68.2 amāvāsyāṃ śaśīvāsīj janadurlabhadarśanaḥ //
BKŚS, 3, 69.2 śrutvā harmyāvalīśeṣāṃ rājāpy āsīt samutsukaḥ //
BKŚS, 3, 89.1 muñceti ca mayoktaḥ san yadāyaṃ na vimuktavān /
BKŚS, 3, 116.1 atha brūhīti pṛṣṭaḥ sann uvācāvantivardhanaḥ /
BKŚS, 3, 123.1 kāśyapas tam athāvocad avasanno 'si khecara /
BKŚS, 4, 14.1 asti vatseṣu nagarī kauśāmbī hṛdayaṃ bhuvaḥ /
BKŚS, 4, 61.1 āsīcca nṛpateś cintā yathāhaṃ putracintayā /
BKŚS, 4, 64.1 śrutveti vatsarājasya buddhir āsīd aho mama /
BKŚS, 4, 83.1 asty avantiṣu viprāṇām adhivāsaḥ kapiṣṭhalaḥ /
BKŚS, 4, 99.1 āsīccāsyā mayā tāvan martavyam iti niścitam /
BKŚS, 4, 106.2 yena hīnāsi vairāgyān niryātā svagṛhād iti //
BKŚS, 4, 125.2 krīto yavāḍhakenāsi mayety apriyam abruvam //
BKŚS, 4, 127.1 api kāsi kutaś cāsi kenāsi vikṛtā kṛtā /
BKŚS, 4, 127.1 api kāsi kutaś cāsi kenāsi vikṛtā kṛtā /
BKŚS, 4, 127.1 api kāsi kutaś cāsi kenāsi vikṛtā kṛtā /
BKŚS, 4, 127.2 kaccit piṅgalikā nāsi kaś ca nāma yavāḍhakaḥ //
BKŚS, 4, 130.2 saputrānugṛhītā asmi bhaktācchādanarakṣaṇaiḥ //
BKŚS, 5, 6.1 tad asti yadi vaḥ kāṅkṣā niṣprajānāṃ prajāṃ prati /
BKŚS, 5, 13.1 uktā ca nanu bālāsi mṛṇālītantukomalā /
BKŚS, 5, 13.2 anubhūtasukhā cāsi bhrātur bhartuś ca veśmani //
BKŚS, 5, 27.2 anujñātapraveśo 'si devenāgamyatām iti //
BKŚS, 5, 66.1 ṛṣabheṇeti kathitaṃ dṛṣṭavān asmi gogaṇam /
BKŚS, 5, 100.1 āgaccha nanu pāvas tvāṃ tatrety ukte gatā satī /
BKŚS, 5, 106.1 prasūtā cāsmi daśame māse putraṃ patiṃ tava /
BKŚS, 5, 116.2 māṃ nivārayatīty āsam ahaṃ kautūhalākulaḥ //
BKŚS, 5, 121.1 ahaṃ tān uktavān asmi mā palāyadhvam āsyatām /
BKŚS, 5, 123.1 satyasatyaṃ na yakṣo 'smi na piśāco na rākṣasaḥ /
BKŚS, 5, 128.2 praveśito 'smi muditair adhiṣṭhānaṃ kumārakaiḥ //
BKŚS, 5, 135.2 suhṛdo 'pi yadīcchā syād gacchet tāṃ nalinīm iti //
BKŚS, 5, 146.2 raktāṃ ghoṣavatīṃ muktvā tūṣṇīm āsīt patis tava //
BKŚS, 5, 164.2 tato yasyāsi sāpatyām ādāya dayitām iti //
BKŚS, 5, 180.2 āsīn manoramācārā yā nāmnāpi manoramā //
BKŚS, 5, 189.1 tena bravīmi nāsty eva duḥsaṃpādā kriyā nṛbhiḥ /
BKŚS, 5, 201.1 asti pukvasako nāma mahāsenasya vardhakī /
BKŚS, 5, 222.2 bhartṛdāraka yady asti śrotum icchā tataḥ śṛṇu //
BKŚS, 5, 229.1 tava pukvasako nāma takṣāsti kuśalaḥ kila /
BKŚS, 5, 245.1 āsīd ayaṃ ca vṛttānto rājñāhṛtaś ca pukvasaḥ /
BKŚS, 5, 265.1 viśvilas tu pratijñāya śvaśurāya tathāstv iti /
BKŚS, 5, 300.1 vijñāpyaṃ śrūyatāṃ cedam asty ahaṃ guhyakāṅganā /
BKŚS, 5, 301.1 kadācin nabhasā yāntī satī dṛṣṭavatī saraḥ /
BKŚS, 5, 303.1 āsīc ca mama taṃ dṛṣṭvā karāmṛṣṭavaśāmukham /
BKŚS, 5, 319.1 na tathā vyasanenāsi pīḍitas tena tādṛśā /
BKŚS, 5, 321.1 āsīc ca me kadā nāma kathaṃ nāma ca bhūpateḥ /
BKŚS, 5, 322.1 nītaś cāsi mayā svapne tadā dhanapateḥ sabhām /
BKŚS, 6, 5.2 āgataṃ cedivatsānām iti nāsīd viniścayaḥ //
BKŚS, 6, 7.2 naravāhanadatto 'stu dattas tena yatas tataḥ //
BKŚS, 7, 37.1 yadi cātrāryaputrasya nāsti saṃpratyayas tataḥ /
BKŚS, 7, 44.1 kaccit svastho 'si bhadreti mayoktaḥ sann abhāṣata /
BKŚS, 7, 44.1 kaccit svastho 'si bhadreti mayoktaḥ sann abhāṣata /
BKŚS, 7, 61.2 bhavanto niḥsukhāḥ santaḥ saṃtapantīva me manaḥ //
BKŚS, 7, 62.1 tad asti yadi vaḥ kāṅkṣā taṃ yātrotsavam īkṣitum /
BKŚS, 7, 62.2 tato yāta nirāśaṅkā nāsti ced āsyatām iti //
BKŚS, 7, 70.1 tvaṃ kim āttheti pṛṣṭaḥ sann avocan marubhūtikaḥ /
BKŚS, 7, 74.1 yac ca rājoditaṃ vakṣye nāsti ced āsyatām iti /
BKŚS, 7, 80.2 yuktasac cānukūlaṃ ca vacaḥ kasmai na rocate //
BKŚS, 9, 14.1 tenoktaṃ puline santi sikatāḥ kiṃ tad adbhutam /
BKŚS, 9, 18.2 bhaveyur iti tenoktaṃ tataḥ syād eva vālukā //
BKŚS, 9, 19.2 tayā gatvāvatīrṇaḥ syāt kaścin nāgarako yadi //
BKŚS, 9, 26.1 śilāyām avagāḍhaṃ syāt parṇakīrṇaṃ ca pādape /
BKŚS, 9, 48.2 nāsty asāv atra kāmīti saśiraḥkampam uktavān //
BKŚS, 9, 49.1 tato hariśikhenoktaṃ pūrvam astīti bhāṣase /
BKŚS, 9, 49.2 idānīm api nāstīti sarvathonmattako bhavān //
BKŚS, 9, 65.2 yadi varmaṇi tāḥ santi tābhiḥ saṃjīvyatām iti //
BKŚS, 9, 75.1 idānīm asmi sumṛtaḥ prāṇadānopakāriṇam /
BKŚS, 9, 79.2 suhṛddṛṣṭyā ca dṛṣṭaḥ san prahṛṣṭaḥ samupāviśat //
BKŚS, 9, 82.1 asti prāleyaśailasya manonayanahāriṇi /
BKŚS, 9, 86.1 so 'haṃ saṃvardhitas tena nāsti tad yan na śikṣitam /
BKŚS, 9, 100.2 avatīrṇo 'smi puline komalāmalavāluke //
BKŚS, 10, 14.1 anyo 'py asti mahākāmaḥ sa yuṣmākaṃ na gocaraḥ /
BKŚS, 10, 18.1 api bālabalīvarda satyam evāsi gomukhaḥ /
BKŚS, 10, 18.2 ko nāma mānuṣamukhaḥ sann aśuddham udāharet //
BKŚS, 10, 20.1 tenoktaṃ dṛḍhamūḍho 'si na kiṃcid api budhyase /
BKŚS, 10, 35.1 āsīc ca mama tac chrutvā saṃdehādhyāsitaṃ manaḥ /
BKŚS, 10, 47.1 pṛthivyāṃ santi yāvantaś cetasyāḥ puruṣottamāḥ /
BKŚS, 10, 60.1 āsīc ca mama dīrghāyur ayaṃ bhavatu kuñjaraḥ /
BKŚS, 10, 68.1 kaḥ punaḥ syād ayaṃ grantha iti śrotuṃ mayecchatā /
BKŚS, 10, 70.1 āsīc ca mama kā etā viṭaśāstram adhīyate /
BKŚS, 10, 80.1 mama tvāsīd aho śaktir bata puṇyasya karmaṇaḥ /
BKŚS, 10, 88.1 uktaḥ sārathinā cāsmi praṇayaṃ praṇayījanaḥ /
BKŚS, 10, 98.2 saṃskārān dṛṣṭavān asmi niśānavyadhanādikān //
BKŚS, 10, 112.2 tadrūpaṃ vismitaḥ paśyaṃs tūṣṇīm āsaṃ muhūrtakam //
BKŚS, 10, 114.1 mama tv āsīd aho dhūrtā mugdhābhā cāpi khalv iyam /
BKŚS, 10, 141.1 pādasaṃvāhanaṃ kāryaṃ bhadraṃ syād yena kenacit /
BKŚS, 10, 145.1 mama tv āsīt pragalbheyam anācārā ca yā mama /
BKŚS, 10, 147.1 āsīc ca mama kāpy eṣā devatā brahmavādinī /
BKŚS, 10, 147.2 paracittajñatā yasmān nāsti rāgavatām iti //
BKŚS, 10, 150.1 āsīc ca mama dhīreyaṃ nirastakaruṇā ca yā /
BKŚS, 10, 157.2 vijñāpyam asti me kiṃcit tac ca nādyety abhāṣata //
BKŚS, 10, 182.1 bharato nāma rājāsīt trivargāntaparāyaṇaḥ /
BKŚS, 10, 217.1 jātāsi kṛpaṇedānīṃ dāsavargam apāsya yā /
BKŚS, 10, 236.2 padmāvatyai tayā cāsi cetasya iti bhāṣitaḥ //
BKŚS, 10, 245.1 nāsty eva ca mamāyāsaḥ śaratkāntyunmanā yataḥ /
BKŚS, 10, 249.2 ucchiṣṭān āgataś cāsmi gṛhītvā modakādikān //
BKŚS, 10, 256.2 viraktam api saṃdhātum alaṃ kauśalam asti naḥ //
BKŚS, 10, 262.1 āsīd āsāṃ praṇāmo 'yam aryaputreṇa nāgaraḥ /
BKŚS, 11, 32.2 kakṣyādvāraiḥ praviṣṭau svaḥ sthānam aryasutāsthitam //
BKŚS, 11, 52.1 anālāpena yac cāsi kṣaṇam āyāsito mayā /
BKŚS, 12, 5.2 nāsti naḥ svāminīty uktvā devyor nipatitā puraḥ //
BKŚS, 12, 7.2 kathaṃ jānāsi nāstīti pṛṣṭācaṣṭa niśāmyatām //
BKŚS, 12, 29.2 vipralabdho 'smi yuṣmābhir devyā vāsavadattayā //
BKŚS, 12, 34.2 nāsty asau yo na cāsmābhir īkṣitaś cāracakṣuṣā //
BKŚS, 12, 40.2 āsīd yā caritākāraiḥ sāvitrīm atiricyate //
BKŚS, 12, 41.2 brahmann akṛtadāro 'smi sutā me dīyatām iti //
BKŚS, 12, 59.1 āsīc ca mama devībhyāṃ prayogo 'yam anuṣṭhitaḥ /
BKŚS, 12, 66.2 api satyam idaṃ saumya syāt krīḍety aham abravam //
BKŚS, 12, 71.1 āsīc ca mama kiṃ citraṃ yat pādasparśadohadaḥ /
BKŚS, 12, 73.1 sarvathācetanā vṛkṣāḥ kāntāyā darśane sati /
BKŚS, 12, 81.2 śarīraṃ paruṣībhūtaṃ vāritā stha tato mayā //
BKŚS, 13, 19.2 bhavatāpi rucau satyāṃ sthīyatāṃ pīyatām iti //
BKŚS, 13, 39.1 mama tv āsīt kim ity eṣā nivārayati mām iti /
BKŚS, 13, 44.1 āsīc ca mama kiṃ yakṣī kiṃ gandharvī kim apsarāḥ /
BKŚS, 13, 44.2 mānuṣī syāt kulastrī syād gaṇikā syād iyaṃ na hi //
BKŚS, 13, 44.2 mānuṣī syāt kulastrī syād gaṇikā syād iyaṃ na hi //
BKŚS, 13, 44.2 mānuṣī syāt kulastrī syād gaṇikā syād iyaṃ na hi //
BKŚS, 13, 49.1 tataḥ śrutveti yat satyam ātmany evāsmi lajjitaḥ /
BKŚS, 13, 52.1 āsīn me manasi hṛtā na sā mṛtā sā yā dṛṣṭer vrajati na gocaraṃ priyā me /
BKŚS, 14, 3.1 asti merugiriprāṃśur āṣāḍho nāma parvataḥ /
BKŚS, 14, 33.1 tayoktaṃ nāsti me śaktir gantum ākāśavartmanā /
BKŚS, 14, 65.2 hā sarpeṇāsmi daṣṭeti sākrandāgamad āśramam //
BKŚS, 14, 107.2 vidyādharanarendraḥ syād uta na syād asāv iti //
BKŚS, 14, 107.2 vidyādharanarendraḥ syād uta na syād asāv iti //
BKŚS, 14, 108.2 dūtikā matsamā nāsti svayam eva vrajāmy ataḥ //
BKŚS, 14, 110.2 tulyam evāvayoḥ kāryaṃ śaktau satyāṃ kim āsyate //
BKŚS, 14, 115.2 apaśyam aryaputraṃ ca hā kvāsīti pravādinam //
BKŚS, 14, 119.1 yac ca pātum anicchantaḥ pāyitāḥ stha balān madhu /
BKŚS, 14, 120.1 na draṣṭavyāsmi supteti pratiṣiddhāḥ stha yan mayā /
BKŚS, 14, 120.1 na draṣṭavyāsmi supteti pratiṣiddhāḥ stha yan mayā /
BKŚS, 14, 123.1 āsīc ca mama na nyāyyaṃ praiṣaṇīyajanocitam /
BKŚS, 15, 3.1 asau hariśikhenoktaḥ suṣṭhu khalv asi paṇḍitaḥ /
BKŚS, 15, 4.1 athoktaṃ tena matto 'sti bhavān evātipaṇḍitaḥ /
BKŚS, 15, 13.1 tena prasādo yady asti vegavatyā tataḥ saha /
BKŚS, 15, 14.1 devena tu vihasyoktam evam astu kim āsyate /
BKŚS, 15, 14.2 mamāpi hi manasy āsīd ayam eva manorathaḥ //
BKŚS, 15, 16.1 astu vāsavadattāyāḥ sutā vegavataḥ sutā /
BKŚS, 15, 21.2 kva yāsi jālma labdho 'si preṣitas tvaṃ caraḥ kila //
BKŚS, 15, 46.2 devenānugṛhītāsmi prasādaiḥ phalitair iti //
BKŚS, 15, 71.2 ko nu mā nayatīty āsaṃ saṃdehādhīnamānasaḥ //
BKŚS, 15, 77.1 prītaś cāsmi tavānena śauryaśauṇḍena cetasā /
BKŚS, 15, 79.1 mama tv āsīn mṛṇālīva cikkhalāt kaluṣād iyam /
BKŚS, 15, 93.1 idānīṃ nihato 'sīti sā bhrātaram abhāṣata /
BKŚS, 15, 115.1 kuberasyāpi kiṃ nāsti tena te gurudakṣiṇām /
BKŚS, 15, 128.1 jalam atrāsti nāstīti saṃdehavinivṛttaye /
BKŚS, 15, 128.1 jalam atrāsti nāstīti saṃdehavinivṛttaye /
BKŚS, 16, 9.2 pṛṣṭavān asmi kasyedam udyānam iti so 'bravīt //
BKŚS, 16, 36.1 ko 'yaṃ janapadaḥ syāt kā purīti ca yad ucyate /
BKŚS, 16, 58.1 mama tv āsīn mayā tāvad brāhmaṇatvaṃ prakāśitam /
BKŚS, 16, 71.2 vicārya pāyasagrāsaṃ dagdho 'smīti nirastavān //
BKŚS, 16, 92.1 tatas taṃ pṛṣṭavān asmi mahotsāhena cetasā /
BKŚS, 17, 6.1 āsīc ca mama taṃ dṛṣṭvā vikṛtaṃ naravānaram /
BKŚS, 17, 12.2 na cāsminn ekam apy asti yady asti pratipadyatām //
BKŚS, 17, 12.2 na cāsminn ekam apy asti yady asti pratipadyatām //
BKŚS, 17, 31.2 atha prasupta evāsmi nirāśe te ca jagmatuḥ //
BKŚS, 17, 34.1 mama tv āsīd avaśyaṃ māṃ netā śvas tatra dattakaḥ /
BKŚS, 17, 34.2 vīṇā ca vādanīyā syāc cirotsṛṣṭā ca sā mayā //
BKŚS, 17, 63.2 yat satyaṃ lajjito 'smīti tataś coktam ṛjur bhavān //
BKŚS, 17, 78.2 prajāpatiś ca durlagnaḥ sarvathā śivam astv iti //
BKŚS, 17, 90.2 yakṣīkāmuka vandyo 'si sarvathā śobhitaṃ tvayā //
BKŚS, 17, 124.1 tatas tam uktavān asmi kim idaṃ na tvayā śrutam /
BKŚS, 17, 126.2 hā kaṣṭaṃ vañcito 'smīti paścāt tāpena khedyate //
BKŚS, 17, 152.1 āsīd idaṃ tamobhūtam aprajñātam alakṣaṇam /
BKŚS, 17, 171.1 āsīc ca mama kiṃ mattaḥ kim unmattaḥ kim ārjavaḥ /
BKŚS, 17, 173.2 tathā sati kathāpy eṣā kriyamāṇā virudhyate //
BKŚS, 18, 4.1 āsīd ihaiva campāyāṃ mitravarmeti vāṇijaḥ /
BKŚS, 18, 35.2 tāṃ tadā dṛṣṭavān asmi sakalatrāṃ suhṛtsabhām //
BKŚS, 18, 47.2 rājann aparam apy asti tatra prāptam idaṃ yataḥ //
BKŚS, 18, 48.1 etāvad eva tatrāsīn nātiriktam iti bruvan /
BKŚS, 18, 51.2 na ca madyam iti śrutvā pītavān asmi tan madhu //
BKŚS, 18, 52.1 āsīc ca mama ko nāma ṣaṇṇām eṣa raso bhavet /
BKŚS, 18, 69.2 abravīd adhvakhinno 'si putra viśramyatām iti //
BKŚS, 18, 71.1 mama tv āsīd dhruvaṃ yakṣī gaṅgadattānyathā kutaḥ /
BKŚS, 18, 75.1 āsīn me yan mayā dattvā śarīraṃ puṇyam arjitam /
BKŚS, 18, 77.1 yadi te draṣṭum icchāsti mayaiva sahitas tataḥ /
BKŚS, 18, 85.2 mām avocad adṛśyāya yakṣībhartre namo 'stu te //
BKŚS, 18, 90.1 āsīc ca mama te dhīrā ye svabhyastamadhupriyāḥ /
BKŚS, 18, 106.2 ayam āgata evāsi tyaja niṣṭhuratām iti //
BKŚS, 18, 107.2 doṣam utprekṣamāṇo 'pi gata evāsmi tadgṛham //
BKŚS, 18, 111.1 mama tv āsīt prapañco 'yaṃ viṣamaḥ prastuto 'nayā /
BKŚS, 18, 112.2 nirdākṣiṇyā ca devī śrīr iti jāto 'smi śaṅkitaḥ //
BKŚS, 18, 121.2 śvaśrūs tvām āha rūkṣo 'si gātram abhyajyatāṃ tava //
BKŚS, 18, 124.1 uktaś cāsmi punar yāvad dārikāyā muhūrtakam /
BKŚS, 18, 126.2 śreṣṭhiputra pravīṇo 'si tvatto lajjāmahe vayam //
BKŚS, 18, 140.1 tatas taṃ pṛṣṭavān asmi śaṅkāmandīkṛtatrapaḥ /
BKŚS, 18, 151.2 daridrān dṛṣṭavān asmi kṣayakṣīṇān mṛtākṛtīn //
BKŚS, 18, 152.2 dṛṣṭavān asmi bahubhir bālakaiḥ parivāritam //
BKŚS, 18, 174.2 nanu tātasya dārāḥ stha sumerugurucetasaḥ //
BKŚS, 18, 212.1 putra niṣṭhuracitto 'si yo mām utsannabāndhavām /
BKŚS, 18, 215.1 mama tv āsīd aho kaṣṭam aparo 'yam upadravaḥ /
BKŚS, 18, 218.1 athavā putra evāsi mamety uktvānayad gṛham /
BKŚS, 18, 223.2 ācaṣṭe sma tadā khinnaḥ sann upāviśam āpaṇe //
BKŚS, 18, 238.1 sve svasmin sati cānante lipsānyasmin vigarhitā /
BKŚS, 18, 259.2 śilāpihitapūrvāṅgīm aṅganām asmi dṛṣṭavān //
BKŚS, 18, 261.1 āsīc ca mama kāpy eṣā dānavī devatāpi vā /
BKŚS, 18, 267.1 āsīc ca mama divyeyam iti saṃprati niścitam /
BKŚS, 18, 268.1 yady eṣā rākṣasī tasmāt kva gataḥ syāṃ palāyitaḥ /
BKŚS, 18, 274.2 bhadre kasyāsi kā veti tām apṛccham avāṅmukhaḥ //
BKŚS, 18, 276.1 sādhudharmārthasarvārthaḥ sārthavāho 'sti sāgaraḥ /
BKŚS, 18, 299.2 prāsādāgre yad uktāḥ stha dāsyā tat kathyatām iti //
BKŚS, 18, 302.1 tair ukto 'haṃ pravīṇo 'si tvatto lajjāmahe vayam /
BKŚS, 18, 305.1 tatas tāṃ pṛṣṭavān asmi bhīru kiṃ kriyatām iti /
BKŚS, 18, 313.2 devam ātmabhuvaṃ dhyāntau jātau svaḥ kāmayoginau //
BKŚS, 18, 323.1 kiṃ jātiḥ kasya putro 'si kiṃ vā māteti sarvathā /
BKŚS, 18, 324.1 kathaṃ punar amuṃ deśam āgato 'sīti pṛcchate /
BKŚS, 18, 325.1 tenoktam asi dīrghāyur jāmātā tanayaś ca me /
BKŚS, 18, 342.1 tāḥ parīkṣitavān asmi tanmātradraviṇas tadā /
BKŚS, 18, 350.2 jāmāteva cirāt prāptaḥ priyaḥ prītyāsmi satkṛtaḥ //
BKŚS, 18, 357.2 pṛṣṭo 'smi sattrapatinā śayyāsthaḥ śarvarīmukhe //
BKŚS, 18, 359.1 tatas taṃ pṛṣṭavān asmi sānudāsena kiṃ tava /
BKŚS, 18, 366.1 mama tv āsīt pratijñāyāḥ kiyatsampāditaṃ mayā /
BKŚS, 18, 377.2 sadaiva me manasy āsīd ayam eva manorathaḥ //
BKŚS, 18, 378.1 atheti krāyakeṇoktaṃ mamāpy āsīn manorathaḥ /
BKŚS, 18, 382.2 etad ekārthayor āsīd abhīṣṭam ubhayor api //
BKŚS, 18, 384.2 parīkṣito 'smi ratnāni varjitāni parīkṣakaiḥ //
BKŚS, 18, 386.1 ataḥ param ahaṃ tasyām āsaṃ puri parīkṣakaḥ /
BKŚS, 18, 394.1 āsīc ca mama hā kaṣṭaṃ hanta naṣṭo 'smi saṃprati /
BKŚS, 18, 394.1 āsīc ca mama hā kaṣṭaṃ hanta naṣṭo 'smi saṃprati /
BKŚS, 18, 396.1 hā mātar jīvito 'smīti tān ālokyāśvasaṃ tataḥ /
BKŚS, 18, 407.1 mama tv āsīd varaṃ kṣiptas tatraivāhaṃ vibhāvasau /
BKŚS, 18, 414.1 mama tv āsīd aho kaṣṭaṃ baddho 'haṃ naraśambaraḥ /
BKŚS, 18, 473.1 āsīc ca mama dhik prāṇān pāpapāṃsuvidhūsarān /
BKŚS, 18, 478.1 sacchāge nihate hyasmiñ jīvitāḥ syuś caturdaśa /
BKŚS, 18, 485.2 śarīravedanā nāsti dehināṃ hi kṣudhāsamā //
BKŚS, 18, 508.2 apūrvabahuvṛttāntaṃ dṛṣṭavān asmi tad vanam //
BKŚS, 18, 509.1 yatra vismṛtavān asmi duḥkhaṃ bhāruṇḍayuddhajam /
BKŚS, 18, 521.1 mama tv āsīt tato nāma divyaṃ cakṣus tapasvinām /
BKŚS, 18, 554.2 jagato 'pi varas tasmād bhavān evāstu no varaḥ //
BKŚS, 18, 560.1 astu gandharvadatteyaṃ mahyaṃ dattā yatas tvayā /
BKŚS, 18, 563.1 mama tv āsīd ayaṃ śailo hiraṇmayaśilaḥ sphuṭam /
BKŚS, 18, 568.1 dṛṣṭavān asi sauvarṇās tatsaṃparkād imāḥ śilāḥ /
BKŚS, 18, 578.1 athāvāṃ munir āha sma khinnau sthaḥ putrakau ciram /
BKŚS, 18, 591.2 āyasthānaṃ hi te 'sty eva munikāñcanaparvataḥ //
BKŚS, 18, 623.1 mama tv āsīd varaṃ duḥkham anubhūtaṃ mahan mayā /
BKŚS, 18, 628.2 tām eva dhyātavān asmi sindhubhaṅgāgratāraṇīm //
BKŚS, 18, 632.2 vakṣaḥsthāpi satī nāsau dorbhyām āliṅgitā mayā //
BKŚS, 18, 638.2 vardhitaḥ śikṣitaś cāsi pitrā vidyācatuṣṭayam //
BKŚS, 18, 641.2 tayā tathā kṛtaś cāsi yathā vettha tvam eva tat //
BKŚS, 18, 643.1 daridravāṭake yac ca rātriṃdivam asi sthitaḥ /
BKŚS, 18, 669.2 samṛddhe sarasīvāsīt tṛptaṃ haṃsakadambakam //
BKŚS, 18, 675.2 mātaḥ kasyāsi kā veti sā ca nīcair avocata //
BKŚS, 18, 677.2 kaccit samudradinnāsi sundarīty avadāva tām //
BKŚS, 18, 680.1 hāryaputra kva yāto 'si hatasneha vihāya mām /
BKŚS, 18, 684.1 asty ahaṃ vahanād bhraṣṭā bhrāmyantī jaladhes taṭe /
BKŚS, 18, 684.2 yasmai dattāsmi yuṣmābhis tam adrākṣaṃ vipadgatam //
BKŚS, 18, 687.2 prasthitau svaḥ svadeśāya vipannaḥ sa ca pūrvavat //
BKŚS, 18, 692.1 vipannapotayor āsīd yuvayoḥ saṃgamo yathā /
BKŚS, 19, 6.1 mamāsīd iyam evātra sadoṣā kulamāninī /
BKŚS, 19, 7.2 vadatā nihato 'sīti vimuktaḥ śikhipicchakaḥ //
BKŚS, 19, 12.1 mama tv āsīd aho strīṇām atrāsamatrapaṃ manaḥ /
BKŚS, 19, 15.2 samāpte 'sminn avighnena vandhyāḥ syur no manorathaḥ //
BKŚS, 19, 17.2 vihantā sarvasiddhīnāṃ nāsti vighnavināyakaḥ //
BKŚS, 19, 23.1 āsīd ihaiva campāyām iṣṭabhāryo mahīpatiḥ /
BKŚS, 19, 31.2 pakkaṇaṃ dṛṣṭavān asmi rājarājapurojjvalam //
BKŚS, 19, 37.1 tāṃ cāliṅgitavān asmi dṛṣṭyā dūrībhavann api /
BKŚS, 19, 42.1 mama tv āsīd yathā devaḥ prācīṃ kamalinīpriyaḥ /
BKŚS, 19, 53.1 āsīc ca mama yal loke prasiddham abhidhīyate /
BKŚS, 19, 62.1 asti paścāt samudrānte svācāradhanavatprajam /
BKŚS, 19, 85.1 yadi te 'sti mayi prītis tataḥ krīḍatsurāsuram /
BKŚS, 19, 91.1 tenoktam ambudhes tīre devena vasatā satā /
BKŚS, 19, 129.1 sthitāḥ stha divasān etān kva kathaṃ veti coditāḥ /
BKŚS, 19, 168.1 āsīc ca rājaputrasya sa evāyaṃ sumaṅgalaḥ /
BKŚS, 19, 174.2 yasyā na pramadāloke na cāsti sadṛśo varaḥ //
BKŚS, 19, 178.1 kulaśīlavayorūpair yaḥ syād asyāḥ samo varaḥ /
BKŚS, 19, 182.1 gataś ca kānanadvīpaṃ dṛṣṭavān asmi saṃcaran /
BKŚS, 19, 187.1 yac ca yojitavān asmi gandhamālyānuvādinam /
BKŚS, 20, 7.2 praṣṭavyāḥ santi cāsmākaṃ tāvat pṛcchāmi tān aham //
BKŚS, 20, 12.2 āha yat santi me kecit tāvat pṛcchāmi tān iti //
BKŚS, 20, 16.1 mama tv āsīd vidagdheyaṃ vṛddhā vipraśnikā dhruvam /
BKŚS, 20, 25.2 viśītāṃ kṛtavān asmi tāpaśītāpahāribhiḥ //
BKŚS, 20, 39.1 etāvanti kutaḥ santi dvīpicarmāṇi kānane /
BKŚS, 20, 69.1 mama tv āsīn na mām eṣa gataprāṇo jighāṃsati /
BKŚS, 20, 73.1 dṛṣṭavān asmi cānyatra citravastravibhūṣaṇam /
BKŚS, 20, 80.1 amṛto yadi dṛṣṭaḥ syāj jīvitaḥ syād ayaṃ mayā /
BKŚS, 20, 80.1 amṛto yadi dṛṣṭaḥ syāj jīvitaḥ syād ayaṃ mayā /
BKŚS, 20, 88.2 nāsti yas tānitasnehāl lālayaty eva kevalam //
BKŚS, 20, 101.1 mama tv āsīd aho kaṣṭā candramasyāpad āgatā /
BKŚS, 20, 103.2 śmaśānam āgato 'smīti khedaṃ mā manaso gamaḥ //
BKŚS, 20, 108.1 āsīn mātaṅganāthendraḥ kṣuṇṇaśatrur mataṅgajaḥ /
BKŚS, 20, 135.2 sa tu nāsti pradeśo 'sya yo vimānair anāvṛtaḥ //
BKŚS, 20, 158.2 nāgataiva tad āsīn me tvarāturamater matiḥ //
BKŚS, 20, 162.1 āsīc ca mama campāyāḥ preto mām anayan niśi /
BKŚS, 20, 180.1 yuvām api rucau satyāṃ śobhitāśāvihāyasau /
BKŚS, 20, 186.1 taiś ca grathitavān asmi kadalīpaṭutantubhiḥ /
BKŚS, 20, 204.1 āsīc ca mama yat satyam āśaṅkākaluṣaṃ manaḥ /
BKŚS, 20, 210.1 mama tv āsīd apūrveyam asyā viṣamaśīlatā /
BKŚS, 20, 222.1 ākāśagocaro 'smīti kiṃ tvaṃ nīca vikatthase /
BKŚS, 20, 223.2 na tena paribhūtaḥ syāt kesarī dharaṇīcaraḥ //
BKŚS, 20, 244.1 sudevaduhitaḥ kvāsi nanu gopāladārike /
BKŚS, 20, 254.1 mama tv āsīd ayaṃ manye vītarāgādibandhanaḥ /
BKŚS, 20, 260.1 cintām etāṃ kurvataḥ kāryavandhyām āsīt sā me sopakāraiva rātrīḥ /
BKŚS, 20, 271.1 mama tv āsīd asaṃdigdhaṃ dṛṣṭavān eṣa gomukham /
BKŚS, 20, 271.2 na hi tasmād ṛte kaścid asti matsadṛśaḥ kṣitau //
BKŚS, 20, 273.2 asti sādhāraṇārthārthaḥ priyavādī prasannakaḥ //
BKŚS, 20, 293.1 asty ahaṃ svagṛhāt prātar yuṣmān sevitum āgataḥ /
BKŚS, 20, 300.1 idaṃ śrutvāpi naivāsīt kasmaicid aśane ruciḥ /
BKŚS, 20, 305.2 vidyādharo manuṣyeṇa satā saṃmānyatām iti //
BKŚS, 20, 306.1 tatas tam uktavān asmi yayā hariśikhādayaḥ /
BKŚS, 20, 318.1 asty ahaṃ yuvarājena mocitaḥ śaṅkubandhanāt /
BKŚS, 20, 321.1 adya cānugṛhīto 'smi smaratā cakravartinā /
BKŚS, 20, 325.1 tāṃ vijñāpitavān asmi devi campānivāsinaḥ /
BKŚS, 20, 334.2 bahu śrotavyam atrāsti nipuṇaṃ śrūyatām iti //
BKŚS, 20, 337.1 uktaś cāsmi tayā smitvā bhrātar gacchāva saṃprati /
BKŚS, 20, 355.1 athainām uktavān asmi satyam etad virudhyate /
BKŚS, 20, 356.2 cittam ākṣiptavān asmi kathākanthāṃ prasārayan //
BKŚS, 20, 357.1 asti bhāgīrathīkacchaḥ prāṃśukāśaśarākāraḥ /
BKŚS, 20, 397.1 na cāgner asti sāmarthyam adāhyaṃ dagdhum īdṛśam /
BKŚS, 20, 402.1 prāṇānāṃ ca guṇānāṃ ca viśeṣaḥ syāt kiyān iti /
BKŚS, 20, 434.2 tasyānuṣṭhitavān asmi saṃskāraṃ sodakakriyam //
BKŚS, 21, 31.1 āsīc ca mama tāv etau nūnaṃ pāṣaṇḍitaskarau /
BKŚS, 21, 54.2 sattāmātraphalaṃ puṃsas tathā daivam apauruṣam //
BKŚS, 21, 56.1 asti sindhutaṭe grāmo brahmasthalakanāmakaḥ /
BKŚS, 21, 56.2 tatrāsīd vedaśarmeti caturvedo dvijottamaḥ //
BKŚS, 21, 63.2 vaiśyakarmābhiyuktasya tasya nāmāpi nāsti me //
BKŚS, 21, 104.1 tenoktaṃ na sa deśo 'sti nāgacchāmi yataḥ kṣitau /
BKŚS, 21, 108.2 naṣṭāśvadagdharathavad yogo 'stu bhavatām iti //
BKŚS, 21, 111.1 ye jāmātṛguṇās teṣāṃ kaścid asti kvacid vare /
BKŚS, 21, 137.1 āsīc cāsya sa sarvajñaḥ parivrājakabhāskaraḥ /
BKŚS, 21, 153.1 sā cāvocac caturveda riktavedo 'si sarvathā /
BKŚS, 21, 168.1 āsīc cāsya kim adyāpi syān na syād iti cintayā /
BKŚS, 21, 168.1 āsīc cāsya kim adyāpi syān na syād iti cintayā /
BKŚS, 21, 168.1 āsīc cāsya kim adyāpi syān na syād iti cintayā /
BKŚS, 22, 2.1 āsīd ujjayanīvāsī sārthakārthaparigrahaḥ /
BKŚS, 22, 18.2 yayoḥ syād īdṛśaḥ putraḥ pitarau tau saputrakau //
BKŚS, 22, 30.1 sv asti rājagṛhe pūjyaṃ buddhavarmāṇam ūrjitam /
BKŚS, 22, 45.2 svayam evāsi tān dṛṣṭā kiṃ nas taiḥ kathitair iti //
BKŚS, 22, 85.2 na hīdānīṃ vivāhasya kaścid asti vighātakaḥ //
BKŚS, 22, 88.2 śreṣṭhiputro 'pi jāmātur āsīt tatra vayasyakaḥ //
BKŚS, 22, 100.1 pariṇīya nivṛttena labdhājñena satā pituḥ /
BKŚS, 22, 107.1 hā hatāsi vinaṣṭāsi dhik tvāṃ pracchannarākṣasīm /
BKŚS, 22, 107.1 hā hatāsi vinaṣṭāsi dhik tvāṃ pracchannarākṣasīm /
BKŚS, 22, 112.2 harṣahāsāṭṭahāsānām āsīn nāntaram ambare //
BKŚS, 22, 127.1 āsīc ca yajñaguptasya yāvad evaiṣa mūḍhakaḥ /
BKŚS, 22, 149.2 iyam evāstu te putras tanayā ca vadhūr iti //
BKŚS, 22, 155.1 āsīt kurubhakasyāpi vivikte rantum icchataḥ /
BKŚS, 22, 158.2 āpannāsmīti mā vocas tiṣṭhantī tasya saṃnidhau //
BKŚS, 22, 171.1 tayoktam atimugdho vā dhūrto vā bhagavann asi /
BKŚS, 22, 207.1 tasyām ityuktavākyāyām asāv āsīn niruttaraḥ /
BKŚS, 22, 226.1 yadi cāsti mayi prītis tataḥ svīkriyatām asau /
BKŚS, 22, 248.1 ujjayanyāṃ ca yat pāpaṃ duṣkṛtaṃ kṛtavān asi /
BKŚS, 22, 250.1 āsīc cāsya prasannau me pādāv asya mahātmanaḥ /
BKŚS, 22, 278.1 utsannāsi vinaṣṭāsi yasyās te dharaṇīdhṛtā /
BKŚS, 22, 278.1 utsannāsi vinaṣṭāsi yasyās te dharaṇīdhṛtā /
BKŚS, 22, 285.2 asti me guru kartavyaṃ sādhyate tac ca tair iti //
BKŚS, 22, 289.2 labdho 'si putracaureti mṛṣā paruṣabhāṣibhiḥ //
BKŚS, 22, 302.1 āsīc ca yajñaguptasya dhig dhiṅ me viphalāḥ kalāḥ /
BKŚS, 22, 306.2 tasmād asmy anayaivādya mocitaḥ pātakād iti //
BKŚS, 23, 7.1 tataḥ suptajane kāle pṛṣṭavān asmi gomukham /
BKŚS, 23, 8.1 śrūyatām asty ahaṃ yuṣmān vanditvā punar āgataḥ /
BKŚS, 23, 9.1 tataś cintitavān asmi dhanavidyādidāyinām /
BKŚS, 23, 9.2 saṃbhavaḥ sarvasādhūnāṃ nāsti rājakulād ṛte //
BKŚS, 23, 12.2 tad gatvā smṛtavān asmi pretādhipadhanādhipau //
BKŚS, 23, 15.2 abhyantarāt pratīhāraṃ dṛṣṭavān asmi nirgatam //
BKŚS, 23, 38.2 pratyuktam itareṇāpi yathecchasi tathāstv iti //
BKŚS, 23, 42.2 sādho yadi na doṣo 'sti tato nau chinddhi saṃśayam //
BKŚS, 23, 51.1 tatas tān uktavān asmi yo bhāgaḥ pañcakāṅkitaḥ /
BKŚS, 23, 57.1 āsīc ca mama kasmān māṃ kaulaṭeyaḥ kṣipaty ayam /
BKŚS, 23, 71.1 yac ca pṛcchāmi tan mahyaṃ prasāde sati kathyatām /
BKŚS, 23, 72.1 manye saty api devatve bhavadbhiḥ krīḍayāhṛtaiḥ /
BKŚS, 23, 80.1 tatas tam uktavān asmi vipadas tena durlabhāḥ /
BKŚS, 23, 82.2 nītavān asmi yāminyāḥ prātaś cāgāt punarvasuḥ //
BKŚS, 23, 86.2 yady evaṃ jagadīśānāṃ kiṃ nāsti bhavatām iti //
BKŚS, 23, 105.1 athainaṃ pṛṣṭavān asmi paṭukautūhalākulaḥ /
BKŚS, 23, 124.1 prajñaptikauśikasutapramukhair uktaṃ nandasya niścitataraṃ vacanāt tad āsīt /
BKŚS, 24, 2.2 śramaṇāṃ dṛṣṭavān asmi śiṣyāsaṃghapuraḥsarīm //
BKŚS, 24, 11.2 ambike sahaśiṣyāyās te namo 'stu namo 'stv iti //
BKŚS, 24, 11.2 ambike sahaśiṣyāyās te namo 'stu namo 'stv iti //
BKŚS, 24, 21.1 namo 'stu sarvasiddhebhyaḥ sādhubhyaś ca namo 'stu vaḥ /
BKŚS, 24, 21.1 namo 'stu sarvasiddhebhyaḥ sādhubhyaś ca namo 'stu vaḥ /
BKŚS, 24, 21.2 ṛṣabhapramukhebhyaś ca sarvajñebhyo namo 'stv iti //
BKŚS, 24, 22.1 sādhu śrāvaka dhanyo 'si yaḥ sarvajñaṃ namasyasi /
BKŚS, 24, 29.1 āsīc ca mama yat satyaṃ satyam evāsmi rūpavān /
BKŚS, 24, 29.1 āsīc ca mama yat satyaṃ satyam evāsmi rūpavān /
BKŚS, 24, 34.1 āsīc ca mama taṃ dṛṣṭvā naivāyaṃ priyadarśanaḥ /
BKŚS, 24, 46.2 vailakṣyād gomukhasyāsīd abhiprāyaḥ palāyitum //
BKŚS, 24, 47.2 yat satyam aham apy āsam adbhutaśrutivismitaḥ //
BKŚS, 24, 52.1 tatas tam uktavān asmi śrūyatām yadi na śrutam /
BKŚS, 24, 56.1 mama tv āsīd asaṃdigdhaṃ sarvam atropapadyate /
BKŚS, 25, 13.1 tatas tam uktavān asmi saṃbhāvitaguṇasya te /
BKŚS, 25, 14.1 athānenoktam astīti katham ity udite mayā /
BKŚS, 25, 27.1 athavā na viśeṣo 'sti sūkṣmo 'pi mama gomukhāt /
BKŚS, 25, 34.1 tayoktaṃ śrūyatām asti vidvān rājagṛhe vaṇik /
BKŚS, 25, 46.2 āsīcchrutadharā nāma śramaṇā karuṇāvatī //
BKŚS, 25, 60.1 yac cāsmi na mṛtā sadyaḥ śrutvā gomukhavaiśasam /
BKŚS, 25, 61.1 āsīc ca mama jīvantī jīvitasya mahat phalam /
BKŚS, 25, 62.1 api cāparam apy asti jīvitālambanaṃ mama /
BKŚS, 25, 64.1 mama tv āsīd yathāheyaṃ sarvaṃ tad upapadyate /
BKŚS, 25, 72.1 tena santīha yāvantaḥ priyasarvajñaśāsanāḥ /
BKŚS, 25, 79.1 atha saṃghaṭṭayan dantān uktavān asmi tāṃ śanaiḥ /
BKŚS, 25, 87.1 mama tv āsīd iyaṃ cintā satyam āhuś cikitsakāḥ /
BKŚS, 25, 91.1 tatas tām uktavān asmi dhik tvāṃ niṣkaruṇāśayām /
BKŚS, 25, 102.1 pravrajyāyāṃ punar yasyāḥ kāntir yāsīd akṛtrimā /
BKŚS, 25, 103.1 āsīc ca mama duḥśliṣṭaṃ kāntarūpavirūpayoḥ /
BKŚS, 25, 107.1 tatas tām uktavān asmi sakhyāḥ kiṃ kāryam āśiṣā /
BKŚS, 25, 107.2 sarāgaiva satī yā tvaṃ vītarāgagatiṃ gatā //
BKŚS, 25, 108.2 kṣīṇaduḥsahaduḥkhatvān mokṣaṃ prāptāsi sarvathā //
BKŚS, 26, 4.1 āsīc ca mama yoṣaiṣā yatas tuṅgapayodharā /
BKŚS, 26, 13.2 tathājñāpitavān asmi gomukhaṃ rūkṣayā girā //
BKŚS, 26, 15.2 tyājitāḥ stha yayā sadyaś cetasaḥ sthiratām iti //
BKŚS, 26, 21.1 tena yuṣmadvidhaiḥ prājñair na vācyaṃ sad apīdṛśam /
BKŚS, 26, 27.2 tarantīṃ dṛṣṭavān asmi sopādhyāyaḥ śilām iti //
BKŚS, 26, 33.1 āsīc cāsya dhig etāṃ me ninditāṃ satyavāditām /
BKŚS, 27, 11.2 vitarkya kṣaṇam āsīn me saṃdehacchedanī matiḥ //
BKŚS, 27, 19.2 saptamyāṃ dṛṣṭavān asmi mahāsthānaṃ mahīpateḥ //
BKŚS, 27, 28.1 asyāsīt kāliyo nāma śreṣṭhī prāṇapriyaḥ suhṛt /
BKŚS, 27, 34.2 lālitaḥ pālitaś cāsaṃ śikṣitaś cākhilāḥ kalāḥ //
BKŚS, 27, 35.2 cyāvayitvā divaṃ nīto na hi nāśo 'sti karmaṇām //
BKŚS, 27, 58.1 āsīc ca mama lokoktir iyaṃ mayy eva saṃprati /
BKŚS, 27, 59.2 priyadarśanayā cāsmi saha kṣiptaśacīpatiḥ //
BKŚS, 27, 60.2 mahāvyasanasaṃkīrṇa ivāsīn me mahotsavaḥ //
BKŚS, 27, 61.1 āsīc ca me vilakṣasya vilakṣaṃ gomukhaṃ balāt /
BKŚS, 27, 70.1 asty ahaṃ bhartsitaḥ kruddhair yuṣmābhiḥ svagṛhaṃ gataḥ /
BKŚS, 27, 76.1 āsīt sumanasaḥ kāpi priyā vidyādharī sakhī /
BKŚS, 27, 79.1 asyās tv āsīd aputrāyā draviṇasyātibhūriṇaḥ /
BKŚS, 27, 80.1 uktā cāsmi purā sakhyā vyasane māṃ smarer iti /
BKŚS, 27, 91.2 sarūpaḥ savayāś cānyo nāsti yac cakravartinaḥ //
BKŚS, 27, 95.2 yasmān niścitavān asmi trayaṃ maraṇakāraṇam //
BKŚS, 27, 98.1 na cāsti durghaṭasyāsya ghaṭane mama kauśalam /
BKŚS, 27, 98.2 tasmān maraṇam evāstu dhik prāṇān duḥsthitān iti //
BKŚS, 27, 108.1 mama tv āsīn mahātmānaḥ ke 'nye yuṣmaj jagattraye /
BKŚS, 28, 2.1 tāṃś ca bhāṣitavān asmi sarvavṛttāntakovidaḥ /
BKŚS, 28, 4.1 mama tv āsīn na haṃsānāṃ nūpurāṇām ayaṃ dhvaniḥ /
BKŚS, 28, 21.2 athavā saṃkaṭāt trātā mamāsty eva bhavān iti //
BKŚS, 28, 25.2 asti cet kṣānta evāsau tathāpy ākhyāyatām iti //
BKŚS, 28, 33.1 iti śrutvedam āsīn me ko 'nyaḥ paribhavaḥ paraḥ /
BKŚS, 28, 37.1 tatas tadvacanān nyāyyād anujñātā satī mayā /
BKŚS, 28, 43.2 sopāne dṛṣṭavān asmi śrāmyantīṃ priyadarśanām //
BKŚS, 28, 48.1 bahu śrotavyam atrāsti krameṇa śrūyatām iti /
BKŚS, 28, 49.1 asty ahaṃ yuṣmadādeśād gatā kanyāvarodhanam /
BKŚS, 28, 57.1 mama tv āsīd aho śaktir dohadasya varīyasī /
BKŚS, 28, 69.1 mayoktaṃ sarvam asty etat kiṃtu tau divyacakṣuṣau /
BKŚS, 28, 76.1 aho sakhe salajjāsi bālikā kulapālikā /
BKŚS, 28, 88.2 satsv apy anyeṣu sūtreṣu tatredaṃ cintitaṃ tayā //
BKŚS, 28, 96.1 tayoktaṃ dhig dhig astv eṣāṃ ratnalakṣaṇakāriṇām /
BKŚS, 28, 98.1 mama tv āsīd iyaṃ cintā kiṃ mamopāyacintayā /
BKŚS, 28, 99.2 yathā tāḥ prāptavān asmi tathā rājasutām iti //
BKŚS, 28, 106.1 atha tāṃ dṛṣṭavān asmi prasthāpya priyadarśanām /
BKŚS, 28, 107.1 āstāṃ ca mama tāṃ dṛṣṭvā kṣaṇaṃ mānasacakṣuṣī /
Daśakumāracarita
DKCar, 1, 1, 2.1 asti samastanagarīnikaṣāyamāṇā śaśvadagaṇyapaṇyavistāritamaṇigaṇādivastujātavyākhyātaratnākaramāhātmyā magadhadeśaśekharībhūtā puṣpapurī nāma nagarī //
DKCar, 1, 1, 55.1 tatra prakhyātayoretayorasaṅkhye saṃkhye vartamāne suhṛtsāhāyyakaṃ kurvāṇo nijabale sati videhe videheśvaraḥ prahāravarmā jayavatā ripuṇābhigṛhya kāruṇyena puṇyena visṛṣṭo hatāvaśeṣeṇa śūnyena sainyena saha svapuragamanamakarot //
DKCar, 1, 1, 62.1 tebhyo dattāśīrahaṃ bālakamaṅgīkṛtya śiśirodakādinopacāreṇāśvāsya niḥśaṅkaṃ bhavadaṅkaṃ samānītavānasmi /
DKCar, 1, 1, 68.1 vṛddhayāpyabhāṣi munivara kālayavananāmni dvīpe kālagupto nāma dhanāḍhyo vaiśyavaraḥ kaścidasti /
DKCar, 1, 1, 72.3 latāgṛhānnirgato 'hamapi tejaḥpuñjaṃ bālakaṃ śanair avanīruhād avatārya vanāntare vanitām anviṣyāvilokyainam ānīya gurave nivedya tannideśena bhavannikaṭam ānītavān asmīti //
DKCar, 1, 1, 74.3 yakṣeśvarānumatyā madātmajametaṃ bhavattanūjasyāmbhonidhivalayaveṣṭitakṣoṇīmaṇḍaleśvarasya bhāvino viśuddhayaśonidhe rājavāhanasya paricaryākaraṇāyānītavatyasmi /
DKCar, 1, 1, 77.6 garalasyoddīpanatayā mayi mṛtāyāmaraṇye kaścana śaraṇyo nāstīti mayā śocyate iti //
DKCar, 1, 2, 11.2 deva bhavate vijñāpanīyaṃ rahasyaṃ kiṃcid asti /
DKCar, 1, 2, 20.3 mahābhāgyatayākāṇḍa evāsya pādamūlaṃ gatavānasmi /
DKCar, 1, 3, 11.2 tato yauvarājyābhiṣikto 'ham anudinam ārādhitamahīpālacitto vāmalocanayānayā saha nānāvidhaṃ saukhyam anubhavan bhavadvirahavedanāśalyasulabhavaikalyahṛdayaḥ siddhādeśena suhṛjjanāvalokanaphalaṃ pradeśaṃ mahākālanivāsinaḥ parameśvarasyārādhanāyādya patnīsametaḥ samāgato 'smi /
DKCar, 1, 4, 5.1 tanniśamya manoviditajanakabhāvaṃ tamavādiṣam tāta bhavate vijñāpanīyāni bahūni santi /
DKCar, 1, 4, 7.2 mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartum udyuktāsīd iti //
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 1, 5, 13.1 so 'pi rājahaṃsaḥ śāmbamaśapat mahīpāla yadasminnambujakhaṇḍe 'nuṣṭhānaparāyaṇatayā paramānandena tiṣṭhantaṃ naiṣṭhikaṃ māmakāraṇaṃ rājyagarveṇāvamānitavān asi tadetatpāpmanā ramaṇīvirahasantāpamanubhava iti /
DKCar, 1, 5, 17.6 yadasminnantaḥpraviśati śuṣyati pārāvāraḥ sati nirgate tadaiva vardhate /
DKCar, 1, 5, 23.3 sa ca vidyeśvaranāmadheyo 'hamaindrajālikavidyākovido vividhadeśeṣu rājamanorañjanāya bhramannujjayinīmadyāgato 'smi iti śaśaṃsa /
DKCar, 1, 5, 23.6 suhṛdāmakathyaṃ ca kimasti kelivane 'sminvasantamahotsavāyāgatāyā mālavendrasutāyā rājanandanasyāsya cākasmikadarśane 'nyonyānuragātirekaḥ samajāyata /
DKCar, 1, 5, 23.8 vidyeśvaro lajjābhirāmaṃ rājakumāramukhamabhivīkṣya viracitamandahāso vyājahāra deva bhavadanucare mayi tiṣṭhati tava kāryamasādhyaṃ kimasti /
DKCar, 1, 5, 25.5 kriyāvasāne sati indrajālapuruṣāḥ sarve gacchantu bhavantaḥ iti dvijanmanoccairucyamāne sarve māyāmānavā yathāyathamantarbhāvaṃ gatāḥ /
DKCar, 2, 1, 6.1 athavāstyevāsyāpijanasya kvacitprabhutvam //
DKCar, 2, 1, 12.1 atha tasya rājakumārasya kamalamūḍhaśaśikiraṇarajjudāmanigṛhītamiva rajataśṛṅkhalopagūḍhaṃ caraṇayugalamāsīt //
DKCar, 2, 1, 32.1 kṛtakautukamaṅgale ca tasminn ekapiṅgācalāt pratinivṛttyaiṇajaṅgho nāma jaṅghākarikaḥ prabhavato darpasārasya pratisaṃdeśamāvedayat ayi mūḍha kimasti kanyāntaḥpuradūṣake 'pi kaścit kṛpāvasāraḥ //
DKCar, 2, 1, 43.1 ahamasmi somaraśmisaṃbhavā suratamañjarī nāma surasundarī //
DKCar, 2, 1, 45.1 pātitaśca kopitena ko'pi tena mayi śāpaḥ pāpe bhajasva lohajātimajātacaitanyā satī iti //
DKCar, 2, 1, 48.1 ātmasātkṛtā ca tenāhamāsam //
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
DKCar, 2, 2, 5.1 athāsāvuṣṇamāyataṃ ca niḥśvasyāśaṃsata āsīttādṛśo munirasminnāśrame //
DKCar, 2, 2, 15.1 satyāmapi prītau na māturmātṛkāyā vā śāsanātivṛttiḥ //
DKCar, 2, 2, 23.1 tadaśakyārambhāduparamya māturmate vartasva iti sānukampam abhihitā yadiha bhagavatpādamūlamaśaraṇam śaraṇamastu mama kṛpaṇāyā hiraṇyaretā deva eva ity udamanāyata //
DKCar, 2, 2, 25.1 pratīkṣasva kānicid dināni yāvadiyaṃ sukumārā sukhopabhogasamucitā satyaraṇyavāsavyasanenodvejitā bhūyobhūyaścāsmābhirvibodhyamānā prakṛtāveva sthāsyatīti //
DKCar, 2, 2, 58.1 atha sā sasmitam avādīt bhagavan yayādya rājakule mattaḥ parājayo 'bhyupetas tasyāś ca mama ca kasmiṃścitsaṃgharṣe marīcim āvarjitavatīva ślāghase iti tayāsmyahamadhikṣiptā //
DKCar, 2, 2, 60.1 siddhārthā cāsmi tvatprasādāt iti //
DKCar, 2, 2, 76.1 vairūpyānmama nirūpaka iti prasiddhirāsīt //
DKCar, 2, 2, 82.1 ahameva kilāmuṣyāḥ smaronmādaheturāsam //
DKCar, 2, 2, 87.1 ahamasmi dvijātiḥ //
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
DKCar, 2, 2, 94.1 santyupāyāstādṛśāḥ ityāśvāsya tamanutthito 'ham //
DKCar, 2, 2, 106.1 yanmūlaśca me durodarāvatāraḥ sa me vimardako nāma viśvāsyataraṃ dvitīyaṃ hṛdayamāsīt //
DKCar, 2, 2, 110.1 kāsi vāsu kva yāsīti sadayamuktā trāsagadgadam agādīt ārya puryasyām aryavaryaḥ kuberadattanāmā vasati //
DKCar, 2, 2, 111.1 asmyahaṃ tasya kanyā //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 2, 119.1 astyayamasidvitīyo me bāhuḥ api tu mṛdurayamupāyastvadapekṣayā cintitaḥ //
DKCar, 2, 2, 128.1 utthitaścāhamudārakāya tāṃ nītvābravam ahamasmi ko'pi taskaraḥ //
DKCar, 2, 2, 145.1 atha mayoktam astyetat //
DKCar, 2, 2, 163.1 so 'haṃ mūlaharatvametyārthivargādasmyavajñātaḥ //
DKCar, 2, 2, 166.1 sa punarevaṃ kṛpālur anvagrahīt tāta mūḍho 'si //
DKCar, 2, 2, 169.1 santyupāyā dhanārjanasya bahavaḥ naiko 'pi chinnakaṇṭhapratisaṃdhānapūrvasya prāṇalābhasya //
DKCar, 2, 2, 171.1 so 'smyahaṃ mantrasiddhaḥ //
DKCar, 2, 2, 183.1 rājā ca niyatamevaṃ vakṣyati bhadra prīto 'smi //
DKCar, 2, 2, 200.1 taddṛṣṭivibhramotpalavanasaccāpāśrayaśca pañcaśaro bhāvarasānāṃ sāmagryātsamuditabala iva māmatimātramavyathayat //
DKCar, 2, 2, 210.1 tacca muhuḥ pratiṣidhyākṛtārthā tadbhaginī kāmamañjarīmātā ca mādhavasenā rājānamaśrukaṇṭhyau vyajijñapatām deva yuṣmaddāsī rāgamañjarī rūpānurūpaśīlaśilpakauśalā pūrayiṣyati manorathān ityāsīd asmākam atimahatyāśā sādya mūlacchinnā //
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
DKCar, 2, 2, 230.1 sa cārthapatimāhūyopahvare pṛṣṭavān aṅga kimasti kaścidvimardako nāmātrabhavataḥ iti //
DKCar, 2, 2, 231.1 tena ca mūḍhātmanā asti deva paraṃ mitram //
DKCar, 2, 2, 233.1 bāḍhamasmi śaktaḥ iti nirgatya svagṛhe veśavāṭe dyūtasabhāyāmāpaṇe ca nipuṇamanviṣyannopalabdhavān //
DKCar, 2, 2, 240.1 atha matprayukto dhanamitraḥ pārthivaṃ mitho vyajñāpayat deva yeyaṃ gaṇikā kāmamañjarī lobhotkarṣāllobhamañjarīti lokāvakrośapātramāsīt sādya musalolūkhalānyapi nirapekṣaṃ tyajati //
DKCar, 2, 2, 244.1 ato 'muṣyāmasti me śaṅkā iti //
DKCar, 2, 2, 248.1 bhūyobhūyaśca nirbaddhayā tvayā niyatamasmi tadāgatitvenāham apadeśyaḥ //
DKCar, 2, 2, 255.1 tayā tajjananyā cāśrūṇi visṛjyoktam astyevaitadasmadbāliśyān nirbhinnaprāyaṃ rahasyam //
DKCar, 2, 2, 265.1 yadi kupito 'si hṛtasarvasvo nirvāsanīyaḥ pāpa eṣaḥ iti //
DKCar, 2, 2, 284.1 māṃ ca kadācidanarthāditastārayiṣyatīti kamapyupāyamātmanaiva nirṇīya śṛgālikām agādiṣam apehi jaratike yā tāmarthalubdhāṃ dagdhagaṇikāṃ rāgamañjarikām ajinaratnamattena śatruṇā me mitrachadmanā dhanamitreṇa saṃgamitavatī sā hatāsi //
DKCar, 2, 2, 288.1 astu sa kāmaṃ tvatkalatrābhimarśī vairāspadaṃ dhanamitraḥ //
DKCar, 2, 2, 298.1 tenaiva krameṇa vartamāne sāntvanatarjanaprāye pratidinamanuyogavyatikare 'nuguṇānnapānalābhāt katipayair evāhobhir viropitavraṇaḥ prakṛtistho 'hamāsam //
DKCar, 2, 2, 313.1 aharahaśca navanavāni prābhṛtānyupaharantī kathāścitrāścittahāriṇīḥ kathayantī tasyāḥ paraṃ prasādapātramāsam //
DKCar, 2, 2, 331.1 asti kaścittaskaraḥ khananakarmaṇi sagarasutānāmivānyatamaḥ sa cellabdhaḥ kṣaṇenaitatkarma sādhayiṣyatīti //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 350.1 acintayaṃ ca alamasmi javenāpasartumanāmṛṣṭa evaibhiḥ //
DKCar, 2, 2, 352.1 tadidamatra prāptarūpam iti tān eva capalamabhipatya svapṛṣṭhasamarpitakūrparaḥ parāṅmukhaḥ sthitvā bhadrāḥ yadyaham asmi taskaraḥ badhnīta mām //
DKCar, 2, 2, 367.1 atha bhagavantaṃ marīciṃ veśakṛcchrād utthāya punaḥ pratitaptatapaḥprabhāvapratyāpannadivyacakṣuṣam upasaṃgamya tenāsmyevaṃbhūtatvaddarśanam avagamitaḥ //
DKCar, 2, 2, 380.1 asminneva kṣaṇe tavāsmi navāmbuvāhastanitagambhīreṇa svareṇānugṛhītaḥ iti //
DKCar, 2, 2, 381.1 śrutvā ca smitvā ca devo 'pi rājavāhanaḥ kathamasi kārkaśyena karṇīsutamapyatikrāntaḥ ityabhidhāya punaravekṣyopahāravarmāṇam ācakṣva tavedānīmavasaraḥ ityabhāṣata //
DKCar, 2, 3, 1.1 eṣo 'smi paryaṭannekadā gato videheṣu //
DKCar, 2, 3, 4.1 kimetadamba kathaya kāraṇam iti pṛṣṭā sakaruṇamācaṣṭa jaivātṛka nanu śrūyate patirasyā mithilāyāḥ prahāravarmā nāmāsīt //
DKCar, 2, 3, 5.1 tasya khalu magadharājo rājahaṃsaḥ paraṃ mitramāsīt //
DKCar, 2, 3, 24.1 tayośca satorna dāyādā narendrasya prasahyakāriṇo bhaveyuḥ iti pramanyur abhiruroda //
DKCar, 2, 3, 26.1 nanvasti kaścinmunistvayā tadavasthayā putrābhyupapādanārthaṃ yācitastena sa labdho vardhitaśca //
DKCar, 2, 3, 29.1 so 'hamasmi //
DKCar, 2, 3, 42.1 pratyahaṃ ca yadyatra vṛttaṃ tadasmi tvayaiva bodhyaḥ maduktā punariyamudarkasvāduno 'smatkarmaṇaḥ prasādhanāya chāyevānapāyinī kalpasundarīmanuvartatām iti //
DKCar, 2, 3, 48.1 nanvasti kaścidīdṛśākāraḥ pumān iti //
DKCar, 2, 3, 49.1 pratibrūhyenām yadi syāttataḥ kim iti //
DKCar, 2, 3, 50.1 tasya yaduttaraṃ sā dāsyati tadahamasmi pratibodhanīyaḥ iti //
DKCar, 2, 3, 60.1 atha tu yadyevaṃrūpo rūpānurūpaśilpaśīlavidyājñānakauśalo yuvā mahākulīnaśca kaścitsaṃnihitaḥ syāt sa kiṃ lapsyate iti //
DKCar, 2, 3, 64.1 bhūyo 'pi mayā dṛḍhatarīkartum upanyastam asti ko'pi rājasūnurnigūḍhaṃ caran //
DKCar, 2, 3, 65.1 amuṣya vasantotsave saha sakhībhir nagaropavanavihāriṇī ratiriva vigrahiṇī yadṛcchayā darśanapathaṃ gatāsi //
DKCar, 2, 3, 67.1 mayā ca vām anyonyānurūpair anyadurlabhair ākārādibhir guṇātiśayaiśca preryamāṇayā tadracitaireva kusumaśekharasraganulepanādibhiś ciramupāsitāsi //
DKCar, 2, 3, 74.1 mama tātasya rājñā prahāravarmaṇā saha mahatī prītirāsīt //
DKCar, 2, 3, 75.1 mātuśca me mānavatyāḥ priyavayasyā devī priyaṃvadāsīt //
DKCar, 2, 3, 86.1 asti cāyamartharāśiḥ //
DKCar, 2, 3, 97.1 yatastvamasi madaṃśaḥ //
DKCar, 2, 3, 114.1 praviśya caikapārśve phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham avanipatitāruṇāśokalatāmayam abhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya prāvikṣam tatra cāsītsvāstīrṇaṃ kusumaśayanam suratopakaraṇavastugarbhāścabhṛṅgārakaḥ //
DKCar, 2, 3, 117.1 śrutvaiva saṃketagṛhānnirgatya raktāśokaskandhapārśvavyavahitāṅgayaṣṭiḥ sthito 'smi //
DKCar, 2, 3, 119.1 vyasṛjacca mattarājahaṃsavikaṇṭharāgavalgugadgadāṃ giram vyaktamasmi vipralabdhā //
DKCar, 2, 3, 120.1 nāstyupāyaḥ prāṇitum //
DKCar, 2, 3, 139.1 brūhi bhūyaḥ yadyevam asti kāpi tāpasī deśāntarabhramaṇalabdhaprāgalbhyā mama ca mātṛbhūtā //
DKCar, 2, 3, 140.1 tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ //
DKCar, 2, 3, 147.1 tvaṃ punaḥ pragāḍhāyāṃ pradoṣavelāyām ālapiṣyasi karṇe kṛtanarmasmitā vikaṭavarmāṇam dhūrto 'si tvamakṛtajñaśca //
DKCar, 2, 3, 161.1 yadyevaṃ bhāvi nānyadataḥ paramasti kiṃcid adbhutam //
DKCar, 2, 3, 189.1 so 'bravīt asti baddho matpituḥ kanīyānbhrātā prahāravarmā //
DKCar, 2, 3, 205.1 na hyasti pitṛvadhātparaṃ pātakam iti //
DKCar, 2, 3, 208.1 nagaravṛddhāvapy avalāpiṣam alpīyasā mūlyena mahārhaṃ vastu māstu me labhyaṃ dharmarakṣāyai tadanuguṇenaiva mūlyenādaḥ krīyatām iti //
DKCar, 2, 4, 5.0 asti cenmamāpi ko 'pi sāhāyyadānāvakāśas tam enam abhyupetyetyapṛccham bhadra saṃnāho 'yaṃ sāhasamavagamayati //
DKCar, 2, 4, 8.0 kvacitkaravīratale mayā saha niṣaṇṇaḥ kathām akārṣīt mahābhāga so 'hamasmi pūrveṣu kāmacaraḥ pūrṇabhadro nāma gṛhapatiputraḥ //
DKCar, 2, 4, 9.0 prayatnasaṃvardhito 'pi pitrā daivacchandānuvartī cauryavṛttirāsam //
DKCar, 2, 4, 15.0 atha mayopetya sarabhasamākruṣṭo ruṣṭaśca yantā hanta mṛto 'si kuñjarāpasada iti niśitena vāraṇena vāraṇaṃ muhurmuhurabhighnanniryāṇabhāge kathamapi madabhimukhamakarot //
DKCar, 2, 4, 22.0 tadviramya karmaṇo 'smānmalīmasātkimalamasi pratipadyāsmānāryavṛttyā vartitum iti //
DKCar, 2, 4, 23.0 yathājñāpito 'smi iti vijñāpito 'yaṃ mayā mitravanmayyavartiṣṭa //
DKCar, 2, 4, 24.0 pṛṣṭaśca mayaikadā rahasi jātaviśrambheṇābhāṣata svacaritam āsītkusumapure rājño ripuñjayasya mantrī dharmapālo nāma viśrutadhīḥ śrutaṛṣiḥ //
DKCar, 2, 4, 26.0 tasyāsmi dvaimāturaḥ kanīyān bhrātāham //
DKCar, 2, 4, 30.0 atha channaṃ ca viharatā kumārīpure sā mayāsīdāpannasattvā //
DKCar, 2, 4, 37.0 sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā kāsi vāsu kuto 'syāgatā kasya hetorasya me prasīdasi iti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat ārya nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma //
DKCar, 2, 4, 37.0 sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā kāsi vāsu kuto 'syāgatā kasya hetorasya me prasīdasi iti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat ārya nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma //
DKCar, 2, 4, 37.0 sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā kāsi vāsu kuto 'syāgatā kasya hetorasya me prasīdasi iti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat ārya nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma //
DKCar, 2, 4, 52.0 evamanekamṛtyumukhaparibhraṣṭaṃ daivānmayopalabdhaṃ tamekapiṅgādeśādvane tapasyato rājahaṃsasya devyai vasumatyai tatsutasya bhāvicakravartino rājavāhanasya paricaryārthaṃ samarpya gurubhirabhyanujñātā kṛtāntayogātkṛtāntamukhabhraṣṭasya te pādapadmaśuśrūṣārthamāgatāsmi iti //
DKCar, 2, 4, 56.0 tatas tacchirobhāgavartinīm ādāyāsiyaṣṭiṃ prabodhyainaṃ prasphurantamabravam ahamasmi bhavajjāmātā //
DKCar, 2, 4, 65.0 punaḥ prasupte rājani prāhartumadyutāsir āsīt //
DKCar, 2, 4, 82.0 yastasya suto yakṣakanyayā devasya rājavāhanasya pādaśuśrūṣārthaṃ devyā vasumatyā hastanyāsaḥ kṛtaḥ so 'hamasmi //
DKCar, 2, 4, 102.0 punaranyo 'pi yadi syādanyāyavṛttis tamapyevameva yathārheṇa daṇḍena yojayiṣyati devaḥ iti //
DKCar, 2, 4, 111.0 na me 'nayāsti cintayā phalam //
DKCar, 2, 4, 118.0 hṛṣṭatamā patyuḥ pādayoḥ paryaśrumukhī praṇipatya māṃ ca muhurmuhuḥ prasnutastanī pariṣvajya saharṣabāṣpagadgadamagadat putra yo 'si jātamātraḥ pāpayā mayā parityaktaḥ sa kimarthamevaṃ māmatinirghṛṇāmanugṛhṇāsi //
DKCar, 2, 4, 128.0 upakṛtāś ca mayātibahavaḥ santi sāmantāḥ //
DKCar, 2, 4, 130.0 subhaṭānāṃ cānekasahasramastyeva sasuhṛtputradāram //
DKCar, 2, 4, 133.0 ko doṣaḥ tathāstu iti tātasya matamanvamaṃsi //
DKCar, 2, 4, 141.0 kimasi devakumāro danujayuddhatṛṣṇayā rasātalaṃ vivikṣuḥ //
DKCar, 2, 4, 142.0 ājñāpaya ko 'si //
DKCar, 2, 4, 143.0 kasya hetorāgato 'si iti //
DKCar, 2, 4, 145.0 ahamasmi dvijātivṛṣātkāmapālāddevyāṃ kāntimatyām utpanno 'rthapālo nāma //
DKCar, 2, 4, 146.0 satyarthe nijagṛhānnṛpagṛhaṃ suraṅgayopasarannihāntare vo dṛṣṭavān //
DKCar, 2, 4, 147.0 kathayata kāḥ stha yūyam //
DKCar, 2, 4, 159.0 astyatra bhogyavastu varṣaśatenopabhogenāpyakṣayyam iti //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 5, 14.1 bhāgyamatra parīkṣiṣye iti spaṣṭāspṛṣṭameva kimapyāviddharāgasādhvasaṃ lakṣasuptaḥ sthito 'smi //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
DKCar, 2, 5, 27.1 atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyāmutsavasamājamanubhūya bandhujanaṃ ca sthānasthānebhyaḥ saṃnipātitamabhisamīkṣya muktaśāpā patyuḥ pārśvamabhisarāmīti prasthitāyāmeva mayi tvamatrābhyupetya pratipanno 'smi śaraṇamihatyāṃ devatām iti prasupto 'si //
DKCar, 2, 5, 27.1 atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyāmutsavasamājamanubhūya bandhujanaṃ ca sthānasthānebhyaḥ saṃnipātitamabhisamīkṣya muktaśāpā patyuḥ pārśvamabhisarāmīti prasthitāyāmeva mayi tvamatrābhyupetya pratipanno 'smi śaraṇamihatyāṃ devatām iti prasupto 'si //
DKCar, 2, 5, 28.1 evaṃ śāpaduḥkhāviṣṭayā tu mayā tadā na tattvataḥ paricchinno bhavān api tu śaraṇāgatastvaviralapramādāyām asyāṃ mahāṭavyāmayuktaṃ parityajya gantumiti mayā tvamapi svapan evāsi nītaḥ //
DKCar, 2, 5, 43.1 eṣā cāhaṃ pituste pādamūlaṃ pratyupasarpeyam iti prāñjaliṃ māṃ bhūyobhūyaḥ pariṣvajya śirasyupāghrāya kapolayoś cumbitvā snehavihvalāgatāsīt //
DKCar, 2, 5, 45.1 mārge ca mahati nigame naigamānāṃ tāmracūḍayuddhakolāhalo mahānāsīt //
DKCar, 2, 5, 53.1 so 'pi viṭaḥ svavāṭakukkuṭavijayahṛṣṭaḥ mayi vayoviruddhaṃ sakhyamupetya tadahareva svagṛhe snānabhojanādi kārayitvottaredyuḥ śrāvastīṃ prati yāntaṃ māmanugamya smartavyo 'smi satyarthe iti mitravadvisṛjya pratyayāsīt //
DKCar, 2, 5, 53.1 so 'pi viṭaḥ svavāṭakukkuṭavijayahṛṣṭaḥ mayi vayoviruddhaṃ sakhyamupetya tadahareva svagṛhe snānabhojanādi kārayitvottaredyuḥ śrāvastīṃ prati yāntaṃ māmanugamya smartavyo 'smi satyarthe iti mitravadvisṛjya pratyayāsīt //
DKCar, 2, 5, 54.1 ahaṃ ca gatvā śrāvastīmadhvaśrānto bāhyodyāne latāmaṇḍape śayito 'smi //
DKCar, 2, 5, 59.1 nanūpaveṣṭavyam ityabhihitā sā sasmitam anugṛhītāsmi iti nyaṣīdat //
DKCar, 2, 5, 61.1 kathāsaṃśritā ca sā deśātithirasi //
DKCar, 2, 5, 64.1 ahaṃ ca ayi mugdhe naiṣa doṣaḥ guṇa eva iti tadanumārgagāmī tadgṛhagato rājārheṇa snānabhojanādinopacaritaḥ sukhaṃ niṣaṇṇo rahasi paryapṛcchaye mahābhāga digantarāṇi bhramatā kaccidasti kiṃcid adbhutaṃ bhavatopalabdham iti //
DKCar, 2, 5, 68.1 yasyāmasahyamadanajvaravyathitonmāditā satī sakhīnirbandhapṛṣṭavikriyānimittā cāturyeṇaitadrūpanirmāṇenaiva samarthamuttaraṃ dattavatī //
DKCar, 2, 5, 78.1 sasaṃbhramaṃ so 'pi viśramayya tathaiva snānabhojanādi kārayitvā rahasyapṛccham ārya kasya hetoracireṇaivapratyāgato 'si //
DKCar, 2, 5, 79.1 pratyavādiṣam enam sthāna evāhamāryeṇāsmi pṛṣṭaḥ //
DKCar, 2, 5, 81.1 asti hi śrāvastī nāma nagarī //
DKCar, 2, 5, 85.1 tacchalyoddharaṇākṣamaśca dhanvantarisadṛśastvadṛte netaro 'sti vaidya iti pratyāgato 'smi //
DKCar, 2, 5, 85.1 tacchalyoddharaṇākṣamaśca dhanvantarisadṛśastvadṛte netaro 'sti vaidya iti pratyāgato 'smi //
DKCar, 2, 5, 96.1 durabhirakṣatayā tu duhitṝṇāṃ muktaśaiśavānām viśeṣataś cāmātṛkāṇām iha devaṃ mātṛpitṛsthānīyaṃ prajānām āpannaśaraṇam āgato 'smi //
DKCar, 2, 5, 115.1 āsīcca mama samīhitānāmahīnakālasiddhiḥ //
DKCar, 2, 6, 9.1 sa cotsavaḥ kandukotsavanāmāstu iti //
DKCar, 2, 6, 13.1 tasyāstu sakhī candrasenā nāma dhātreyikā mama priyāsīt //
DKCar, 2, 6, 23.1 yastvamuttamāt sārthavāhād arthadāsād utpadya kośadāsa iti gurubhirabhihitanāmadheyaḥ punar madatyāsaṅgād veśadāsa iti dviṣadbhiḥ prakhyāpito 'si tasmiṃstvayyuparate yadyahaṃ jīveyaṃ nṛśaṃso veśa iti samarthayeyaṃ lokavādam //
DKCar, 2, 6, 27.1 na paryanto 'sti sthānasthāneṣu ramyāṇāṃ janapadānām //
DKCar, 2, 6, 33.1 saphalamastu yuṣmaccakṣuḥ //
DKCar, 2, 6, 56.1 ahaṃ cānaṅgavihvalaḥ svaveśma gatvā kośadāsena yatnavad atyudāraṃ snānabhojanādikam anubhāvito 'smi //
DKCar, 2, 6, 60.1 asti kiṃcid añjanam //
DKCar, 2, 6, 62.1 tayā tu smerayāsmi kathitaḥ so 'yamāryeṇājñākaro jano 'tyarthamanugṛhītaḥ yadasminn eva janmani mānuṣaṃ vapurapanīya vānarīkariṣyate //
DKCar, 2, 6, 73.1 kṣapānte ca kṛtayathocitaniyamastameva priyādarśanasubhagam udyānoddeśam upāgato 'smi //
DKCar, 2, 6, 81.1 amutrāsanyavanāḥ te māmuddhṛtya rāmeṣunāmne nāvikanāyakāya kathitavantaḥ ko 'pyayam āyasanigalabaddha eva jale labdhaḥ puruṣaḥ //
DKCar, 2, 6, 92.1 asau cāsītsa eva bhīmadhanvā //
DKCar, 2, 6, 97.1 tatra cāsīnmahāśailaḥ //
DKCar, 2, 6, 99.1 snātaśca kāṃścid amṛtasvādūn bisabhaṅgān āsvādya aṃsalagnakahlārastīravartinā kenāpi bhīmarūpeṇa brahmarākṣasenābhipatya ko 'si kutastyo 'si iti nirbhartsayatābhyadhīye //
DKCar, 2, 6, 99.1 snātaśca kāṃścid amṛtasvādūn bisabhaṅgān āsvādya aṃsalagnakahlārastīravartinā kenāpi bhīmarūpeṇa brahmarākṣasenābhipatya ko 'si kutastyo 'si iti nirbhartsayatābhyadhīye //
DKCar, 2, 6, 100.1 nirbhayena ca mayā so 'bhyadhīyata saumya so 'hamasmi dvijanmā //
DKCar, 2, 6, 105.1 athāvayorekayāryayāsītsaṃlāpa kiṃ krūraṃ strīhṛdayaṃ kiṃ gṛhiṇaḥ priyahitāya dāraguṇāḥ //
DKCar, 2, 6, 108.1 atrodāharaṇam asti trigarto nāma janapadaḥ //
DKCar, 2, 6, 109.1 tatrāsangṛhiṇastrayaḥ sphītasāradhanāḥ sodaryā dhanakadhānyakadhanyakākhyāḥ //
DKCar, 2, 6, 128.1 punar anuyukto gominīvṛttāntamākhyātavān asti draviḍeṣu kāñcī nāma nagarī //
DKCar, 2, 6, 129.1 tasyāmanekakoṭisāraḥ śreṣṭhiputraḥ śaktikumāro nāmāsīt //
DKCar, 2, 6, 130.1 so 'ṣṭādaśavarṣadeśīyaścintāmāpede nāstyadārāṇām ananuguṇadārāṇāṃ vā sukhaṃ nāma //
DKCar, 2, 6, 142.1 avimṛśyakāriṇāṃ hi niyatamanekāḥ patanty anuśayaparamparāḥ iti snigdhadṛṣṭirācaṣṭa bhadre kaccidasti kauśalaṃ śāliprasthenānena sampannam āhāram asmān abhyavahārayitum iti //
DKCar, 2, 6, 175.1 tatastenānuyukto nimbavatīvṛttam ākhyātavān asti saurāṣṭreṣu valabhī nāma nagarī //
DKCar, 2, 6, 185.1 tasyāhamasmyudāharaṇabhūtā //
DKCar, 2, 6, 191.1 iyamasmi tvannideśavartinī //
DKCar, 2, 6, 193.1 yadyevāsi nirviṇṇā tapaścara tvaṃ madadhiṣṭhitā pāralaukikāya kalyāṇāya //
DKCar, 2, 6, 194.1 nanvayamudarkaḥ prāktanasya duṣkṛtasya yadanenākāreṇedṛśena śīlena jātyā caivaṃbhūtayā samanugatā satī akasmād eva bhartṛdveṣyatāṃ gatāsi //
DKCar, 2, 6, 194.1 nanvayamudarkaḥ prāktanasya duṣkṛtasya yadanenākāreṇedṛśena śīlena jātyā caivaṃbhūtayā samanugatā satī akasmād eva bhartṛdveṣyatāṃ gatāsi //
DKCar, 2, 6, 195.1 yadi kaścidastyupāyaḥ patidrohapratikriyāyai darśayāmum matirhi te paṭīyasī iti //
DKCar, 2, 6, 198.1 astyasmatprātiveśyo vaṇigabhijanena vibhavena rājāntaraṅgabhāvena ca sarvapaurānatītya vartate //
DKCar, 2, 6, 216.1 paurāgragaṇyaścāsīt //
DKCar, 2, 6, 230.1 so 'hamabravam asti śūraseneṣu mathurā nāma nagarī //
DKCar, 2, 6, 250.1 tuṣṭāsmi tathaivamaduṣṭabhāvatayā //
DKCar, 2, 6, 278.1 vimarśena ca tasyāḥ śākinītvamaikamatyena paurāṇāmabhimatamāsīt //
DKCar, 2, 6, 293.1 avādīcca nātha tvaddarśanād upoḍharāgā tasminkandukotsave punaḥ sakhyā candrasenāya tvatkathābhireva samāśvāsitāsmi //
DKCar, 2, 6, 305.1 prītena tena jāmātā kṛto 'smi dāmalipteśvareṇa //
DKCar, 2, 7, 17.0 na cedidaṃ necchasi seyaṃ saṃnatāṅgayaṣṭir akleśārhā satyanenākṛtyakāriṇātyarthaṃ kleśitā tannayaināṃ nijanilayam //
DKCar, 2, 7, 18.0 nānyaditaḥ kiṃcid asti cittārādhanaṃ naḥ iti //
DKCar, 2, 7, 21.0 yadyasti dayā te 'tra jane ananyasādhāraṇaḥ karaṇīyaḥ sa eva caraṇārādhanakriyāyām //
DKCar, 2, 7, 22.0 yadi ca kanyāgārādhyāsane rahasyakṣaraṇād anartha āśaṅkyeta naitadasti //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 40.0 sā kā syādgatiḥ iti //
DKCar, 2, 7, 44.0 āyasyati ca narendrasārthasaṃgrahaṇena tannirākariṣyannarendro na cāsti siddhiḥ iti //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 67.0 yataste sādhīyasā saccaritenānākalitakalaṅkenārcitenātyādararacitenākṛṣṭacetasā janenānena sarastathā saṃskṛtam yatheha te 'dya siddhiḥ syāt //
DKCar, 2, 7, 72.0 sthirataranihitasnehaśṛṅkhalānigaḍitaṃ ca kanyakāhṛdayaṃ kṣaṇenaikenāsahanīyadarśanāntarāyaṃ syāt //
DKCar, 2, 7, 87.0 ahaṃ ca nirgatya nirjane niśīthe sarastīrarandhranilīnaḥ sannīṣacchidradattakarṇaḥ sthitaḥ //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
DKCar, 2, 7, 99.0 sa cāhaṃ dayitāyāḥ sakhīṃ hṛdayasthānīyāṃ śaśāṅkasenāṃ kanyakāṃ kadācit kāryāntarāgatāṃ rahasy ācakṣi kaccidayaṃ janaḥ kadācidāsīddṛṣṭaḥ iti //
DKCar, 2, 7, 100.0 atha sā harṣakāṣṭhāṃ gatena hṛdayeneṣadālakṣya daśanadīdhitilatāṃ līlālasaṃ lāsayantī lalitāñcitakaraśākhāntaritadantacchadakisalayā harṣajalakledajarjaranirañjanekṣaṇā racitāñjaliḥ nitarāṃ jāne yadi na syādaindrajālikasya jālaṃ kiṃcid etādṛśam //
DKCar, 2, 8, 4.0 tamalamasmi nāhamuddhartum //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 20.0 tena hīnaḥ satorapyāyataviśālayor locanayor andha eva janturarthadarśaneṣvasāmarthyāt ato vihāya bāhyavidyāsvabhiṣaṅgam āgamaya daṇḍanītiṃ kulavidyām //
DKCar, 2, 8, 67.0 sarvamastu sauvarṇameva homasādhanam //
DKCar, 2, 8, 68.0 evaṃ sati karma guṇavadbhavati //
DKCar, 2, 8, 84.0 santi hi te dantināṃ daśasahasrāṇi hayānāṃ lakṣatrayam anantaṃ ca pādātam //
DKCar, 2, 8, 102.0 api ca māmanarheṣu karmasu niyuṅkte madāsanamanyair avaṣṭabhyamānam anujānāti madvairiṣu viśrambhaṃ darśayati maduktasyottaraṃ na dadāti matsamānadoṣān vigarhati marmaṇi mām upahasati svamatamapi mayā varṇyamānaṃ pratikṣipati mahārhāṇi vastūni matprahitāni nābhinandati nayajñānāṃ skhalitāni matsamakṣaṃ mūrkhair udghoṣayati satyam āha cāṇakyaḥ cittajñānānuvartino 'narthā api priyāḥ syuḥ //
DKCar, 2, 8, 151.0 mama śatamasti hastinām pañcaśatāni ca te //
DKCar, 2, 8, 172.0 svamevāsyātaḥ śaraṇamedhi viśaraṇasya rājasūnoḥ ityañjalimabadhnāt //
DKCar, 2, 8, 182.0 etasminkarmaṇi matsauṣṭhavenātihṛṣṭaṃ kirātamasmi pṛṣṭavān api jānāsi māhiṣmatīvṛttāntam iti //
DKCar, 2, 8, 192.0 sa evāyamasiprahāraḥ pāpīyasastava bhavatu yadyasmi pativratā //
DKCar, 2, 8, 194.0 mṛte tu tasmiṃstasyāṃ ca nirvikārāyāṃ satyām satītyevaināṃ prakṛtayo 'nuvartiṣyante //
DKCar, 2, 8, 194.0 mṛte tu tasmiṃstasyāṃ ca nirvikārāyāṃ satyām satītyevaināṃ prakṛtayo 'nuvartiṣyante //
DKCar, 2, 8, 212.0 asti mamaikaḥ svapnaḥ sa kiṃ satyo na vā iti //
DKCar, 2, 8, 216.0 mayāpi sasmitaṃ mañjuvādinīrāgalīnadṛṣṭilīḍhadhairyeṇa evamastu iti labdhabhaikṣaḥ nālījaṅghamākārya nirgamya tataśca taṃ cānuyāntaṃ śanairapṛccham kvāsāvalpāyuḥ prathitaḥ pracaṇḍavarmā iti //
DKCar, 2, 8, 234.0 rājaputrasyāryāputra iti prabhāvahetuḥ prasiddhirāsīt //
DKCar, 2, 8, 243.0 sa yadvadiṣyati tadasmi bodhyaḥ iti //
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
DKCar, 2, 8, 255.0 ato vasantabhānuṃ parājitya vidarbhādhipateranantavarmaṇastanayaṃ bhāskaravarmāṇaṃ pitrye pade sthāpayitumalamasmi //
DKCar, 2, 8, 257.0 ahaṃ cāsya sāhāyye niyukta iti sarvatra kiṃvadantī saṃjātāsti //
DKCar, 2, 8, 266.0 bhavānyā ca mametyājñaptamasti yadekavaraṃ sarveṣāṃ kathaya //
DKCar, 2, 8, 267.0 ato mayā yuṣmābhiḥ saha maitrīm avabudhya sarvebhyo gaditam ityākarṇya te 'śmakendrāntaraṅgabhṛtyā rājasūnorbhavānīvaraṃ viditvā pūrvameva bhinnamanasa āsan //
DKCar, 2, 8, 278.0 na cedrājatanayacaraṇapraṇāmaṃ vidhāya tadīyāḥ santaḥ svasvavṛttyupabhogapūrvakaṃ nijānnijānadhikārānniḥśaṅkaṃ paripālayantaḥ sukhenāvatiṣṭhantu iti //
DKCar, 2, 8, 281.0 ekadā ca mātrā vasundharayā sahāvasthitaṃ taṃ rājānaṃ vyajijñapam mayaikasya kāryasyārambhaścikīrṣito 'sti //
DKCar, 2, 8, 287.0 yuṣmadgṛhe yaḥ sacivaratnamāryaketurasti sa īdṛgvidhānāmanekeṣāṃ rājyānāṃ dhuramudvoḍhuṃ śaktaḥ //
DKCar, 2, 9, 12.0 tavājñāpatramādāya tadānayanāya preṣyantāṃ śīghrameva sevakāḥ iti munivacanamākarṇya bhavadākāraṇāyājñāpatraṃ preṣitamasti //
Divyāvadāna
Divyāv, 1, 7.0 asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante //
Divyāv, 1, 25.0 āpannasattvāsmi saṃvṛttā //
Divyāv, 1, 28.0 jāto me syānnāvajātaḥ //
Divyāv, 1, 63.0 pitā kathayati putra tāvantaṃ me ratnajātamasti //
Divyāv, 1, 64.0 yadi tvaṃ tilataṇḍulakolakulatthanyāyena ratnāni parimokṣyase tathāpi me ratnānāṃ parikṣayo na syāt //
Divyāv, 1, 111.0 yāvat tatrāpi nāsti //
Divyāv, 1, 146.0 upasaṃkramya taṃ puruṣaṃ pṛcchati asti atra bhoḥ puruṣa pānīyamiti //
Divyāv, 1, 148.0 bhūyastena pṛṣṭaḥ astyatra nagare pānīyamiti //
Divyāv, 1, 161.0 asti kaścit tvayā dṛṣṭaḥ pretanagaraṃ praviṣṭaḥ svastikṣemābhyāṃ nirgacchan sa samprasthito yāvat tenāsau puruṣo dṛṣṭaḥ //
Divyāv, 1, 162.0 tenoktaḥ bhadramukha aho bata tvayā mamārocitaṃ syāt yathedaṃ pretanagaramiti nāhamatra praviṣṭaḥ syām //
Divyāv, 1, 162.0 tenoktaḥ bhadramukha aho bata tvayā mamārocitaṃ syāt yathedaṃ pretanagaramiti nāhamatra praviṣṭaḥ syām //
Divyāv, 1, 168.0 upasaṃkramyaivamāha bhoḥ puruṣa asti atra nagare pānīyam sa tūṣṇīṃ vyavasthitaḥ //
Divyāv, 1, 169.0 bhūyastena pṛṣṭaḥ bhoḥ puruṣa asti atra nagare pānīyam sa tūṣṇīṃ vyavasthitaḥ //
Divyāv, 1, 183.0 asti kaścit tvayā dṛṣṭaḥ śrutaḥ sa pretanagaraṃ praviśya vastikṣemābhyāṃ jīvannirgacchan sa samprasthitaḥ //
Divyāv, 1, 185.0 sa tenoktaḥ bhadramukha aho bata yadi tvayā mamārocitaṃ syād yathedaṃ pretanagaramiti naivāhamatra praviṣṭaḥ syām //
Divyāv, 1, 185.0 sa tenoktaḥ bhadramukha aho bata yadi tvayā mamārocitaṃ syād yathedaṃ pretanagaramiti naivāhamatra praviṣṭaḥ syām //
Divyāv, 1, 187.0 asti kaścit tvayā dṛṣṭaḥ śruto vā pretanagaraṃ praviśya svastikṣemābhyāṃ jīvan nirgacchan sa samprasthitaḥ //
Divyāv, 1, 192.0 svāgatam śroṇa māsi tṛṣito bubhukṣito vā sa saṃlakṣayati nūnaṃ devo 'yaṃ vā nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 1, 193.0 āha ca ārya tṛṣito 'smi bubhukṣito 'smi //
Divyāv, 1, 193.0 āha ca ārya tṛṣito 'smi bubhukṣito 'smi //
Divyāv, 1, 206.0 sa cāha ahaṃ pratyakṣadarśī kathaṃ nābhiśraddadhāsye śroṇa ahaṃ vāsavagrāmake aurabhrika āsīt //
Divyāv, 1, 229.0 śroṇa yadi na śraddadhāsyati vaktavyas tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 237.0 svāgataṃ śroṇa mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnamayaṃ devo vā nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 1, 237.0 svāgataṃ śroṇa mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnamayaṃ devo vā nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 1, 238.0 sa kathayati tṛṣito 'smi bubhukṣitaśca //
Divyāv, 1, 251.0 sa kathayati ahaṃ pratyakṣadarśī kasmānnābhiśraddadhāsye sa kathayati yadi evam ahaṃ vāsavagrāmake brāhmaṇa āsīt pāradārikaḥ //
Divyāv, 1, 279.0 mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnaṃ devīyaṃ vā nāgī vā yakṣī vā bhaviṣyati //
Divyāv, 1, 279.0 mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnaṃ devīyaṃ vā nāgī vā yakṣī vā bhaviṣyati //
Divyāv, 1, 280.0 sa kathayati ārye tṛṣito 'smi bubhukṣito 'smi //
Divyāv, 1, 280.0 sa kathayati ārye tṛṣito 'smi bubhukṣito 'smi //
Divyāv, 1, 293.0 ahaṃ pratyakṣadarśī kasmānnābhiśraddadhāsye sā kathayati ahaṃ vāsavagrāmake brāhmaṇī āsīt //
Divyāv, 1, 344.0 asti kaścid dṛṣṭaḥ paralokāt punarāgacchan bhadramukha eṣo 'hamāgataḥ //
Divyāv, 1, 346.0 bhadramukha yadi na śraddadhāsi sa tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ //
Divyāv, 1, 360.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan bhadramukha eṣo 'hamāgataḥ //
Divyāv, 1, 374.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan sa kathayati eṣo 'hamāgataḥ //
Divyāv, 1, 387.0 syādāryaḥ śroṇaḥ koṭikarṇa eva te bhaginījanaḥ saṃjānate //
Divyāv, 1, 524.0 evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām //
Divyāv, 2, 20.0 na mama pratirūpaṃ syād yadahaṃ svāminamadhyupekṣeyamiti //
Divyāv, 2, 35.0 sā kathayati svāmin yadi me parituṣṭo 'si bhavatu me tvayā sārdhaṃ samāgama iti //
Divyāv, 2, 179.0 sā kathayati tvayā iyatībhiḥ suvarṇalakṣābhirvyavahṛtam dārakāṇāṃ pūrvabhikṣikāpi nāsti pūrṇaḥ kathayati kimahaṃ jāne yuṣmākaṃ gṛhe īdṛśīyamavasthā bhaviṣyatīti //
Divyāv, 2, 197.0 tadeva nāsti yat paktavyamiti //
Divyāv, 2, 204.0 te pūrṇasya sakāśaṃ gatvā kathayanti tavāsti gośīrṣacandanam sa āha asti //
Divyāv, 2, 204.0 te pūrṇasya sakāśaṃ gatvā kathayanti tavāsti gośīrṣacandanam sa āha asti //
Divyāv, 2, 207.0 rājā saṃlakṣayati kīdṛśo 'sau rājā yasya gṛhe gośīrṣacandanaṃ nāsti //
Divyāv, 2, 215.0 rājñā pṛṣṭaḥ pūrṇa asti kiṃcid gośīrṣacandanam //
Divyāv, 2, 216.0 sa kathayati deva idamasti //
Divyāv, 2, 218.0 aparamasti deva asti //
Divyāv, 2, 218.0 aparamasti deva asti //
Divyāv, 2, 232.0 anye kathayanti kiṃ tasya kṛpaṇasyāsti yaḥ śabdāyata iti //
Divyāv, 2, 277.0 te kathayanti deva pūrṇasyāsti //
Divyāv, 2, 302.0 sa kathayati bhavantaḥ asti kaścidyuṣmābhirdṛṣṭaḥ śruto vā ṣaṭkṛtvo mahāsamudrāt saṃsiddhayānapātrāgataḥ saptamaṃ vāramavataran te kathayanti pūrṇa vayaṃ tvāmuddiśya dūrādāgatāḥ //
Divyāv, 2, 312.0 te kathayanti asti śramaṇo gautamaḥ śākyaputraḥ śākyakulātkeśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ //
Divyāv, 2, 321.0 sa kathayati yadāsmākaṃ gṛhe vārtā nāsti tadā na pravrajitaḥ //
Divyāv, 2, 328.0 nyāyopārjitaṃ te prabhūtaṃ dhanamasti eṣāṃ tu tava bhrātṝṇām anyāyopārjitam //
Divyāv, 2, 350.0 nāsti tathāgatasyaivaṃvidhaḥ prābhṛto yathā vaineyaprābhṛta iti //
Divyāv, 2, 365.0 santi pūrṇa cakṣurvijñeyāni rūpāṇīṣṭakāni kāntāni priyāṇi manaāpāni kāmopasaṃhitāni rañjanīyāni //
Divyāv, 2, 368.0 nandīsaumanasye sati sarāgo bhavati //
Divyāv, 2, 369.0 nandīsarāge sati nandīsarāgasaṃyojanaṃ bhavati //
Divyāv, 2, 371.0 santi pūrṇa śrotravijñeyāḥ śabdāḥ ghrāṇavijñeyā gandhāḥ jihvāvijñeyā rasāḥ kāyavijñeyāni spraṣṭavyāni manovijñeyā dharmā iṣṭāḥ kāntāḥ priyā manaāpāḥ kāmopasaṃhitā rañjanīyāḥ //
Divyāv, 2, 373.0 santi tu pūrṇa cakṣurvijñeyāni rūpāṇi iṣṭāni kāntāni priyāṇi manaāpāni pūrvavad yāvat śuklapakṣeṇāntike nirvāṇasyeti ucyate //
Divyāv, 2, 384.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya me evaṃ bhaviṣyati santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante vijugupsamānāḥ śastramapi ādhārayanti viṣamapi bhikṣayanti rajjvā baddhā api mriyante prapātādapi prapatantyapi //
Divyāv, 2, 456.0 kiṃ māmeva viheṭhayasi yadi mayedṛśā guṇagaṇā nādhigatāḥ syurbhrātā me tvayā nāmāvaśeṣaḥ kṛtaḥ syāt //
Divyāv, 2, 456.0 kiṃ māmeva viheṭhayasi yadi mayedṛśā guṇagaṇā nādhigatāḥ syurbhrātā me tvayā nāmāvaśeṣaḥ kṛtaḥ syāt //
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 2, 630.0 yastu asāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati duḥśīlaṃ śīlasampadi matsariṇaṃ tyāgasampadi duṣprajñaṃ prajñāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati iyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ veti //
Divyāv, 2, 654.0 prāptaṃ ca kāntaṃ padamāryakāntaṃ tīrṇā ca duḥkhārṇavapāramasmi //
Divyāv, 2, 667.0 āgatāḥ smo bhagavan āgatāḥ //
Divyāv, 3, 20.0 tatra bhagavān bhikṣūnāmantrayate sma ārohapariṇāhaṃ nimittaṃ bhikṣavo yūpasya gṛhṇīta antardhāsyatīti //
Divyāv, 3, 24.0 kiṃ tāvat vītarāgatvādāhosvit paryupāsitapūrvatvāt tadyadi tāvad vītarāgatvāt santyanye 'pi vītarāgāḥ //
Divyāv, 3, 149.0 te kathayanti asti deva madhyadeśe vāsavo nāma rājā iti //
Divyāv, 3, 196.0 anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya praṇidhānaṃ kartumārabdhaḥ anenāhaṃ bhadanta kuśalamūlena rājā syāṃ cakravartīti //
Divyāv, 4, 54.0 kiṃ manyase brāhmaṇa asti kaścittvayā āścaryādbhuto dharmo dṛṣṭas tiṣṭhantu tāvat bho gautama anye āścaryādbhutā dharmāḥ //
Divyāv, 4, 74.1 apyeva hi syādanṛtābhidhāyinī mameha jihvārjavasatyavāditā /
Divyāv, 4, 74.2 tadevametanna yathā hi brāhmaṇa tathāgato 'smītyavagantumarhasi //
Divyāv, 5, 3.2 devātidevo naradamyasārathis tīrṇo 'si pāraṃ bhavasāgarasya //
Divyāv, 5, 32.2 lakṣe praśasto 'si mahāgajendra varṇapramāṇena surūparūpa //
Divyāv, 6, 3.0 sa ca rūpayauvanaśrutamanuprāpto na mamāsti kaścit tulya ityatīva vikatthate //
Divyāv, 6, 40.0 tat ko 'sau upāyaḥ syāt yena me karmaparihāṇir na syānnāpi puṇyaparihāṇiriti //
Divyāv, 6, 40.0 tat ko 'sau upāyaḥ syāt yena me karmaparihāṇir na syānnāpi puṇyaparihāṇiriti //
Divyāv, 6, 50.0 niṣadya bhikṣūnāmantrayate sma icchatha yūyaṃ bhikṣavaḥ kāśyapasya samyaksambuddhasya śarīrasaṃghātam avikopitaṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yaṃ bhagavān bhikṣūṇāṃ kāśyapasya samyaksambuddhasyāvikopitaṃ śarīrasaṃghātamupadarśayet //
Divyāv, 6, 56.0 tatra bhagavān bhikṣūnāmantrayate sma udgṛhṇīta bhikṣavo nimittam //
Divyāv, 6, 89.2 samaṃ cittaṃ prasādyeha nāsti puṇyaviśeṣatā //
Divyāv, 7, 113.0 tataḥ kroḍamallakaḥ kathayati yadyasya rājñaḥ prabhūtamannam svāpateyamasti santyanye 'pi asmadvidhā duḥkhitakā ākāṅkṣante //
Divyāv, 7, 113.0 tataḥ kroḍamallakaḥ kathayati yadyasya rājñaḥ prabhūtamannam svāpateyamasti santyanye 'pi asmadvidhā duḥkhitakā ākāṅkṣante //
Divyāv, 7, 151.0 sa kathayati amba asti kiṃcinmṛṣṭaṃ mṛṣṭam sā kathayati putra yadeva prātidaivasikaṃ tadapyadya nāsti //
Divyāv, 7, 151.0 sa kathayati amba asti kiṃcinmṛṣṭaṃ mṛṣṭam sā kathayati putra yadeva prātidaivasikaṃ tadapyadya nāsti //
Divyāv, 8, 39.0 bhagavatā abhihitāḥ kimetadbhavantaḥ samārabdham caurāḥ kathayanti vayaṃ smo bhadanta caurā aṭavīcarāḥ //
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 8, 95.0 tacchṛṇuta bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva jambudvīpe vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati sma ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatam //
Divyāv, 8, 105.0 sā āttamanāḥ svāmina ārocayati diṣṭyā āryaputra vardhasva āpannasattvāsmi saṃvṛttā //
Divyāv, 8, 108.0 jāto me syānnāvajātaḥ //
Divyāv, 8, 112.0 kulavaṃśo me cirasthitikaḥ syāt //
Divyāv, 8, 143.0 nārhanti bhavanto muṣitum evamuktāścaurāḥ kathayanti vayaṃ smaḥ sārthavāhacaurā aṭavīcarāḥ //
Divyāv, 8, 166.0 asti khalu mahāsārthavāha asminneva jambudvīpe badaradvīpo nāma mahāpattano 'manuṣyāvacarito maheśākhyamanuṣyādhiṣṭhitaḥ //
Divyāv, 8, 167.0 santi tasmin badaradvīpe pradhānāni ratnāni sarvasattvavicitramanorathaparipūrakāṇi //
Divyāv, 8, 174.0 asti khalu mahāsārthavāha paścime digbhāge pañcāntaradvīpaśatāni samatikramya sapta mahāparvatāḥ uccāśca pragṛhītāśca sapta ca mahānadyaḥ //
Divyāv, 8, 305.0 athavā yadyapyahaṃ lokahitārthe pratipadyeyam saphalo me pariśramaḥ syāt //
Divyāv, 8, 312.0 udyāne sthitvā anyatamaṃ puruṣamāmantrayate kaścidbhoḥ puruṣa asmin rohitake mahānagare magho nāma sārthavāhaḥ parivasati sa evamāha asti bhoḥ puruṣa //
Divyāv, 8, 326.0 kāle 'smi mahāsārthavāhena jātikulagotrāgamanaprayojanaṃ pṛṣṭaḥ //
Divyāv, 8, 328.0 evamahaṃ syāt paripūrṇamanoratho nistīrṇadṛḍhapratijñaḥ sarvasattvamanorathaparipūrakaḥ //
Divyāv, 8, 408.0 samprāpto 'si badaradvīpamahāpattanaṃ manuṣyāmanuṣyānavacaritaṃ maheśākhyapuruṣādhyuṣitam //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 8, 525.0 srutvā ca punarupasaṃkramya supriyaṃ mahāsārthavāhamidamavocan parikṣīṇadhanāḥ sma iti //
Divyāv, 9, 14.0 kathaṃ meṇḍhakadāsī mahāpuṇyā sā yadaikaṃ vastu rakṣati tatsaptaguṇaṃ syāt //
Divyāv, 9, 77.0 yadyatra sopānaṃ syāt ahaṃ pradīpamādāyāvatareyamiti //
Divyāv, 10, 17.1 yeṣāṃ vo dvādaśavarṣikaṃ bhaktamasti taiḥ sthātavyam //
Divyāv, 10, 18.1 yeṣāṃ nāsti te yatheṣṭaṃ gacchantu //
Divyāv, 10, 45.1 gṛhapatiḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadi riktakāni kośakoṣṭhāgārāṇi sahadarśanānme pūrṇāni syur evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 45.1 gṛhapatiḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadi riktakāni kośakoṣṭhāgārāṇi sahadarśanānme pūrṇāni syur evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 46.1 patnī praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasyārthāya sthālīṃ paceyam sā śatenāpi paribhujyeta sahasreṇāpi na parikṣayaṃ gacchet yāvanmayā prayogo 'pratipraśrabdhaḥ ityevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 47.1 putraḥ praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena pañcaśatiko nakulakaḥ kaṭyāmuparibaddhastiṣṭhet yadi ca śataṃ vā sahasraṃ vā tato vyayaṃ kuryāt pūrṇa eva tiṣṭhet mā parikṣayaṃ gacchet evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 48.1 snuṣā praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasya gandham yojayeyam śataṃ vā gandhaṃ ghrāsyati taṃ na ca parikṣayaṃ gaccheyuryāvanmayā apratipraśrabdham evaṃvidhānāṃ dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 49.1 dāsaḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekahalasīraṃ kṛṣeyam sapta sīrāḥ kṛṣṭāḥ syuḥ evaṃvidhānāṃ dharmāṇāṃ ca lābhī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 49.1 dāsaḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekahalasīraṃ kṛṣeyam sapta sīrāḥ kṛṣṭāḥ syuḥ evaṃvidhānāṃ dharmāṇāṃ ca lābhī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 50.1 dāsī praṇidhānaṃ kartumārabdhā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekāṃ mātrāmārabheyam sapta mātrāḥ saṃpadyeran evaṃvidhānāṃ dharmāṇāṃ ca lābhinī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 11, 103.1 yadbhūyasā tu narakeṣu tiryagyonau upapannāśca santo nityaṃ śastreṇa praghātitāḥ //
Divyāv, 12, 7.1 vayaṃ sma ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 190.2 namo 'stu tasmai vigatajvarāya sarveṣu bhūteṣvanukampakāya //
Divyāv, 12, 195.1 anena satyena satyavākyena tava śarīram yathāpaurāṇaṃ syāt //
Divyāv, 12, 298.1 sthānametadvidyate yattīrthyā evaṃ vadeyuḥ nāsti śramaṇasya gautamasyottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 353.1 tāvadavabhāsitamāsa tārkikairyāvannoditavāṃstathāgataḥ /
Divyāv, 12, 386.1 dūrāpagato 'smi paratimirāpanudaśca tṛṣaṃ patati //
Divyāv, 12, 389.2 na tvaṃ naro nāpi ca nārikā tvaṃ śmaśrūṇi ca te nāsti na ca stanau tava /
Divyāv, 12, 389.3 bhinnasvaro 'si na ca cakravākaḥ evaṃ bhavān vātahato nirucyate //
Divyāv, 13, 57.1 dāsīdāsakarmakarapauruṣeyā api kecit kālagatāḥ kecinniṣpalāyitāḥ kecidanyāśrayeṇa tatraivāvasthitāḥ santaḥ svāgatasya nāmāpi na gṛhṇanti //
Divyāv, 13, 69.1 iti viditvā yattatra kiṃcit sāramasti tamādāya niṣpalāyitā //
Divyāv, 13, 75.1 so 'pi tasmādyat kiṃciccheṣāvaśeṣamasti tamādāya prakrāntaḥ //
Divyāv, 13, 84.1 paśyadhvaṃ kaścidanya āgataḥ syāditi //
Divyāv, 13, 125.1 mā asau durāgato 'trāgataḥ syāditi //
Divyāv, 13, 256.1 teṣāṃ sarvajña nātho 'si ye hi tvāṃ śaraṇaṃ gatāḥ /
Divyāv, 13, 266.1 bhagavānāha vatsa svāgata tṛpto 'si tṛpto 'smi bhagavan //
Divyāv, 13, 266.1 bhagavānāha vatsa svāgata tṛpto 'si tṛpto 'smi bhagavan //
Divyāv, 13, 273.1 bhagavān saṃlakṣayati puṣpāṇāmenaṃ preṣayāmi karmāpanayo 'sya kartavya iti viditvā svāgatamāmantrayate vatsa svāgata santi te kārṣāpaṇāḥ na santi bhagavan //
Divyāv, 13, 273.1 bhagavān saṃlakṣayati puṣpāṇāmenaṃ preṣayāmi karmāpanayo 'sya kartavya iti viditvā svāgatamāmantrayate vatsa svāgata santi te kārṣāpaṇāḥ na santi bhagavan //
Divyāv, 13, 283.2 nīlotpalairasti kāryaṃ me tathānyair nāpi paṅkajaiḥ /
Divyāv, 13, 285.2 ehyehi yadi dūto 'si tasya śāntātmano muneḥ /
Divyāv, 13, 306.2 āgato 'smi purā nātha śrutvā vākyaṃ tavottamam //
Divyāv, 13, 313.1 atra kiṃ sāmantaprāsādikamityasya yatredānīṃ durāgataprabhṛtayo 'pi kroḍamallakāḥ pravrajantīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 13, 360.1 api tu yādṛśo 'śvatīrthiko nāgaḥ īdṛśānāṃ nāgānāmikṣuveṇunaḍavadyadi pūrṇo jambudvīpaḥ syāt tathāpi me te romāpi neñjayituṃ samarthāḥ syuḥ prāgevāśvatīrthiko nāgaḥ kāyendriyasyoparodhaṃ kariṣyatīti //
Divyāv, 13, 360.1 api tu yādṛśo 'śvatīrthiko nāgaḥ īdṛśānāṃ nāgānāmikṣuveṇunaḍavadyadi pūrṇo jambudvīpaḥ syāt tathāpi me te romāpi neñjayituṃ samarthāḥ syuḥ prāgevāśvatīrthiko nāgaḥ kāyendriyasyoparodhaṃ kariṣyatīti //
Divyāv, 13, 431.1 kathayati evamastu iti //
Divyāv, 13, 498.1 tena tasya pūjāsatkāraṃ kṛtvā praṇidhānaṃ kṛtam yanmayā evaṃvidhe sadbhūtadakṣiṇīye 'pakāraḥ kṛtaḥ mā asya karmaṇo bhāgī syām //
Divyāv, 13, 499.1 yattūpakāraḥ kṛtaḥ anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 17, 98.1 kimanyasya ānanda bhāṣeta tathāgatastāṃ vācam yā syād dvidhā no bhadanta //
Divyāv, 17, 99.1 sādhu sādhu ānanda asthānametadānanda anavakāśo yat tathāgatastāṃ vācaṃ bhāṣeta yā syāddvidhā //
Divyāv, 17, 109.1 etarhi vā me 'tyayādye te dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 110.1 etarhi bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya ye bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 112.1 ime te bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 201.1 tato rājñā abhihitam evaṃvidhā api ṛṣayo bhavanti yeṣāṃ sattvānāmantike nāstyanukampā tato rājñā amātyāḥ saṃdiṣṭā gacchantu bhavantaḥ ṛṣīṇāmevaṃ vadantu tatra gacchata yatrāhaṃ na vasayāmīti //
Divyāv, 17, 236.1 asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca //
Divyāv, 17, 237.1 santi me sapta ratnāni tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ gṛhapatiratnaṃ strīratnaṃ pariṇāyakaratnameva saptamam //
Divyāv, 17, 247.1 sa rājñā mūrdhātenokto 'sti kiṃcidanyadvīpe nājñāpitam yadvayamājñāpayema yataḥ paścāddivaukasenābhihito 'sti deva pūrvavideho nāma dvīpaḥ ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaḥ //
Divyāv, 17, 247.1 sa rājñā mūrdhātenokto 'sti kiṃcidanyadvīpe nājñāpitam yadvayamājñāpayema yataḥ paścāddivaukasenābhihito 'sti deva pūrvavideho nāma dvīpaḥ ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaḥ //
Divyāv, 17, 249.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca //
Divyāv, 17, 250.1 asti me sapta ratnāni tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam //
Divyāv, 17, 260.1 bhūyaḥ sa rājā divaukasam yakṣamāmantrayati asti divaukasa kiṃcidanyadvīpo nājñāpitam divaukasa āha asti deva aparagodānīyaṃ nāma dvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 260.1 bhūyaḥ sa rājā divaukasam yakṣamāmantrayati asti divaukasa kiṃcidanyadvīpo nājñāpitam divaukasa āha asti deva aparagodānīyaṃ nāma dvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 262.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca //
Divyāv, 17, 263.1 santi ca me sapta ratnāni //
Divyāv, 17, 272.1 yataḥ sa rājā māndhātā divaukasam yakṣaṃ pṛcchati asti kaścidanyadvīpo nājñāpita āgato 'smi pūrvān //
Divyāv, 17, 272.1 yataḥ sa rājā māndhātā divaukasam yakṣaṃ pṛcchati asti kaścidanyadvīpo nājñāpita āgato 'smi pūrvān //
Divyāv, 17, 273.1 asti deva uttarakurur nāma dvīpaḥ //
Divyāv, 17, 276.1 atha rājño māndhātasyaitadabhavat asti me jambudvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 277.1 santi me sapta ratnāni //
Divyāv, 17, 297.1 atha rājā māndhātā divaukasam yakṣamāmantrayate asti kiṃcidanyadvīpam anājñāpitam iti nāsti deva //
Divyāv, 17, 297.1 atha rājā māndhātā divaukasam yakṣamāmantrayate asti kiṃcidanyadvīpam anājñāpitam iti nāsti deva //
Divyāv, 17, 300.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 301.1 asti me sapta ratnāni //
Divyāv, 17, 397.1 dvāre dvāre pañcaśatāni nīlavāsasām yakṣāṇāṃ sthāpitāni saṃnaddhāni santi citrakalāpāni yāvadeva devānāṃ trāyastriṃśānāmārakṣaṇārthamatyarthaṃ śobhanārtham //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 17, 458.1 upasaṃkramya rājānaṃ mūrdhātamidamavocan bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ paripṛṣṭavanto rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtaṃ saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam teṣāmidaṃ syādvacanīyaṃ rājā bhavanto mūrdhāto ratnaiḥ samanvāgato 'bhūt //
Divyāv, 18, 7.1 yato karṇadhāra udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre evaṃvidhāni ratnāni tadyathā maṇayo muktā vaiḍūryaśaṅkhaśilā pravālo rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Divyāv, 18, 23.1 sa taṃ pradeśamanuprāptānāṃ karṇadhāraḥ kathayati santyasmin ratnadvīpe kācamaṇayo ratnasadṛśās te bhavadbhirupaparīkṣyopaparīkṣya gṛhītavyāḥ //
Divyāv, 18, 48.1 teṣāṃ vahanaṃ vegenāpahriyamāṇaṃ dṛṣṭvā ādityadvayotpādanaṃ ca saṃlakṣya saṃvega utpannaḥ kiṃ bhavanto yat tacchrūyate saptādityāḥ kalpasaṃvartanyāṃ samudāgamiṣyantīti tadevedānīṃ proditāḥ syuḥ //
Divyāv, 18, 58.1 na cānyo 'sti kaścidupāyo jīvitasya //
Divyāv, 18, 66.1 sati maraṇe buddhāvalambanayā smṛtyā kālaṃ kariṣyāmaḥ //
Divyāv, 18, 72.1 na mama pratirūpaṃ syāt yadahaṃ buddhasya bhagavato nāmodghoṣaṃ śrutvā āhāramāhareyam //
Divyāv, 18, 94.1 maraṇakālasamaye praṇidhānaṃ kṛtavanto yadasmābhiḥ kāśyapaṃ samyaksambuddhamāsādyoddiṣṭamadhītaṃ svādhyāyitaṃ ca na kaścit guṇagaṇo 'dhigato 'sti asya karmaṇo vipākena vayam yo 'sau anāgate 'dhvani kāśyapena samyaksambuddhena śākyamunirnāma samyaksambuddho vyākṛtaḥ taṃ vayamārāgayemo na virāgayemaḥ //
Divyāv, 18, 95.1 bhagavānāha kiṃ manyadhve bhikṣavo yāni tāni pañcabhikṣuśatānyatīte 'dhvanyāsan kāśyapasya samyaksambuddhasya śāsane pravrajitāni etāvantyetāni pañcabhikṣuśatāni //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 153.1 yato bhikṣubhirukto mātāpitṛbhyāmanujñāto 'si sa kathayati nāhaṃ mātāpitṛbhyāmanujñātaḥ //
Divyāv, 18, 160.1 sa ca yasmin divase piṇḍapāto bhavati tatropādhyāyenocyate vatsa kiṃ tṛpto 'si uta na sa upādhyāyasya kathayati nāsti tṛptiḥ //
Divyāv, 18, 160.1 sa ca yasmin divase piṇḍapāto bhavati tatropādhyāyenocyate vatsa kiṃ tṛpto 'si uta na sa upādhyāyasya kathayati nāsti tṛptiḥ //
Divyāv, 18, 163.1 punaśca pṛcchati vatsa kimidānīṃ tṛpto 'si atha sa tamupādhyāyaṃ vadati na tṛpto 'smi //
Divyāv, 18, 163.1 punaśca pṛcchati vatsa kimidānīṃ tṛpto 'si atha sa tamupādhyāyaṃ vadati na tṛpto 'smi //
Divyāv, 18, 178.1 sa paśyati tasmiñ jetavane bhikṣava eva na santi //
Divyāv, 18, 189.1 tatastena gṛhapatinā bhūyastasmāt śakaṭādyena bhikṣudvayasyāhāreṇa paryāptaṃ syāt tāvadannapānaṃ śakaṭaṃ gṛhītvā bhojayituṃ pravṛttaḥ //
Divyāv, 18, 193.1 yatastasmācchakaṭādannapānaṃ gṛhītvā trayāṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 196.1 yataḥ sa gṛhapatistasmādannapānaṃ gṛhītvā yena caturṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 199.1 yataḥ punastasmācchakaṭādyena pañcabhikṣūṇāmannapānaistṛptiḥ syāt tāvadgṛhītvā punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 202.1 vistareṇa yāvaddaśānāṃ bhikṣūṇāmannapānena paryāptaṃ syāt tāvad bhuktvā naiva tṛpyate //
Divyāv, 18, 233.1 kimetat kāṣṭhaṃ syādathāsthiśakalā atha phalakinī syāt //
Divyāv, 18, 233.1 kimetat kāṣṭhaṃ syādathāsthiśakalā atha phalakinī syāt //
Divyāv, 18, 258.1 yadi ca bhagavatā mamaivaikasyārthe 'nuttarā samyaksambodhiradhigatā syāt tanmahaddhi upakṛtaṃ syāt prāgevānekeṣāṃ sattvasahasrāṇāmapāyagatigamanamapanayati //
Divyāv, 18, 258.1 yadi ca bhagavatā mamaivaikasyārthe 'nuttarā samyaksambodhiradhigatā syāt tanmahaddhi upakṛtaṃ syāt prāgevānekeṣāṃ sattvasahasrāṇāmapāyagatigamanamapanayati //
Divyāv, 18, 289.1 sa kathayaty asti kaścit kṣemāvatyāṃ rājadhānyāṃ kṣemaṃkaro nāma samyaksambuddhas te kathayanti parinirvṛtaḥ sa bhagavān kṣemaṃkaraḥ samyaksambuddhaḥ //
Divyāv, 18, 295.1 asti bhavantastasya bhagavato buddhasya kiṃcit stūpaṃ pratiṣṭhāpitam //
Divyāv, 18, 296.1 tairuktam asti kṣemeṇa rājñā alpeśākhyaṃ caityaṃ pratiṣṭhāpitam //
Divyāv, 18, 304.1 tato brāhmaṇā nagaraṃ prati nivāsinaḥ sambhūya sarve tasya mahāśreṣṭhinaḥ sakāśaṃ gatvā kathayanti bho mahāśreṣṭhin yadā kṣemaṃkaro buddho loke 'nutpanna āsīt tadā vayaṃ lokasya dakṣiṇīyā āsan //
Divyāv, 18, 304.1 tato brāhmaṇā nagaraṃ prati nivāsinaḥ sambhūya sarve tasya mahāśreṣṭhinaḥ sakāśaṃ gatvā kathayanti bho mahāśreṣṭhin yadā kṣemaṃkaro buddho loke 'nutpanna āsīt tadā vayaṃ lokasya dakṣiṇīyā āsan //
Divyāv, 18, 319.1 yatastena mahāśreṣṭhinā saṃcintya yathaitat suvarṇaṃ tatraiva garbhasaṃsthaṃ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum //
Divyāv, 18, 347.1 sahasrayodhyāha yadi tvayā anuttarasyāṃ bodhau cittamutpāditam ahaṃ tavaiva śrāvakaḥ syām //
Divyāv, 18, 430.1 paścāddārikā kathayati kiṃ mama kārṣāpaṇaiḥ kṛtyam evamahaṃ buddhāya dāsye yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi jātyāṃ jātyāṃ mama bhāryā syāditi //
Divyāv, 18, 489.1 sa kathayati kathaṃ kṛtvā kṣato 'si tataḥ sa kathayati yadā tava dīpaṃkareṇa samyaksambuddhena padbhyāṃ jaṭā avaṣṭabdhās tadā kupitena vāṅ niścāritā dīpaṃkareṇa samyaksambuddhena śrotriyasya jaṭā tiraścām yathā padbhyāmavaṣṭabdhāḥ //
Divyāv, 18, 507.1 tasya cārhan bhikṣuḥ kulāvavādako 'sti //
Divyāv, 18, 513.1 tato 'sau mātaraṃ pṛcchaty amba kimasmākaṃ kulārthāgataṃ karma sā kathayati vatsa pitā tava āpaṇaṃ vāhayannāsīt //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 518.1 kleśairatīva bādhye priyatāṃ mamotpādya manuṣyānveṣaṇaṃ kuru yo 'bhyantara eva syānna ca śaṅkanīyo janasya //
Divyāv, 18, 520.1 katamaḥ sa manuṣyo bhaviṣyati yasyāhaṃ vakṣyāmi tataḥ sā vaṇikpatnī tasyā vṛddhāyāḥ kathayati yadyanyo manuṣya evaṃvidhopakramayukto nāsty eṣa eva me putro bhavati naiṣa lokasya śaṅkanīyo bhaviṣyati //
Divyāv, 18, 521.1 tasyāstayā vṛddhayā abhihitaṃ kathaṃ nu putreṇa sārdhaṃ ratikrīḍāṃ gamiṣyasi yuktaṃ syādanyena manuṣyeṇa sārdhaṃ ratikrīḍāmanubhavitum //
Divyāv, 18, 524.1 tataḥ sā vṛddhayuvatī tasya vaṇijaḥ putrasyaivāgamya pṛcchati vatsa taruṇo 'si rūpavāṃśca //
Divyāv, 18, 571.1 ka upāyaḥ syāt yadahaṃ tamihāsamprāptameva jīvitāt vyaparopayeyam iti saṃcintya taṃ putramāhūya kathayati pitrā te lekhyo 'nupreṣita āgamiṣyatīti //
Divyāv, 18, 588.1 paścāttairiṣṭasnigdhasuhṛdbhirvaṇigbhiḥ śocayitvā yattattu kiṃcittasya vaṇijo bhāṇḍamāsīddhiraṇyasuvarṇaṃ vā tattasya dārakasya dattam //
Divyāv, 18, 612.1 sa yadā nirvāsitastasmādadhiṣṭhānāt tadā cintayituṃ pravṛtto 'sti cāsya buddhaśāsane kaścidevānunaya evaṃ manasi kṛtaṃ gacchāmi idānīṃ pravrajāmīti //
Divyāv, 18, 614.1 tatastena bhikṣuṇā uktaṃ mā tāvat pitṛghātako 'si tena bhikṣurabhihito 'sti mayā ghātitaḥ pitā //
Divyāv, 18, 614.1 tatastena bhikṣuṇā uktaṃ mā tāvat pitṛghātako 'si tena bhikṣurabhihito 'sti mayā ghātitaḥ pitā //
Divyāv, 18, 615.1 tataḥ punaḥ pṛṣṭo mā tāvanmātṛghātako 'si tenoktam ārya ghātitā mayā mātā //
Divyāv, 18, 644.1 yato bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau atīte 'dhvani bhikṣus tripiṭa āsa ahameva sa tena kālena tena samayena //
Divyāv, 19, 19.1 sa tatra gatvā kathayati gṛhapate śramaṇo gautama āgata āsīt āgataḥ //
Divyāv, 19, 30.1 gehapate asti kaścit tvayā dṛṣṭo manuṣyabhūto divyamānuṣīṃ śriyaṃ pratyanubhavan yatkathayati mama śāsane pravrajiṣyatīti idaṃ satyam //
Divyāv, 19, 33.1 śramaṇasyaiva tāvadgautamasya sarvakleśaprahāṇādarhattvaṃ nāsti prāgevāsya bhaviṣyatīti //
Divyāv, 19, 39.1 tadasya bhaiṣajyārthāya syāditi //
Divyāv, 19, 59.1 yasya tāvadvṛkṣamūlameva nāsti kutastasya śākhāpatraphalaṃ bhaviṣyatīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 19, 59.1 yasya tāvadvṛkṣamūlameva nāsti kutastasya śākhāpatraphalaṃ bhaviṣyatīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 19, 94.1 sā ca mṛtā kālagatā śītavanaṃ śmaśānaṃ nirhṛtā mā haiva bhagavatā bhāṣitaṃ vitathaṃ syāditi //
Divyāv, 19, 96.2 mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syur na mṛṣābhidhāyinaḥ //
Divyāv, 19, 134.1 tato jīvakaṃ kumārabhūtamidamavocaj jīvaka māsi kṣata upahato veti sa kathayati rājakule 'haṃ bhadanta jāto rājakule vṛddhaḥ //
Divyāv, 19, 143.1 nāsti ātmasamaṃ premeti //
Divyāv, 19, 161.1 mā haiva tadbhagavato bhāṣitaṃ vitathaṃ syāt //
Divyāv, 19, 166.1 mā haiva bhagavato bhāṣitaṃ vitathaṃ syāditi //
Divyāv, 19, 168.2 mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syur na mṛṣābhidhāyinaḥ //
Divyāv, 19, 282.1 nāsti kiṃcid aśulkitam //
Divyāv, 19, 285.1 nāstyevakiṃcit //
Divyāv, 19, 287.1 yeṣāṃ madhye sa brāhmaṇo nāsti te 'tikrāntāḥ //
Divyāv, 19, 292.1 sa kathayati pratyavekṣata yadi mama kiṃcidastīti //
Divyāv, 19, 318.1 jyotiṣkaḥ kathayati astyetadeva //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 477.1 upanimantrito 'smi mahārāja tvatprathamato 'naṅgaṇena gṛhapatinā //
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Divyāv, 19, 511.1 kiṃ mama vibhavo nāstīti amātyāḥ kathayanti deva kasyārthe evaṃ kriyate ayaṃ gṛhapatiraputro nacirāt kālaṃ kariṣyati //
Divyāv, 19, 512.1 devasyaiva sarvaṃ santaḥsvāpateyaṃ bhaviṣyati //
Divyāv, 19, 516.1 tena cittaṃ pradūṣya kharā vāṅ niścāritā tāvanme bhaktakāṣṭhamasti yenāham enaṃ sahāmātyaṃ citāmāropya dhmāpayāmīti //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 20, 79.1 atha rājā kanakavarṇaḥ koṣṭhāgārikaṃ puruṣamāmantrayate asti bhoḥ puruṣa mama niveśane kiṃcidbhaktaṃ yadahamasya ṛṣeḥ pradāsyāmi sa evamāha yat khalu deva jānīyāḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra devasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 85.1 anena kuśalamūlena sarvajāmbudvīpakānāṃ manuṣyāṇāṃ dāridryasamucchedaḥ syāt //
Divyāv, 20, 92.1 ta evamāhur yadā devasya śrīsaubhāgyasampadāsīt tadā vayaṃ devena sārdhaṃ krīḍatā ramatā kathaṃ punarvayamidānīṃ devaṃ paścime kāle paścime samaye parityakṣyāma iti //
Harivaṃśa
HV, 1, 11.1 na ca me tṛptir astīha kīrtyamāne purātane /
HV, 1, 17.1 avyaktaṃ kāraṇaṃ yat tan nityaṃ sadasadātmakam /
HV, 2, 29.1 prācīnabarhir bhagavān mahān āsīt prajāpatiḥ /
HV, 2, 37.2 tān agnir adahad ghora evam āsīd drumakṣayaḥ //
HV, 2, 41.2 bhāryā vo 'stu mahābhāgā somavaṃśavivardhinī //
HV, 2, 55.1 jyaiṣṭhyaṃ kāniṣṭhyam apy eṣāṃ pūrvaṃ nāsīj janādhipa /
HV, 3, 46.1 pūrvamanvantare śreṣṭhā dvādaśāsan surottamāḥ /
HV, 3, 52.1 cākṣuṣasyāntare pūrvam āsan ye tuṣitāḥ surāḥ /
HV, 3, 61.1 baleḥ putraśataṃ tv āsīd bāṇajyeṣṭhaṃ narādhipa /
HV, 3, 63.2 pārśvato me vihāraḥ syād ity evaṃ yācito varaḥ //
HV, 3, 112.2 nāvṛttibhayam astīha paralokabhayaṃ kutaḥ //
HV, 5, 1.2 āsīd dharmasya saṃgoptā pūrvam atrisamaḥ prabhuḥ /
HV, 5, 6.2 āsīt pratijñā krūreyaṃ vināśe pratyupasthite //
HV, 5, 47.2 kathaṃ dhārayitā cāsi prajā rājan vinā mayā //
HV, 6, 2.2 tasmin hate nāsti bhadre pātakaṃ nopapātakam //
HV, 6, 5.2 saṃjīvaya prajāḥ sarvāḥ samarthā hy asi dhāraṇe //
HV, 6, 12.1 yatra yatra samaṃ tv asyā bhūmer āsīt tadānagha /
HV, 6, 17.2 kṣīram āsīd anupamaṃ tapo brahma ca śāśvatam //
HV, 6, 19.1 vatsas tu maghavān āsīd dogdhā tu savitā vibhuḥ /
HV, 6, 21.1 yamo vaivasvatas teṣām āsīd vatsaḥ pratāpavān /
HV, 6, 31.1 dogdhā rajatanābhas tu teṣām āsīt kurūdvaha /
HV, 6, 34.1 teṣāṃ ca surucis tv āsīd dogdhā bharatasattama /
HV, 6, 36.1 vatsas tu himavān āsīd dogdhā merur mahāgiriḥ /
HV, 6, 36.2 pātraṃ tu śailam evāsīt tena śailāḥ pratiṣṭhitāḥ //
HV, 6, 39.1 āsīd iyaṃ samudrāntā medinīti pariśrutā /
HV, 6, 42.1 evaṃprabhāvo vainyaḥ sa rājāsīd rājasattama /
HV, 7, 8.2 yāmā nāma tathā devā āsan svāyaṃbhuve 'ntare //
HV, 7, 15.1 vasiṣṭhaputrāḥ saptāsan vāsiṣṭhā iti viśrutāḥ /
HV, 8, 9.3 sthitāsmi tava nirdeśe śādhi māṃ varavarṇini //
HV, 8, 24.1 śapto 'ham asmi lokeśa jananyā tapatāṃ vara /
HV, 8, 33.1 anukūlaṃ tu te deva yadi syān mama tan matam /
HV, 8, 43.1 manuḥ prajāpatis tv āsīt sāvarṇaḥ sa tapodhanaḥ /
HV, 9, 1.2 manor vaivasvatasyāsan putrā vai nava tatsamāḥ /
HV, 9, 7.1 mitrāvaruṇayor aṃśe jātāsmi vadatāṃ vara /
HV, 9, 8.3 aṃśe 'smi yuvayor jātā devau kiṃ karavāṇi vām //
HV, 9, 10.2 satyena caiva suśroṇi prītau svo varavarṇini //
HV, 9, 19.1 vasiṣṭhavacanāc cāsīt pratiṣṭhānaṃ mahātmanaḥ /
HV, 9, 22.2 śaryāter mithunaṃ cāsīd ānarto nāma viśrutaḥ /
HV, 9, 23.2 ānartaviṣayaś cāsīt purī cāsīt kuśasthalī //
HV, 9, 23.2 ānartaviṣayaś cāsīt purī cāsīt kuśasthalī //
HV, 9, 24.2 jyeṣṭhaḥ putraśatasyāsīd rājyaṃ prāpya kuśasthalīm //
HV, 9, 33.1 tasya bhrātṛśataṃ tv āsīd dhārmikasya mahātmanaḥ /
HV, 9, 38.2 tasya putraśataṃ tv āsīd ikṣvākor bhūridakṣiṇam //
HV, 9, 48.3 yadarthaṃ kuvalāśvaḥ san dhundhumāratvam āgataḥ //
HV, 9, 83.1 tasyāḥ putro mahān āsīd yuvanāśvo narādhipaḥ /
HV, 9, 86.1 purukutsasutas tv āsīt trasaddasyur mahīpatiḥ /
HV, 9, 88.1 rājñas tridhanvanas tv āsīd vidvāṃs trayyāruṇaḥ prabhuḥ /
HV, 10, 7.1 pāṇigrahaṇamantrāṇāṃ niṣṭhā syāt saptame pade /
HV, 10, 10.1 tasminn aparitoṣo yaḥ pitur āsīn mahātmanaḥ /
HV, 10, 16.3 yadi te dvāv imau śaṅkū na syātāṃ vai kṛtau punaḥ //
HV, 10, 55.2 dve bhārye sagarasyāstāṃ tapasā dagdhakilbiṣe /
HV, 10, 64.1 sutaḥ pañcajanasyāsīd aṃśumān nāma vīryavān /
HV, 10, 67.2 nābhāgas tu śrutasyāsīt putraḥ paramadhārmikaḥ //
HV, 10, 69.1 ayutājitsutas tv āsīd ṛtaparṇo mahāyaśāḥ /
HV, 10, 70.1 ṛtaparṇasutas tv āsīd ārtaparṇir mahīpatiḥ /
HV, 10, 77.1 kṣemadhanvasutas tv āsīd devānīkaḥ pratāpavān /
HV, 10, 77.2 āsīd ahīnagur nāma devānīkātmajaḥ prabhuḥ /
HV, 11, 21.1 tvayā dāyādavān asmi kṛtārtho 'mutra ceha ca /
HV, 11, 34.2 tad brūhi mama dharmajña sarvajño hy asi me mataḥ //
HV, 12, 8.2 daivataṃ hy asi devānām iti me vartate matiḥ //
HV, 12, 12.2 so 'smi bhārgava bhadraṃ te kaṃ kāmaṃ karavāṇi te //
HV, 12, 17.2 eṣa dṛṣṭo 'si bhavatā kaṃ kāmaṃ karavāṇi te //
HV, 13, 71.1 pitṛbhakto 'si viprarṣe sadbhaktaś ca na saṃśayaḥ /
HV, 13, 75.1 tan nibodha kuruśreṣṭha yan mayāsīn niśāmitam /
HV, 14, 1.2 āsan pūrvayuge tāta bharadvājātmajā dvijāḥ /
HV, 14, 10.1 yogadharmāddhi dharmajña na dharmo 'sti viśeṣavān /
HV, 15, 17.1 putrāḥ senajitaś cāsaṃś catvāro lokasaṃmatāḥ /
HV, 15, 33.1 āsīt sudharmaṇaḥ putraḥ sārvabhaumaḥ prajeśvaraḥ /
HV, 15, 47.2 kāraṇaṃ śrāvitaś cāsmi yuktarūpaṃ tadānagha //
HV, 15, 53.2 śrotavyam iti tac chrutvā nivṛtto 'smi narādhipa //
HV, 16, 19.1 nāmadheyāni cāpy eṣām imāny āsan narādhipa /
HV, 16, 24.2 āsan vanecarāḥ kṣāntā nirdvandvā niṣparigrahāḥ //
HV, 16, 28.1 śubhe deśe sariddvīpe saptaivāsañ jalaukasaḥ /
HV, 16, 37.1 yady asti sukṛtaṃ kiṃcit tapo vā niyamo 'pi vā /
HV, 16, 37.2 khinno hy asmy upavāsena tapasā niṣphalena ca //
HV, 17, 1.3 āvāṃ te sacivau syāva tava priyahitaiṣiṇau //
HV, 17, 2.1 tathety uktvā ca tasyāsīt tadā yogātmano matiḥ /
HV, 18, 4.1 aṇuho nāma tasyāsīt putraḥ paramadhārmikaḥ /
HV, 18, 10.1 tasya saṃkalpa āsīc ca teṣām anyatarasya vai /
HV, 18, 15.2 yathāsyāsīt pakṣibhāve saṃkalpaḥ pūrvacintitaḥ //
HV, 18, 18.1 pāñcālo bahvṛcas tv āsīd ācāryatvaṃ cakāra ha /
HV, 18, 19.1 sarvasattvarutajñaś ca rājāsīd aṇuhātmajaḥ /
HV, 18, 20.2 pūrvajātikṛtenāsan dharmakāmārthakovidāḥ //
HV, 19, 7.2 uvāca cainaṃ kupitā naiṣa bhāvo 'sti pārthiva //
HV, 21, 25.1 indro 'si tāta bhūtānāṃ sarveṣāṃ nātra saṃśayaḥ /
HV, 21, 32.2 yady evaṃ coditaḥ śakra tvayā syāṃ pūrvam eva hi /
HV, 22, 25.1 santi te bahavaḥ putrā mattaḥ priyatarā nṛpa /
HV, 22, 27.1 ka āśramas tavānyo 'sti ko vā dharmo vidhīyate /
HV, 23, 2.4 vistareṇānupūrvyā ca yatra jāto 'si pārthiva //
HV, 23, 5.1 tathaivābhayadasyāsīt sudhanvā ca mahīpatiḥ /
HV, 23, 11.1 svasti te 'stv iti cokto vai patamāno divākaraḥ /
HV, 23, 15.1 kakṣeyutanayās tv āsaṃs traya eva mahārathāḥ /
HV, 23, 33.1 aṅgaputro mahān āsīd rājendro dadhivāhanaḥ /
HV, 23, 34.1 putro divirathasyāsīc chakratulyaparākramaḥ /
HV, 23, 40.2 tasya putraśataṃ tv āsīd aṅgānāṃ kulavardhanam //
HV, 23, 42.2 śṛṇu vaṃśam anuproktaṃ yatra jāto 'si pārthiva //
HV, 23, 43.2 matinārasutāś cāsaṃs trayaḥ paramadhārmikāḥ //
HV, 23, 45.1 ilā nāma tu yasyāsīt kanyā vai janamejaya /
HV, 23, 49.2 śakuntalāyāṃ bharato yasya nāmnā stha bhāratāḥ //
HV, 23, 67.1 yuvā rūpeṇa sampanna āsīt kāśikulodvahaḥ /
HV, 23, 100.1 āsīt pañcavanaḥ putraḥ sṛñjayasya mahātmanaḥ /
HV, 23, 108.2 tasyānvavāyaḥ sumahān yasya nāmnā stha kauravāḥ //
HV, 23, 115.1 śāṃtanoḥ prasavas tv eṣa yatra jāto 'si pārthiva /
HV, 23, 117.2 cyavanasya putraḥ kṛtaka iṣṭaś cāsīn mahātmanaḥ //
HV, 23, 122.1 eṣa te pauravo vaṃśo yatra jāto 'si pārthiva /
HV, 23, 125.2 duhitā saṃmatā nāma tasyāsīt pṛthivīpateḥ //
HV, 23, 131.2 yuddhaṃ sumahad āsīddhi māsān pari caturdaśa //
HV, 23, 141.1 adharme dhīyamānasya sadbhiḥ syān me nibarhaṇam /
HV, 23, 146.1 sarve yajñā mahābāho tasyāsan bhūridakṣiṇāḥ /
HV, 23, 156.1 tasya putraśatasyāsan pañca śeṣā mahātmanaḥ /
HV, 23, 157.2 jayadhvajaś ca nāmnāsīd āvantyo nṛpatir mahān /
HV, 23, 161.3 madhoḥ putraśataṃ tv āsīd vṛṣaṇas tasya vaṃśabhāk //
HV, 23, 163.1 na tasya vittanāśaḥ syān naṣṭaṃ pratilabhec ca saḥ /
HV, 24, 4.2 nāsti vyādhibhayaṃ tatra nāvarṣabhayam apyuta //
HV, 24, 17.1 manuṣyaloke kṛtsne 'pi rūpe nāsti samo bhuvi /
HV, 24, 17.2 yasyāsīt puruṣāgryasya kāntiś candramaso yathā //
HV, 26, 4.1 āsīc caitrarathir vīro yajvā vipuladakṣiṇaḥ /
HV, 26, 5.1 pṛthuśravāḥ pṛthuyaśā rājāsīcchaśabindujaḥ /
HV, 26, 15.1 jyāmaghasyābhavad bhāryā caitrā pariṇatā satī /
HV, 26, 16.1 tasyāsīd vijayo yuddhe tatra kanyām avāpa saḥ /
HV, 26, 18.2 putryāṃ vidarbhaṃ subhāgā caitrā pariṇatā satī //
HV, 26, 23.1 atha bhīmarathasyāsīt putro navarathas tathā /
HV, 26, 23.2 tasya cāsīd daśarathaḥ śakunis tasya cātmajaḥ //
HV, 27, 3.2 āstāṃ bhārye tayos tasmāj jajñire bahavaḥ sutāḥ //
HV, 27, 6.2 putraḥ sarvaguṇopeto mama syād iti niścitaḥ //
HV, 27, 26.3 kumāryaḥ sapta cāpyāsan vasudevāya tā dadau //
HV, 27, 29.1 eṣāṃ svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā /
HV, 28, 32.1 satrājito daśa tv āsan bhāryās tāsāṃ śataṃ sutāḥ /
HV, 29, 21.1 nāstīti kṛṣṇaś covāca tato rāmo ruṣānvitaḥ /
HV, 29, 22.1 bhrātṛtvān marṣayāmy eṣa svasti te 'stu vrajāmy aham /
Harṣacarita
Harṣacarita, 1, 5.1 santi śvāna ivāsaṃkhyā jātibhājo gṛhe gṛhe /
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 39.1 viśuddhayā hi dhiyā paśyanti kṛtabuddhayaḥ sarvānarthānasataḥ sato vā //
Harṣacarita, 1, 55.1 roṣadoṣaniṣadye svahṛdaye nigrāhye kimarthamasi nigṛhītavānanāgasaṃ sarasvatīm //
Harṣacarita, 1, 71.1 abhūmiḥ khalvasi duḥkhakṣveḍāṅkuraprasavānām //
Harṣacarita, 1, 195.1 tasya hi gacchato yadṛcchayā kathamapy aṃśukamiva mārgalatāsu mānasamasmāsu muhūrtamāsaktamāsīt //
Harṣacarita, 1, 207.1 krameṇa cātīte madhyandinasamaye śoṇamavatīrṇāyāṃ sāvitryāṃ snātumutsāritaparijanā sākūteva mālatī kusumaprastaraśāyinīṃ samupasṛtya sarasvatīmābabhāṣe devi vijñāpyaṃ naḥ kiṃcidasti rahasi //
Harṣacarita, 1, 214.1 prītyā pratisarā vidheyāsmi te //
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 224.1 tadevamagocare girāmasīti śrutvā devī pramāṇam ityabhidhāya tūṣṇīmabhūta //
Harṣacarita, 1, 226.1 eṣāsmi te smitavādini vacasi sthitā //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 245.1 ekastayoḥ sārasvatākhya evābhavad aparo 'pi vatsanāmāsīt //
Harṣacarita, 1, 246.1 āsīcca tayoḥ sodaryayoriva spṛhaṇīyā prītiḥ //
Harṣacarita, 1, 266.1 sa ebhiranyaiścānugamyamāno bālatayā nighnatām upagato deśāntarāvalokanakautukākṣiptahṛdayaḥ satsvapipitṛpitāmahopātteṣu brāhmaṇajanociteṣu vibhaveṣu sati cāvicchinne vidyāprasaṅge gṛhānniragāt //
Harṣacarita, 1, 266.1 sa ebhiranyaiścānugamyamāno bālatayā nighnatām upagato deśāntarāvalokanakautukākṣiptahṛdayaḥ satsvapipitṛpitāmahopātteṣu brāhmaṇajanociteṣu vibhaveṣu sati cāvicchinne vidyāprasaṅge gṛhānniragāt //
Harṣacarita, 2, 26.1 yato bhavantamantareṇānyathā cānyathā cāyaṃ cakravartī durjanairgrāhita āsīt //
Harṣacarita, 2, 27.1 na ca tattathānasanty eva te yeṣāṃ satām api satāṃ na vidyante mitrodāsīnaśatravaḥ //
Harṣacarita, 2, 27.1 na ca tattathānasanty eva te yeṣāṃ satām api satāṃ na vidyante mitrodāsīnaśatravaḥ //
Kirātārjunīya
Kir, 1, 44.2 vihāya lakṣmīpatilakṣma kārmukaṃ jaṭādharaḥ sañ juhudhīha pāvakam //
Kir, 2, 43.2 anapāyi nibarhaṇaṃ dviṣāṃ na titikṣāsamam asti sādhanam //
Kir, 3, 6.2 ā saṃsṛter asmi jagatsu jātas tvayyāgate yad bahumānapātram //
Kir, 3, 23.2 dātuṃ pradānocita bhūridhāmnīm upāgataḥ siddhim ivāsmi vidyām //
Kir, 3, 47.2 keśaiḥ kadarthīkṛtavīryasāraḥ kaccit sa evāsi dhanaṃjayas tvam //
Kir, 3, 54.2 pratyāgataṃ tvāsmi kṛtārtham eva stanopapīḍaṃ parirabdhukāmā //
Kir, 5, 49.2 prāyeṇa saty api hitārthakare vidhau hi śreyāṃsi labdhum asukhāni vināntarāyaiḥ //
Kir, 8, 13.1 svagocare saty api vittahāriṇā vilobhyamānāḥ prasavena śākhinām /
Kir, 9, 33.2 yad vibhuḥ śaśimayūkhasakhaḥ sann ādade vijayi cāpam anaṅgaḥ //
Kir, 10, 6.2 upahitaparamaprabhāvadhāmnāṃ na hi jayināṃ tapasām alaṅghyam asti //
Kir, 10, 50.1 tad anagha tanur astu sā sakāmā vrajati purā hi parāsutāṃ tvadarthe /
Kir, 11, 14.1 cittavān asi kalyāṇī yat tvāṃ matir upasthitā /
Kir, 11, 27.2 vipralambho 'pi lābhāya sati priyasamāgame //
Kir, 11, 28.2 tadaikākī sabandhuḥ sann iṣṭena rahito yadā //
Kir, 11, 31.2 ucchedaṃ janmanaḥ kartum edhi śāntas tapodhana //
Kir, 11, 44.1 śreyaso 'py asya te tāta vacaso nāsmi bhājanam /
Kir, 11, 50.2 bhāvam ānayane satyāḥ satyaṃkāram ivāntakaḥ //
Kir, 11, 68.1 apahasye 'thavā sadbhiḥ pramādo vāstu me dhiyaḥ /
Kir, 12, 6.2 trāsajananam api tattvavidāṃ kim ivāsti yan na sukaraṃ manasvibhiḥ //
Kir, 12, 29.2 viśvam idam apidadhāti purā kim ivāsti yan na tapasām aduṣkaram //
Kir, 13, 7.1 munir asmi nirāgasaḥ kuto me bhayam ity eṣa na bhūtaye 'bhimānaḥ /
Kir, 13, 7.2 paravṛddhiṣu baddhamatsarāṇāṃ kim iva hy asti durātmanām alaṅghyam //
Kir, 13, 8.1 danujaḥ svid ayaṃ kṣapācaro vā vanaje neti balaṃ bad asti sattve /
Kir, 13, 39.1 tāpaso 'pi vibhutām upeyivān āspadaṃ tvam asi sarvasampadām /
Kir, 13, 44.2 yogināṃ pariṇaman vimuktaye kena nāstu vinayaḥ satāṃ priyaḥ //
Kir, 13, 55.1 vājibhūmir ibharājakānanaṃ santi ratnanicayāś ca bhūriśaḥ /
Kir, 13, 57.1 tat tadīyaviśikhātisarjanād astu vāṃ guru yadṛcchayāgatam /
Kir, 13, 58.2 santi bhūbhṛti śarā hi naḥ pare ye parākramavasūni vajriṇaḥ //
Kir, 13, 66.1 sajjano 'si vijahīhi cāpalaṃ sarvadā ka iva vā sahiṣyate /
Kir, 14, 6.2 pragalbham ātmā dhuri dhurya vāgmināṃ vanacareṇāpi satādhiropitaḥ //
Kir, 14, 13.2 prahīyatām atra nṛpeṇa mānitā na mānitā cāsti bhavanti ca śriyaḥ //
Kir, 14, 15.2 kṛpeti ced astu mṛgaḥ kṣataḥ kṣaṇād anena pūrvaṃ na mayeti kā gatiḥ //
Kir, 14, 20.2 athāsti śaktiḥ kṛtam eva yācñayā na dūṣitaḥ śaktimatāṃ svayaṃgrahaḥ //
Kir, 16, 7.2 nāsty atra tejasvibhir utsukānām ahni pradoṣaḥ surasundarīṇām //
Kir, 18, 25.2 tīrtham asti na bhavārṇavabāhyaṃ sārvakāmikam ṛte bhavatas tat //
Kir, 18, 31.1 na rāgi cetaḥ paramā vilāsitā vadhūḥ śarīre 'sti na cāsti manmathaḥ /
Kir, 18, 31.1 na rāgi cetaḥ paramā vilāsitā vadhūḥ śarīre 'sti na cāsti manmathaḥ /
Kir, 18, 34.2 tena sarvabhuvanātiga loke nopamānam asi nāpy upameyaḥ //
Kir, 18, 39.2 nirvāṇaṃ samupagamena yacchate te bījānāṃ prabhava namo 'stu jīvanāya //
Kir, 18, 48.1 vraja jaya ripulokaṃ pādapadmānataḥ san gadita iti śivena ślāghito devasaṃghaiḥ /
Kumārasaṃbhava
KumSaṃ, 1, 1.1 asty uttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ /
KumSaṃ, 1, 21.2 satī satī yogavisṛṣṭadehā tāṃ janmane śailavadhūṃ prapede //
KumSaṃ, 1, 35.2 śeṣāṅganirmāṇavidhau vidhātur lāvaṇya utpādya ivāsa yatnaḥ //
KumSaṃ, 1, 44.1 puṣpaṃ pravālopahitaṃ yadi syān muktāphalaṃ vā sphuṭavidrumastham /
KumSaṃ, 1, 48.1 lajjā tiraścāṃ yadi cetasi syād asaṃśayaṃ parvatarājaputryāḥ /
KumSaṃ, 1, 59.2 vikārahetau sati vikriyante yeṣāṃ na cetāṃsi ta eva dhīrāḥ //
KumSaṃ, 2, 11.2 vyakto vyaktetaraś cāsi prākāmyaṃ te vibhūtiṣu //
KumSaṃ, 2, 14.2 parato 'pi paraś cāsi vidhātā vedhasām api //
KumSaṃ, 2, 15.2 vedyaṃ ca veditā cāsi dhyātā dhyeyaṃ ca yat param //
KumSaṃ, 2, 17.2 pravṛttir āsīc chabdānāṃ caritārthā catuṣṭayī //
KumSaṃ, 3, 3.1 ājñāpaya jñātaviśeṣa puṃsāṃ lokeṣu yat te karaṇīyam asti /
KumSaṃ, 3, 8.1 kayāsi kāmin suratāparādhāt pādānataḥ kopanayāvadhūtaḥ /
KumSaṃ, 3, 20.2 cāpena te karma na cātihiṃsram aho batāsi spṛhaṇīyavīryaḥ //
KumSaṃ, 3, 28.1 varṇaprakarṣe sati karṇikāraṃ dunoti nirgandhatayā sma cetaḥ /
KumSaṃ, 3, 76.2 suragaja iva bibhrat padminīṃ dantalagnāṃ pratipathagatir āsīd vegadīrghīkṛtāṅgaḥ //
KumSaṃ, 4, 1.1 atha mohaparāyaṇā satī vivaśā kāmavadhūr vibodhitā /
KumSaṃ, 4, 6.2 nalinīṃ kṣatasetubandhano jalasaṃghāta ivāsi vidrutaḥ //
KumSaṃ, 4, 7.1 kṛtavān asi vipriyaṃ na me pratikūlaṃ na ca te mayā kṛtam /
KumSaṃ, 4, 17.2 suratāni ca tāni te rahaḥ smara saṃsmṛtya na śāntir asti me //
KumSaṃ, 4, 19.1 vibudhair asi yasya dāruṇair asamāpte parikarmaṇi smṛtaḥ /
KumSaṃ, 4, 22.2 samam eva gato 'sy atarkitāṃ gatim aṅgena ca jīvitena ca //
KumSaṃ, 5, 1.1 tathā samakṣaṃ dahatā manobhavaṃ pinākinā bhagnamanorathā satī /
KumSaṃ, 5, 4.1 manīṣitāḥ santi gṛhe 'pi devatās tapaḥ kva vatse kva ca tāvakaṃ vapuḥ /
KumSaṃ, 5, 41.2 amṛgyam aiśvaryasukhaṃ navaṃ vayas tapaḥphalaṃ syāt kim ataḥ paraṃ vada //
KumSaṃ, 5, 43.2 parābhimarśo na tavāsti kaḥ karaṃ prasārayet pannagaratnasūcaye //
KumSaṃ, 5, 72.2 vareṣu yad bālamṛgākṣi mṛgyate tad asti kiṃ vyastam api trilocane //
KumSaṃ, 5, 76.2 jagaccharaṇyasya nirāśiṣaḥ sataḥ kim ebhir āśopahatātmavṛttibhiḥ //
KumSaṃ, 5, 77.1 akiñcanaḥ san prabhavaḥ sa saṃpadāṃ trilokanāthaḥ pitṛsadmagocaraḥ /
KumSaṃ, 5, 77.2 sa bhīmarūpaḥ śiva ity udīryate na santi yāthārthyavidaḥ pinākinaḥ //
KumSaṃ, 5, 78.2 kapāli vā syād atha venduśekharaṃ na viśvamūrter avadhāryate vapuḥ //
KumSaṃ, 5, 82.1 alaṃ vivādena yathā śrutas tvayā tathāvidhas tāvad aśeṣam astu saḥ /
KumSaṃ, 5, 86.1 adyaprabhṛty avanatāṅgi tavāsmi dāsaḥ krītas tapobhir iti vādini candramaulau /
KumSaṃ, 6, 21.2 sā kim āvedyate tubhyam antarātmāsi dehinām //
KumSaṃ, 6, 22.1 sākṣād dṛṣṭo 'si na punar vidmas tvāṃ vayam añjasā /
KumSaṃ, 6, 26.2 nanu mūrtibhir aṣṭābhir itthaṃbhūto 'smi sūcitaḥ //
KumSaṃ, 6, 56.1 adyaprabhṛti bhūtānām adhigamyo 'smi śuddhaye /
KumSaṃ, 6, 61.1 kartavyaṃ vo na paśyāmi syāc cet kiṃ nopapadyate /
KumSaṃ, 6, 71.2 trivikramodyatasyāsīt sa ca svābhāvikas tava //
KumSaṃ, 6, 88.1 ehi viśvātmane vatse bhikṣāsi parikalpitā /
KumSaṃ, 7, 2.2 āsīt puraṃ sānumato 'nurāgād antaḥpuraṃ caikakulopameyam //
KumSaṃ, 7, 4.1 ekaiva satyām api putrapaṅktau cirasya dṛṣṭeva mṛtotthiteva /
KumSaṃ, 7, 61.2 kasyāścid āsīd raśanā tadānīm aṅguṣṭhamūlārpitasūtraśeṣā //
KumSaṃ, 7, 62.2 vilolanetrabhramarair gavākṣāḥ sahasrapatrābharaṇā ivāsan //
KumSaṃ, 7, 65.2 yā dāsyam apy asya labheta nārī sā syāt kṛtārthā kimutāṅkaśayyām //
KumSaṃ, 7, 77.1 romodgamaḥ prādurabhūd umāyāḥ svinnāṅguliḥ puṅgavaketur āsīt /
KumSaṃ, 7, 87.2 vācaspatiḥ sann api so 'ṣṭamūrttāv āśāsya cintāstimito babhūva //
KumSaṃ, 8, 51.1 muñca kopam animittakopane saṃdhyayā praṇamito 'smi nānyayā /
Kāmasūtra
KāSū, 1, 2, 17.1 tiryagyoniṣvapi tu svayaṃ pravṛttatvāt kāmasya nityatvācca na śāstreṇa kṛtyam astītyācāryāḥ //
KāSū, 1, 2, 26.2 prayatnato 'pi hyete anuṣṭhīyamānā naiva kadācit syuḥ /
KāSū, 1, 2, 31.2 na niṣkarmaṇo bhadram astīti vātsyāyanaḥ //
KāSū, 1, 2, 32.2 dharmārthayoḥ pradhānayor evam anyeṣāṃ ca satāṃ pratyanīkatvāt /
KāSū, 1, 2, 37.2 na hi bhikṣukāḥ santīti sthālyo nādhiśrīyante /
KāSū, 1, 2, 37.3 na hi mṛgāḥ santīti yavā nopyanta iti vātsyāyanaḥ //
KāSū, 1, 2, 39.1 kiṃ syāt paratretyāśaṅkā kārye yasmin na jāyate /
KāSū, 1, 2, 40.1 trivargasādhakaṃ yat syād dvayor ekasya vā punaḥ /
KāSū, 1, 3, 6.1 asti vyākaraṇam ityavaiyākaraṇā api yājñikā ūhaṃ kratuṣu prayuñjate //
KāSū, 1, 3, 7.1 asti jyautiṣam iti puṇyāheṣu karma kurvate //
KāSū, 1, 3, 9.1 tathāsti rājeti dūrasthā api janapadā na maryādām ativartante tadvad etat //
KāSū, 1, 3, 10.1 santyapi khalu śāstraprahatabuddhayo gaṇikā rājaputryo mahāmātraduhitaraśca //
KāSū, 1, 4, 4.1 bāhye ca vāsagṛhe suślakṣṇam ubhayopadhānaṃ madhye vinataṃ śuklottaracchadaṃ śayanīyaṃ syāt /
KāSū, 1, 4, 4.4 tatra rātriśeṣam anulepanaṃ mālyaṃ sikthakaraṇḍakaṃ saugandhikapuṭikā mātuluṅgatvacastāmbūlāni ca syuḥ /
KāSū, 1, 5, 7.1 anyapūrvāvaruddhā nātra śaṅkāsti //
KāSū, 1, 5, 13.1 asadbhūtaṃ vā doṣaṃ śraddheyaṃ duṣparihāraṃ mayi kṣepsyati yena me vināśaḥ syāt //
KāSū, 1, 5, 21.1 dṛṣṭapañcapuruṣā nāgamyā kācid astīti bābhravīyāḥ //
KāSū, 1, 5, 25.2 tadyoṣinmitrāśca nāgarakāḥ syur iti vātsyāyanaḥ //
KāSū, 2, 1, 13.1 tatraitat syāt /
KāSū, 2, 1, 18.1 tatraitat syāt /
KāSū, 2, 1, 22.1 kathaṃ hi samānāyām evākṛtāvekārtham abhiprapannayoḥ kāryavailakṣaṇyaṃ syād upāyavailakṣaṇyād abhimānavailakṣaṇyācca //
KāSū, 2, 1, 24.1 tatraitat syād upāyavailakṣaṇyavad eva hi kāryavailakṣaṇyam api kasmān na syād iti /
KāSū, 2, 1, 24.1 tatraitat syād upāyavailakṣaṇyavad eva hi kāryavailakṣaṇyam api kasmān na syād iti /
KāSū, 2, 1, 24.4 tatra kartrādhārayor bhinnalakṣaṇatvād ahetumat kāryavailakṣaṇyam anyāyyaṃ syāt /
KāSū, 2, 1, 24.6 tatraitat syāt /
KāSū, 2, 1, 36.2 saṃkalpājjāyate prītir yā sā syād ābhimānikī //
KāSū, 2, 1, 38.1 nānyo 'yam iti yatra syād anyasmin prītikāraṇe /
KāSū, 2, 3, 1.1 cumbananakhadaśanacchedyānāṃ na paurvāparyam asti /
KāSū, 2, 3, 4.3 rāgavaśād deśapravṛtteśca santi tāni tāni sthānāni na tu sarvajanaprayojyānīti vātsyāyanaḥ //
KāSū, 2, 3, 12.1 pūrvam adharasaṃpādanena jitam idaṃ syāt //
KāSū, 2, 3, 13.1 tatra jitā sārdharuditaṃ karaṃ vidhunuyāt praṇuded daśet parivartayed balād āhṛtā vivadet punar apyastu paṇa iti brūyāt /
KāSū, 2, 3, 25.1 sāpi tu bhāvajijñāsārthinī nāyakasyāgamanakālaṃ saṃlakṣya vyājena suptā syāt //
KāSū, 2, 4, 7.1 tatra savyahastāni pratyagraśikharāṇi dvitriśikharāṇi caṇḍavegayor nakhāni syuḥ //
KāSū, 2, 4, 9.1 dīrghāṇi hastaśobhīnyāloke ca yoṣitāṃ cittagrāhīṇi gauḍānāṃ nakhāni syuḥ //
KāSū, 2, 4, 28.2 rāgāyatanasaṃsmāri yadi na syān nakhakṣatam //
KāSū, 2, 4, 31.1 nānyat paṭutaraṃ kiṃcid asti rāgavivardhanam /
KāSū, 2, 7, 10.1 tatra sāsūyāyā iva stanitaruditakūjitāni pratīghātaśca syāt //
KāSū, 2, 7, 29.2 nāstyatra gaṇanā kācin na ca śāstraparigrahaḥ /
KāSū, 2, 7, 30.2 suratavyavahāreṣu ye syustatkṣaṇakalpitāḥ //
KāSū, 2, 8, 2.2 evaṃ ca ratam avicchinnarasaṃ tathā pravṛttam eva syāt /
KāSū, 2, 9, 35.1 na śāstram astītyetāvat prayoge kāraṇaṃ bhavet /
KāSū, 2, 9, 36.2 kīrtitā iti tat kiṃ syād bhakṣaṇīyaṃ vicakṣaṇaiḥ //
KāSū, 2, 9, 37.1 santyeva puruṣāḥ kecit santi deśāstathāvidhāḥ /
KāSū, 2, 9, 37.1 santyeva puruṣāḥ kecit santi deśāstathāvidhāḥ /
KāSū, 2, 9, 37.2 santi kālāśca yeṣv ete yogā na syur nirarthakāḥ //
KāSū, 2, 9, 37.2 santi kālāśca yeṣv ete yogā na syur nirarthakāḥ //
KāSū, 2, 10, 6.1 ādye saṃdarśane jāte pūrvaṃ ye syur manorathāḥ /
KāSū, 3, 2, 26.2 puruṣadveṣiṇī vā syād vidviṣṭā vā tato 'nyagā //
KāSū, 3, 3, 1.5 bālāyām evaṃ sati dharmādhigame saṃvananaṃ ślāghyam iti ghoṭakamukhaḥ //
KāSū, 3, 3, 3.26 udāraveṣaśca svayam anupahatadarśanaḥ syāt /
KāSū, 3, 4, 21.1 vivikte ca kiṃcid asti kathayitavyam ityuktvā nirvacanaṃ bhāvaṃ ca tatropalakṣayet /
KāSū, 3, 4, 41.1 abhyarthitāpi nātivivṛtā svayaṃ syāt /
KāSū, 3, 4, 46.2 bāhye satyupabhoge api nirvisrambhā bahiḥsukhāḥ //
KāSū, 3, 5, 2.11 tvām ajānatīm iva nāyako balād grahīṣyatīti tathā suparigṛhītaṃ syād iti yojayet //
KāSū, 3, 5, 11.1 pūrvaḥ pūrvaḥ pradhānaṃ syād vivāho dharmataḥ sthiteḥ /
KāSū, 4, 1, 4.1 na hyato 'nyad gṛhasthānāṃ cittagrāhakam astīti gonardīyaḥ //
KāSū, 4, 1, 18.1 mahānasaṃ ca suguptaṃ syād darśanīyaṃ ca //
KāSū, 4, 1, 20.2 na ca mūlakārikā syāt //
KāSū, 4, 1, 21.1 na hyato 'nyad apratyayakāraṇam astīti gonardīyaḥ //
KāSū, 4, 2, 28.1 jyeṣṭhābhayācca nigūḍhasaṃmānārthinī syād iti gonardīyaḥ //
KāSū, 4, 2, 48.1 dharmakṛtyeṣu ca puraścāriṇī syād vratopavāsayośca //
KāSū, 4, 2, 52.1 yayā ca kalahitaḥ syāt kāmaṃ tām āvartayet //
KāSū, 5, 1, 11.23 viditā satī svajanabahiṣkṛtā bhaviṣyāmīti bhayam /
KāSū, 5, 1, 17.3 buddhyā saṃśodhitodvegā sthirā syād anapāyinī //
KāSū, 5, 2, 7.8 yena karmaṇā dravyeṇa kauśalena cārthinī syāt tasya prayogam utpattim āgamam upāyaṃ vijñānaṃ cātmāyattaṃ darśayet /
KāSū, 5, 2, 8.7 tatra mahārhagandham uttarīyaṃ kusumaṃ ca ātmīyaṃ syād aṅgulīyakaṃ ca /
KāSū, 5, 3, 13.17 saṃnikṛṣṭaparicārakopabhogyā sā ced ākāritāpi tathaiva syāt sā marmajñayā dūtyā sādhyā /
KāSū, 5, 4, 1.5 mandavegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ cāsaṃbhogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe sati sadbhāve atiśayena bhāṣeta /
KāSū, 5, 4, 4.10 sādhuvādinī satī kim idam aśobhanam abhidhatsa iti kathām anubadhnāti /
KāSū, 5, 4, 6.1 nāsaṃstutādṛṣṭākārayor dūtyam astītyauddālakiḥ /
KāSū, 5, 4, 6.2 asaṃstutayor api saṃsṛṣṭākārayor astīti bābhravīyāḥ /
KāSū, 5, 4, 6.3 saṃstutayor apyasaṃsṛṣṭākārayor astīti goṇikāputraḥ /
KāSū, 5, 4, 7.2 teṣu nāyakasya yathārthaṃ nakhadaśanapadāni tāni tāni ca cihnāni syuḥ /
KāSū, 5, 5, 13.6 maṇibhūmikāṃ vṛkṣavāṭikāṃ mṛdvīkāmaṇḍapaṃ samudragṛhaprāsādān gūḍhabhittisaṃcārāṃścitrakarmāṇi krīḍāmṛgān yantrāṇi śakunān vyāghrasiṃhapañjarādīni ca yāni purastād varṇitāni syuḥ /
KāSū, 5, 5, 14.7 yasmin vā vijñāne prayojyā vikhyātā syāt taddarśanārtham antaḥpurikā sopacāraṃ tām āhvayet /
KāSū, 6, 2, 1.3 mātari ca krūraśīlāyām arthaparāyāṃ cāyattā syāt /
KāSū, 6, 2, 1.10 sati kāraṇe tadapadeśaṃ ca nāyakān abhigamanam /
KāSū, 6, 2, 4.27 tasmāt putrārthinī syāt /
KāSū, 6, 2, 5.3 aśakye svayam api tadrūpā syāt /
KāSū, 6, 2, 5.11 sa eva ca me syād ityaurdhvadehikeṣu vacanam /
KāSū, 6, 2, 6.7 iṣṭasvapnadarśane tatsaṃgamo mamāstv iti vacanam /
KāSū, 6, 3, 2.9 taiśca pūrvam āhṛtā guravo 'bhihārāḥ pūrvam upanītāḥ pūrvaṃ śrāvitāḥ syuḥ /
KāSū, 6, 4, 6.2 sa ced anyato bahulabhamānayā niṣkāsitaḥ syāt sasāro 'pi tayā roṣito mamāmarṣād bahu dāsyatīti saṃdheyaḥ //
KāSū, 6, 4, 18.1 tasya pīṭhamardādayo mātur dauḥśīlyena nāyikāyāḥ satyapyanurāge vivaśāyāḥ pūrvaṃ niṣkāsanaṃ varṇayeyuḥ /
KāSū, 6, 4, 18.4 abhijñānaṃ ca tatkṛtopakārasambaddhaṃ syād iti viśīrṇapratisaṃdhānam //
KāSū, 6, 4, 22.2 anyadūtānupāte ca yaḥ syād ativiśāradaḥ //
KāSū, 6, 5, 5.1 gamyayaugapadye tu lābhasāmye yad dravyārthinī syāt taddāyini viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 17.2 mitraṃ tu sakṛd vākye pratihate kaluṣitaṃ syād iti vātsyāyanaḥ //
KāSū, 6, 5, 19.1 tatra kāryasaṃdarśanena mitram anunīya śvobhūte vacanam astv iti tato 'tipātinam arthaṃ pratigṛhṇīyāt //
KāSū, 6, 6, 2.1 te buddhidaurbalyād atirāgād atyabhimānād atidambhād atyārjavād ativiśvāsād atikrodhāt pramādāt sāhasād daivayogācca syuḥ //
KāSū, 6, 6, 4.4 saṃdigdhāyāṃ tu phalaprāptau syād vā na veti śuddhasaṃśayaḥ /
KāSū, 6, 6, 4.5 idaṃ vā syād idaṃ veti saṃkīrṇaḥ /
KāSū, 6, 6, 6.1 yasyottamasyābhigamane pratyakṣato 'rthalābho grahaṇīyatvam āyatir āgamaḥ prārthanīyatvaṃ cānyeṣāṃ syāt so 'rtho 'rthānubandhaḥ //
KāSū, 6, 6, 14.2 niṣpīḍitārtham aphalam utsṛjantyā artham alabhamānāyā dharmaḥ syān na veti dharmasaṃśayaḥ /
KāSū, 6, 6, 14.3 abhipretam upalabhya paricārakam anyaṃ vā kṣudraṃ gatvā kāmaḥ syān na veti kāmasaṃśayaḥ /
KāSū, 6, 6, 14.5 atyantaniṣphalaḥ saktaḥ parityaktaḥ pitṛlokaṃ yāyāt tatrādharmaḥ syān na vetyadharmasaṃśayaḥ /
KāSū, 6, 6, 28.1 santi rāgaparā nāryaḥ santi cārthaparā api /
KāSū, 6, 6, 28.1 santi rāgaparā nāryaḥ santi cārthaparā api /
KāSū, 7, 1, 2.3 pāṇigrahaśca saṃvatsaram avyabhicāryas tato yathā kāminī syāt /
KāSū, 7, 2, 7.0 liṅgapramāṇāntaraṃ bindubhiḥ karkaśaparyantaṃ bahulaiḥ syāt //
KāSū, 7, 2, 13.0 na tvapaviddhasya kasyacid vyavahṛtir astīti dākṣiṇātyānāṃ liṅgasya karṇayor iva vyadhanaṃ bālasya //
KāSū, 7, 2, 53.1 na śāstram astītyetena prayogo hi samīkṣyate /
Kātyāyanasmṛti
KātySmṛ, 1, 1.2 brahmaṇyo dānaśīlaḥ syāt satyadharmaparo nṛpaḥ //
KātySmṛ, 1, 22.2 tat tārayaty anantaṃ syād dharmārthaṃ dānam īdṛśam //
KātySmṛ, 1, 30.1 sādhyavādasya mūlaṃ syād vādinā yan niveditam /
KātySmṛ, 1, 39.1 yuktiyuktaṃ tu kāryaṃ syād divyaṃ yatra vivarjitam /
KātySmṛ, 1, 44.2 āyurbījaharī rājñāṃ sati vākye svayaṃkṛtiḥ //
KātySmṛ, 1, 58.2 vaṇigbhiḥ syāt katipayaiḥ kulabhūtair adhiṣṭhitam //
KātySmṛ, 1, 67.1 brāhmaṇo yatra na syāt tu kṣatriyaṃ tatra yojayet /
KātySmṛ, 1, 70.2 prāḍvivāko 'tha daṇḍyaḥ syāt sabhyāś caiva viśeṣataḥ //
KātySmṛ, 1, 77.2 śṛṇoti yadi no rājā syāt tu sabhyas tato 'naghaḥ //
KātySmṛ, 1, 90.1 adhikāro 'bhiyuktasya netarasyāsty asaṃgateḥ /
KātySmṛ, 1, 92.2 vādino na ca daṇḍyāḥ syuḥ yas tv ato 'nyaḥ sa daṇḍabhāk //
KātySmṛ, 1, 101.2 gurukāryeṣu daṇḍaḥ syān nityaṃ pañcaśatāvaraḥ //
KātySmṛ, 1, 102.2 paṇānāṃ grahaṇaṃ tu syāt tanmūlyaṃ vātha rājani //
KātySmṛ, 1, 117.1 atha cet pratibhūr nāsti vādayogyasya vādinaḥ /
KātySmṛ, 1, 118.1 dvijātiḥ pratibhūhīno rakṣyaḥ syād bāhyacāribhiḥ /
KātySmṛ, 1, 120.2 tasya vā tat samarpyaṃ syāt sthāpayed vā parasya tat //
KātySmṛ, 1, 122.1 yasya syād adhikā pīḍā kāryaṃ vāpy adhikaṃ bhavet /
KātySmṛ, 1, 135.2 dātavyas tatra kālaḥ syād arthipratyarthinor api //
KātySmṛ, 1, 154.2 ṣaḍābdike trirātraṃ syāt saptāhaṃ dvādaśābdike //
KātySmṛ, 1, 158.2 datte 'pi kāle deyaṃ syāt punaḥ kāryasya gauravāt //
KātySmṛ, 1, 165.2 pūrvanyāyavidhiś caivam uttaraṃ syāc caturvidham //
KātySmṛ, 1, 169.2 ajātaś cāsmi tatkāla iti mithyā caturvidham //
KātySmṛ, 1, 186.1 kākasya dantā no santi santītyādi yad uttaram /
KātySmṛ, 1, 186.1 kākasya dantā no santi santītyādi yad uttaram /
KātySmṛ, 1, 190.1 na caikasmin vivāde tu kriyā syād vādinor dvayoḥ /
KātySmṛ, 1, 209.2 svavākyahīno yas tu syāt tasyoddhāro na vidyate //
KātySmṛ, 1, 210.2 sarve dviguṇadaṇḍyāḥ syuḥ vipralambhān nṛpasya te //
KātySmṛ, 1, 214.2 leśoddeśas tu yuktiḥ syād divyānīha viṣādayaḥ //
KātySmṛ, 1, 220.1 pañcaprakāraṃ daivaṃ syān mānuṣaṃ trividhaṃ smṛtam //
KātySmṛ, 1, 223.2 lekhye ca sati vādeṣu na divyaṃ na ca sākṣiṇaḥ //
KātySmṛ, 1, 226.2 bhuktir eva hi gurvī syān na lekhyaṃ na ca sākṣiṇaḥ //
KātySmṛ, 1, 227.1 dattādatte 'tha bhṛtyānāṃ svāminā nirṇaye sati /
KātySmṛ, 1, 231.2 sadbhāvaṃ divyadṛṣṭena satsu sākṣiṣu vai bhṛguḥ //
KātySmṛ, 1, 238.1 yatra syāt sopadhaṃ lekhyaṃ tadrājñaḥ śrāvitaṃ yadi /
KātySmṛ, 1, 245.1 mithyoktau sa catuṣpāt syāt pratyavaskandane tathā /
KātySmṛ, 1, 246.2 paroktaḥ syād daśavidhaḥ svokta ekavidhaḥ smṛtaḥ //
KātySmṛ, 1, 265.2 vṛttānuvādasaṃsiddhaṃ tac ca syāj jayapatrakam //
KātySmṛ, 1, 272.2 tathā tat syāt pramāṇaṃ tu mattonmattakṛtād ṛte //
KātySmṛ, 1, 278.2 mithyābhiyoge daṇḍyaḥ syāt sādhyārthāc cāpi hīyate //
KātySmṛ, 1, 294.2 yadi syād yuktiyuktaṃ tu pramāṇaṃ likhitaṃ tadā //
KātySmṛ, 1, 295.3 nivartyaṃ tatpramāṇaṃ syād yatnenāpi kṛtaṃ nṛpaiḥ //
KātySmṛ, 1, 308.1 darpaṇasthaṃ yathā bimbam asatsad iva dṛśyate /
KātySmṛ, 1, 314.2 bhuktir eva tu gurvī syāt pramāṇeṣv iti niścayaḥ //
KātySmṛ, 1, 335.2 bhogāt tatra na siddhiḥ syād bhogam anyatra kalpayet //
KātySmṛ, 1, 338.2 mūlakriyā tu tatra syād bhāvite vādinihnave //
KātySmṛ, 1, 341.2 saṃdigdhaṃ yatra sākṣyaṃ syāt sadyaḥ spaṣṭaṃ vivādayet //
KātySmṛ, 1, 377.1 arthī yatra vipannaḥ syāt tatra sākṣī mṛtāntaraḥ /
KātySmṛ, 1, 380.2 mithyābhiyoge daṇḍyaḥ syāt sādhyārthāc cāpi hīyate //
KātySmṛ, 1, 398.1 ūnādhikaṃ tu yatra syāt tat sākṣyaṃ tatra varjayet /
KātySmṛ, 1, 398.2 sākṣī tatra na daṇḍyaḥ syād abruvan daṇḍam arhati //
KātySmṛ, 1, 403.1 vākpāruṣye chale vāde dāpyāḥ syus triśataṃ damam /
KātySmṛ, 1, 403.2 ṛṇādivādeṣu dhanaṃ te syur dāpyā ṛṇaṃ tathā //
KātySmṛ, 1, 406.1 uktvānyathā bruvāṇāś ca daṇḍyāḥ syur vākchalānvitāḥ //
KātySmṛ, 1, 408.3 bahubhiś ca kulīnair vā pūrvāḥ syuḥ kūṭasākṣiṇaḥ //
KātySmṛ, 1, 451.1 viṣasya palaṣaḍbhāgād bhāgo viṃśatim astu yaḥ /
KātySmṛ, 1, 469.1 kṣetrādīṇāṃ tathaiva syur bhrātā bhrātṛsutaḥ sutaḥ /
KātySmṛ, 1, 474.2 sarvam eva tu dāpyaḥ syād abhiyukto bṛhaspatiḥ //
KātySmṛ, 1, 482.1 prāṇātyaye tu yatra syād akāryakaraṇaṃ kṛtam /
KātySmṛ, 1, 482.2 daṇḍas tatra tu naiva syād eṣa dharmo bhṛgusmṛtaḥ //
KātySmṛ, 1, 490.2 paṇānāṃ grahaṇaṃ tu syāt tanmūlyaṃ vātha rājani //
KātySmṛ, 1, 492.2 kṛṣṇalaiś coktam eva syād uktadaṇḍaviniścayaḥ //
KātySmṛ, 1, 495.1 asat sad iti yaḥ pakṣaḥ sabhyair evāvadhāryate /
KātySmṛ, 1, 501.2 prayogo yatra caivaṃ syād ādhibhogaḥ sa ucyate //
KātySmṛ, 1, 508.2 strīśulkeṣu na vṛddhiḥ syāt prātibhāvyāgateṣu ca //
KātySmṛ, 1, 509.1 grāhyaṃ syād dviguṇaṃ dravyaṃ prayuktaṃ dhanināṃ sadā /
KātySmṛ, 1, 514.2 tat tad evāgrato deyaṃ rājñaḥ syācchrotriyād anu //
KātySmṛ, 1, 521.2 ādadhyāt tat kathaṃ na syāc cihnitaṃ balavattaram //
KātySmṛ, 1, 524.2 ādhim anyaṃ sa dāpyaḥ syād ṛṇān mucyeta narṇikaḥ //
KātySmṛ, 1, 529.1 ādhātā yatra na syāt tu dhanī bandhaṃ nivedayet /
KātySmṛ, 1, 533.2 sa tam arthaṃ pradāpyaḥ syāt prete caivaṃ vidhīyate //
KātySmṛ, 1, 534.2 vinā pitrā dhanaṃ tasmād dāpyaḥ syāt tad ṛṇaṃ sutaḥ //
KātySmṛ, 1, 544.2 deyaṃ pratiśrutaṃ yat syāt yac ca syād anumoditam //
KātySmṛ, 1, 544.2 deyaṃ pratiśrutaṃ yat syāt yac ca syād anumoditam //
KātySmṛ, 1, 557.1 ṛṇaṃ tu dāpayet putraṃ yadi syān nirupadravaḥ /
KātySmṛ, 1, 563.2 susamṛddho 'pi dāpyaḥ syāt tāvan naivādhamarṇikaḥ //
KātySmṛ, 1, 578.2 bhartur arthe kṛtaṃ yat syād abhidhāya gate diśam //
KātySmṛ, 1, 579.1 deyaṃ putrakṛtaṃ tat syād yac ca syād anuvarṇitam /
KātySmṛ, 1, 579.1 deyaṃ putrakṛtaṃ tat syād yac ca syād anuvarṇitam /
KātySmṛ, 1, 581.1 viṇmūtraśaṅkā yasya syād dhāryamāṇasya dehinaḥ /
KātySmṛ, 1, 582.1 sa kṛtapratibhūś caiva moktavyaḥ syād dine dine /
KātySmṛ, 1, 588.2 deśācāreṇa dāpyāḥ syur duṣṭān saṃpīḍya dāpayet //
KātySmṛ, 1, 595.2 grahītā pratidāpyaḥ syān mūlyamātraṃ na saṃśayaḥ //
KātySmṛ, 1, 597.2 kiṃcin nyūnaṃ pradāpyaḥ syād dravyam ajñānanāśitam //
KātySmṛ, 1, 604.1 nyāsadoṣād vināśaḥ syācchilpinaṃ tan na dāpayet /
KātySmṛ, 1, 607.1 prāptakāle kṛte kārye na dadyād yācito 'pi san /
KātySmṛ, 1, 622.2 ardhaṃ dvayor apahṛtaṃ tatra syād vyavahārataḥ //
KātySmṛ, 1, 633.1 pararāṣṭrād dhanaṃ yat syāc cauraiḥ svāmyājñayāhṛtam /
KātySmṛ, 1, 638.1 vikrayaṃ caiva dānaṃ ca na neyāḥ syur anicchavaḥ /
KātySmṛ, 1, 640.2 yad dravyaṃ tat svakaṃ deyam adeyaṃ syād ato 'nyathā //
KātySmṛ, 1, 648.1 yā tu kāryasya siddhyartham utkocā syāt pratiśrutā /
KātySmṛ, 1, 648.2 tasminn api prasiddhe 'rthe na deyā syāt kathaṃcana //
KātySmṛ, 1, 649.1 atha prāg eva dattā syāt pratidāpyas tathā balāt /
KātySmṛ, 1, 651.2 na dātā tatra daṇḍyaḥ syān madhyasthaś caiva doṣabhāk //
KātySmṛ, 1, 675.1 gaṇānāṃ śreṇivargāṇāṃ gatāḥ syur ye tu madhyatām /
KātySmṛ, 1, 676.2 samūhastho 'ṃśabhāgī syāt pragatas tv aṃśabhāṅ na tu //
KātySmṛ, 1, 693.2 muktāvajrapravālānāṃ saptāhaṃ syāt pravīkṣaṇam //
KātySmṛ, 1, 700.2 lābhaś caturtho bhāgaḥ syāt pañcamaḥ satyam ucyate //
KātySmṛ, 1, 702.2 krayavikrayadharmo 'pi bhūmer nāstīti nirṇayaḥ //
KātySmṛ, 1, 703.1 svagrāme daśarātraṃ syād anyagrāme tripakṣakam /
KātySmṛ, 1, 708.2 hīne yadi vinirvṛtte krayavikrāyaṇe sati //
KātySmṛ, 1, 723.2 avekṣya bījaṃ kāryā syān na dāsī sānvayā tu sā //
KātySmṛ, 1, 724.1 dāsasya tu dhanaṃ yat syāt svāmī tasya prabhuḥ smṛtaḥ /
KātySmṛ, 1, 726.2 rājñā tad akṛtaṃ kāryaṃ daṇḍyāḥ syuḥ sarva eva te //
KātySmṛ, 1, 729.2 anāpadisthaḥ śaktaḥ san prāpnuyād dviśataṃ damam //
KātySmṛ, 1, 741.3 kīrtite yadi bhedaḥ syād daṇḍyās tūttamasāhasam //
KātySmṛ, 1, 764.3 varṣāṇy aṣṭau sa bhoktā syāt parataḥ svāmine tu tat //
KātySmṛ, 1, 776.1 yatra syāt parihārārthaṃ patitas tena kīrtanam /
KātySmṛ, 1, 776.2 vacanāt tatra na syāt tu doṣo yatra vibhāvayet //
KātySmṛ, 1, 777.1 anyathā tulyadoṣaḥ syān mithyoktau tūttamaḥ smṛtaḥ /
KātySmṛ, 1, 782.1 manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahate sati /
KātySmṛ, 1, 784.2 ṣaḍguṇaḥ kāyamadhye syān mūrdhni tv aṣṭaguṇaḥ smṛtaḥ //
KātySmṛ, 1, 794.2 yenātyarthaṃ bhavet pīḍā vādaḥ syācchiṣyataḥ pituḥ //
KātySmṛ, 1, 797.2 śapathaiḥ sa viśodhyaḥ syāt sarvavādeṣv ayaṃ vidhiḥ //
KātySmṛ, 1, 801.2 vadhas tatra tu naiva syāt pāpe hīne vadho bhṛguḥ //
KātySmṛ, 1, 816.2 tadabhāve tu mūlyaṃ syād anyathā kilbiṣī nṛpaḥ //
KātySmṛ, 1, 820.1 svadeśaghātino ye syus tathā mārganirodhakāḥ /
KātySmṛ, 1, 828.1 corāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ /
KātySmṛ, 1, 829.1 avidvān yājako vā syāt pravaktā cānavasthitaḥ /
KātySmṛ, 1, 831.1 strīṣu vṛttopabhogaḥ syāt prasahya puruṣo yadā /
KātySmṛ, 1, 835.1 aniṣeddhākṣamo yaḥ syāt sarve tatkāryakāriṇaḥ /
KātySmṛ, 1, 840.1 paitāmahaṃ samānaṃ syāt pituḥ putrasya cobhayoḥ /
KātySmṛ, 1, 850.1 dharmārthaṃ prītidattaṃ ca yad ṛṇaṃ syān niyojitam /
KātySmṛ, 1, 887.2 uditaḥ syāt sa tenaiva dāyabhāgaṃ prakalpayet //
KātySmṛ, 1, 911.1 atha cet sa dvibhāryaḥ syān na ca tāṃ bhajate punaḥ /
KātySmṛ, 1, 915.2 savṛddhikaṃ pradāpyaḥ syād daṇḍaṃ caiva samāpnuyāt //
KātySmṛ, 1, 916.2 mūlyam eva pradāpyaḥ syād yady asau dhanavān bhavet //
KātySmṛ, 1, 929.1 patnī bhartur dhanaharī yā syād avyabhicāriṇī /
KātySmṛ, 1, 947.1 pūrvoktād uktaśeṣaṃ syād adhikāracyutaṃ ca yat /
KātySmṛ, 1, 948.2 anena vidhinā yac ca vākyaṃ tat syāt prakīrṇakam //
KātySmṛ, 1, 949.2 pūrvoktād uktaśeṣaṃ ca sarvaṃ tat syāt prakīrṇakam //
KātySmṛ, 1, 950.1 sadbhāgakaraśulkaṃ ca garte deyaṃ tathaiva ca /
KātySmṛ, 1, 971.2 aṅgacchedī viyojyaḥ syāt svadharme bandhanena tu //
KātySmṛ, 1, 974.2 kāryārthe kāryanāśaḥ syād buddhimān nopapātayet //
Kāvyādarśa
KāvĀ, 1, 7.2 syād vapuḥ sundaram api śvitreṇaikena durbhagam //
KāvĀ, 1, 8.2 kim andhasyādhikāro 'sti rūpabhedopalabdhiṣu //
KāvĀ, 1, 15.1 itihāsakathodbhūtam itarad vā sadāśrayam /
KāvĀ, 1, 27.2 bhedaś ca dṛṣṭo lambhādir ucchvāso vāstu kiṃ tataḥ //
KāvĀ, 1, 30.2 mukham iṣṭārthasaṃsiddhyai kiṃ hi na syāt kṛtātmanām //
KāvĀ, 1, 40.1 asty aneko girāṃ mārgaḥ sūkṣmabhedaḥ parasparam /
KāvĀ, 1, 65.1 śabde 'pi grāmyatāstyeva sā sabhyetarakīrtanāt /
KāvĀ, 1, 71.2 sukumāratayaivaitad ārohati satāṃ manaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 20.2 asti ced astu tatkārīty asāv aniyamopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 20.2 asti ced astu tatkārīty asāv aniyamopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 21.1 samuccayopamāpyasti na kāntyaiva mukhaṃ tava /
KāvĀ, Dvitīyaḥ paricchedaḥ, 23.2 padme 'pi sā yad asty evety asāvutprekṣitopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 32.2 sa guṇo vāstu doṣo vety ācikhyāsopamāṃ viduḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 46.2 sāmyapratītir astīti prativastūpamā yathā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 47.2 nanu dvitīyo nāsty eva pārijātasya pādapaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 54.2 asty eva kvacid udvegaḥ prayoge vāgvidāṃ yathā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 67.1 aṅgulyaḥ pallavāny āsan kusumāni nakhārciṣaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 74.2 āsīd gamitam atredam ato 'vayavirūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 85.1 gāmbhīryeṇa samudro 'si gauraveṇāsi parvataḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 85.1 gāmbhīryeṇa samudro 'si gauraveṇāsi parvataḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 85.2 kāmadatvāc ca lokānām asi tvaṃ kalpapādapaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 101.2 kvāpi nītāḥ kuto 'py āsann ānītā daivatarddhayaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 131.2 bhruvau ca bhugne na tathāpy aduṣṭasyāsti me bhayam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 133.2 dṛṣṭāś ca phullā niculā na mṛtā cāsmi kiṃ nv idam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 141.1 gaccha gacchasi cet kānta panthānaḥ santu te śivāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 143.2 aham adyaiva ruddhāsmi randhrāpekṣeṇa mṛtyunā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 153.2 ayatāpi tvayedānīṃ mandapremṇā mamāsti kim //
KāvĀ, Dvitīyaḥ paricchedaḥ, 159.2 mukhendau tava satyasmin apareṇa kim indunā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 181.2 guṇais tulyo 'si bhedas tu vapuṣaivedṛśena te //
KāvĀ, Dvitīyaḥ paricchedaḥ, 187.1 sthitimān api dhīro 'pi ratnānām ākaro 'pi san /
KāvĀ, Dvitīyaḥ paricchedaḥ, 189.2 pratīyamānasādṛśyo 'py asti so 'py abhidhīyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 200.2 aprasāditaśuddhāmbu jagad āsīn manoharam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 202.1 yad apītādijanyaṃ syāt kṣībatvādyanyahetujam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 208.2 asty asāv aparāpy asti bhinnābhinnaviśeṣaṇā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 208.2 asty asāv aparāpy asti bhinnābhinnaviśeṣaṇā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 214.2 asāv atiśayoktiḥ syād alaṃkārottamā yathā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 217.2 asti nāstīti saṃdeho na me 'dyāpi nivartate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 217.2 asti nāstīti saṃdeho na me 'dyāpi nivartate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 218.1 nirṇetuṃ śakyam astīti madhyaṃ tava nitambini /
Kāvyālaṃkāra
KāvyAl, 1, 19.2 agrāmyaśabdamarthyaṃ ca sālaṃkāraṃ sadāśrayam //
KāvyAl, 1, 31.1 vaidarbhamanyad astīti manyante sudhiyo 'pare /
KāvyAl, 1, 33.2 kāmaṃ tathāstu prāyeṇa saṃjñecchāto vidhīyate //
KāvyAl, 2, 10.2 ādau madhyāntayorvā syāditi pañcaiva tadyathā //
KāvyAl, 2, 36.1 kiyantaḥ santi guṇinaḥ sādhusādhāraṇaśriyaḥ /
KāvyAl, 2, 43.1 sarvaṃ sarveṇa sārūpyaṃ nāsti bhāvasya kasyacit /
KāvyAl, 2, 53.1 avigāhyo'si nārīṇāmananyamanasāmapi /
KāvyAl, 2, 57.1 ucyate kāmamastīdaṃ kiṃtu strīpuṃsayor ayam /
KāvyAl, 2, 64.2 tathāpi teṣāṃ tair asti kāntir vāpyugratāpi vā //
KāvyAl, 2, 68.2 ākṣepa iti taṃ santaḥ śaṃsanti dvividhaṃ yathā //
KāvyAl, 2, 69.2 iyadevāstvato 'nyena kimuktenāpriyeṇa tu //
KāvyAl, 2, 77.2 jñeyā vibhāvanaivāsau samādhau sulabhe sati //
KāvyAl, 2, 83.1 apāṃ yadi tvakcyutā syāt phaṇināmiva /
KāvyAl, 2, 83.2 tadā śuklāṃśukāni syur aṅgeṣvambhasi yoṣitām //
KāvyAl, 3, 41.2 satāṃ viśvajanīnānāmidamaskhalitaṃ vratam //
KāvyAl, 3, 44.1 yatra tenaiva tasya syād upamānopameyatā /
KāvyAl, 3, 50.2 niśākṛtaḥ prakṛtyaiva cāroḥ kā vāstyalaṃkṛtiḥ //
KāvyAl, 4, 13.2 kathamākṣiptacittaḥ sann uktam evābhidhāsyate //
KāvyAl, 4, 21.1 vidadhānau kirīṭendū śyāmābhrahimasacchavī /
KāvyAl, 4, 41.2 aho nu mandimā teṣāṃ bhaktirvā nāsti bhartari //
KāvyAl, 4, 45.1 namo'stu tebhyo vidvadbhyo ye 'bhiprāyaṃ kaverimam /
KāvyAl, 4, 48.2 alaṃkariṣṇunā vaṃśaṃ gurau sati jigīṣuṇā //
KāvyAl, 5, 7.1 samāropaḥ kilaitāvān sadarthālambanaṃ ca tat /
KāvyAl, 5, 15.1 astyātmā prakṛtirveti jñeyā hetvapavādinī /
KāvyAl, 5, 18.2 yathā śucistanuḥ straiṇī tatpramāṇāni santi vā //
KāvyAl, 5, 20.2 yathā śīto'nalo nāsti rūpamuṣṇaḥ kṣapākaraḥ //
KāvyAl, 5, 21.1 san pakṣe sadṛśe siddho vyāvṛttastadvipakṣataḥ /
KāvyAl, 5, 22.1 san dvayoriti yaḥ siddhaḥ svapakṣaparapakṣayoḥ /
KāvyAl, 5, 24.1 sādhyadharmānugamataḥ sadṛśastatra yaśca san /
KāvyAl, 5, 36.3 tathaiva puruṇābhāri sā syāddharmanibandhanī //
KāvyAl, 5, 48.2 yathābhito vanābhogametadasti mahatsaraḥ //
KāvyAl, 5, 56.1 nanūpamānamevāstu na hetvanabhidhānataḥ /
KāvyAl, 5, 60.2 iti prayuñjate santaḥ kecidvistarabhīravaḥ //
KāvyAl, 5, 69.2 prathitavacasaḥ santo'bhijñāḥ pramāṇamihāpare gurutaradhiyām asvārādhaṃ mano'kṛtabuddhibhiḥ //
KāvyAl, 6, 5.1 nānyapratyayaśabdā vāg [... au4 Zeichenjh] mude satām /
KāvyAl, 6, 6.2 anye sārasvatā nāma santyanyoktānuvādinaḥ //
KāvyAl, 6, 12.2 nabhaḥkusumamastīti śraddadhyāt kaḥ sacetanaḥ //
KāvyAl, 6, 15.1 vinaśvaro'stu nityo vā sambandho'rthena vā satā /
KāvyAl, 6, 15.1 vinaśvaro'stu nityo vā sambandho'rthena vā satā /
KāvyAl, 6, 15.2 namo'stu tebhyo vidvadbhyaḥ pramāṇaṃ ye'sya niścitau //
KāvyAl, 6, 64.1 avalokya matāni satkavīnām avagamya svadhiyā ca kāvyalakṣma /
KāvyAl, 6, 66.1 ṣaṣṭhyā śabdasya śuddhiḥ syādityevaṃ vastupañcakam /
Kāvyālaṃkāravṛtti
Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 5.1 kāvyaṃ saddṛṣṭādṛṣṭārthaṃ prītikīrtihetutvāt //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.19 acinavam asunavam ity ādau lakārasya saty api ṅittve yāsuṭo ṅidvacanaṃ jñāpakam ṅiti yat kāryaṃ tallakāre ṅiti na bhavati iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.11 halaḥ iti kim titaucchatram saṃyogāntasya lopaḥ iti lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.12 anantarāḥ iti kim pacati panasam skoḥ saṃyogādyor ante ca iti lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.6 mukhagrahaṇaṃ kim anusvārasyaiva hi syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.8 ᄆvarṇasya dīrghā na santi taṃ dvādaśabhedam ācakṣate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.9 saṃdhyakṣarāṇāṃ hrasvā na santi tāny api dvādaśaprabhedāni /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.11 rephoṣmaṇāṃ savarṇā na santi /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.16 kiṃ ca syāt tarptā tarptum ity atra jharojhari savarṇe iti pakārasya takāre lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.16 kiṃ ca syāt tarptā tarptum ity atra jharojhari savarṇe iti pakārasya takāre lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.18 kiṃ ca syāt aruś cyotati ity atra jharojhari savarṇe iti śakārasya cakāre lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.18 kiṃ ca syāt aruś cyotati ity atra jharojhari savarṇe iti śakārasya cakāre lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.22 ubhayoḥ ṛvarṇasya ṝvarṇasya cāntaratamaḥ savarṇo dīrgho nāsti iti ṛkāra eva dīrgho bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 12.1, 1.6 ekārasya udāharaṇaṃ na asti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 3.2 jñāpakaṃ syāt tadantatve mā vā pūrvapadasya bhūt //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.4 yathā kartavyam ity atra pratyayādyudāttatvaṃ bhavati evam aupagavam ity atra api yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.5 yathā vṛkṣābhyām ity atra ato 'ṅgasya dīrghatvam evam ābhyām ity atra api yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.18 bahugaṇaśabdayor vaipulye saṅghe ca vartamānayor iha grahaṇaṃ nāsti saṅkhyāvācinor eva /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.9 samāsagrahaṇaṃ kim samāsa eva yo bahuvrīhiḥ tatra vibhāṣā yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.1 sarvanāmasañjñāyāṃ tadantavidher abhyupagamād bahuvrīher api sarvādyantasya sañjñā syāt iti pratiṣedha ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.8 bahuvrīhau iti vartamāne punarbahuvrīhigrahaṇaṃ bhūtapūrvamātre 'pi pratiṣedho yathā syāt vastrāntaravasanāntarāḥ iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.6 samāse iti vartamāne punaḥ samāsagrahaṇaṃ tṛtīyāsamāsārthavākye 'pi pratiṣedho yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.14 satyām eva vyavasthāyām iyaṃ teṣāṃ sañjñā //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.11 antareṇa jyok kam śam sanā sahasā vinā nānā svasti svadhā alam vaṣaṭ anyat asti upāṃśu kṣamā vihāyasā doṣā mudhā mithyā /
Kūrmapurāṇa
KūPur, 1, 1, 42.2 asti dvijātipravara indradyumna iti śrutaḥ //
KūPur, 1, 1, 69.1 namo 'stu te purāṇāya haraye viśvamūrtaye /
KūPur, 1, 1, 72.2 bhedābhedavihīnāya namo 'stvānandarūpiṇe //
KūPur, 1, 1, 75.1 namo 'stu te susūkṣmāya mahādevāya te namaḥ /
KūPur, 1, 2, 3.1 ahaṃ nārāyaṇo devaḥ pūrvamāsaṃ na me param /
KūPur, 1, 2, 51.1 parityajedarthakāmau yau syātāṃ dharmavarjitau /
KūPur, 1, 2, 61.2 jñānapūrvaṃ nivṛttaṃ syāt pravṛttaṃ yadato 'nyathā //
KūPur, 1, 2, 81.1 yastvātmaratireva syānnityatṛpto mahāmuniḥ /
KūPur, 1, 4, 6.1 avyaktaṃ kāraṇaṃ yattannityaṃ sadasadātmakam /
KūPur, 1, 4, 22.2 taijasānīndriyāṇi syurdevā vaikārikā daśa //
KūPur, 1, 4, 30.2 triguṇaḥ syāt tato vahniḥ sa śabdasparśarūpavān //
KūPur, 1, 4, 40.2 garbhodakaṃ samudrāśca tasyāsan paramātmanaḥ //
KūPur, 1, 4, 53.1 eko 'pi sanmahādevastridhāsau samavasthitaḥ /
KūPur, 1, 5, 2.2 sa eva syāt paraḥ kālaḥ tadante pratisṛjyate //
KūPur, 1, 5, 12.1 brahmaṇo divase viprā manavaḥ syuścaturdaśa /
KūPur, 1, 5, 16.1 trīṇi kalpaśatāni syuḥ tathā ṣaṣṭirdvijottamāḥ /
KūPur, 1, 6, 1.2 āsīdekārṇavaṃ ghoramavibhāgaṃ tamomayam /
KūPur, 1, 6, 14.1 namo 'stu te caturvaktre śārṅgacakrāsidhāriṇe /
KūPur, 1, 6, 16.1 namo 'stvānandarūpāya sākṣiṇe jagatāṃ namaḥ /
KūPur, 1, 6, 18.1 namo 'stu te varāhāya namaste matsyarūpiṇe /
KūPur, 1, 6, 20.1 namo 'stvādityavarṇāya namaste padmayonaye /
KūPur, 1, 7, 45.1 tasmādahardevatānāṃ rātriḥ syād devavidviṣām /
KūPur, 1, 8, 28.2 naiṣāṃ bhāryāsti putro vā sarve te hyūrdhvaretasaḥ //
KūPur, 1, 9, 6.2 āsīdekārṇavaṃ sarvaṃ na devādyā na carṣayaḥ //
KūPur, 1, 9, 47.2 na me 'styaviditaṃ brahman nānyathāhaṃ vadāmi te //
KūPur, 1, 9, 72.1 mohito 'smi mahādeva māyayā sūkṣmayā tvayā /
KūPur, 1, 9, 79.1 tuṣṭo 'smi sarvathāhaṃ te bhaktyā tava jaganmaya /
KūPur, 1, 10, 37.2 nāsti me tādṛśaḥ sargaḥ sṛja tvamaśubhāḥ prajāḥ //
KūPur, 1, 10, 38.3 sthāṇutvaṃ tena tasyāsīd devadevasya śūlinaḥ //
KūPur, 1, 10, 43.2 namaste 'stu mahādeva namaste parameśvara /
KūPur, 1, 10, 44.1 namo 'stu te maheśāya namaḥ śāntāya hetave /
KūPur, 1, 10, 75.1 tridhā bhinno 'smyahaṃ brahman brahmaviṣṇuharākhyayā /
KūPur, 1, 11, 212.2 bhīto 'smi sāmprataṃ dṛṣṭvā rūpamanyat pradarśaya //
KūPur, 1, 11, 227.1 tvaṃ śakraḥ sarvadevānāṃ brahmā brahmavidāmasi /
KūPur, 1, 11, 228.1 ṛṣīṇāṃ ca vasiṣṭhastvaṃ vyāso vedavidāmasi /
KūPur, 1, 11, 228.2 sāṃkhyānāṃ kapilo devo rudrāṇāmasi śaṅkaraḥ //
KūPur, 1, 11, 229.2 vedānāṃ sāmavedastvaṃ gāyatrī chandasāmasi //
KūPur, 1, 11, 230.2 māyā tvaṃ sarvaśaktīnāṃ kālaḥ kalayatāmasi //
KūPur, 1, 11, 233.1 īśānaścāsi kalpānāṃ yugānāṃ kṛtameva ca /
KūPur, 1, 11, 234.1 tvaṃ lakṣmīścārurūpāṇāṃ viṣṇurmāyāvināmasi /
KūPur, 1, 11, 234.2 arundhatī satīnāṃ tvaṃ suparṇaḥ patatāmasi //
KūPur, 1, 11, 235.2 sāvitrī cāsi japyānāṃ yajuṣāṃ śatarudriyam //
KūPur, 1, 11, 236.1 parvatānāṃ mahāmerurananto bhogināmasi /
KūPur, 1, 11, 239.2 tejomayaṃ janmavināśahīnaṃ prāṇābhidhānaṃ praṇato 'smi rūpam //
KūPur, 1, 11, 241.2 sūkṣmaṃ vicitraṃ triguṇaṃ pradhānaṃ nato 'smi te rūpamaluptabhedam //
KūPur, 1, 11, 242.2 aiśvaryavijñānavirāgadharmaiḥ samanvitaṃ devi nato 'smi rūpam //
KūPur, 1, 11, 243.2 anantabhūtairadhivāsitaṃ te nato 'smi rūpaṃ jagadaṇḍasaṃjñam //
KūPur, 1, 11, 245.2 śayānamantaḥ salile tathaiva nārāyaṇākhyaṃ praṇato 'smi rūpam //
KūPur, 1, 11, 247.2 janārdanārūḍhatanuṃ prasuptaṃ nato 'smi rūpaṃ tava śeṣasaṃjñam //
KūPur, 1, 11, 248.2 yugāntaśeṣaṃ divi nṛtyamānaṃ nato 'smi rūpaṃ tava rudrasaṃjñam //
KūPur, 1, 11, 252.1 mayā nāsti samo loke devo vā dānavo 'pi vā /
KūPur, 1, 12, 15.2 nirmathyaḥ pavamānaḥ syād vaidyutaḥ pāvakaḥ smṛtaḥ //
KūPur, 1, 13, 15.2 teṣāṃ purāṇavaktṛtvaṃ vṛttirāsīdajājñayā //
KūPur, 1, 13, 34.1 dhanyo 'smyanugṛhīto 'smi yanme sākṣānmunīśvaraḥ /
KūPur, 1, 13, 34.1 dhanyo 'smyanugṛhīto 'smi yanme sākṣānmunīśvaraḥ /
KūPur, 1, 14, 36.1 devāḥ saharṣibhiścāsaṃstatra sāhāyyakāriṇaḥ /
KūPur, 1, 14, 41.1 tamāha dakṣasya makhaṃ vināśaya śivo 'stviti /
KūPur, 1, 15, 13.2 purojavo 'nilasya syādavijñātagatistathā //
KūPur, 1, 15, 14.1 kumāro hyanalasyāsīt senāpatiriti smṛtaḥ /
KūPur, 1, 15, 25.2 tvaṃ gatiḥ sarvabhūtānāmananto 'syakhilātmakaḥ /
KūPur, 1, 15, 31.2 hantumarhasi sarveṣāṃ tvaṃ trātāsi jaganmaya //
KūPur, 1, 15, 80.2 niḥsapatnaṃ tadā rājyaṃ tasyāsīd viṣṇuvaibhavāt //
KūPur, 1, 15, 92.2 anāvṛṣṭiratīvogrā hyāsīd bhūtavināśinī //
KūPur, 1, 15, 102.1 tena te muditāḥ santo devadāruvanaṃ śubham /
KūPur, 1, 15, 195.2 vedāntaguhyopaniṣatsu gītaḥ sadāśivastvaṃ parameśvaro 'si //
KūPur, 1, 15, 198.1 phaṇīndrahārāya namo 'stu tubhyaṃ munīndrasiddhārcitapādayugma /
KūPur, 1, 15, 199.1 sahasracandrārkavilocanāya namo 'stu te soma sumadhyamāya /
KūPur, 1, 15, 199.2 namo 'stu te deva hiraṇyabāho namo 'mbikāyāḥ pataye mṛḍāya //
KūPur, 1, 15, 223.3 trailokyaṃ bhakṣayiṣyāmo nānyathā tṛptirasti naḥ //
KūPur, 1, 16, 5.1 dhanyo 'smyanugṛhīto 'smi samprāpto me purātanaḥ /
KūPur, 1, 16, 5.1 dhanyo 'smyanugṛhīto 'smi samprāpto me purātanaḥ /
KūPur, 1, 16, 7.2 draṣṭumabhyāgato 'haṃ vai bhavantaṃ bhāgyavānasi //
KūPur, 1, 16, 14.2 daityendrāṇāṃ vadhārthāya putro me syāditi svayam //
KūPur, 1, 16, 26.1 tathāstvityāha bhagavān prapannajanavatsalaḥ /
KūPur, 1, 17, 1.1 baleḥ putraśataṃ tvāsīnmahābalaparākramam /
KūPur, 1, 19, 1.3 tasyādityasya caivāsīd bhāryāṇāṃ tu catuṣṭayam /
KūPur, 1, 19, 4.1 manostu prathamasyāsan nava putrāstu saṃyamāḥ /
KūPur, 1, 19, 15.1 yasya putraḥ svayaṃ brahmā pautraḥ syānnīlalohitaḥ /
KūPur, 1, 19, 55.2 varaṃ varaya bhadraṃ te varado 'smītyabhāṣata //
KūPur, 1, 20, 35.2 vāyuputro mahātejā rāmasyāsīt priyaḥ sadā //
KūPur, 1, 21, 3.1 āyuṣastanayā vīrāḥ pañcaivāsan mahaujasaḥ /
KūPur, 1, 21, 12.2 sutāḥ śatajito 'pyāsaṃstrayaḥ paramadhārmikāḥ //
KūPur, 1, 21, 19.1 tasya putraśatānyāsan pañca tatra mahārathāḥ /
KūPur, 1, 21, 44.2 manūnāṃ syādumā devī tathā viṣṇuḥ sabhāskaraḥ //
KūPur, 1, 21, 45.1 gṛhasthānāṃ ca sarve syurbrahmā vai brahmacāriṇām /
KūPur, 1, 21, 45.2 vaikhānasānāmarkaḥ syād yatīnāṃ ca maheśvaraḥ //
KūPur, 1, 22, 1.3 śataputrāstu tasyāsan tālajaṅghāḥ prakīrtitāḥ //
KūPur, 1, 22, 3.2 madhoḥ putraśataṃ tvāsīd vṛṣaṇastasya vaṃśabhāk //
KūPur, 1, 22, 5.2 pativratāsīt patinā svadharmaparipālikā //
KūPur, 1, 23, 4.2 pṛthuśravāstasya putrastasyāsīt pṛthusattamaḥ //
KūPur, 1, 23, 28.1 tasya cāsīd daśarathaḥ putraḥ paramadhārmikaḥ /
KūPur, 1, 23, 49.1 tasyāsīt tumburusakhā vidvān putro nalaḥ kila /
KūPur, 1, 23, 62.1 athāsīdabhijit putro vīrastvānakadundubheḥ /
KūPur, 1, 23, 64.2 teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau //
KūPur, 1, 23, 78.1 revatī nāma rāmasya bhāryāsīt suguṇānvitā /
KūPur, 1, 24, 24.2 dṛṣṭvā samāhitānyāsan niṣkrāmanti purā harim //
KūPur, 1, 24, 61.2 namo 'stu te śāśvata sarvayone brahmādhipaṃ tvāmṛṣayo vadanti /
KūPur, 1, 24, 69.1 namo 'stu te girīśāya svāhākārāya te namaḥ /
KūPur, 1, 24, 71.1 namo 'stu te tryambakāya namaste kṛttivāsase /
KūPur, 1, 24, 85.1 tathāstvityāha viśvātmā prahṛṣṭamanasā haraḥ /
KūPur, 1, 25, 56.1 na me viprāsti kartavyaṃ nānavāptaṃ kathañcana /
KūPur, 1, 25, 67.2 āsīd ekārṇavaṃ ghoramavibhāgaṃ tamomayam /
KūPur, 1, 25, 73.2 ahaṃ kartāsmi lokānāṃ saṃhartā ca punaḥ punaḥ //
KūPur, 1, 25, 98.1 tridhā bhinno 'smyahaṃ viṣṇo brahmaviṣṇuharākhyayā /
KūPur, 1, 27, 20.2 tretāyuge tripādaḥ syād dvipādo dvāpare sthitaḥ /
KūPur, 1, 27, 22.1 adhamottamatvaṃ nāstyāsāṃ nirviśeṣāḥ puraṃjaya /
KūPur, 1, 27, 57.1 ādye kṛte tu dharmo 'sti sa tretāyāṃ pravartate /
KūPur, 1, 28, 44.1 namo 'stu vāmadevāya mahādevāya vedhase /
KūPur, 1, 28, 57.1 dhanyo 'syanugṛhīto 'si tvādṛśo 'nyo na vidyate /
KūPur, 1, 28, 57.1 dhanyo 'syanugṛhīto 'si tvādṛśo 'nyo na vidyate /
KūPur, 1, 28, 58.1 dṛṣṭavānasi taṃ devaṃ viśvākṣaṃ viśvatomukham /
KūPur, 1, 29, 40.3 yāṃ prāpya kṛtakṛtyaḥ syāditi manyanti paṇḍitāḥ //
KūPur, 1, 29, 77.2 matirutkramaṇīyā syādavimuktagatiṃ prati //
KūPur, 1, 31, 40.2 taṃ brahmapāraṃ parameśvaraṃ tvāṃ namaskariṣye na yato 'nyadasti //
KūPur, 1, 31, 41.2 paśyanti devaṃ praṇato 'smi nityaṃ taṃ brahmapāraṃ bhavataḥ svarūpam //
KūPur, 1, 31, 42.2 taṃ brahmapāraṃ praṇato 'smi nityaṃ svayaṃbhuvaṃ tvāṃ śaraṇaṃ prapadye //
KūPur, 1, 31, 43.2 paśyantyanekaṃ bhavataḥ svarūpaṃ sabrahmapāraṃ praṇato 'smi nityam //
KūPur, 1, 33, 11.2 mayānītamidaṃ liṅgaṃ kasmāt sthāpitavānasi //
KūPur, 1, 33, 29.2 iha kṣetre na vastavyaṃ kṛtaghno 'si tvayā sadā //
KūPur, 1, 33, 31.2 evamastvityanujñāya devī cāntaradhīyata //
KūPur, 1, 34, 18.2 bhavatā viditaṃ hyetat tanme brūhi namo 'stu te //
KūPur, 1, 34, 46.1 yāvad romāṇi tasyā vai santi gātreṣu sattama /
KūPur, 1, 35, 34.2 gatimanveṣamāṇānāṃ nāsti gaṅgāsamā gatiḥ //
KūPur, 1, 37, 6.2 prayāge saṃsthitāni syurevamāhurmanīṣiṇaḥ //
KūPur, 1, 38, 16.3 kusumottaro 'tha modākiḥ saptamaḥ syānmahādrumaḥ //
KūPur, 1, 38, 21.1 jyotiṣmataḥ kuśadvīpe saptaivāsan mahaujasaḥ /
KūPur, 1, 38, 23.1 śālmaladvīpanāthasya sutāścāsan vapuṣmataḥ /
KūPur, 1, 38, 26.1 jambudvīpeśvarasyāpi putrāstvāsan mahābalāḥ /
KūPur, 1, 38, 34.1 himāhvayaṃ tu yasyaitannābherāsīnmahātmanaḥ /
KūPur, 1, 39, 4.2 bhuvarloko 'pi tāvānsyānmaṇḍalād bhāskarasya tu //
KūPur, 1, 39, 6.2 saṃvaho vivahaścātha tadūrdhvaṃ syāt parāvahaḥ //
KūPur, 1, 39, 27.2 īṣādaṇḍastathaiva syād dviguṇo dvijasattamāḥ //
KūPur, 1, 40, 15.2 anyā ca pūrvacittiḥ syādanyā caiva tilottamā //
KūPur, 1, 41, 13.3 candrāstā nāmataḥ sarvāḥ pītābhāḥ syurgabhastayaḥ //
KūPur, 1, 41, 23.3 hemante tāmravarṇaḥ syācchiśire lohito raviḥ //
KūPur, 1, 41, 36.2 māsatṛptim avāpyagryāṃ pitaraḥ santi nirvṛtāḥ //
KūPur, 1, 41, 37.1 na somasya vināśaḥ syāt sudhā devaistu pīyate /
KūPur, 1, 42, 15.2 mahātalādayaścādhaḥ pātālāḥ santi vai dvijāḥ //
KūPur, 1, 43, 38.2 santi caivāntaradroṇyaḥ sarāṃsi ca vanāni ca //
KūPur, 1, 46, 21.1 anyāni cāśramāṇi syustasmin girivarottame /
KūPur, 1, 46, 27.2 rākṣasānāṃ purāṇi syuḥ sarāṃsi śataśo dvijāḥ //
KūPur, 1, 46, 41.2 trinetrā sarvaśasaktībhiḥ saṃvṛtā sadasanmayā /
KūPur, 1, 46, 47.1 anekāni purāṇi syuḥ kaumude cāpi suvratāḥ /
KūPur, 1, 47, 2.1 plakṣadvīpe ca viprendrāḥ saptāsan kulaparvatāḥ /
KūPur, 1, 47, 16.2 na caivāsti yugāvasthā janā jīvantyanāmayāḥ //
KūPur, 1, 48, 9.1 satyānṛte na tatrāstāṃ nottamādhamamadhyamāḥ /
KūPur, 1, 49, 14.1 śibirindrastathaivāsīcchatayajñopalakṣaṇaḥ /
KūPur, 1, 49, 18.3 ete saptarṣayo viprāstatrāsan raivate 'ntare //
KūPur, 1, 49, 20.1 ṣaṣṭhe manvantare cāsīccākṣuṣastu manurdvijāḥ /
KūPur, 1, 49, 22.2 atināmā sahiṣṇuśca saptāsannṛṣayaḥ śubhāḥ //
KūPur, 1, 50, 3.1 tṛtīye cośanā vyāsaścaturthe syād bṛhaspatiḥ /
KūPur, 1, 50, 15.1 eka āsīdyajurvedastaṃ caturdhā vyakalpayat /
KūPur, 1, 50, 16.1 ādhvaryavaṃ yajurbhiḥ syād ṛgbhir hetraṃ dvijottamāḥ /
KūPur, 1, 51, 6.1 aṣṭame dadhivāhaḥ syānnavame vṛṣabhaḥ prabhuḥ /
KūPur, 1, 51, 10.3 tīrthe kāyāvatāre syād deveśo nakulīśvaraḥ //
KūPur, 2, 2, 4.2 asti sarvāntaraḥ sākṣāccinmātrastamasaḥ paraḥ //
KūPur, 2, 2, 12.1 yadyātmā malino 'svastho vikārī syāt svabhāvataḥ /
KūPur, 2, 2, 18.1 paśyanti ṛṣayo 'vyaktaṃ nityaṃ sadasadātmakam /
KūPur, 2, 2, 38.1 tasmād vijñānamevāsti na prapañco na saṃsṛtiḥ /
KūPur, 2, 3, 9.2 tadātmakaṃ tadanyat syāt tadrūpaṃ māmakaṃ viduḥ //
KūPur, 2, 3, 14.2 sa vijñānātmakastasya manaḥ syādupakārakam //
KūPur, 2, 3, 20.3 nāsti mattaḥ paraṃ bhūtaṃ māṃ vijñāya vimucyate //
KūPur, 2, 3, 21.1 nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam /
KūPur, 2, 5, 35.2 tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣottamo 'si //
KūPur, 2, 5, 36.2 tvaṃ viśvanābhiḥ prakṛtiḥ pratiṣṭhā sarveśvarastvaṃ parameśvaro 'si //
KūPur, 2, 5, 41.1 namo bhavāyāstu bhavodbhavāya kālāya sarvāya harāya tubhyam /
KūPur, 2, 5, 41.2 namo 'stu rudrāya kapardine te namo 'gnaye deva namaḥ śivāya //
KūPur, 2, 7, 4.1 yogināmasmyahaṃ śaṃbhuḥ strīṇāṃ devī girīndrajā /
KūPur, 2, 7, 4.2 ādityānāmahaṃ viṣṇurvasūnāmasmi pāvakaḥ //
KūPur, 2, 7, 6.2 śilpināṃ viśvakarmāhaṃ prahlādo 'smyamaradviṣām //
KūPur, 2, 7, 8.2 vajraṃ praharaṇānāṃ ca vratānāṃ satyamasmyaham //
KūPur, 2, 7, 10.1 mahākalpaśca kalpānāṃ yugānāṃ kṛtamasmyaham /
KūPur, 2, 7, 11.2 vāyurbalavatāmasmi dvīpānāṃ puṣkaro 'smyaham //
KūPur, 2, 7, 11.2 vāyurbalavatāmasmi dvīpānāṃ puṣkaro 'smyaham //
KūPur, 2, 7, 13.1 sāvitrī sarvajapyānāṃ guhyānāṃ praṇavo 'smyaham /
KūPur, 2, 7, 14.1 sarvavedārthaviduṣāṃ manuḥ svāyaṃbhuvo 'smyaham /
KūPur, 2, 7, 15.2 bhūtānāmasmyahaṃ vyoma sattvānāṃ mṛtyureva ca //
KūPur, 2, 7, 16.1 pāśānāmasmyahaṃ māyā kālaḥ kalayatāmaham /
KūPur, 2, 9, 2.3 māyānimittamatrāsti sā cātmānamapāśritā //
KūPur, 2, 9, 14.1 yasmāt paraṃ nāparamasti kiṃcit yajjyotiṣāṃ jyotirekaṃ divistham /
KūPur, 2, 10, 13.2 tadbhāsedamakhilaṃ bhāti nityaṃ tannityabhāsamacalaṃ sadvibhāti //
KūPur, 2, 11, 15.1 ahiṃsāyāḥ paro dharmo nāstyahiṃsā paraṃ sukham /
KūPur, 2, 11, 41.1 ekākāraḥ samādhiḥ syād deśālambanavarjitaḥ /
KūPur, 2, 11, 94.1 parānandātmakaṃ liṅgaṃ kevalaṃ sannirañjanam /
KūPur, 2, 12, 7.1 sadopavītī caiva syāt sadā baddhaśikho dvijaḥ /
KūPur, 2, 12, 18.2 abhivādanaśīlaḥ syānnityaṃ vṛddheṣu dharmataḥ //
KūPur, 2, 12, 34.2 tāvat sarvaṃ parityajya putraḥ syāt tatparāyaṇaḥ //
KūPur, 2, 12, 35.1 pitā mātā ca suprītau syātāṃ putraguṇairyadi /
KūPur, 2, 12, 36.1 nāsti mātṛsamaṃ daivaṃ nāsti pitṛsamo guruḥ /
KūPur, 2, 12, 36.1 nāsti mātṛsamaṃ daivaṃ nāsti pitṛsamo guruḥ /
KūPur, 2, 12, 50.2 yatra syuḥ so 'tra mānārhaḥ śūdro 'pi daśamīṃ gataḥ //
KūPur, 2, 13, 18.1 mūle vā daivamārṣaṃ syādāgneyaṃ madhyataḥ smṛtaṃ /
KūPur, 2, 13, 32.3 vastrādiṣu vikalpaḥ syāt tat saṃspṛṣṭvācamed iha //
KūPur, 2, 14, 2.1 nityamudyatapāṇiḥ syāt sādhvācāraḥ susaṃyataḥ /
KūPur, 2, 14, 2.2 āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ //
KūPur, 2, 14, 15.1 jitendriyaḥ syāt satataṃ vaśyātmākrodhanaḥ śuciḥ /
KūPur, 2, 14, 39.2 śakto 'nnado'rtho svaḥsādhuradhyāpyā daśa dharmataḥ //
KūPur, 2, 14, 41.3 adhīṣva bho iti brūyād virāmo 'stviti cāramet //
KūPur, 2, 14, 54.1 oṅkārastat paraṃ brahma sāvitrī syāt tadakṣaram /
KūPur, 2, 14, 65.2 sajyotiḥ syādanadhyāyaḥ śeṣarātrau yathā divā //
KūPur, 2, 14, 66.1 nityānadhyāya eva syād grāmeṣu nagareṣu ca /
KūPur, 2, 14, 78.1 naityake nāstyanadhyāyaḥ saṃdhyopāsana eva ca /
KūPur, 2, 15, 5.1 svādhyāye nityayuktaḥ syād bahirmālyaṃ na dhārayet /
KūPur, 2, 15, 6.2 na jīrṇamalavadvāsā bhaved vai vibhave sati //
KūPur, 2, 15, 11.1 ṛtukālābhigāmī syād yāvat putro 'bhijāyate /
KūPur, 2, 15, 21.1 nityaṃ svādhyāyaśīlaḥ syānnityaṃ yajñopavītavān /
KūPur, 2, 15, 41.1 bhūtānāṃ priyakārī syāt na paradrohakarmadhīḥ /
KūPur, 2, 16, 1.3 nāhitaṃ nāpriyaṃ vākyaṃ na stenaḥ syāt kadācana //
KūPur, 2, 16, 4.1 nityaṃ yācanako na syāt punastaṃ naiva yācayet /
KūPur, 2, 16, 5.1 na devadravyahārī syād viśeṣeṇa dvijottamaḥ /
KūPur, 2, 16, 42.2 sa tena tulyadoṣaḥ syānmithyā dvir deṣavān bhavet //
KūPur, 2, 16, 44.2 dṛṣṭaṃ viśodhanaṃ vṛddhairnāsti mithyābhiśaṃsane //
KūPur, 2, 16, 48.2 na tailodakayośchāyāṃ na patnīṃ bhojane sati /
KūPur, 2, 18, 19.1 satvacaṃ dantakāṣṭhaṃ syāt tadagreṇa tu dhāvayet /
KūPur, 2, 18, 36.3 puruṣaḥ sanmaho 'tastvāṃ praṇamāmi kapardinam //
KūPur, 2, 18, 37.1 tvameva viśvaṃ bahudhā sadasat sūyate ca yat /
KūPur, 2, 18, 40.1 namo 'stu nīlagrīvāya namastubhyaṃ pinākine /
KūPur, 2, 18, 41.1 namo haṃsāya te nityamādityāya namo 'stu te /
KūPur, 2, 18, 41.2 namaste vajrahastāya tryambakāya namo 'stu te //
KūPur, 2, 18, 78.2 kartavyā tvakṣamālā syāduttarāduttamā smṛtā //
KūPur, 2, 18, 83.1 yadi syāt klinnavāsā vai vārimadhyagato japet /
KūPur, 2, 18, 103.1 yadi syāt tarpaṇādarvāk brahmayajñaḥ kṛto na hi /
KūPur, 2, 18, 106.1 yadi syāllaukike pakvaṃ tato 'nnaṃ tatra hūyate /
KūPur, 2, 19, 5.2 amṛtopastaraṇamasītyāpośānakriyāṃ caret //
KūPur, 2, 19, 9.1 amṛtāpidhānamasītyupariṣṭādapaḥ pibet /
KūPur, 2, 19, 10.2 prāṇānāṃ granthir asīty ālabheddhṛdayaṃ tataḥ //
KūPur, 2, 19, 16.1 mukte śaśini bhuñjīta yadi na syānmahāniśā /
KūPur, 2, 20, 6.2 bāndhavānāṃ ca maraṇe nārakī syādato 'nyathā //
KūPur, 2, 20, 15.1 ajaikapāde kupyaṃ syād ahirbudhnye gṛhaṃ śubham /
KūPur, 2, 20, 15.3 yāmye 'tha jīvanaṃ tat syādyadi śrāddhaṃ prayacchati //
KūPur, 2, 20, 20.1 syānnavamyāmekakhuraṃ daśamyāṃ dvikhuraṃ bahu /
KūPur, 2, 20, 25.1 ahanyahani nityaṃ syāt kāmyaṃ naimittikaṃ punaḥ /
KūPur, 2, 21, 6.2 mantrabrāhmaṇaviccaiva yaśca syād dharmapāṭhakaḥ //
KūPur, 2, 21, 36.1 anāśramo yo dvijaḥ syādāśramī vā nirarthakaḥ /
KūPur, 2, 22, 39.2 śaṃ no devyā jalaṃ kṣiptvā yavo 'sīti yavāṃstathā //
KūPur, 2, 22, 42.2 śaṃ no devyodakaṃ pātre tilo 'sīti tilāṃstathā //
KūPur, 2, 22, 70.2 pṛṣṭvā tṛptāḥ stha ityevaṃ tṛptānācāmayet tataḥ //
KūPur, 2, 22, 71.2 svadhāstviti ca taṃ brūyurbrāhmaṇāstadanantaram //
KūPur, 2, 22, 75.2 śraddhā ca no mā vyagamad bahudeyaṃ ca no 'stviti //
KūPur, 2, 22, 94.2 devavatsarvameva syād yavaiḥ kāryā tilakriyā //
KūPur, 2, 22, 96.1 mātṛśrāddhaṃ tu pūrvaṃ syāt pitṝṇāṃ syādanantaram /
KūPur, 2, 22, 96.1 mātṛśrāddhaṃ tu pūrvaṃ syāt pitṝṇāṃ syādanantaram /
KūPur, 2, 23, 10.2 prāksaṃskārāt trirātraṃ syāt tasmādūrdhvaṃ daśāhakam //
KūPur, 2, 23, 12.2 jātadante trirātraṃ syād yadi syātāṃ tu nirguṇau //
KūPur, 2, 23, 12.2 jātadante trirātraṃ syād yadi syātāṃ tu nirguṇau //
KūPur, 2, 23, 14.1 jātamātrasya bālasya yadi syānmaraṇaṃ pituḥ /
KūPur, 2, 23, 14.2 mātuśca sūtakaṃ tat syāt pitā syāt spṛśya eva ca //
KūPur, 2, 23, 14.2 mātuśca sūtakaṃ tat syāt pitā syāt spṛśya eva ca //
KūPur, 2, 23, 19.1 arvāk ṣaṇmāsataḥ strīṇāṃ yadi syād garbhasaṃsravaḥ /
KūPur, 2, 23, 22.1 yadi syāt sūtake sūtirmaraṇe vā mṛtirbhavet /
KūPur, 2, 23, 28.2 sapiṇḍānāṃ trirātraṃ syāt saṃskāre bhartureva hi //
KūPur, 2, 23, 30.2 ā pradānāt trirātraṃ syād daśarātramataḥ param //
KūPur, 2, 23, 31.1 mātāmahānāṃ maraṇe trirātraṃ syādaśaucakam /
KūPur, 2, 23, 33.1 prete rājani sajyotiryasya syād viṣaye sthitiḥ /
KūPur, 2, 23, 34.2 trirātraṃ syāt tathācārye svabhāryāsvanyagāsu ca //
KūPur, 2, 23, 35.2 ekāhaṃ syādupādhyāye svagrāme śrotriye 'pi ca //
KūPur, 2, 23, 36.2 ekāhaṃ cāsvavarye syādekarātraṃ tadiṣyate //
KūPur, 2, 23, 37.2 sadyaḥ śaucaṃ samuddiṣṭaṃ sagotre saṃsthite sati //
KūPur, 2, 23, 39.1 kṣatraviṭśūdradāyādā ye syurviprasya bāndhavāḥ /
KūPur, 2, 23, 42.1 ṣaḍrātraṃ vā trirātraṃ syādekarātraṃ krameṇa hi /
KūPur, 2, 23, 45.1 śūdraviṭkṣatriyāṇāṃ tu brāhmaṇe saṃsthite sati /
KūPur, 2, 23, 45.2 daśarātreṇa śuddhiḥ syādityāha kamalodbhavaḥ //
KūPur, 2, 23, 48.1 sodakeṣvetadeva syānmāturāpteṣu bandhuṣu /
KūPur, 2, 23, 54.1 ekāhāt kṣatriye śuddhirvaiśye syācca dvyahena tu /
KūPur, 2, 23, 55.2 trirātraṃ syāt tathāśaucam ekāhaṃ tvanyathā smṛtam //
KūPur, 2, 23, 60.2 tāvantyahānyaśaucaṃ syāt prāyaścittaṃ tataścaret //
KūPur, 2, 23, 72.1 patitānāṃ na dāhaḥ syānnāntyeṣṭirnāsthisaṃcayaḥ /
KūPur, 2, 23, 87.2 ye sapiṇḍīkṛtāḥ pretāna teṣāṃ syāt pṛthakkriyāḥ /
KūPur, 2, 24, 18.2 śiṣṭācārastṛtīyaḥ syācchrutismṛtyor alābhataḥ //
KūPur, 2, 24, 20.1 teṣāmabhimato yaḥ syāccetasā nityameva hi /
KūPur, 2, 25, 12.2 ayācitaṃ syādamṛtaṃ mṛtaṃ bhaikṣaṃ tu yācitam //
KūPur, 2, 25, 13.1 kuśūladhānyako vā syāt kumbhīdhānyaka eva vā /
KūPur, 2, 25, 20.2 dharmāviruddhaḥ kāmaḥ syād brāhmaṇānāṃ tu netaraḥ //
KūPur, 2, 26, 29.2 ārādhayed dvijamukhe na tasyāsti punarbhavaḥ //
KūPur, 2, 26, 34.1 eṣā tithir vaiṣṇavīṃ syād dvādaśī śuklapakṣake /
KūPur, 2, 26, 66.1 yadisyādadhiko vipraḥ śīlavidyādibhiḥ svayam /
KūPur, 2, 26, 73.1 pratigraharucirna syāt yātrārthaṃ tu samāharet /
KūPur, 2, 27, 8.2 sarvabhūtānukampī syāt pratigrahavivarjitaḥ //
KūPur, 2, 27, 19.2 ekāgniraniketaḥ syāt prokṣitāṃ bhūmimāśrayet //
KūPur, 2, 27, 21.1 sadyaḥ prakṣālako vā syānmāsasaṃcayiko 'pi vā /
KūPur, 2, 27, 21.2 ṣaṇmāsanicayo vā syāt samānicaya eva vā //
KūPur, 2, 27, 23.1 dantolūkhaliko vā syāt kāpotīṃ vṛttimāśrayet /
KūPur, 2, 27, 24.2 caturthakāliko vā syāt syādvāpyaṣṭamakālikaḥ //
KūPur, 2, 27, 24.2 caturthakāliko vā syāt syādvāpyaṣṭamakālikaḥ //
KūPur, 2, 27, 28.1 grīṣme pañcatapāśca syād varṣāsv abhrāvakāśakaḥ /
KūPur, 2, 27, 30.1 pañcāgnirdhūmapo vā syād uṣmapaḥ somapo 'pi vā /
KūPur, 2, 27, 30.3 śīrṇaparṇāśano vā syāt kṛcchrair vā vartayet sadā //
KūPur, 2, 27, 31.1 yogābhyāsarataśca syād rudrādhyāyī bhavet sadā /
KūPur, 2, 27, 33.2 anagniraniketaḥ syānmunirmokṣaparo bhavet //
KūPur, 2, 28, 3.2 tadā saṃnyāsamicchecca patitaḥ syād viparyaye //
KūPur, 2, 28, 10.2 jīrṇakaupīnavāsāḥ syānnagno vā dhyānatatparaḥ //
KūPur, 2, 28, 17.2 prāṇihaṃsānivṛttaśca maunī syāt sarvanispṛhaḥ //
KūPur, 2, 29, 24.2 yadaṃśastatparo yastu sa devaḥ syānmaheśvaraḥ //
KūPur, 2, 29, 30.2 steyādabhyadhikaḥ kaścinnāstyadharma iti smṛtiḥ /
KūPur, 2, 29, 35.3 divāskande trirātraṃ syāt prāṇāyāmaśataṃ tathā //
KūPur, 2, 30, 4.2 sa eva syāt paro dharmo yameko 'pi vyavasyati //
KūPur, 2, 30, 22.1 sarasvatyāstvaruṇayā saṃgame lokaviśrute /
KūPur, 2, 31, 13.3 yadāhustatparaṃ tattvaṃ sa devaḥ syānmaheśvaraḥ //
KūPur, 2, 31, 14.3 yamāhurīśvaraṃ devaṃ sa devaḥ syāt pinākadhṛk //
KūPur, 2, 31, 54.1 namo namo 'stu rudrāya rudrāṇyai te namo namaḥ /
KūPur, 2, 31, 55.2 namo 'stu te prakṛtaye namo nārāyaṇāya ca //
KūPur, 2, 31, 57.1 nityānandāya vibhave namo 'stvānandamūrtaye /
KūPur, 2, 31, 60.2 provācotthāpya hastābhyāṃ prato 'smi tava sāṃpratam //
KūPur, 2, 31, 104.2 uktvā sajīvamastvīśo viṣṇave sa ghṛṇānidhiḥ //
KūPur, 2, 32, 7.2 ācakṣāṇena tatpāpam evaṃkarmāsmi śādhi mām //
KūPur, 2, 32, 10.1 snātvāśvamedhāvabhṛthe pūtaḥ syādathavā dvijaḥ /
KūPur, 2, 33, 5.2 cailacarmāmiṣāṇāṃ ca trirātraṃ syādabhojanam //
KūPur, 2, 33, 19.2 prājāpatyena śuddhiḥ syāt kakkubhāṇḍasya bhakṣaṇe //
KūPur, 2, 33, 34.2 kṣatriye taptakṛcchraṃ syād vaiśye caivātikṛcchrakam /
KūPur, 2, 33, 61.2 cāndrāyaṇena śuddhiḥ syānna hyanyā tasya niṣkṛtiḥ //
KūPur, 2, 33, 62.2 cāndrāyaṇena śuddhiḥ syāt prājāpatyena vā punaḥ //
KūPur, 2, 33, 73.1 syādetat triguṇaṃ bāhvormūrdhni ca syāccaturguṇam /
KūPur, 2, 33, 73.1 syādetat triguṇaṃ bāhvormūrdhni ca syāccaturguṇam /
KūPur, 2, 33, 74.2 anāturaḥ sati dhane kṛcchrārdhena sa śudhyati //
KūPur, 2, 34, 12.1 yadi syāt pātakopetaḥ svadharmarativarjitaḥ /
KūPur, 2, 34, 59.1 namo 'stu te mahādeva maheśvara namo 'stu te /
KūPur, 2, 34, 59.1 namo 'stu te mahādeva maheśvara namo 'stu te /
KūPur, 2, 35, 30.1 namo namo namo 'stu te mahāvibhūtaye namaḥ /
KūPur, 2, 35, 31.1 namo 'stu te gaṇeśvara prapannaduḥkhanāśana /
KūPur, 2, 35, 36.1 nāsti kaścidapīśāna doṣaleśo vṛṣadhvaja /
KūPur, 2, 35, 37.2 tathāstvityāha viśvātmā so 'pi tādṛgvidho 'bhavat //
KūPur, 2, 36, 48.1 akṣayaṃ tatra dānaṃ syāt japyaṃ vāpi tathāvidham /
KūPur, 2, 37, 15.1 ṛṣīṇāṃ putrakā ye syuryuvāno jitamānasāḥ /
KūPur, 2, 37, 35.3 saṃdhayāmāsa bhaiṣajyair viṣṇāvadanā satī //
KūPur, 2, 37, 36.3 uvāca tāṃ mahādevaḥ siddhānāṃ pravaro 'smyaham //
KūPur, 2, 37, 108.2 namo 'stu nṛtyaśīlāya namo bhairavarūpiṇe //
KūPur, 2, 37, 114.3 viśveśvara mahādeva yo 'si so 'si namo 'stu te //
KūPur, 2, 37, 114.3 viśveśvara mahādeva yo 'si so 'si namo 'stu te //
KūPur, 2, 37, 114.3 viśveśvara mahādeva yo 'si so 'si namo 'stu te //
KūPur, 2, 37, 118.2 brahmādīnāṃ ca sarveṣāṃ durvijñeyo 'si śaṅkara //
KūPur, 2, 37, 133.2 ānando nirmalo nityaṃ syādetat sāṃkhyadarśanam //
KūPur, 2, 37, 136.1 etat tat paramaṃ jñānaṃ kevalaṃ sannirañjanam /
KūPur, 2, 37, 142.1 yad vā kaupīnavasanaḥ syād vaikavasano muniḥ /
KūPur, 2, 37, 149.1 mayi bhaktiśca vipulā bhavatāmastu sattamāḥ /
KūPur, 2, 37, 152.2 ko 'pi syāt sarvabhāvānāṃ heturīśvara eva ca //
KūPur, 2, 38, 23.2 daśavarṣāṇi pitarastarpitāḥ syurna saṃśayaḥ //
KūPur, 2, 39, 64.2 nāsti tena samaṃ tīrthaṃ narmadāyāṃ yudhiṣṭhira //
KūPur, 2, 39, 75.2 snātvā tu sopavāsaḥ san vijitātmā samāhitaḥ //
KūPur, 2, 41, 19.2 śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata //
KūPur, 2, 41, 21.1 tathāstvityāha bhagavān devyā saha maheśvaraḥ /
KūPur, 2, 41, 29.2 āgatya sāmbaḥ sagaṇo varado 'smītyuvāca ha //
KūPur, 2, 41, 31.1 evamastviti samprocya devo 'pyantaradhīyata /
KūPur, 2, 41, 32.2 āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ //
KūPur, 2, 41, 33.2 tathāstvityāha viśvātmā devo 'pyantaradhīyata //
KūPur, 2, 41, 34.2 āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ //
KūPur, 2, 43, 55.2 prokṣaṇī ca sruvaś caiva somo ghṛtamathāsmyaham //
KūPur, 2, 44, 27.1 hiraṇyagarbhā bhagavān jagat sadasadātmakam /
KūPur, 2, 44, 30.1 anyāśca śaktayo divyāḥ santi tatra sahasraśaḥ /
KūPur, 2, 44, 46.2 atha cedasamarthaḥ syāt tatrāpi munipuṅgavāḥ /
KūPur, 2, 44, 58.1 namo gūḍhaśarīrāya nirguṇāya namo 'stu te /
KūPur, 2, 44, 59.1 namaḥ sāṃkhyāya yogāya kevalāya namo 'stu te /
KūPur, 2, 44, 60.1 namo 'stu vyomatattvāya mahāyogeśvarāya ca /
KūPur, 2, 44, 62.1 namo 'stu te varāhāya nārasiṃhāya te namaḥ /
KūPur, 2, 44, 63.1 namo 'stu kālarudrāya kālarūpāya te namaḥ /
KūPur, 2, 44, 77.1 brahmaviṣṇuvivādaḥ syādantardehapraveśanam /
KūPur, 2, 44, 130.2 idaṃ purāṇaṃ muktvaikaṃ nāstyanyat sādhanaṃ param //
Laṅkāvatārasūtra
LAS, 1, 1.7 tanme syāddīrgharātramarthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
LAS, 1, 14.2 santyatra bhagavan yakṣāḥ pūrvabuddhaiḥ kṛtārthinaḥ /
LAS, 1, 19.2 nāsti tadyanna deyaṃ me anukampa mahāmune //
LAS, 1, 22.2 anukampyo'si yakṣendra sugatānāṃ mamāpi ca //
LAS, 1, 29.1 ahaṃ hi śrotā yakṣāśca jinaputrāśca sanniha /
LAS, 1, 44.61 tatkathaṃ bhagavan dharmadvayaṃ prahāṇaṃ bhavati ke cādharmā dharmāḥ kathaṃ sati dvitvaṃ prahāṇadharmāṇāṃ vikalpalakṣaṇapatitānāṃ vikalpasvabhāvābhāvānām abhautikabhautikānām ālayavijñānāparijñānād aviśeṣalakṣaṇānāṃ keśoṇḍukasvabhāvāvasthitānām aśuddhakṣayajñānaviṣayiṇām /
LAS, 1, 44.63 evamihāpi kiṃ na gṛhyate asti dharmādharmayoḥ prativibhāgo bālaprativikalpam upādāya na tvāryajñānādhigamaṃ prati darśanena /
LAS, 1, 44.66 evamihāpi kiṃ na gṛhyate asti dharmādharmayoḥ prativibhāgaḥ /
LAS, 1, 44.73 asti laṅkādhipate dharmādharmayoḥ prativibhāgo vikalpalakṣaṇatvāt /
LAS, 1, 44.77 svacittadṛśyadharmatābhiniveśānna santi ghaṭādayo dharmā bālaparikalpitā alabdhaśarīrāḥ /
LAS, 1, 44.86 yaduktavānasi laṅkādhipate dharmādharmāḥ kathaṃ praheyā iti tadetaduktam /
LAS, 1, 44.87 yadapyuktavānasi laṅkādhipate pūrvakā api tathāgatā arhantaḥ samyaksaṃbuddhā mayā pṛṣṭāḥ taiśca visarjitaṃ pūrvam /
LAS, 2, 1.3 sadasannopalabdhaste prajñayā kṛpayā ca te //
LAS, 2, 2.2 sadasannopalabdhāste prajñayā kṛpayā ca te //
LAS, 2, 3.2 sadasannopalabdhaste prajñayā kṛpayā ca te //
LAS, 2, 7.2 buddhaboddhavyarahitaṃ sadasatpakṣavarjitam //
LAS, 2, 55.1 saṃghaste syātkatividhaḥ saṃghabhedaḥ kathaṃ bhavet /
LAS, 2, 70.2 cittamātraṃ na dṛśyo'sti bhūmīnāṃ nāsti vai kramaḥ //
LAS, 2, 70.2 cittamātraṃ na dṛśyo'sti bhūmīnāṃ nāsti vai kramaḥ //
LAS, 2, 75.1 prasthe hi syādyavāḥ kyantaḥ prasthārdhe ca yavāḥ kati /
LAS, 2, 86.1 asatsadakriyā kena kathaṃ dṛśyaṃ nivartate /
LAS, 2, 101.7 yadi ca mahāmate mṛtpiṇḍo mṛtparamāṇubhyo'nyaḥ syāt tairnārabdhaḥ syāt /
LAS, 2, 101.7 yadi ca mahāmate mṛtpiṇḍo mṛtparamāṇubhyo'nyaḥ syāt tairnārabdhaḥ syāt /
LAS, 2, 101.9 athānanyaḥ syāt mṛtpiṇḍaparamāṇvoḥ pratibhāgo na syāt /
LAS, 2, 101.9 athānanyaḥ syāt mṛtpiṇḍaparamāṇvoḥ pratibhāgo na syāt /
LAS, 2, 101.10 evameva mahāmate pravṛttivijñānānyālayavijñānajātilakṣaṇād anyāni syuḥ anālayavijñānahetukāni syuḥ /
LAS, 2, 101.10 evameva mahāmate pravṛttivijñānānyālayavijñānajātilakṣaṇād anyāni syuḥ anālayavijñānahetukāni syuḥ /
LAS, 2, 101.11 athānanyāni pravṛttivijñānanirodhe ālayavijñānavirodhaḥ syāt sa ca na bhavati svajātilakṣaṇanirodhaḥ /
LAS, 2, 101.13 svajātilakṣaṇe punarnirudhyamāne ālayavijñānanirodhaḥ syāt /
LAS, 2, 101.14 ālayavijñāne punarnirudhyamāne nirviśiṣṭastīrthakarocchedavāde nāyaṃ vādaḥ syāt /
LAS, 2, 101.16 vijñānaprabandhoparamād anādikālaprabandhavyucchittiḥ syāt /
LAS, 2, 101.29 tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījamaṅkurakṛtyaṃ karoti evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ /
LAS, 2, 101.31 pratijñāhānir niyamanirodhaśca mahāmate prasajyate kriyākarmakaraṇavaiyarthyaṃ ca sadasato bruvataḥ /
LAS, 2, 101.32 teṣāmapi mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayā atītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti /
LAS, 2, 107.1 udadheśca taraṃgāṇāṃ yathā nāsti viśeṣaṇam /
LAS, 2, 111.2 grāhye sati hi vai grāhastaraṃgaiḥ saha sādhyate //
LAS, 2, 119.1 pañcānāṃ khyāyate dṛśyaṃ kramo nāsti samāhite /
LAS, 2, 126.10 bhagavānāha iha mahāmate eke tīrthyātīrthyadṛṣṭayo nāstitvābhiniviṣṭā vikalpabuddhihetukṣayasvabhāvābhāvānnāsti śaśasya viṣāṇaṃ vikalpayanti /
LAS, 2, 126.11 yathā śaśaviṣāṇaṃ nāsti evaṃ sarvadharmāḥ /
LAS, 2, 126.12 anye punarmahāmate bhūtaguṇāṇudravyasaṃsthānasaṃniveśaviśeṣaṃ dṛṣṭvā nāstiśaśaśṛṅgābhiniveśābhiniviṣṭā asti gośṛṅgamiti kalpayanti /
LAS, 2, 126.16 ye punarmahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṃ na kalpayanti tairanyonyāpekṣahetutvānnāsti śaśaviṣāṇamiti na kalpayitavyam /
LAS, 2, 126.16 ye punarmahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṃ na kalpayanti tairanyonyāpekṣahetutvānnāsti śaśaviṣāṇamiti na kalpayitavyam /
LAS, 2, 126.17 āparamāṇupravicayād vastvanupalabdhabhāvānmahāmate āryajñānagocaravinivṛttamasti gośṛṅgamiti na kalpayitavyam /
LAS, 2, 127.1 yadi punarmahāmate vikalpo'nyaḥ syācchaśaviṣāṇādaviṣāṇahetukaḥ syāt /
LAS, 2, 127.1 yadi punarmahāmate vikalpo'nyaḥ syācchaśaviṣāṇādaviṣāṇahetukaḥ syāt /
LAS, 2, 127.2 athānanyaḥ syāt taddhetukatvād āparamāṇupravicayānupalabdher viṣāṇādananyatvāt tadabhāvaḥ syāt /
LAS, 2, 127.2 athānanyaḥ syāt taddhetukatvād āparamāṇupravicayānupalabdher viṣāṇādananyatvāt tadabhāvaḥ syāt /
LAS, 2, 127.3 tadubhayabhāvābhāvātkasya kimapekṣya nāstitvaṃ bhavati atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvamapekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvānmahāmate nāstyastitvam siddhirna bhavati nāstyastitvavādinām /
LAS, 2, 127.3 tadubhayabhāvābhāvātkasya kimapekṣya nāstitvaṃ bhavati atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvamapekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvānmahāmate nāstyastitvam siddhirna bhavati nāstyastitvavādinām /
LAS, 2, 127.9 na ca teṣvākāśaṃ nāsti /
LAS, 2, 129.2 astitvasādhakaṃ nāsti asti nāstitvasādhakam //
LAS, 2, 129.2 astitvasādhakaṃ nāsti asti nāstitvasādhakam //
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.55 tatkasya hetoḥ yaduta svacittadṛśyabhāvābhāvāt sadasator utpattivirahitatvānmahāmate anutpannāḥ sarvabhāvāḥ /
LAS, 2, 132.59 dehabhogapratiṣṭhāgatisvabhāvalakṣaṇaṃ mahāmate ālayavijñānaṃ grāhyagrāhakalakṣaṇena pravartamānaṃ bālā utpādasthitibhaṅgadṛṣṭidvayapatitāśayā utpādaṃ sarvabhāvānāṃ sadasatorvikalpayanti /
LAS, 2, 132.69 dharmanairātmyadarśanābhāvānnāsti mokṣo mahāmate /
LAS, 2, 132.78 aniyatagotrakaḥ punarmahāmate triṣvapyeteṣu deśyamāneṣu yatrānunīyate tatrānuyojyaḥ syāt /
LAS, 2, 138.17 śaśahayakharoṣṭraviṣāṇakeśoṇḍukaprakhyā mahāmate sarvadharmāḥ sadasatpakṣavigatāḥ /
LAS, 2, 138.24 buddhapūjābhiyuktāśca sarvopapattidevabhavanālayeṣu ratnatrayamupadeśya buddharūpamāsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṃ kurvanti sadasatpakṣavinivṛttyartham /
LAS, 2, 139.23 itaretaraśūnyatā punarmahāmate katamā yaduta yadyatra nāsti tattena śūnyamityucyate /
LAS, 2, 139.24 tadyathā mahāmate śṛgālamātuḥ prāsāde hastigavaiḍakādyā na santi /
LAS, 2, 139.27 na ca punarmahāmate prāsādaḥ prāsādabhāvato nāsti bhikṣavaśca bhikṣubhāvato na santi /
LAS, 2, 139.27 na ca punarmahāmate prāsādaḥ prāsādabhāvato nāsti bhikṣavaśca bhikṣubhāvato na santi /
LAS, 2, 141.4 tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpinī udakabhāvābhiniveśenābhiniveśyate tasyāṃ codakaṃ nāsti evameva mahāmate sarvasūtrāntadeśanā dharmā bālānāṃ svavikalpasaṃtoṣaṇam na tu sā tattvāryajñānavyavasthānakathā /
LAS, 2, 143.17 atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ /
LAS, 2, 143.34 tat kasya hetoḥ yadi punarmahāmate yugapatpravarteran kāryakāraṇavibhāgo na syād apratilabdhahetulakṣaṇatvāt /
LAS, 2, 145.1 yaccāsataḥ pratyayeṣu dharmāṇāṃ nāsti saṃbhavaḥ /
LAS, 2, 148.16 yadi punarmahāmate vāg vikalpādanyā syāt avikalpahetukī syāt /
LAS, 2, 148.16 yadi punarmahāmate vāg vikalpādanyā syāt avikalpahetukī syāt /
LAS, 2, 148.17 athānanyā syāt arthābhivyaktitvād vāṅ na kuryāt /
LAS, 2, 148.30 sarvabhāvo'svabhāvo hi sadvacanaṃ tathāpyasat /
LAS, 2, 149.2 kalpanā sāpi nāsti nirvāṇaṃ svapnatulyam /
LAS, 2, 153.10 sa prativibuddhaḥ saṃs tadeva janapadamantaḥpuraṃ samanusmaret /
LAS, 2, 153.13 tadyathā mahāmate citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante evameva mahāmate bhaviṣyantyanāgate'dhvani tīrthyadṛṣṭivāsanāśayaprativikalpapuṣṭāḥ /
LAS, 2, 153.14 te ekatvānyatvobhayānubhayavādābhiniviṣṭāḥ svayaṃ naṣṭā anyānapi sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti /
LAS, 2, 153.20 evam eva mahāmate tīrthyakudṛṣṭivikalpāśayābhiniviṣṭāḥ sadasatpakṣaikatvānyatvobhayānubhayatvavādābhiniviṣṭāḥ saddharmāpavādakā ātmānaṃ parāṃśca vinipātayiṣyanti /
LAS, 2, 153.25 evameva mahāmate tīrthyadṛṣṭivikalpāśayavāsanāvāsitā asataścotpādaṃ varṇayiṣyanti pratyayaiḥ sataśca vināśam //
LAS, 2, 154.3 yadi punarmahāmate yoginām evaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt /
LAS, 2, 164.2 bimbaṃ hi dṛśyate teṣu bimbaṃ nāsti ca kutracid //
LAS, 2, 170.7 yadi punarmahāmate mahāparinirvāṇaṃ maraṇaṃ syāt punarapi janmaprabandhaḥ syāt /
LAS, 2, 170.7 yadi punarmahāmate mahāparinirvāṇaṃ maraṇaṃ syāt punarapi janmaprabandhaḥ syāt /
LAS, 2, 170.8 atha vināśaḥ syāt saṃskṛtalakṣaṇapatitaṃ syāt /
LAS, 2, 170.8 atha vināśaḥ syāt saṃskṛtalakṣaṇapatitaṃ syāt /
LAS, 2, 173.5 sadasato hi bhagavaṃstīrthakarā apyutpattiṃ varṇayanti bhūtvā ca vināśaṃ pratyayairbhāvānām /
LAS, 2, 173.7 yugapadvyavasthitānāṃ bhagavann etadbhavati asmin satīdaṃ bhavatīti na kramavṛttyapekṣāvasthitānām /
LAS, 2, 173.12 ahetutvaṃ ca bhagavan lokasya asmin satīdaṃ bruvataḥ /
LAS, 2, 173.13 bhagavānāha na mahāmate mamāhetukakāraṇavādo hetupratyayasaṃkaraśca prasajyate asmin satīdaṃ bruvataḥ grāhyagrāhakābhāvāt svacittadṛśyamātrāvabodhāt /
LAS, 2, 174.1 punaraparaṃ mahāmatirāha nanu bhagavan abhilāpasadbhāvātsanti sarvabhāvāḥ /
LAS, 2, 174.2 yadi punarbhagavan bhāvā na syuḥ abhilāpo na pravartate /
LAS, 2, 174.4 tasmādabhilāpasadbhāvād bhagavan santi sarvabhāvāḥ /
LAS, 2, 174.8 tadyadavocastvaṃ mahāmate abhilāpasadbhāvātsanti sarvabhāvā iti sa hi vādaḥ prahīṇaḥ /
Liṅgapurāṇa
LiPur, 1, 3, 6.1 tebhyaḥ pradhānadevānāṃ trayamāsīcchivātmakam /
LiPur, 1, 4, 16.1 ahastatrodagayanaṃ rātriḥ syāddakṣiṇāyanam /
LiPur, 1, 4, 26.2 sahasrāṇāṃ śatānyāsaṃścaturdaśa ca saṃkhyayā //
LiPur, 1, 4, 38.2 trīṇi koṭiśatānyāsan koṭyo dvinavatis tathā //
LiPur, 1, 4, 56.2 aprākṛtasya tasyādirmadhyāntaṃ nāsti cātmanaḥ //
LiPur, 1, 5, 1.2 yadā sraṣṭuṃ matiṃ cakre mohaścāsīnmahātmanaḥ /
LiPur, 1, 5, 32.1 praśastā tava kānteyaṃ syāt putrī viśvamātṛkā /
LiPur, 1, 6, 14.2 namo 'stu vo mahādevāstrinetrā nīlalohitāḥ //
LiPur, 1, 6, 17.1 namo 'stu te mahādeva prajā nārhasi śaṃkara /
LiPur, 1, 8, 24.1 bhogena tṛptirnaivāsti viṣayāṇāṃ vicārataḥ /
LiPur, 1, 8, 27.2 karmaṇā prajayā nāsti dravyeṇa dvijasattamāḥ //
LiPur, 1, 8, 30.2 niyamaḥ syādanīhā ca śaucaṃ tuṣṭistapas tathā //
LiPur, 1, 8, 32.1 bāhyaśaucena yuktaḥ saṃs tathā cābhyantaraṃ caret /
LiPur, 1, 10, 1.2 satāṃ jitātmanāṃ sākṣāddvijātīnāṃ dvijottamāḥ /
LiPur, 1, 10, 4.2 saditi brahmaṇaḥ śabdastadante ye labhantyuta //
LiPur, 1, 10, 5.1 sāyujyaṃ brahmaṇo yāti tena santaḥ pracakṣate /
LiPur, 1, 15, 16.2 pātakādardhameva syādupapātakināṃ smṛtam //
LiPur, 1, 15, 19.2 tejo'si śuktam ityājyaṃ kāpilaṃ saṃharedbudhaḥ //
LiPur, 1, 16, 6.2 omīśāna namaste 'stu mahādeva namo'stu te //
LiPur, 1, 16, 6.2 omīśāna namaste 'stu mahādeva namo'stu te //
LiPur, 1, 16, 7.1 namo'stu sarvavidyānāmīśāna parameśvara /
LiPur, 1, 16, 7.2 namo'stu sarvabhūtānāmīśāna vṛṣavāhana //
LiPur, 1, 16, 8.2 namo brahmādhipataye śivaṃ me 'stu sadāśiva //
LiPur, 1, 16, 9.2 prapadye tvāṃ prapanno 'smi sadyojātāya vai namaḥ //
LiPur, 1, 16, 29.2 ṛtaṃ satyaṃ dayā brahma ahiṃsā sanmatiḥ kṣamā //
LiPur, 1, 17, 4.1 apṛcchan bhagavaṃlliṅgaṃ kathamāsīditi svayam /
LiPur, 1, 17, 6.1 rakṣārthamaṃbudhau mahyaṃ viṣṇostvāsīt surottamāḥ /
LiPur, 1, 17, 23.2 vismṛto 'si jagannāthaṃ nārāyaṇamanāmayam //
LiPur, 1, 17, 25.1 tavāparādho nāstyatra mama māyākṛtaṃ tvidam /
LiPur, 1, 17, 26.1 kartā netā ca hartā ca na mayāsti samo vibhuḥ /
LiPur, 1, 18, 5.2 namo'stu śrutipādāya ūrdhvaliṅgāya liṅgine //
LiPur, 1, 18, 26.1 namo'stvajāya pataye prajānāṃ vyūhahetave /
LiPur, 1, 18, 37.1 bhuvaneśāya devāya vedaśāstra namo'stu te /
LiPur, 1, 20, 2.3 āsīdekārṇavaṃ ghoramavibhāgaṃ tamomayam //
LiPur, 1, 21, 24.2 namo'stu lakṣmīpataye śrīpāya kṣitipāya ca //
LiPur, 1, 21, 32.1 namo'stviṣṭāya pūrtāya agniṣṭomadvijāya ca /
LiPur, 1, 21, 61.2 śmaśānaratinityāya namo 'stūlmukadhāriṇe //
LiPur, 1, 21, 64.1 namo 'stu nṛtyaśīlāya upanṛtyapriyāya ca /
LiPur, 1, 21, 89.1 śivo no bhava sarvatra yo 'si so 'si namo 'stu te /
LiPur, 1, 21, 89.1 śivo no bhava sarvatra yo 'si so 'si namo 'stu te /
LiPur, 1, 21, 89.1 śivo no bhava sarvatra yo 'si so 'si namo 'stu te /
LiPur, 1, 21, 92.2 kīrtayedvā satāṃ madhye sa yāti brahmaṇo'ntikam //
LiPur, 1, 22, 10.1 sarvaṃ mama kṛtaṃ deva parituṣṭo 'si me yadi /
LiPur, 1, 22, 15.1 svastyastu te gamiṣyāmi saṃjñā bhavatu suvrata /
LiPur, 1, 23, 2.1 śvetakalpo yadā hyāsīd ahameva tadābhavam /
LiPur, 1, 23, 4.2 śvetavarṇā tadā hyāsīdgāyatrī brahmasaṃjñitā //
LiPur, 1, 23, 7.2 yadā caiva punastvāsīllohito nāma nāmataḥ //
LiPur, 1, 23, 11.2 tataś ca vāmadeveti khyātiṃ yāto 'smi bhūtale //
LiPur, 1, 23, 14.2 pītavarṇā tadā hyāsīdgāyatrī brahmasaṃjñitā //
LiPur, 1, 23, 18.2 yadāhaṃ punarevāsaṃ kṛṣṇavarṇo bhayānakaḥ //
LiPur, 1, 23, 21.1 kṛṣṇarūpā ca deveśa tadāsīdbrahmasaṃjñitā /
LiPur, 1, 23, 50.2 tasya dehi paraṃ sthānaṃ tathāstviti ca so'bravīt //
LiPur, 1, 24, 41.1 bhaviṣyanti mahāyogā yeṣāṃ nāsti samo bhuvi /
LiPur, 1, 24, 148.1 liṅgārcanaṃ vinā niṣṭhā nāsti tasmājjanārdanaḥ /
LiPur, 1, 25, 15.1 uddhṛtāsītimantreṇa punardehaṃ viśodhayet /
LiPur, 1, 26, 37.1 nāsti satyasamaṃ yasmādasatyaṃ pātakaṃ ca yat /
LiPur, 1, 28, 3.1 tato bahuvidhaṃ proktaṃ cintyaṃ tatrāsti cedyataḥ /
LiPur, 1, 28, 11.2 na jāyante tathā somaṃ vinā nāsti jagattrayam //
LiPur, 1, 28, 27.1 bhakto'sau nāsti yastasmāccintā brāhmī na saṃśayaḥ /
LiPur, 1, 28, 29.1 yasya nāsti sutṛptasya tasya brāhmī na cānyathā /
LiPur, 1, 29, 45.1 anyathā nāsti saṃtartuṃ gṛhasthaiś ca dvijottamaiḥ /
LiPur, 1, 29, 83.2 vo'stu bhaktirmahādeve śaṅkare paramātmani //
LiPur, 1, 30, 12.2 tvayā kiṃ kāla no nāthaścāsti ceddhi vṛṣadhvajaḥ /
LiPur, 1, 30, 16.1 mayā baddho'si viprarṣe śvetaṃ netuṃ yamālayam /
LiPur, 1, 30, 17.2 kva cāhaṃ kva ca me bhītiḥ śveta baddho'si vai mayā //
LiPur, 1, 31, 36.1 viśveśvara mahādeva yo'si so'si namo'stu te /
LiPur, 1, 31, 36.1 viśveśvara mahādeva yo'si so'si namo'stu te /
LiPur, 1, 31, 36.1 viśveśvara mahādeva yo'si so'si namo'stu te /
LiPur, 1, 31, 39.2 kandarpāya hutāśāya namo'stu paramātmane //
LiPur, 1, 32, 7.2 grāmyāṇāmṛṣabhaścāsi bhagavāṃllokapūjitaḥ //
LiPur, 1, 32, 16.1 antaṃ gantuṃ na śaktāḥ sma devadeva namo 'stu te //
LiPur, 1, 33, 18.2 mṛgapativaracarmavāsase ca prathitayaśase namo 'stu śaṅkarāya //
LiPur, 1, 33, 19.2 prīto 'smi tapasā yuṣmān varaṃ vṛṇuta suvratāḥ //
LiPur, 1, 35, 17.1 nāsti mṛtyubhayaṃ śaṃbhorbhaktānāmiha sarvataḥ /
LiPur, 1, 35, 26.2 liṅgasya saṃnidhau dhyātvā nāsti mṛtyubhayaṃ dvija //
LiPur, 1, 36, 5.2 yo'yaṃ brahmāsi puruṣo viśvamūrtiḥ pitāmahaḥ //
LiPur, 1, 36, 12.2 aniruddha mahāviṣṇo sadā viṣṇo namo 'stu te //
LiPur, 1, 36, 18.2 yadiṣṭaṃ tatkṣamasveśa nārāyaṇa namo 'stu te //
LiPur, 1, 36, 27.2 viprāṇāṃ nāsti rājendra bhayametya maheśvaram //
LiPur, 1, 36, 29.1 tasmāttava mahābhāga vijayo nāsti bhūpate /
LiPur, 1, 36, 32.2 śrutvā vākyaṃ kṣupaḥ prāha tathāstviti janārdanam /
LiPur, 1, 36, 36.1 bhavān viprasya rūpeṇa āgato 'si janārdana /
LiPur, 1, 36, 37.2 ārādhito'si deveśa kṣupeṇa madhusūdana //
LiPur, 1, 36, 39.1 asti cedbhagavan bhītirbhavārcanaratasya me /
LiPur, 1, 36, 42.2 bhayaṃ dadhīca sarvatra nāstyeva tava suvrata /
LiPur, 1, 36, 80.2 nāsti mṛtyubhayaṃ caiva vijayī ca bhaviṣyati //
LiPur, 1, 37, 3.2 śilādamāha tuṣṭo'smi varayasva varāniti //
LiPur, 1, 37, 6.3 anyathā te na dāsyāmi mṛtyuhīnā na santi vai //
LiPur, 1, 39, 16.2 tāsāṃ prītirna ca dvandvaṃ na dveṣo nāsti ca klamaḥ //
LiPur, 1, 39, 19.1 varṇāśramavyavasthā ca tadāsīnna ca saṃkaraḥ /
LiPur, 1, 39, 47.1 anyathā jīvitaṃ tāsāṃ nāsti tretāyugātyaye /
LiPur, 1, 39, 69.2 ādye kṛte tu dharmo'sti sa tretāyāṃ pravartate //
LiPur, 1, 40, 3.1 na prāmāṇyaṃ śruterasti nṛṇāṃ cādharmasevanam /
LiPur, 1, 41, 32.1 mahādevāya somāya amṛtāya namo'stu te /
LiPur, 1, 42, 27.1 putro'si jagatāṃ yasmāttrātā duḥkhāddhi kiṃ punaḥ /
LiPur, 1, 42, 32.2 tubhyaṃ namaḥ sureśāna nandīśvara namo'stu te //
LiPur, 1, 43, 21.1 nāstyeva daivikaṃ dṛṣṭaṃ śilādena purā tava /
LiPur, 1, 44, 18.2 evamastviti saṃmantrya saṃbhārānāharaṃstataḥ //
LiPur, 1, 44, 43.2 adyāpi sadṛśaḥ kaścinmayā nāsti vibhuḥ kvacit //
LiPur, 1, 44, 47.2 bhavabhaktāstadā cāsaṃstasmādevaṃ samarcayet //
LiPur, 1, 46, 13.2 dharāyāḥ patayaścāsan bahavaḥ kālagauravāt //
LiPur, 1, 46, 16.2 svāyaṃbhuvasya ca manoḥ pautrāstvāsanmahābalāḥ //
LiPur, 1, 46, 34.2 jyotiṣmantaḥ kuśadvīpe sapta cāsanmahaujasaḥ //
LiPur, 1, 47, 14.2 viparyayo na teṣvasti jarāmṛtyubhayaṃ na ca //
LiPur, 1, 47, 15.1 dharmādharmau na teṣvāstāṃ nottamādhamamadhyamāḥ /
LiPur, 1, 47, 15.2 na teṣvasti yugāvasthā kṣetreṣvaṣṭasu sarvataḥ //
LiPur, 1, 48, 29.1 śailādinaḥ śubhaṃ cāsti tasminnāste gaṇeśvaraḥ /
LiPur, 1, 49, 58.2 santi caivāntaradroṇyaḥ sarāṃsyupavanāni ca //
LiPur, 1, 50, 9.2 pañcakūṭe purāṇyāsan pañcakoṭipramāṇataḥ //
LiPur, 1, 50, 17.1 santyāyatanamukhyāni maryādāparvateṣvapi /
LiPur, 1, 53, 61.2 ahaṃ purāsaṃ prakṛtiś ca puṃso yakṣasya cājñāvaśagetyathāha //
LiPur, 1, 54, 33.2 toyasya nāsti vai nāśaḥ tadaiva parivartate //
LiPur, 1, 54, 67.1 jalasya nāśo vṛddhirvā nāstyevāsya vicārataḥ /
LiPur, 1, 55, 6.1 cakrapakṣe nibaddhāstu dhruve cākṣaḥ samarpitaḥ /
LiPur, 1, 55, 9.1 bhramato maṇḍalāni syuḥ khecarasya rathasya tu /
LiPur, 1, 59, 7.1 avyākṛtamidaṃ tvāsīnnaiśena tamasā vṛtam /
LiPur, 1, 61, 52.1 nakṣatrāṇāṃ śraviṣṭhā syādayanānāṃ tathottaram /
LiPur, 1, 61, 55.2 śravaṇāntaṃ dhaniṣṭhādi yugaṃ syātpañcavārṣikam //
LiPur, 1, 62, 20.2 namo'stu vāsudevāya ityevaṃ niyatendriyaḥ //
LiPur, 1, 62, 26.1 mama tvamekaḥ putro'si kimarthaṃ kliśyate bhavān /
LiPur, 1, 62, 26.2 māmanāthāmapahāya tapa āsthitavānasi //
LiPur, 1, 62, 33.2 lokātman vedaguhyātman tvāṃ prapanno'smi keśava //
LiPur, 1, 63, 56.2 mānavasya nariṣyantaḥ putra āsīd damaḥ kila //
LiPur, 1, 63, 68.2 atreḥ patnyo daśaivāsan suṃdaryaś ca pativratāḥ //
LiPur, 1, 63, 72.2 svastyastu hi tavetyukte patanniha divākaraḥ //
LiPur, 1, 64, 40.2 tadapyatra mṛṣā hyāsīd gataḥ śaktirahaṃ sthitā //
LiPur, 1, 65, 2.3 tasyādityasya caivāsīd bhāryā trayam athāparam //
LiPur, 1, 65, 17.2 manostu prathamasyāsannava putrāstu tatsamāḥ //
LiPur, 1, 65, 29.2 vasiṣṭhavacanāt tvāsīt pratiṣṭhāne mahādyutiḥ //
LiPur, 1, 65, 32.1 jyeṣṭhaḥ putraśatasyāsīddaśa pañca ca tatsutāḥ /
LiPur, 1, 65, 130.2 devadevaḥ sukhotsiktaḥ sadasatsarvaratnavit //
LiPur, 1, 66, 2.2 āsīttridhanvanaścāpi vidvāṃstrayyāruṇo nṛpaḥ //
LiPur, 1, 66, 31.1 āsīt tvailaviliḥ śrīmānvṛddhaśarmā pratāpavān /
LiPur, 1, 66, 53.2 bhalandanasya vikrānto rājāsīd ajavāhanaḥ //
LiPur, 1, 66, 59.1 āyuṣastanayā vīrāḥ pañcaivāsanmahaujasaḥ /
LiPur, 1, 68, 6.2 āsīn mahiṣmataḥ putro bhadraśreṇyaḥ pratāpavān //
LiPur, 1, 68, 10.1 tasya rāmas tadā tvāsīnmṛtyurnārāyaṇātmakaḥ /
LiPur, 1, 68, 10.2 tasya putraśatānyāsanpañca tatra mahārathāḥ //
LiPur, 1, 68, 12.1 jayadhvajaś ca rājāsīd āvantīnāṃ viśāṃ patiḥ /
LiPur, 1, 68, 15.1 madhoḥ putraśataṃ cāsīd vṛṣṇistasya tu vaṃśabhāk /
LiPur, 1, 68, 38.1 sutaṃ vidarbhaṃ subhagā vayaḥpariṇatā satī /
LiPur, 1, 68, 44.1 atha bhīmarathasyāsītputro navarathaḥ kila /
LiPur, 1, 68, 45.1 tasya cāsīddṛḍharathaḥ śakunistasya cātmajaḥ /
LiPur, 1, 69, 19.2 nāsti vyādhibhayaṃ tatra nāvṛṣṭibhayamapyuta //
LiPur, 1, 69, 34.1 tasyāsīt tumburusakho vidvānputro nalaḥ kila /
LiPur, 1, 69, 40.1 teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau /
LiPur, 1, 69, 44.2 pauravī bāhlikasutā saṃpūjyāsītsurairapi //
LiPur, 1, 69, 62.1 yastatpratikṛtau yatno bhojasyāsīdvṛthā hareḥ /
LiPur, 1, 70, 7.1 asyātmanā sarvamidaṃ vyāptaṃ tvāsīcchivecchayā /
LiPur, 1, 70, 40.1 sādhakānīndriyāṇi syurdevā vaikārikā daśa /
LiPur, 1, 70, 134.2 niṣiktā yatra yatrāsaṃs tatra tatrācalābhavan //
LiPur, 1, 70, 204.1 tatastāṃ yuñjatas tasya priyam āsīt prajāpateḥ /
LiPur, 1, 70, 267.1 gatāsur bhagavān āsīt prītiś cainam aśiśriyat /
LiPur, 1, 70, 315.2 sraṣṭavyā nātmanastulyāḥ prajā deva namo'stu te //
LiPur, 1, 70, 325.1 yasmāduktaḥ sthito'smīti tasmātsthāṇuriti smṛtaḥ /
LiPur, 1, 70, 347.1 rudraḥ paśupatiścāsītpurā dagdhaṃ puratrayam /
LiPur, 1, 71, 1.3 kathaṃ paśupatiścāsītpuraṃ dagdhuṃ maheśvaraḥ //
LiPur, 1, 71, 2.1 kathaṃ ca paśavaścāsandevāḥ sabrahmakāḥ prabhoḥ /
LiPur, 1, 71, 13.1 nāsti sarvāmaratvaṃ vai nivartadhvam ato'surāḥ /
LiPur, 1, 71, 18.1 evamastviti tāndevaḥ pratyuktvā prāviśaddivam /
LiPur, 1, 71, 19.1 kāñcanaṃ divi tatrāsīdantarikṣe ca rājatam /
LiPur, 1, 71, 66.2 pāpaṃ vicārato nāsti dharmiṣṭhānāṃ na saṃśayaḥ //
LiPur, 1, 71, 104.2 vadanti sūrayaḥ santaṃ paraṃ brahmasvarūpiṇam //
LiPur, 1, 72, 37.2 mā vo'stu paśubhāve'smin bhayaṃ vibudhasattamāḥ //
LiPur, 1, 72, 48.2 abruvaṃste gaṇeśānaṃ nirvighnaṃ cāstu naḥ sadā //
LiPur, 1, 72, 142.2 tatpuruṣāya namo'stu īśānāya namonamaḥ //
LiPur, 1, 72, 143.2 ananteśāya sūkṣmāya uttamāya namo'stu te //
LiPur, 1, 72, 154.1 nirīkṣaṇādeva vibho'si dagdhuṃ puratrayaṃ caiva jagattrayaṃ ca /
LiPur, 1, 72, 168.2 stavenānena tuṣṭo'smi tava bhaktyā ca padmaja /
LiPur, 1, 72, 173.2 tvayi bhaktiṃ ca deveśa devadeva namo'stu te //
LiPur, 1, 75, 14.2 dhyānayajñātparo nāsti dhyānaṃ jñānasya sādhanam //
LiPur, 1, 75, 16.1 nāsti vijñānināṃ śaucaṃ prāyaścittādi codanā /
LiPur, 1, 75, 17.1 nāsti kriyā ca lokeṣu sukhaṃ duḥkhaṃ vicārataḥ /
LiPur, 1, 75, 23.1 artho vicārato nāstītyanye tattvārthavedinaḥ /
LiPur, 1, 75, 36.2 saṃtāraṇārthaṃ ca śivaḥ sadasadvyaktivarjitaḥ //
LiPur, 1, 77, 35.1 svāyaṃbhuve tadardhaṃ syāt syād ārṣe ca tadardhakam /
LiPur, 1, 77, 35.1 svāyaṃbhuve tadardhaṃ syāt syād ārṣe ca tadardhakam /
LiPur, 1, 77, 35.2 mānuṣe ca tadardhaṃ syātkṣetramānaṃ dvijottamāḥ //
LiPur, 1, 78, 15.2 vihitāvihitaṃ nāsti yogināṃ brahmavādinām //
LiPur, 1, 81, 18.1 mahācarurnivedyaḥ syādāḍhakānnamathāpi vā /
LiPur, 1, 85, 8.2 eko'haṃ saṃsthito devi na dvitīyo'sti kutracit //
LiPur, 1, 85, 10.1 ahameko dvidhāpyāsaṃ prakṛtyātmaprabhedataḥ /
LiPur, 1, 85, 37.1 yasyaivaṃ hṛdi saṃstho'yaṃ mantraḥ syātpārameśvaraḥ /
LiPur, 1, 85, 96.2 śivaṃ cāstu śubhaṃ cāstu śobhano'stu priyo'stviti //
LiPur, 1, 85, 96.2 śivaṃ cāstu śubhaṃ cāstu śobhano'stu priyo'stviti //
LiPur, 1, 85, 96.2 śivaṃ cāstu śubhaṃ cāstu śobhano'stu priyo'stviti //
LiPur, 1, 85, 96.2 śivaṃ cāstu śubhaṃ cāstu śobhano'stu priyo'stviti //
LiPur, 1, 85, 101.2 tasya nāsti samo loke sa siddhaḥ siddhido vaśī //
LiPur, 1, 85, 117.2 yāvantaḥ karmayajñāḥ syuḥ pradānāni tapāṃsi ca //
LiPur, 1, 85, 122.2 trayāṇāṃ japayajñānāṃ śreyān syāduttarottaraḥ //
LiPur, 1, 85, 134.2 saṃdhyopāsanaśīlaḥ syātsāyaṃ prātaḥ prasannadhīḥ //
LiPur, 1, 85, 217.2 pātakānāṃ tadardhaṃ syānnātra kāryā vicāraṇā //
LiPur, 1, 85, 219.2 śivaḥ syātsa japenmantraṃ pañcalakṣam anākulaḥ //
LiPur, 1, 86, 20.2 tyāgenaikena muktiḥ syāttadabhāvādbhramatyasau //
LiPur, 1, 86, 25.1 tasmādvicārato nāsti saṃyogādapi vai nṛṇām /
LiPur, 1, 86, 87.2 līyante tāni tatraiva yadanyaṃ nāsti vai dvijāḥ //
LiPur, 1, 86, 92.1 sarvatra prāṇināmannaṃ prāṇināṃ granthirasmyaham /
LiPur, 1, 86, 96.1 ekatvamapi nāstyeva dvaitaṃ tatra kutastvaho /
LiPur, 1, 86, 96.2 evaṃ nāstyatha martyaṃ ca kuto 'mṛtamajodbhavaḥ //
LiPur, 1, 86, 98.1 viditaṃ nāsti vedyaṃ ca nirvāṇaṃ paramārthataḥ /
LiPur, 1, 86, 103.2 jñānamekaṃ vinā nāsti puṇyapāpaparikṣayaḥ //
LiPur, 1, 86, 106.1 kartavyaṃ nāsti viprendrā asti cettattvavinna ca /
LiPur, 1, 86, 106.1 kartavyaṃ nāsti viprendrā asti cettattvavinna ca /
LiPur, 1, 86, 106.2 iha loke pare cāpi kartavyaṃ nāsti tasya vai //
LiPur, 1, 86, 110.2 ajñāne sati viprendrāḥ krodhādyā nātra saṃśayaḥ //
LiPur, 1, 86, 112.1 śarīre sati vai kleśaḥ so'vidyāṃ saṃtyajedbudhaḥ /
LiPur, 1, 86, 114.2 evaṃ jñānaṃ vinā nāsti dhyānaṃ dhyātur dvijarṣabhāḥ //
LiPur, 1, 86, 117.1 jñānātparataraṃ nāsti sarvapāpavināśanam /
LiPur, 1, 86, 136.1 ākaṇṭhaṃ vahnitattvaṃ syāllalāṭāntaṃ dvijottamāḥ /
LiPur, 1, 86, 145.2 yogasiddhyā vimuktiḥ syātsattvaniṣṭhasya nānyathā //
LiPur, 1, 87, 5.2 jñānaṃ dhyānaṃ ca bandhaś ca mokṣo nāstyātmano dvijāḥ //
LiPur, 1, 87, 13.2 umāśaṅkarayorbhedo nāstyeva paramārthataḥ //
LiPur, 1, 87, 14.2 yadā vidvānasaṃgaḥ syādājñayā parameṣṭhinaḥ //
LiPur, 1, 88, 41.1 paśyatyacakṣuḥ sa śṛṇotyakarṇo na cāstyabuddhaṃ na ca buddhir asti /
LiPur, 1, 88, 41.1 paśyatyacakṣuḥ sa śṛṇotyakarṇo na cāstyabuddhaṃ na ca buddhir asti /
LiPur, 1, 88, 66.1 anādimānprabandhaḥ syātpūrvakarmaṇi dehinaḥ /
LiPur, 1, 88, 83.2 udānāya caturthī syāt samānāyeti pañcamī //
LiPur, 1, 88, 88.1 puruṣo'si pure śeṣe tvaṃ aṅguṣṭhapramāṇataḥ /
LiPur, 1, 88, 89.2 tvaṃ devānāmasi jyeṣṭho rudrastvaṃ ca puro vṛṣā //
LiPur, 1, 88, 90.1 mṛdustvamannamasmabhyametadastu hutaṃ tava /
LiPur, 1, 89, 3.2 yastatrāthāpramattaḥ syātsa munirnāvasīdati //
LiPur, 1, 89, 48.1 naivamātmavidāmasti prāyaścittāni codanā /
LiPur, 1, 89, 49.2 śuddhānāṃ śodhanaṃ nāsti viśuddhā brahmavidyayā //
LiPur, 1, 89, 81.1 sūtakaṃ pretakaṃ nāsti tryahād ūrdhvam amutra vai /
LiPur, 1, 89, 85.1 aṣṭābdād ekarātreṇa śuddhiḥ syād bāndhavasya tu /
LiPur, 1, 90, 12.1 steyādabhyadhikaḥ kaścinnāstyadharma iti śrutiḥ /
LiPur, 1, 92, 74.1 mayānītamidaṃ liṅgaṃ kasmāt sthāpitavān asi /
LiPur, 1, 92, 146.2 sarvagatvācca sarvatvāt sarvātmā sadasanmayaḥ //
LiPur, 1, 93, 22.1 tuṣṭo'smi vatsa bhadraṃ te kāmaṃ kiṃ karavāṇi te /
LiPur, 1, 94, 21.1 anenaiva varāheṇa coddhṛtāsi varaprade /
LiPur, 1, 95, 9.1 prahrāda jīvite vāñchā tavaiṣā śṛṇu cāsti cet /
LiPur, 1, 95, 26.1 dvijaśāpacchalenaivam avatīrṇo'si līlayā /
LiPur, 1, 95, 36.1 ugro'si sarvabhūtānāṃ niyantāsi śivo'si naḥ /
LiPur, 1, 95, 36.1 ugro'si sarvabhūtānāṃ niyantāsi śivo'si naḥ /
LiPur, 1, 95, 36.1 ugro'si sarvabhūtānāṃ niyantāsi śivo'si naḥ /
LiPur, 1, 95, 55.1 ugro'si sarvaduṣṭānāṃ niyantāsi śivo'si naḥ /
LiPur, 1, 95, 55.1 ugro'si sarvaduṣṭānāṃ niyantāsi śivo'si naḥ /
LiPur, 1, 95, 55.1 ugro'si sarvaduṣṭānāṃ niyantāsi śivo'si naḥ /
LiPur, 1, 95, 57.1 unmīlayet tvayi brahman vināśo'sti na te śiva /
LiPur, 1, 96, 17.3 jagatsukhāya bhagavann avatīrṇo'si mādhava //
LiPur, 1, 96, 18.1 sthityarthena ca yukto'si pareṇa parameṣṭhinā /
LiPur, 1, 96, 22.2 nādhikastvatsamo'pyasti hare śivaparāyaṇa //
LiPur, 1, 96, 26.2 āgato'si yatastatra gaccha tvaṃ mā hitaṃ vada /
LiPur, 1, 96, 32.2 ahaṃ niyantā sarvasya matparaṃ nāsti daivatam //
LiPur, 1, 96, 35.1 kālo'smyahaṃ kālavināśaheturlokān samāhartum ahaṃ pravṛttaḥ /
LiPur, 1, 96, 43.1 tvatsaṃhāre niyukto'smi vinayena balena ca /
LiPur, 1, 96, 46.1 kulālacakravacchaktyā prerito'si pinākinā /
LiPur, 1, 96, 48.2 dagdho'si yasya śūlāgre viṣvaksenacchalādbhavān //
LiPur, 1, 96, 56.2 kālo'si tvaṃ mahākālaḥ kālakālo maheśvaraḥ //
LiPur, 1, 96, 93.1 ekadvitricatuḥpañcakṛtvas te 'stu namonamaḥ /
LiPur, 1, 96, 99.3 jīvitāḥ smo vayaṃ devāḥ parjanyeneva pādapāḥ //
LiPur, 1, 96, 100.2 vāto vāti ca so 'si tvaṃ mṛtyurdhāvati pañcamaḥ //
LiPur, 1, 97, 3.1 āsīdantakasaṃkāśastapasā labdhavikramaḥ /
LiPur, 1, 97, 34.2 yattasmādbhayamihanāsti yoddhum īśa vāñchaiṣā vipulatarā na saṃśayo'tra //
LiPur, 1, 97, 35.2 bhūtendrairharivadanena devasaṃghairyoddhuṃ te balamiha cāsti ceddhi tiṣṭha //
LiPur, 1, 98, 172.2 śāntasya cāstraṃ śāntaḥ syācchāntenāstreṇa kiṃ phalam //
LiPur, 1, 98, 181.1 nānyamicchāmi bhaktānāmārtayo nāsti yatprabho /
LiPur, 1, 98, 193.2 tathāstviti tathā prāha padmayonerjanārdanam //
LiPur, 1, 102, 7.2 varade yena sṛṣṭāsi na vinā yastvayāṃbike //
LiPur, 1, 103, 54.2 varado 'smīti taṃ prāha hariṃ so'pyāha śaṅkaram //
LiPur, 1, 103, 75.1 pāpināṃ yatra muktiḥ syānmṛtānām ekajanmanā /
LiPur, 1, 105, 3.2 tadāha bhadramastu vaḥ sureśvarān maheśvaraḥ //
LiPur, 1, 105, 25.2 devairapi tathānyaiś ca labdhavyaṃ nāsti kutracit //
LiPur, 1, 107, 17.2 tyaja śokaṃ mahābhāge mahādevo'sti cetkvacit //
LiPur, 1, 107, 32.1 tuṣṭo'smi te varaṃ brūhi tapasānena suvrata /
LiPur, 1, 107, 55.1 mayā putrīkṛto'syadya dattaḥ kṣīrodadhis tathā /
LiPur, 2, 1, 3.3 mārkaṇḍeya purāṇo 'si purāṇārthaviśāradaḥ //
LiPur, 2, 1, 23.1 khyātamāsīttadā tasya gānaṃ vai kauśikasya tat /
LiPur, 2, 1, 51.1 jayaghoṣo mahān āsīnmahāścarye samāgate /
LiPur, 2, 3, 2.2 etadācakṣva me sarvaṃ sarvajño'si mahāmate //
LiPur, 2, 3, 12.2 kimarthaṃ bhagavānatra cāgato 'si mahāmate //
LiPur, 2, 3, 42.1 harimitraṃ samāhūya hṛtavānasi taddhanam /
LiPur, 2, 3, 52.1 tenāhaṃ harimitraṃ vai dṛṣṭavān asmi suvrata /
LiPur, 2, 3, 65.2 naikahastena śakyaṃ syāttālasaṃghaṭṭanaṃ mune //
LiPur, 2, 3, 74.1 manasā dhyāyitaṃ me syāddakṣiṇā munisattama /
LiPur, 2, 3, 75.1 svasti te 'stu mahāprājña gamiṣyāmi prasīda mām /
LiPur, 2, 3, 77.1 tuṃbarorna viśiṣṭo'si gītairadyāpi nārada /
LiPur, 2, 3, 78.1 gānabandhuṃ samāsādya gānārthajño bhavānasi /
LiPur, 2, 3, 93.2 āsīdvīṇā samāyoge na tāstantryaḥ prapedire //
LiPur, 2, 4, 9.1 sa vai bhakta iti jñeyaḥ sa jayī syājjagattraye /
LiPur, 2, 4, 20.3 rudrabhaktātparataro nāsti loke na saṃśayaḥ //
LiPur, 2, 5, 27.2 indro 'hamasmi bhadraṃ te kiṃ dadāmi varaṃ ca te //
LiPur, 2, 5, 36.2 tvāṃ prapanno'smi govinda jaya devakinandana /
LiPur, 2, 5, 38.1 tatsarvaṃ te pradāsyāmi bhakto'si mama suvrata /
LiPur, 2, 5, 43.2 evamastu yathecchaṃ vai cakrametatsudarśanam /
LiPur, 2, 5, 63.1 tasmai kanyāṃ prayacchāmi nānyathā śaktirasti me /
LiPur, 2, 5, 66.1 śrotavyamasti bhagavannātha nārāyaṇa prabho /
LiPur, 2, 5, 69.1 pariṇetumanās tatra gato 'smi vacanaṃ śṛṇu /
LiPur, 2, 5, 122.2 tvameva nūnaṃ govinda kanyāṃ tāṃ hṛtavān asi //
LiPur, 2, 5, 130.1 māyāvino mahātmāno bahavaḥ santi sattamāḥ /
LiPur, 2, 5, 135.1 āhūya paścādanyasmai kanyāṃ tvaṃ dattavānasi /
LiPur, 2, 5, 141.2 trāhyāvāṃ puṇḍarīkākṣa nātho 'si puruṣottama //
LiPur, 2, 5, 145.1 ṛṣiśāpo na caivāsīdanyathā ca varo mama /
LiPur, 2, 5, 145.2 datto nṛpāya rakṣārthaṃ nāsti tasyānyathā punaḥ //
LiPur, 2, 6, 10.2 bhasmāṅgino vā yatrāsaṃstatra tatra bhayārditā //
LiPur, 2, 6, 33.2 vāsudevaratirnāsti yatra nāsti sadāśivaḥ //
LiPur, 2, 6, 33.2 vāsudevaratirnāsti yatra nāsti sadāśivaḥ //
LiPur, 2, 6, 34.1 japahomādikaṃ nāsti bhasma nāsti gṛhe nṛṇām /
LiPur, 2, 6, 34.1 japahomādikaṃ nāsti bhasma nāsti gṛhe nṛṇām /
LiPur, 2, 6, 34.2 parvaṇyabhyarcanaṃ nāsti caturdaśyāṃ viśeṣataḥ //
LiPur, 2, 6, 38.1 vedaghoṣo na yatrāsti gurupūjādayo na ca /
LiPur, 2, 6, 40.1 liṅgārcanaṃ yasya nāsti yasya nāsti japādikam /
LiPur, 2, 6, 40.1 liṅgārcanaṃ yasya nāsti yasya nāsti japādikam /
LiPur, 2, 6, 41.2 na santi yadgṛhe gāvaḥ sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 46.2 brahmavṛkṣaśca yatrāsti sabhāryas tvaṃ samāviśa //
LiPur, 2, 6, 83.2 anāthāhaṃ jagannātha vṛttiṃ dehi namo'stu te //
LiPur, 2, 8, 8.2 āsīttṛtīye tretāyāmāvartte ca manoḥ prabhoḥ //
LiPur, 2, 8, 12.2 tasmātkalpastadā cāsīnmeghavāhanasaṃjñayā //
LiPur, 2, 9, 36.1 avidyayāsya saṃbandho nātīto nāstyanāgataḥ /
LiPur, 2, 12, 6.2 tathā tasyārcayā devās tathā syus tadvibhūtayaḥ //
LiPur, 2, 13, 33.2 abhayaṃ yat pradattaṃ syādaṅgino yasya kasyacit //
LiPur, 2, 15, 1.3 sarvajño hyasi bhūtānām adhinātha mahāguṇa //
LiPur, 2, 15, 3.1 sadasadrūpamityāhuḥ sadasatpatirityapi /
LiPur, 2, 15, 3.1 sadasadrūpamityāhuḥ sadasatpatirityapi /
LiPur, 2, 15, 5.2 tayoḥ patitvācca śivaḥ sadasatpatirucyate //
LiPur, 2, 15, 11.1 rūpe te gadite śaṃbhor nāstyanyad vastusaṃbhavam /
LiPur, 2, 16, 8.2 procyate śaṅkarādanyadasti vastu na kiṃcana //
LiPur, 2, 16, 26.1 paramātmā śivādanyo nāstīti kavayo viduḥ /
LiPur, 2, 17, 1.3 śṛṇvato nāsti me tṛptis tvadvākyāmṛtapānataḥ //
LiPur, 2, 17, 10.2 āsaṃ prathama evāhaṃ vartāmi ca surottamāḥ //
LiPur, 2, 17, 11.2 vyatiriktaṃ na matto 'sti nānyat kiṃcit surottamāḥ //
LiPur, 2, 18, 4.2 ante tvaṃ viśvarūpo 'si śīrṣaṃ tu jagataḥ sadā //
LiPur, 2, 18, 11.2 hṛdi tvamasi yo nityaṃ tisro mātrāḥ parastu saḥ //
LiPur, 2, 18, 67.1 tuṣṭo'smītyāha devebhyo varaṃ dātuṃ surārihā //
LiPur, 2, 20, 2.2 strīṇāṃ naivādhikāro 'sti pūjādiṣu na saṃśayaḥ //
LiPur, 2, 20, 36.2 ātmano 'nugraho nāsti parasyānugrahaḥ katham //
LiPur, 2, 21, 20.1 sadyamūrtiṃ smareddevaṃ sadasadvyaktikāraṇam /
LiPur, 2, 25, 5.1 kuṇḍamadhye tu nābhiḥ syādaṣṭapatraṃ sakarṇikam /
LiPur, 2, 25, 28.1 tadardhaṃ kaṇṭhanālaṃ syātpuṣkaraṃ mūlavadbhavet /
LiPur, 2, 25, 30.1 utsedhastu tadardhaṃ syātsūtreṇa samitaṃ tataḥ /
LiPur, 2, 25, 35.2 khātaṃ yāvanmukhāntaḥ syādbilamānaṃ tu nimnagam //
LiPur, 2, 25, 51.1 annamakṣapramāṇaṃ syācchuktimātreṇa vai tilaḥ /
LiPur, 2, 25, 51.2 yavānāṃ ca tadardhaṃ syātphalānāṃ svapramāṇataḥ //
LiPur, 2, 26, 6.2 aghorebhyo 'tha ghorebhyo ghoraghoratarebhyaḥ śarvebhyaḥ sarvaśarvebhyo namaste astu rudrarūpebhyaḥ //
LiPur, 2, 26, 7.5 namaste astu rudrarūpebhyaḥ netratrayāya vaṣaṭ /
LiPur, 2, 26, 29.1 arcanādadhikaṃ nāsti brahmaputra na saṃśayaḥ /
LiPur, 2, 27, 28.1 namo 'stu vāmadevāya namo jyeṣṭhāya śūline //
LiPur, 2, 27, 37.1 taṇḍulānāṃ tadardhaṃ syāttadardhaṃ ca yavādayaḥ /
LiPur, 2, 28, 3.1 tavāstīti sakṛccoktvā tatraivāntaradhīyata /
LiPur, 2, 28, 31.2 ṣaṭtriṃśanmātranābhaṃ syānnirmāṇādvartulaṃ śubham //
LiPur, 2, 28, 59.8 yatkāmāste juhumastanno astu vayaṃ syāma patayo rayīṇām /
LiPur, 2, 28, 59.8 yatkāmāste juhumastanno astu vayaṃ syāma patayo rayīṇām /
LiPur, 2, 28, 79.2 tasyārdhaṃ ca kaniṣṭhaṃ syāttrividhaṃ tatra kalpitam //
LiPur, 2, 30, 6.2 daṇḍatulyaṃ kaniṣṭhaṃ syāddaṇḍahīnaṃ na kārayet //
LiPur, 2, 46, 7.2 kṛṣṇadvaipāyanasyāsi sākṣāttvamaparā tanuḥ //
LiPur, 2, 46, 10.1 vaiśaṃpāyanatulyo 'si vyāsaśiṣyeṣu bhūtale /
LiPur, 2, 47, 45.2 itareṣāṃ tadardhaṃ syāttadardhaṃ vā vidhīyate //
LiPur, 2, 48, 3.2 aṃbāyā yonikuṇḍaṃ syādvardhanyekā vidhīyate //
LiPur, 2, 50, 2.1 tvayā na viditaṃ nāsti laukikaṃ vaidikaṃ tathā /
LiPur, 2, 50, 6.2 kurvato nāsti vijayo mārgeṇānena bhūtale //
LiPur, 2, 50, 15.1 siddhamantro 'nyathā nāsti draṣṭā siddhyādayaḥ punaḥ /
LiPur, 2, 52, 13.2 ghṛtena sarvasiddhiḥ syātpayasā vā viśudhyate //
LiPur, 2, 53, 1.3 vaktumarhasi cāsmākaṃ sarvajño 'si mahāmate //
LiPur, 2, 54, 32.1 triyaṃbakasamo nāsti devo vā ghṛṇayānvitaḥ /
LiPur, 2, 55, 8.1 bhāvayogastṛtīyaḥ syād abhāvaśca caturthakaḥ /
LiPur, 2, 55, 35.1 kṛtakṛtyo 'smi viprebhyo namo yajñebhya eva ca /
LiPur, 2, 55, 42.2 mayi nārāyaṇe deve śraddhā cāstu mahātmanaḥ //
LiPur, 2, 55, 46.1 sā sadāstu virūpākṣaprasādāttu samantataḥ /
LiPur, 2, 55, 47.2 svastyastu sūta bhadraṃ te mahādeve vṛṣadhvaje //
LiPur, 2, 55, 48.1 śraddhā tavāstu cāsmākaṃ namastasmai śivāya ca //
Matsyapurāṇa
MPur, 1, 16.1 evamastviti viśvātmā tatraivāntaradhīyata /
MPur, 1, 27.2 hṛṣīkeśa jagannātha jagaddhāma namo'stu te //
MPur, 2, 6.2 evaṃ dagdhā mahī sarvā yadā syādbhasmasaṃnibhā //
MPur, 2, 25.2 mahāpralayakālānta etadāsīttamomayam /
MPur, 2, 27.1 vyañjayannetadakhilaṃ prādurāsīt tamonudaḥ /
MPur, 4, 10.2 tasmānna kaściddoṣaḥ syātsāvitrīgamane vibho //
MPur, 4, 46.1 prācīnabarhir bhagavān mahān āsīt prajāpatiḥ /
MPur, 6, 10.2 baleḥ putraśataṃ tv āsīd bāṇajyeṣṭhaṃ tato dvijāḥ //
MPur, 6, 21.2 upadānavī mayasyāsīt tathā mandodarī kuhūḥ //
MPur, 7, 35.2 devā mumudire daityā vimukhāḥ syuśca dānavāḥ //
MPur, 7, 42.1 na muktakeśā tiṣṭheta nāśuciḥ syātkadācana /
MPur, 7, 43.1 na vastrahīnā nodvignā na cārdracaraṇā satī /
MPur, 7, 60.2 vajreṇāpi hatāḥ santo na vināśam avāpnuyuḥ //
MPur, 9, 3.2 yāmā nāma purā devā āsan svāyambhuvāntare //
MPur, 9, 13.2 bhāvanās tatra devāḥ syur ūrjāḥ saptarṣayaḥ smṛtāḥ //
MPur, 10, 3.2 vaṃśe svāyambhuvasyāsīd aṅgo nāma prajāpatiḥ /
MPur, 10, 4.2 adharmanirataścāsīd balavān vasudhādhipaḥ //
MPur, 10, 21.2 dogdhā dvimūrdhā tatrāsīnmāyā yena pravartitā //
MPur, 11, 16.1 maurkhyātkasya na duḥkhaṃ syādathavā karmasaṃtatiḥ /
MPur, 11, 40.1 manor vaivasvatasyāsan daśa putrā mahābalāḥ /
MPur, 12, 10.1 ikṣvākoraśvamedhena yatphalaṃ syāttadāvayoḥ /
MPur, 12, 26.2 jyeṣṭhaḥ putraśatasyāsīddaśa pañca ca tatsutāḥ //
MPur, 15, 1.2 vibhrājā nāma cānye tu divi santi suvarcasaḥ /
MPur, 15, 1.3 lokā barhiṣado yatra pitaraḥ santi suvratāḥ //
MPur, 15, 23.2 yā patnī nahuṣasyāsīd yayāterjananī tathā //
MPur, 16, 26.2 tilāḥ pātrāṇi sadvāso gandhadhūpānulepanam //
MPur, 16, 40.2 ekāgnereka eva syānnirvāpo darvikā tathā //
MPur, 16, 44.2 tatpiṇḍāgraṃ prayaccheta svadhaiṣāmastviti bruvan //
MPur, 16, 50.1 śraddhā ca no mā vyagamadbahu deyaṃ ca no 'stviti /
MPur, 16, 51.1 yācitāraśca naḥ santu mā ca yāciṣma kaṃcana /
MPur, 16, 51.2 etadastviti tatproktamanvāhāryaṃ tu pārvaṇam //
MPur, 17, 9.2 māghamāsasya saptamyāṃ sā tu syādrathasaptamī //
MPur, 17, 15.2 śaṃ no devīty apaḥ kuryādyavo'sīti yavānapi //
MPur, 17, 19.1 tilo'sīti tilānkuryādgandhapuṣpādikaṃ punaḥ /
MPur, 17, 27.2 pitṛbhyaḥ sthānamasīti nidhāya pariṣecayet //
MPur, 17, 43.1 yeṣāṃ na mātā na pitā na bandhurna gotraśuddhirna tathānnam asti /
MPur, 17, 44.2 ucchiṣṭabhāgadheyaḥ syāddarme vikirayośca yaḥ //
MPur, 17, 53.2 aghorāḥ pitaraḥ santu santvityuktaḥ punar dvijaiḥ //
MPur, 17, 53.2 aghorāḥ pitaraḥ santu santvityuktaḥ punar dvijaiḥ //
MPur, 17, 55.1 etāḥ satyāśiṣaḥ santu santvityuktaśca taiḥ punaḥ /
MPur, 17, 55.1 etāḥ satyāśiṣaḥ santu santvityuktaśca taiḥ punaḥ /
MPur, 17, 71.1 dānapradhānaḥ śūdraḥ syādityāha bhagavānprabhuḥ /
MPur, 18, 4.1 janane'pyevameva syātsarvavarṇeṣu sarvadā /
MPur, 18, 24.1 sadaiva pitṛhā sa syānmātṛbhrātṛvināśakaḥ /
MPur, 20, 24.2 brahmadatto 'bhiṣiktaḥ sanpurohitavipaścitā //
MPur, 20, 32.2 proṣite sati dīnā tvaṃ kruddhe'pi bhayacañcalā //
MPur, 21, 15.2 evamastviti viśvātmā tamāha parameśvaraḥ //
MPur, 22, 81.2 madhyāhnastrimuhūrtaḥ syādaparāhṇastataḥ param //
MPur, 22, 82.1 sāyāhnastrimuhūrtaḥ syācchrāddhaṃ tatra na kārayet /
MPur, 23, 19.1 rājasūye suragaṇā brahmādyāḥ santu me dvijāḥ /
MPur, 23, 19.2 rakṣaḥpālaḥ śivo'smākamāstāṃ śūladharo haraḥ //
MPur, 23, 32.1 na tṛptirāsīcca gṛhe'pi tasya tārānuraktasya sukhāgameṣu /
MPur, 23, 44.1 tayornipātena samudrabhūmyorathāntarikṣasya ca bhītirāsīt /
MPur, 23, 46.3 bhāryāmimāmarpaya vākpatestvaṃ na cāvamāno'sti parasvahāre //
MPur, 24, 39.1 anayorvijayī kaḥ syādrajiryatreti so 'bravīt /
MPur, 24, 44.2 prāha vācaspatiṃ dīnaḥ pīḍito'smi rajeḥ sutaiḥ //
MPur, 24, 55.1 yayātirnāhuṣaścāsīdrājā satyaparākramaḥ /
MPur, 24, 69.2 tvayā dāyādavān asmi tvaṃ me vaṃśakaraḥ sutaḥ //
MPur, 25, 6.2 yayātirāsīdrājarṣir devarājasamadyutiḥ /
MPur, 25, 24.2 kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ /
MPur, 25, 24.3 arcayiṣye'hamarcyaṃ tvāmarcito'stu bṛhaspatiḥ //
MPur, 25, 50.3 na tv evaṃ syāttapasaḥ kṣayo me tata kleśaṃ ghorataraṃ smarāmi //
MPur, 25, 51.1 asuraiḥ surāyāṃ bhavato 'smi datto hatvā dagdhvā cūrṇayitvā ca kāvya /
MPur, 25, 52.2 kiṃ te priyaṃ karavāṇyadya vatse vinaiva me jīvitaṃ syātkacasya /
MPur, 25, 53.3 kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā //
MPur, 25, 53.3 kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā //
MPur, 25, 54.2 saṃsiddharūpo'si bṛhaspateḥ suta yattvāṃ bhaktaṃ bhajate devayānī /
MPur, 25, 62.3 apetadharmā brahmahā caiva sa syādasmiṃlloke garhitaḥ syātpare ca //
MPur, 25, 62.3 apetadharmā brahmahā caiva sa syādasmiṃlloke garhitaḥ syātpare ca //
MPur, 25, 63.2 santo viprāḥ śuśruvāṃso gurūṇāṃ devā daityāścopaśṛṇvantu sarve //
MPur, 25, 65.2 ācakṣe vo dānavā bāliśāḥ stha śiṣyaḥ kaco vatsyati matsamīpe /
MPur, 26, 9.2 guruputrasya putro me na tu tvamasi me pituḥ /
MPur, 26, 15.1 āpṛcche tvāṃ gamiṣyāmi śivamastvatha me pathi /
MPur, 26, 15.2 avirodhena dharmasya smartavyo'smi kathāntare /
MPur, 26, 19.2 śaptuṃ nārho 'smi kalyāṇi kāmato'dya ca dharmataḥ //
MPur, 27, 30.2 manye duścaritaṃ te 'sti tasyeyaṃ niṣkṛtiḥ kṛtā //
MPur, 27, 31.2 niṣkṛtir vāstu vā māstu śṛṇuṣvāvahito mama /
MPur, 27, 31.2 niṣkṛtir vāstu vā māstu śṛṇuṣvāvahito mama /
MPur, 27, 31.3 śarmiṣṭhayā yaduktāsmi duhitrā vṛṣaparvaṇaḥ //
MPur, 27, 32.1 satyaṃ kilaitatsā prāha daityānāmasmi gāyanā /
MPur, 27, 33.2 stuvato duhitāsi tvaṃ yācataḥ pratigṛhṇataḥ //
MPur, 27, 35.5 atastvaṃ stūyamānasya duhitā devayānyasi //
MPur, 28, 2.2 sa yantetyucyate sadbhirna yo raśmiṣu lambate //
MPur, 29, 9.2 samudraṃ sampravekṣyāmi nānyadasti parāyaṇam //
MPur, 29, 13.2 yatkiṃcid asti draviṇaṃ daityendrāṇāṃ mahāsura /
MPur, 29, 13.3 tasyeśvaro'smi yadyetaddevayānī prasādyatām //
MPur, 29, 16.3 tatte'haṃ sampradāsyāmi yadyapi syāt sudurlabham //
MPur, 29, 20.3 dāsītvam abhijātāsi devayānyāḥ suśobhane //
MPur, 29, 27.2 praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama /
MPur, 29, 27.3 amoghaṃ tava vijñānamasti vidyābalaṃ ca te //
MPur, 30, 13.2 kiṃnāmā tvaṃ kutaścāsi kasya putraśca śaṃsa me //
MPur, 30, 16.3 bahudhāpyanuyukto 'smi tvam anujñātumarhasi //
MPur, 30, 17.3 tvadadhīnāsmi bhadraṃ te sakhe bhartā ca me bhava //
MPur, 30, 18.2 viddhyauśanasi bhadraṃ te na tvadarho 'smi bhāmini /
MPur, 30, 27.3 ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ //
MPur, 31, 19.3 samaṃ vivāha ityāhuḥ sakhyā me 'si patiryataḥ //
MPur, 31, 23.1 devayānyā bhujiṣyāsmi vaśyā ca tava bhārgavī /
MPur, 32, 7.3 taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīcchucismite //
MPur, 32, 15.1 vibrūta me yathātathyaṃ śrotukāmāsmyato hy aham /
MPur, 32, 19.2 madadhīnā satī kasmād akārṣīrvipriyaṃ mama /
MPur, 32, 22.1 pūjyāsi mama mānyā ca śreṣṭhā jyeṣṭhā ca brāhmaṇī /
MPur, 32, 28.3 śarmiṣṭhā yātivṛttāsti duhitā vṛṣaparvaṇaḥ //
MPur, 32, 35.2 na tv ahaṃ pratyavekṣyaste madadhīno'si pārthiva /
MPur, 32, 38.2 nāhaṃ mṛṣā vadāmyetajjarāṃ prāpto'si bhūmipa /
MPur, 33, 2.3 kāvyasyośanasaḥ śāpānna ca tṛpto'smi yauvane //
MPur, 33, 7.1 santi te bahavaḥ putrā mattaḥ priyatarā nṛpa /
MPur, 33, 26.2 kāvyasyośanasaḥ śāpānna ca tṛpto'smi yauvane //
MPur, 33, 31.2 pūro prīto'smi te vatsa varaṃ cemaṃ dadāmi te /
MPur, 34, 13.1 pūro prīto'smi bhadraṃ te gṛhāṇedaṃ svayauvanam /
MPur, 34, 20.2 pratikūlaḥ pituryaśca na sa putraḥ satāṃ mataḥ //
MPur, 34, 31.1 pūrostu pauravo vaṃśo yatra jāto'si pārthiva /
MPur, 35, 4.2 sthitaścāsīd antarikṣe sa tadeti śrutaṃ mayā //
MPur, 35, 8.1 devarājasamo hy āsīdyayātiḥ pṛthivīpatiḥ /
MPur, 35, 15.2 ambubhakṣaḥ sa cābdāṃstrīnāsīn niyatavāṅmanāḥ //
MPur, 35, 17.1 ekapādasthitaścāsīt ṣaṇmāsān anilāśanaḥ /
MPur, 36, 8.1 nāruntudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MPur, 36, 10.1 sadbhiḥ purastādabhipūjitaḥ syātsadbhistathā pṛṣṭhato rakṣitaḥ syāt /
MPur, 36, 10.1 sadbhiḥ purastādabhipūjitaḥ syātsadbhistathā pṛṣṭhato rakṣitaḥ syāt /
MPur, 36, 10.1 sadbhiḥ purastādabhipūjitaḥ syātsadbhistathā pṛṣṭhato rakṣitaḥ syāt /
MPur, 36, 10.1 sadbhiḥ purastādabhipūjitaḥ syātsadbhistathā pṛṣṭhato rakṣitaḥ syāt /
MPur, 36, 10.2 sadā satām ativādāṃstitikṣet satāṃ vṛttaṃ pālayansādhuvṛtaḥ //
MPur, 36, 10.2 sadā satām ativādāṃstitikṣet satāṃ vṛttaṃ pālayansādhuvṛtaḥ //
MPur, 36, 12.1 nāstīdṛśaṃ saṃvananaṃ triṣu lokeṣu kiṃcana /
MPur, 37, 1.2 sarvāṇi kāryāṇi samāpya rājan gṛhānparityajya vanaṃ gato'si /
MPur, 37, 3.3 tasmāllokā hy antavantastaveme kṣīṇe puṇye patito'syadya rājan //
MPur, 37, 4.3 icchāmyahaṃ suralokādvihīnaḥ satāṃ madhye patituṃ devarāja //
MPur, 37, 5.2 satāṃ sakāśe patito'si rājaṃścyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ /
MPur, 37, 5.2 satāṃ sakāśe patito'si rājaṃścyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ /
MPur, 37, 5.2 satāṃ sakāśe patito'si rājaṃścyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ /
MPur, 37, 6.3 samprekṣya rājarṣivaro 'ṣṭakas tamuvāca saddharmavidhānagoptā //
MPur, 37, 8.2 kiṃnusvid etat patatīva sarve vitarkayantaḥ parimohitāḥ smaḥ //
MPur, 37, 11.2 tvāṃ vartamānaṃ hi satāṃ sakāśe śakro na soḍhuṃ balahāpi śaktaḥ //
MPur, 37, 12.1 santaḥ pratiṣṭhā hi sukhacyutānāṃ satāṃ sadaivāmararājakalpa /
MPur, 37, 12.1 santaḥ pratiṣṭhā hi sukhacyutānāṃ satāṃ sadaivāmararājakalpa /
MPur, 37, 12.2 te saṃgatāḥ sthāvarajaṅgameśāḥ pratiṣṭhitastvaṃ sadṛśeṣu satsu //
MPur, 37, 13.2 prabhuḥ sūryaḥ prakāśācca satāṃ cābhyāgataḥ prabhuḥ //
MPur, 38, 3.2 avādīstvaṃ vayasāsmi pravṛddha iti vai rājann adhikaḥ kathaṃcit /
MPur, 38, 4.3 santo'sato nānvavartanta te vai yadātmanaiṣāṃ pratikūlavādī //
MPur, 38, 5.1 abhūddhanaṃ me vipulaṃ mahadvai viceṣṭamāno'dhigantā tadasmi /
MPur, 38, 9.1 bhaye na muhyāmyaṣṭakāhaṃ kadācitsaṃtāpo me manaso nāsti kaścit /
MPur, 38, 14.2 rājāhamāsaṃ tv iha sārvabhaumastato lokānmahataś cājaryaṃ vai /
MPur, 38, 21.2 tānabruvaṃ patamānastadāhaṃ satāṃ madhye nipateyaṃ kathaṃ nu //
MPur, 38, 22.1 tairākhyātāṃ bhavatāṃ yajñabhūmiṃ samīkṣya caināmahamāgato'smi /
MPur, 39, 19.2 kīṭāḥ pataṃgāśca bhavanti pāpānna me vivakṣāsti mahānubhāva //
MPur, 39, 22.3 svargasya lokasya vadanti santo dvārāṇi saptaiva mahānti puṃsām //
MPur, 39, 23.2 naśyanti mānena tamo'bhibhūtāḥ puṃsaḥ sadaiveti vadanti santaḥ //
MPur, 39, 26.2 santaḥ sataḥ pūjayantīha loke nāsādhavaḥ sādhubuddhiṃ labhante //
MPur, 39, 26.2 santaḥ sataḥ pūjayantīha loke nāsādhavaḥ sādhubuddhiṃ labhante //
MPur, 40, 9.3 grāme vā vasato 'raṇyaṃ sa muniḥ syājjanādhipa //
MPur, 41, 5.2 kenādya tvaṃ tu prahito'si rājanyuvā sragvī darśanīyaḥ suvarcāḥ /
MPur, 41, 5.3 kuta āgataḥ katamasyāṃ diśi tvamutāhosvitpārthivasthānam asti //
MPur, 41, 16.2 nu tulyatejāḥ sukṛtaṃ hi kāmaye yogakṣemaṃ pārthivātpārthivaḥ san /
MPur, 42, 1.2 pṛcchāmyahaṃ vasumānauṣadaśviryadyasti loko divi mahyaṃ narendra /
MPur, 42, 6.2 pṛcchāmi tvāṃ śibirauśīnaro'haṃ mamāpi lokā yadi santi tāta /
MPur, 42, 8.3 na cāhaṃ tānpratipadya dattvā yatra tvaṃ tāta gantāsi lokān //
MPur, 42, 11.2 yadarhās tadvadadhvaṃ vaḥ santaḥ satyādidarśinaḥ /
MPur, 42, 12.1 alipsamānasya tu me yaduktaṃ na tattathāstīha narendrasiṃha /
MPur, 42, 13.3 uccaiḥ santaḥ prakāśante jvalanto'gniśikhā iva //
MPur, 42, 21.3 pṛcchāmi tvāṃ nṛpate brūhi satyaṃ kutaśca kaścāsi kathaṃ tvamāgāḥ /
MPur, 42, 22.2 yayātirasmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam /
MPur, 42, 22.2 yayātirasmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam /
MPur, 42, 25.2 na me vṛthā vyāhṛtameva vākyaṃ satyaṃ hi santaḥ pratipūjayanti //
MPur, 43, 10.2 āsīnmahiṣmataḥ putro rudraśreṇyaḥ pratāpavān //
MPur, 43, 16.2 adharmaṃ caramāṇasya sadbhiścāpi nivāraṇam //
MPur, 43, 21.1 sarve yajñā mahārājñas tasyāsan bhūridakṣiṇāḥ /
MPur, 43, 44.2 tasya rāmastadā tv āsīnmṛtyuḥ śāpena dhīmataḥ /
MPur, 43, 45.1 tasya putraśataṃ tv āsītpañca tatra mahārathāḥ /
MPur, 43, 52.1 na tasya vittanāśaḥ syānnaṣṭaṃ ca labhate punaḥ /
MPur, 44, 25.1 āsīnmaruttatanayau vīraḥ kambalabarhiṣaḥ /
MPur, 44, 33.2 tasyāsīdvijayo yuddhe tatra kanyāmavāpya saḥ //
MPur, 44, 41.2 suto bhīmarathasyāsīt smṛto navarathaḥ kila //
MPur, 44, 42.1 tasya cāsīd dṛḍharathaḥ śakunistasya cātmajaḥ /
MPur, 44, 44.2 āsīt puravasāt putraḥ purudvānpuruṣottamaḥ //
MPur, 44, 63.1 tasyāsīttanujaḥ sarpo vidvānputro nalaḥ kila /
MPur, 44, 66.1 tasyāsīt putramithunaṃ babhūvāvijitaṃ kila /
MPur, 44, 72.2 teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau //
MPur, 44, 75.2 teṣāṃ svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā //
MPur, 45, 18.2 asmākaṃ tu matirhyāsītprasenastu tvayā hataḥ //
MPur, 46, 21.1 sutanū ratharājī ca śaurerāstāṃ parigrahau /
MPur, 47, 9.2 puruṣaḥ kaśyapastvāsīd aditistu priyā smṛtā /
MPur, 47, 36.2 sakhyamāsītparamakaṃ devānāmasuraiḥ saha //
MPur, 47, 37.1 yugākhyāsurasampūrṇaṃ hy āsīd atyākulaṃ jagat /
MPur, 47, 41.2 teṣāṃ dāyanimittaṃ te saṃgrāmāstu sudāruṇāḥ /
MPur, 47, 59.2 daityasaṃsthamidaṃ sarvamāsīddaśayugaṃ punaḥ //
MPur, 47, 60.2 asapatnamidaṃ sarvamāsīddaśayugaṃ punaḥ //
MPur, 47, 74.1 kiṃcicchīṣṭāstu yūyaṃ vai yuddhaṃ māstviti me matam /
MPur, 47, 81.2 mantrānicchāmyahaṃ deva ye na santi bṛhaspatau /
MPur, 47, 127.2 namo'stu śitikaṇṭhāya kaniṣṭhāya suvarcase /
MPur, 47, 153.1 kṣipreṣave sadaśvāya śivāya mokṣadāya ca /
MPur, 47, 156.1 namo'stu tubhyaṃ bhagavanviśvāya kṛttivāsase /
MPur, 47, 166.2 satyānteṣu mahādyeṣu caturṣu ca namo'stu te //
MPur, 47, 172.2 snehena caiva suśroṇi prīto'smi varavarṇini //
MPur, 47, 173.2 tatte sampādayāmyadya yadyapi syātsuduṣkaraḥ //
MPur, 47, 187.2 eṣa dharmaḥ satāṃ brahmanna dharmaṃ lopayāmi te //
MPur, 47, 198.2 ayaṃ gurur hito'smākaṃ gaccha tvaṃ nāsi no guruḥ //
MPur, 47, 237.1 prādurbhāve tatastasya brahmā hy āsītpurohitaḥ /
MPur, 47, 238.2 dvitīye narasiṃhākhye rudro hy āsītpurohitaḥ //
MPur, 48, 13.2 āsīd indrasamo rājā pratiṣṭhitayaśābhavat //
MPur, 48, 32.2 athośija iti khyāta āsīdvidvānṛṣiḥ purā /
MPur, 48, 34.2 antarvatnyasmi te bhrāturjyeṣṭhasya tu viramyatām //
MPur, 48, 39.1 bho tāta vācāmadhipa dvayornāstīha saṃsthitiḥ /
MPur, 48, 61.1 evamukto'tha devarṣistathāstvityuktavān prabhuḥ /
MPur, 48, 81.1 śaktyā cānanyayāsmāsu tena prītāsmi te 'nagha /
MPur, 48, 86.2 tato'bravītpitā taṃ vai putravānasmyahaṃ tvayā //
MPur, 48, 87.1 satputreṇa tu dharmajña kṛtārtho'haṃ yaśasvinā /
MPur, 48, 91.2 tatrāṅgasya tu dāyādo rājāsīddadhivāhanaḥ //
MPur, 48, 92.2 āsīd divirathāpatyaṃ vidvāndharmaratho nṛpaḥ //
MPur, 48, 100.1 atha bhadrarathasyāsīd bṛhatkarmā janeśvaraḥ /
MPur, 48, 102.1 āsīdbṛhadrathāccaiva viśvajijjanamejayaḥ /
MPur, 48, 104.3 etad icchāmahe śrotumatyantakuśalo hy asi //
MPur, 48, 105.3 tasya patnīdvayaṃ hy āsīcchaibyasya tanaye hy ubhe /
MPur, 49, 3.1 dāyādastasya cāpyāsīddhundhurnāma mahīpatiḥ /
MPur, 49, 9.1 ilinā tu yamasyāsītkanyā yājanayatsutān /
MPur, 49, 23.2 yasmāttvamīdṛśe kāle sarvabhūtepsite sati /
MPur, 49, 35.1 dāyādo vitathasyāsīdbhuvamanyur mahāyaśāḥ /
MPur, 49, 38.2 āhāryatanayaścaiva dhīmānāsīd urukṣavaḥ //
MPur, 49, 52.2 nīpasyaikaśataṃ tv āsīt putrāṇām amitaujasām //
MPur, 49, 59.2 bhallāṭastasya putrastu tasyāsījjanamejayaḥ /
MPur, 49, 64.1 yadi me 'sti tapastaptaṃ sarvānnayatu vo yamaḥ /
MPur, 49, 71.2 āsītsudharmatanayaḥ sārvabhaumaḥ pratāpavān //
MPur, 49, 73.2 atha rukmarathasyāsīt supārśvo nāma pārthivaḥ //
MPur, 49, 75.1 tasyāsītsaṃnatimataḥ kṛto nāma suto mahān /
MPur, 50, 9.2 āsītsatyadhṛteḥ śukramamoghaṃ dhārmikasya tu //
MPur, 50, 41.2 kilāsīdrājaputrastu kuṣṭhī taṃ nābhyapūjayan /
MPur, 51, 1.2 ye pūjyāḥ syur dvijātīnāmagnayaḥ sūta sarvadā /
MPur, 51, 27.1 tato yaḥ pāvako nāmnā yaḥ sadbhiryoga ucyate /
MPur, 51, 42.1 sthānābhimānino'gnīdhrāḥ prāgāsanhavyavāhanāḥ /
MPur, 52, 23.2 abhedātpūjitena syātpūjitaṃ sacarācaram //
MPur, 52, 26.2 vikarmabhītasya sadā na kiṃcit prāptavyamastīha pare ca loke //
MPur, 53, 4.1 purāṇamekamevāsīttadā kalpāntare'nagha /
MPur, 53, 18.2 yatra tadvāyavīyaṃ syādrudramāhātmyasaṃyutam /
MPur, 53, 21.1 sārasvatasya kalpasya madhye ye syurnarottamāḥ /
MPur, 54, 18.1 namo'stu rāmāya maghāsu nāsā saṃpūjanīyā raghunandanasya /
MPur, 54, 18.2 mṛgottamāṅge nayane'bhipūjye namo'stu te rāma vighūrṇitākṣa //
MPur, 54, 19.2 śiro'bhipūjya bharaṇīṣu viṣṇornamo'stu viśveśvara kalkirūpiṇe //
MPur, 54, 20.2 upoṣitenarkṣadineṣu bhaktyā saṃpūjanīyā dvijapuṃgavāḥ syuḥ //
MPur, 54, 23.1 yadyasti yatkiṃcidihāsti deyaṃ dadyāddvijāyātmahitāya sarvam /
MPur, 54, 23.1 yadyasti yatkiṃcidihāsti deyaṃ dadyāddvijāyātmahitāya sarvam /
MPur, 54, 26.2 śayyā mamāpy aśūnyāstu kṛṣṇa janmani janmani //
MPur, 55, 7.1 haste ca sūryāya namo'stu pādāvarkāya citrāsu ca gulphadeśam /
MPur, 55, 8.2 jyeṣṭhāsvanaṅgāya namo'stu guhyamindrāya somāya kaṭī ca mūle //
MPur, 55, 11.2 nakhāni pūjyāni tathāśvinīṣu namo'stu saptāśvadhuraṃdharāya //
MPur, 55, 16.1 namo'stu pāśāṅkuśaśūlapadmakapālasarpendudhanurdharāya /
MPur, 55, 26.2 kāntyā dhṛtyā śriyā ratyā tathā me santu siddhayaḥ //
MPur, 55, 32.2 yatkīrtanenāpyakhilāni nāśamāyānti pāpāni na saṃśayo'sti //
MPur, 55, 33.1 iti paṭhati śṛṇoti vā ya itthaṃ raviśayanaṃ puruhūtavallabhaḥ syāt /
MPur, 57, 1.2 dīrghāyurārogyakulābhivṛddhiyuktaḥ pumānbhūpakulāyutaḥ syāt /
MPur, 57, 8.1 somāya śāntāya namo'stu pādāvanantadhāmneti ca jānujaṅghe /
MPur, 57, 10.1 namo'stu candrāya mukhaṃ ca pūjyaṃ dantā dvijānāmadhipāya pūjyāḥ /
MPur, 57, 17.2 yasminmāse vratādiḥ syāttatpuṣpairarcayeddharim //
MPur, 57, 23.2 somarūpasya te tadvanmamābhedo'stu bhūtibhiḥ //
MPur, 57, 24.2 bhuktirmuktistathā bhaktistvayi candrāstu me sadā //
MPur, 58, 7.1 tathā ṣoḍaśahastaḥ syānmaṇḍapaśca caturmukhaḥ /
MPur, 58, 8.2 vitastimātrā yoniḥ syātṣaṭsaptāṅgulivistṛtā //
MPur, 58, 9.1 gartāśca tatra sapta syustriparvocchritamekhalāḥ /
MPur, 58, 9.2 sarvatastu savarṇāḥ syuḥ patākādhvajasaṃyutāḥ //
MPur, 58, 12.2 kulaśīlasamāyuktaḥ purodhāḥ syāddvijottamaḥ //
MPur, 58, 14.1 tatastvanekavarṇāḥ syuścaravaḥ pratidaivatam /
MPur, 58, 15.1 tryaratnimātro yūpaḥ syātkṣāravṛkṣavinirmitaḥ /
MPur, 58, 52.1 mantratastu viśeṣaḥ syātprāsādādyānabhūmiṣu /
MPur, 58, 53.2 śaratkāle sthitaṃ yatsyāttaduktaphaladāyakam /
MPur, 60, 18.1 namo'stu pāṭalāyai tu pādau devyāḥ śivasya tu /
MPur, 60, 49.2 kṛtamatha varuṇena nandinā vā kim u jananātha tato yadudbhavaḥ syāt //
MPur, 61, 2.3 lakṣmīśca vipulā nātha kathaṃ syātpurasūdana //
MPur, 61, 20.4 janma kumbhādagastyasya kathaṃ syātpurasūdana //
MPur, 61, 35.2 nimeṣāḥ syuśca lokānāṃ tadviśrāmāya nārada //
MPur, 61, 42.2 evamastviti te'pyuktvā jagmurdevā yathāgatam /
MPur, 61, 47.2 utkṣipya lambodaradīrghabāhum ananyacetā yamadiṅmukhaḥ san //
MPur, 61, 48.1 śvetāṃ ca dadyādyadi śaktirasti raupyaiḥ khurair hemamukhīṃ savatsām /
MPur, 61, 49.2 yāvatsamāḥ sapta daśāthavā syurathordhvamapyatra vadanti kecit //
MPur, 61, 50.2 mitrāvaruṇayoḥ putra kumbhayone namo'stu te //
MPur, 61, 51.2 ratnavallabha deveśa laṅkāvāsinnamo'stu te //
MPur, 63, 29.2 matimapi ca narāṇāṃ yo dadāti priyārthaṃ vibudhapativimāne nāyakaḥ syādamoghaḥ //
MPur, 64, 20.2 saubhāgyāyāstu lalitā bhavānī sarvasiddhaye //
MPur, 66, 8.2 na vihīnaṃ tvayā devi tathā me santu siddhayaḥ //
MPur, 67, 22.2 na tasya grahapīḍā syānna ca bandhujanakṣayaḥ //
MPur, 67, 24.1 adhikāḥ padmarāgāḥ syuḥ kapilāṃ ca suśobhanām /
MPur, 68, 15.3 tadvadvṛddhāturāṇāṃ ca kṛtyaṃ syāditareṣu ca //
MPur, 68, 26.2 dīrghāyurastu bālo'yaṃ jīvatputrā ca bhāminī /
MPur, 68, 32.2 dīrghāyurastu bālo'yaṃ yāvadvarṣaśataṃ sukhī //
MPur, 68, 34.1 rakṣantu sarve duṣṭebhyo varadāḥ santu sarvadā /
MPur, 68, 36.1 hutaśeṣaṃ tadāśnīyādādityāya namo'stviti /
MPur, 68, 42.1 etanmahāpātakanāśanaṃ syātparaṃ hitaṃ bālavivardhanaṃ ca /
MPur, 69, 33.1 kariṣyāmi yatātmāhaṃ nirvighnenāstu tacca me /
MPur, 69, 58.2 yasyāḥ smarankīrtanamapyaśeṣaṃ vinaṣṭapāpastridaśādhipaḥ syāt //
MPur, 69, 62.2 phalamasya na śakyate'bhivaktuṃ yadi jihvāyutakoṭayo mukhe syuḥ //
MPur, 70, 18.1 ādiṣṭo'si purā brahmankeśavena ca dhīmatā /
MPur, 70, 21.3 kathaṃ nārāyaṇo'smākaṃ bhartā syād ityupādiśa //
MPur, 70, 24.2 paripṛṣṭo'smi tenāśu viyogo vo bhaviṣyati /
MPur, 70, 27.2 pariṇītāni yāni syurbalādbhuktāni yāni vai /
MPur, 70, 52.2 tathaiva sarvakāmāptirastu viṣṇo sadā mama //
MPur, 70, 59.1 daivaṃ vā mānuṣaṃ vā syādanurāgeṇa vā tataḥ /
MPur, 70, 60.2 adharmo'yaṃ tato na syādveśyānāmiha sarvadā //
MPur, 71, 7.2 pitaro mā praṇaśyantu māstu dāmpatyabhedanam //
MPur, 71, 9.2 śayyā mamāpy aśūnyāstu tathaiva madhusūdana //
MPur, 71, 11.2 naktamakṣāralavaṇaṃ yāvattatsyāccatuṣṭayam //
MPur, 72, 36.2 rūpārthī tvāṃ prapanno'haṃ gṛhāṇārghyaṃ namo'stu te //
MPur, 73, 4.2 kave sarvārthasiddhyarthaṃ gṛhāṇārghyaṃ namo'stu te //
MPur, 74, 10.1 ādāvante ca madhye ca namo'stu paramātmane /
MPur, 75, 4.2 tathā viśokatā me'stu tvadbhaktiḥ pratijanma ca //
MPur, 76, 4.2 dattvā kuryātphalayutaṃ yāvatsyātkṛṣṇesaptamī //
MPur, 76, 10.2 tathānantaphalāvāptirastu me saptajanmasu //
MPur, 78, 2.1 vasantāmalasaptamyāṃ snātaḥ sangaurasarṣapaiḥ /
MPur, 78, 4.1 namastubhyaṃ prabhākara namo'stu te /
MPur, 78, 11.2 so'pyatra lakṣmīmacalāmavāpya gandharvavidyādharalokabhāksyāt //
MPur, 81, 17.1 viśokā duḥkhanāśāya viśokā varadāstu me /
MPur, 81, 17.2 viśokā cāstu sampattyai viśokā sarvasiddhaye //
MPur, 81, 21.2 śayanasthāni pūjyāni namo'stu jalaśāyine //
MPur, 81, 25.2 tathā surūpatārogyam aśokaścāstu me sadā //
MPur, 81, 26.2 tathā viśokatā me'stu bhaktiragryā ca keśave //
MPur, 82, 5.1 uttamā guḍadhenuḥ syātsadā bhāracatuṣṭayam /
MPur, 82, 6.1 ardhabhāreṇa vatsaḥ syātkaniṣṭhā bhārakeṇa tu /
MPur, 82, 6.2 caturthāṃśena vatsaḥ syādgṛhavittānusārataḥ //
MPur, 82, 13.2 candrārkaśakraśaktiryā dhenurūpāstu sā śriye //
MPur, 82, 14.2 lakṣmīryā lokapālānāṃ sā dhenurvaradāstu me //
MPur, 82, 18.1 prathamā guḍadhenuḥ syād ghṛtadhenus tathāparā /
MPur, 82, 19.3 rasadhenuśca navamī daśamī syāt svarūpataḥ //
MPur, 82, 20.1 kumbhāḥ syurdravadhenūnāmitarāsāṃ tu rāśayaḥ /
MPur, 82, 21.2 etadevaṃvidhānaṃ syāt ta evopaskarāḥ smṛtāḥ //
MPur, 83, 4.2 prathamo dhānyaśailaḥ syāddvitīyo lavaṇācalaḥ //
MPur, 83, 5.2 pañcamastilaśailaḥ syātṣaṣṭhaḥ kārpāsaparvataḥ //
MPur, 83, 12.2 madhyamaḥ pañcaśatikaḥ kaniṣṭhaḥ syāt tribhiḥ śataiḥ //
MPur, 83, 13.1 merurmahāvrīhimayastu madhye suvarṇavṛkṣatrayasaṃyutaḥ syāt /
MPur, 83, 14.2 śrīkhaṇḍakhaṇḍairabhitaḥ pravālairlatānvitaḥ śuktiśilātalaḥ syāt //
MPur, 83, 15.1 brahmātha viṣṇurbhagavānpurārir divākaro'pyatra hiraṇmayaḥ syāt /
MPur, 83, 16.1 catvāri śṛṅgāṇi ca rājatāni nitambabhāgeṣvapi rājataḥ syāt /
MPur, 83, 17.1 śuklāmbarāṇyambudharāvalī syātpūrveṇa pītāni ca dakṣiṇena /
MPur, 83, 18.2 nānāphalālī ca samantataḥ syānmanoramaṃ mālyavilepanaṃ ca //
MPur, 83, 22.2 haimena yajñapatinā ghṛtamānasena vastraiśca rājatavanena ca saṃyutaḥ syāt //
MPur, 83, 33.1 gandharvavanaśobhāvān ataḥ kīrtirdṛḍhāstu me /
MPur, 83, 34.1 hiraṇmayāśvatthaśirāstasmātpuṣṭirdhruvāstu me /
MPur, 83, 35.1 supārśva rājase nityamataḥ śrīrakṣayāstu me /
MPur, 84, 2.2 madhyamaḥ syāttadardhena caturbhiradhamaḥ smṛtaḥ //
MPur, 85, 2.2 tribhirbhāraiḥ kaniṣṭhaḥ syāttadardhenālpavittavān //
MPur, 87, 5.2 bhavāduddhara śailendra tilācala namo'stu te //
MPur, 89, 2.1 viṃśatyā ghṛtakumbhānāmuttamaḥ syādghṛtācalaḥ /
MPur, 90, 1.3 muktāphalasahasreṇa parvataḥ syādanuttamaḥ //
MPur, 90, 2.2 caturthāṃśena viṣkambhaparvatāḥ syuḥ samantataḥ //
MPur, 90, 7.2 tvaṃ ca ratnamayo nityaṃ namaste'stu sadācala //
MPur, 91, 5.2 rājataṃ syādyadanyeṣāṃ sarvaṃ tadiha kāñcanam //
MPur, 92, 2.1 aṣṭābhiḥ śarkarābhārairuttamaḥ syānmahācalaḥ /
MPur, 92, 7.2 gandhamādanaśṛṅge tu dhanadaḥ syādudaṅmukhaḥ //
MPur, 92, 8.1 prāṅmukho vedamūrtistu haṃsaḥ syādvipulācale /
MPur, 92, 12.2 tanmayo'si mahāśaila pāhi saṃsārasāgarāt //
MPur, 92, 17.2 āsītpurā bṛhatkalpe dharmamūrtirjanādhipaḥ /
MPur, 93, 5.2 prathamo'yutahomaḥ syāllakṣahomastataḥ param //
MPur, 93, 45.1 namo'stu sarpebhya iti sarpāṇāṃ mantra ucyate /
MPur, 93, 64.1 kapile sarvadevānāṃ pūjanīyāsi rohiṇī /
MPur, 93, 65.2 viṣṇunā vidhṛtaścāsi tataḥ śāntiṃ prayaccha me //
MPur, 93, 73.2 yasmāttasmācchriye me syādiha loke paratra ca //
MPur, 93, 74.2 śayyā mamāpy aśūnyāstu dattā janmani janmani //
MPur, 93, 97.2 daśāṅgulocchritā bhittiḥ sthaṇḍile syāttathopari /
MPur, 93, 111.2 yaṣṭāraṃ dakṣiṇāhīnaṃ nāsti yajñasamo ripuḥ //
MPur, 93, 124.1 vitastimātrā yoniḥ syātṣaṭsaptāṅgulavistṛtā /
MPur, 93, 126.2 vedī ca koṭihome syādvitastīnāṃ catuṣṭayam //
MPur, 93, 128.1 tathā ṣoḍaśahastaḥ syānmaṇḍapaśca caturmukhaḥ /
MPur, 93, 130.2 evaṃ dvādaśa viprāḥ syurvastramālyānulepanaiḥ /
MPur, 93, 133.2 jyeṣṭhamāsa tathā śāntiṃ chandogaḥ paścime japet //
MPur, 93, 135.2 snāne dāne ca mantrāḥ syusta eva munisattama //
MPur, 93, 152.1 durmitriyās tasmai santu tathā huṃphaḍitīti ca /
MPur, 93, 157.2 na tasya grahapīḍā syānna ca bandhujanakṣayaḥ //
MPur, 94, 1.3 saptāśvaḥ saptarajjuśca dvibhujaḥ syātsadā raviḥ //
MPur, 94, 3.2 caturbhujaḥ śvetaromā varadaḥ syād dharāsutaḥ //
MPur, 94, 8.2 gṛdhrāsanagatā nityaṃ ketavaḥ syurvarapradāḥ //
MPur, 95, 18.2 ye tu māse viśeṣāḥ syustānnibodha kramādiha //
MPur, 95, 19.2 śaṃkarāya namaste'stu namaste karavīraka //
MPur, 95, 20.1 tryambakāya namaste'stu maheśvaramataḥ param /
MPur, 95, 20.2 namaste'stu mahādeva sthāṇave ca tataḥ param //
MPur, 95, 32.1 gurau sati gurordeyaṃ tadabhāve dvijātaye /
MPur, 96, 14.2 tathā sarvaphalatyāgavratādbhaktiḥ śive'stu me //
MPur, 96, 15.2 tadyuktaphaladānena tau syātāṃ me varapradau //
MPur, 96, 16.2 tathānantaphalāvāptirastu janmani janmani //
MPur, 96, 17.2 tathā mamāstu viśvātmā śaṃkaraḥ śaṃkaraḥ sadā //
MPur, 96, 22.3 vratamasti muniśreṣṭha yadanantaphalapradam //
MPur, 96, 24.1 etatsamastakaluṣāpaharaṃ janānāmājīvanāya manujeṣu ca sarvadā syāt /
MPur, 98, 14.1 tatastu karmakṣayamāpya saptadvīpādhipaḥ syātkulaśīlayuktaḥ /
MPur, 99, 4.1 tadavighnena me yātu saphalaṃ syācca keśava /
MPur, 99, 19.1 yaścāpyatīva niḥsvaḥ syādbhaktimānmādhavaṃ prati /
MPur, 100, 1.2 purā rathaṃtare kalpe rājāsītpuṣpavāhanaḥ /
MPur, 100, 6.1 nāgamyamasyāsti jagattraye'pi brahmāmbujasthasya tapo'nubhāvāt /
MPur, 100, 15.1 tanmaulyalābhāya puraṃ samastaṃ bhrāntaṃ tvayāśeṣam ahas tadāsīt /
MPur, 101, 10.2 kalpaṃ viṣṇupade sthitvā viśokaḥ syātpunarnaraḥ /
MPur, 101, 22.1 janmāyutaṃ sa rājā syāttataḥ śivapuraṃ vrajet /
MPur, 101, 28.2 janmārbudaṃ surūpaḥ syācchatrubhiścāparājitaḥ /
MPur, 101, 30.3 kalpānte rājarājaḥ syāt pitṛvratam idaṃ smṛtam //
MPur, 101, 54.3 kalpānte rājarājaḥ syāt prabhāvratamidaṃ smṛtam //
MPur, 101, 56.1 naktāśī cāṣṭamīṣu syādvatsarānte ca dhenudaḥ /
MPur, 101, 71.2 dadatkṛtopavāsaḥ syāddivi kalpaśataṃ vaset /
MPur, 101, 71.3 kalpānte rājarājaḥ syādaśvavratamidaṃ smṛtam //
MPur, 101, 78.1 māghe niśyārdravāsāḥ syātsaptamyāṃ goprado bhavet /
MPur, 101, 78.2 divi kalpamuṣitveha rājā syātpavanaṃ vratam //
MPur, 101, 81.3 kalpānte rājarājaḥ syātsomavratamidaṃ smṛtam //
MPur, 101, 85.2 śrotuṃ tavecchā tadudīrayāmi priyeṣu kiṃ vākathanīyam asti //
MPur, 102, 4.1 viṣṇoḥ pādaprasūtāsi vaiṣṇavī viṣṇudevatā /
MPur, 102, 5.2 divi bhuvyantarikṣe ca tāni te santi jāhnavi //
MPur, 102, 11.1 uddhṛtāsi varāheṇa kṛṣṇena śatabāhunā /
MPur, 102, 11.2 mṛttike brahmadattāsi kāśyapenābhimantritā /
MPur, 102, 28.2 jagatsvāminnamaste'stu divyacandanabhūṣita //
MPur, 102, 29.1 padmāsana namaste'stu kuṇḍalāṅgadabhūṣita /
MPur, 102, 30.2 satyadeva namaste'stu prasīda mama bhāskara //
MPur, 102, 31.1 divākara namaste'stu prabhākara namo'stu te /
MPur, 102, 31.1 divākara namaste'stu prabhākara namo'stu te /
MPur, 103, 3.2 āsītsuyodhano rājā ekādaśacamūpatiḥ //
MPur, 103, 10.1 kathaṃ pṛcchāmi vai kṛṣṇaṃ yenedaṃ kārito'smyaham /
MPur, 103, 17.2 adyāhaṃ pūtadeho'smi yattvayā saha darśanam //
MPur, 104, 11.2 svalpamalpataraṃ pāpaṃ yadā te syānnarādhipa /
MPur, 105, 17.1 prayāge śrotriyaṃ santaṃ grāhayitvā yathāvidhi /
MPur, 105, 19.1 yāvadromāṇi tasyā goḥ santi gātreṣu sattama /
MPur, 106, 19.3 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata //
MPur, 106, 55.2 gatim anviṣyamāṇānāṃ nāsti gaṅgāsamā gatiḥ //
MPur, 108, 19.3 prīto'smyanugṛhīto'smi darśanādeva te mune //
MPur, 108, 19.3 prīto'smyanugṛhīto'smi darśanādeva te mune //
MPur, 109, 14.1 brāhmaṇe vāsti yatkiṃcid abrāhmam iti vocyate /
MPur, 109, 17.3 yathā puṇyatamaṃ cāsti tathaiva kathitaṃ mayā //
MPur, 109, 25.2 yathā satyamasatyaṃ vā asti nāstīti yatphalam /
MPur, 109, 25.2 yathā satyamasatyaṃ vā asti nāstīti yatphalam /
MPur, 110, 10.2 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata //
MPur, 110, 17.1 prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ /
MPur, 113, 16.2 tenāsya kṣatrabhāvaḥ syāditi varṇāḥ prakīrtitāḥ //
MPur, 114, 86.1 bhūtairapi niviṣṭāni santi dhruvāṇi ca /
MPur, 115, 10.2 dvijagrāme dvijaśreṣṭho nāmnā cāsītpurūravāḥ /
MPur, 115, 16.2 janānurāgo naivāsīd rūpahīnasya tasya vai //
MPur, 116, 4.2 sābhiṣiktāmiva satāṃ paśyanprītiṃ parāṃ yayau //
MPur, 116, 21.2 sa tāṃ paśyanyayau rājā satāmīpsitakāmadām //
MPur, 118, 44.2 anūpotthaṃ vanotthaṃ ca tatra yannāsti pārthivaḥ //
MPur, 118, 66.1 himapāto na tatrāsti samantāt pañcayojanam /
MPur, 118, 67.1 tatrāsti rājañchikharaṃ parvatendrasya pāṇḍuram /
MPur, 118, 68.1 tatrāsti cāparaṃ śṛṅgaṃ yatra toyaghanā ghanāḥ /
MPur, 120, 9.1 astvasmingahane kuñje viśiṣṭakusumā latā /
MPur, 120, 36.2 rājansvargopamaṃ deśamimaṃ prāpto'syariṃdama //
MPur, 120, 39.1 evamastvityathoktastaiḥ sa tu rājā purūravāḥ /
MPur, 120, 40.1 priya eva sadaivāsīdgandharvāpsarasāṃ nṛpaḥ /
MPur, 121, 24.1 astyuttareṇa kailāsācchivaḥ sarvauṣadho giriḥ /
MPur, 121, 76.2 cakramainākayormadhye divi san dakṣiṇāpathe //
MPur, 122, 31.1 sukumārī tapaḥsiddhā dvitīyā nāmataḥ satī /
MPur, 122, 32.1 śibikā ca caturthī syāddvividhā ca punaḥ smṛtā /
MPur, 122, 39.2 avasarpiṇī na teṣvasti ta tathaivotsarpiṇī punaḥ //
MPur, 122, 40.1 na tatrāsti yugāvasthā caturyugakṛtā kvacit /
MPur, 122, 43.2 viparyayo na teṣvasti tadvai svābhāvikaṃ smṛtam //
MPur, 122, 44.1 kālo naiva ca teṣvasti na daṇḍo na ca dāṇḍikaḥ /
MPur, 122, 94.2 pītastu madhyamaścāsīttataḥ kumbhamayo giriḥ //
MPur, 122, 99.2 na graho na ca candro'sti īrṣyāsūyā bhayaṃ tathā //
MPur, 122, 101.1 adhamottamaṃ na teṣvasti na lobho na parigrahaḥ /
MPur, 123, 20.1 viparyayo na teṣvasti etatsvābhāvikaṃ smṛtam /
MPur, 123, 21.2 adhamottamau na teṣvāstāṃ tulyāste vīryarūpataḥ //
MPur, 123, 23.1 satyānṛte na teṣvāstāṃ dharmādharmau tathaiva ca /
MPur, 123, 25.1 udbhidānyudakāni syurgiriprasravaṇāni ca /
MPur, 123, 55.2 āsaṃste hyaviśeṣāśca viśeṣā anyaveśanāt //
MPur, 123, 61.2 te kāraṇātmakāścaiva syurbhedā mahadādayaḥ //
MPur, 127, 15.2 tathā devagṛhāṇi syuruhyante vātaraṃhasā /
MPur, 127, 16.1 yāvatyaścaiva tārāḥ syustāvanto'sya marīcayaḥ /
MPur, 128, 1.3 kathaṃ devagṛhāṇi syuḥ punarjyotīṃṣi varṇaya //
MPur, 128, 2.3 yathā devagṛhāṇi syuḥ sūryācandramasostathā //
MPur, 128, 3.2 avyākṛtamidaṃ tvāsīnnaiśena tamasā vṛtam //
MPur, 128, 40.1 tāni devagṛhāṇi syuḥ sthānākhyāni bhavanti hi /
MPur, 128, 76.1 tārāgrahāntarāṇi syuruparyuparyadhiṣṭhitam /
MPur, 129, 22.2 sarvāmaratvaṃ naivāsti asadvṛttasya dānava //
MPur, 129, 25.2 evamastviti cāpyuktvā mayaṃ devaḥ pitāmahaḥ //
MPur, 130, 15.1 sarveṣāṃ kāmagāni syuḥ sarvalokātigāni ca /
MPur, 132, 27.2 namo'stu divyarūpāya prabhave divyaśambhave //
MPur, 133, 2.1 bho devāḥ svāgataṃ vo'stu brūta yadvo manogatam /
MPur, 133, 2.2 tāvadeva prayacchāmi nāstyadeyaṃ mayā hi vaḥ //
MPur, 133, 32.2 tānyāsanvājināṃ teṣāṃ bhūṣaṇāni sahasraśaḥ //
MPur, 133, 36.1 pratoda oṃkāra evāsīttadagraṃ ca vaṣaṭkṛtam /
MPur, 133, 36.3 yoktrāṇyāsaṃsturaṃgāṇāmapasarpaṇavigrahāḥ //
MPur, 134, 14.1 bhagavannāstyaviditamutpāteṣu tavānagha /
MPur, 134, 26.1 śūrāḥ stha jātaputrāḥ stha kṛtakṛtyāḥ stha dānavāḥ /
MPur, 134, 26.1 śūrāḥ stha jātaputrāḥ stha kṛtakṛtyāḥ stha dānavāḥ /
MPur, 134, 26.1 śūrāḥ stha jātaputrāḥ stha kṛtakṛtyāḥ stha dānavāḥ /
MPur, 135, 24.1 ya eṣo'sti sa eṣo'stu kā cintā sambhrame sati /
MPur, 135, 24.1 ya eṣo'sti sa eṣo'stu kā cintā sambhrame sati /
MPur, 135, 24.1 ya eṣo'sti sa eṣo'stu kā cintā sambhrame sati /
MPur, 135, 32.1 mṛtāḥ stha kva nu yāsyadhvaṃ haniṣyāmo nivartatām /
MPur, 136, 7.2 laṅghane kaḥ samarthaḥ syādṛte devaṃ maheśvaram //
MPur, 136, 36.2 rūpāṇyāsanmaholkānāṃ patantīnāmivāmbarāt //
MPur, 136, 45.2 uttasthurvāpīmāsādya sadrūpābharaṇāmbarāḥ //
MPur, 137, 7.1 apriyaṃ kriyate vyaktaṃ devairnāstyatra saṃśayaḥ /
MPur, 137, 17.1 suguhyam api daityānāṃ nāstyasyāviditaṃ bhuvi /
MPur, 138, 12.1 āhuśca yuddhe mā bhaiṣīḥ kva yāsyasi mṛto hyasi /
MPur, 138, 12.2 praharāśu sthito'smyatra ehi darśaya pauruṣam //
MPur, 139, 29.2 kācitpriyasyāticirātprasannā āsītpralāpeṣu ca samprasannā //
MPur, 139, 35.2 sucārubāṣpāṅkurapallavānāṃ navāmbusiktā iva bhūmirāsīt //
MPur, 139, 40.1 amlānamālānvitasundarīṇāṃ paryāya eṣo'sti ca harṣitānām /
MPur, 139, 42.2 sucāruveśābharaṇair upetas tārāgaṇair jyotirivāsa candraḥ //
MPur, 139, 45.1 iti tatra pure'maradviṣāṇāṃ sapadi hi paścimakaumudī tadāsīt /
MPur, 140, 9.2 abalānāṃ camūrhyāsīdabalāvayavā iva //
MPur, 140, 23.1 yadi tāvanmayā pūrvaṃ hato'si paśuvadyathā /
MPur, 140, 71.1 gṛhaiḥ patadbhirjvalanāvalīḍhairāsītsamudre salilaṃ prataptam /
MPur, 140, 74.1 sahasraśṛṅgair bhavanair yadāsīt sahasraśṛṅgaḥ sa ivācaleśaḥ /
MPur, 140, 81.1 tatrāpi devatāḥ santi āptoryāmāḥ surottamāḥ /
MPur, 140, 86.2 anantaṃ tasya puṇyaṃ syāt sarvayajñaphalapradam //
MPur, 141, 20.2 tāṃstena tarpayāmāsa yāvadāsītpurūravāḥ //
MPur, 141, 56.1 tasmātpañcadaśe some kalā vai nāsti ṣoḍaśī /
MPur, 142, 1.2 caturyugāṇi yāni syuḥ pūrve svāyambhuve'ntare /
MPur, 142, 27.1 catvāri niyutāni syurvarṣāṇi tu kaliryugam /
MPur, 142, 54.2 sarvasādhāraṇaṃ hyetadāsīttretāyuge tu vai //
MPur, 142, 74.1 ijyā dānaṃ tapaḥ satyaṃ tretādharmāstu vai smṛtāḥ /
MPur, 143, 1.2 kathaṃ tretāyugamukhe yajñasyāsītpravartanam /
MPur, 143, 29.1 tasmānna hiṃsā yajñe syādyaduktamṛṣibhiḥ purā /
MPur, 143, 35.1 evaṃ vivādaḥ sumahān yajñasyāsītpravartane /
MPur, 143, 42.1 yajñapravartanaṃ hyevamāsītsvāyambhuve'ntare /
MPur, 144, 5.2 ādye kṛte nādharmo'sti sa tretāyāṃ pravartitaḥ //
MPur, 144, 15.1 ekamādhvaryavaṃ pūrvamāsīddvaidhaṃ tu tatpunaḥ /
MPur, 144, 33.1 na pramāṇe sthitirhyasti puṣye ghore yuge kalau /
MPur, 144, 83.2 parigraho na teṣvasti dhanaśuddhimavāpnuyuḥ //
MPur, 144, 91.1 atītānāgatāni syuryāni manvantareṣviha /
MPur, 145, 1.2 manvantarāṇi yāni syuḥ kalpe kalpe caturdaśa /
MPur, 145, 1.3 vyatītānāgatāni syuryāni manvantareṣviha //
MPur, 145, 3.1 yugamātraṃ tu jīvanti nyūnaṃ tatsyāddvayena ca /
MPur, 145, 20.3 saṃyujya brahmaṇā hyantastena santaḥ pracakṣate //
MPur, 146, 38.1 ityuktā sā tadā devī saivamastvityabhāṣata /
MPur, 146, 48.2 āgatau tatra yatrāstāṃ mātāputrāvabhītakau //
MPur, 146, 52.1 mahatāṃ vaśamāyāte vairaṃ naivāsti vairiṇi /
MPur, 146, 53.1 na me kṛtyamanenāsti māturājñā kṛtā mayā /
MPur, 146, 53.2 tvaṃ surāsuranātho'si mama ca prapitāmahaḥ //
MPur, 146, 73.2 āsuro māstu me bhāvaḥ santu lokā mamākṣayāḥ /
MPur, 146, 73.2 āsuro māstu me bhāvaḥ santu lokā mamākṣayāḥ /
MPur, 146, 73.3 tapasyeva ratir me'stu śarīrāyāratu vartanam //
MPur, 146, 74.1 evamastviti taṃ devo jagāma svakamālayam /
MPur, 147, 1.2 trāsitāsmyapaviddhāsmi tāḍitā pīḍitāpi ca /
MPur, 147, 1.2 trāsitāsmyapaviddhāsmi tāḍitā pīḍitāpi ca /
MPur, 147, 13.2 trāsitāsmyapaviddhāsmi karṣitā pīḍitāsmi ca /
MPur, 147, 13.2 trāsitāsmyapaviddhāsmi karṣitā pīḍitāsmi ca /
MPur, 147, 13.2 trāsitāsmyapaviddhāsmi karṣitā pīḍitāsmi ca /
MPur, 148, 16.2 putrālaṃ tapasā te'stu nāstyasādhyaṃ tavādhunā /
MPur, 148, 16.2 putrālaṃ tapasā te'stu nāstyasādhyaṃ tavādhunā /
MPur, 148, 20.2 syāmahaṃ paramo hyeṣa varo mama hṛdi sthitaḥ //
MPur, 148, 44.1 daityendrā girivarṣmāṇaḥ santi caṇḍaparākramāḥ /
MPur, 148, 46.1 paiśācaṃ yasya vadanaṃ jambhasyāsīdayomayam /
MPur, 148, 68.1 sāma daityeṣu naivāsti yataste labdhasaṃśrayāḥ /
MPur, 148, 72.1 ākrānte tu kriyā yuktā satāmetanmahāvratam /
MPur, 148, 77.1 teṣāṃ sāmādi naivāsti daṇḍa eva vidhīyatām /
MPur, 148, 95.2 vṛkeṇa kāṣṭhalohena yamasyāsīnmahādhvajaḥ //
MPur, 148, 98.1 dhvajaṃ śatakratorāsītsitacāmaramaṇḍitam /
MPur, 149, 1.3 tumulo'timahānāsīt senayorubhayorapi //
MPur, 150, 24.2 asaṃbhāvita evāstu janaḥ svacchandaceṣṭitaḥ //
MPur, 150, 241.2 gacchāsura vimukto'si sāmprataṃ jīva nirbhayaḥ //
MPur, 151, 4.1 tasyāsandānavā raudrā gajasya padarakṣiṇaḥ /
MPur, 151, 9.2 gurūktānyupadiṣṭāni sacchiṣyasya śrutāviva //
MPur, 152, 7.2 yadyaśrānto'si tadyāhi mathanasya rathaṃ prati //
MPur, 152, 8.1 śrānto'syatha muhūrtaṃ tvaṃ raṇādapasṛto bhava /
MPur, 152, 24.1 yoṣidvadhyaḥ purokto'si sākṣātkamalayoninā /
MPur, 152, 32.1 kumārivadhyo'si raṇaṃ vimuñca śumbhāsura svalpatarairahobhiḥ /
MPur, 152, 32.2 vadhaṃ na matto'rhasi ceha mūḍha vṛthaiva kiṃ yuddhasamutsuko'si //
MPur, 153, 122.2 kimanantaramatrāsti kartavyasyāvaśeṣitam //
MPur, 153, 137.2 svakāminīyutairdrutaṃ pramodamattasaṃbhramair mamaitadānayānanaṃ khuro'yamastu me priyaḥ //
MPur, 153, 138.1 karo'yamabjasaṃnibho mamāstu karṇapūrakaḥ saroṣam īkṣate'parā vapāṃ vinā priyaṃ tadā /
MPur, 154, 7.2 tvamoṃkāro'syaṅkurāya prasūto viśvasyātmānantabhedasya pūrvam /
MPur, 154, 14.1 bhāvābhāvavyaktisaṃhārahetustvaṃ so'nantastasya kartāsi cātman /
MPur, 154, 14.2 ye'nye sūkṣmāḥ santi tebhyo'bhigītaḥ sthūlā bhāvāścāvṛtāraśca teṣām //
MPur, 154, 24.1 rudrāstriśūlinaḥ santo vadadhvaṃ bahuśūlatām /
MPur, 154, 30.2 amarāsurametadaśeṣamapi tvayi tulyamaho janako'si yataḥ //
MPur, 154, 31.1 piturasti tathāpi manovikṛtiḥ saguṇo viguṇo balavānabalaḥ /
MPur, 154, 34.2 kṛtavānasi sarvaguṇātiśayaṃ yamaśeṣamahīdhararājatayā //
MPur, 154, 38.2 āsāradhūlidhvastāṅgā dvārasthāḥ smaḥ kadarthinaḥ /
MPur, 154, 65.2 tayoḥ sutaptatapasoḥ saṃyogaḥ syācchubhānane //
MPur, 154, 104.1 antarikṣe surāścāsanvimāneṣu sahasraśaḥ /
MPur, 154, 130.1 aho dhanyo'si śailendra yasya te kandaraṃ haraḥ /
MPur, 154, 154.2 saṃsārasya kuto vṛddhiḥ sarve syuryadatigrahāḥ //
MPur, 154, 157.2 daśaputrasamā kanyā yā na syācchīlavarjitā //
MPur, 154, 159.1 yāpi syātpūrṇasarvāḍhyā patiputradhanādibhiḥ /
MPur, 154, 163.2 ihāmutra sukhāyoktaṃ satpatiprāptisaṃjñitam //
MPur, 154, 164.1 durlabhaḥ satpatiḥ strīṇāṃ viguṇo'pi patiḥ kila /
MPur, 154, 174.1 tvaṃ me sarvaṃ vijānāsi satyavāgasi cāpyataḥ /
MPur, 154, 181.2 ātmano na vināśo'sti sthāvarānte'pi bhūdhara //
MPur, 154, 188.1 ato'syā lakṣaṇaṃ gātre śaila nāsti mahāmate /
MPur, 154, 197.2 dustarānnarakādghorāduddhṛto'smi tvayā mune /
MPur, 154, 198.1 himācalo'smi vikhyātastvayā munivarādhunā /
MPur, 154, 198.2 himācale'calaguṇāṃ prāpito'smi samunnatim //
MPur, 154, 199.3 yadi vācāmadhīśaḥ syāṃ tvadguṇānāṃ vicāraṇe //
MPur, 154, 209.3 manobhavo'si tena tvaṃ vetsi bhūtamanogatam //
MPur, 154, 259.2 namaḥ śivāyāstu nirāmayāya namaḥ śivāyāstu manomayāya /
MPur, 154, 259.2 namaḥ śivāyāstu nirāmayāya namaḥ śivāyāstu manomayāya /
MPur, 154, 259.3 namaḥ śivāyāstu surārcitāya tubhyaṃ sadā bhaktakṛpāparāya //
MPur, 154, 260.1 namo bhavāyāstu bhavodbhavāya namo'stu te dhvastamanobhavāya /
MPur, 154, 260.1 namo bhavāyāstu bhavodbhavāya namo'stu te dhvastamanobhavāya /
MPur, 154, 260.2 namo'stu te gūḍhamahāvratāya namo'stu māyāgahanāśrayāya //
MPur, 154, 260.2 namo'stu te gūḍhamahāvratāya namo'stu māyāgahanāśrayāya //
MPur, 154, 261.1 namo'stu śarvāya namaḥ śivāya namo'stu siddhāya purātanāya /
MPur, 154, 261.1 namo'stu śarvāya namaḥ śivāya namo'stu siddhāya purātanāya /
MPur, 154, 261.2 namo'stu kālāya namaḥ kalāya namo'stu te jñānavarapradāya //
MPur, 154, 261.2 namo'stu kālāya namaḥ kalāya namo'stu te jñānavarapradāya //
MPur, 154, 262.1 namo'stu te kālakalātigāya namo nisargāmalabhūṣaṇāya /
MPur, 154, 262.2 namo'stvameyāndhakamardakāya namaḥ śaraṇyāya namo'guṇāya //
MPur, 154, 263.1 namo'stu te bhīmagaṇānugāya namo'stu nānābhuvanādikartre /
MPur, 154, 263.1 namo'stu te bhīmagaṇānugāya namo'stu nānābhuvanādikartre /
MPur, 154, 263.2 namo'stu nānājagatāṃ vidhātre namo'stu te citraphalaprayoktre //
MPur, 154, 263.2 namo'stu nānājagatāṃ vidhātre namo'stu te citraphalaprayoktre //
MPur, 154, 264.1 sarvāvasāne hyavināśanetre namo'stu citrādhvarabhāgabhoktre /
MPur, 154, 264.2 namo'stu bhaktābhimatapradātre namaḥ sadā te bhavasaṅgahartre //
MPur, 154, 265.1 anantarūpāya sadaiva tubhyamasahyakopāya namo'stu tubhyam /
MPur, 154, 266.2 namo'stu bhaktyābhimatapradāya namo'stu sarvārtiharāya tubhyam //
MPur, 154, 266.2 namo'stu bhaktyābhimatapradāya namo'stu sarvārtiharāya tubhyam //
MPur, 154, 268.2 priyaṃ vinā tvāṃ priyajīviteṣu tvatto'paraḥ ko bhuvaneṣvihāsti //
MPur, 154, 279.2 kāsi kasyāsi kalyāṇi kimarthaṃ cāpi rodiṣi /
MPur, 154, 279.2 kāsi kasyāsi kalyāṇi kimarthaṃ cāpi rodiṣi /
MPur, 154, 289.2 durbhagatvaṃ vṛthā loko vahate sati sādhane //
MPur, 154, 295.1 tasmānna tapasā te'sti bāle kiṃcitprayojanam /
MPur, 154, 319.2 bhāvaṃ tasyāstu maunāntaṃ tasyāḥ saptarṣayo yathā //
MPur, 154, 335.1 harirasti jagaddhātā śrīkānto'nantamūrtimān /
MPur, 154, 335.2 nātho yajñabhujāmasti tathendraḥ pākaśāsanaḥ //
MPur, 154, 336.1 devatānāṃ nidhiścāsti jvalanaḥ sarvakāmakṛt /
MPur, 154, 336.2 vāyurasti jagaddhātā yaḥ prāṇaḥ sarvadehinām //
MPur, 154, 339.1 piturevāsti tatsarvaṃ surebhyo yanna vidyate /
MPur, 154, 342.3 viparītārthaboddhāraḥ satpathe kena yojitāḥ //
MPur, 154, 343.2 na māṃ prativicāro'sti yatrehāsadgrahāvitau //
MPur, 154, 362.1 athānāditvamasyāsti sāmānyāttu tadātmanā /
MPur, 154, 373.2 atyadbhutāsyaho putri jñānamūrtirivāmalā /
MPur, 154, 416.2 putrīvākyādyadatrāsti vidheyaṃ tadvidhīyatām //
MPur, 154, 425.1 ityuktā tapasaḥ satyaṃ phalamastīti cintya sā /
MPur, 154, 429.1 vāyavo vāridāścāsan saṃmārjanavidhau gireḥ /
MPur, 154, 454.2 viyaccarā viyati kimasti kāntakaṃ prayāta no dharaṇidharāvidūrataḥ //
MPur, 154, 546.2 īdṛśasya sutasyāsti mamotkaṇṭhā purāntaka /
MPur, 154, 547.2 eṣa eva sutaste'stu nayanānandahetukaḥ /
MPur, 154, 547.3 tvayā mātrā kṛtārtho'stu vīrako'pi sumadhyame //
MPur, 154, 554.2 ehyehi yāto'si me putratāṃ devadevena datto'dhunā vīraka //
MPur, 154, 570.0 bhīmamūrtyānanenāsti kṛtyaṃ girau ya eṣo'strajñena kiṃ vadhyate //
MPur, 154, 585.1 nānāratnadyutilasacchakracāpaviḍambakam /
MPur, 155, 6.1 naivāsmi kuṭilā śarva viṣamā naiva dhūrjaṭe /
MPur, 155, 7.1 nāhaṃ pūṣṇo'pi daśanā netre cāsmi bhagasya hi /
MPur, 155, 9.2 jīvantyā nāsti me kṛtyaṃ dhūrtena paribhūtayā //
MPur, 155, 11.2 anātmajñāsi girije nāhaṃ nindāparastava /
MPur, 155, 17.2 satyaṃ sarvairavayavaiḥ sutāsi sadṛśī pituḥ //
MPur, 155, 33.2 evamastviti devīṃ sa vīrakaḥ prāha sāṃpratam //
MPur, 156, 14.1 vicintyāsīdvaraṃ dattaṃ sa purā padmajanmanā /
MPur, 156, 18.2 rūpasya parivarto me yadā syātpadmasaṃbhava //
MPur, 156, 32.2 yātāsmyahaṃ tapaścartuṃ vāllabhyāya tavātulam /
MPur, 157, 8.2 kiṃ putri prāptukāmāsi kimalabhyaṃ dadāmi te /
MPur, 157, 11.1 syāmahaṃ kāñcanākārā vāllabhyena ca saṃyutā /
MPur, 157, 16.1 samprāptā kṛtakṛtyatvamekānaṃśā purā hyasi /
MPur, 157, 17.1 sa te'stu vāhanaṃ devi ketau cāstu mahābalaḥ /
MPur, 157, 17.1 sa te'stu vāhanaṃ devi ketau cāstu mahābalaḥ /
MPur, 157, 21.2 prayojanaṃ na te'stīha gaccha yāvanna bhetsyase //
MPur, 158, 6.2 ahaṃ vīraka te mātā mā te'stu manaso bhramaḥ /
MPur, 158, 6.3 śaṃkarasyāsmi dayitā sutā tuhinabhūbhṛtaḥ //
MPur, 158, 8.1 mayā śapto'syavidite vṛttānte daityanirmite /
MPur, 158, 11.3 nagasute śaraṇāgatavatsale tava nato'smi natārtivināśini //
MPur, 158, 19.2 karaṇajātamihāstu mamācalaṃ nutilavāptiphalāśayahetutaḥ /
MPur, 158, 19.3 praśamamehi mamātmajavatsale tava namo'stu jagattrayasaṃśraye //
MPur, 158, 20.1 tvayi mamāstu matiḥ satataṃ śive śaraṇago'smi nato'smi namo'stu te /
MPur, 158, 20.1 tvayi mamāstu matiḥ satataṃ śive śaraṇago'smi nato'smi namo'stu te /
MPur, 158, 20.1 tvayi mamāstu matiḥ satataṃ śive śaraṇago'smi nato'smi namo'stu te /
MPur, 158, 20.1 tvayi mamāstu matiḥ satataṃ śive śaraṇago'smi nato'smi namo'stu te /
MPur, 158, 28.2 nānākaraṇabaddhotthā krīḍāsīt saṃtatā tayoḥ //
MPur, 158, 30.1 nāstyatrāvasaro devā devyā saha vṛṣākapiḥ /
MPur, 158, 43.3 so'smākamapi putraḥ syādasmannāmnā ca vartatām /
MPur, 159, 13.3 navārkavidyuddyutaye namo'stu te namo'stu te ṣaṇmukha kāmarūpa //
MPur, 159, 13.3 navārkavidyuddyutaye namo'stu te namo'stu te ṣaṇmukha kāmarūpa //
MPur, 159, 14.2 namo'stu te'rkapratimaprabhāya namo'stu guhyāya guhāya tubhyam //
MPur, 159, 14.2 namo'stu te'rkapratimaprabhāya namo'stu guhyāya guhāya tubhyam //
MPur, 159, 15.1 namo'stu trailokyabhayāpahāya namo'stu te bāla kṛpāparāya /
MPur, 159, 15.1 namo'stu trailokyabhayāpahāya namo'stu te bāla kṛpāparāya /
MPur, 159, 16.1 namo namaste 'stu manoharāya namo namaste'stu raṇotkaṭāya /
MPur, 159, 16.1 namo namaste 'stu manoharāya namo namaste'stu raṇotkaṭāya /
MPur, 159, 16.2 namo mayūrojjvalavāhanāya namo'stu keyūradharāya tubhyam //
MPur, 159, 17.1 namo dhṛtodagrapatākine namaste namaḥ prabhāvapraṇatāya te'stu /
MPur, 159, 18.3 nirīkṣya netrairamalaiḥ sureśāñśatrūnhaniṣyāmi gatajvarāḥ stha //
MPur, 159, 20.1 ityuktāstu surāstena procuḥ praṇatamaulayaḥ /
MPur, 159, 26.2 tasyāhaṃ śāsakaste'dya rājāsmi bhuvanatraye //
MPur, 160, 4.2 kiṃ bāla yoddhukāmo'si krīḍa kandukalīlayā //
MPur, 160, 18.1 kālanemimukhāḥ sarve raṇādāsanparāṅmukhāḥ /
MPur, 160, 24.2 hato'syadya mayā śaktyā smara śastraṃ suśikṣitam //
MPur, 161, 10.1 prīto'smi tava bhaktasya tapasānena suvrata /
MPur, 161, 48.2 uṣṇe śītāni toyāni śīte coṣṇāni santi ca //
MPur, 163, 9.1 tairāsīdgaganaṃ cakraiḥ saṃpatadbhiritastataḥ /
MPur, 164, 9.1 ke prajāpatayastāvadāsanpūrvaṃ mahāmune /
MPur, 164, 28.2 yatkiṃcic caramacaraṃ yadasti cānyattatsarvaṃ puruṣavaraḥ prabhuḥ purāṇaḥ //
MPur, 165, 2.2 svadharmaniratāḥ santo jāyante yatra mānavāḥ //
MPur, 165, 4.2 sadbhirācaritaṃ karma kriyate khyāyate ca vai //
MPur, 165, 15.1 yatrādharmaścatuṣpādaḥ syāddharmaḥ pādavigrahaḥ /
MPur, 165, 17.2 viprāḥ śūdrasamācārāḥ santi sarve kalau yuge //
MPur, 166, 4.1 mūtrāsṛkkledam anyacca yadasti prāṇiṣu dhruvam /
MPur, 167, 5.2 yaścānyaḥ puruṣākhyaḥ syātsa eṣa puruṣottamaḥ //
MPur, 167, 20.2 kiṃ nu syānmama cinteyaṃ mohaḥ svapno'nubhūyate //
MPur, 167, 22.2 katamaḥ syādayaṃ loka iti cintāmavasthitaḥ //
MPur, 170, 12.1 tatra kaścodbhavastubhyaṃ kena vāsi na yojitaḥ /
MPur, 170, 14.2 nāvayoḥ paramaṃ loke kiṃcidasti mahāmate /
MPur, 170, 18.3 taṃ samādhāya guṇavatsattvaṃ cāsmi samāśritaḥ //
MPur, 170, 26.2 amoghadarśano'si tvaṃ namaste samitiṃjaya //
MPur, 170, 28.3 tamicchāvo vadhaścaiva tvatto no'stu mahāvrata //
MPur, 171, 11.2 śuśrūṣurasmi yuvayoḥ kiṃ karomi kṛtāñjaliḥ //
MPur, 172, 4.1 eṣa nārāyaṇo bhūtvā harirāsītsanātanaḥ /
MPur, 172, 10.2 āsīttrailokyavikhyātaḥ saṅgrāmastārakāmayaḥ //
MPur, 172, 49.2 āsañchubhānīndriyāṇi narāṇāmantarātmasu //
MPur, 174, 52.1 svastyastu devebhya iti bṛhaspatirabhāṣata /
MPur, 174, 52.2 svastyastu dānavānīka uśanā vākyamādade //
MPur, 175, 43.1 yadyasti tapaso vīryaṃ yuṣmākaṃ viditātmanām /
MPur, 175, 55.2 dhanyo'smyanugṛhīto'smi yanme'dya bhagavāñchiśoḥ /
MPur, 175, 55.2 dhanyo'smyanugṛhīto'smi yanme'dya bhagavāñchiśoḥ /
MPur, 175, 57.1 kutra cāsya nivāsaḥ syādbhojanaṃ vā kimātmakam /
MPur, 175, 59.1 yatrāhamāsa niyataṃ pibanvārimayaṃ haviḥ /
MPur, 175, 62.1 evamastviti taṃ so'gniḥ saṃvṛtajvālamaṇḍalaḥ /
MPur, 175, 67.2 yadi sīdenmuniśreṣṭha tavaiva syātparājayaḥ //
MPur, 175, 68.2 dhanyo'smyanugṛhīto'smi yasya te'haṃ guruḥ sthitaḥ /
MPur, 175, 68.2 dhanyo'smyanugṛhīto'smi yasya te'haṃ guruḥ sthitaḥ /
MPur, 175, 68.3 nāsti me tapasānena bhayamadyeha suvrata //
MPur, 175, 71.1 evamastviti tāṃ gṛhya praṇamya munipuṃgavam /
MPur, 176, 1.2 evamastviti saṃhṛṣṭaḥ śakrastridaśavardhanaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 7.1 saṃtaptānāṃ tvamasi śaraṇaṃ tatpayoda priyāyāḥ saṃdeśaṃ me hara dhanapatikrodhaviśleṣitasya /
Megh, Pūrvameghaḥ, 8.2 kaḥ saṃnaddhe virahavidhurāṃ tvayyupekṣeta jāyāṃ na syādanyo 'pyahamiva jano yaḥ parādhīnavṛttiḥ //
Megh, Pūrvameghaḥ, 28.1 viśrāntaḥ san vraja vananadītīrajānāṃ niṣiñcannudyānānāṃ navajalakaṇair yūthikājālakāni /
Megh, Pūrvameghaḥ, 29.2 vidyuddāmasphuritacakitais tatra paurāṅganānāṃ lolāpāṅgair yadi na ramase locanair vañcito 'si //
Megh, Pūrvameghaḥ, 43.2 prāleyāstraṃ kamalavadanāt so 'pi hartuṃ nalinyāḥ pratyāvṛttastvayi kararudhi syād analpābhyasūyaḥ //
Megh, Pūrvameghaḥ, 55.2 saṃsarpantyā sapadi bhavataḥ srotasi chāyayāsau syād asthānopagatayamunāsaṃgamevābhirāmā //
Megh, Pūrvameghaḥ, 58.2 tān kurvīthās tumulakarakāvṛṣṭipātāvakīrṇān ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ //
Megh, Pūrvameghaḥ, 60.2 nirhrādas te muraja iva cet kandareṣu dhvaniḥ syāt saṃgītārtho nanu paśupates tatra bhāvī samagraḥ //
Megh, Pūrvameghaḥ, 62.1 gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ /
Megh, Pūrvameghaḥ, 63.2 śobhām adreḥ stimitanayanaprekṣaṇīyāṃ bhavitrīm aṃsanyaste sati halabhṛto mecake vāsasīva //
Megh, Pūrvameghaḥ, 65.2 tābhyo mokṣas tava yadi sakhe gharmalabdhasya na syāt krīḍālolāḥ śravaṇaparuṣair garjitair bhāyayes tāḥ //
Megh, Uttarameghaḥ, 4.2 nāpy anyasmāt praṇayakalahād viprayogopapattir vitteśānāṃ na ca khalu vayo yauvanād anyad asti //
Megh, Uttarameghaḥ, 22.2 śroṇībhārād alasagamanā stokanamrā stanābhyāṃ yā tatra syād yuvatīviṣaye sṛṣṭir ādyaiva dhātuḥ //
Megh, Uttarameghaḥ, 37.1 tasmin kāle jalada yadi sā labdhanidrāsukhā syād anvāsyaināṃ stanitavimukho yāmamātraṃ sahasva /
Megh, Uttarameghaḥ, 44.2 utpaśyāmi pratanuṣu nadīvīciṣu bhrūvilāsān hantaikasmin kvacid api na te caṇḍi sādṛśyam asti //
Megh, Uttarameghaḥ, 49.1 saṃkṣipyante kṣaṇa iva kathaṃ dīrghayāmā triyāmā sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt /
Narasiṃhapurāṇa
NarasiṃPur, 1, 2.2 vajrādhikanakhasparśa divyasiṃha namo 'stu te //
NarasiṃPur, 1, 20.1 kathaṃ ca sṛṣṭer ādiḥ syād avasānaṃ kathaṃ bhavet /
NarasiṃPur, 1, 20.2 kathaṃ yugasya gaṇanā kiṃ vā syāt tu caturyugam //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 38, 2.1 pāratantryāt paratantrāṇi bhūtendriyamanāṃsi dhāraṇapreraṇavyūhanakriyāsu prayatnavaśāt pravartante caitanye punaḥ svatantrāṇi syur iti //
NyāBh zu NyāSū, 3, 2, 38, 3.1 akṛtābhyāgamācca pravṛttir vāgbuddhiśarīrārambha iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syād acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyetyupapadyata iti //
NyāBh zu NyāSū, 3, 2, 72, 1.1 nāyam asti dṛṣṭāntaḥ //
NyāBh zu NyāSū, 3, 2, 72, 12.1 na cāsti pratyātmaniyataḥ sukhaduḥkhahetuviśeṣo na cāsati hetuviśeṣe phalaviśeṣo dṛśyate //
NyāBh zu NyāSū, 3, 2, 72, 14.1 so 'yaṃ hetubhedābhāvād dṛṣṭaḥ sukhaduḥkhabhedo na syād iti pratyakṣavirodhaḥ //
NyāBh zu NyāSū, 3, 2, 72, 18.1 asti cedaṃ yatnam antareṇa cetanānāṃ sukhaduḥkhavyavasthānaṃ tenāpi cetanaguṇāntaravyavasthākṛtena bhavitavyam ity anumānam //
NyāBh zu NyāSū, 3, 2, 72, 23.1 taccobhayam etasyāṃ dṛṣṭau nāsti karma sucaritaṃ duścaritaṃ vā karmanimittaḥ puruṣāṇāṃ sukhaduḥkhayogaḥ iti virudhyate //
Nyāyabindu
NyāBi, 1, 14.0 tad eva paramārthasat //
NyāBi, 2, 14.0 yaḥ svabhāvaḥ satsv anyeṣu upalambhapratyayeṣu san pratyakṣa eva bhavati sa svabhāvaviśeṣaḥ //
NyāBi, 2, 14.0 yaḥ svabhāvaḥ satsv anyeṣu upalambhapratyayeṣu san pratyakṣa eva bhavati sa svabhāvaviśeṣaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 1.1 dharmaikatānāḥ puruṣā yadāsan satyavādinaḥ /
NāSmṛ, 1, 1, 28.2 samaḥ syāt sarvabhūteṣu bibhrad vaivasvataṃ vratam //
NāSmṛ, 1, 1, 30.2 vivitsā nirṇayaś caiva darśanaṃ syāc caturvidham //
NāSmṛ, 1, 1, 33.1 yatra vipratipattiḥ syād dharmaśāstrārthaśāstrayoḥ /
NāSmṛ, 1, 1, 40.2 prasahya sa vineyaḥ syāt sa cāsyārtho na sidhyati //
NāSmṛ, 1, 1, 42.2 caturvidhaḥ syād āsedho nāsiddhas taṃ vilaṅghayet //
NāSmṛ, 1, 1, 60.1 puruṣāḥ santi ye lobhāt prabrūyuḥ sākṣyam anyathā /
NāSmṛ, 1, 1, 60.2 santi cānye durātmānaḥ kūṭalekhyakṛto janāḥ //
NāSmṛ, 1, 2, 4.2 prāṅnyāyavidhisādhyaṃ vā uttaraṃ syāc caturvidham //
NāSmṛ, 1, 2, 5.2 ajātaś cāsmi tatkāla evaṃ mithyā caturvidhā //
NāSmṛ, 1, 2, 6.2 pūrvapakṣārthasaṃbandham uttaraṃ syāc caturvidham //
NāSmṛ, 1, 2, 14.1 bhraṣṭaṃ tu duḥsthitaṃ yat syāj jalatailādibhir hatam /
NāSmṛ, 1, 2, 15.1 satyā bhāṣā na bhavati yady api syāt pratiṣṭhitā /
NāSmṛ, 1, 2, 16.1 gandhamādanasaṃsthasya mayāsyāsīt tad arpitam /
NāSmṛ, 1, 2, 19.2 tasmād anyad vyapohyaṃ syād vādinaḥ phalakādiṣu //
NāSmṛ, 1, 2, 23.2 parārthavādī daṇḍyaḥ syād vyavahāre 'pi vibruvan //
NāSmṛ, 1, 2, 37.1 mithyābhiyogino ye syur dvijānāṃ śūdrayonayaḥ /
NāSmṛ, 1, 2, 40.2 svacaryāvasitānāṃ tu nāsti paunarbhavo vidhiḥ //
NāSmṛ, 1, 2, 41.1 svayam abhyupapanno 'pi svacaryāvasito 'pi san /
NāSmṛ, 1, 2, 43.2 jayine cāpi deyaṃ syād yathāvaj jayapatrakam //
NāSmṛ, 1, 2, 44.2 mukhaśuddhau hi śuddhiḥ syād vyavahārasya nānyathā //
NāSmṛ, 1, 3, 4.2 samāḥ śatrau ca mitre ca nṛpateḥ syuḥ sabhāsadaḥ //
NāSmṛ, 1, 3, 16.2 sa niḥśalyo vivādaḥ syāt saśalyaḥ syād ato 'nyathā //
NāSmṛ, 1, 3, 16.2 sa niḥśalyo vivādaḥ syāt saśalyaḥ syād ato 'nyathā //
NāSmṛ, 1, 3, 17.1 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
NāSmṛ, 1, 3, 17.2 nāsau dharmo yatra na satyam asti na tat satyaṃ yac chalenānuviddham //
NāSmṛ, 2, 1, 21.1 uttamā svairiṇī yā syād uttamā ca punarbhuvām /
NāSmṛ, 2, 1, 26.1 putreṇa ca kṛtaṃ kāryaṃ yat syāt pitur anicchataḥ /
NāSmṛ, 2, 1, 30.2 svatantras tatra tu gṛhī yasya yat syāt kramāgatam //
NāSmṛ, 2, 1, 32.2 jīvator asvatantraḥ syāj jarayāpi samanvitaḥ //
NāSmṛ, 2, 1, 38.2 tatkṛtaṃ syāt kṛtaṃ kāryaṃ nāsvatantrakṛtaṃ kṛtam //
NāSmṛ, 2, 1, 46.2 sādhāraṇaṃ syāt trividhaṃ śeṣaṃ navavidhaṃ smṛtam //
NāSmṛ, 2, 1, 51.2 viparyayād adharmyaḥ syān na ced āpad garīyasī //
NāSmṛ, 2, 1, 78.1 āhartaivābhiyuktaḥ sann arthānām uddharet padam /
NāSmṛ, 2, 1, 78.2 bhuktir eva viśuddhiḥ syāt prāptānāṃ pitṛtaḥ kramāt //
NāSmṛ, 2, 1, 82.1 santo 'pi na pramāṇaṃ syur mṛte dhanini sākṣiṇaḥ /
NāSmṛ, 2, 1, 82.2 anyatra śrāvitaṃ yat syāt svayam āsannamṛtyunā //
NāSmṛ, 2, 1, 83.2 sākṣimat karaṇaṃ tatra pramāṇaṃ syād viniścaye //
NāSmṛ, 2, 1, 84.2 mṛte 'pi tatra sākṣī syāt ṣaṭsu cānvāhitādiṣu //
NāSmṛ, 2, 1, 96.1 na vṛddhiḥ prītidattānāṃ syād anākāritā kvacit /
NāSmṛ, 2, 1, 99.1 brāhmaṇasya tu yad deyaṃ sānvayasya na cāsti saḥ /
NāSmṛ, 2, 1, 100.1 yadā tu na svakulyāḥ syur na ca saṃbandhibāndhavāḥ /
NāSmṛ, 2, 1, 102.2 dhanikarṇikayor evaṃ viśuddhiḥ syāt parasparam //
NāSmṛ, 2, 1, 110.2 vinaṣṭe mūlanāśaḥ syād daivarājakṛtād ṛte //
NāSmṛ, 2, 1, 112.1 atha śaktivihīnaḥ syād ṛṇī kālaviparyayāt /
NāSmṛ, 2, 1, 113.2 rājñā dāpayitavyaḥ syād gṛhītvāṃśaṃ tu viṃśakam //
NāSmṛ, 2, 1, 118.1 mṛtāḥ syuḥ sākṣiṇo yatra dhanikarṇikalekhakāḥ /
NāSmṛ, 2, 1, 119.2 siddhir atrobhayasyāsya bhogo yady asti nānyathā //
NāSmṛ, 2, 1, 122.2 satas tatkālakaraṇam asato dṛṣṭadarśanam //
NāSmṛ, 2, 1, 123.1 yasmin syāt saṃśayo lekhye bhūtābhūtakṛte kvacit /
NāSmṛ, 2, 1, 126.2 kartavyam anyal lekhyaṃ syād eṣa lekhyavidhiḥ smṛtaḥ //
NāSmṛ, 2, 1, 132.1 kāryeṣv abhyantaro yaḥ syād arthinā prahitaś ca yaḥ /
NāSmṛ, 2, 1, 133.2 tryavarāḥ sākṣiṇo 'nindyāḥ śucayaḥ syuḥ subuddhayaḥ //
NāSmṛ, 2, 1, 136.2 tebhya eva na sākṣī syād dveṣṭāraḥ sarva eva te //
NāSmṛ, 2, 1, 138.2 bhedād vipratipattiḥ syād vivāde yatra sākṣiṇaḥ //
NāSmṛ, 2, 1, 142.2 vacanaṃ yatra bhidyate te syur bhedād asākṣiṇaḥ //
NāSmṛ, 2, 1, 144.1 yo 'rthaḥ śrāvayitavyaḥ syāt tasminn asati cārthini /
NāSmṛ, 2, 1, 145.1 dvayor vivadator arthe dvayoḥ satsu ca sākṣiṣu /
NāSmṛ, 2, 1, 148.2 tacchrotāraḥ pramāṇaṃ syuḥ pramāṇaṃ hy uttarakriyā //
NāSmṛ, 2, 1, 172.1 teṣām api na bālaḥ syān naiko na strī na kūṭakṛt /
NāSmṛ, 2, 1, 174.1 athavānumato yaḥ syād dvayor vivadamānayoḥ /
NāSmṛ, 2, 1, 174.2 asākṣy eko 'pi sākṣitve praṣṭavyaḥ syāt sa saṃsadi //
NāSmṛ, 2, 1, 184.1 nagare pratiruddhaḥ san bahirdvāre bubhukṣitaḥ /
NāSmṛ, 2, 1, 205.2 vṛthā tadantaraṃ te syāt kuryāś cet satyam anyathā //
NāSmṛ, 2, 1, 206.1 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param /
NāSmṛ, 2, 1, 212.2 yatra vipratipattiḥ syāt sākṣyaṃ tad asad ucyate //
NāSmṛ, 2, 1, 214.1 pramādād dhanino yatra na syāl lekhyaṃ na sākṣiṇaḥ /
NāSmṛ, 2, 1, 219.2 sa taraty abhiśāpaṃ taṃ kilbiṣī syād viparyaye //
NāSmṛ, 2, 2, 3.2 pratidānaṃ tathaivāsya pratyayaḥ syād viparyaye //
NāSmṛ, 2, 3, 7.1 ekasya cet syād vyasanaṃ dāyādo 'sya tad āpnuyāt /
NāSmṛ, 2, 3, 11.2 yādṛcchike tu saṃyājye tattyāge nāsti kilbiṣam //
NāSmṛ, 2, 4, 4.2 nikṣepaḥ putradāraṃ ca sarvasvaṃ cānvaye sati //
NāSmṛ, 2, 4, 10.2 yad dattaṃ syād avijñānād adattaṃ tad api smṛtam //
NāSmṛ, 2, 5, 17.2 balād vāsayitavyaḥ syād vadhabandhau ca so 'rhati //
NāSmṛ, 2, 5, 20.2 śaktibhaktyanurūpā syād eṣāṃ karmāśrayā bhṛtiḥ //
NāSmṛ, 2, 5, 21.2 adhamo bhāravāhaḥ syād ity evaṃ trividho bhṛtaḥ //
NāSmṛ, 2, 5, 22.1 artheṣv adhikṛto yaḥ syāt kuṭumbasya tathopari /
NāSmṛ, 2, 5, 33.1 rājña eva tu dāsaḥ syāt pravrajyāvasito naraḥ /
NāSmṛ, 2, 5, 33.2 na tasya pratimokṣo 'sti na viśuddhiḥ kathaṃcana //
NāSmṛ, 2, 5, 35.1 vikrīṇīte ya ātmānaṃ svatantraḥ san narādhamaḥ /
NāSmṛ, 2, 6, 10.2 dāpyo yat tatra naṣṭaṃ syād daivarājakṛtād ṛte //
NāSmṛ, 2, 6, 11.1 gavāṃ śatād vatsatarī dhenuḥ syād dviśatād bhṛtiḥ /
NāSmṛ, 2, 6, 13.1 syāc ced govyasanaṃ gopo vyāyacchet tatra śaktitaḥ /
NāSmṛ, 2, 6, 19.2 mṛteṣu ca viśuddhiḥ syāt pālasyāṅkādidarśanāt //
NāSmṛ, 2, 7, 7.2 tena dattaṃ ca bhuñjīta stenaḥ syād anivedayan //
NāSmṛ, 2, 7, 8.2 gṛhṇīyāt tatra taṃ śuddham aśuddhaṃ syāt tato 'nyathā //
NāSmṛ, 2, 9, 5.2 muktāvajrapravālānāṃ saptāhaṃ syāt parīkṣaṇam //
NāSmṛ, 2, 9, 6.1 dvipadām ardhamāsaṃ syāt puṃsāṃ taddviguṇaṃ striyāḥ /
NāSmṛ, 2, 9, 11.1 suvarṇasya kṣayo nāsti rajate dvipalaṃ śatam /
NāSmṛ, 2, 9, 11.2 śatam aṣṭapalaṃ jñeyaṃ kṣayaḥ syāt trapusīsayoḥ //
NāSmṛ, 2, 10, 7.1 doṣavat karaṇaṃ yat syād anāmnāyaprakalpitam /
NāSmṛ, 2, 11, 1.2 kṣetrādhikārā yatra syur vivādaḥ kṣetrajas tu saḥ //
NāSmṛ, 2, 11, 3.1 grāmasīmāsu ca bahir ye syus tatkṛṣijīvinaḥ /
NāSmṛ, 2, 11, 8.2 vineyāḥ prathamena syuḥ sāhasenānṛte sthitāḥ //
NāSmṛ, 2, 11, 11.1 yadā ca na syur jñātāraḥ sīmāyā na ca lakṣaṇam /
NāSmṛ, 2, 11, 14.2 mahāguṇo 'lpabādhaś ca vṛddhir iṣṭā kṣaye sati //
NāSmṛ, 2, 11, 15.2 toyapravartanāt kheyo bandhyaḥ syāt tannivartanāt //
NāSmṛ, 2, 11, 19.1 ato 'nyathā kleśabhāk syān mṛgavyādhānudarśanāt /
NāSmṛ, 2, 11, 23.2 pañcavarṣāvasannaṃ tu syāt kṣetram aṭavīsamam //
NāSmṛ, 2, 11, 24.1 kṣetraṃ tripuruṣaṃ yat syād gṛhaṃ vā syāt kramāgatam /
NāSmṛ, 2, 11, 24.1 kṣetraṃ tripuruṣaṃ yat syād gṛhaṃ vā syāt kramāgatam /
NāSmṛ, 2, 11, 28.2 ajāvike savatse tu daṇḍaḥ syād ardhamāṣakaḥ //
NāSmṛ, 2, 11, 33.2 na tatra doṣaḥ pālasya na ca doṣo 'sti gominām //
NāSmṛ, 2, 12, 7.2 avivāhyāḥ sagotrāḥ syuḥ samānapravarās tathā //
NāSmṛ, 2, 12, 18.1 anyasyām yo manuṣyaḥ syād amanuṣyaḥ svayoṣiti /
NāSmṛ, 2, 12, 22.1 yadā tu naiva kaścit syāt kanyā rājānam āvrajet /
NāSmṛ, 2, 12, 25.2 te cen na dadyus tāṃ bhartre te syur bhrūṇahabhiḥ samāḥ //
NāSmṛ, 2, 12, 26.2 tāvatyo bhrūṇahatyāḥ syus tasya yo na dadāti tām //
NāSmṛ, 2, 12, 31.2 doṣe tu sati nāgaḥ syād anyonyaṃ tyajatos tayoḥ //
NāSmṛ, 2, 12, 31.2 doṣe tu sati nāgaḥ syād anyonyaṃ tyajatos tayoḥ //
NāSmṛ, 2, 12, 41.2 antarvedyāṃ tu daivaḥ syād ṛtvije karma kurvate //
NāSmṛ, 2, 12, 44.2 sādhāraṇaḥ syād gāndharvas trayo 'dharmyās tv ataḥ pare //
NāSmṛ, 2, 12, 59.1 narte kṣetraṃ bhavet sasyaṃ na ca bījaṃ vināsti tat /
NāSmṛ, 2, 12, 71.1 sakāmāyāṃ tu kanyāyāṃ savarṇe nāsty atikramaḥ /
NāSmṛ, 2, 12, 77.2 gamyāḥ syur ānulomyena striyo na pratilomataḥ //
NāSmṛ, 2, 12, 78.1 āsv eva tu bhujiṣyāsu doṣaḥ syāt paradāravat /
NāSmṛ, 2, 12, 80.2 putre jāte nivarteta viplavaḥ syād ato 'nyathā //
NāSmṛ, 2, 12, 88.2 vineyau subhṛśaṃ rājñā kilbiṣī syād anigrahāt //
NāSmṛ, 2, 12, 90.1 anyonyaṃ tyajator nāgaḥ syād anyonyaviruddhayoḥ /
NāSmṛ, 2, 12, 101.2 jīvati śrūyamāṇe tu syād eṣa dviguṇo vidhiḥ //
NāSmṛ, 2, 12, 116.1 dvyantaraḥ prātilomyena pāpiṣṭhaḥ sati saṃkare /
NāSmṛ, 2, 13, 7.1 mātrā ca svadhanaṃ dattaṃ yasmai syāt prītipūrvakam /
NāSmṛ, 2, 13, 10.2 bhāgaṃ vidyādhanāt tasmāt sa labhetāśruto 'pi san //
NāSmṛ, 2, 13, 12.2 samāṃśabhāginī mātā putrāṇāṃ syān mṛte patau //
NāSmṛ, 2, 13, 13.2 samāṃśabhājaḥ śeṣāḥ syur aprattā bhaginī tathā //
NāSmṛ, 2, 13, 15.2 teṣāṃ sa eva dharmaḥ syāt sarvasya hi pitā prabhuḥ //
NāSmṛ, 2, 13, 20.1 pitṛdviṭ patitaḥ paṇḍo yaś ca syād aupapātikaḥ /
NāSmṛ, 2, 13, 21.2 bhartavyāḥ syuḥ kule caite tatputrās tv aṃśabhāginaḥ //
NāSmṛ, 2, 13, 26.1 syād yasya duhitā tasyāḥ pitraṃśo bharaṇe mataḥ /
NāSmṛ, 2, 13, 32.2 bhrātṛbhis tad vibhaktavyam ṛṇī na syād yathā pitā //
NāSmṛ, 2, 13, 37.2 vibhāge sati dharmo 'pi bhaved eṣāṃ pṛthak pṛthak //
NāSmṛ, 2, 14, 10.1 syātāṃ saṃvyavahāryau tau dhṛtadaṇḍau tu pūrvayoḥ /
NāSmṛ, 2, 14, 11.1 tasyaiva bhedaḥ steyaṃ syād viśeṣas tatra cocyate /
NāSmṛ, 2, 15/16, 8.1 pāruṣye sati saṃrambhād utpanne kṣubdhayor dvayoḥ /
NāSmṛ, 2, 15/16, 9.2 viśeṣaś cen na dṛśyeta vinayaḥ syāt samas tayoḥ //
NāSmṛ, 2, 15/16, 10.1 pūrvam ākṣārayed yas tu niyataṃ syāt sa doṣabhāk /
NāSmṛ, 2, 15/16, 17.2 vaiśye syād ardhapañcāśacchūdre dvādaśako damaḥ //
NāSmṛ, 2, 15/16, 22.2 vacanāt tulyadoṣaḥ syān mithyā dvir doṣatāṃ vrajet //
NāSmṛ, 2, 17, 2.2 daśakaṃ tu śataṃ vṛddhis tasya syād dyūtakāritā //
NāSmṛ, 2, 17, 4.2 ta eva tasya draṣṭāraḥ syus ta eva ca sākṣiṇaḥ //
NāSmṛ, 2, 18, 4.2 na dṛṣṭaṃ yac ca pūrveṣu tat sarvaṃ syāt prakīrṇake //
NāSmṛ, 2, 18, 13.2 dīptimattvācchucitvāc ca yadi na syāt pathaś cyutaḥ //
NāSmṛ, 2, 18, 30.2 ājñāyāṃ cāsya tiṣṭheta mṛtyuḥ syāt tadvyatikramāt //
NāSmṛ, 2, 19, 14.1 svadeśaghātino ye syus tathā panthāvarodhinaḥ /
NāSmṛ, 2, 19, 16.2 kṛtyaṃ karmakarā vā syuḥ praṣṭavyās te vinigrahe //
NāSmṛ, 2, 19, 19.1 dasyuvṛtte yadi nare śaṅkā syāt taskare 'pi vā /
NāSmṛ, 2, 19, 19.2 yadi spṛśyeta leśena kāryaḥ syācchapathaḥ tataḥ //
NāSmṛ, 2, 19, 20.1 caurāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ /
NāSmṛ, 2, 19, 28.2 tadabhāve tu mūlyaṃ syād daṇḍaṃ dāpyaś ca tatsamam //
NāSmṛ, 2, 19, 43.2 triṣu varṇeṣu yāni syur brāhmaṇo rakṣitaḥ sadā //
NāSmṛ, 2, 19, 64.1 kārṣāpaṇādyā ye proktāḥ sarve te syuś caturguṇāḥ /
NāSmṛ, 2, 20, 12.1 tulito yadi vardheta śuddhaḥ syān nātre saṃśayaḥ /
NāSmṛ, 2, 20, 27.1 anyathā na viśuddhaḥ syād ekāṅgam api darśayet /
NāSmṛ, 2, 20, 43.1 yadbhaktaḥ so 'bhiyuktaḥ syāt taddaivatyaṃ tu pāyayet /
Nāṭyaśāstra
NāṭŚ, 1, 13.1 evamastviti tānuktvā devarājaṃ visṛjya ca /
NāṭŚ, 1, 43.2 evaṃ tenāsmyabhihitaḥ pratyuktaśca mayā prabhuḥ //
NāṭŚ, 1, 75.1 evamevāstviti tataḥ śakraḥ provāca tānsurān /
NāṭŚ, 3, 68.1 namo 'stu nāṭyamātṛbhyo brāhmyādyābhyo namonamaḥ /
NāṭŚ, 3, 75.2 jarjarastvabhisaṃpūjyaḥ syāttato vighnajarjaraḥ //
NāṭŚ, 3, 76.1 śvetaṃ śirasi vastraṃ syānnīlaṃ raudre ca parvaṇi /
NāṭŚ, 3, 87.1 mahākule prasūtāḥ stha guṇaughaiścāpyalaṃkṛtāḥ /
NāṭŚ, 4, 2.1 tato 'smyukto bhagavatā yojayāmṛtamanthanam /
NāṭŚ, 4, 24.1 parivṛttacito 'tha syāttathā vaiśākharecitaḥ /
NāṭŚ, 4, 25.2 ūrūdvṛttastathā caiva syādālīḍhastathaiva ca //
NāṭŚ, 4, 32.2 pañcaiva karaṇāni syuḥ saṅghātaka iti smṛtaḥ //
NāṭŚ, 4, 40.1 syād recakanikkuṭṭaṃ ca tathā pādāpaviddhakam /
NāṭŚ, 4, 81.1 recitaścāpaviddhaśca tatsyādākṣiptarecitam /
NāṭŚ, 4, 89.1 savyahastaḥ kaṭisthaḥ syādardhamattalli tatsmṛtam /
NāṭŚ, 4, 99.2 añcitaḥ syātkaro vāmaḥ savyaścatura eva tu //
NāṭŚ, 4, 114.1 abhyantarāpaviddhaḥ syāttajjñeyaṃ cakramaṇḍalam /
NāṭŚ, 4, 135.1 yatra prasāritau bāhū tatsyāt gṛdhrāvalīnakam /
NāṭŚ, 4, 167.1 recitau ca tathā hastau syātāṃ nāgāpasarpite /
NāṭŚ, 6, 26.2 daivikī mānuṣī caiva siddhiḥ syāddvividhaiva tu //
NāṭŚ, 6, 64.8 kimanyeṣāṃ nāsti /
NāṭŚ, 6, 64.10 astyanyeṣāmapi raudro rasaḥ /
NāṭŚ, 6, 71.1 etatsvabhāvajaṃ syātsattvasamutthaṃ tathaiva kartavyam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 1, 40.10 evam ayam athaśabdaḥ pṛṣṭaprativacanārtho 'sti /
PABh zu PāśupSūtra, 1, 1, 43.14 yasmāt sati vibhutve anadhikārakṛtatvād viyogasya /
PABh zu PāśupSūtra, 1, 9, 44.0 katham ā dehapātād yamānāṃ na nivṛttir asti //
PABh zu PāśupSūtra, 1, 9, 85.2 samudraṃ ratnapūrṇaṃ vā na tulyaṃ syādahiṃsayā //
PABh zu PāśupSūtra, 1, 9, 145.0 syāt paraṃ pīḍayati tatrāpyasyādharmo duḥkhādiphalaḥ pracīyate //
PABh zu PāśupSūtra, 1, 9, 190.0 tadyathā yatra bhavān jātastatra deśe brāhmaṇā eva na santīti yadi kaścidadhikṣepaṃ kuryāt tatra krodho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 191.0 tatraitat syād evamabhihite tīvraduḥkhaṃ mānasamabhivyajyate //
PABh zu PāśupSūtra, 1, 9, 272.3 apamānāt paraṃ nāsti sādhanaṃ manurabravīt //
PABh zu PāśupSūtra, 1, 15, 11.0 āha upaspṛśya yadi kaluṣaṃ na kṣīṇaṃ syāt tato nirghātanaṃ kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 16, 22.0 āha atha kṛte prāṇāyāme yadi kaluṣaṃ na kṣīṇaṃ syāt tato 'nena kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 18, 14.0 yadā tv ete dveṣādayo bhāvā bījakṣaye sati notpadyante tadā paraṃ bhāvaśaucaṃ pratyavagantavyam //
PABh zu PāśupSūtra, 1, 18, 21.0 athāpi kaluṣam utpannaṃ pradhvastaṃ syāt tathāpi tadarthaṃ na kartavyāni //
PABh zu PāśupSūtra, 1, 20, 26.0 yasmād āha yuktottare saty api padārthavailakṣaṇye raṅgapatākādivacchiṣyapralobhanārtham idam ārabhyate //
PABh zu PāśupSūtra, 1, 21, 30.0 asya jñānam asti neti //
PABh zu PāśupSūtra, 1, 22.1, 8.0 āha kim ayaṃ siddho jñānamātrasaṃtuṣṭaḥ paṅguvad uta kriyāśaktir apy asti neti //
PABh zu PāśupSūtra, 1, 25, 11.0 atha matiḥ niratiśaye mokṣe nāsti vaiṣamyaṃ tathāpy atidānādibhiḥ sādhyasādhananiṣṭhāto 'tha viśeṣaḥ ucyate //
PABh zu PāśupSūtra, 1, 26, 11.0 āha kiṃ parakṛteṣv api devamanuṣyatiryagyonirūpeṣv asya siddhasya prabhutvaṃ vibhutvaṃ cāsti neti //
PABh zu PāśupSūtra, 1, 27, 3.0 parakṛteṣv api devādirūpeṣu prabhutvaṃ vibhutvaṃ cāstīti //
PABh zu PāśupSūtra, 1, 34, 2.0 atra kṣayo nāma sati puruṣanityatve pūrvam asya brāhmaṇasya tais tair aiśvaryair apakarṣaḥ //
PABh zu PāśupSūtra, 1, 35, 5.0 idānīṃ tu kāmitvād vikaraṇadharmitvāc ca nāstītyataḥ ajara ityucyate //
PABh zu PāśupSūtra, 1, 36.1, 6.0 so 'sya kāmitvād vikaraṇadharmitvāc ca nāstītyataḥ //
PABh zu PāśupSūtra, 1, 39, 5.0 upāṃśu syācchataguṇaḥ sāhasro mānasaḥ smṛtaḥ //
PABh zu PāśupSūtra, 1, 40, 2.0 saṃś ca ādyaś ca //
PABh zu PāśupSūtra, 1, 40, 4.0 atra sad iti nityatve //
PABh zu PāśupSūtra, 1, 40, 7.0 nityaṃ dhruvam avināśi patyuḥ patitvaṃ nānyeṣām ity ato'bhidhīyate sad iti //
PABh zu PāśupSūtra, 1, 40, 8.0 āha kim ayam ādimattve sati nityo mokṣavat //
PABh zu PāśupSūtra, 1, 40, 13.0 āha kiṃ nityānāditve sati puruṣavaj jāyate //
PABh zu PāśupSūtra, 2, 2, 7.0 āha kiṃ nāmadvayamevātra kāraṇe vitanyate arthadvayameva vā āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 2, 3, 11.0 āha kiṃ nāmatrayam evātra kāraṇe cintyate arthatrayameva vā āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 2, 5, 36.0 sati vibhutve svavṛttyā kāryakāraṇayoḥ sarvagatatve'pi svavṛttyasaṃkaraḥ tasmād āsanasthaṃ kāryaṃ kāraṇaṃ ceti //
PABh zu PāśupSūtra, 2, 5, 46.0 sati nityatve tānyeva paśvādīni saṃyojayati //
PABh zu PāśupSūtra, 2, 6, 28.0 etadeva kāraṇe mahābhāgyam āhosvidanyadasti //
PABh zu PāśupSūtra, 2, 8, 9.0 āha samastānāṃ kāraṇaguṇānāṃ tu vacanaṃ kimasti neti //
PABh zu PāśupSūtra, 2, 11, 19.0 ata uttarasya vidhiprakaraṇasya satyapi padārthavailakṣaṇye sādhyasādhanabhāvād yajanena saha sambandhaṃ kariṣyāmaḥ //
PABh zu PāśupSūtra, 2, 14, 12.0 āha prāpnotīti astu pāṭhaḥ //
PABh zu PāśupSūtra, 2, 14, 19.0 dānādīnāṃ vā pūrvoktānāṃ viśeṣaṇaṃ kimasti neti //
PABh zu PāśupSūtra, 2, 17, 12.0 āha atidānād yathāvat tapaso guṇavacanaṃ kimasti neti //
PABh zu PāśupSūtra, 2, 27, 4.3 paśyaty acakṣuḥ sa śṛṇotyakarṇo na cāstyabuddhaṃ na ca buddhirasti /
PABh zu PāśupSūtra, 2, 27, 4.3 paśyaty acakṣuḥ sa śṛṇotyakarṇo na cāstyabuddhaṃ na ca buddhirasti /
PABh zu PāśupSūtra, 2, 27, 4.4 sa vetti sarvaṃ na ca tasyāsti vettā tamāhuragryaṃ puruṣaṃ mahāntam //
PABh zu PāśupSūtra, 3, 5.1, 12.0 āha avamatasya paribhūyamānasyācarataḥ kiṃ tāpaśāntireva uta śuddhir apyasti //
PABh zu PāśupSūtra, 3, 6, 9.0 āha kimavamānaḥ paribhavaśca kāyikaṃ mānasaṃ sādhanadvayamevāsya pāpakṣayaśuddhihetuḥ āhosvid vācikamapyasti neti //
PABh zu PāśupSūtra, 3, 7, 10.0 anyathā pāśamātraḥ syāditi //
PABh zu PāśupSūtra, 3, 8, 14.0 taducyate vṛddhirapyasti //
PABh zu PāśupSūtra, 3, 9, 10.0 āha atidānādyatitapovad avamānādisādhanaṃ guṇavacanaṃ kimasti neti //
PABh zu PāśupSūtra, 3, 12, 12.0 ucyate pṛthagabhidhāne satyapi hasitagītanṛtyavat saṃdehaḥ //
PABh zu PāśupSūtra, 3, 12, 13.0 pṛthagabhidhāne satyapi hasitagītayoḥ pṛthak pṛthak prayogaḥ //
PABh zu PāśupSūtra, 3, 13, 8.0 evamādisādhane sati vā vikalpe raudrībahurūpīvat //
PABh zu PāśupSūtra, 3, 13, 10.0 āha abhiprasthitasya dharmasādhanaṃ kimasti neti //
PABh zu PāśupSūtra, 3, 14, 11.0 āha strīṣvadhikārikarmasādhanaṃ kimasti neti //
PABh zu PāśupSūtra, 3, 15, 4.0 ayuktā cecchāvaloke hi sati keśasaṃyamanādīni kāmaliṅgāni prayoktavyāni //
PABh zu PāśupSūtra, 3, 15, 10.0 āha krāthanādikriyācatuṣkaṃ yasya nāsti tasya sāmānyatvāt //
PABh zu PāśupSūtra, 4, 2, 16.0 āha kiṃ vratamevaikaṃ vidyāliṅgaṃ gopyam āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 4, 3, 12.0 āha kiṃ vrataṃ vāṇī ca dvayamevātra gopyam āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 4, 5, 7.0 tasya prāg jñānotpatter acetanapuruṣastasya hy ajñānād asaṃbodhyaḥ syāt //
PABh zu PāśupSūtra, 4, 6, 3.0 evaṃ grahabahutve sati yo 'yaṃ vātapittaśleṣmaṇāṃ samūhaḥ sāṃnipātiko'yaṃ mahāgrahaḥ //
PABh zu PāśupSūtra, 4, 7.1, 36.0 asanmānaprakaraṇasya vā parisamāptiḥ kimasti neti //
PABh zu PāśupSūtra, 4, 9, 10.0 san iti praśaṃsāyāmastitve ca //
PABh zu PāśupSūtra, 4, 12, 11.0 athātmāpadeśo'tra kimasti neti //
PABh zu PāśupSūtra, 4, 17, 4.0 āha kimanyatra panthāno na santi iti //
PABh zu PāśupSūtra, 4, 19, 8.0 sati vidhiviṣayatve puruṣeśvarayor viṣayādhikārakṛtaṃ viyogaṃ dṛṣṭvā jñānaparidṛṣṭena vidhinādhyayanadhyānādhikṛto viśuddhabhāvaḥ samīpastha ityarthaḥ //
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
PABh zu PāśupSūtra, 5, 3, 2.0 nityatvaṃ nāma sati vibhutve puruṣeśvarayor manasā saha gatasyātmatābhāvasya vṛttyākārasya viṣayaṃ prati kramo 'kṣopo 'vasthānaṃ vṛkṣaśakunivat //
PABh zu PāśupSūtra, 5, 9.1, 9.0 yathā sati vibhutve jñatvaṃ sādharmyaṃ puruṣeśvarayoḥ sarvajñatvato viśeṣaḥ //
PABh zu PāśupSūtra, 5, 18, 3.0 tayostu sati dharmabahutve samāno dharmo gṛhyate ādhyātmikādidvaṃdvasahiṣṇutvam //
PABh zu PāśupSūtra, 5, 21, 23.0 ātmayantraṇamityatra sati trike yujyate //
PABh zu PāśupSūtra, 5, 25, 5.3 ātmā vai putranāmāsi sa jīva śaradaḥ śatam //
PABh zu PāśupSūtra, 5, 25, 10.0 tathā loke'pi santi vaktāro hṛdayaṃ te jñāsyati //
PABh zu PāśupSūtra, 5, 26, 12.0 yadetad dṛkkriyālakṣaṇamasti anāgantukam akṛtakamaiśvaryaṃ tadguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ tadakṛtakaṃ puruṣacaitanyavat tan nānyasyetyato 'bhyadhikaḥ utkṛṣṭo'tiriktaśceti mahān //
PABh zu PāśupSūtra, 5, 34, 24.0 syāt paraṃ pīḍayati tatrāpyasyādharmo duḥkhādiphalaḥ saṃcīyate //
PABh zu PāśupSūtra, 5, 34, 36.0 astveṣa viṣayāṇāmarjane doṣaḥ //
PABh zu PāśupSūtra, 5, 34, 52.0 astveṣa viṣayāṇām arjanarakṣaṇādau doṣau bhavatasteṣām //
PABh zu PāśupSūtra, 5, 34, 61.1 nāsti jñānasamaṃ cakṣurnāsti krodhasamo ripuḥ /
PABh zu PāśupSūtra, 5, 34, 61.1 nāsti jñānasamaṃ cakṣurnāsti krodhasamo ripuḥ /
PABh zu PāśupSūtra, 5, 34, 61.2 nāsti lobhasamaṃ duḥkhaṃ nāsti tyāgāt paraṃ sukham //
PABh zu PāśupSūtra, 5, 34, 61.2 nāsti lobhasamaṃ duḥkhaṃ nāsti tyāgāt paraṃ sukham //
PABh zu PāśupSūtra, 5, 34, 65.0 santvete viṣayadoṣāḥ //
PABh zu PāśupSūtra, 5, 34, 69.0 yadi saṅgadoṣo na syāt //
PABh zu PāśupSūtra, 5, 34, 80.0 santvete viṣayāṇāmarjanādayo doṣāḥ //
PABh zu PāśupSūtra, 5, 34, 87.0 yadi hiṃsādoṣo na syāt //
PABh zu PāśupSūtra, 5, 38, 3.0 tathā sūkṣmasthūlasabāhyābhyantarasalakṣaṇavilakṣaṇāsu kriyāsu vinivṛttāsu rudre sthitacitto niṣkriyaḥ san ityabhidhīyate //
PABh zu PāśupSūtra, 5, 38, 26.0 asya tu jñānamasti //
PABh zu PāśupSūtra, 5, 44, 1.0 atra yeṣāṃ sādhikāratvād anatiprasannas teṣāmaśivatvaṃ dṛṣṭvā duḥkhāntaṃ gateṣu ca śivatvaṃ dṛṣṭvā āha śivo me astu iti //
PABh zu PāśupSūtra, 5, 44, 3.0 astviti kāṅkṣāyām //
PABh zu PāśupSūtra, 5, 46, 9.0 ādau yad bhavati samāsoktaṃ madhye tasya vistarataś ca vibhāgataś copanayanigamanena satāmapyeṣa niścayaḥ //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 5.0 yasmin sati yadbhavati tattasyādhipateyamiti ta ete catvāraḥ pratyayāḥ //
Prasannapadā zu MMadhKār, 1, 2.2, 8.0 ata evāvadhārayati pratyayo nāsti pañcama iti //
Prasannapadā zu MMadhKār, 1, 2.2, 9.0 tasmādebhyaḥ parabhūtebhyo bhāvānāmutpattirasti parata utpattiriti //
Prasannapadā zu MMadhKār, 1, 3.2, 1.0 yadi hi hetvādiṣu parabhūteṣu pratyayeṣu samasteṣu vyasteṣu vyastasamasteṣu hetupratyayasāmagryā anyatra vā kvacid bhāvānāṃ kāryāṇāmutpādātpūrvaṃ sattvaṃ syāt syāttebhya utpādaḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 1.0 yadi hi hetvādiṣu parabhūteṣu pratyayeṣu samasteṣu vyasteṣu vyastasamasteṣu hetupratyayasāmagryā anyatra vā kvacid bhāvānāṃ kāryāṇāmutpādātpūrvaṃ sattvaṃ syāt syāttebhya utpādaḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 2.0 na caivaṃ yadutpādātpūrvaṃ saṃbhavaḥ syāt //
Prasannapadā zu MMadhKār, 1, 3.2, 3.0 yadi syād gṛhyeta cotpādavaiyarthyaṃ ca syāt //
Prasannapadā zu MMadhKār, 1, 3.2, 3.0 yadi syād gṛhyeta cotpādavaiyarthyaṃ ca syāt //
Prasannapadā zu MMadhKār, 1, 3.2, 4.0 tasmānna cāsti bhāvānāṃ pratyayādiṣu svabhāvaḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 5.0 avidyamāne ca svabhāve nāsti parabhāvaḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 10.0 athavā bhāvānāṃ kāryāṇām aṅkurādīnāṃ bījādiṣu pratyayeṣu satsvavikṛtarūpeṣu nāsti svabhāvo nirhetukatvaprasaṅgāt //
Prasannapadā zu MMadhKār, 1, 3.2, 10.0 athavā bhāvānāṃ kāryāṇām aṅkurādīnāṃ bījādiṣu pratyayeṣu satsvavikṛtarūpeṣu nāsti svabhāvo nirhetukatvaprasaṅgāt //
Prasannapadā zu MMadhKār, 1, 3.2, 14.0 tasmādavidyamāne svabhāve kāryāṇāṃ parabhāvaḥ paratvaṃ bījādīnāṃ nāstīti paravyapadeśābhāvādeva na parata utpāda iti //
Prasannapadā zu MMadhKār, 18, 9.2, 1.0 tatra nāsmin parapratyayo'stītyaparapratyayaṃ paropadeśāgamyaṃ svayam evādhigantavyam ityarthaḥ //
Prasannapadā zu MMadhKār, 18, 9.2, 4.0 yadā tu timiropaghātyaviparītaśūnyatādarśanāñjanāñjitabuddhinayanāḥ santaḥ samutpannatattvajñānā bhavanti tadā tat tattvam anadhigamanayogena svayamadhigacchantīti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 3.0 vijñeyā viśeṣeṇa jñātavyāḥ punaḥ punar abhyāsena dṛḍhīkartavyā yena sarvadā śāstrārthe cittasthe kṛte sati granthavismaraṇe 'pi brahmodyadoṣo na bhavet //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 4.0 anuṣṭhānāśaktasyānyathā hi surāpānasamaṃ pātakaṃ syād iti //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 26.0 tatreha darśane yaḥ sādhakaḥ sann apavargaṃ gantum icchati //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 28.0 yas tv ācāryaḥ sann apavargam gantum icchati tena kiṃ kartavyam iti āha //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 2.0 yas tv āgamārthajñānamātreṇa tuṣṭaḥ san śraddhādivirahitaḥ śraddhādimātrayukto vā lābhādijñānavikalaḥ sa khalv ācāryābhāsa eva nāpavargaganteti //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 15.3 sa bhavati mataḥ kila satām ācāryo jñānahetuś ca //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 24.0 tataś ca niṣpādyā dīkṣāpy atraiva viśiṣṭāsti nānyatrety uktaṃ bhavati //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 17.1 sā khalv ekāpi satī samastavyastaviṣayabhedāt pañcadhoktā darśanaśravaṇetyādinā brahmāder ivopacaritasarvajñatvapratiṣedhārtham //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 24.1 tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 32.1 tatrābodhasvabhāvā dharmādilakṣaṇā vidyāntarbhāvakaraṇād avidyātmakasya vidyāntarbhāve kalāder apy antarbhāvaḥ syād iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 35.1 tatra vivekavṛttiḥ prāyeṇopadeśavyaṅgyā na ca tatra samākhyāntaram asti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 38.1 cetanānāśritatve sati niścetanā kalā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 81.2 tasmāt kiṃcit paraṃ nāsti prāṇāyāmād iti śrutiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 94.1 bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 104.3 nāsti dharmād ṛte yoga iti yogavido viduḥ iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 154.0 yasmin sati padārthāḥ sādhakasyādhyakṣopalabdhiyogyā bhavanti sa prakāśaḥ dvividhaḥ parāparabhedāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 178.0 nirupacaritā muktātmānaḥ paramaiśvaryopetāḥ puruṣatve sati samastaduḥkhabījarahitatvān maheśvaravat //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 16.0 prāgapi rudrāyattatvāt sādhakasya rudro'styeva deśastathāpi prāganyavyapadeśo 'pyasti sāmprataṃ punaḥ śarīrādirahitasya sarvadeśavikalatvād avadhāraṇaṃ karoti rudra eveti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 16.0 prāgapi rudrāyattatvāt sādhakasya rudro'styeva deśastathāpi prāganyavyapadeśo 'pyasti sāmprataṃ punaḥ śarīrādirahitasya sarvadeśavikalatvād avadhāraṇaṃ karoti rudra eveti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 21.0 kiṃ tarhi deśabhedavadupāyabhedo 'pyasti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 20.0 svavidhyabhiniviṣṭasyaiva trividhaduḥkhopanipāte sati anupāyataḥ pratīkāramakurvataḥ sahiṣṇutvaṃ tāpaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 56.0 suptasyāpi prāṇātyaye cātigatiḥ syādanyathā vidhibhraṣṭasya saṃsārāpattir eveti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 62.0 evaṃ tarhi hiṃsāsteyādikaraṇaduṣṭaśabdoccāraṇaprasaṅgo'pi syād apamānādiniṣpādakatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 77.0 saṃhṛtamūrchādyavasthasyāpi cittaṃ vṛttālābhānnirālambanam astīti tannivṛttyartham amūḍhasyetyuktam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 81.0 anyathā hi yuddhakāla eva aśvadamananyāyaḥ syāditi //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 88.1 taṃ dṛṣṭvā paramaiśvaryaṃ labdhvā syānnirbhayaḥ sadā /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 89.1 sadbhaktyutsāhavairāgyair nityaṃ dhyāyati śaṃkaram /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 99.0 yastvevaṃ na śraddadhātyaparīkṣitebhyo vā dadāti tasya brahmahatyādibhyo 'pi garīyaḥ pātakaṃ syād ityataḥ śiṣyaparīkṣāyāṃ śraddhāyāṃ ca yatnaḥ kartavya iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 11.0 saty apy ajñānakaluṣasaṅgacyutihetor adharmatve pāpākhya evātrādharmo 'bhipreta iti caḥ sūcayati //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 39.0 heyatvena kṣapaṇīyatvenādhikāro yogyatāsti yeṣāṃ te heyādhikāriṇasta eva heyādhikārikāḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 47.1 namaḥ sadgurave tasmai sarvavidyāntagāmine /
GaṇaKārṬīkā zu GaṇaKār, 8.2, 47.2 sacchlokair aṣṭabhir yena pañcārthābdhiḥ pradarśitaḥ //
Saṃvitsiddhi
SaṃSi, 1, 4.1 tadviruddham atho vā syāt triṣv apy anyan na bādhate /
SaṃSi, 1, 9.1 dvitīyaṃ yasya naivāsti tad brahmeti vivakṣite /
SaṃSi, 1, 10.2 svaniṣṭhatvān nañarthasya na syād brahmapadānvayaḥ //
SaṃSi, 1, 13.2 kiṃca tatra bahuvrīhau samāse saṃśrite sati //
SaṃSi, 1, 14.2 saty arthāntarasambandhe ṣaṣṭhī yasyeti yujyate //
SaṃSi, 1, 17.2 dvitīyagaṇanāyogyo nāsīd asti bhaviṣyati //
SaṃSi, 1, 17.2 dvitīyagaṇanāyogyo nāsīd asti bhaviṣyati //
SaṃSi, 1, 25.2 saṅkhyā pṛthaksatī tatra saṃkhyeyānyapadārthavat //
SaṃSi, 1, 29.2 vikārajātaṃ kūṭasthaṃ mūlakāraṇam eva sat //
SaṃSi, 1, 34.2 vyavahārās tu lupyeraṃstathā syād brahmadhīr api //
SaṃSi, 1, 37.1 nanu sattve prapañcasya nāstīti pratyayaḥ katham /
SaṃSi, 1, 37.2 asattve vā kathaṃ tasminn astīti pratyayo bhavet //
SaṃSi, 1, 38.1 sadasattvaṃ tathaikasya viruddhatvād asambhavi /
SaṃSi, 1, 38.2 sadasatpratyayaprāptaviruddhadvandvasaṅgame //
SaṃSi, 1, 39.2 sadasattvaṃ prapañcasya jainās tu pratipedire //
SaṃSi, 1, 40.1 sattvaprāptiṃ puraskṛtya nāstīti pratyayodayāt /
SaṃSi, 1, 41.1 sadasatpratyayaprāptaviruddhadvandvasaṅkaṭe /
SaṃSi, 1, 41.3 sadasadbhyām anirvācyaṃ prapañcaṃ kecid ūcire //
SaṃSi, 1, 44.2 syād eva yugapatsattvam asattvaṃ ca ghaṭādiṣu //
SaṃSi, 1, 45.1 idānīm idam atrāsti nāstītyevaṃvidhā yataḥ /
SaṃSi, 1, 45.1 idānīm idam atrāsti nāstītyevaṃvidhā yataḥ /
SaṃSi, 1, 45.2 deśakāladaśābhedād asti nāstīti no dhiyaḥ //
SaṃSi, 1, 45.2 deśakāladaśābhedād asti nāstīti no dhiyaḥ //
SaṃSi, 1, 46.1 ato deśādibhedena sadasattvaṃ ghaṭādiṣu /
SaṃSi, 1, 47.1 nanu deśādisambandhaḥ sata evopapadyate /
SaṃSi, 1, 48.1 sambandho dvyāśrayas tasmāt sataḥ sattvaṃ sadā bhavet /
SaṃSi, 1, 49.1 ādyantavān prapañco 'taḥ satkakṣyāntarniveśyate /
SaṃSi, 1, 49.3 ādāv ante ca yan nāsti nāsti madhye 'pi tat tathā /
SaṃSi, 1, 49.3 ādāv ante ca yan nāsti nāsti madhye 'pi tat tathā /
SaṃSi, 1, 49.4 ato niścitasadbhāvaḥ sadā sann abhyupeyatām /
SaṃSi, 1, 50.2 asattve na viśeṣo 'sti prāgatyantāsator iha //
SaṃSi, 1, 54.3 viruddhaguṇasaṅkrānter bhedaḥ syāt tvaṃtadarthayoḥ //
SaṃSi, 1, 64.2 atas tat tvam asītyāder arthe ity apy asundaram //
SaṃSi, 1, 66.2 abhedābhedino 'satye bandhe sati nirarthakaḥ //
SaṃSi, 1, 69.1 bhinnābhinnatvasambandhasadasattvavikalpanam /
SaṃSi, 1, 76.2 nāstīti śakyate vaktum uktau pratyakṣabadhanāt /
SaṃSi, 1, 77.1 nanu saṃvidabhinnaikā na tasyām asti bhedadhīḥ /
SaṃSi, 1, 83.2 prāgabhāvādisiddhiḥ syāt svatas tāvan na yujyate //
SaṃSi, 1, 84.1 svasmin sati viruddhatvād abhāvasyānavasthiteḥ /
SaṃSi, 1, 89.2 na hi bhedaḥ svato nāsti nāpratyakṣaś ca saṃmataḥ //
SaṃSi, 1, 101.2 hantaivaṃ saty avidyaiva vidyā syāt paramārthataḥ //
SaṃSi, 1, 101.2 hantaivaṃ saty avidyaiva vidyā syāt paramārthataḥ //
SaṃSi, 1, 108.1 na tu jīvād avidyā syāt na ca jīvas tayā vinā /
SaṃSi, 1, 114.2 kathaṃ vaikarasaṃ brahma sad iti pratipadyate //
SaṃSi, 1, 121.1 ato na vastu nāvastu na sadvācyaṃ na cāpyasat /
SaṃSi, 1, 124.1 syān mataṃ naiva te santi vāmadevaśukādayaḥ /
SaṃSi, 1, 124.1 syān mataṃ naiva te santi vāmadevaśukādayaḥ /
SaṃSi, 1, 129.2 mukham astīti yat kiṃcit pralapann iva lakṣyase //
SaṃSi, 1, 132.2 santi ca svapnadṛṣṭāni dṛṣṭāntavacanāni te //
SaṃSi, 1, 135.1 avidyāpratibaddhatvād atha sā nityasaty api /
SaṃSi, 1, 139.1 saṃvit kiṃ saiva kiṃ vāhaṃ brahmāstītīti kīdṛśī /
SaṃSi, 1, 140.1 atha brahmāham asmīti saṃvittir vyaktir iṣyate /
SaṃSi, 1, 141.1 kiñca sā tat tvam asy ādivākyajanyā bhavan mate /
SaṃSi, 1, 142.1 api ca vyavahārajñāḥ sati puṣkalakāreṇa /
SaṃSi, 1, 144.1 na muktir nityasiddhatvāt na brahmāsmīti dhīr api /
SaṃSi, 1, 144.2 na hi brahmāham asmīti saṃvitpuṣkalakāraṇam /
SaṃSi, 1, 144.3 saṃsāriṇas tadāstīti kathaṃ sā pratibadhyate //
SaṃSi, 1, 166.2 tena na kvāpi vākyārtho vibhāgo 'sti nidarśanam //
SaṃSi, 1, 167.2 jñānānandādiśabdānāṃ na sataḥ sadvitīyatā //
SaṃSi, 1, 168.1 apohāḥ kiṃ na santy eva santo vā nobhaye 'pi vā /
SaṃSi, 1, 168.1 apohāḥ kiṃ na santy eva santo vā nobhaye 'pi vā /
SaṃSi, 1, 168.2 sattve sat sadvitīyaṃ syājjaḍādyātmakatetare //
SaṃSi, 1, 168.2 sattve sat sadvitīyaṃ syājjaḍādyātmakatetare //
SaṃSi, 1, 169.1 sadasadvyatirekoktiḥ pūrvam eva parākṛtā /
SaṃSi, 1, 172.1 bhūtabhautikabhedānāṃ sadasadvyatirekitā /
SaṃSi, 1, 176.1 satyaṃ pratītir asaty asyā mūlaṃ nāstīti cen na tat /
SaṃSi, 1, 176.2 sā ced asti tasyā mūlaṃ kalpyatāṃ kāryabhūtayā //
SaṃSi, 1, 179.2 bhedavyāhārahetuḥ syāt pratiyogivyapekṣayā //
SaṃSi, 1, 183.1 nāsat pratīteḥ bādhācca na sadityapi yanna tat /
SaṃSi, 1, 183.2 pratīter eva sat kiṃ na bādhān nāsat kuto jagat /
SaṃSi, 1, 187.1 tathā hīha ghaṭo 'stīti yeyaṃ dhīr upajāyate /
SaṃSi, 1, 188.1 nanv astīti yad uktaṃ kiṃ tanmātraṃ ghaṭa ity api /
SaṃSi, 1, 188.2 arthāntaraṃ vā tanmātre sadadvaitaṃ prasajyate /
SaṃSi, 1, 188.3 arthāntaratve siddhaṃ tat sadasadbhyāṃ vilakṣaṇam //
SaṃSi, 1, 189.1 yady evam asti brahmeti brahmaupaniṣadaṃ matam /
SaṃSi, 1, 189.2 ghaṭavat sadasattvābhyām anirvācyaṃ tavāpatet //
SaṃSi, 1, 191.1 sadasadvyatirekoktiḥ prapañcasya ca hīyate /
SaṃSi, 1, 192.1 tasmād astīti saṃvittir jāyamānā ghaṭādiṣu /
SaṃSi, 1, 194.2 na vedyaṃ vittidharmaḥ syād iti yatprāgudīritam //
SaṃSi, 1, 195.1 tenāpi sādhitaṃ kiṃcit saṃvido 'sti na vā tvayā /
SaṃSi, 1, 195.2 asti cet pakṣapātaḥ syān na cet te viphalaḥ śramaḥ //
SaṃSi, 1, 195.2 asti cet pakṣapātaḥ syān na cet te viphalaḥ śramaḥ //
SaṃSi, 1, 197.2 na ced asti sasāmānyaṃ sarvaṃ saṃvedanāspadam //
SaṃSi, 1, 206.2 ahopalambhaniyamo yenaivaṃ sati hīyate //
Suśrutasaṃhitā
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Su, Sū., 1, 11.1 sa uvācaivam astv iti //
Su, Sū., 1, 13.1 sa hovācaivam astv iti //
Su, Sū., 1, 17.3 tāv ūcatur evam astv iti /
Su, Sū., 1, 21.3 śalyāṅgamaṅgair aparair upetaṃ prāpto 'smi gāṃ bhūya ihopadeṣṭum //
Su, Sū., 2, 7.1 ahaṃ vā tvayi samyagvartamāne yadyanyathādarśī syām enobhāg bhaveyam aphalavidyaś ca //
Su, Sū., 8, 4.1 tatra maṇḍalāgrakarapattre syātāṃ chedane lekhane ca vṛddhipattranakhaśastramudrikotpalapattrakārdhadhārāṇi chedane bhedane ca sūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe kuṭhārikāvrīhimukhārāvetasapattrakāṇi vyadhane sūcī ca baḍiśaṃ dantaśaṅkuścāharaṇe eṣaṇyeṣaṇe ānulomye ca sūcyaḥ sīvane ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṃ vyākhyātaḥ //
Su, Sū., 8, 18.1 ye syurmukhagatā rogā netravartmagatāśca ye /
Su, Sū., 11, 5.1 nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pācano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṃstvasya cātisevitaḥ //
Su, Sū., 11, 26.3 atidagdhe dāhapākarāgasrāvāṅgamardaklamapipāsāmūrchāḥ syurmaraṇaṃ vā //
Su, Sū., 12, 34.1 vamataḥ koṣṭhaśuddhiḥ syād dhūmagandhaś ca naśyati /
Su, Sū., 12, 39.1 tathātitejasā dagdhe siddhirnāsti kathaṃcana /
Su, Sū., 13, 19.1 atha jalauko'vasekasādhyavyādhitam upaveśya saṃveśya vā virūkṣya cāsya tamavakāśaṃ mṛdgomayacūrṇair yadyarujaḥ syāt /
Su, Sū., 13, 22.2 samyagvāntā salilasarakanyastā bhoktukāmā satī caret /
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 15, 40.3 tāvadyāvadarogaḥ syādetatsāmyasya lakṣaṇam //
Su, Sū., 16, 23.2 bāhyacchedaṃ na kurvīta vyāpadaḥ syustato dhruvāḥ //
Su, Sū., 16, 26.2 yo yathā suviśiṣṭaḥ syāttaṃ tathā viniyojayet //
Su, Sū., 18, 15.3 śuṣkabhāvātsa nirvīryo yukto 'pi syādapārthakaḥ //
Su, Sū., 18, 44.1 ye ca syurmāṃsasaṃsthā vai tvaggatāś ca tathā vraṇāḥ /
Su, Sū., 19, 4.2 nivāte na ca rogāḥ syuḥ śārīrāgantumānasāḥ //
Su, Sū., 19, 6.1 sukhaceṣṭāpracāraḥ syāt svāstīrṇe śayane vraṇī /
Su, Sū., 19, 9.1 na ca divānidrāvaśagaḥ syāt //
Su, Sū., 20, 3.1 yadvāyoḥ pathyaṃ tat pittasyāpathyamityanena hetunā na kiṃciddravyamekāntena hitamahitaṃ vāstīti kecidācāryā bruvate /
Su, Sū., 21, 4.2 narte dehaḥ kaphādasti na pittānna ca mārutāt /
Su, Sū., 21, 15.2 madhurastvavidagdhaḥ syādvidagdho lavaṇaḥ smṛtaḥ //
Su, Sū., 21, 17.2 śoṇitaṃ guru visraṃ syādvidāhaścāsya pittavat //
Su, Sū., 21, 39.1 saṃsarge yo garīyān syādupakramyaḥ sa vai bhavet /
Su, Sū., 23, 17.1 ato yo viparītaḥ syāt sukhasādhyaḥ sa ucyate /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 25, 38.2 kṣateṣu sandhiṣvacalācaleṣu syāt sandhikarmoparatiś ca liṅgam //
Su, Sū., 25, 39.1 ghorā rujo yasya niśādineṣu sarvāsvavasthāsu na śāntirasti /
Su, Sū., 25, 40.2 sparśaṃ na jānāti vipāṇḍuvarṇo yo māṃsamarmaṇyabhitāḍitaḥ syāt //
Su, Sū., 25, 45.1 dharmārthau kīrtimityarthaṃ satāṃ grahaṇamuttamam /
Su, Sū., 28, 10.2 jñeyāḥ prakṛtigandhāḥ syurato 'nyadgandhavaikṛtam //
Su, Sū., 29, 5.2 ta eva viparītāḥ syurdūtāḥ karmavipattaye //
Su, Sū., 29, 6.2 gardabhoṣṭrarathaprāptāḥ prāptā vā syuḥ paramparāḥ //
Su, Sū., 29, 50.1 vaidyāsanāvasādo vā rogī vā syādadhomukhaḥ /
Su, Sū., 29, 70.2 hāridraṃ bhojanaṃ vāpi yasya syāt pāṇḍurogiṇaḥ //
Su, Sū., 31, 6.1 āraktā daśanā yasya śyāvā vā syuḥ patanti vā /
Su, Sū., 31, 9.2 syātāṃ vā prasrute yasya sa gatāyurnaro dhruvam //
Su, Sū., 31, 24.1 atimātraṃ laghūni syurgātrāṇi gurukāṇi vā /
Su, Sū., 31, 26.2 yeṣāṃ vāpi ratirnāsti yātāraste yamālayam //
Su, Sū., 31, 27.1 jvarātisāraśophāḥ syuryasyānyonyāvasādinaḥ /
Su, Sū., 35, 3.1 āturam upakramamāṇena bhiṣajāyurādāveva parīkṣitavyaṃ satyāyuṣi vyādhyṛtvagnivayodehabalasattvasātmyaprakṛtibheṣajadeśān parīkṣeta //
Su, Sū., 35, 7.2 adhastādakṣayor yasya lekhāḥ syurvyaktamāyatāḥ //
Su, Sū., 35, 9.1 yasya syustasya paramamāyurbhavati saptatiḥ /
Su, Sū., 35, 10.2 tathorasyavalīḍhāni na ca syātpṛṣṭhamāyatam //
Su, Sū., 35, 19.2 nāsti rogo vinā doṣair yasmāttasmād vicakṣaṇaḥ /
Su, Sū., 35, 44.1 na tathā balavantaḥ syurjalajā vā sthalāhṛtāḥ /
Su, Sū., 35, 45.1 ucite vartamānasya nāsti deśakṛtaṃ bhayam /
Su, Sū., 35, 45.2 āhārasvapnaceṣṭādau taddeśasya guṇe sati //
Su, Sū., 35, 47.2 ato 'nyathā tvasādhyaḥ syāt kṛcchro vyāmiśralakṣaṇaḥ //
Su, Sū., 36, 11.2 vyavasthito na kālo 'sti tatra sarvo vidhīyate //
Su, Sū., 37, 24.2 kākolyādiś ca kalkaḥ syāt praśasto vraṇaropaṇe //
Su, Sū., 37, 25.2 kākolyādiś ca yojyaḥ syādbhiṣajā ropaṇe ghṛte //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 40, 15.1 pāko nāsti vinā vīryādvīryaṃ nāsti vinā rasāt /
Su, Sū., 40, 15.1 pāko nāsti vinā vīryādvīryaṃ nāsti vinā rasāt /
Su, Sū., 40, 15.2 raso nāsti vinā dravyāddravyaṃ śreṣṭhatamaṃ smṛtam //
Su, Sū., 40, 16.2 anyonyāpekṣikaṃ janma yathā syāddehadehinoḥ //
Su, Sū., 41, 5.1 anena nidarśanena nānauṣadhībhūtaṃ jagati kiṃciddravyamastīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti /
Su, Sū., 42, 3.2 parasparasaṃsargāt parasparānugrahāt parasparānupraveśācca sarveṣu sarveṣāṃ sāṃnidhyamasti utkarṣāpakarṣāttu grahaṇam /
Su, Sū., 43, 3.8 sudhevottamanāgānāṃ bhaiṣajyamidamastu te /
Su, Sū., 44, 9.1 samāstrivṛnnāgarakābhayāḥ syurbhāgārdhakaṃ pūgaphalaṃ supakvam /
Su, Sū., 44, 14.2 vairecane 'nyair api vaidalaiḥ syādevaṃ vidadhyādvamanauṣadhaiś ca //
Su, Sū., 44, 52.1 guḍasyāṣṭapale pathyā viṃśatiḥ syuḥ palaṃ palam /
Su, Sū., 45, 11.4 ta ete āntarikṣe na santi //
Su, Sū., 45, 66.2 kaphapittakṛdamlaṃ syādatyamlaṃ raktadūṣaṇam //
Su, Sū., 45, 103.1 cakṣuṣyamagryaṃ strīṇāṃ tu sarpiḥ syādamṛtopamam /
Su, Sū., 45, 109.2 rakṣoghnaṃ kumbhasarpiḥ syāt paratastu mahāghṛtam //
Su, Sū., 46, 24.2 yathottaram pradhānāḥ syū rūkṣāḥ kaphaharāḥ smṛtāḥ //
Su, Sū., 46, 49.1 uṣṇātasī svādurasānilaghnī pittolbaṇā syāt kaṭukā vipāke /
Su, Sū., 46, 136.2 pratudā viṣkirāścaiva laghavaḥ syuryathottaram /
Su, Sū., 46, 345.2 vilepī bahusikthā syādyavāgūrviraladravā //
Su, Sū., 46, 350.2 svinnaṃ niṣpīḍitaṃ śākaṃ hitaṃ syāt snehasaṃskṛtam //
Su, Sū., 46, 368.1 sa tu dāḍimamṛdvīkāyuktaḥ syād rāgaṣāḍavaḥ /
Su, Sū., 46, 369.2 kaphapittāvirodhī syādvātavyādhau ca śasyate //
Su, Sū., 46, 382.1 siṇḍākī ca gurūṇi syuḥ kaphapittakarāṇi ca /
Su, Sū., 46, 389.2 sāmlaṃ satīkṣṇaṃ sahimaṃ pānakaṃ syānniratyayam //
Su, Sū., 46, 507.2 yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā //
Su, Sū., 46, 515.2 uṣṇastadviparītaḥ syātpācanaśca viśeṣataḥ //
Su, Sū., 46, 516.2 rūkṣastadviparītaḥ syādviśeṣātstambhanaḥ kharaḥ //
Su, Sū., 46, 519.1 laghustadviparītaḥ syāllekhano ropaṇastathā /
Su, Sū., 46, 520.2 dravaḥ prakledanaḥ sāndraḥ sthūlaḥ syādbandhakārakaḥ //
Su, Sū., 46, 529.1 kaphaḥ pittaṃ malaḥ kheṣu svedaḥ syānnakharoma ca /
Su, Nid., 1, 32.2 dāhasaṃtāpamūrcchāḥ syurvāyau pittasamanvite //
Su, Nid., 1, 34.1 śeṣāḥ pittavikārāḥ syurmārute śoṇitānvite /
Su, Nid., 1, 37.2 apāne pittasaṃyukte dāhauṣṇye syādasṛgdaraḥ //
Su, Nid., 1, 50.1 śoṇitaṃ tadasādhyaṃ syādyāpyaṃ saṃvatsarotthitam /
Su, Nid., 1, 66.1 svasthaḥ syāddhṛdaye mukte hyāvṛte tu pramuhyati /
Su, Nid., 2, 25.1 sarvāḥ syurvalayo yeṣāṃ durnāmabhir upadrutāḥ /
Su, Nid., 3, 26.1 kālāntareṇa paṅkaḥ syādaśmarīsaṃbhavastathā /
Su, Nid., 4, 11.1 pāyoḥ syād dvyaṅgule deśe gūḍhamūlā sarugjvarā /
Su, Nid., 5, 9.2 sthūlāni sandhiṣvatidāruṇāni sthūlāruṣi syuḥ kaṭhinānyarūṃṣi /
Su, Nid., 5, 10.2 syuryena kaṇḍūvyathanauṣacoṣāstaleṣu taccarmadalaṃ vadanti //
Su, Nid., 8, 9.2 patatyakāle 'pi yathā tathā syādgarbhavicyutiḥ //
Su, Nid., 9, 30.1 na nibandho 'sti gulmānāṃ vidradhiḥ sanibandhanaḥ /
Su, Nid., 10, 5.2 doṣapravṛddhihatamāṃsasiro yadā syāt srotojakardamanibho na tadā sa sidhyet //
Su, Nid., 10, 15.2 tāvantaḥ stanarogāḥ syuḥ strīṇāṃ tair eva hetubhiḥ //
Su, Nid., 11, 9.1 granthiḥ sirājaḥ sa tu kṛcchrasādhyo bhavedyadi syāt sarujaścalaśca /
Su, Nid., 11, 16.2 sravatyajasraṃ rudhiraṃ praduṣṭamasādhyametadrudhirātmakaṃ syāt //
Su, Nid., 12, 13.3 gurutvaṃ ca mahattvaṃ ca yasmānnāsti vinā kaphāt //
Su, Nid., 14, 18.2 vidradhiśca na sidhyanti ye ca syustilakālakāḥ //
Su, Nid., 16, 23.1 yasminnupakuśaḥ sa syāt pittaraktakṛto gadaḥ /
Su, Nid., 16, 43.1 kūrmotsanno 'vedano 'śīghrajanmārakto jñeyaḥ kacchapaḥ śleṣmaṇā syāt /
Su, Nid., 16, 44.2 nīruk sthāyī kolamātraḥ kaphāt syānmedoyuktāt puppuṭastāludeśe //
Su, Nid., 16, 48.1 jihvāṃ samantādbhṛśavedanā ye māṃsāṅkurāḥ kaṇṭhanirodhinaḥ syuḥ /
Su, Nid., 16, 49.1 kṣiprodgamā kṣipravidāhapākā tīvrajvarā pittanimittajā syāt /
Su, Nid., 16, 50.1 gambhīrapākāprativāravīryā tridoṣaliṅgā trayasaṃbhavā syāt /
Su, Nid., 16, 58.1 granthirgale tvāmalakāsthimātraḥ sthiro 'lparuk syāt kapharaktamūrtiḥ /
Su, Nid., 16, 59.1 sarvaṃ galaṃ vyāpya samutthito yaḥ śopho rujo yatra ca santi sarvāḥ /
Su, Śār., 1, 8.2 satyapyacaitanye pradhānasya puruṣakaivalyārthaṃ pravṛttim upadiśanti kṣīrādīṃś cātra hetūnudāharanti //
Su, Śār., 1, 13.2 bhūtebhyo hi paraṃ yasmānnāsti cintā cikitsite //
Su, Śār., 2, 33.1 dhruvaṃ caturṇāṃ sāṃnidhyādgarbhaḥ syādvidhipūrvakaḥ /
Su, Śār., 2, 34.2 bhavantyṛṇasya moktāraḥ satputrāḥ putriṇe hitāḥ //
Su, Śār., 3, 3.1 saumyaṃ śukram ārtavam āgneyam itareṣām apyatra bhūtānāṃ sāṃnidhyam astyaṇunā viśeṣeṇa parasparopakārāt parasparānupraveśāc ca //
Su, Śār., 3, 6.1 ṛtustu dvādaśarātraṃ bhavati dṛṣṭārtavo 'dṛṣṭārtavāpyastītyeke bhāṣante //
Su, Śār., 3, 32.2 evaṃ garbhasya tāruṇye sarveṣvaṅgapratyaṅgeṣu satsv api saukṣmyādanupalabdhiḥ tānyeva kālaprakarṣāt pravyaktāni bhavanti //
Su, Śār., 4, 32.2 puṇḍarīkeṇa sadṛśaṃ hṛdayaṃ syādadhomukham /
Su, Śār., 4, 69.2 suptaḥ san kanakapalāśakarṇikārān saṃpaśyed api ca hutāśavidyudulkāḥ //
Su, Śār., 4, 73.2 suptaḥ san sakamalahaṃsacakravākān saṃpaśyed api ca jalāśayān manojñān //
Su, Śār., 5, 51.1 śarīre caiva śāstre ca dṛṣṭārthaḥ syādviśāradaḥ /
Su, Śār., 6, 42.1 marmābhighātastu ca kaścidasti yo 'lpātyayo vāpi niratyayo vā /
Su, Śār., 8, 20.2 sirāsu śikṣito nāsti calā hyetāḥ svabhāvataḥ /
Su, Śār., 8, 26.1 avagāḍhe jalaukāḥ syāt pracchānaṃ piṇḍite hitam /
Su, Śār., 10, 16.5 anena vidhinādhyardhamāsam upasaṃskṛtā vimuktāhārācārā vigatasūtikābhidhānā syāt punarārtavadarśanādityeke //
Su, Śār., 10, 17.1 dhanvabhūmijātāṃ tu sūtikāṃ ghṛtatailayoranyatarasya mātrāṃ pāyayet pippalyādikaṣāyānupānāṃ snehanityā ca syāttrirātraṃ pañcarātraṃ vā balavatī abalāṃ yavāgūṃ pāyayettrirātraṃ pañcarātraṃ vā /
Su, Śār., 10, 50.1 nityamavarodharataśca syāt kṛtarakṣa upasargabhayāt prayatnataśca grahopasargebhyo rakṣyā bālā bhavanti //
Su, Śār., 10, 62.2 vatsaite sapta yogāḥ syurardhaślokasamāpanāḥ /
Su, Śār., 10, 64.2 kṣīraṃ śuṇṭhīpayasyābhyāṃ siddhaṃ syāddaśame hitam //
Su, Cik., 1, 12.3 avekṣya doṣaṃ prāṇaṃ ca kāryaṃ syādapatarpaṇam //
Su, Cik., 1, 16.2 utsādane ropaṇe ca lepaḥ syāttu tadarthakṛt //
Su, Cik., 1, 132.2 sarvavraṇibhyo deyastu sadāhāro vijānatā //
Su, Cik., 2, 4.2 nānārūpā vraṇā ye syusteṣāṃ vakṣyāmi lakṣaṇam //
Su, Cik., 2, 38.2 haridrā madhukaṃ caiva payaḥ syādatra cāṣṭamam //
Su, Cik., 2, 49.1 āṭopo maraṇaṃ vā syācchūlo vācchidyamānayā /
Su, Cik., 2, 72.2 dūrāvagāḍhāḥ sūkṣmāḥ syurye vraṇāstān viśoṇitān //
Su, Cik., 3, 5.2 bṛṃhaṇaṃ cānnapānaṃ syāddeyaṃ bhagnāya jānatā //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 5, 39.1 yadā syātāṃ parikṣīṇe bhūyiṣṭhe kaphamedasī /
Su, Cik., 7, 26.2 sarvathaivopayojyaḥ syādgaṇo vīratarādikaḥ //
Su, Cik., 8, 43.1 rajanī triphalā tutthaṃ hitaṃ syādvraṇaśodhanam /
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 42.1 durvānto vā durvirikto 'pi vā syāt kuṣṭhī doṣair uddhatair vyāptadehaḥ /
Su, Cik., 9, 50.2 yojyāḥ snāne dahyamānasya jantoḥ peyā vā syāt kṣaudrayuktā tribhaṇḍī //
Su, Cik., 9, 52.1 jagdheṣvaṅgeṣvaśvamārasya mūlaṃ lepo yuktaḥ syādviḍaṅgaiḥ samūtraiḥ /
Su, Cik., 9, 53.2 pakvaṃ sarvair vā kaṭūṣṇaiḥ satiktaiḥ śeṣaṃ ca syādduṣṭavat saṃvidhānam //
Su, Cik., 13, 16.1 na so 'sti rogo yaṃ cāpi nihanyānna śilājatu /
Su, Cik., 13, 20.2 vṛkṣāstuvarakā ye syuḥ paścimārṇavabhūmiṣu //
Su, Cik., 15, 3.1 nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta //
Su, Cik., 15, 25.1 upadravāśca ye 'nye syustān yathāsvamupācaret /
Su, Cik., 17, 22.2 ghṛtaṃ sadugdhaṃ vraṇatarpaṇena hanyādgatiṃ koṣṭhagatāpi yā syāt //
Su, Cik., 17, 42.1 syānmārkavasya ca rasena nihanti tailaṃ nāḍīṃ kaphānilakṛtāmapacīṃ vraṇāṃś ca /
Su, Cik., 17, 43.1 nimbodakena madhumāgadhikāyutena vāntāgate 'hani ca mudgarasāśanā syāt /
Su, Cik., 20, 22.1 lākṣāraso 'bhayā vāpi kāryaṃ syādraktamokṣaṇam /
Su, Cik., 20, 56.2 valmīkaṃ yat saśophaṃ syādvarjyaṃ tattu vijānatā //
Su, Cik., 22, 78.1 oṣṭhaprakope varjyāḥ syurmāṃsaraktatridoṣajāḥ /
Su, Cik., 24, 41.1 na cāsti sadṛśaṃ tena kiṃcit sthaulyāpakarṣaṇam /
Su, Cik., 24, 110.1 utsargamaithunāhāraśodhane syāttu tanmanāḥ /
Su, Cik., 24, 123.2 garbhiṇyā garbhapīḍā syād vyādhitāyāṃ balakṣayaḥ //
Su, Cik., 24, 133.1 mukhamātraṃ samāsena sadvṛttasyaitadīritam /
Su, Cik., 25, 38.2 mañjiṣṭhogrā syāt surāṣṭrodbhavā ca pattaṅgaṃ vai rocanā cāñjanaṃ ca //
Su, Cik., 25, 39.1 hemāṅgatvak pāṇḍupatraṃ vaṭasya kālīyaṃ syāt padmakaṃ padmamadhyam /
Su, Cik., 25, 42.2 kuṣṭhaghnaṃ vai sarpiretat pradhānaṃ yeṣāṃ pāde santi vaipādikāśca //
Su, Cik., 26, 13.1 klaibyametaccaturthaṃ syānnṝṇāṃ puṃstvopaghātajam /
Su, Cik., 29, 29.2 tasyoddeśeṣu cāpyasti muñjavānaṃśumān api //
Su, Cik., 29, 30.1 tasyoddeśeṣu cāpyasti muñjavānaṃśumān api /
Su, Cik., 29, 31.2 atra santyapare cāpi somāḥ somasamaprabhāḥ //
Su, Cik., 31, 33.2 syuḥ pacyamāne tṛḍdāhabhramasādāratiklamāḥ //
Su, Cik., 31, 45.2 alpadoṣeṣu yojyāḥ syurye yogāḥ samyagīritāḥ //
Su, Cik., 31, 50.1 garbhāśaye 'vaśeṣāḥ syū raktakledamalāstataḥ /
Su, Cik., 32, 26.1 svedaiḥ sādhyo durbalo 'jīrṇabhaktaḥ syātāṃ ceddvau svedanīyau tatastau /
Su, Cik., 33, 12.2 kaphaprasekagrahaṇīpradoṣā na santi jantor vamataḥ kadācit //
Su, Cik., 33, 17.2 atīva colbaṇakaphāste ca syurmadhukāmbunā //
Su, Cik., 33, 19.1 virecanam api snigdhasvinnāya vāntāya ca deyam avāntasya hi samyagviriktasyāpi sato 'dhaḥ srastaḥ śleṣmā grahaṇīṃ chādayati gauravamāpādayati pravāhikāṃ vā janayati //
Su, Cik., 33, 24.2 hṛtkukṣyaśuddhiḥ paridāhakaṇḍūviṇmūtrasaṅgāśca na sadvirikte /
Su, Cik., 33, 42.2 nātisnigdhā viśodhyāḥ syustathā kuṣṭhipramehiṇaḥ //
Su, Cik., 35, 23.1 asādhyatā vikārāṇāṃ syādeṣāmanuvāsanāt /
Su, Cik., 36, 3.2 gude kṣataṃ rujā vā syāttatra sadyaḥkṣatakriyāḥ //
Su, Cik., 36, 5.3 ṛju netraṃ vidheyaṃ syāttatra samyagvijānatā //
Su, Cik., 37, 78.2 naivaṃ pittakaphotkleśau syātāṃ na pavanādbhayam //
Su, Cik., 37, 81.2 balavanto yadā doṣāḥ koṣṭhe syuranilādayaḥ //
Su, Cik., 38, 8.2 yasya syādbastiralpo 'lpavego hīnamalānilaḥ //
Su, Cik., 38, 77.2 sāmlāḥ sukhoṣṇā yojyāḥ syurbastayaḥ kupite 'nile //
Su, Cik., 38, 79.2 sakṣaudramūtrā deyāḥ syurbastayaḥ kupite kaphe //
Su, Cik., 38, 89.2 balātailena deyāḥ syurbastayastraivṛtena ca //
Su, Cik., 38, 100.1 madhutaile same syātāṃ kvāthaścairaṇḍamūlajaḥ /
Su, Cik., 39, 6.1 hṛtadoṣapramāṇena sadāhāravidhiḥ smṛtaḥ /
Su, Cik., 39, 16.2 eko virekaḥ śleṣmānto na dvitīyo 'sti kaścana //
Su, Cik., 40, 56.1 tailaṃ kaphe savāte syāt kevale pavane vasām /
Su, Ka., 1, 16.1 tasya cājñāvidheyāḥ syurvividhāḥ parikarmiṇaḥ /
Su, Ka., 1, 24.1 asatām api santo 'pi ceṣṭāṃ kurvanti mānavāḥ /
Su, Ka., 1, 39.2 tatra bāṣperitaṃ karma yacca syād dāntakāṣṭhikam //
Su, Ka., 1, 83.2 pārṣate cāpi deyāḥ syuḥ pippalyaḥ samahauṣadhāḥ //
Su, Ka., 2, 54.1 unmāde vepathau caiva ye cānye syurupadravāḥ /
Su, Ka., 3, 15.2 vādyasya śabdena hi yānti nāśaṃ viṣāṇi ghorāṇyapi yāni santi //
Su, Ka., 3, 25.1 viṣe yasmādguṇāḥ sarve tīkṣṇāḥ prāyeṇa santi hi /
Su, Ka., 3, 27.2 visaṃjñaḥ sati jīve 'pi tasmāt tiṣṭhati mānavaḥ //
Su, Ka., 4, 8.1 namastebhyo 'sti no teṣāṃ kāryaṃ kiṃcic cikitsayā /
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Ka., 5, 17.2 tadalābhe hitā vā syāt kṛṣṇā valmīkamṛttikā //
Su, Ka., 5, 58.1 tṛṣṇā mūrcchā bhrāntidāhau jvaraśca yasya syustaṃ digdhaviddhaṃ vyavasyet /
Su, Ka., 5, 58.2 pūrvoddiṣṭaṃ lakṣaṇaṃ sarvametajjuṣṭaṃ yasyālaṃ viṣeṇa vraṇāḥ syuḥ //
Su, Ka., 5, 71.2 yasyāgado 'yaṃ sukṛto gṛhe syān nāmnarṣabho nāma nararṣabhasya //
Su, Ka., 6, 27.2 bhrājiṣṇutāṃ ca labhate śatrumadhyagato 'pi san //
Su, Ka., 7, 36.2 pūrvakalpena yojyāḥ syuḥ sarvonduruviṣacchidaḥ //
Su, Ka., 8, 4.2 kīṭatve 'pi sughorāḥ syuḥ sarva eva caturvidhāḥ //
Su, Ka., 8, 14.2 trayodaśaite saumyāḥ syuḥ kīṭāḥ śleṣmaprakopaṇāḥ //
Su, Ka., 8, 39.2 syuḥ kaṇḍūdāhakoṭhāruḥpiḍakātodavedanāḥ //
Su, Ka., 8, 60.1 yuktāścaite vṛścikāḥ pucchadeśe syurbhūyobhiḥ parvabhiścetarebhyaḥ /
Su, Ka., 8, 61.2 raktaḥ pītaḥ kāpilenodareṇa sarve dhūmrāḥ parvabhiśca tribhiḥ syuḥ //
Su, Ka., 8, 80.1 īṣatsakaṇḍu pracalaṃ sakoṭhamavyaktavarṇaṃ prathame 'hani syāt /
Su, Ka., 8, 98.2 jvaro dāho 'tisāraśca gadāḥ syuśca tridoṣajāḥ //
Su, Ka., 8, 126.2 tṛṇmūrcchāśvāsahṛdrogahikkākāsāḥ syurucchritāḥ //
Su, Utt., 1, 24.2 vidadhyānnetrajā rogā balavantaḥ syuranyathā //
Su, Utt., 1, 30.2 yāpyo 'tha tanmayaḥ kācaḥ sādhyāḥ syuḥsānyamārutāḥ //
Su, Utt., 2, 8.2 jātā sandhau kṛṣṇaśukle 'lajī syāttasminneva khyāpitā pūrvaliṅgaiḥ //
Su, Utt., 4, 3.2 syuḥ śuktikā cārjunapiṣṭakau ca jālaṃ sirāṇāṃ piḍakāśca yāḥ syuḥ //
Su, Utt., 4, 3.2 syuḥ śuktikā cārjunapiṣṭakau ca jālaṃ sirāṇāṃ piḍakāśca yāḥ syuḥ //
Su, Utt., 4, 7.1 śyāvāḥ syuḥ piśitanibhāśca bindavo ye śuktyābhāḥ sitanayane sa śuktisaṃjñaḥ /
Su, Utt., 6, 10.2 tāvantastvadhimanthāḥ syurnayane tīvravedanāḥ //
Su, Utt., 6, 13.2 śiraso'rdhaṃ ca yena syādadhimanthaḥ sa mārutāt //
Su, Utt., 7, 28.2 parimlāyini roge syānmlāyyānīlaṃ ca maṇḍalam //
Su, Utt., 7, 29.1 doṣakṣayāt kadācit syātsvayaṃ tatra ca darśanam /
Su, Utt., 7, 34.1 ṣaḍ liṅganāśāḥ ṣaḍime ca rogā dṛṣṭyāśrayāḥ ṣaṭ ca ṣaḍeva ca syuḥ /
Su, Utt., 8, 4.2 bhedyāḥ pañca vikārāḥ syurvyadhyāḥ pañcadaśaiva tu //
Su, Utt., 8, 5.2 rogā varjayitavyāḥ syurdaśa pañca ca jānatā /
Su, Utt., 10, 3.2 akṣṇoḥ sekālepanasyāñjanāni paitte ca syādyadvisarpe vidhānam //
Su, Utt., 10, 7.1 pālāśaṃ syācchoṇitaṃ cāñjanārthe śallakyā vā śarkarākṣaudrayuktam /
Su, Utt., 10, 13.1 eṣo 'mlākhye 'nukramaścāpi śuktau kāryaḥ sarvaḥ syātsirāmokṣavarjyaḥ //
Su, Utt., 10, 14.1 sarpiḥ peyaṃ traiphalaṃ tailvakaṃ vā peyaṃ vā syāt kevalaṃ yat purāṇam /
Su, Utt., 11, 7.1 piṣṭair jalenāñjanavartayaḥ syuḥ pathyāharidrāmadhukāñjanair vā /
Su, Utt., 11, 7.2 trīṇyūṣaṇāni triphalā haridrā viḍaṅgasāraśca samāni ca syuḥ //
Su, Utt., 11, 12.2 etadbalāsagrathite 'ñjanaṃ syādeṣo 'nukalpastu phaṇijjhakādau //
Su, Utt., 11, 14.2 srotojayuktaṃ ca taduddhṛtaṃ syāttadvattu piṣṭe vidhireṣa cāpi //
Su, Utt., 12, 15.1 syādañjanaṃ ghṛtaṃ kṣaudraṃ sirotpātasya bheṣajam /
Su, Utt., 12, 36.1 bahuśo 'ñjanametatsyācchukravaivarṇyanāśanam /
Su, Utt., 12, 48.2 kṣuṇṇābhirāścyotanam eva kāryamatrāñjanaṃ cāñjanamākṣikaṃ syāt //
Su, Utt., 13, 13.2 syāt saruk srāvabahulaṃ tadatisrāvitaṃ viduḥ //
Su, Utt., 13, 14.1 snehasvedādiriṣṭaḥ syāt kramastatrānilāpahaḥ /
Su, Utt., 14, 8.2 samyaksvinne kṛmigranthau bhinne syāt pratisāraṇam //
Su, Utt., 15, 18.2 chedyam eva tadarma syāt kṛṣṇamaṇḍalagaṃ ca yat //
Su, Utt., 15, 24.1 chindyāttato 'rdhamagre syādaśrunāḍī hyato 'nyathā /
Su, Utt., 15, 33.2 śastrakarmaṇyuparate māsaṃ ca syāt suyantritaḥ //
Su, Utt., 17, 8.1 catvāra ete yogāḥ syurubhayorañjane hitāḥ /
Su, Utt., 17, 37.1 tanmālatīkorakasaindhavāyutaṃ sadāñjanaṃ syāttimire 'tha rāgiṇi /
Su, Utt., 17, 43.1 samāgadho mākṣikasaindhavāḍhyaḥ sajāṅgalaḥ syāt puṭapāka eva ca /
Su, Utt., 17, 53.2 kṛcchraṃ dvitīye rāgi syāttṛtīye yāpyam ucyate //
Su, Utt., 17, 85.1 tāmrāyasī śātakumbhī śalākā syādaninditā /
Su, Utt., 17, 86.1 adhimanthādayaścānye rogāḥ syurvyadhadoṣajāḥ /
Su, Utt., 18, 38.1 kanīnake niṣecyaḥ syānnityam uttānaśāyinaḥ /
Su, Utt., 18, 55.2 tatsnehaśaityādvarṇyaṃ syāddṛṣṭeśca balavardhanam //
Su, Utt., 18, 59.1 hareṇumātrā vartiḥ syāllekhanasya pramāṇataḥ /
Su, Utt., 18, 67.1 doṣaḥ pratinivṛttaḥ san hanyād dṛṣṭerbalaṃ tathā /
Su, Utt., 18, 72.1 doṣasthairyādapārthaṃ syāddoṣotkleśaṃ karoti ca /
Su, Utt., 18, 72.2 ajīrṇe 'pyevam eva syāt srotomārgāvarodhanāt //
Su, Utt., 18, 78.1 akṣi mandaviriktaṃ syādudagrataradoṣavat /
Su, Utt., 18, 80.1 kiṃciddhīnavikāraṃ syāttarpaṇāddhi kṛtādati /
Su, Utt., 19, 6.2 syāt piccitaṃ ca nayanaṃ hyati cāvasannaṃ srastaṃ cyutaṃ ca hatadṛk ca bhavettu yāpyam //
Su, Utt., 19, 12.1 syātpippalīlavaṇamākṣikasaṃyutair vā nainaṃ vamantam api vāmayituṃ yateta /
Su, Utt., 19, 14.2 syādañjanaṃ madhurasāmadhukāmrakair vā kṛṣṇāyasaṃ ghṛtapayo madhu vāpi dagdham //
Su, Utt., 21, 46.2 pūraṇaṃ cātra pathyaṃ syātkapittharasayojitam //
Su, Utt., 22, 15.2 kaphāvṛto vāyurudānasaṃjño yadā svamārge viguṇaḥ sthitaḥ syāt //
Su, Utt., 23, 3.2 yuktaṃ bhaktaṃ tīkṣṇamalpaṃ laghu syāduṣṇaṃ toyaṃ dhūmapānaṃ ca kāle //
Su, Utt., 23, 6.2 vakṣyāmyūrdhvaṃ raktapittopaśāntiṃ nāḍīvatsyāt pūyarakte cikitsā //
Su, Utt., 24, 30.1 tailaṃ kālopapannaṃ tannasyaṃ syādanayor hitam /
Su, Utt., 24, 33.2 vartayaścopayojyāḥ syurdhūmapāne yathāvidhi //
Su, Utt., 26, 7.2 snigdhasya tailaṃ nasyaṃ syāt kulīrarasasādhitam //
Su, Utt., 26, 25.2 pāne nasye ca sarpiḥ syādvātaghnamadhuraiḥ śṛtam //
Su, Utt., 29, 9.2 viśākhasaṃjñaśca śiśoḥ śivo 'stu vikṛtānanaḥ //
Su, Utt., 32, 3.2 āsphotā caiva yojyāḥ syurbālānāṃ pariṣecane //
Su, Utt., 35, 3.2 kuberākṣī ca yojyāḥ syurbālānāṃ pariṣecane //
Su, Utt., 36, 3.1 bilvāgnimanthapūtīkāḥ kāryāḥ syuḥ pariṣecane /
Su, Utt., 39, 69.2 santatyā yo 'visargī syātsaṃtataḥ sa nigadyate //
Su, Utt., 39, 85.2 ūṣmāntardāhavikṣepau glāniḥ syānmāṃsage jvare //
Su, Utt., 39, 121.1 acirajvaritasyāpi deyaṃ syāddoṣapākataḥ /
Su, Utt., 39, 148.1 tasmād rakṣedbalaṃ puṃsāṃ bale sati hi jīvitam /
Su, Utt., 39, 162.2 yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā //
Su, Utt., 39, 164.2 śāntajvaro 'pi śodhyaḥ syādanubandhabhayānnaraḥ //
Su, Utt., 39, 313.2 sakṣaudramūtrā deyāḥ syuḥ kaphajvaravināśanāḥ //
Su, Utt., 39, 316.1 vinā tailaṃ ta eva syuryojyā mārutaje jvare /
Su, Utt., 40, 60.1 mudgādiṣu ca yūṣāḥ syurdravyairetaiḥ susaṃskṛtāḥ /
Su, Utt., 40, 60.2 mṛdubhir dīpanaistiktair dravyaiḥ syādāmapācanam //
Su, Utt., 40, 62.2 etaiḥ ślokārdhanirdiṣṭaiḥ kvāthāḥ syuḥ pittapācanāḥ //
Su, Utt., 40, 71.1 catvāra ete yogāḥ syuḥ pakvātīsāranāśanāḥ /
Su, Utt., 40, 106.1 gaurave vamanaṃ pathyaṃ yasya syāt prabalaḥ kaphaḥ /
Su, Utt., 40, 109.1 gudapākastu pittena yasya syādahitāśinaḥ /
Su, Utt., 40, 152.2 yathā yathā satailaḥ syādvātaśāntistathā tathā //
Su, Utt., 40, 163.1 karmajā vyādhayaḥ keciddoṣajāḥ santi cāpare /
Su, Utt., 40, 168.2 yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā //
Su, Utt., 42, 50.1 lavaṇaṃ vṛkṣabījaṃ ca tulyaṃ syādanavo guḍaḥ /
Su, Utt., 42, 102.1 susaṃskṛtāḥ pradeyāḥ syurghṛtapūrā viśeṣataḥ /
Su, Utt., 42, 110.1 rūkṣaḥ svedaḥ prayojyaḥ syādanyāścoṣṇāḥ kriyā hitāḥ /
Su, Utt., 43, 5.1 caturvidhaḥ sa doṣaiḥ syāt kṛmibhiśca pṛthak pṛthak /
Su, Utt., 43, 7.1 tṛṣṇoṣādāhacoṣāḥ syuḥ paittike hṛdayaklamaḥ /
Su, Utt., 44, 22.1 ājaṃ śakṛtsyāt kuḍavapramāṇaṃ viḍaṃ haridrā lavaṇottamaṃ ca /
Su, Utt., 44, 31.1 kāleyake cāpi ghṛtaṃ vipakvaṃ hitaṃ ca tat syādrajanīvimiśram /
Su, Utt., 46, 13.1 vepathusvapnatṛṣṇāḥ syuḥ stambhaśca viṣamūrchite /
Su, Utt., 47, 10.1 madena karaṇānāṃ tu bhāvānyatve kṛte sati /
Su, Utt., 47, 29.1 pathyaṃ yavānnavikṛtāni ca jāṅgalāni śleṣmaghnamanyad api yacca niratyayaṃ syāt /
Su, Utt., 47, 78.1 marmābhighātajo 'pyasti sa cāsādhyatamaḥ smṛtaḥ /
Su, Utt., 47, 78.2 sarva eva ca varjyāḥ syuḥ śītagātreṣu dehiṣu //
Su, Utt., 48, 6.2 syāt saptamī bhaktanimittajā tu nibodha liṅgānyanupūrvaśastu //
Su, Utt., 48, 16.2 vilobhanaṃ cātra hitaṃ vidheyaṃ syāddāḍimāmrātakamātuluṅgaiḥ //
Su, Utt., 48, 22.1 sarvāsu tṛṣṇāsvathavāpi paittaṃ kuryādvidhiṃ tena hi tā na santi /
Su, Utt., 48, 26.2 rājādanakṣīrikapītaneṣu ṣaṭ pānakānyatra hitāni ca syuḥ //
Su, Utt., 49, 11.2 abhaktaruggauravasādayukto vamedvamī sā kaphakopajā syāt //
Su, Utt., 50, 28.1 catvāra ete yogāḥ syuḥ pratipādapradarśitāḥ /
Su, Utt., 51, 26.2 gopavallyudake siddhaṃ syādanyaddviguṇe ghṛtam //
Su, Utt., 52, 6.2 pañcaprakāraḥ kathito bhiṣagbhir vivardhito yakṣmavikārakṛt syāt //
Su, Utt., 52, 41.2 strīṇāṃ ca vandhyāmayanāśanaḥ syāt kalyāṇako nāma guḍaḥ pratītaḥ //
Su, Utt., 54, 36.2 sakāṃsyanīlaṃ tailaṃ ca nasyaṃ syātsurasādike //
Su, Utt., 55, 11.1 manyāgalastambhaśirovikārā jṛmbhopaghātāt pavanātmakāḥ syuḥ /
Su, Utt., 55, 16.1 tandrāṅgamardārucivibhramāḥ syuḥ kṣudho 'bhighātāt kṛśatā ca dṛṣṭeḥ /
Su, Utt., 56, 12.2 pakve tato 'nne tu vilaṅghanaṃ syāt saṃpācanaṃ cāpi virecanaṃ ca //
Su, Utt., 56, 27.2 eṣveva tailena ca sādhitena prāptaṃ yadi syādanuvāsayecca //
Su, Utt., 57, 8.1 nimbāmbuvāmitavataḥ kaphaje 'nupānaṃ rājadrumāmbu madhunā tu sadīpyakaṃ syāt /
Su, Utt., 57, 11.2 etānna santi caturo lihatastu lehān gulmāruciśvasanakaṇṭhahṛdāmayāśca //
Su, Utt., 57, 15.2 syādeṣa eva kaphavātahate vidhiśca śāntiṃ gate hutabhuji praśamāya tasya //
Su, Utt., 60, 16.2 yaścādridviradanagādivicyutaḥ san saṃsṛṣṭo na bhavati vārddhakena juṣṭaḥ //
Su, Utt., 60, 42.2 bastamūtreṇa tatsiddhaṃ tailaṃ syāt pūrvavaddhitam //
Su, Utt., 61, 12.2 tato me cittanāśaḥ syāt so 'pasmāro 'nilātmakaḥ //
Su, Utt., 61, 14.1 tato me cittanāśaḥ syāt sa pittabhava ucyate /
Su, Utt., 61, 15.2 tato me cittanāśaḥ syāt so 'pasmāraḥ kaphātmakaḥ //
Su, Utt., 62, 7.2 yasya syādacireṇaiva unmādaṃ so 'dhigacchati //
Su, Utt., 65, 6.2 leśoktā ye ca kecitsyusteṣāṃ cāpi prasādhanam //
Su, Utt., 65, 17.2 yathā yato 'sya vāyurūrdhvamuttiṣṭhate tenodāvartī syāditi //
Sāṃkhyakārikā
SāṃKār, 1, 16.1 kāraṇam astyavyaktaṃ pravartate triguṇataḥ samudayācca /
SāṃKār, 1, 17.2 puruṣo 'sti bhoktṛbhāvāt kaivalyārthaṃ pravṛtteśca //
SāṃKār, 1, 39.1 sūkṣmā mātāpitṛjāḥ saha prabhūtais tridhā viśeṣāḥ syuḥ /
SāṃKār, 1, 60.2 guṇavatyaguṇasya satas tasyārtham apārthakaṃ carati //
SāṃKār, 1, 61.1 prakṛteḥ sukumārataraṃ na kiṃcid astīti me matir bhavati /
SāṃKār, 1, 61.2 yā dṛṣṭāsmīti punar na darśanam upaiti puruṣasya //
SāṃKār, 1, 64.1 evaṃ tattvābhyāsān nāsmi na me nāham ityapariśeṣam /
SāṃKār, 1, 66.2 sati saṃyoge api tayoḥ prayojanaṃ nāsti sargasya //
SāṃKār, 1, 66.2 sati saṃyoge api tayoḥ prayojanaṃ nāsti sargasya //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.2 evaṃ sa utpannaḥ sann andhe tamasi majjajjagad ālokya saṃsārapāraṃparyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brāhmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānam uktavān /
SKBh zu SāṃKār, 1.2, 2.2 evaṃ sa utpannaḥ sann andhe tamasi majjajjagad ālokya saṃsārapāraṃparyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brāhmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānam uktavān /
SKBh zu SāṃKār, 1.2, 4.1 kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ /
SKBh zu SāṃKār, 2.2, 3.3 viśeṣaguṇadarśanād itarasya duḥkhaṃ syād iti /
SKBh zu SāṃKār, 4.2, 4.1 evam ukte tasmin pradeśe śobhanā guṇaḥ santīti pratibhotpadyate /
SKBh zu SāṃKār, 5.2, 1.4 pūrvam asyāstīti pūrvavad yathā /
SKBh zu SāṃKār, 5.2, 1.7 samudrād ekam jalapalaṃ lavaṇam āsādya śeṣasyāpy asti lavaṇabhāva iti /
SKBh zu SāṃKār, 6.2, 1.10 yacca nopalabhyate loke tannāsti /
SKBh zu SāṃKār, 6.2, 1.11 tasmāt tāvapi na staḥ /
SKBh zu SāṃKār, 6.2, 1.13 tad ucyate 'tra satām apyarthānām aṣṭadhopalabdhir na bhavati /
SKBh zu SāṃKār, 7.2, 1.1 iha satām apy arthānām atidūrād anupalabdhir dṛṣṭā /
SKBh zu SāṃKār, 7.2, 1.17 evam aṣṭadhānupalabdhiḥ satām arthānām iha dṛṣṭā /
SKBh zu SāṃKār, 7.2, 1.18 evam cāsti kim abhyupagamyate pradhānapuruṣayor etayor vānupalabdhiḥ kena hetunā kena copalabdhis tad ucyate //
SKBh zu SāṃKār, 8.2, 1.4 yathākāśe dhūmoṣmajalanīhāraparamāṇavaḥ santo'pi nopalabhyante /
SKBh zu SāṃKār, 8.2, 1.8 asti pradhānaṃ kāraṇam yasyedaṃ kāryam /
SKBh zu SāṃKār, 8.2, 1.16 yad idaṃ mahadādi kāryaṃ tat kiṃ pradhāne sad utāhosvid asad ācāryavipratipatter ayaṃ saṃśayaḥ /
SKBh zu SāṃKār, 8.2, 1.17 yato 'tra sāṃkhyadarśane satkāryaṃ bauddhādīnām asatkāryam /
SKBh zu SāṃKār, 8.2, 1.18 yadi sad asan na bhavatyathāsat san na bhavatīti vipratiṣedhaḥ /
SKBh zu SāṃKār, 8.2, 1.18 yadi sad asan na bhavatyathāsat san na bhavatīti vipratiṣedhaḥ /
SKBh zu SāṃKār, 9.2, 1.4 iha loke 'satkaraṇam nāsti /
SKBh zu SāṃKār, 9.2, 1.5 tasmāt sataḥ karaṇād asti prāg utpatteḥ pradhāne vyaktam /
SKBh zu SāṃKār, 9.2, 1.5 tasmāt sataḥ karaṇād asti prāg utpatteḥ pradhāne vyaktam /
SKBh zu SāṃKār, 9.2, 1.15 sarvasya sarvatra saṃbhavo nāsti /
SKBh zu SāṃKār, 9.2, 1.17 tasmāt sarvasambhavābhāvāt satkāryam /
SKBh zu SāṃKār, 9.2, 1.22 itaśca kāraṇabhāvācca satkāryam /
SKBh zu SāṃKār, 9.2, 1.25 yadāsatkāryaṃ syāt tataḥ kodravebhyaḥ śālayaḥ syuḥ /
SKBh zu SāṃKār, 9.2, 1.25 yadāsatkāryaṃ syāt tataḥ kodravebhyaḥ śālayaḥ syuḥ /
SKBh zu SāṃKār, 9.2, 1.26 na ca santīti tasmāt satkāryam /
SKBh zu SāṃKār, 9.2, 1.27 evam pañcabhir hetubhiḥ pradhāne mahadādi liṅgam asti /
SKBh zu SāṃKār, 9.2, 1.28 tasmāt sata utpattir nāsata iti /
SKBh zu SāṃKār, 10.2, 1.2 hetur asyāstīti hetumat /
SKBh zu SāṃKār, 10.2, 1.4 vyaktasya pradhānaṃ hetur asty ato hetumad vyaktaṃ bhūtaparyantam /
SKBh zu SāṃKār, 10.2, 1.41 nahi pradhānāt paraṃ kiṃcid asti /
SKBh zu SāṃKār, 10.2, 1.51 na hi pradhānād asti kiṃcit paraṃ yasya pradhānaṃ kāryaṃ syāt /
SKBh zu SāṃKār, 10.2, 1.51 na hi pradhānād asti kiṃcit paraṃ yasya pradhānaṃ kāryaṃ syāt /
SKBh zu SāṃKār, 10.2, 1.56 na hi śabdasparśarasarūpagandhāḥ pradhāne santi /
SKBh zu SāṃKār, 11.2, 1.4 na viveko 'syāstīti /
SKBh zu SāṃKār, 11.2, 1.57 na hi puruṣe śabdādayo 'vayavāḥ santi /
SKBh zu SāṃKār, 14.2, 1.19 loke yannopalabhyate tannāsti /
SKBh zu SāṃKār, 14.2, 1.20 iti na vācyaṃ sato 'pi pāṣāṇagandhāder anupalambhāt /
SKBh zu SāṃKār, 14.2, 1.21 evaṃ pradhānam apyasti kiṃ tu nopalabhyate //
SKBh zu SāṃKār, 15.2, 1.1 kāraṇam astyavyaktam iti kriyākārakasaṃbandhaḥ /
SKBh zu SāṃKār, 15.2, 1.3 loke yatra kartāsti tasya parimāṇaṃ dṛṣṭam /
SKBh zu SāṃKār, 15.2, 1.8 ityevaṃ bhedānāṃ parimāṇād asti pradhānaṃ kāraṇaṃ yad vyaktaṃ parimitam utpādayati /
SKBh zu SāṃKār, 15.2, 1.9 yadi pradhānaṃ na syāt tadā niṣparimāṇam idaṃ vyaktam api syāt /
SKBh zu SāṃKār, 15.2, 1.9 yadi pradhānaṃ na syāt tadā niṣparimāṇam idaṃ vyaktam api syāt /
SKBh zu SāṃKār, 15.2, 1.10 parimāṇācca bhedānām asti pradhānaṃ yasmād vyaktam utpannam /
SKBh zu SāṃKār, 15.2, 1.14 ataḥ samanvayād asti pradhānam /
SKBh zu SāṃKār, 15.2, 1.18 tathāsti pradhānaṃ kāraṇaṃ kutaḥ kāraṇakāryavibhāgāt /
SKBh zu SāṃKār, 15.2, 1.23 evaṃ mahadādiliṅgaṃ dṛṣṭvānumīyate 'sti vibhaktaṃ tat kāraṇaṃ yasya vibhāga idaṃ vyaktam iti /
SKBh zu SāṃKār, 15.2, 1.28 tasyāvibhāgād asti pradhānaṃ yasmāt trailokyasya pañcānāṃ pṛthivyādīnāṃ mahābhūtānāṃ parasparaṃ vibhāgo nāsti mahābhūteṣvantarbhūtās trayo lokā iti /
SKBh zu SāṃKār, 15.2, 1.28 tasyāvibhāgād asti pradhānaṃ yasmāt trailokyasya pañcānāṃ pṛthivyādīnāṃ mahābhūtānāṃ parasparaṃ vibhāgo nāsti mahābhūteṣvantarbhūtās trayo lokā iti /
SKBh zu SāṃKār, 15.2, 1.31 tasmād avibhāgāt kṣīradadhivad vyaktāvyaktayor astyavyaktaṃ kāraṇam /
SKBh zu SāṃKār, 16.2, 1.1 avyaktaṃ prakhyātaṃ kāraṇam asti yasmānmahadādi liṅgaṃ pravartate /
SKBh zu SāṃKār, 17.2, 3.0 avyaktavat puruṣo 'pi sūkṣmastasyādhunānumitāstitvaṃ pratikriyate 'sti puruṣaḥ //
SKBh zu SāṃKār, 17.2, 8.0 paryaṅkasya na hi kiṃcid api gātrotpalādyavayavānāṃ parasparaṃ kṛtyam asti //
SKBh zu SāṃKār, 17.2, 10.0 asti puruṣo yaḥ paryaṅke śete yasyārthaṃ paryaṅkaḥ //
SKBh zu SāṃKār, 17.2, 12.0 asti puruṣo yasyedaṃ bhogyaṃ śarīraṃ bhogyamahadādisaṃghātarūpaṃ samutpannam iti //
SKBh zu SāṃKār, 17.2, 13.0 itaścātmāsti triguṇādiviparyayāt //
SKBh zu SāṃKār, 17.2, 20.0 ato 'styātmā bhoktṛtvāt //
SKBh zu SāṃKār, 17.2, 21.0 yathā madhurāmlalavaṇakaṭutiktakaṣāyaṣaḍrasopabṛṃhitasya saṃyuktasyānnasya sādhyata evaṃ mahadādiliṅgasya bhoktṛtvābhāvād asti sa ātmā yasyedaṃ bhogyaṃ śarīram iti //
SKBh zu SāṃKār, 17.2, 24.0 tannimittaṃ yā ca pravṛttistasyāḥ svakaivalyārthaṃ pravṛtteḥ sakāśād anumīyate 'styātmeti yataḥ sarvo vidvān avidvāṃśca saṃsārakṣayam icchati //
SKBh zu SāṃKār, 17.2, 25.0 evam ebhir hetubhir astyātmā śarīrād vyatiriktaḥ //
SKBh zu SāṃKār, 18.2, 1.2 yadyeka evātmā syāt tata ekasya janmani sarva eva jāyerann ekasya maraṇe sarve 'pi mriyerann ekasya karaṇavaikalye bādhiryāndhatvamūkatvakuṇitvakhañjatvalakṣaṇe sarve 'pi badhirāndhakuṇikhañjāḥ syuḥ /
SKBh zu SāṃKār, 18.2, 1.2 yadyeka evātmā syāt tata ekasya janmani sarva eva jāyerann ekasya maraṇe sarve 'pi mriyerann ekasya karaṇavaikalye bādhiryāndhatvamūkatvakuṇitvakhañjatvalakṣaṇe sarve 'pi badhirāndhakuṇikhañjāḥ syuḥ /
SKBh zu SāṃKār, 19.2, 1.21 evam ubhayathā doṣaḥ syād iti /
SKBh zu SāṃKār, 20.2, 1.9 guṇānāṃ kartṛtve satyudāsīno 'pi puruṣaḥ karteva bhavati na kartā /
SKBh zu SāṃKār, 21.2, 1.11 evaṃ puruṣe darśanaśaktir asti paṅguvanna kriyā pradhāne kriyāśaktir astyandhavanna darśanaśaktiḥ /
SKBh zu SāṃKār, 21.2, 1.11 evaṃ puruṣe darśanaśaktir asti paṅguvanna kriyā pradhāne kriyāśaktir astyandhavanna darśanaśaktiḥ /
SKBh zu SāṃKār, 23.2, 1.4 ayaṃ ghaṭo 'yaṃ paṭa ityevaṃ sati yā sā buddhir iti lakṣyate /
SKBh zu SāṃKār, 26.2, 1.4 tadvācī siddhaḥ sparśanaśabdo 'sti tenedaṃ paṭhyate sparśanakānīti /
SKBh zu SāṃKār, 27.2, 1.15 iha sāṃkhyānāṃ svabhāvo nāma kaścit kāraṇam asti /
SKBh zu SāṃKār, 29.2, 1.11 sati prāṇe yasmāt karaṇānām ātmalābha iti prāṇo 'pi pañjaraśakunivat sarvasya calanaṃ karotīti /
SKBh zu SāṃKār, 30.2, 1.2 buddhyahaṃkāramanasām ekaikendriyasaṃbandhe sati catuṣṭayaṃ bhavati /
SKBh zu SāṃKār, 30.2, 1.10 yathā kaścit pathi gacchan dūrād eva dṛṣṭvā sthāṇur ayaṃ puruṣo veti saṃśaye sati /
SKBh zu SāṃKār, 34.2, 1.9 śabdasparśarūparasagandhāḥ pāṇau santi /
SKBh zu SāṃKār, 39.2, 1.8 evam ete trividhā viśeṣāḥ syuḥ /
SKBh zu SāṃKār, 40.2, 1.16 asaṃsaraṇayuktaṃ sad ā sargakālam atra vartate /
SKBh zu SāṃKār, 40.2, 1.17 prakṛtimohabandhanabaddhaṃ sat saṃsaraṇādikriyāsvasamartham iti /
SKBh zu SāṃKār, 40.2, 1.19 kiṃprayojanena trayodaśavidhaṃ karaṇaṃ saṃsaratītyevaṃ codite satyāha //
SKBh zu SāṃKār, 45.2, 1.0 yathā kasyacid vairāgyam asti na tattvajñānaṃ tasmād ajñānapūrvād vairāgyāt prakṛtilayo mṛto 'ṣṭāsu prakṛtiṣu pradhānabuddhyahaṃkāratanmātreṣu līyate na mokṣaḥ //
SKBh zu SāṃKār, 50.2, 1.5 tena tattvaṃ tatkāryaṃ vijñāyaiva kevalaṃ tuṣṭastasya nāsti mokṣaḥ /
SKBh zu SāṃKār, 50.2, 1.8 yathā kaścid avijñāyaiva tattvānyupādānagrahaṇaṃ karoti tridaṇḍakamaṇḍaluvividikābhyo mokṣa iti tasyāpi nāsti mokṣa iti /
SKBh zu SāṃKār, 50.2, 1.12 tasya nāsti mokṣa iti /
SKBh zu SāṃKār, 50.2, 1.22 tathā viṣayopabhogasaṅge kṛte nāstīndriyāṇām upaśama iti saṅgadoṣaḥ /
SKBh zu SāṃKār, 51.2, 1.3 kim iha satyaṃ kiṃ paraṃ kiṃ naiḥśreyasaṃ kiṃ kṛtvā kṛtārthaḥ syām iti cintayato jñānam utpadyate /
SKBh zu SāṃKār, 53.2, 1.5 triṣvapi lokeṣu guṇatrayam asti /
SKBh zu SāṃKār, 54.2, 1.3 tatrāpi rajastamasī staḥ /
SKBh zu SāṃKār, 54.2, 1.5 tatrāpi sattvatamasī staḥ /
SKBh zu SāṃKār, 55.2, 1.6 liṅganivṛttau mokṣo mokṣaprāptau nāsti duḥkham iti /
SKBh zu SāṃKār, 55.2, 1.8 yadā pañcaviṃśatitattvajñānaṃ syāt sattvapuruṣānyathākhyātilakṣaṇam idaṃ pradhānam iyaṃ buddhir ayam ahaṃkāra imāni pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa iti /
SKBh zu SāṃKār, 58.2, 1.1 yathā loka iṣṭautsukye sati tasya nivṛttyarthaṃ kriyāsu pravartate gamanāgamanakriyāsu kṛtakāryo nivartate tathā puruṣasya vimokṣārthaṃ śabdādiviṣayopabhogalakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividham api puruṣārthaṃ kṛtvā pradhānaṃ nivartate /
SKBh zu SāṃKār, 61.2, 1.1 loke prakṛteḥ sukumārataraṃ na kiṃcid astītyevaṃ me matir bhavati /
SKBh zu SāṃKār, 61.2, 1.4 aham anena puruṣeṇa dṛṣṭāsmītyasya puṃsaḥ punardarśanaṃ nopaiti puruṣasyādarśanam upayātītyarthaḥ /
SKBh zu SāṃKār, 61.2, 3.1 vyaktāvyaktapuruṣās trayaḥ padārthāstena kālo 'ntarbhūto 'sti /
SKBh zu SāṃKār, 61.2, 3.7 na prakṛteḥ kāraṇāntaram astīti /
SKBh zu SāṃKār, 61.2, 3.8 na punar darśanam upayāti puruṣasyātaḥ prakṛteḥ sukumārataraṃ subhogyataraṃ na kiṃcid īśvarādikāraṇam astīti me matir bhavati /
SKBh zu SāṃKār, 62.2, 1.7 atra yadi puruṣasya bandho nāsti tato mokṣo 'pi nāsti /
SKBh zu SāṃKār, 62.2, 1.7 atra yadi puruṣasya bandho nāsti tato mokṣo 'pi nāsti /
SKBh zu SāṃKār, 64.2, 1.2 nāsmi nāham eva bhavāmi na me mama śarīraṃ tad yato 'ham anyaḥ śarīram anyat /
SKBh zu SāṃKār, 64.2, 1.6 viśuddhaṃ kevalaṃ tad eva nānyad astīti mokṣakāraṇam /
SKBh zu SāṃKār, 66.2, 1.4 na dvitīyā prakṛtir asti mūrtibhede jātibhedāt /
SKBh zu SāṃKār, 66.2, 1.5 evaṃ prakṛtipuruṣayor nivṛttāvapi vyāpakatvāt saṃyogo'sti na tu saṃyogakṛtaḥ sargaḥ /
SKBh zu SāṃKār, 66.2, 1.6 sati saṃyoge 'pi tayoḥ prakṛtipuruṣayoḥ sargagatattvāt satyapi saṃyoge prayojanaṃ nāsti sargasya sṛṣṭeścaritārthatvāt /
SKBh zu SāṃKār, 66.2, 1.6 sati saṃyoge 'pi tayoḥ prakṛtipuruṣayoḥ sargagatattvāt satyapi saṃyoge prayojanaṃ nāsti sargasya sṛṣṭeścaritārthatvāt /
SKBh zu SāṃKār, 66.2, 1.6 sati saṃyoge 'pi tayoḥ prakṛtipuruṣayoḥ sargagatattvāt satyapi saṃyoge prayojanaṃ nāsti sargasya sṛṣṭeścaritārthatvāt /
SKBh zu SāṃKār, 66.2, 1.8 ubhayatrāpi caritārthatvāt sargasya nāsti prayojanaṃ yaḥ punaḥsarga iti /
SKBh zu SāṃKār, 66.2, 1.9 yathā dānagrahaṇanimitta uttamarṇādhamarṇayor dravyaviśuddhau satyapi saṃyoge na kaścid arthasaṃbandho bhavati /
SKBh zu SāṃKār, 66.2, 1.10 evaṃ prakṛtipuruṣayorapi nāsti prayojanam iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.1 evaṃ hi śāstraviṣayo na jijñāsyeta yadi duḥkhaṃ nāma jagati na syāt /
STKau zu SāṃKār, 1.2, 1.2 sad vā jihāsitam /
STKau zu SāṃKār, 1.2, 1.7 tatra na tāvad duḥkhaṃ nāsti nāpyajihāsitam ity uktaṃ duḥkhatrayābhighātād iti /
STKau zu SāṃKār, 1.2, 1.28 astu duḥkhatrayaṃ jihāsatu ca taccetano bhavatu ca tacchakyahānaṃ sahatāṃ ca śāstragamya upāyastad ucchettum /
STKau zu SāṃKār, 1.2, 2.2 santi copāyāḥ śataṃ śārīraduḥkhapratīkārāyeṣatkarā bhiṣajāṃ varair upadiṣṭāḥ /
STKau zu SāṃKār, 2.2, 1.19 na cāsti virodho bhinnaviṣayatvāt /
STKau zu SāṃKār, 2.2, 1.24 kṣayitvaṃ ca svargādeḥ sattve sati kāryatvād anumitam /
STKau zu SāṃKār, 2.2, 3.18 śrutismṛtītihāsapurāṇebhyo vyaktādīn vivekena śrutvā śāstrayuktyā ca vyavasthāpya dīrghakālādaranairantaryasatkārasevitād bhāvanāmayāt tattvābhyāsān nāsmi na me nāham ityapariśeṣam aviparyayād viśuddhaṃ kevalam utpadyate jñānam iti /
STKau zu SāṃKār, 3.2, 1.10 viśvasya kāryakalāpasya sā mūlaṃ na tvasyā mūlāntaram astyanavasthāprasaṅgāt /
STKau zu SāṃKār, 3.2, 1.11 na cānavasthāyāṃ pramāṇam astīti bhāvaḥ /
STKau zu SāṃKār, 4.2, 1.10 ārṣaṃ tu vijñānaṃ yogināṃ na lokapratipādanāyālam iti sad api nābhihitam anadhikārāt /
STKau zu SāṃKār, 5.2, 1.9 upāttaviṣayāṇām indriyāṇāṃ vṛttau satyāṃ buddhes tamo'bhibhave sati yaḥ sattvasamudrekaḥ so 'dhyavasāya iti ca vṛttir iti ca jñānam iti cākhyāyate /
STKau zu SāṃKār, 5.2, 1.9 upāttaviṣayāṇām indriyāṇāṃ vṛttau satyāṃ buddhes tamo'bhibhave sati yaḥ sattvasamudrekaḥ so 'dhyavasāya iti ca vṛttir iti ca jñānam iti cākhyāyate /
STKau zu SāṃKār, 5.2, 2.20 tena liṅgam asyāstīti pakṣadharmatājñānam api darśitaṃ bhavati /
STKau zu SāṃKār, 5.2, 3.3 sa eva viṣayatayā yasyāstyanumānasya taccheṣavad yad āhuḥ prasaktapratiṣedhe 'nyatrāprasaṅgācchiṣyamāṇe saṃpratyaya iti /
STKau zu SāṃKār, 5.2, 3.8 tad asya viṣayatvenāstyanumānasyeti pūrvavat /
STKau zu SāṃKār, 5.2, 3.15 so 'yaṃ pūrvavataḥ sāmānyatodṛṣṭāt saty api vītatvena tulyatve viśeṣaḥ /
STKau zu SāṃKār, 5.2, 3.35 evaṃ pramāṇasāmānyalakṣaṇeṣu tadviśeṣalakṣaṇeṣu ca satsu yāni pramāṇāntarāṇyupamānādīnyabhyupeyante vādibhistānyuktalakṣaṇeṣvantarbhavanti /
STKau zu SāṃKār, 5.2, 3.46 sāmānyayogaścaikaśced gavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaram asti yatra pramāṇaṃ bhaved iti na pramāṇāntaram upamānam iti /
STKau zu SāṃKār, 5.2, 3.50 yadā khalu sann ekatra nāsti tadānyatrāsti yadāvyāpaka ekatrāsti tadā nānyatreti sukaraḥ svaśarīre vyāptigrahaḥ /
STKau zu SāṃKār, 5.2, 3.50 yadā khalu sann ekatra nāsti tadānyatrāsti yadāvyāpaka ekatrāsti tadā nānyatreti sukaraḥ svaśarīre vyāptigrahaḥ /
STKau zu SāṃKār, 5.2, 3.50 yadā khalu sann ekatra nāsti tadānyatrāsti yadāvyāpaka ekatrāsti tadā nānyatreti sukaraḥ svaśarīre vyāptigrahaḥ /
STKau zu SāṃKār, 5.2, 3.50 yadā khalu sann ekatra nāsti tadānyatrāsti yadāvyāpaka ekatrāsti tadā nānyatreti sukaraḥ svaśarīre vyāptigrahaḥ /
STKau zu SāṃKār, 5.2, 3.51 tathā ca sato gṛhābhāvadarśanena liṅgena bahirbhāvadarśanam anumānam /
STKau zu SāṃKār, 5.2, 3.52 na ca caitrasya sattvena gṛhābhāvaḥ śakyo 'jñātuṃ yenāsiddho gṛhābhāvo hetuḥ syād gṛhābhāvena vā sattvam apahnūyate yena sattvam evānupapadyamānam ātmānaṃ na bahir avasthāpayet /
STKau zu SāṃKār, 5.2, 3.54 na tāvad yatrakvacanasattvasyāsti virodho gṛhāsattvena bhinnaviṣayatvāt /
STKau zu SāṃKār, 5.2, 3.60 tasmād gṛhābhāvena siddhena sato bahirbhāvo 'numīyata iti yuktam /
STKau zu SāṃKār, 5.2, 3.67 sa ca pariṇāmabheda aindriyaka iti nāsti pratyakṣānavaruddho viṣayo yatrābhāvāhvayaṃ pramāṇāntaram abhyupeyam iti /
STKau zu SāṃKār, 6.2, 1.6 tathā ca yatra tannāsti mahadādyārambhakrame svargāpūrvadevatādau ca teṣām abhāvaḥ prāpta iti /
STKau zu SāṃKār, 8.2, 1.2 yathotpatan viyati patatrī atidūratayā sann api pratyakṣeṇa anupalabhyate /
STKau zu SāṃKār, 8.2, 1.17 na ca pradhānapuruṣādiṣvasti pratyakṣayogyateti tannivṛttimātrāt tadabhāvaniścayo 'yuktaḥ prāmāṇikānām iti /
STKau zu SāṃKār, 8.2, 1.35 santi cātra vādināṃ vipratipattayaḥ /
STKau zu SāṃKār, 8.2, 1.36 kecid āhur asataḥ sajjāyata iti /
STKau zu SāṃKār, 8.2, 1.37 ekasya sato vivartaḥ kāryajātaṃ na vastu sad ityapare /
STKau zu SāṃKār, 8.2, 1.37 ekasya sato vivartaḥ kāryajātaṃ na vastu sad ityapare /
STKau zu SāṃKār, 8.2, 1.38 anye tu sato 'sajjāyata iti /
STKau zu SāṃKār, 8.2, 1.39 sataḥ sajjāyata iti vṛddhāḥ /
STKau zu SāṃKār, 8.2, 1.39 sataḥ sajjāyata iti vṛddhāḥ /
STKau zu SāṃKār, 8.2, 1.42 yadi punar asataḥ sajjāyata 'san nirupākhyaṃ kāraṇaṃ sukhādirūpaśabdādyātmakaṃ kathaṃ syāt /
STKau zu SāṃKār, 8.2, 1.42 yadi punar asataḥ sajjāyata 'san nirupākhyaṃ kāraṇaṃ sukhādirūpaśabdādyātmakaṃ kathaṃ syāt /
STKau zu SāṃKār, 8.2, 1.43 sadasatostādātmyānupapatteḥ /
STKau zu SāṃKār, 8.2, 1.44 atha sato vivartaḥ śabdādiprapañcas tathāpi sataḥ sajjāyata iti na syāt /
STKau zu SāṃKār, 8.2, 1.44 atha sato vivartaḥ śabdādiprapañcas tathāpi sataḥ sajjāyata iti na syāt /
STKau zu SāṃKār, 8.2, 1.44 atha sato vivartaḥ śabdādiprapañcas tathāpi sataḥ sajjāyata iti na syāt /
STKau zu SāṃKār, 8.2, 1.44 atha sato vivartaḥ śabdādiprapañcas tathāpi sataḥ sajjāyata iti na syāt /
STKau zu SāṃKār, 8.2, 1.46 yeṣām api kaṇabhakṣākṣacaraṇādīnāṃ sata eva kāraṇād asato janma teṣām api sadasator ekatvānupapatter akāryātmakaṃ pradhānaṃ sidhyati /
STKau zu SāṃKār, 8.2, 1.46 yeṣām api kaṇabhakṣākṣacaraṇādīnāṃ sata eva kāraṇād asato janma teṣām api sadasator ekatvānupapatter akāryātmakaṃ pradhānaṃ sidhyati /
STKau zu SāṃKār, 9.2, 1.1 sat kāryaṃ kāraṇavyāpārāt prāg iti śeṣaḥ /
STKau zu SāṃKār, 9.2, 1.6 tatredaṃ pratijñātaṃ sat kāryam iti /
STKau zu SāṃKār, 9.2, 1.10 sadasattve ghaṭasya dharmāviti cet tathāpyasati dharmiṇi na tasya dharma iti sattvaṃ tadavastham eva tathā ca nāsattvam /
STKau zu SāṃKār, 9.2, 1.12 tasmāt kāraṇavyāpārād ūrdhvam iva prāg api sad eva kāryam iti /
STKau zu SāṃKār, 9.2, 1.13 karaṇaṃ cāsya sato 'bhivyaktir avaśiṣyate /
STKau zu SāṃKār, 9.2, 1.14 sataścābhivyaktir upapannā yathā pīḍanena tileṣu tailasya avaghātena dhānyeṣu taṇḍulānāṃ dohanena saurabheyīṣu payasaḥ /
STKau zu SāṃKār, 9.2, 1.15 asataḥ karaṇe tu na nidarśanaṃ kiṃcid asti no khalvabhivyajyamānam utpadyamānaṃ vā kvacid asad dṛṣṭam /
STKau zu SāṃKār, 9.2, 1.16 itaśca kāraṇavyāpārāt prāk sad eva kāryam ityāha upādānagrahaṇāt /
STKau zu SāṃKār, 9.2, 1.20 tasmāt sad iti /
STKau zu SāṃKār, 9.2, 1.26 na caitad asti /
STKau zu SāṃKār, 9.2, 1.28 asattve nāsti saṃbandhaḥ kāraṇaiḥ sattvasaṅgibhiḥ /
STKau zu SāṃKār, 9.2, 2.7 sā śaktiḥ śaktakāraṇāśrayā sarvatra vā syācchakye vā /
STKau zu SāṃKār, 9.2, 2.12 sambaddhatve nāsatā saṃbandha iti sat kāryam /
STKau zu SāṃKār, 9.2, 2.14 itaśca sat kāryam ityāha kāraṇabhāvācca kāryasya kāraṇātmakatvāt /
STKau zu SāṃKār, 9.2, 2.15 na hi kāraṇād bhinnaṃ kāryaṃ kāraṇaṃ ca sad iti kathaṃ tadabhinnaṃ kāryam asad bhavet /
STKau zu SāṃKār, 9.2, 2.41 na punar asatām utpādaḥ satāṃ vā nirodho yathāha bhagavān kṛṣṇadvaipāyanaḥ nāsato vidyate bhāvo nābhāvo vidyate sata iti /
STKau zu SāṃKār, 9.2, 2.41 na punar asatām utpādaḥ satāṃ vā nirodho yathāha bhagavān kṛṣṇadvaipāyanaḥ nāsato vidyate bhāvo nābhāvo vidyate sata iti /
STKau zu SāṃKār, 9.2, 2.50 āvirbhāvaḥ paṭasya kāraṇavyāpārāt prāk sann asan vā /
STKau zu SāṃKār, 9.2, 2.52 atha san kṛtaṃ tarhi karaṇena /
STKau zu SāṃKār, 9.2, 2.53 na hi sati kāraṇāṇāṃ vyāpāraṃ paśyāmaḥ /
STKau zu SāṃKār, 9.2, 2.56 athāsad utpadyata iti keyam asata utpattiḥ satī asatī vā /
STKau zu SāṃKār, 9.2, 2.57 satī cet kṛtaṃ karaṇena asatī cet tatrāpyutpattyantaram ityanavasthā /
STKau zu SāṃKār, 9.2, 2.61 atha ca tadarthāni kāraṇāni vyāpriyanta evaṃ paṭādeḥ sata evāvirbhāvāya kāraṇāpekṣetyupapannam /
STKau zu SāṃKār, 10.2, 1.26 anyathā kṣīṇā satī nālam ahaṃkāraṃ janayitum iti sthitiḥ /
STKau zu SāṃKār, 10.2, 1.30 ahetuman nityaṃ vyāpi niṣkriyaṃ yadyapyavyaktasyāsti pariṇāmalakṣaṇā kriyā tathāpi parispando nāsti ekam anāśritam aliṅgaṃ niravayavaṃ svatantram /
STKau zu SāṃKār, 10.2, 1.30 ahetuman nityaṃ vyāpi niṣkriyaṃ yadyapyavyaktasyāsti pariṇāmalakṣaṇā kriyā tathāpi parispando nāsti ekam anāśritam aliṅgaṃ niravayavaṃ svatantram /
STKau zu SāṃKār, 11.2, 1.10 vijñānarūpatve tvasādhāraṇyād vijñānānām vṛttirūpāṇām te 'pyasādhāraṇāḥ syuḥ /
STKau zu SāṃKār, 11.2, 1.12 anyathā tanna syād iti bhāvaḥ /
STKau zu SāṃKār, 11.2, 1.16 prasavarūpo dharmaḥ so 'syāsti prasavadharmi /
STKau zu SāṃKār, 11.2, 1.22 ahetumannityatvādi pradhānasādharmyam asti puruṣasya evam anekatvam vyaktasādharmyam /
STKau zu SāṃKār, 13.2, 1.4 evaṃ karaṇānāṃ vṛttipaṭutve hetur lāghavaṃ gurutve hi mandāni syur iti sattvasya prakāśātmatvam uktam /
STKau zu SāṃKār, 14.2, 1.3 anyathā dvyekeṣviti syād iti /
STKau zu SāṃKār, 14.2, 1.10 avyaktasiddhau satyāṃ tasyāvivekyādayo dharmāḥ sidhyanti /
STKau zu SāṃKār, 15.2, 1.1 bhedānāṃ viśeṣāṇāṃ mahadādīnāṃ bhūtāntānāṃ kāraṇaṃ mūlakāraṇam astyavyaktam /
STKau zu SāṃKār, 15.2, 1.4 kāraṇe sat kāryam iti sthitam /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.12 tasmāt kāraṇe kāryasya sata eva vibhāgāvibhāgābhyām avyaktaṃ kāraṇam astīti /
STKau zu SāṃKār, 15.2, 1.12 tasmāt kāraṇe kāryasya sata eva vibhāgāvibhāgābhyām avyaktaṃ kāraṇam astīti /
STKau zu SāṃKār, 15.2, 1.13 itaścāvyaktam astītyāha śaktitaḥ pravṛtteśca /
STKau zu SāṃKār, 15.2, 1.16 na hi satkāryapakṣe kāryasyāvyaktatāyā anyasyāṃ śaktāvasti pramāṇam /
STKau zu SāṃKār, 15.2, 1.17 ayam eva hi sikatābhyastilānāṃ tailotpādakānāṃ bhedo yad eteṣveva tailam astyanāgatāvasthaṃ na sikatāsviti /
STKau zu SāṃKār, 15.2, 1.33 yāni ca yadrūpasamanugatāni tāni tatsvabhāvāvyaktakāraṇāni yathā mṛddhemapiṇḍasamanugatāḥ kuṭamukuṭādayo mṛddhemapiṇḍāvyaktakāraṇā iti kāraṇam astyavyaktaṃ bhedānām iti siddham /
Sūryasiddhānta
SūrSiddh, 1, 6.1 na me tejaḥsahaḥ kaścid ākhyātuṃ nāsti me kṣaṇaḥ /
SūrSiddh, 1, 11.2 ṣaḍbhiḥ prāṇair vināḍī syāt tatṣaṣṭyā nāḍikā smṛtā //
SūrSiddh, 1, 35.2 ravimāsonitās te tu śeṣāḥ syur adhimāsakāḥ //
SūrSiddh, 1, 40.2 ete sahasraguṇitāḥ kalpe syur bhagaṇādayaḥ //
SūrSiddh, 1, 55.2 rāśibhiḥ sahitāḥ śuddhāḥ ṣaṣṭyā syur vijayādayaḥ //
SūrSiddh, 1, 61.2 rekhā pratīcī saṃsthāne prakṣipet syuḥ svadeśajā //
SūrSiddh, 2, 16.2 khaṇḍakāḥ syuś caturviṃśajyārdhapiṇḍāḥ kramād amī //
SūrSiddh, 2, 32.2 syāt kramajyāvidhir ayam utkramajyāsv api smṛtaḥ //
SūrSiddh, 2, 38.2 yugme vṛtte dhanarṇaṃ syād ojād ūnādhike sphuṭam //
Sūryaśataka
SūryaŚ, 1, 5.2 pakṣacchedavraṇāsṛksruta iva dṛṣado darśayanprātaradrer ātāmrastīvrabhānor anabhimatanude stādgabhastyudgamo vaḥ //
SūryaŚ, 1, 16.2 kṛṣṇena dhvāntakṛṣṇasvatanuparibhavatrasnuneva stuto'laṃ trāṇāya stāttanīyānapi timiraripoḥ sa tviṣāmudgamo vaḥ //
Tantrākhyāyikā
TAkhy, 1, 1.1 asti kaścid vaṇijakaḥ //
TAkhy, 1, 11.1 asti kaścid gomāyur āhāravicchedāt kṣutkṣāmakaṇṭha itaś ca itaḥ paribhramann ubhayasainyasyāyodhanabhūmim apaśyat //
TAkhy, 1, 13.1 tadbhayasaṃkṣubhitahṛdayaḥ kim idam vinaṣṭo 'smi kasyāyaṃ śabdaḥ kva vā kīdṛśo vaiṣa śabda iti cintayatā dṛṣṭā giriśikharākārā bherī //
TAkhy, 1, 28.1 asti kasmiṃścit pradeśe parivrāḍ devaśarmā nāma //
TAkhy, 1, 79.1 dhigghato 'si //
TAkhy, 1, 82.1 yathāhaṃ kaumāraṃ bhartāraṃ muktvā nānyaṃ parapuruṣaṃ manasāpi vedmi tathā mamānena satyenāvyaṅgyaṃ mukham astviti //
TAkhy, 1, 102.1 asti kasmiṃścit pradeśe vṛkṣaḥ tasmiṃś ca vāyasau dampatī prativasataḥ sma //
TAkhy, 1, 113.1 asti kaścid bako vṛddhabhāvāt sukhopāyāṃ vṛttim ākāṅkṣamāṇaḥ kasmiṃścit saraḥpradeśe 'dhṛtiparītam iva ātmano rūpaṃ pradarśayann avasthitaḥ //
TAkhy, 1, 143.1 nirviṇṇo 'smy anenaikarasena matsyapiśitena //
TAkhy, 1, 176.1 asti kasmiṃścid vanāntare mahān siṃhaḥ prativasati sma //
TAkhy, 1, 198.1 kena vidhṛto 'si //
TAkhy, 1, 212.1 asti kasyacid rājñaḥ sarvaguṇopetam ananyasadṛśaṃ śayanam //
TAkhy, 1, 240.1 aho daṣṭo 'smi kenāpi //
TAkhy, 1, 243.1 asti kasmiṃścin nagarasamīpe saṃnikṛṣṭavivarābhyantaraśāyī jambukaś caṇḍaravo nāma //
TAkhy, 1, 257.1 atas te siṃhādayas trapayā bhūbhāgadṛṣṭibhājaḥ kaṣṭam aho vañcitāḥ smaḥ kroṣṭāyam ity avadhārya ruṣā taṃ paruṣagiraṃ nāśitavanta iti //
TAkhy, 1, 258.1 asti kasmiṃścid vanoddeśe madotkaṭo nāma siṃhaḥ prativasati sma //
TAkhy, 1, 306.1 yasya cakṣur balaṃ vā syāt so 'nviṣyatu //
TAkhy, 1, 358.1 asti samudratīraikadeśe ṭīṭibhadampatī prativasataḥ sma //
TAkhy, 1, 379.1 asti kasmiṃścit sarasi kambugrīvo nāma kacchapaḥ prativasati sma //
TAkhy, 1, 388.1 yadi tu sneho 'sti tato mām apy asmān mṛtyumukhāt trātum arhathaḥ //
TAkhy, 1, 404.1 asti kasmiṃścin mahāhrade mahākāyās trayo matsyāḥ prativasanti sma tad yathā //
TAkhy, 1, 414.1 yadbhaviṣyas tv āsannavināśas tadvacanam anādṛtya nirārambha eva āsīt //
TAkhy, 1, 445.1 asti kasmiṃścid vanoddeśe vṛkajambukakarabhasahito vajradanto nāma siṃhaḥ prativasati sma //
TAkhy, 1, 453.1 kiṃ mamāsti vayasya yat prārthyate //
TAkhy, 1, 459.1 tvayāpy evaṃ vayam ātmā ca saṃvardhitāḥ syur iti //
TAkhy, 1, 498.1 asti kasmiṃścid vanoddeśe mahān vānarayūthaḥ //
TAkhy, 1, 508.1 asti kasmiṃścid adhiṣṭhāne vaṇiksutau suhṛdau staḥ //
TAkhy, 1, 508.1 asti kasmiṃścid adhiṣṭhāne vaṇiksutau suhṛdau staḥ //
TAkhy, 1, 536.1 sākṣiṇo mama santy atravyavahāradīnārāṇām iti //
TAkhy, 1, 557.1 asti kasmiṃścid arjunavṛkṣe bakadampatī prativasataḥ sma //
TAkhy, 1, 604.1 asti kasmiṃścid adhiṣṭhāne kṣīṇabāndhavo vaṇiksutaḥ //
TAkhy, 2, 1.1 asti dākṣiṇātye janapade mihilāropyaṃ nāma nagaram //
TAkhy, 2, 35.1 asti ahaṃ kadācid abhyarṇāsu varṣāsu kasmiṃścid adhiṣṭhāne sthitigrahaṇanimittaṃ kaṃcid brāhmaṇam āvāsaṃ prārthitavān //
TAkhy, 2, 51.1 asti kasmiṃścid adhiṣṭhāne māṃsavṛttir vyādhaḥ //
TAkhy, 2, 70.1 asti me tilastokaṃ taṇḍulastokaṃ ca //
TAkhy, 2, 96.1 asti kiṃcit khanitram iti //
TAkhy, 2, 98.1 bāḍham asti //
TAkhy, 2, 102.1 ahaṃ cādāv eva tayor ātmagatam ālāpaṃ śrutvāharam utsṛjya kautukaparo 'vasthita āsam //
TAkhy, 2, 105.1 mayāpi kenāpi sādhunā pūrvasthāpitaṃ suvarṇam āptam āsīt //
TAkhy, 2, 115.1 grāsamātram apy asmākaṃ nāsti //
TAkhy, 2, 128.1 na kiṃcid asty etat //
TAkhy, 2, 135.1 na mamādyāṅkulakasyāpy utpatane śaktir astīti //
TAkhy, 2, 160.1 śūnyam aputrasya gṛhaṃ ciraśūnyaṃ yasya nāsti sanmitram /
TAkhy, 2, 169.1 vilocane cāvikale ca vīkṣate sphuṭā ca vāg asti na cāpabhāṣaṇam /
TAkhy, 2, 170.1 tan mādṛśānāṃ kiṃ nāma tad varaṃ syāt yasya syād īdṛśaḥ phalavipākaḥ yat satataṃ dehīti vakti //
TAkhy, 2, 170.1 tan mādṛśānāṃ kiṃ nāma tad varaṃ syāt yasya syād īdṛśaḥ phalavipākaḥ yat satataṃ dehīti vakti //
TAkhy, 2, 186.1 athaivaṃ gate kenopāyena jīvitaṃ syāt //
TAkhy, 2, 218.1 santi śākāny araṇyeṣu nadyaś ca vimalodakāḥ /
TAkhy, 2, 222.1 asti kasmiṃścid adhiṣṭhāne somilako nāma kaulikaḥ prativasati sma //
TAkhy, 2, 246.1 daivacoditaḥ san nādhikaṃ labhate nānyamārgagamanaṃ vā //
TAkhy, 2, 264.1 bhoḥ somilaka dhanado 'smi //
TAkhy, 2, 272.1 pānabhojanād ṛte tava vittopārjanaṃ na kiṃcid asti //
TAkhy, 2, 273.1 vahanti śibikām anye santy anye śibikāṃ gatāḥ /
TAkhy, 2, 280.1 amoghadarśano 'smi //
TAkhy, 2, 318.1 asti ahaṃ kadācid yamunākacche śāligrāmamadhye priyakamṛgyām utpannaḥ //
TAkhy, 2, 326.1 tathā sati me mātā yadā gatā tadāhaṃ lubdhakaiḥ potaka eva gṛhītaḥ //
TAkhy, 2, 334.1 tato lubdhakagṛhāt svairaṃ gata āsam //
TAkhy, 2, 362.1 ahaṃ ca lubdhakair mānuṣīṃ vācaṃ śikṣita āsam //
TAkhy, 2, 363.1 dṛṣṭvā ca māṃ mānuṣeṇevānena mṛgenābhihitam vinaṣṭo 'smīti matvā paramāvegaṃ gataḥ //
TAkhy, 2, 386.2 mantrāṇāṃ parato nāsti bījam uccaraṇaṃ tathā /
Trikāṇḍaśeṣa
TriKŚ, 2, 4.1 ketumālamamūni syurbhuvo varṣāṇi vai nava /
TriKŚ, 2, 7.1 madhyadeśo'tha puṇḍrāḥ syurvarendrī gauḍanīvṛti /
TriKŚ, 2, 7.2 prabhāsaḥ somatīrthaṃ syādantarvedī kuśasthalī //
TriKŚ, 2, 8.2 videhāścātha kaśmīre kīrāḥ syuḥ śāstraśilpinaḥ //
TriKŚ, 2, 9.2 daśerakā marubhuvo mālavāḥ syuravantayaḥ //
TriKŚ, 2, 10.2 yadavastu daśārhāḥ syuḥ sātvatāḥ kukurāśca te //
TriKŚ, 2, 14.2 prājāpatyaḥ prayāgaḥ syāddvārakā vanamālinī //
TriKŚ, 2, 17.2 syācchoṇitapuraṃ cātha yojanaṃ mārgadhenukam //
TriKŚ, 2, 21.1 syād abhiṣyandivamanaṃ śākhānagaramityapi /
TriKŚ, 2, 21.2 śāsanaṃ dharmakīlaḥ syānmakutiḥ śūdraśāsanam //
TriKŚ, 2, 22.2 ṣaḍbhiryavaiḥ syādaṅguṣṭha etairdvādaśabhirbhavet //
TriKŚ, 2, 23.1 vitastiḥ syādato dvābhyāṃ hastaḥ syāttaccatuṣṭayam /
TriKŚ, 2, 23.1 vitastiḥ syādato dvābhyāṃ hastaḥ syāttaccatuṣṭayam /
TriKŚ, 2, 25.1 garbhāgārāpavarake vāstu syādgṛhapotakaḥ /
TriKŚ, 2, 25.2 syātprāsādo devakulaṃ putrikā śālabhañjikā //
TriKŚ, 2, 30.2 vātāyanaṃ gavākṣaḥ syād vadhūṭaśayanaṃ tathā //
TriKŚ, 2, 34.1 pūrvādrir dinamūrdhā syādastādriścaramācalaḥ /
TriKŚ, 2, 39.2 līlodyānaṃ devanaṃ syād riñcholī paṅktir āvalī //
TriKŚ, 2, 41.2 vanaspatir nirluṭaḥ syātphullonnidravikasvarāḥ //
TriKŚ, 2, 43.1 guccho guluñchaḥ kṣepaḥ syāccamarī mañjaraṃ na nā /
TriKŚ, 2, 44.2 pippalo vādaraṅgaḥ syāccaityadruḥ keśavālayaḥ //
TriKŚ, 2, 47.2 pikabandhustu cūtaḥ syāt strīpriyaḥ ṣaṭpadātithiḥ //
TriKŚ, 2, 50.1 syāt picchiladalā svāduphalātho nāgaraṅgakaḥ /
TriKŚ, 2, 51.1 syāddharmaṇaḥ picchilatvagdhavastu madhuratvacaḥ /
TriKŚ, 2, 54.2 saralo dhūpavṛkṣaḥ syācchoṇako nyaṅkubhūruhaḥ //
TriKŚ, 2, 55.1 campakālustu murajaphalaḥ syātpanasaśca saḥ /
TriKŚ, 2, 58.1 dāḍimbaḥ parvaruṭ ca syāt svādvamblaḥ śukavallabhaḥ /
TriKŚ, 2, 59.1 syātpuṣparocanaścāpi cūrṇaṃ tasya haridravaḥ /
TriKŚ, 2, 61.1 paṭolaṃ syādrājaphalaṃ tasya mūle tu ramyakam /
TriKŚ, 2, 62.1 prahasantī tu yūthī syād damanaḥ puṣpacāmaraḥ /
TriKŚ, 2, 63.1 kunde syād voraṭaḥ puṃsi graiṣmī tu navamālikā /
TriKŚ, 2, 63.2 raktapiṇḍas tv oṇḍrapuṣpaṃ syādamlānaḥ kuraṇṭakaḥ //
TriKŚ, 2, 65.2 syāttantuvigrahā mañjiphalā vāraṇavallabhā //
TriKŚ, 2, 66.2 klībe vaṅgaṃ ca vārtākī syānmahābṛhatītyapi //
TriKŚ, 2, 68.2 chattrako mallipattraṃ syātkubjako vajrakaṇṭakaḥ //
TriKŚ, 2, 73.1 phalapuccho varaṇḍāluḥ syād raṅgeṣṭālukaṃ ca yat /
TriKŚ, 2, 73.2 śrīmastakaḥ svastikaḥ syād rāhūcchiṣṭo rasonakaḥ //
TriKŚ, 2, 75.1 syāccelānaś citraphalaḥ sukhāśo rājatāmiṣaḥ /
TriKŚ, 2, 76.2 mṛtyubījastu vaṃśaḥ syātketakaḥ krakacacchadaḥ //
TriKŚ, 2, 77.1 dṛkkaṭo bahumūlaḥ syātkarīre veṇukarkaṭaḥ /
TriKŚ, 2, 78.1 guḍadārur madhutṛṇaṃ syād ikṣur asipattrakaḥ /
TriKŚ, 2, 81.1 ghanāmayaḥ syāt kharjūro dvau tu kācimabhañjarū /
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.3 yasmād brāhmaṇo 'sya mukham āsīd iti śrutiḥ /
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 1, 10.6 teṣv anirodhakā ahaṃ viṣṇur iti dhyātvā ye caranti teṣāṃ prāṇāyāmādayo na santi /
VaikhDhS, 1, 10.7 ye tu nirodhakās teṣāṃ prāṇāyāmapratyāhāradhāraṇādayaḥ ṣoḍaśa kalāḥ santi /
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 1, 2.0 rūpaṃ śuklādi raso madhurādiḥ gandhaḥ surabhirasurabhiśca sparśo'syā anuṣṇāśītatve sati pākajaḥ kāryaṃ bāhyam ādhyātmikaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 1, 5, 1.0 te rūparasagandhasparśā na santyākāśe //
VaiSūVṛ zu VaiśSū, 2, 1, 8, 3.0 viṣāṇaṃ kakudaṃ sāsnā cāsyāstīti viṣāṇī kakudmān sāsnāvān //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 2, 1, 17.1, 1.0 tasmād vāyurastīti vākyamāgamikaṃ pravādamātramityarthaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 19, 1.0 pratyakṣeṇa hi padārthamālocayantaḥ saṃjñāḥ praṇayanti dṛṣṭaṃ ca dārakasya nāmakaraṇe praṇītāścemāḥ khalu saṃjñāḥ tasmānmanyāmahe asti bhagavānasmadviśiṣṭo yo'smadādi parokṣāṇāmapi bhāvānāṃ pratyakṣadarśī yenedaṃ saṃjñādi praṇītamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 7.0 tasmād guṇaḥ san //
VaiSūVṛ zu VaiśSū, 2, 1, 28.1, 1.0 yathā salliṅgāviśeṣād viśeṣaliṅgābhāvāccaiko bhāva evaṃ śabdaliṅgāviśeṣād viśeṣaliṅgābhāvāccaikam ākāśam //
VaiSūVṛ zu VaiśSū, 2, 2, 2, 1.0 apāṃ tejasā saṃyoge sati vilakṣaṇasparśānutpattirauṣṇyābhāvasya liṅgam ayāvad dravyabhāvitvaṃ ca salile auṣṇyasya //
VaiSūVṛ zu VaiśSū, 2, 2, 8, 1.0 yathā salliṅgāviśeṣād viśeṣaliṅgābhāvāccaiko bhāvastathā kālaliṅgāviśeṣād viśeṣaliṅgābhāvāccaikaḥ kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 1.0 yadi kriyāvyatiriktaḥ syānnityaḥ kāla evaṃ nityeṣvapyākāśādiṣu kālaliṅgāni pratibhāseran //
VaiSūVṛ zu VaiśSū, 2, 2, 11.1, 1.0 eṣāṃ kālaliṅgānāṃ nirnimittānāmasambhavāt kriyānimittatve kṛtam iti syāt na yugapat iti //
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 1.0 sthāṇupuruṣayor ūrdhvatāṃ sāmānyaṃ paśyan viśeṣahetūn pāṇyādikoṭarādīn apaśyan smarati ca viśeṣān ataḥ saṃśayaḥ kimayaṃ sthāṇuḥ syāt puruṣo na vā iti //
VaiSūVṛ zu VaiśSū, 2, 2, 22, 2.0 caturthyāmālāpādibhiravagate ārūpamātreṇa ca saṃdhyādau kim ayaṃ kuntalī syād uta muṇḍo vā iti saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 28.1, 1.0 dravyaṃ karma vā yadindriyāntarapratyakṣaṃ taccākṣuṣamapi dṛṣṭam ayaṃ tu śabdaḥ śrotrapratyakṣo'pi sanna cākṣuṣaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 29.1, 2.0 sato'pi nimittādagrahaṇamiti cet na //
VaiSūVṛ zu VaiśSū, 2, 2, 30, 1.0 yat sadapi nimittānna gṛhyate tasya liṅgaṃ sadbhāvagrāhakaṃ bhavati śabdasya tūccāraṇādūrdhvaṃ saṃyogyāder liṅgasyābhāvādasattaiva //
VaiSūVṛ zu VaiśSū, 2, 2, 39.1, 1.0 uccaritapradhvaṃsitve śabdasya dvir ayamāmnātaḥ iti vinaṣṭatvāt saṃkhyābhyāvṛttirna bhavet asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 40.1, 1.0 prathamāśabdāditi triḥ prathamām anvāha iti vākyam uccaritavināśitve śabdasya prathamāyā ṛco'bhyāvṛttigaṇanaṃ na syāt asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 40.1, 1.0 prathamāśabdāditi triḥ prathamām anvāha iti vākyam uccaritavināśitve śabdasya prathamāyā ṛco'bhyāvṛttigaṇanaṃ na syāt asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 41.1, 1.0 vināśitve śabdasya sa evāyaṃ gośabdaḥ iti sampratipattiḥ pratyabhijñā na syāt tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 10, 1.0 aprasiddho viruddhaḥ yasya sādhyadharmeṇa saha naivāsti sambandhaḥ api tu viparyayeṇa asāvanapadeśo 'hetuḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 11.1, 1.0 asan yaḥ pakṣe nāsti tenārthādasan asiddha ityarthaḥ saṃdigdhaścānapadeśaḥ saṃdigdho 'naikāntika ityarthaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 13.1, 1.0 catuṣṭayasannikarṣād yadutpadyate jñānākhyaṃ kāryaṃ tad anyaddhetvantaram ātmajñāpakamastīti //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 2.0 tiryakpavanasya vāyor dehasthitasya yat prāṇāpānakarma tatprayatnakāryam śarīraparigṛhītavāyuviṣayatve sati vikṛtatvāt bhastrāparigṛhītavāyukarmavat //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 1.0 yathā cākṣuṣārthasannikarṣe sati yajñadatto 'yam iti pratyakṣaṃ bhavati na tathā prāṇādisukhādisambaddho 'yamātmeti jñānaṃ jāyate //
VaiSūVṛ zu VaiśSū, 3, 2, 8, 1.0 ātmāsti iti pravādamātramityarthaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 2.0 yadi ahaṃśabdaḥ śarīravacanaḥ syāt evaṃ sati tasmin piṇḍe devadattaśabda iva sarvaiḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 2.0 yadi ahaṃśabdaḥ śarīravacanaḥ syāt evaṃ sati tasmin piṇḍe devadattaśabda iva sarvaiḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 5.0 śarīra iva ātmanyapi parairaprayogānna syāditi cet ata āha //
VaiSūVṛ zu VaiśSū, 3, 2, 15, 1.0 yathā salliṅgāviśeṣād viśeṣaliṅgābhāvāccaiko bhāvas tathaiva sukhaduḥkhajñānānāṃ niṣpattyaviśeṣād viśeṣaliṅgābhāvāccaikātmyam //
VaiSūVṛ zu VaiśSū, 4, 1, 1, 1.0 adravyavattvādityanena yat sat kāraṇarahitaṃ tan nityamuktaṃ paramāṇvādi //
VaiSūVṛ zu VaiśSū, 4, 1, 7, 1.0 satyapi rūpe paramāṇoḥ samavāyikāraṇadravyābhāvān nopalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 8, 1.0 satyapi anekadravyavattve mahattve ca rūpākhyasya saṃskārasyābhāvād vāyāvanupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 1.0 kṣityādipañcakena śarīrārambhe trayāṇāṃ pratyakṣatvād vāyorapratyakṣatvād yathā tadvatā saṃyogo'pyapratyakṣa evaṃ śarīramapratyakṣaṃ syāt pratyakṣāpratyakṣair ārabdhatvāt //
VaiSūVṛ zu VaiśSū, 4, 2, 5, 2.0 kathaṃ hi puṇyavatāṃ śukrādimayaṃ śarīraṃ syāt //
VaiSūVṛ zu VaiśSū, 4, 2, 6, 1.0 śalabhādiśarīrākhyāt kāryaviśeṣān manyāmahe santyayonijāni //
VaiSūVṛ zu VaiśSū, 4, 2, 7, 1.0 aṅgārebhyo jāto'ṅgirāḥ ityevamādisamākhyābhāvān manyāmahe santyayonijāni //
VaiSūVṛ zu VaiśSū, 4, 2, 9, 1.0 candramā manaso jātaḥ ityādikācca vedaliṅgāt santyayonijāḥ śarīraviśeṣāḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 10, 1.0 asti divyāsu apsu tejaḥ ityatra tejasaḥ avasphūrjathurabhrānniḥsaraṇaṃ liṅgamiti //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 6, 1, 3, 3.0 santi caitā brāhmaṇādisaṃjñās tā yena pratyakṣamarthamālocya praṇītā iti sūtrārthaṃ varṇayanti //
VaiSūVṛ zu VaiśSū, 6, 1, 9, 1.0 satyapyāśīrvādādivacane duṣṭaṃ brāhmaṇaṃ bhojayitvābhyudayo na prāpyate //
VaiSūVṛ zu VaiśSū, 6, 2, 9, 1.0 ayatasya viśiṣṭaprayatnarahitasya śucim āhāraṃ yadṛcchayopayuñjānasya abhyudayo nāsti viśiṣṭasyābhisaṃdher abhāvāt //
VaiSūVṛ zu VaiśSū, 6, 2, 10, 2.0 yadi prayatnaḥ pradhānam vināpi yogādinābhyudayaḥ syāt //
VaiSūVṛ zu VaiśSū, 7, 1, 11.1, 1.0 kārye udakādyavayavini samavāyikāraṇarūpe rūpādaya ārabhyante pākajāstu jalādyaṇuṣu naiva santi virodhiguṇāntarābhāvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 28.1, 1.0 vibhavānmūrtadravyaiḥ samāgatairagacchataḥ saṃyogāt paramamahattvam ākāśasyāstīti gamyate //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 2.0 rūpādinimitto hi rūpavān ityādipratyayaḥ syāt //
VaiSūVṛ zu VaiśSū, 7, 2, 4, 1.0 ekatvapṛthaktvayor avayavaguṇaikārthasamavāyābhāvān naikatvapṛthaktve sta ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 5, 2.0 nanu sarveṣāmeva padārthānāmekatvaṃ sadaviśeṣāt //
VaiSūVṛ zu VaiśSū, 7, 2, 6, 1.0 karmaṇāṃ guṇānāṃ ca saṃkhyārahitatvāt sarvaikatvaṃ naivāsti //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 2.0 nanu kāryakāraṇayor ekatvaṃ prāptaṃ dravye saṃkhyānirviśeṣāt ekatvābhāvādeva pṛthaktvabhāvaḥ syāt //
VaiSūVṛ zu VaiśSū, 7, 2, 12.1, 1.0 yutasiddhyabhāvānna tau sta ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 17.1, 1.0 arthasaṃyoge sati śabdo'rthaṃ prāpnuyāt niṣkriyatvācca guṇasya gamanābhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 18.1, 1.0 arthasaṃyoge sati śabdaḥ asati abhāve nāsti iti na prayujyeta //
VaiSūVṛ zu VaiśSū, 7, 2, 18.1, 1.0 arthasaṃyoge sati śabdaḥ asati abhāve nāsti iti na prayujyeta //
VaiSūVṛ zu VaiśSū, 7, 2, 20, 2.0 asti ca śabdād arthapratyayaḥ tasmādasyāpi sambandho'stīti //
VaiSūVṛ zu VaiśSū, 7, 2, 20, 2.0 asti ca śabdād arthapratyayaḥ tasmādasyāpi sambandho'stīti //
VaiSūVṛ zu VaiśSū, 7, 2, 22.1, 1.0 yadi śabdo'rthena sambaddhaḥ syād agṛhītasaṃketo 'pi tato'rthaṃ pratipadyeta //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 2.0 naitat sarvārthānāmākāśena sambandhāt kasminnarthe śabdaḥ prayukta iti sandehādapratipattiḥ syāt //
VaiSūVṛ zu VaiśSū, 7, 2, 31.1, 1.0 yathā salliṅgāviśeṣād eko bhāvas tathā ihaliṅgāviśeṣādekaḥ samavāyo vṛttirahito nityo niravayavaśca //
VaiSūVṛ zu VaiśSū, 8, 1, 3, 1.0 yata indriyasannikarṣeṇa jñānaniṣpattiruktā guṇādīnāṃ cendriyeṇa sannikarṣo nāstītyatastvidānīṃ jñānamucyate teṣām asaṃnikarṣe vijñānaṃ yataḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 6, 1.0 dravyaguṇakarmasu dravyendriyasannikarṣāt sāmānyācca sādeḥ sāmānyaviśeṣācca dravyatvādeḥ sat iti dravyam ityādi ca jñānamutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 10, 1.0 aṇutvān manaso yaugapadyābhāvāt satyapi krame ghaṭapaṭajñānayorna kāryakāraṇabhāvaḥ viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 1.0 dṛṣṭeṣu satsu yataḥ saṃnikṛṣṭādiṣu viprakṛṣṭādipratyayā bhavanti nādṛṣṭeṣu ataḥ sāpekṣā api santo na kāryakāraṇabhūtā viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 1.0 dṛṣṭeṣu satsu yataḥ saṃnikṛṣṭādiṣu viprakṛṣṭādipratyayā bhavanti nādṛṣṭeṣu ataḥ sāpekṣā api santo na kāryakāraṇabhūtā viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 9, 1.1, 2.0 nāpyanumānena sati liṅge tasya bhāvāt liṅgābhāvaśca tadīyayoḥ kriyāguṇayoranupalabdheḥ na cānyad vyapadeśaśabdasūcitaṃ liṅgamasti //
VaiSūVṛ zu VaiśSū, 9, 1.1, 2.0 nāpyanumānena sati liṅge tasya bhāvāt liṅgābhāvaśca tadīyayoḥ kriyāguṇayoranupalabdheḥ na cānyad vyapadeśaśabdasūcitaṃ liṅgamasti //
VaiSūVṛ zu VaiśSū, 9, 2, 1.0 sadbhūtaṃ ca kāryaṃ pradhvastamuttarakālamasadeva na satastirodhānaṃ kriyāguṇavyapadeśābhāvād eva //
VaiSūVṛ zu VaiśSū, 9, 2, 1.0 sadbhūtaṃ ca kāryaṃ pradhvastamuttarakālamasadeva na satastirodhānaṃ kriyāguṇavyapadeśābhāvād eva //
VaiSūVṛ zu VaiśSū, 9, 3, 1.0 pradhvaṃsāt pūrvam utpatter uttarakālam asato 'rthāntarabhūtaṃ vastu sat ityucyate kriyāguṇavyapadeśānāṃ bhāvāt //
VaiSūVṛ zu VaiśSū, 9, 4, 1.0 sadapi vastu bhāvāntaraniṣedhena gauraśvo na bhavatīti kāryākaraṇena nāyaṃ gauryo na vahati asat ityupacaryate //
VaiSūVṛ zu VaiśSū, 9, 5, 1.0 sataśca vastuno yadanyadatyantābhāvarūpaṃ prāgupādhipradhvaṃsābhāvāviṣayaṃ śaśaviṣāṇādi tadapyasadeva //
VaiSūVṛ zu VaiśSū, 9, 7, 1.0 mṛtpiṇḍāvasthāyāṃ prāgabhāve ghaṭaviṣayaṃ pratyakṣajñānaṃ nābhūt idānīṃ tu ghaṭaviṣayaṃ viruddhaṃ vijñānamudabhūt smaryate cābhāvāvasthā tasmād idānīm ayaṃ bhāvaḥ samabhūt pūrvam asyābhāva eva cāsīditi prāgabhāve asat iti niścayajñānam //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 10, 1.0 nāsti ghaṭo'smin deśe kāle veti deśādiniṣedho ghaṭādeḥ na svarūpato niṣedhaḥ kriyata iti //
VaiSūVṛ zu VaiśSū, 9, 11.1, 1.0 nāsti dvitīyaś candramāḥ iti saṅkhyāpratiṣedhena sāmānyāccandratvākhyāccandramā nivartyate iti kṛtvā candratvaṃ sāmānyaṃ nāstītyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 9, 11.1, 1.0 nāsti dvitīyaś candramāḥ iti saṅkhyāpratiṣedhena sāmānyāccandratvākhyāccandramā nivartyate iti kṛtvā candratvaṃ sāmānyaṃ nāstītyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 9, 11.1, 3.0 sikatābhyo'nutpatterdadhnaḥ kṣīrāccotpatteḥ pratyakṣeṇa cāgrahaṇāt sadasat kāryaṃ kāraṇe //
VaiSūVṛ zu VaiśSū, 9, 12.1, 1.0 sattvāsattvayor yugapadviruddhatvānna sadasat kāryaṃ kāraṇe //
VaiSūVṛ zu VaiśSū, 9, 20.1, 3.0 evaṃ śabdaḥ kāraṇaṃ sadarthasya pratipattau liṅgaṃ kuta iti cet //
VaiSūVṛ zu VaiśSū, 10, 2, 5.0 saṃśayanirṇayau parasparābhāvamātram na vastusantāviti cen na //
VaiSūVṛ zu VaiśSū, 10, 3, 4.1 yadi caitau na vastusantau bhavetāṃ naitau vilakṣaṇakāraṇābhyāmutpadyeyātām //
VaiSūVṛ zu VaiśSū, 10, 7, 1.0 yadā prastāritāṃstantūn pūrvapūrvasaṃyogāpekṣān upalabhamānaḥ paścāt paścāduttarottaratantusaṃyoge sati anapekṣānupalabhate tadāsya paṭṭikādyavāntaraṃ kāryaṃ paśyata utpadyamāne kāryadravye niṣpannāniṣpannasaṃyogaparyālocanayā bhavati kāryam utpadyate kāryam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
Varāhapurāṇa
VarPur, 27, 1.2 pūrvamāsīnmahādaityo balavānandhako bhuvi /
VarPur, 27, 4.3 trāhi sarvāṃś caturvaktra pitāmaha namo'stu te //
Viṃśatikākārikā
ViṃKār, 1, 9.1 nāstīha sattva ātmā vā dharmāstvete sahetukāḥ /
ViṃKār, 1, 12.2 ṣaṇṇāṃ samānadeśatvātpiṇḍaḥ syādaṇumātrakaḥ //
ViṃKār, 1, 13.1 paramāṇorasaṃyoge tatsaṃghāte'sti kasya saḥ /
ViṃKār, 1, 14.1 digbhāgabhedo yasyāsti tasyaikatvaṃ na yujyate /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 7.0 parasparaṃ yātayatāmime nārakā ime narakapālā iti vyavasthā na syāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 8.0 tulyākṛtipramāṇabalānāṃ ca parasparaṃ yātayatāṃ na tathā bhayaṃ syāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 12.0 evaṃ narakeṣu tiryakpretaviśeṣāṇāṃ narakapālādīnāṃ saṃbhavaḥ syāt //
ViṃVṛtti zu ViṃKār, 1, 7.2, 3.0 yatra vāsanā nāsti tatra tasyāḥ phalaṃ kalpyata iti kimatra kāraṇam //
ViṃVṛtti zu ViṃKār, 1, 7.2, 5.0 yadi vijñānam evaṃrūpādi pratibhāsaṃ syānna rūpādiko'rthastadā rūpādyāyatanāstitvaṃ bhagavatā noktaṃ syāt //
ViṃVṛtti zu ViṃKār, 1, 7.2, 5.0 yadi vijñānam evaṃrūpādi pratibhāsaṃ syānna rūpādiko'rthastadā rūpādyāyatanāstitvaṃ bhagavatā noktaṃ syāt //
ViṃVṛtti zu ViṃKār, 1, 8.2, 1.0 yathāsti sattva upapāduka ityuktaṃ bhagavatā //
ViṃVṛtti zu ViṃKār, 1, 10.1, 3.0 na tu kaścideko draṣṭāsti na yāvanmantetyeva viditvā ye pudgalanairātmyadeśanāvineyās te pudgalanairātmyaṃ praviśanti //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 vijñaptimātramidaṃ rūpādidharmapratibhāsam utpadyate na tu rūpādilakṣaṇo dharmaḥ ko'pyastīti viditvā //
ViṃVṛtti zu ViṃKār, 1, 10.2, 3.0 yadi tarhi sarvathā dharmo nāsti tadapi vijñaptimātraṃ nāstīti kathaṃ tarhi vyavasthāpyate //
ViṃVṛtti zu ViṃKār, 1, 10.2, 3.0 yadi tarhi sarvathā dharmo nāsti tadapi vijñaptimātraṃ nāstīti kathaṃ tarhi vyavasthāpyate //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 na khalu sarvathā dharmo nāstītyeva dharmanairātmyapraveśo bhavati //
ViṃVṛtti zu ViṃKār, 1, 10.2, 3.0 itarathā hi vijñapterapi vijñaptyantaramarthaḥ syāditi vijñaptimātratvaṃ na sidhyetārthavatītvād vijñaptīnām //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 kathaṃ punaridaṃ pratyetavyamanenābhiprāyeṇa bhagavatā rūpādyāyatanāstitvam uktaṃ na punaḥ santyeva tāni yāni rūpādivijñaptīnāṃ pratyekaṃ viṣayībhavantīti //
ViṃVṛtti zu ViṃKār, 1, 11.2, 3.0 yattadrūpādikamāyatanaṃ rūpādivijñaptīnāṃ pratyekaṃ viṣayaḥ syāttadekaṃ vā syādyathāvayavirūpaṃ kalpyate vaiśeṣikaiḥ //
ViṃVṛtti zu ViṃKār, 1, 11.2, 3.0 yattadrūpādikamāyatanaṃ rūpādivijñaptīnāṃ pratyekaṃ viṣayaḥ syāttadekaṃ vā syādyathāvayavirūpaṃ kalpyate vaiśeṣikaiḥ //
ViṃVṛtti zu ViṃKār, 1, 12.1, 1.0 ṣaḍbhyo digbhyaḥ ṣaḍbhiḥ paramāṇubhiryugapadyoge sati paramāṇoḥ ṣaḍaṃśatā prāpnoti //
ViṃVṛtti zu ViṃKār, 1, 12.2, 2.0 tena sarveṣāṃ samānadeśatvātsarvaḥ piṇḍaḥ paramāṇumātraḥ syātparasparavyatirekāditi na kaścitpiṇḍo dṛśyaḥ syāt //
ViṃVṛtti zu ViṃKār, 1, 12.2, 2.0 tena sarveṣāṃ samānadeśatvātsarvaḥ piṇḍaḥ paramāṇumātraḥ syātparasparavyatirekāditi na kaścitpiṇḍo dṛśyaḥ syāt //
ViṃVṛtti zu ViṃKār, 1, 14.1, 1.0 anyo hi paramāṇoḥ pūrvadigbhāgo yāvadadhodigbhāga iti digbhāgabhede sati kathaṃ tadātmakasya paramāṇorekatvaṃ yokṣyate //
ViṃVṛtti zu ViṃKār, 1, 14.2, 1.0 yadyekaikasya paramāṇordigbhāgabhedo na syādādityodaye kathamanyatra chāyā bhavatyanyatrātapaḥ //
ViṃVṛtti zu ViṃKār, 1, 14.2, 2.0 na hi tasyānyaḥ pradeśo'sti yatrātapo na syāt //
ViṃVṛtti zu ViṃKār, 1, 14.2, 2.0 na hi tasyānyaḥ pradeśo'sti yatrātapo na syāt //
ViṃVṛtti zu ViṃKār, 1, 14.2, 5.0 parabhāgo'sti yatrāgamanād anyenānyasya pratighātaḥ syāt //
ViṃVṛtti zu ViṃKār, 1, 14.2, 5.0 parabhāgo'sti yatrāgamanād anyenānyasya pratighātaḥ syāt //
ViṃVṛtti zu ViṃKār, 1, 14.2, 6.0 asati ca pratighāte sarveṣāṃ samānadeśatvātsarvaḥ saṃghātaḥ paramāṇumātraḥ syādityuktam //
ViṃVṛtti zu ViṃKār, 1, 14.2, 8.0 kiṃ khalu paramāṇubhyo'nyaḥ piṇḍa iṣyate yasya te syātām //
ViṃVṛtti zu ViṃKār, 1, 15.2, 1.0 yadi yāvad avicchinnaṃ nānekaṃ cakṣuṣo viṣayastadekaṃ dravyaṃ kalpyate pṛthivyāṃ krameṇetirna syādgamanamityarthaḥ //
ViṃVṛtti zu ViṃKār, 1, 15.2, 3.0 arvāgbhāgasya ca grahaṇaṃ parabhāgasya cāgrahaṇaṃ yugapan na syāt //
ViṃVṛtti zu ViṃKār, 1, 15.2, 5.0 vicchinnasya cānekasya hastyaśvādikasyānekatra vṛttirna syādyatraiva hyekaṃ tatraivāparamiti kathaṃ tayorviccheda iṣyate //
ViṃVṛtti zu ViṃKār, 1, 15.2, 7.0 sūkṣmāṇāṃ caudakajantūnāṃ sthūlaiḥ samānarūpāṇāmanīkṣaṇaṃ na syāt //
ViṃVṛtti zu ViṃKār, 1, 15.2, 12.0 pramāṇavaśādastitvaṃ nāstitvaṃ vā nirdhāryate sarveṣāṃ ca pramāṇānāṃ pratyakṣaṃ pramāṇaṃ gariṣṭham ityasatyarthe kathamiyaṃ buddhirbhavati pratyakṣamiti //
ViṃVṛtti zu ViṃKār, 1, 17.1, 2.0 yadi yathā svapne vijñaptirabhūtārthaviṣayā tathā jāgrato'pi syāttathaiva tadabhāvaṃ lokaḥ svayamavagacchet //
ViṃVṛtti zu ViṃKār, 1, 18.2, 2.0 yadi vijñaptimātramevedaṃ na kasyacitkāyo 'sti na vāk //
ViṃVṛtti zu ViṃKār, 1, 20.2, 2.0 tadabhiprasannair amānuṣaistadvāsinaḥ sattvā utsāditā na tvṛṣīṇāṃ manaḥpradoṣānmṛtā ityevaṃ sati kathaṃ tena karmaṇā manodaṇḍaḥ kāyavāgdaṇḍābhyāṃ mahāvadyatamaḥ siddho bhavati //
Viṣṇupurāṇa
ViPur, 1, 1, 5.2 līnam āsīd yathā yatra layam eṣyati yatra ca //
ViPur, 1, 1, 12.2 sādhu maitreya dharmajña smārito 'smi purātanam /
ViPur, 1, 1, 13.2 śrutas tātas tataḥ krodho maitreyāsīn mamātulaḥ //
ViPur, 1, 2, 11.2 varjitaḥ śakyate vaktuṃ yaḥ sadāstīti kevalam //
ViPur, 1, 2, 19.2 procyate prakṛtiḥ sūkṣmā nityā sadasadātmikā //
ViPur, 1, 2, 21.2 tenāgre sarvam evāsīd vyāptaṃ vai pralayād anu //
ViPur, 1, 2, 23.1 nāho na rātrir na nabho na bhūmir nāsīt tamo jyotir abhūn na cānyat /
ViPur, 1, 2, 23.2 śrotrādibuddhyānupalabhyam ekaṃ prādhānikaṃ brahma pumāṃs tadāsīt //
ViPur, 1, 2, 56.2 garbhodakaṃ samudrāś ca tasyāsan sumahātmanaḥ //
ViPur, 1, 4, 14.1 namas te paramātmātman puruṣātman namo 'stu te /
ViPur, 1, 4, 32.2 hutāśajihvo 'si tanūruhāṇi darbhāḥ prabho yajñapumāṃs tvam eva //
ViPur, 1, 4, 34.2 pūrteṣṭadharmaśravaṇo 'si deva sanātanātman bhagavan prasīda //
ViPur, 1, 4, 35.2 viśvasya vidmaḥ parameśvaro 'si prasīda nātho 'si carācarasya //
ViPur, 1, 4, 35.2 viśvasya vidmaḥ parameśvaro 'si prasīda nātho 'si carācarasya //
ViPur, 1, 4, 38.1 paramārthas tvam evaiko nānyo 'sti jagataḥ pate /
ViPur, 1, 4, 43.1 sattvodrikto 'si bhagavan govinda pṛthivīm imām /
ViPur, 1, 4, 44.2 bhavatv eṣā namas te 'stu śaṃ no dehyabjalocana //
ViPur, 1, 7, 31.2 naiṣāṃ bhāryāsti putro vā te sarve hy ūrdhvaretasaḥ //
ViPur, 1, 8, 4.2 rudras tvaṃ deva nāmnāsi mā rodīr dhairyam āvaha /
ViPur, 1, 9, 1.3 śrīsambaddhaṃ mayāpy etacchrutam āsīn marīcitaḥ //
ViPur, 1, 9, 12.2 aiśvaryamadaduṣṭātmann atistabdho 'si vāsava /
ViPur, 1, 9, 22.2 garvaṃ gato 'si yenaivaṃ mām apy adyāvamanyase //
ViPur, 1, 9, 26.2 maitreyāsīd apadhvastaṃ saṃkṣīṇauṣadhivīrudham //
ViPur, 1, 9, 43.1 sattvādayo na santīśe yatra ca prākṛtā guṇāḥ /
ViPur, 1, 9, 47.2 tatkāryakāryabhūto yas tataś ca praṇato 'smi tam //
ViPur, 1, 9, 48.2 tatkāraṇānāṃ hetuṃ taṃ praṇato 'smi sureśvaram //
ViPur, 1, 9, 49.2 kāryakartṛsvarūpaṃ taṃ praṇato 'smi paraṃ padam //
ViPur, 1, 9, 58.2 taṃ natāḥ smo jagaddhāma tava sarvagatācyuta //
ViPur, 1, 9, 60.2 taṃ natāḥ smo jagatsraṣṭuḥ sraṣṭāram aviśeṣaṇam //
ViPur, 1, 9, 132.2 parituṣṭāsmi deveśa stotreṇānena te hare /
ViPur, 1, 9, 133.3 trailokyaṃ na tvayā tyājyam eṣa me 'stu varaḥ paraḥ //
ViPur, 1, 9, 134.2 sa tvayā na parityājyo dvitīyo 'stu varo mama //
ViPur, 1, 10, 1.2 kathitaṃ me tvayā sarvaṃ yat pṛṣṭo 'si mahāmune /
ViPur, 1, 11, 16.2 suruciḥ satyam āhedaṃ svalpabhāgyo 'si putraka /
ViPur, 1, 11, 26.1 surucir dayitā rājñas tasyā jāto 'smi nodarāt /
ViPur, 1, 11, 27.2 sa rājāsanam āpnotu pitrā dattaṃ tathāstu tat //
ViPur, 1, 11, 46.3 tasmiṃs tuṣṭe yad aprāpyaṃ kiṃ tad asti janārdane //
ViPur, 1, 12, 53.3 bhūtādir ādiprakṛtir yasya rūpaṃ nato 'smi tam //
ViPur, 1, 12, 72.2 sarvaṃ tvattas tataś ca tvaṃ namaḥ sarvātmane 'stu te //
ViPur, 1, 12, 73.1 sarvātmako 'si sarveśa sarvabhūtasthito yataḥ /
ViPur, 1, 12, 75.2 tapaś ca taptaṃ saphalaṃ yad dṛṣṭo 'si jagatpate //
ViPur, 1, 12, 84.1 tvam āsīr brāhmaṇaḥ pūrvaṃ mayy ekāgramatiḥ sadā /
ViPur, 1, 12, 87.2 uttānapādasya gṛhe jāto 'si dhruva durlabhe //
ViPur, 1, 13, 20.2 mattaḥ ko 'bhyadhiko 'nyo 'sti kaś cārādhyo mamāparaḥ /
ViPur, 1, 13, 85.1 yatra yatra samaṃ tv asyā bhūmer āsīn narādhipaḥ /
ViPur, 1, 14, 3.1 prācīnabarhir bhagavān mahān āsīt prajāpatiḥ /
ViPur, 1, 14, 10.2 brahmaṇā devadevena samādiṣṭo 'smy ahaṃ sutāḥ /
ViPur, 1, 14, 37.1 śuddhaḥ saṃllakṣyate bhrāntyā guṇavān iva yo 'guṇaḥ /
ViPur, 1, 15, 8.2 bhāryā vo 'stu mahābhāgā dhruvaṃ vaṃśavivardhinī //
ViPur, 1, 15, 11.1 kaṇḍur nāma muniḥ pūrvam āsīd vedavidāṃ varaḥ /
ViPur, 1, 15, 60.1 iyaṃ ca māriṣā pūrvam āsīd yā tāṃ bravīmi vaḥ /
ViPur, 1, 15, 64.2 tvatprasādāt tathā putraḥ prajāpatisamo 'stu me //
ViPur, 1, 15, 126.1 pūrvamanvantare śreṣṭhā dvādaśāsan surottamāḥ /
ViPur, 1, 15, 132.1 cākṣuṣasyāntare pūrvam āsan ye tuṣitāḥ surāḥ /
ViPur, 1, 17, 3.1 indratvam akarod daityaḥ sa cāsīt savitā svayam /
ViPur, 1, 17, 3.2 vāyur agnir apāṃ nāthaḥ somaś cāsīn mahāsuraḥ //
ViPur, 1, 17, 4.1 dhanānām adhipaḥ so 'bhūt sa evāsīt svayaṃ yamaḥ /
ViPur, 1, 17, 15.2 praṇato 'smy antasaṃtānaṃ sarvakāraṇakāraṇam //
ViPur, 1, 17, 19.2 anuśiṣṭo 'si kenedṛg vatsa prahlāda kathyatām /
ViPur, 1, 17, 23.3 tavāsti martukāmas tvaṃ prabravīṣi punaḥ punaḥ //
ViPur, 1, 17, 31.2 durātmā vadhyatām eṣa nānenārtho 'sti jīvatā /
ViPur, 1, 17, 34.2 tatas taiḥ śataśo daityaiḥ śastraughair āhato 'pi san /
ViPur, 1, 17, 91.1 tasmin prasanne kim ihāsty alabhyaṃ dharmārthakāmair alam alpakās te /
ViPur, 1, 18, 27.3 bhūyo na vakṣyasīty evaṃ naivaṃ jñāto 'syabuddhimān //
ViPur, 1, 18, 40.1 teṣvahaṃ mitrapakṣe ca samaḥ pāpo 'smi na kvacit /
ViPur, 1, 19, 2.2 prahlāda suprabhāvo 'si kim etat te viceṣṭitam /
ViPur, 1, 19, 38.1 tvayyasti bhagavān viṣṇur mayi cānyatra cāsti saḥ /
ViPur, 1, 19, 38.1 tvayyasti bhagavān viṣṇur mayi cānyatra cāsti saḥ /
ViPur, 1, 19, 45.2 bhāgyabhojyāni rājyāni santyanītimatām api //
ViPur, 1, 19, 60.2 bālo 'tiduṣṭacitto 'yaṃ nānenārtho 'sti jīvatā //
ViPur, 1, 19, 75.2 kimapyacintyaṃ tava rūpam asti tasmai namas te puruṣottamāya //
ViPur, 1, 19, 78.2 vyatiriktaṃ na yasyāsti vyatirikto 'khilasya yaḥ //
ViPur, 1, 19, 82.1 namo 'stu viṣṇave tasmai yasyābhinnam idaṃ jagat /
ViPur, 1, 20, 7.2 prahlādo 'smīti sasmāra punar ātmānam ātmanā //
ViPur, 1, 20, 11.2 sadasadrūpasadbhāva sadasadbhāvabhāvana //
ViPur, 1, 20, 11.2 sadasadrūpasadbhāva sadasadbhāvabhāvana //
ViPur, 1, 20, 13.2 viśvaṃ yataś caitad aviśvahetor namo 'stu tasmai puruṣottamāya //
ViPur, 1, 20, 15.2 namo 'stu viṣṇava ityetad vyājahārāsakṛd dvija //
ViPur, 1, 20, 18.3 teṣu teṣvacyutā bhaktir acyutāstu sadā tvayi //
ViPur, 1, 20, 20.2 mayi bhaktis tavāstyeva bhūyo 'pyevaṃ bhaviṣyati /
ViPur, 1, 20, 23.1 baddhvā samudre yat kṣipto yaccito 'smi śiloccayaiḥ /
ViPur, 1, 20, 26.2 kṛtakṛtyo 'smi bhagavan vareṇānena yat tvayi /
ViPur, 1, 20, 35.1 evaṃprabhāvo daityo 'sau maitreyāsīn mahāmatiḥ /
ViPur, 1, 21, 2.1 baleḥ putraśataṃ tvāsīd bāṇajyeṣṭhaṃ mahāmune /
ViPur, 1, 21, 2.2 hiraṇyākṣasutāś cāsan sarva eva mahābalāḥ //
ViPur, 1, 22, 55.2 jyotsnābhedo 'sti tacchaktestadvan maitreya vidyate //
ViPur, 1, 22, 76.1 yā vidyā yā tathāvidyā yat sad yaccāsad avyaye /
ViPur, 1, 22, 84.2 santi vai vastujātāni tāni sarvāṇi tadvapuḥ //
ViPur, 2, 1, 1.3 jagataḥ sargasaṃbandhi yat pṛṣṭo 'si guro mayā //
ViPur, 2, 1, 25.1 viparyayo na teṣvasti jarāmṛtyubhayaṃ na ca /
ViPur, 2, 1, 25.2 dharmādharmau na teṣvāstāṃ nottamādhamamadhyamāḥ //
ViPur, 2, 1, 26.1 na teṣvasti yugāvasthā kṣetreṣvaṣṭasu sarvadā /
ViPur, 2, 1, 26.2 himāhvayaṃ tu vai varṣaṃ nābher āsīnmahātmanaḥ /
ViPur, 2, 3, 14.2 āsāṃ nadyupanadyaśca santyanyāśca sahasraśaḥ //
ViPur, 2, 4, 12.2 kṣudranadyastathā śailāstatra santi sahasraśaḥ /
ViPur, 2, 4, 13.2 na tvevāsti yugāvasthā teṣu sthāneṣu saptasu //
ViPur, 2, 4, 66.2 mahīdharāstathā santi śataśo 'tha sahasraśaḥ //
ViPur, 2, 4, 68.1 dharmahānirna teṣvasti na saṃgharṣaḥ parasparam /
ViPur, 2, 4, 79.1 adhamottamau na teṣvāstāṃ na vadhyavadhakau dvija /
ViPur, 2, 4, 81.1 satyānṛte na tatrāstāṃ dvīpe puṣkarasaṃjñite /
ViPur, 2, 6, 13.2 agamyagāmī yaśca syāt te yānti lavaṇaṃ dvija //
ViPur, 2, 6, 49.1 tasmādduḥkhātmakaṃ nāsti na ca kiṃcitsukhātmakam /
ViPur, 2, 7, 16.1 pādagamyaṃ tu yatkiṃcid vastvasti pṛthivīmayam /
ViPur, 2, 7, 35.2 bhūtānāṃ bhūtasargeṇa naivāstyapacayastathā //
ViPur, 2, 7, 38.1 tuṣāḥ kaṇāśca santo vai yāntyāvirbhāvamātmanaḥ /
ViPur, 2, 7, 41.1 tadbrahma tatparaṃ dhāma sadasatparamaṃ padam /
ViPur, 2, 7, 43.2 srugādi yatsādhanam apyaśeṣato harerna kiṃcid vyatiriktamasti vai //
ViPur, 2, 8, 81.1 tapastapasyau madhumādhavau ca śukraḥ śuciścāyanam uttaraṃ syāt /
ViPur, 2, 8, 81.2 nabho nabhasyo 'tha iṣaśca sorjaḥ sahaḥsahasyāviti dakṣiṇaṃ syāt //
ViPur, 2, 12, 4.2 maitreyaikakalaṃ santaṃ raśminaikena bhāskaraḥ //
ViPur, 2, 12, 13.2 māsatṛptim avāpyāgryāṃ pitaraḥ santi nirvṛtāḥ /
ViPur, 2, 12, 38.2 nadyaḥ samudrāśca sa eva sarvaṃ yadasti yannāsti ca vipravarya //
ViPur, 2, 12, 38.2 nadyaḥ samudrāśca sa eva sarvaṃ yadasti yannāsti ca vipravarya //
ViPur, 2, 12, 41.1 vastvasti kiṃ kutracid ādimadhyaparyantahīnaṃ satataikarūpam /
ViPur, 2, 12, 43.1 tasmānna vijñānam ṛte 'sti kiṃcit kvacitkadācid dvija vastujātam /
ViPur, 2, 12, 44.2 ekaṃ sadaikaṃ paramaḥ pareśaḥ sa vāsudevo na yato 'nyadasti //
ViPur, 2, 13, 1.2 bhagavan samyagākhyātaṃ yatpṛṣṭo 'si mayākhilam /
ViPur, 2, 13, 22.2 āsīccetaḥ samāsaktaṃ na yayāvanyato dvija //
ViPur, 2, 13, 24.2 cirāyamāṇe niṣkrānte tasyāsīditi mānasam //
ViPur, 2, 13, 29.1 samādhibhaṅgastasyāsīt tanmayatvādṛtātmanaḥ /
ViPur, 2, 13, 57.2 kiṃ śrānto 'syalpam adhvānaṃ tvayoḍhā śibikā mama /
ViPur, 2, 13, 57.3 kimāyāsasaho na tvaṃ pīvānasi nirīkṣyase //
ViPur, 2, 13, 58.3 na śrānto 'smi na cāyāsaḥ soḍhavyo 'sti mahīpate //
ViPur, 2, 13, 58.3 na śrānto 'smi na cāyāsaḥ soḍhavyo 'sti mahīpate //
ViPur, 2, 13, 68.2 tadā pīvānasītītthaṃ kayā yuktyā tvayeritam //
ViPur, 2, 13, 81.1 yo 'sti so 'hamiti brahmankathaṃ vaktuṃ na śakyate /
ViPur, 2, 13, 86.1 yadyanyo 'sti paraḥ ko 'pi mattaḥ pārthivasattama /
ViPur, 2, 13, 89.2 kva vṛkṣasaṃjñā yātā syāddārusaṃjñāthavā nṛpa //
ViPur, 2, 14, 16.2 santyatra paramārthāstu na tvete śrūyatāṃ ca me //
ViPur, 2, 14, 19.1 evaṃ na paramārtho 'sti jagatyasmiṃścarācare /
ViPur, 2, 14, 30.1 parajñānamayaḥ sadbhirnāmajātyādibhirvibhuḥ /
ViPur, 2, 14, 31.1 tasyātmaparadeheṣu sato 'pyekamayaṃ hi yat /
ViPur, 2, 14, 33.2 devādibhede 'padhvaste nāstyevāvaraṇo hi saḥ //
ViPur, 2, 15, 21.2 tataḥ kṣutsaṃbhavābhāvāttṛptirastyeva me sadā //
ViPur, 2, 15, 34.2 ṛbhurasmi tavācāryaḥ prajñādānāya te dvija /
ViPur, 2, 16, 22.2 bhrāntadṛṣṭibhirātmāpi tathaikaḥ sanpṛthakpṛthak //
ViPur, 2, 16, 23.1 ekaḥ samastaṃ yadihāsti kiṃcit tadacyuto vāsti paraṃ tato 'nyat /
ViPur, 2, 16, 23.1 ekaḥ samastaṃ yadihāsti kiṃcit tadacyuto vāsti paraṃ tato 'nyat /
ViPur, 3, 1, 10.2 vipaścittatra devendro maitreyāsīnmahābalaḥ //
ViPur, 3, 1, 14.1 sudhāmānastathā satyāḥ śivāścāsanpratardanāḥ /
ViPur, 3, 1, 17.1 śibirindrastathā cāsīcchatayajñopalakṣaṇaḥ /
ViPur, 3, 1, 19.2 putrāstu tāmasasyāsanrājānaḥ sumahābalāḥ //
ViPur, 3, 1, 22.3 ete saptarṣayo vipra tatrāsanraivate 'ntare //
ViPur, 3, 1, 26.1 ṣaṣṭhe manvantare cāsīccākṣuṣākhyastathā manuḥ /
ViPur, 3, 1, 28.2 atināmā sahiṣṇuśca saptāsanniti carṣayaḥ //
ViPur, 3, 2, 5.2 tadānyeyamasau buddhirityāsīdyamasūryayoḥ //
ViPur, 3, 2, 60.2 hanti cānteṣv anantātmā nāstyasmādvyatireki yat //
ViPur, 3, 3, 3.1 yasminyasminyuge vyāso yo ya āsīnmahāmune /
ViPur, 3, 4, 11.1 eka āsīdyajurvedas taṃ caturdhā vyakalpayat /
ViPur, 3, 4, 22.3 śiśiraḥ pañcamaścāsīt maitreya sumahāmuniḥ //
ViPur, 3, 5, 10.2 tena śiṣyeṇa nārtho 'sti mamājñābhaṅgakāriṇā //
ViPur, 3, 5, 27.2 yajūṃṣi tāni me dehi yāni santi na me gurau //
ViPur, 3, 6, 14.1 caturthaḥ syādāṅgirasaḥ śāntikalpaśca pañcamaḥ /
ViPur, 3, 7, 1.2 yathāvatkathitaṃ sarvaṃ yatpṛṣṭo 'si mayā guro /
ViPur, 3, 7, 4.1 aṅgulasyāṣṭabhāgo 'pi na so 'sti munisattama /
ViPur, 3, 7, 4.2 na santi prāṇino yatra karmabandhanibandhanāḥ //
ViPur, 3, 7, 15.2 hariguruvaśago 'smi na svatantraḥ prabhavati saṃyamane mamāpi viṣṇuḥ //
ViPur, 3, 8, 39.1 sāmarthye sati tattyājyamubhābhyāmapi pārthiva /
ViPur, 3, 9, 16.1 avajñānamahaṃkāro dambhaścaiva gṛhe sataḥ /
ViPur, 3, 10, 2.2 samākhyāhi bhṛguśreṣṭha sarvajño hyasi me mataḥ //
ViPur, 3, 11, 37.2 idamapyakṣayaṃ cāstu mayā dattaṃ tilodakam //
ViPur, 3, 11, 53.1 yeṣāṃ na mātā na pitā na bandhurnaivānnasiddhir na tadānnamasti /
ViPur, 3, 11, 54.1 bhūtāni sarvāṇi tathānnam etadahaṃ ca viṣṇurna yato 'nyadasti /
ViPur, 3, 11, 66.2 icchayā ca budho dadyādvibhave saty avāritam //
ViPur, 3, 11, 91.2 dattāvakāśaṃ nabhasā jarayatvastu me sukham //
ViPur, 3, 11, 92.2 bhavatvetatpariṇatau mamāstvavyāhataṃ sukham //
ViPur, 3, 11, 93.2 annaṃ puṣṭikaraṃ cāstu mamāstvavyāhataṃ sukham //
ViPur, 3, 11, 93.2 annaṃ puṣṭikaraṃ cāstu mamāstvavyāhataṃ sukham //
ViPur, 3, 11, 94.2 sukhaṃ ca me tatpariṇāmasaṃbhavaṃ yacchantvarogo mama cāstu dehe //
ViPur, 3, 11, 124.2 kimu vācāsthibandho 'pi nāsti teṣu vyavāyinām //
ViPur, 3, 14, 23.2 vibhave sati viprebhyo yo 'smānuddiśya dāsyati //
ViPur, 3, 14, 30.1 na me 'sti vittaṃ na dhanaṃ ca nānyacchrāddhopayogyaṃ svapitṝn nato 'smi /
ViPur, 3, 14, 30.1 na me 'sti vittaṃ na dhanaṃ ca nānyacchrāddhopayogyaṃ svapitṝn nato 'smi /
ViPur, 3, 17, 32.2 śuddhātiśuddhaṃ paramarṣidṛśyaṃ rūpāya tasmai bhagavannatāḥ smaḥ //
ViPur, 3, 17, 33.2 yasmācca nānyadvyatiriktamasti brahmasvarūpāya natāḥ sma tasmai //
ViPur, 3, 18, 14.2 kāritāstanmayā hyāsaṃstathānye tatprabodhitāḥ //
ViPur, 3, 18, 59.2 upoṣitāsmīti raviṃ tasmindṛṣṭe dadarśa ca //
ViPur, 3, 18, 70.2 prāpto 'si kutsitāṃ yoniṃ kiṃ na smarasi tatprabho //
ViPur, 4, 1, 11.1 saiva ca mitrāvaruṇayoḥ prasādātsudyumno nāma manoḥ putro maitreyāsīt //
ViPur, 4, 1, 12.1 punaś ceśvarakopātstrī satī somasūnorbudhasyāśramasamīpe babhrāma //
ViPur, 4, 1, 52.1 ya ete bhavato 'bhimatā naiteṣāṃ sāṃprataṃ apatyāpatyasaṃtatir apy avanītale 'sti //
ViPur, 4, 2, 15.2 purā hi tretāyāṃ devāsuram atīva bhīṣaṇaṃ yuddham āsīt /
ViPur, 4, 2, 40.1 tatra cāntarjale matsyaḥ saṃmado nāmātibahuprajo 'tipramāṇo mīnādhipatir āsīt /
ViPur, 4, 2, 44.2 nirveṣṭukāmo 'smi narendra kanyāṃ prayaccha me mā praṇayaṃ vibhāṅkṣīḥ /
ViPur, 4, 2, 45.1 anye 'pi santyeva nṛpāḥ pṛthivyāṃ kṣmāpāla yeṣāṃ tanayāḥ prasūtāḥ /
ViPur, 4, 2, 46.1 śatārdhasaṃkhyāstava santi kanyās tāsāṃ mamaikāṃ nṛpate prayaccha /
ViPur, 4, 2, 50.4 aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kimuta kanyānām ityamunā saṃcintyaivam abhihitam evam astu tathā kariṣyāmīti saṃcintya māndhātāram uvāca //
ViPur, 4, 2, 78.1 manorathānāṃ na samāptir asti varṣāyutenāpi tathābdalakṣaiḥ /
ViPur, 4, 2, 78.2 pūrṇeṣu pūrṇeṣu punar navānāṃ utpattayaḥ santi manorathānām //
ViPur, 4, 2, 81.1 ā mṛtyuto naiva manorathānām anto 'sti vijñātam idaṃ mayādya /
ViPur, 4, 2, 85.2 matsyasya saṅgād abhavacca yo me sutādirāgo muṣito 'smi tena //
ViPur, 4, 2, 89.2 mamācalaṃ cittam apetadoṣaṃ sadāstu viṣṇāvabhavāya bhūyaḥ //
ViPur, 4, 3, 10.3 namo 'stu narmade tubhyaṃ trāhi māṃ viṣasarpataḥ //
ViPur, 4, 4, 1.2 kāśyapaduhitā sumatir vidarbharājatanayā keśinī ca dve bhārye sagarasyāstām //
ViPur, 4, 4, 54.1 anantaraṃ ca tenāpi bhagavataivābhihito 'smīty ukte kiṃ kiṃ mayābhihitam iti muniḥ punar api samādhau tasthau //
ViPur, 4, 5, 17.1 na hy etādṛg anyad duḥkham asti yaccharīrātmanor viyoge bhavati //
ViPur, 4, 5, 29.1 sīradhvajasya bhrātā sāṅkāśyadhipatiḥ kuśadhvajanāmāsīt //
ViPur, 4, 6, 33.1 tataḥ prasphuraducchvasitāmalakapolakāntir bhagavān uḍupatiḥ kumāram āliṅgya sādhu sādhu vatsa prājño 'sīti budha iti tasya ca nāma cakre //
ViPur, 4, 6, 40.1 subhru tvām aham abhikāmo 'smi prasīdānurāgam udvahetyuktā lajjāvakhaṇḍitam urvaśī taṃ prāha //
ViPur, 4, 6, 56.1 tasyāpyapahriyamāṇasyākarṇya śabdam ākāśe punar apy anāthāsmy aham abhartṛkā kāpuruṣāśrayety ārtarāviṇī babhūva //
ViPur, 4, 6, 57.1 rājāpyamarṣavaśād andhakāram etad iti khaḍgam ādāya duṣṭa duṣṭa hato 'sīti vyāharann abhyadhāvat //
ViPur, 4, 6, 77.1 vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo 'smi nānyad asmākam urvaśīsālokyāt prāptavyam asti tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmītyukte gandharvā rājñe 'gnisthālīṃ daduḥ //
ViPur, 4, 6, 77.1 vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo 'smi nānyad asmākam urvaśīsālokyāt prāptavyam asti tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmītyukte gandharvā rājñe 'gnisthālīṃ daduḥ //
ViPur, 4, 7, 31.1 evam astv iti //
ViPur, 4, 9, 1.2 rajes tu pañca putraśatānyatulabalaparākramasārāṇyāsan //
ViPur, 4, 9, 13.1 evam astv evam astv anatikramaṇīyā hi vairipakṣād apy anekavidhacāṭuvākyagarbhā praṇatir ity uktvā svapuraṃ jagāma //
ViPur, 4, 9, 13.1 evam astv evam astv anatikramaṇīyā hi vairipakṣād apy anekavidhacāṭuvākyagarbhā praṇatir ity uktvā svapuraṃ jagāma //
ViPur, 4, 9, 19.1 yady evaṃ tvayāhaṃ pūrvam eva coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam ity alpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinam abhicārakaṃ buddhimohāya śakrasya tejo'bhivṛddhaye juhāva //
ViPur, 4, 10, 10.1 ekaṃ varṣasahasram atṛpto 'smi viṣayeṣu tvadvayasā viṣayān ahaṃ bhoktum icchāmi //
ViPur, 4, 11, 23.1 tālajaṅghasya tālajaṅghākhyaṃ putraśatam āsīt //
ViPur, 4, 11, 27.1 tasyāpi vṛṣṇipramukhaṃ putraśatam āsīt //
ViPur, 4, 13, 116.1 kāśīrājapatnyāś ca garbhe kanyāratnaṃ pūrvam āsīt //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 4, 24, 106.1 te tu pārīkṣite kāle maghāsv āsan dvijottama /
ViPur, 4, 24, 133.2 yo yo mṛto hy atra babhūva rājā kubuddhir āsīd iti tasya tasya //
ViPur, 5, 1, 46.2 tvatto nānyatkiṃcidasti svarūpaṃ yadvā bhūtaṃ yacca bhavyaṃ parātman //
ViPur, 5, 1, 55.2 namo namaste 'stu sahasramūrte sahasrabāho bahuvaktrapāda /
ViPur, 5, 2, 10.1 jyotsnā vāsaragarbhā tvaṃ jñānagarbhāsi sannatiḥ /
ViPur, 5, 2, 11.2 medhā ca bodhagarbhāsi dhairyagarbhodvahā dhṛtiḥ //
ViPur, 5, 3, 10.2 jñāto 'si devadeveśa śaṅkhacakragadādharam /
ViPur, 5, 3, 28.1 sarvasvabhūto devānāmāsīnmṛtyuḥ purā sa te /
ViPur, 5, 6, 6.1 tataḥ punaratīvāsangopā vismitacetasaḥ /
ViPur, 5, 6, 37.2 tadā mārakatevāsīt padmarāgavibhūṣitā //
ViPur, 5, 7, 29.2 tenāpi martyavāsena ratirastīti vismayaḥ //
ViPur, 5, 7, 40.2 krīḍārthamātmanaḥ paścādavatīrṇo 'si śāśvata //
ViPur, 5, 7, 48.2 jñāto 'si devadeveśa sarveśastvamanuttamaḥ /
ViPur, 5, 7, 52.2 sthitikartā na cānyo 'sti yasya tasmai namaḥ sadā //
ViPur, 5, 7, 53.1 kopaḥ svalpo 'pi te nāsti sthitipālanameva te /
ViPur, 5, 7, 69.1 sarpajātiriyaṃ krūrā yasyāṃ jāto 'smi keśava /
ViPur, 5, 7, 69.2 tatsvabhāvo 'yam atrāsti nāparādho mamācyuta //
ViPur, 5, 8, 4.3 bhūpradeśo yatastasmātpakvānīmāni santi vai //
ViPur, 5, 13, 8.2 kiṃ vāsmākaṃ vicāreṇa bāndhavo 'si namo 'stu te //
ViPur, 5, 13, 8.2 kiṃ vāsmākaṃ vicāreṇa bāndhavo 'si namo 'stu te //
ViPur, 5, 13, 11.1 yadi vo 'sti mayi prītiḥ ślāghyo 'haṃ bhavatāṃ yadi /
ViPur, 5, 16, 24.1 svastyastu te gamiṣyāmi kaṃsayuddhe 'dhunā punaḥ /
ViPur, 5, 16, 27.2 tvayā sabhājitaścāhaṃ svasti te 'stu vrajāmyaham //
ViPur, 5, 17, 2.1 cintayāmāsa cākrūro nāsti dhanyataro mayā /
ViPur, 5, 17, 15.2 vedāntavedibhirviṣṇuḥ procyate yo nato 'smi tam //
ViPur, 5, 17, 16.2 sadasattena satyena mayyasau yātu saumyatām //
ViPur, 5, 17, 27.2 apyaṅgametadbhagavatprasādād datte 'ṅgasaṅge phalavanmama syāt //
ViPur, 5, 17, 31.2 kartāvamānopahataṃ dhigastu tajjanmanaḥ sādhu bahiṣkṛto yaḥ //
ViPur, 5, 17, 32.2 kiṃ vā jagatyatra samastapuṃsāmajñātamasyāsti hṛdi sthitasya //
ViPur, 5, 18, 1.3 akrūro 'smīti caraṇau nanāma śirasā hareḥ //
ViPur, 5, 18, 52.2 anākhyeyābhidhānaṃ tvāṃ nato 'smi parameśvara //
ViPur, 5, 18, 55.2 viśvātmaṃstvamiti vikārabhāvahīnaḥ sarvasminna hi bhavato 'sti kiṃcidanyat //
ViPur, 5, 18, 57.2 rūpaṃ paraṃ sad iti vācakam akṣaraṃ yajjñānātmane sadasate praṇato 'smi tasmai //
ViPur, 5, 18, 57.2 rūpaṃ paraṃ sad iti vācakam akṣaraṃ yajjñānātmane sadasate praṇato 'smi tasmai //
ViPur, 5, 20, 47.2 samupaiti na santyatra kiṃ vṛddhā yuktakāriṇaḥ //
ViPur, 5, 20, 72.2 gāvo hriyantām eteṣāṃ yaccāsti vasu kiṃcana //
ViPur, 5, 20, 79.1 tato hāhākṛtaṃ sarvamāsīt tadraṅgamaṇḍalam /
ViPur, 5, 20, 90.1 sa tvaṃ prasīda parameśvara pāhi viśvam aṃśāvatārakaraṇairna mamāsi putraḥ /
ViPur, 5, 20, 91.2 nīto 'si gokulam ito 'tibhayākulasya vṛddhiṃ gato 'si mama nāsti mamatvamīśa //
ViPur, 5, 20, 91.2 nīto 'si gokulam ito 'tibhayākulasya vṛddhiṃ gato 'si mama nāsti mamatvamīśa //
ViPur, 5, 20, 91.2 nīto 'si gokulam ito 'tibhayākulasya vṛddhiṃ gato 'si mama nāsti mamatvamīśa //
ViPur, 5, 20, 92.2 tvaṃ viṣṇurīśa jagatāmupakārahetoḥ prāpto 'si naḥ parigataṃ vigato hi mohaḥ //
ViPur, 5, 21, 26.2 jagrāha so 'sti salile mamaivāsurasūdana //
ViPur, 5, 23, 36.2 tatsarvaṃ tvaṃ jagatkartarnāsti kiṃcittvayā vinā //
ViPur, 5, 28, 5.2 ṣoḍaśāsan sahasrāṇi strīṇāmanyāni cakriṇaḥ //
ViPur, 5, 29, 16.1 prāgjyotiṣapurasyāsīt samantācchatayojanam /
ViPur, 5, 29, 28.2 yadā tadā stutirnāsti kimarthā te pravartate //
ViPur, 5, 30, 25.2 evamastu yathecchā te tvamaśeṣaiḥ surāsuraiḥ /
ViPur, 5, 30, 35.2 tadastu pārijāto 'yaṃ mama gehavibhūṣaṇam //
ViPur, 5, 30, 71.2 nīyatāṃ pārijāto 'yaṃ devāḥ santu gatavyathāḥ //
ViPur, 5, 31, 6.1 yo 'si so 'si jagattrāṇapravṛttau nātha saṃsthitaḥ /
ViPur, 5, 31, 6.1 yo 'si so 'si jagattrāṇapravṛttau nātha saṃsthitaḥ /
ViPur, 5, 31, 14.2 tāḥ kanyā narakeṇāsansarvato yāḥ samāhṛtāḥ //
ViPur, 5, 32, 16.2 kva gato 'sīti nirlajjā maitreyoktavatī sakhīm //
ViPur, 5, 32, 22.1 kṛṣṇarāmau vilokyāsītsubhrūrlajjājaḍeva sā /
ViPur, 5, 33, 13.1 purīpraveśe pramathairyuddhamāsīnmahātmanaḥ /
ViPur, 5, 33, 22.1 hariśaṃkarayoryuddhamatīvāsītsudāruṇam /
ViPur, 5, 33, 31.1 tataḥ kṛṣṇasya bāṇena yuddhamāsītsamantataḥ //
ViPur, 5, 36, 10.2 niḥsvādhyāyavaṣaṭkāraṃ maitreyāsītsuduḥkhitam //
ViPur, 5, 37, 24.2 prāpta evāsmi mantavyo devendreṇa tathā suraiḥ //
ViPur, 5, 37, 67.2 tatastaṃ bhagavānāha na te 'sti bhayamaṇvapi /
ViPur, 5, 38, 19.2 nivartadhvam adharmajñā yadi na stha mumūrṣavaḥ //
ViPur, 5, 38, 29.2 aho bhagavatā tena mukto 'smīti ruroda vai //
ViPur, 5, 38, 32.1 tau bāhū sa ca me muṣṭiḥ sthānaṃ tatso 'smi cārjunaḥ /
ViPur, 5, 38, 37.2 dṛḍhāśābhaṅgaduḥkhīva bhraṣṭacchāyo 'si sāmpratam //
ViPur, 5, 38, 38.2 agamyastrīratirvā tvaṃ tenāsi vigataprabhaḥ //
ViPur, 5, 38, 41.2 tenātīvāsi vicchāyo nyūnair vā yudhi nirjitaḥ //
ViPur, 5, 38, 49.2 vinā tenādya kṛṣṇena gopālair asmi nirjitaḥ //
ViPur, 5, 38, 53.2 nīcāvamānapaṅkāṅkī nirlajjo 'smi pitāmaha //
ViPur, 5, 38, 74.2 vinayāvanatāścainaṃ praṇemuḥ stotratatparāḥ //
ViPur, 5, 38, 88.2 teṣām evetare ceṣṭāṃ śikṣantaḥ santi tādṛśāḥ //
ViPur, 6, 2, 7.1 utthāya sādhu sādhv iti śūdra dhanyo 'si cābravīt //
ViPur, 6, 2, 8.2 yoṣitaḥ sādhu dhanyās tās tābhyo dhanyataro 'sti kaḥ //
ViPur, 6, 2, 11.2 alaṃ tenāstu tāvan naḥ kathyatām aparaṃ tvayā //
ViPur, 6, 2, 18.2 svalpāyāsena dharmajñās tena tuṣṭo 'smy ahaṃ kaleḥ //
ViPur, 6, 2, 24.1 bhakṣyābhakṣyeṣu nāsyāsti peyāpeyeṣu vai yataḥ /
ViPur, 6, 4, 37.1 na santi yatra sarveśe nāmajātyādikalpanāḥ /
ViPur, 6, 5, 50.2 svarge 'pi pātabhītasya kṣayiṣṇor nāsti nirvṛtiḥ //
ViPur, 6, 5, 85.2 paraḥ parāṇāṃ sakalā na yatra kleśādayaḥ santi parāvareśe //
ViPur, 6, 6, 7.3 kṛtadhvajaś ca nāmnāsīt sadādhyātmaratir nṛpaḥ //
ViPur, 6, 6, 9.2 keśidhvajo 'py atīvāsīd ātmavidyāviśāradaḥ //
ViPur, 6, 6, 10.1 tāv ubhāv api caivāstāṃ vijigīṣū parasparam /
ViPur, 6, 6, 24.2 ātatāyyasi durbuddhe mama rājyaharo ripuḥ //
ViPur, 6, 7, 4.1 yatrāśaktasya me doṣo naivāsty apahṛte tvayā /
ViPur, 6, 7, 69.2 amūrtaṃ brahmaṇo rūpaṃ yat sad ity ucyate budhaiḥ //
ViPur, 6, 8, 5.2 bhagavan kathitaṃ sarvaṃ yat pṛṣṭo 'si mayā mune /
ViPur, 6, 8, 5.3 śrutaṃ caitan mayā bhaktyā nānyat praṣṭavyam asti me //
ViPur, 6, 8, 9.1 kṛtārtho 'smy apasaṃdehas tvatprasādān mahāmune /
ViPur, 6, 8, 10.2 prasīda viprapravara nānyat praṣṭavyam asti me //
ViPur, 6, 8, 11.1 yad asya kathanāyāsair yojito 'si mayā guro /
ViPur, 6, 8, 11.2 tat kṣamyatāṃ viśeṣo 'sti na satāṃ putraśiṣyayoḥ //
ViPur, 6, 8, 54.4 sa prāpnoti na saṃśayo 'sty avikalaṃ yad vājimedhe phalam //
ViPur, 6, 8, 55.4 prāpnoty asti na tat samastabhuvaneṣvekāntasiddhir hariḥ //
ViPur, 6, 8, 57.2 yaṃ samprāpya na jāyate na mriyate no vardhate hīyate naivāsan na ca sad bhavaty ati tataḥ kiṃ vā hareḥ śrūyatām //
ViPur, 6, 8, 59.1 nānto 'sti yasya na ca yasya samudbhavo 'sti vṛddhir na yasya pariṇāmavivarjitasya /
ViPur, 6, 8, 59.1 nānto 'sti yasya na ca yasya samudbhavo 'sti vṛddhir na yasya pariṇāmavivarjitasya /
ViPur, 6, 8, 59.2 nāpakṣayaṃ ca samupaity avikalpavastu yas taṃ nato 'smi puruṣottamam īśam īḍyam //
ViPur, 6, 8, 60.2 jñānānvitaḥ sakalatattvavibhūtikartā tasmai nato 'smi puruṣāya sadāvyayāya //
ViPur, 6, 8, 62.2 puṃsaḥ samastakaraṇair upakārakāya vyaktāya sūkṣmavimalāya sadā nato 'smi //
Viṣṇusmṛti
ViSmṛ, 1, 58.2 prapannāsmi jagannātha dhruvaṃ vācaspatiṃ prabhum //
ViSmṛ, 3, 35.1 svarāṣṭrapararāṣṭrayoś ca cāracakṣuḥ syāt //
ViSmṛ, 3, 44.1 nāsti rājñāṃ samare tanutyāgasadṛśo dharmaḥ //
ViSmṛ, 3, 54.1 nāpātravarṣī syāt //
ViSmṛ, 3, 75.1 rājā ca sarvakāryeṣu sāṃvatsarādhīnaḥ syāt //
ViSmṛ, 3, 86.1 sudarśanaś ca syāt //
ViSmṛ, 3, 89.1 smitapūrvābhibhāṣī syāt //
ViSmṛ, 3, 94.1 svadharmam apālayan nādaṇḍyo nāmāsti rājñām //
ViSmṛ, 3, 96.1 svarāṣṭre nyāyadaṇḍaḥ syād bhṛśadaṇḍaś ca śatruṣu /
ViSmṛ, 5, 121.1 yas tayoś cāntare syāt tasyottamasāhasaḥ //
ViSmṛ, 5, 129.1 krītam akrīṇato yā hāniḥ sā kretur eva syāt //
ViSmṛ, 5, 196.1 yasya cauraḥ pure nāsti nānyastrīgo na duṣṭavāk /
ViSmṛ, 6, 18.1 prayuktam arthaṃ yathā kathaṃcit sādhayan na rājño vācyaḥ syāt //
ViSmṛ, 12, 6.2 anyathā hyaviśuddhaḥ syād ekāṅgasyāpi darśane //
ViSmṛ, 18, 12.1 atha brāhmaṇasya brāhmaṇakṣatriyau putrau syātāṃ tadā saptadhā kṛtād dhanād brāhmaṇaścaturo 'ṃśān ādadyāt //
ViSmṛ, 18, 16.1 atha brāhmaṇasya brāhmaṇaśūdrau putrau syātāṃ tadā taddhanam pañcadhā vibhajeyātām //
ViSmṛ, 18, 19.1 atha brāhmaṇasya kṣatriyasya vā kṣatriyavaiśyau putrau syātāṃ tadā taddhanaṃ pañcadhā vibhajeyātām //
ViSmṛ, 18, 22.1 atha brāhmaṇasya kṣatriyasya vā kṣatriyaśūdrau putrau syātāṃ tadā taddhanaṃ caturdhā vibhajeyātām //
ViSmṛ, 18, 25.1 atha brāhmaṇasya kṣatriyasya vaiśyasya vā vaiśyaśūdrau putrau syātāṃ tadā taddhanaṃ tridhā vibhajeyātām //
ViSmṛ, 18, 38.1 yadi dvau brāhmaṇīputrau syātām ekaḥ śūdrāputraḥ tadā navadhā vibhaktasyārthasya brāhmaṇīputrāv aṣṭau bhāgān ādadyātām ekaṃ śūdrāputraḥ //
ViSmṛ, 18, 39.1 atha śūdrāputrāvubhau syātām eko brāhmaṇīputraḥ tadā ṣaḍdhā vibhaktasyārthasya caturo 'ṃśān brāhmaṇas tvādadyāt dvāvaṃśau śūdrāputrau //
ViSmṛ, 18, 41.2 samas tatra vibhāgaḥ syājjyaiṣṭhyaṃ tatra na vidyate //
ViSmṛ, 20, 19.1 paurūṣeyāṇām ahorātrāṇām atītānāṃ saṃkhyaiva nāsti //
ViSmṛ, 20, 29.2 arthe duṣparihārye 'smin nāsti loke sahāyatā //
ViSmṛ, 22, 34.1 tatprasavamaraṇe cet pitṛgṛhe syātāṃ tadā ekarātraṃ trirātraṃ ca //
ViSmṛ, 22, 35.1 jananāśaucamadhye yady aparaṃ jananāśaucaṃ syāt tadā pūrvāśaucavyapagame śuddhiḥ //
ViSmṛ, 23, 6.1 atyantopahatasya vastrasya yat prakṣālitaṃ sad virajyate tacchindyāt //
ViSmṛ, 23, 39.2 tāvan mṛdvāri deyaṃ syāt sarvāsu dravyaśuddhiṣu //
ViSmṛ, 25, 15.1 nāsti strīṇāṃ pṛthagyajño na vrataṃ nāpyupoṣitam /
ViSmṛ, 28, 23.1 tasya ca cakṣurviṣaye na yatheṣṭāsanaḥ syāt //
ViSmṛ, 28, 26.1 yatrāsya nindāparivādau syātāṃ na tatra tiṣṭhet //
ViSmṛ, 28, 46.1 tadabhāve 'gniśuśrūṣur naiṣṭhiko brahmacārī syāt //
ViSmṛ, 29, 8.1 dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā /
ViSmṛ, 29, 9.1 vidyā ha vai brahmāṇam ājagāma gopāya mā śevadhiṣ ṭe 'ham asti /
ViSmṛ, 29, 9.2 asūyakāyānṛjave 'yatāya na māṃ brūyā avīryavatī tathā syām //
ViSmṛ, 48, 11.1 snātāḥ pītā bhavata yūyam āpo 'smākam udare yavāḥ tā asmabhyam anamīvā ayakṣmā anāgasaḥ santu devīr amṛtā ṛtāvṛdha iti //
ViSmṛ, 48, 18.1 yavo 'si dhānyarājo 'si vāruṇo madhusaṃyutaḥ /
ViSmṛ, 48, 18.1 yavo 'si dhānyarājo 'si vāruṇo madhusaṃyutaḥ /
ViSmṛ, 49, 10.2 tathaiva dvādaśī śuklā yā syācchravaṇasaṃyutā //
ViSmṛ, 50, 4.1 tṛṇaśāyī ca syāt //
ViSmṛ, 50, 15.1 sarveṣu śavaśirodhvajī syāt //
ViSmṛ, 50, 18.1 sthitāsu sthitaś ca syāt //
ViSmṛ, 50, 43.1 pakṣivadhe naktāśī syāt //
ViSmṛ, 51, 75.2 anabhyarcya pitṝn devān na tato 'nyo 'styapuṇyakṛt //
ViSmṛ, 52, 15.2 tena tena vihīnaḥ syād yatra yatrābhijāyate //
ViSmṛ, 55, 19.2 upāṃśuḥ syācchataguṇaḥ sahasro mānasaḥ smṛtaḥ //
ViSmṛ, 64, 35.1 evaṃ nityasnāyī syāt //
ViSmṛ, 64, 39.1 naitābhyām adhikam asti //
ViSmṛ, 65, 10.1 dhūr asi dhūrveti dhūpam //
ViSmṛ, 65, 11.1 tejo 'si śukram iti dīpam //
ViSmṛ, 67, 7.1 ambā nāmāsīti dulā nāmāsīti nitatnī nāmāsīti cupuṇīkā nāmāsīti sarvāsām //
ViSmṛ, 67, 7.1 ambā nāmāsīti dulā nāmāsīti nitatnī nāmāsīti cupuṇīkā nāmāsīti sarvāsām //
ViSmṛ, 67, 7.1 ambā nāmāsīti dulā nāmāsīti nitatnī nāmāsīti cupuṇīkā nāmāsīti sarvāsām //
ViSmṛ, 67, 7.1 ambā nāmāsīti dulā nāmāsīti nitatnī nāmāsīti cupuṇīkā nāmāsīti sarvāsām //
ViSmṛ, 68, 44.1 na niḥśeṣakṛt syāt //
ViSmṛ, 71, 8.1 nityaṃ śāstrādyavekṣī syāt //
ViSmṛ, 71, 9.1 sati vibhave na jīrṇamalavadvāsāḥ syāt //
ViSmṛ, 71, 9.1 sati vibhave na jīrṇamalavadvāsāḥ syāt //
ViSmṛ, 71, 10.1 na nāstītyabhibhāṣeta //
ViSmṛ, 71, 42.1 na loṣṭamardī syāt //
ViSmṛ, 71, 43.1 na tṛṇacchedī syāt //
ViSmṛ, 71, 89.1 evam ācārasevī syāt //
ViSmṛ, 73, 26.1 tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca yathāśaktidakṣiṇābhiḥ samabhyarcya abhiramantu bhavanta ityuktvā tair ukte 'bhiratāḥ sma iti devāśca pitaraścetyabhijapet //
ViSmṛ, 73, 28.2 śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stv iti //
ViSmṛ, 73, 29.1 tathāstviti brūyuḥ //
ViSmṛ, 73, 30.2 yācitāraśca naḥ santu mā ca yāciṣma kaṃcana //
ViSmṛ, 74, 8.1 pūrayitvā japed etad bhavadbhyo bhavatībhyo 'stu cākṣayam //
ViSmṛ, 75, 4.1 yasya pitā pretaḥ syāt sa pitre piṇḍaṃ nidhāya pitāmahāt paraṃ dvābhyāṃ dadyāt //
ViSmṛ, 75, 5.1 yasya pitā pitāmahaśca pretau syātāṃ sa tābhyāṃ piṇḍau dattvā pitāmahapitāmahāya dadyāt //
ViSmṛ, 75, 6.1 yasya pitāmahaḥ pretaḥ syāt sa tasmai piṇḍaṃ nidhāya prapitāmahāt paraṃ dvābhyāṃ dadyāt //
ViSmṛ, 77, 8.2 tayor api ca kartavyaṃ yadi syād rāhudarśanam //
ViSmṛ, 79, 4.1 daśāṃ visarjayet yadyapyahatavastrajā syāt //
ViSmṛ, 81, 23.2 ucchiṣṭaṃ bhāgadheyaṃ syād darbheṣu vikiraśca yaḥ //
ViSmṛ, 83, 21.1 api sa syāt kule 'smākaṃ bhojayed yas tu yoginam /
ViSmṛ, 85, 69.1 kule 'smākaṃ sa jantuḥ syād yo no dadyāj jalāñjalīn /
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 90, 11.1 jyaiṣṭhī jyeṣṭhāyutā cet syāt tasyāṃ chatropānahapradānena gavādhipatyaṃ prāpnoti //
ViSmṛ, 90, 16.1 kārttikī kṛttikāyutā cet syāt tasyāṃ sitam ukṣāṇam anyavarṇaṃ vā śaśāṅkodaye sarvasasyaratnagandhopetaṃ dīpamadhye brāhmaṇāya dattvā kāntārabhayaṃ na paśyati //
ViSmṛ, 92, 32.1 yad yad iṣṭatamaṃ loke yaccāsti dayitaṃ gṛhe /
ViSmṛ, 94, 8.1 carmacīravāsāḥ syāt //
ViSmṛ, 94, 10.1 triṣavaṇasnāyī syāt //
ViSmṛ, 95, 2.1 grīṣme pañcatapāḥ syāt //
ViSmṛ, 95, 5.1 naktāśī syāt //
ViSmṛ, 95, 6.1 ekāntaradvyantaratryantarāśī vā syāt //
ViSmṛ, 96, 1.1 atha triṣv āśrameṣu pakvakaṣāyaḥ prājāpatyām iṣṭiṃ kṛtvā sarvavedasaṃ dakṣiṇāṃ dattvā pravrajyāśramī syāt //
ViSmṛ, 96, 8.1 teṣāṃ ca tasyādbhiḥ śuddhiḥ syāt //
ViSmṛ, 96, 10.1 śūnyāgāraniketanaḥ syāt //
ViSmṛ, 96, 21.1 nirāśīḥ syāt //
ViSmṛ, 96, 24.1 prāṇāyāmadhāraṇādhyānanityaḥ syāt //
ViSmṛ, 97, 13.1 na ca puruṣaṃ vinā kiṃcid apyakṣaram asti //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 3.1, 1.1 svarūpapratiṣṭhā tadānīṃ citiśaktir yathā kaivalye vyutthānacitte tu sati tathāpi bhavantī na tathā //
YSBhā zu YS, 1, 4.1, 2.1 tāḥ punar niroddhavyā bahutve sati cittasya //
YSBhā zu YS, 1, 7.1, 8.1 yasyāśraddheyārtho vaktā na dṛṣṭānumitārthaḥ sa āgamaḥ plavate mūlavaktari tu dṛṣṭānumitārthe nirviplavaḥ syāt //
YSBhā zu YS, 1, 8.1, 1.6 dvicandradarśanaṃ sadviṣayeṇaikacandradarśanena bādhyate iti /
YSBhā zu YS, 1, 9.1, 1.13 tasmāt vikalpitaḥ sa dharmaḥ tena cāsti vyavahāra iti //
YSBhā zu YS, 1, 10.1, 1.6 sa khalv ayaṃ pratyavamarśo na syād asati pratyayānubhave /
YSBhā zu YS, 1, 10.1, 1.7 tadāśritāḥ smṛtayaśca tadviṣayā na syuḥ /
YSBhā zu YS, 1, 24.1, 1.5 kaivalyaṃ prāptās tarhi santi ca bahavaḥ kevalinaḥ te hi trīṇi bandhanāni chittvā kaivalyaṃ prāptāḥ /
YSBhā zu YS, 1, 24.1, 1.17 yad evātiśayi syāt tad eva tat syāt /
YSBhā zu YS, 1, 24.1, 1.17 yad evātiśayi syāt tad eva tat syāt /
YSBhā zu YS, 1, 24.1, 1.19 na ca tatsamānam aiśvaryam asti /
YSBhā zu YS, 1, 24.1, 1.21 dvayos tulyayor ekasmin yugapat kāmite 'rthe navam idam astu purāṇam idam astv ity ekasya siddhāv itarasya prākāmyavidhātād ūnatvaṃ prasaktam /
YSBhā zu YS, 1, 24.1, 1.21 dvayos tulyayor ekasmin yugapat kāmite 'rthe navam idam astu purāṇam idam astv ity ekasya siddhāv itarasya prākāmyavidhātād ūnatvaṃ prasaktam /
YSBhā zu YS, 1, 24.1, 1.22 dvayośca tulyayor yugapat kāmitārthaprāptir nāsti arthasya viruddhatvāt /
YSBhā zu YS, 1, 25.1, 1.2 asti kāṣṭhāprāptiḥ sarvajñabījasya sātiśayatvāt parimāṇavad iti /
YSBhā zu YS, 1, 30.1, 1.5 saṃśayaḥ ubhayakoṭispṛgvijñānaṃ syād idam evaṃ naivaṃ syād iti /
YSBhā zu YS, 1, 30.1, 1.5 saṃśayaḥ ubhayakoṭispṛgvijñānaṃ syād idam evaṃ naivaṃ syād iti /
YSBhā zu YS, 1, 30.1, 1.12 samādhipratilambhe hi sati tadavasthitaṃ syād iti /
YSBhā zu YS, 1, 30.1, 1.12 samādhipratilambhe hi sati tadavasthitaṃ syād iti /
YSBhā zu YS, 1, 32.1, 1.2 yasya tu pratyarthaniyataṃ pratyayamātraṃ kṣaṇikaṃ ca cittaṃ tasya sarvam eva cittam ekāgraṃ nāsty eva vikṣiptam /
YSBhā zu YS, 1, 32.1, 1.4 yo 'pi sadṛśapratyayapravāhena cittam ekāgraṃ manyate tasyaikāgratā yadi pravāhacittasya dharmas tadaikaṃ nāsti pravāhacittaṃ kṣaṇikatvāt /
YSBhā zu YS, 1, 32.1, 1.12 yad aham adrākṣaṃ tat spṛśāmi yac cāsprākṣaṃ tat paśyāmy aham iti pratyayaḥ sarvasya pratyayasya bhede sati pratyayiny abhedenopasthitaḥ /
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
YSBhā zu YS, 1, 35.1, 1.4 tasmācchāstrānumānācāryopadeśopodbalanārtham evāvaśyaṃ kaścid viśeṣaḥ pratyakṣīkartavyaḥ tatra sadupadiṣṭārthaikadeśapratyakṣatve sati sarvaṃ susūkṣmaviṣayam apy āpavargāt śraddhīyate /
YSBhā zu YS, 1, 35.1, 1.5 etadartham evedaṃ cittaparikarma nirdiśyate aniyatāsu vṛttiṣu tadviṣayāyāṃ vaśīkārasaṃjñāyām upajātāyāṃ tathā ca sati śraddhāvīryasmṛtisamādhayo 'syāpratibandhena bhaviṣyantīti //
YSBhā zu YS, 1, 36.1, 1.5 tam aṇumātram ātmānam anuvidyāsmīty evaṃ tāvat samprajānīte iti /
YSBhā zu YS, 2, 4.1, 5.1 prasaṃkhyānavato dagdhakleśabījasya saṃmukhībhūte 'py ālambane nāsau punar asti dagdhabījasya kutaḥ praroha iti ataḥ kṣīṇakleśaḥ kuśalaścaramadeha ity ucyate //
YSBhā zu YS, 2, 4.1, 7.1 satāṃ kleśānāṃ tadā bījasāmarthyaṃ dagdham iti //
YSBhā zu YS, 2, 4.1, 8.1 viṣayasya saṃmukhībhāve 'pi sati na bhavaty eṣāṃ prabodha iti uktā prasuptiḥ dagdhabījānām aprarohaśca //
YSBhā zu YS, 2, 4.1, 13.1 rāgaśca kvacid dṛśyamāno na viṣayāntare nāsti //
YSBhā zu YS, 2, 6.1, 2.1 bhoktṛbhogyaśaktyor atyantavibhaktayor atyantāsaṃkīrṇayor avibhāgaprāptāviva satyāṃ bhogaḥ kalpate svarūpapratilambhe tu tayoḥ kaivalyam eva bhavati kuto bhoga iti //
YSBhā zu YS, 2, 11.1, 1.1 kleśānāṃ yā vṛttayaḥ sthūlās tāḥ kriyāyogena tanūkṛtāḥ satyaḥ prasaṃkhyānena dhyānena hātavyā yāvat sūkṣmīkṛtā yāvad dagdhabījakalpā iti //
YSBhā zu YS, 2, 12.1, 5.1 tatra nārakāṇāṃ nāsti dṛṣṭajanmavedanīyaḥ karmāśayaḥ //
YSBhā zu YS, 2, 12.1, 6.1 kṣīṇakleśānām api nāstyadṛṣṭajanmavedanīyaḥ karmāśaya iti //
YSBhā zu YS, 2, 13.1, 1.1 satsu kleśeṣu karmāśayo vipākārambhī bhavati nocchinnakleśamūlaḥ //
YSBhā zu YS, 2, 13.1, 35.1 syāt svalpaḥ saṃkaraḥ saparihāraḥ sapratyavamarṣaḥ kuśalasya nāpakarṣāyālam //
YSBhā zu YS, 2, 13.1, 37.1 kuśalaṃ hi me bahvanyad asti yatrāyam āvāpaṃ gataḥ svarge 'py apakarṣam alpaṃ kariṣyatīti //
YSBhā zu YS, 2, 14.1, 2.1 yathā cedaṃ duḥkhaṃ pratikūlātmakam evaṃ viṣayasukhakāle 'pi duḥkham asty eva pratikūlātmakaṃ yoginaḥ //
YSBhā zu YS, 2, 15.1, 1.1 sarvasyāyaṃ rāgānuviddhaś cetanācetanasādhanādhīnaḥ sukhānubhava iti tatrāsti rāgajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 3.1 dveṣamohakṛto 'py asti karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 6.1 hiṃsākṛto 'py asti śārīraḥ //
YSBhā zu YS, 2, 15.1, 18.1 sarvasya dveṣānuviddhaś cetanācetanasādhanādhīnas tāpānubhava iti tatrāsti dveṣajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 17.1, 5.2 tatsaṃyogahetuvivarjanāt syād ayam ātyantiko duḥkhapratīkāraḥ //
YSBhā zu YS, 2, 18.1, 9.1 dvayor atiriktam anyad darśanaṃ nāsti //
YSBhā zu YS, 2, 19.1, 22.1 na viśeṣebhyaḥ paraṃ tattvāntaram astīti viśeṣāṇāṃ nāsti tattvāntarapariṇāmaḥ //
YSBhā zu YS, 2, 19.1, 22.1 na viśeṣebhyaḥ paraṃ tattvāntaram astīti viśeṣāṇāṃ nāsti tattvāntarapariṇāmaḥ //
YSBhā zu YS, 2, 20.1, 9.1 na hi buddhiśca nāma puruṣaviṣayaśca syād gṛhītāgṛhītā ceti siddhaṃ puruṣasya sadājñātaviṣayatvaṃ tataścāpariṇāmitvam iti //
YSBhā zu YS, 2, 20.1, 14.1 astu tarhi virūpa iti //
YSBhā zu YS, 2, 23.1, 14.1 pradhānaṃ sthityaiva vartamānaṃ vikārākaraṇād apradhānaṃ syāt tathā gatyaiva vartamānaṃ vikāranityatvād apradhānaṃ syāt //
YSBhā zu YS, 2, 23.1, 14.1 pradhānaṃ sthityaiva vartamānaṃ vikārākaraṇād apradhānaṃ syāt tathā gatyaiva vartamānaṃ vikāranityatvād apradhānaṃ syāt //
YSBhā zu YS, 2, 27.1, 2.1 saptadhetyaśuddhyāvaraṇamalāpagamāc cittasya pratyayāntarānutpāde sati saptaprakāraiva prajñā vivekino bhavati //
YSBhā zu YS, 2, 27.1, 4.1 parijñātaṃ heyaṃ nāsya punaḥ parijñeyam asti //
YSBhā zu YS, 2, 27.1, 5.1 kṣīṇā heyahetavo na punar eteṣāṃ kṣetavyam asti //
YSBhā zu YS, 2, 27.1, 12.1 na caiṣāṃ pravilīnānāṃ punar astyutpādaḥ prayojanābhāvād iti //
YSBhā zu YS, 2, 30.1, 8.1 yadi caivam apyabhidhīyamānā bhūtopaghātaparaiva syān na satyaṃ bhavet pāpam eva bhavet //
YSBhā zu YS, 2, 32.1, 12.1 syānnityamukto 'mṛtabhogabhāgī //
YSBhā zu YS, 2, 34.1, 19.1 pratipakṣabhāvanāhetor heyā vitarkā yadāsya syur aprasavadharmāṇas tadā tatkṛtam aiśvaryaṃ yoginaḥ siddhisūcakaṃ bhavati //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 2, 49.1, 1.1 satyāsanajaye bāhyasya vāyor ācamanaṃ śvāsaḥ //
YSBhā zu YS, 4, 6.1, 3.1 tasyaiva nāsty āśayo rāgādipravṛttiḥ //
YSBhā zu YS, 4, 11.1, 10.1 nāsty asataḥ saṃbhavaḥ na cāsti sato vināśa iti dravyatvena sambhavantyaḥ kathaṃ nivartiṣyante vāsanā iti //
YSBhā zu YS, 4, 11.1, 10.1 nāsty asataḥ saṃbhavaḥ na cāsti sato vināśa iti dravyatvena sambhavantyaḥ kathaṃ nivartiṣyante vāsanā iti //
YSBhā zu YS, 4, 11.1, 10.1 nāsty asataḥ saṃbhavaḥ na cāsti sato vināśa iti dravyatvena sambhavantyaḥ kathaṃ nivartiṣyante vāsanā iti //
YSBhā zu YS, 4, 12.1, 3.1 yadi caitat svarūpato nābhaviṣyan nedaṃ nirviṣayaṃ jñānam udapatsyata tasmād atītānāgataṃ svarūpato 'stīti //
YSBhā zu YS, 4, 12.1, 5.1 sataśca phalasya nimittaṃ vartamānīkaraṇe samarthaṃ nāpūrvopajanane //
YSBhā zu YS, 4, 12.1, 9.1 na ca yathā vartamānaṃ vyaktiviśeṣāpannaṃ dravyato 'sty evam atītam anāgataṃ ca //
YSBhā zu YS, 4, 12.1, 11.1 svenaiva vyaṅgyena svarūpeṇānāgatam asti svena cānubhūtavyaktikena svarūpeṇātītam iti vartamānasyaivādhvanaḥ svarūpavyaktir iti na sā bhavaty atītānāgatayor adhvanoḥ //
YSBhā zu YS, 4, 14.1, 1.6 nāsty artho vijñānavisahacaraḥ asti tu jñānam arthavisahacaraṃ svapnādau kalpitam ity anayā diśā ye vastusvarūpam apahnuvate jñānaparikalpanāmātraṃ vastu svapnaviṣayopamaṃ kutaścaitad anyāyyam //
YSBhā zu YS, 4, 14.1, 1.6 nāsty artho vijñānavisahacaraḥ asti tu jñānam arthavisahacaraṃ svapnādau kalpitam ity anayā diśā ye vastusvarūpam apahnuvate jñānaparikalpanāmātraṃ vastu svapnaviṣayopamaṃ kutaścaitad anyāyyam //
YSBhā zu YS, 4, 15.1, 1.9 nānayoḥ saṃkaragandho 'py astīti /
YSBhā zu YS, 4, 16.1, 1.1 ekacittatantraṃ ced vastu syāt tadā citte vyagre niruddhe vāsvarūpam eva tenāparāmṛṣṭam anyasyāviṣayībhūtam apramāṇakam agṛhītam asvabhāvakaṃ kenacit tadānīṃ kiṃ tat syāt /
YSBhā zu YS, 4, 16.1, 1.1 ekacittatantraṃ ced vastu syāt tadā citte vyagre niruddhe vāsvarūpam eva tenāparāmṛṣṭam anyasyāviṣayībhūtam apramāṇakam agṛhītam asvabhāvakaṃ kenacit tadānīṃ kiṃ tat syāt /
YSBhā zu YS, 4, 16.1, 1.3 ye cāsyānupasthitā bhāgās te cāsya na syur evaṃ nāsti pṛṣṭham ity udaram api na gṛhyeta /
YSBhā zu YS, 4, 16.1, 1.3 ye cāsyānupasthitā bhāgās te cāsya na syur evaṃ nāsti pṛṣṭham ity udaram api na gṛhyeta /
YSBhā zu YS, 4, 18.1, 1.1 yadi cittavat prabhur api puruṣaḥ pariṇameta tatas tadviṣayāścittavṛttayaḥ śabdādiviṣayavaj jñātāḥ syuḥ /
YSBhā zu YS, 4, 18.1, 2.1 syād āśaṅkā cittam eva svābhāsaṃ viṣayābhāsaṃ ca bhaviṣyaty agnivat //
YSBhā zu YS, 4, 19.1, 1.5 na ca svarūpamātre 'sti saṃyogaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 9.2 sā brūte yaṃ sa dharmaḥ syād eko vādhyātmavittamaḥ //
YāSmṛ, 1, 86.2 hīnā na syād vinā bhartrā garhaṇīyānyathā bhavet //
YāSmṛ, 1, 112.1 parapākarucir na syād anindyāmantraṇād ṛte /
YāSmṛ, 1, 126.2 hīnakalpaṃ na kurvīta sati dravye phalapradam //
YāSmṛ, 1, 132.2 nāhitaṃ nānṛtaṃ caiva na stenaḥ syān na vārddhuṣī //
YāSmṛ, 1, 230.2 śaṃ no devyā payaḥ kṣiptvā yavo 'sīti yavāṃs tathā //
YāSmṛ, 1, 235.2 pitṛbhyaḥ sthānam asīti nyubjaṃ pātraṃ karoty adhaḥ //
YāSmṛ, 1, 241.1 annam ādāya tṛptāḥ stha śeṣaṃ caivānumānya ca /
YāSmṛ, 1, 245.1 brūyur astu svadhety ukte bhūmau siñcet tato jalam /
YāSmṛ, 1, 246.2 śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stv iti //
YāSmṛ, 1, 257.2 prakṣipet satsu vipreṣu dvijocchiṣṭaṃ na mārjayet //
YāSmṛ, 1, 330.1 tataḥ svairavihārī syān mantribhir vā samāgataḥ /
YāSmṛ, 1, 335.2 syād rājā bhṛtyavargeṣu prajāsu ca yathā pitā //
YāSmṛ, 1, 357.1 yathāśāstraṃ prayuktaḥ san sadevāsuramānavam /
YāSmṛ, 1, 359.2 nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt //
YāSmṛ, 1, 360.2 iṣṭaṃ syāt kratubhis tena samāptavaradakṣiṇaiḥ //
YāSmṛ, 2, 18.1 sapaṇaś ced vivādaḥ syāt tatra hīnaṃ tu dāpayet /
YāSmṛ, 2, 29.1 yo 'bhiyuktaḥ paretaḥ syāt tasya rikthī tam uddharet /
YāSmṛ, 2, 37.1 aśītibhāgo vṛddhiḥ syān māsi māsi sabandhake /
YāSmṛ, 2, 44.2 madhyasthasthāpitaṃ cet syād vardhate na tataḥ param //
YāSmṛ, 2, 55.1 bahavaḥ syur yadi svāṃśair dadyuḥ pratibhuvo dhanam /
YāSmṛ, 2, 76.2 rājñā sarvaṃ pradāpyaḥ syāt ṣaṭcatvāriṃśake 'hani //
YāSmṛ, 2, 80.2 dviguṇā vānyathā brūyuḥ kūṭāḥ syuḥ pūrvasākṣiṇaḥ //
YāSmṛ, 2, 92.1 saṃdigdhalekhyaśuddhiḥ syāt svahastalikhitādibhiḥ /
YāSmṛ, 2, 101.1 tvaṃ tule satyadhāmāsi purā devair vinirmitā /
YāSmṛ, 2, 102.1 yady asmi pāpakṛn mātas tato māṃ tvam adho naya /
YāSmṛ, 2, 113.2 vyasanaṃ jāyate ghoraṃ sa śuddhaḥ syān na saṃśayaḥ //
YāSmṛ, 2, 114.2 jyeṣṭhaṃ vā śreṣṭhabhāgena sarve vā syuḥ samāṃśinaḥ //
YāSmṛ, 2, 121.2 tatra syāt sadṛśaṃ svāmyaṃ pituḥ putrasya caiva hi //
YāSmṛ, 2, 122.2 dṛśyād vā tadvibhāgaḥ syād āyavyayaviśodhitāt //
YāSmṛ, 2, 125.1 catustridvyekabhāgāḥ syur varṇaśo brāhmaṇātmajāḥ /
YāSmṛ, 2, 131.1 krītaś ca tābhyāṃ vikrītaḥ kṛtrimaḥ syāt svayaṃkṛtaḥ /
YāSmṛ, 2, 140.2 andho 'cikitsyarogādyā bhartavyāḥ syur niraṃśakāḥ //
YāSmṛ, 2, 161.1 yāvat sasyaṃ vinaśyet tu tāvat syāt kṣetriṇaḥ phalam /
YāSmṛ, 2, 167.2 dve śate kharvaṭasya syān nagarasya catuḥśatam //
YāSmṛ, 2, 175.2 nānvaye sati sarvasvaṃ yac cānyasmai pratiśrutam //
YāSmṛ, 2, 176.1 pratigrahaḥ prakāśaḥ syāt sthāvarasya viśeṣataḥ /
YāSmṛ, 2, 188.2 yas tatra viparītaḥ syāt sa dāpyaḥ prathamaṃ damam //
YāSmṛ, 2, 195.2 tatra syāt svāminaś chando 'dhikaṃ deyaṃ kṛte 'dhike //
YāSmṛ, 2, 239.2 antare ca tayor yaḥ syāt tasyāpy aṣṭaguṇo damaḥ //
YāSmṛ, 2, 294.2 śūdras tathāntya eva syād antyasyāryāgame vadhaḥ //
YāSmṛ, 2, 306.1 yo manyetājito 'smīti nyāyenāpi parājitaḥ /
YāSmṛ, 3, 21.2 proṣite kālaśeṣaḥ syāt pūrṇe dattvodakaṃ śuciḥ //
YāSmṛ, 3, 88.2 grīvā pañcadaśāsthiḥ syāj jatrv ekaikaṃ tathā hanuḥ //
YāSmṛ, 3, 126.2 mukhabāhūrupajjāḥ syus tasya varṇā yathākramam //
YāSmṛ, 3, 142.1 kaṭvervārau yathāpakve madhuraḥ san raso 'pi na /
YāSmṛ, 3, 152.1 sa saṃdigdhamatiḥ karmaphalam asti na veti vā /
YāSmṛ, 3, 176.2 tasmād asti paro dehād ātmā sarvaga īśvaraḥ //
YāSmṛ, 3, 178.2 īśvaraḥ sarvabhūtasthaḥ sann asan sad asacca yaḥ //
YāSmṛ, 3, 178.2 īśvaraḥ sarvabhūtasthaḥ sann asan sad asacca yaḥ //
YāSmṛ, 3, 181.2 vipākāt triprakārāṇāṃ karmaṇām īśvaro 'pi san //
YāSmṛ, 3, 209.1 brahmahā kṣayarogī syāt surāpaḥ śyāvadantakaḥ /
YāSmṛ, 3, 210.2 annahartāmayāvī syān mūko vāgapahārakaḥ //
YāSmṛ, 3, 211.2 tailahṛt tailapāyī syāt pūtivaktras tu sūcakaḥ //
YāSmṛ, 3, 214.1 mūṣako dhānyahārī syād yānam uṣṭraḥ kapiḥ phalam /
YāSmṛ, 3, 265.1 upapātakaśuddhiḥ syād evaṃ cāndrāyaṇena vā /
YāSmṛ, 3, 276.2 syād oṣadhivṛthāchede kṣīrāśī go'nugo dinam //
YāSmṛ, 3, 294.2 prāyaścittaṃ prakalpyaṃ syād yatra coktā na niṣkṛtiḥ //
YāSmṛ, 3, 299.2 cīrṇavratān api sataḥ kṛtaghnasahitān imān //
YāSmṛ, 3, 320.2 ayam evātikṛcchraḥ syāt pāṇipūrānnabhojanaḥ //
YāSmṛ, 3, 332.2 pitṝṇāṃ tasya tṛptiḥ syād akṣayyā nātra saṃśayaḥ //
YāSmṛ, 3, 335.2 evam astviti hovāca namaskṛtya svayaṃbhuve //
Śatakatraya
ŚTr, 1, 8.1 yadā kiṃcijjño 'haṃ dvipa iva madāndhaḥ samabhavaṃ tadā sarvajño 'smīty abhavad avaliptaṃ mama manaḥ /
ŚTr, 1, 8.2 yadā kiṃcitkiṃcidbudhajanasakāśād avagataṃ tadā mūrkho 'smīti jvara iva mado me vyapagataḥ //
ŚTr, 1, 11.2 vyādhir bheṣajasaṅgrahaiś ca vividhair mantraprayogair viṣaṃ sarvasyauṣadham asti śāstravihitaṃ mūrkhasya nāstyauṣadham //
ŚTr, 1, 11.2 vyādhir bheṣajasaṅgrahaiś ca vividhair mantraprayogair viṣaṃ sarvasyauṣadham asti śāstravihitaṃ mūrkhasya nāstyauṣadham //
ŚTr, 1, 15.2 tajjāḍyaṃ vasudhādhipasya kavayas tvarthaṃ vināpīśvarāḥ kutsyāḥ syuḥ kuparīkṣakā hi maṇayo yair arghataḥ pātitāḥ //
ŚTr, 1, 21.1 kṣāntiś cet kavacena kiṃ kim aribhiḥ krodho 'sti ced dehināṃ jñātiśced analena kiṃ yadi suhṛd divyauṣadhaṃ kimphalam /
ŚTr, 1, 21.2 kiṃ sarpair yadi durjanāḥ kimu dhanair vidyā 'navadyā yadi vrīḍā cet kimu bhūṣaṇaiḥ sukavitā yady asti rājyena kim //
ŚTr, 1, 24.2 nāsti yeṣāṃ yaśaḥkāye jarāmaraṇajaṃ bhayam //
ŚTr, 1, 34.1 santy anye 'pi bṛhaspatiprabhṛtayaḥ saṃbhāvitāḥ pañcaṣāstān pratyeṣa viśeṣavikramarucī rāhur na vairāyate /
ŚTr, 1, 38.2 śaurye vairiṇi vajram āśu nipatatv artho 'stu naḥ kevalaṃ yenaikena vinā guṇas tṛṇalavaprāyāḥ samastā ime //
ŚTr, 1, 41.1 yasyāsti vittaṃ sa naraḥ kulīnaḥ sa paṇḍitaḥ sa śrutavān guṇajñaḥ /
ŚTr, 1, 50.1 tvam eva cātakādhāro 'sīti keṣāṃ na gocaraḥ /
ŚTr, 1, 53.1 durjanaḥ parihartavyo vidyayālaṃkṛto 'pi san /
ŚTr, 1, 55.1 lobhaś ced aguṇena kiṃ piśunatā yady asti kiṃ pātakaiḥ satyaṃ cet tapasā ca kiṃ śuci mano yadyasti tīrthena kim /
ŚTr, 1, 55.1 lobhaś ced aguṇena kiṃ piśunatā yady asti kiṃ pātakaiḥ satyaṃ cet tapasā ca kiṃ śuci mano yadyasti tīrthena kim /
ŚTr, 1, 55.2 saujanyaṃ yadi kiṃ guṇaiḥ sumahimā yadyasti kiṃ maṇḍanaiḥ sadvidyā yadi kiṃ dhanair apayaśo yadyasti kiṃ mṛtyunā //
ŚTr, 1, 55.2 saujanyaṃ yadi kiṃ guṇaiḥ sumahimā yadyasti kiṃ maṇḍanaiḥ sadvidyā yadi kiṃ dhanair apayaśo yadyasti kiṃ mṛtyunā //
ŚTr, 1, 79.2 paraguṇaparamāṇūn parvatīkṛtya nityaṃ nijahṛdi vikasantaḥ santaḥ santaḥ kiyantaḥ //
ŚTr, 1, 80.2 manyāmahe malayam eva yadāśrayeṇa kaṅkolanimbakaṭujā api candanāḥ syuḥ //
ŚTr, 1, 84.2 adyaiva vā maraṇam astu yugāntare vā nyāyyāt pathaḥ pravicalanti padaṃ na dhīrāḥ //
ŚTr, 1, 86.2 nāsty udyamasamo bandhuḥ kurvāṇo nāvasīdati //
ŚTr, 1, 102.2 kṛtsnā ca bhūr bhavati sannidhiratnapūrṇā yasyāsti pūrvasukṛtaṃ vipulaṃ narasya //
ŚTr, 2, 14.1 sati pradīpe saty agnau satsu tārāravīnduṣu /
ŚTr, 2, 14.1 sati pradīpe saty agnau satsu tārāravīnduṣu /
ŚTr, 2, 14.1 sati pradīpe saty agnau satsu tārāravīnduṣu /
ŚTr, 2, 18.2 puṇyaṃ kuruṣva yadi teṣu tavāsti vāñchā puṇyair vinā na hi bhavanti samīhitārthāḥ //
ŚTr, 2, 29.2 kandarpasyaikamitraṃ prakaṭitavividhaspaṣṭadoṣaprabandhaṃ loke 'smin na hy arthavrajakulabhavanayauvanād anyad asti //
ŚTr, 2, 31.2 yady etāḥ prodyadindudyutinicayabhṛto na syur ambhojanetrāḥ preṅkhatkāñcīkalāpāḥ stanabharavinamanmadhyabhājas taruṇyaḥ //
ŚTr, 2, 32.2 kaḥ kurvīta śiraḥ praṇāmamalinaṃ mlānaṃ manasvī jano yadvitrastakuraṅgaśāvanayanā na syuḥ smarāstraṃ striyaḥ //
ŚTr, 2, 33.2 antarā dustarā na syur yadi te madirekṣaṇām //
ŚTr, 2, 57.2 dṛṣṭe santi cikitsakā diśi diśi prāyeṇa dharmārthino mugdhākṣakṣaṇavīkṣitasya na hi me vaidyo na cāpyauṣadham //
ŚTr, 2, 58.2 iti hataparamārthair indriyair bhrāmyamāṇaḥ svahitakaraṇadhūrtaiḥ pañcabhir vañcito 'smi //
ŚTr, 2, 71.1 yadāsīd ajñānaṃ smaratimirasañcārajanitaṃ tadā dṛṣṭanārīmayam idam aśeṣaṃ jagad iti /
ŚTr, 2, 75.1 mattebhakumbhadalane bhuvi santi dhīrāḥ kecit pracaṇḍamṛgarājavadhe 'pi dakṣāḥ /
ŚTr, 2, 103.1 yady asya nāsti ruciraṃ tasmiṃs tasya spṛhā manojñe 'pi /
ŚTr, 3, 38.2 vāmākṣīṇām avajñāvihasitavasatir vṛddhabhāvo 'nyasādhuḥ saṃsāre re manuṣyā vadata yadi sukhaṃ svalpam apyasti kiṃcit //
ŚTr, 3, 50.2 idānīm ete smaḥ pratidivasam āsannapatanā gatās tulyāvasthāṃ sikatilanadītīratarubhiḥ //
ŚTr, 3, 53.2 itthaṃ mānadhanātidūram ubhayor apy āvayor antaraṃ yady asmāsu parāṅmukho 'si vayam apy ekāntato niḥspṛhāḥ //
ŚTr, 3, 62.1 sa jātaḥ ko 'py āsīn madanaripuṇā mūrdhni dhavalaṃ kapālaṃ yasyoccair vinihitam alaṅkāravidhaye /
ŚTr, 3, 64.1 satyām eva trilokīsariti haraśiraścumbinīvacchaṭāyāṃ sadvṛttiṃ kalpayantyāṃ vaṭaviṭaprabhavair valkalaiḥ satphalaiś ca /
ŚTr, 3, 69.2 yadyastyevaṃ kuru bhavarasāsvādane lampaṭatvaṃ no ceccetaḥ praviśa sahasā nirvikalpe samādhau //
ŚTr, 3, 71.2 saṃsargadoṣarahitā vijayā vanāntā vairāgyam asti kim itaḥ param arthanīyam //
ŚTr, 3, 87.2 kiṃ yuktaṃ sahasābhyupaiti balavān kālaḥ kṛtānto 'kṣamī hā jñātaṃ madanāntakāṅghriyugalaṃ muktvāsti nānyo gatiḥ //
ŚTr, 3, 88.2 na vastubhedapratipattir asti me tathāpi bhaktis taruṇenduśekhare //
ŚTr, 3, 90.2 suhṛdā kālo 'yaṃ vratam idam adainyavratam idaṃ kiyad vā vakṣyāmo vaṭaviṭapa evāstu dayitā //
ŚTr, 3, 99.1 mātar lakṣmi bhajasva kaṃcid aparaṃ matkāṅkṣiṇī mā sma bhūrbhogeṣu spṛhayālavas tava vaśe kā niḥspṛhāṇām asi /
Śikṣāsamuccaya
ŚiSam, 1, 7.1 na ca kiṃcid apūrvam atra vācyaṃ na ca saṃgranthanakauśalaṃ mamāsti /
ŚiSam, 1, 58.3 kaścit puruṣaḥ pañcabuddhakṣetraparamāṇurajaḥsamān lokadhātūn abhikramitukāmaḥ syāt /
Śivasūtra
ŚSūtra, 3, 45.1 bhūyaḥ syāt pratimīlanam //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 24.1 suratarasavilāsāḥ satsakhībhiḥ sametā asamaśaravinodaṃ sūcayanti prakāmam /
ṚtuS, Pañcamaḥ sargaḥ, 16.2 priyajanarahitānāṃ citasaṃtāpahetuḥ śiśirasamaya eṣa śreyase vo 'stu nityam //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 31.1 parabhṛtakalagītair hlādibhiḥ sadvacāṃsi smitadaśanamayūkhānkundapuṣpaprabhābhiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 38.1 āmro mañjulamañjarī varaśaraḥ satkiṃśukaṃ yaddhanurjyā yasyālikulaṃ kalaṅkarahitaṃ chattraṃ sitāṃśuḥ sitam /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 6.2 triṣaḍekādaśaśīrṣodayeṣu mārgeṣu ca jayaḥ syāt //
Ṭikanikayātrā, 7, 13.1 ekasminn api kendre yadi saumyo na graho 'sti yātrāyām /
Ṭikanikayātrā, 9, 6.1 śubhāśubhāni sarvāṇi nimittāni syur ekataḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 21.2 kṛmipīlakalūtādyāḥ syurdvitricaturindriyāḥ //
AbhCint, 1, 29.1 ṛṣabho vṛṣabhaḥ śreyāñśreyāṃsaḥ syādanantajidanantaḥ /
AbhCint, 1, 35.1 ikṣvākukulasambhūtāḥ syāddvāviṃśatir arhatām /
AbhCint, 1, 41.2 syādgomukho mahāyakṣastrimukho yakṣanāyakaḥ //
AbhCint, 1, 60.2 durbhikṣamanyasvakacakrato bhayaṃ syānnaita ekādaśa karmaghātajāḥ //
AbhCint, 1, 80.2 syātpāramparyamāmnāyaḥ saṃpradāyo gurukramaḥ //
AbhCint, 2, 5.1 syuḥ piśācā bhūtā yakṣā rākṣasāḥ kiṃnarā api /
AbhCint, 2, 8.2 nikāyabhedādevaṃ syurdevāḥ kila caturvidhāḥ //
AbhCint, 2, 11.1 divādināhardivasaprabhāvibhābhāsaḥ karaḥ syānmihiro virocanaḥ /
AbhCint, 2, 27.2 pūrvāṣāḍhā tu sottarā syādvaiśvī śravaṇaḥ punaḥ //
AbhCint, 2, 39.2 upaliṅgaṃ tvariṣṭaṃ syādupasarga upadravaḥ //
AbhCint, 2, 40.2 syātkālaḥ samayo diṣṭānehasau sarvabhūṣakaḥ //
AbhCint, 2, 45.1 atha duḥṣamaikaviṃśatirabdasahasrāṇi tāvatī tu syāt /
AbhCint, 2, 52.2 divaṃ dyur vāsaro ghasraḥ prabhātaṃ syādaharmukham //
AbhCint, 2, 61.1 pañcadaśāhorātraḥ syātpakṣaḥ sa bahulo 'sitaḥ /
AbhCint, 2, 68.1 jyeṣṭhastu śukro 'thāṣāḍhaḥ śuciḥ syācchrāvaṇo nabhāḥ /
AbhCint, 2, 76.1 tatkālastu tadātvaṃ syāttajjaṃ sāṃdṛṣṭikaṃ phalam /
AbhCint, 2, 82.2 prākprācīnaṃ ca same pratyak syātpratīcīnam //
AbhCint, 2, 89.2 tanayastu jayantaḥ syājjayadatto jayaśca saḥ //
AbhCint, 2, 101.1 syādrākṣasaḥ puṇyajano nṛcakṣā yātvāśaraḥ kauṇapayātudhānau /
AbhCint, 2, 102.2 jalayādaḥpatipāśimeghanādā jalakāntāraḥ syāt paraṃjanaśca //
AbhCint, 2, 112.1 syādvyomakeśaḥ śipiviṣṭabhairavau dikkṛttivāsā bhavanīlalohitau /
AbhCint, 2, 115.1 pinākaṃ syādājagavamajakāvaṃ ca taddhanuḥ /
AbhCint, 2, 149.2 mahāmaitro munīndraśca buddhāḥ syuḥ sapta te tvamī //
AbhCint, 2, 159.2 dṛṣṭivādo dvādaśāṅgī syādgaṇipiṭakāhvayā //
AbhCint, 2, 160.2 syurdṛṣṭivādabhedāḥ pūrvāṇi caturdaśāpi pūrvagate //
AbhCint, 2, 161.1 utpādapūrvamagrāyaṇīyamatha vīryataḥ pravādaṃ syāt /
AbhCint, 2, 163.2 ṛgyajuḥsāmavedāḥ syuratharvā tu taduddhṛtiḥ //
AbhCint, 2, 164.1 vedāntaḥ syādupaniṣadoṅkārapraṇavau samau /
AbhCint, 2, 165.1 ṣaḍaṅgāni dharmaśāstraṃ syātsmṛtirdharmasaṃhitā /
AbhCint, 2, 176.2 vyavahāro vivādaḥ syācchapathaḥ śapanaṃ śapaḥ //
AbhCint, 2, 180.2 luptavarṇapadaṃ grastamavācyaṃ syādanakṣaram //
AbhCint, 2, 185.1 syādavarṇa upakrośo vādo niḥparyapāt paraḥ /
AbhCint, 2, 188.1 yaḥ saninda upālambhastatra syātparibhāṣaṇam /
AbhCint, 2, 188.2 āpṛcchālāpaḥ saṃbhāṣo 'nulāpaḥ syānmuhurvacaḥ //
AbhCint, 2, 196.1 sthānaṃ nāṭyasya raṅgaḥ syātpūrvaraṅga upakramaḥ /
AbhCint, 2, 198.1 syānnāṭakaṃ prakaraṇaṃ bhāṇaḥ prahasanaṃ ḍimaḥ /
AbhCint, 2, 199.1 abhineyaprakārāḥ syurbhāṣāḥ ṣaṭsaṃskṛtādikāḥ /
AbhCint, 2, 204.3 daṇḍaḥ punaḥ pravālaḥ syātkakubhastu prasevakaḥ /
AbhCint, 2, 204.4 mūle vaṃśaśalākā syātkalikā kūṇikāpi ca //
AbhCint, 2, 206.2 syādyaśaḥpaṭaho ḍhakkā bherī dundubhirānakaḥ //
AbhCint, 2, 207.1 paṭaho 'tha śārikā syātkoṇo vīṇādivādanam /
AbhCint, 2, 208.2 sthāyisāttvikasaṃcāriprabhedaiḥ syādratiḥ punaḥ //
AbhCint, 2, 215.2 jugupsā tu ghṛṇātha syādvismayaścitramadbhutam //
AbhCint, 2, 220.1 dhṛtiḥ saṃtoṣaḥ svāsthyaṃ syādādhyānaṃ smaraṇaṃ smṛtiḥ /
AbhCint, 2, 227.1 śaṅkāniṣṭhotprekṣaṇaṃ syāccāpalaṃ tvanavasthitiḥ /
AbhCint, 2, 230.1 darpātsāhopuruṣikā syādahaṃpūrvikā punaḥ /
AbhCint, 2, 233.2 apasmāraḥ syādāveśo nirvedaḥ svāvamānanam //
AbhCint, 2, 234.2 vitarkaḥ syādunnayanaṃ parāmarśo vimarśanam //
AbhCint, 2, 237.1 marako māristrayastriṃśadamī syurvyabhicāriṇaḥ /
AbhCint, 2, 237.2 syuḥ kāraṇāni kāryāṇi sahacārīṇi yāni ca //
Acintyastava
Acintyastava, 1, 5.2 yady ajātāḥ saha svapnair na syāt taddarśanādikam //
Acintyastava, 1, 7.1 asty etat kṛtakaṃ sarvaṃ yat kiṃcid bālalāpanam /
Acintyastava, 1, 8.2 kasya nāśād atītaṃ syād utpitsuḥ kim apekṣate //
Acintyastava, 1, 9.2 na san nāsan na sadasan kutaḥ kasyodayas tadā //
Acintyastava, 1, 10.1 ajāte na svabhāvo 'sti kutaḥ svasmāt samudbhavaḥ /
Acintyastava, 1, 11.1 svatve sati paratvaṃ syāt paratve svatvam iṣyate /
Acintyastava, 1, 11.1 svatve sati paratvaṃ syāt paratve svatvam iṣyate /
Acintyastava, 1, 13.1 astitve sati nāstitvaṃ dīrghe hrasvaṃ tathā sati /
Acintyastava, 1, 13.1 astitve sati nāstitvaṃ dīrghe hrasvaṃ tathā sati /
Acintyastava, 1, 13.2 nāstitve sati cāstitvaṃ yat tasmād ubhayaṃ na sat //
Acintyastava, 1, 13.2 nāstitve sati cāstitvaṃ yat tasmād ubhayaṃ na sat //
Acintyastava, 1, 15.1 svata eva hi yo nāsti bhāvaḥ sarvo 'sti kas tadā /
Acintyastava, 1, 15.1 svata eva hi yo nāsti bhāvaḥ sarvo 'sti kas tadā /
Acintyastava, 1, 16.1 na svabhāvo 'sti bhāvānāṃ parabhāvo 'sti no yadā /
Acintyastava, 1, 16.1 na svabhāvo 'sti bhāvānāṃ parabhāvo 'sti no yadā /
Acintyastava, 1, 16.2 bhāvagrahagrahāveśaḥ paratantro 'sti kas tadā //
Acintyastava, 1, 22.1 astīti śāśvatī dṛṣṭir nāstīty ucchedadarśanam /
Acintyastava, 1, 22.1 astīti śāśvatī dṛṣṭir nāstīty ucchedadarśanam /
Acintyastava, 1, 29.1 utpattir yasya naivāsti tasya kā nirvṛtir bhavet /
Acintyastava, 1, 37.2 na ca jñānaṃ na ca jñeyaṃ na cāsti na ca nāsti yat //
Acintyastava, 1, 37.2 na ca jñānaṃ na ca jñeyaṃ na cāsti na ca nāsti yat //
Acintyastava, 1, 43.1 bhāvebhyaḥ śūnyatā nānyā na ca bhāvo 'sti tāṃ vinā /
Acintyastava, 1, 45.1 svabhāvaḥ prakṛtis tattvaṃ dravyaṃ vastu sad ity api /
Acintyastava, 1, 45.2 nāsti vai kapito bhāvo paratantras tu vidyate //
Acintyastava, 1, 46.1 astīti kalpite bhāve samāropas tvayoditaḥ /
Acintyastava, 1, 46.2 nāstīti kṛtakocchedād ucchedaś ca prakāśitaḥ //
Acintyastava, 1, 50.1 jñāne sati yathā jñeyaṃ jñeye jñānaṃ tathā sati /
Acintyastava, 1, 50.1 jñāne sati yathā jñeyaṃ jñeye jñānaṃ tathā sati /
Acintyastava, 1, 50.2 yatrobhayam anutpannam iti buddhaṃ tadāsti kim //
Acintyastava, 1, 59.2 yad avāptaṃ mayā puṇyaṃ tenāstu tvatsamaṃ jagat //
Amaraughaśāsana
AmarŚās, 1, 24.1 asthisaṃcayaṃ ṣaṣṭyadhikaṃ śatatrayam asty asya prāṇena saṃbandhaḥ //
AmarŚās, 1, 32.1 atha daśamadvāraṃ dvividhaṃ śukramārgam amṛtaṃ kālamārgaś ceti brahmadaṇḍamūle raviśaśimadhye bhagākāram asti tasmād āgatabrahmadaṇḍāśritaṃ paścimaliṅgam asti paścimaśabdena sthānam asti tasya madhye liṅgākāram asti //
AmarŚās, 1, 32.1 atha daśamadvāraṃ dvividhaṃ śukramārgam amṛtaṃ kālamārgaś ceti brahmadaṇḍamūle raviśaśimadhye bhagākāram asti tasmād āgatabrahmadaṇḍāśritaṃ paścimaliṅgam asti paścimaśabdena sthānam asti tasya madhye liṅgākāram asti //
AmarŚās, 1, 32.1 atha daśamadvāraṃ dvividhaṃ śukramārgam amṛtaṃ kālamārgaś ceti brahmadaṇḍamūle raviśaśimadhye bhagākāram asti tasmād āgatabrahmadaṇḍāśritaṃ paścimaliṅgam asti paścimaśabdena sthānam asti tasya madhye liṅgākāram asti //
AmarŚās, 1, 32.1 atha daśamadvāraṃ dvividhaṃ śukramārgam amṛtaṃ kālamārgaś ceti brahmadaṇḍamūle raviśaśimadhye bhagākāram asti tasmād āgatabrahmadaṇḍāśritaṃ paścimaliṅgam asti paścimaśabdena sthānam asti tasya madhye liṅgākāram asti //
AmarŚās, 1, 45.1 kiṃ bahunā kāmaviṣaharanirañjanānāṃ brahmadaṇḍamūlāṅkure nivāsaḥ ebhir yad amukho mokṣaḥ bhasmībhūtasya dehasya punarāgamanakāryaṃ nāsti //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 8.0 sati ca kāraṇe kāryeṇāvaśyaṃ bhāvyam //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 7.0 ūrdhvaṃ gamo 'syāstīti ūrdhvagamam //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 6.0 avīryaṃ dravyaṃ na kiṃcit kurute vīryaṃ vinā kartṛtvaṃ nāstītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 5.0 yatas teṣu kriyamāṇā vīryasaṃjñānvarthā syāt //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 1.0 etac ca rasādiṣu nāstīti darśayati ataś ceti //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 3.0 kriyānirvartanasāmānyāt satyapi vīryatve rasādayo vīryatvena na vyavahriyanta ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 16.2 yathārasatve pākānāṃ na syādevaṃ viparyayaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 24.2, 1.0 satsvapi sarveṣvekasyaiva prayojakatve hetumāha yadyaditi //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 7.3 nāvaśyaṃ syur vighātāya guṇadoṣā mitho yathā //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 13.1 astu bhedād asaṃkhyātvam aikyaṃ vāsvādalakṣaṇāt /
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 15.1 saṃkhyābhedo yathā nāsti rasānāmapi sa kramaḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 16.2 ānantyaikatvayoś ca syānna vicitrārthatantraṇam //
Ayurvedarasāyana zu AHS, Sū., 9, 26.1, 3.0 dvayor dravyayo rasādisāmye saty apyekasya yadviśiṣṭaṃ karma dṛśyate tat prabhāvajam //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 11.2 sadyo'nyathā tat kurute prabhāvāddhetor atas tasya na gocaro 'sti //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 5.0 cikitsākalikāyāṃ tu prāk pācanaṃ snehavidhis tataś ca svedas tataḥ syād vamanaṃ virekaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 14.1, 2.0 yeṣāṃ divā snehanam uktaṃ teṣāṃ niśi karaṇe vātakaphajā rogāḥ syuḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 14.1, 3.0 yeṣāṃ niśi snehanamuktaṃ teṣāṃ divā karaṇe pittarogāḥ syuḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 8.2 madhyamā mṛdukoṣṭhaiśca snehanī syātsukhena sā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 5.2 asaṅgo 'si nirākāro viśvasākṣī sukhī bhava //
Aṣṭāvakragīta, 1, 6.2 na kartāsi na bhoktāsi mukta evāsi sarvadā //
Aṣṭāvakragīta, 1, 7.1 eko draṣṭāsi sarvasya muktaprāyo 'si sarvadā /
Aṣṭāvakragīta, 1, 14.1 dehābhimānapāśena ciraṃ baddho 'si putraka /
Aṣṭāvakragīta, 1, 15.1 niḥsaṅgo niṣkriyo 'si tvaṃ svaprakāśo nirañjanaḥ /
Aṣṭāvakragīta, 2, 8.1 prakāśo me nijaṃ rūpaṃ nātirikto 'smy ahaṃ tataḥ /
Aṣṭāvakragīta, 2, 11.1 aho ahaṃ namo mahyaṃ vināśo yasya nāsti me /
Aṣṭāvakragīta, 2, 13.1 aho ahaṃ namo mahyaṃ dakṣo nāstīha matsamaḥ /
Aṣṭāvakragīta, 2, 14.1 aho ahaṃ namo mahyaṃ yasya me nāsti kiṃcana /
Aṣṭāvakragīta, 2, 15.1 jñānaṃ jñeyaṃ tathā jñātā tritayaṃ nāsti vāstavam /
Aṣṭāvakragīta, 2, 15.2 ajñānād bhāti yatredaṃ so 'ham asmi nirañjanaḥ //
Aṣṭāvakragīta, 2, 16.1 dvaitamūlam aho duḥkhaṃ nānyat tasyāsti bheṣajam /
Aṣṭāvakragīta, 2, 18.1 na me bandho 'sti mokṣo vā bhrāntiḥ śāntā nirāśrayā /
Aṣṭāvakragīta, 2, 22.2 ayam eva hi me bandha āsīt yā jīvite spṛhā //
Aṣṭāvakragīta, 3, 3.2 so 'ham asmīti vijñāya kiṃ dīna iva dhāvasi //
Aṣṭāvakragīta, 5, 2.1 na te saṅgo 'sti kenāpi kiṃ śuddhas tyaktum icchasi /
Aṣṭāvakragīta, 5, 4.1 pratyakṣam apy avastutvād viśvaṃ nāsty amale tvayi /
Aṣṭāvakragīta, 5, 5.2 samajīvitamṛtyuḥ sann evam eva layaṃ vraja //
Aṣṭāvakragīta, 7, 1.3 bhramati svāntavātena na mamāsty asahiṣṇutā //
Aṣṭāvakragīta, 13, 3.1 kṛtaṃ kim api naiva syād iti saṃcintya tattvataḥ /
Aṣṭāvakragīta, 13, 6.1 svapato nāsti me hāniḥ siddhir yatnavato na vā /
Aṣṭāvakragīta, 15, 4.2 cidrūpo 'si sadā sākṣī nirapekṣaḥ sukhaṃ cara //
Aṣṭāvakragīta, 15, 5.2 nirvikalpo 'si bodhātmā nirvikāraḥ sukhaṃ cara //
Aṣṭāvakragīta, 15, 12.1 tāta cinmātrarūpo 'si na te bhinnam idaṃ jagat /
Aṣṭāvakragīta, 15, 16.2 tvatto 'nyo nāsti saṃsārī nāsaṃsārī ca kaścana //
Aṣṭāvakragīta, 15, 18.1 eka eva bhavāmbhodhāv āsīd asti bhaviṣyati /
Aṣṭāvakragīta, 15, 18.1 eka eva bhavāmbhodhāv āsīd asti bhaviṣyati /
Aṣṭāvakragīta, 15, 18.2 na te bandho 'sti mokṣo vā kṛtakṛtyaḥ sukhaṃ cara //
Aṣṭāvakragīta, 15, 20.2 ātmā tvaṃ mukta evāsi kiṃ vimṛśya kariṣyasi //
Aṣṭāvakragīta, 18, 4.2 nāsty abhāvaḥ svabhāvānāṃ bhāvābhāvavibhāvinām //
Aṣṭāvakragīta, 18, 11.2 nirvikalpasvabhāvasya na viśeṣo 'sti yoginaḥ //
Aṣṭāvakragīta, 18, 13.1 kṛtyaṃ kim api naivāsti na kāpi hṛdi rañjanā /
Aṣṭāvakragīta, 18, 15.1 yena viśvam idaṃ dṛṣṭaṃ sa nāstīti karotu vai /
Aṣṭāvakragīta, 18, 23.1 kutrāpi na jihāsāsti nāśo vāpi na kutracit /
Aṣṭāvakragīta, 18, 29.1 yasyāntaḥ syād ahaṅkāro na karoti karoti saḥ /
Aṣṭāvakragīta, 18, 70.1 bhramabhūtam idaṃ sarvaṃ kiṃcin nāstīti niścayī /
Aṣṭāvakragīta, 20, 13.2 kva cāsti puruṣārtho vā nirupādheḥ śivasya me //
Aṣṭāvakragīta, 20, 14.1 kva cāsti kva ca vā nāsti kvāsti caikaṃ kva ca dvayam /
Aṣṭāvakragīta, 20, 14.1 kva cāsti kva ca vā nāsti kvāsti caikaṃ kva ca dvayam /
Aṣṭāvakragīta, 20, 14.1 kva cāsti kva ca vā nāsti kvāsti caikaṃ kva ca dvayam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 31.2 upakulyā kaulanāmā śauṇḍī syāt tīkṣṇataṇḍulā //
AṣṭNigh, 1, 33.2 ajājī jīrakaṃ mātā medhyaṃ syād auttarāpatham //
AṣṭNigh, 1, 37.1 śreyasī syād gajakaṇākṛtrimācavikāphalā /
AṣṭNigh, 1, 39.1 vallījaṃ yavaneṣṭaṃ syān maricaṃ tīkṣṇam ūṣaṇam /
AṣṭNigh, 1, 78.1 śalyakaiḍaryavṛkṣaḥ syāc chardanas tagaraḥ phalam /
AṣṭNigh, 1, 108.2 śvetacāmarakaḥ kāśo gundrā syād gucchapuṣpikā //
AṣṭNigh, 1, 136.2 mādhavī syād amuktaś ca suvasanto 'timuktakaḥ //
AṣṭNigh, 1, 184.1 corako granthiparṇī syāt śaṭī somasamudbhavā /
AṣṭNigh, 1, 190.1 rālas tu devadhūpaḥ syāt śālaḥ sarjarasāhvayaḥ /
AṣṭNigh, 1, 193.2 udumbaracchadā hastidantī syād upacitrakā //
AṣṭNigh, 1, 264.1 śrāvaṇī syāt muṇḍitikā bhikṣuḥ śravaṇaśīrṣakā /
AṣṭNigh, 1, 275.1 snigdhavṛkṣastu sakṣīraḥ plakṣaḥ syād guḍabījakaḥ /
AṣṭNigh, 1, 291.1 mayūragrīvikaṃ tu syāt śikhikaṇṭhaṃ ca tutthakam /
AṣṭNigh, 1, 309.2 ayorajo loharajas tat kiṭṭaṃ syād ayomalam //
AṣṭNigh, 1, 322.2 damanaḥ pāṇḍurāgaḥ syāttathā gandhotkaṭo muniḥ //
AṣṭNigh, 1, 326.1 guḍastvikṣuvikāraḥ syāt khaṇḍaṃ phullamiti smṛtam /
AṣṭNigh, 1, 330.2 khaṇḍena khaṇḍavāsaḥ syāt paiṣṭakaṃ piṣṭasambhavam //
AṣṭNigh, 1, 334.2 caṇakastu kalāyaḥ syād godhūmo mlecchabhojanaḥ //
AṣṭNigh, 1, 335.1 camasī cātibījā syāt koradūṣastu kodravaḥ /
AṣṭNigh, 1, 339.2 rājamāṣo 'lasāndraḥ syāt khañjakākhyaḥ kalāyakaḥ //
AṣṭNigh, 1, 346.1 śārdūlaś citrakāyastu vyāghraḥ syāt puṇḍarīkaḥ /
AṣṭNigh, 1, 369.2 pataṃgikā puttikā syāt daṃśastu vanamakṣikā //
AṣṭNigh, 1, 372.2 sakṛtprasūtā gṛṣṭiḥ syāt baṣkayaṇy ekahāyanī //
AṣṭNigh, 1, 373.1 annasāro raso raktayoniḥ syād dṛḍhadhātukaḥ /
AṣṭNigh, 1, 375.1 medaḥsambhavam asthi syāddehasaṃdhānadhāraṇam /
AṣṭNigh, 1, 376.2 ojastu dhātusāraḥ syāt saumyo hṛdayadīpanaḥ //
AṣṭNigh, 1, 402.2 pallavastu pravālaḥ syāt mukulaṃ korakaṃ smṛtam //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 1.1 sadbodhabhānunā bhittvā janānām antaraṃ tamaḥ /
Bhadrabāhucarita, 1, 1.2 yaḥ sanmatitvam āpannaḥ sanmatiḥ sanmatiṃ kriyāt //
Bhadrabāhucarita, 1, 5.1 sveṣṭārthasiddhikaraṇāś caraṇāḥ santu gauravāḥ /
Bhairavastava
Bhairavastava, 1, 3.1 svātmani viśvagaye tvayi nāthe tena na saṃsṛṣṭibhītikathāsti /
Bhairavastava, 1, 3.2 satsv api durdharaduḥkhavimohatrāsavidhāyiṣu karmagaṇeṣu //
Bhairavastava, 1, 4.2 śaṅkarasevanacintanadhīro bhīṣaṇabhairavaśaktimayo 'smi //
Bhairavastava, 1, 5.2 mṛtyuyamāntakakarmapiśācair nātha namo 'stu na jātu bibhemi //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 2.3 putreti tanmayatayā taravo 'bhinedus taṃ sarvabhūtahṛdayaṃ munim ānato 'smi //
BhāgPur, 1, 2, 16.2 syān mahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt //
BhāgPur, 1, 2, 17.2 hṛdyantaḥstho hy abhadrāṇi vidhunoti suhṛtsatām //
BhāgPur, 1, 2, 23.2 sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanor nṝṇāṃ syuḥ //
BhāgPur, 1, 3, 3.1 nābhihradāmbujādāsīdbrahmā viśvasṛjāṃ patiḥ /
BhāgPur, 1, 3, 27.1 yathāvidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ /
BhāgPur, 1, 3, 33.2 yatreme sadasadrūpe pratiṣiddhe svasaṃvidā //
BhāgPur, 1, 4, 5.2 tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ //
BhāgPur, 1, 4, 22.1 atharvāṅgirasām āsīt sumanturdāruṇo muniḥ /
BhāgPur, 1, 5, 5.2 astyeva me sarvam idaṃ tvayoktaṃ tathāpi nātmā parituṣyate me /
BhāgPur, 1, 6, 7.1 sāsvatantrā na kalpāsīdyogakṣemaṃ mamecchatī /
BhāgPur, 1, 6, 17.2 autkaṇṭhyāśrukalākṣasya hṛdyāsīn me śanairhariḥ //
BhāgPur, 1, 6, 24.2 hitvāvadyam imaṃ lokaṃ gantā majjanatām asi //
BhāgPur, 1, 7, 22.3 tvam eko dahyamānānām apavargo 'si saṃsṛteḥ //
BhāgPur, 1, 7, 57.2 eṣa hi brahmabandhūnāṃ vadho nānyo 'sti daihikaḥ //
BhāgPur, 1, 8, 24.2 mṛdhe mṛdhe 'nekamahārathāstrato drauṇyastrataścāsma hare 'bhirakṣitāḥ //
BhāgPur, 1, 8, 25.1 vipadaḥ santu tāḥ śaśvat tatra tatra jagadguro /
BhāgPur, 1, 8, 25.2 bhavato darśanaṃ yat syādapunarbhavadarśanam //
BhāgPur, 1, 8, 29.2 na yasya kaściddayito 'sti karhicid dveṣyaśca yasmin viṣamā matir nṛṇām //
BhāgPur, 1, 8, 49.2 na me syān nirayān mokṣo hy api varṣāyutāyutaiḥ //
BhāgPur, 1, 9, 5.2 rājarṣayaśca tatrāsan draṣṭuṃ bharatapuṅgavam //
BhāgPur, 1, 9, 33.2 vapuralakakulāvṛtānanābjaṃ vijayasakhe ratirastu me 'navadyā //
BhāgPur, 1, 9, 34.2 mama niśitaśarairvibhidyamāna tvaci vilasatkavace 'stu kṛṣṇa ātmā //
BhāgPur, 1, 9, 35.2 sthitavati parasainikāyurakṣṇā hṛtavati pārthasakhe ratirmamāstu //
BhāgPur, 1, 9, 36.2 kumatim aharadātmavidyayā yaś caraṇaratiḥ paramasya tasya me 'stu //
BhāgPur, 1, 9, 39.2 bhagavati ratirastu me mumūrṣor yam iha nirīkṣya hatā gatāḥ svarūpam //
BhāgPur, 1, 9, 42.2 pratidṛśam iva naikadhārkam ekaṃ samadhigato 'smi vidhūtabhedamohaḥ //
BhāgPur, 1, 10, 14.2 niryātyagārān no 'bhadram iti syādbāndhavastriyaḥ //
BhāgPur, 1, 10, 20.1 anyonyam āsīt saṃjalpa uttamaślokacetasām /
BhāgPur, 1, 10, 21.1 sa vai kilāyaṃ puruṣaḥ purātano ya eka āsīdaviśeṣa ātmani /
BhāgPur, 1, 12, 2.2 nidhanaṃ ca yathaivāsīt sa pretya gatavān yathā //
BhāgPur, 1, 14, 9.2 āsan sapatnavijayo lokāśca yadanugrahāt //
BhāgPur, 1, 14, 44.2 śūnyo 'smi rahito nityaṃ manyase te 'nyathā na ruk //
BhāgPur, 1, 15, 20.2 adhvanyurukramaparigraham aṅga rakṣan gopairasadbhirabaleva vinirjito 'smi //
BhāgPur, 1, 15, 28.3 sauhārdenātigāḍhena śāntāsīdvimalā matiḥ //
BhāgPur, 1, 16, 6.1 athavāsya padāmbhoja makarandalihāṃ satām /
BhāgPur, 1, 16, 19.2 nātidūre kilāścaryaṃ yadāsīt tan nibodha me //
BhāgPur, 1, 16, 21.2 kaccidbhadre 'nāmayam ātmanaste vicchāyāsi mlāyateṣan mukhena /
BhāgPur, 1, 16, 26.1 idaṃ mamācakṣva tavādhimūlaṃ vasundhare yena vikarśitāsi /
BhāgPur, 1, 17, 5.2 naradevo 'si veṣeṇa naṭavat karmaṇādvijaḥ //
BhāgPur, 1, 17, 6.2 śocyo 'syaśocyān rahasi praharan vadham arhasi //
BhāgPur, 1, 17, 14.2 sādhūnāṃ bhadram eva syādasādhudamane kṛte //
BhāgPur, 1, 17, 18.1 na vayaṃ kleśabījāni yataḥ syuḥ puruṣarṣabha /
BhāgPur, 1, 17, 22.2 dharmaṃ bravīṣi dharmajña dharmo 'si vṛṣarūpadhṛk /
BhāgPur, 1, 17, 26.1 iyaṃ ca bhūmirbhagavatā nyāsitorubharā satī /
BhāgPur, 1, 17, 27.1 śocatyaśrukalā sādhvī durbhagevojjhitā satī /
BhāgPur, 1, 17, 31.2 na te guḍākeśayaśodharāṇāṃ baddhāñjalervai bhayam asti kiṃcit /
BhāgPur, 1, 18, 4.2 syāt sambhramo 'ntakāle 'pi smaratāṃ tatpadāmbujam //
BhāgPur, 1, 18, 18.2 aho vayaṃ janmabhṛto 'dya hāsma vṛddhānuvṛttyāpi vilomajātāḥ /
BhāgPur, 1, 18, 31.2 mṛṣāsamādhir āhosvit kiṃ nu syāt kṣatrabandhubhiḥ //
BhāgPur, 1, 19, 2.2 tadastu kāmaṃ hyaghaniṣkṛtāya me yathā na kuryāṃ punarevam addhā //
BhāgPur, 1, 19, 16.2 mahatsu yāṃ yām upayāmi sṛṣṭiṃ maitryastu sarvatra namo dvijebhyaḥ //
BhāgPur, 2, 1, 2.1 śrotavyādīni rājendra nṛṇāṃ santi sahasraśaḥ /
BhāgPur, 2, 1, 10.2 yasya śraddadhatām āśu syān mukunde matiḥ satī //
BhāgPur, 2, 1, 10.2 yasya śraddadhatām āśu syān mukunde matiḥ satī //
BhāgPur, 2, 1, 24.2 yatredaṃ vyajyate viśvaṃ bhūtaṃ bhavyaṃ bhavacca sat //
BhāgPur, 2, 1, 38.2 saṃdhāryate 'smin vapuṣi sthaviṣṭhe manaḥ svabuddhyā na yato 'sti kiṃcit //
BhāgPur, 2, 2, 3.1 ataḥ kavirnāmasu yāvadarthaḥ syādapramatto vyavasāyabuddhiḥ /
BhāgPur, 2, 2, 4.1 satyāṃ kṣitau kiṃ kaśipoḥ prayāsair bāhau svasiddhe hyupabarhaṇaiḥ kim /
BhāgPur, 2, 2, 4.2 satyañjalau kiṃ purudhānnapātryā digvalkalādau sati kiṃ dukūlaiḥ //
BhāgPur, 2, 2, 4.2 satyañjalau kiṃ purudhānnapātryā digvalkalādau sati kiṃ dukūlaiḥ //
BhāgPur, 2, 2, 5.1 cīrāṇi kiṃ pathi na santi diśanti bhikṣāṃ naivāṅghripāḥ parabhṛtaḥ sarito 'pyaśuṣyan /
BhāgPur, 2, 3, 14.2 kathā harikathodarkāḥ satāṃ syuḥ sadasi dhruvam //
BhāgPur, 2, 3, 16.2 urugāyaguṇodārāḥ satāṃ syurhi samāgame //
BhāgPur, 2, 3, 20.2 jihvāsatī dārdurikeva sūta na copagāyatyurugāyagāthāḥ //
BhāgPur, 2, 4, 14.1 namo namaste 'stvṛṣabhāya sātvatāṃ vidūrakāṣṭhāya muhuḥ kuyoginām /
BhāgPur, 2, 5, 1.2 devadeva namaste 'stu bhūtabhāvana pūrvaja /
BhāgPur, 2, 5, 6.2 nāmarūpaguṇairbhāvyaṃ sadasat kiṃcidanyataḥ //
BhāgPur, 2, 5, 14.2 vāsudevāt paro brahman na cānyo 'rtho 'sti tattvataḥ //
BhāgPur, 2, 5, 28.1 tejasastu vikurvāṇādāsīdambho rasātmakam /
BhāgPur, 2, 5, 33.2 sadasattvam upādāya cobhayaṃ sasṛjurhyadaḥ //
BhāgPur, 2, 6, 19.1 pādāstrayo bahiścāsann aprajānāṃ ya āśramāḥ /
BhāgPur, 2, 6, 22.1 yadāsya nābhyān nalinādaham āsaṃ mahātmanaḥ /
BhāgPur, 2, 6, 32.2 nānyadbhagavataḥ kiṃcidbhāvyaṃ sadasadātmakam //
BhāgPur, 2, 6, 35.1 nato 'smyahaṃ taccaraṇaṃ samīyuṣāṃ bhavacchidaṃ svastyayanaṃ sumaṅgalam /
BhāgPur, 2, 6, 41.1 ādyo 'vatāraḥ puruṣaḥ parasya kālaḥ svabhāvaḥ sadasanmanaśca /
BhāgPur, 2, 7, 8.1 viddhaḥ sapatnyuditapatribhiranti rājño bālo 'pi sann upagatastapase vanāni /
BhāgPur, 2, 7, 10.1 nābherasāvṛṣabha āsa sudevisūnuryo vai cacāra samadṛg jaḍayogacaryām /
BhāgPur, 2, 7, 11.1 satre mamāsa bhagavān hayaśīraṣātho sākṣāt sa yajñapuruṣastapanīyavarṇaḥ /
BhāgPur, 2, 7, 30.2 yaj jṛmbhato 'sya vadane bhuvanāni gopī saṃvīkṣya śaṅkitamanāḥ pratibodhitāsīt //
BhāgPur, 2, 7, 38.1 yarhyālayeṣvapi satāṃ na hareḥ kathāḥ syuḥ pāṣaṇḍino dvijajanā vṛṣalā nṛdevāḥ /
BhāgPur, 2, 7, 47.1 śaśvat praśāntam abhayaṃ pratibodhamātraṃ śuddhaṃ samaṃ sadasataḥ paramātmatattvam /
BhāgPur, 2, 7, 49.1 sa śreyasām api vibhurbhagavān yato 'sya bhāvasvabhāvavihitasya sataḥ prasiddhiḥ /
BhāgPur, 2, 7, 50.2 samāsena harernānyadanyasmāt sadasacca yat //
BhāgPur, 2, 8, 8.1 āsīdyadudarāt padmaṃ lokasaṃsthānalakṣaṇam /
BhāgPur, 2, 8, 12.2 bhūtabhavyabhavacchabda āyurmānaṃ ca yat sataḥ //
BhāgPur, 2, 9, 31.2 tathaiva tattvavijñānam astu te madanugrahāt //
BhāgPur, 2, 9, 32.1 aham evāsam evāgre nānyadyat sadasat param /
BhāgPur, 2, 9, 32.1 aham evāsam evāgre nānyadyat sadasat param /
BhāgPur, 2, 9, 32.2 paścādahaṃ yadetacca yo 'vaśiṣyeta so 'smyaham //
BhāgPur, 2, 9, 35.2 anvayavyatirekābhyāṃ yat syāt sarvatra sarvadā //
BhāgPur, 2, 9, 45.2 yathāsīt tadupākhyāste praśnān anyāṃśca kṛtsnaśaḥ //
BhāgPur, 2, 10, 7.1 ābhāsaśca nirodhaśca yato 'styadhyavasīyate /
BhāgPur, 2, 10, 12.2 yadanugrahataḥ santi na santi yadupekṣayā //
BhāgPur, 2, 10, 12.2 yadanugrahataḥ santi na santi yadupekṣayā //
BhāgPur, 2, 10, 26.2 upastha āsīt kāmānāṃ priyaṃ tadubhayāśrayam //
BhāgPur, 2, 10, 29.1 āditsorannapānānām āsan kukṣyantranāḍayaḥ /
BhāgPur, 3, 1, 3.2 kutra kṣattur bhagavatā maitreyeṇāsa saṃgamaḥ /
BhāgPur, 3, 2, 32.2 vittasya corubhārasya cikīrṣan sadvyayaṃ vibhuḥ //
BhāgPur, 3, 4, 2.2 nimrocati ravāv āsīd veṇūnām iva mardanam //
BhāgPur, 3, 4, 17.1 mantreṣu māṃ vā upahūya yat tvam akuṇṭhitākhaṇḍasadātmabodhaḥ /
BhāgPur, 3, 5, 6.2 yogeśvarādhīśvara eka etad anupraviṣṭo bahudhā yathāsīt //
BhāgPur, 3, 5, 23.1 bhagavān eka āsedam agra ātmātmanāṃ vibhuḥ /
BhāgPur, 3, 5, 46.2 tvām eva dhīrāḥ puruṣaṃ viśanti teṣāṃ śramaḥ syān na tu sevayā te //
BhāgPur, 3, 5, 49.1 tvaṃ naḥ surāṇām asi sānvayānāṃ kūṭastha ādyaḥ puruṣaḥ purāṇaḥ /
BhāgPur, 3, 6, 1.2 iti tāsāṃ svaśaktīnāṃ satīnām asametya saḥ /
BhāgPur, 3, 7, 24.2 prajā vicitrākṛtaya āsan yābhir idaṃ tatam //
BhāgPur, 3, 8, 1.2 satsevanīyo bata pūruvaṃśo yal lokapālo bhagavatpradhānaḥ /
BhāgPur, 3, 8, 10.1 udāplutaṃ viśvam idaṃ tadāsīd yan nidrayāmīlitadṛṅ nyamīlayat /
BhāgPur, 3, 8, 18.2 asti hy adhastād iha kiṃcanaitad adhiṣṭhitaṃ yatra satā nu bhāvyam //
BhāgPur, 3, 8, 18.2 asti hy adhastād iha kiṃcanaitad adhiṣṭhitaṃ yatra satā nu bhāvyam //
BhāgPur, 3, 9, 1.2 jñāto 'si me 'dya sucirān nanu dehabhājāṃ na jñāyate bhagavato gatir ity avadyam /
BhāgPur, 3, 9, 1.3 nānyat tvad asti bhagavann api tan na śuddhaṃ māyāguṇavyatikarād yad urur vibhāsi //
BhāgPur, 3, 9, 2.1 rūpaṃ yad etad avabodharasodayena śaśvannivṛttatamasaḥ sadanugrahāya /
BhāgPur, 3, 9, 3.2 paśyāmi viśvasṛjam ekam aviśvam ātman bhūtendriyātmakamadas ta upāśrito 'smi //
BhāgPur, 3, 9, 11.2 yadyaddhiyā ta urugāya vibhāvayanti tattadvapuḥ praṇayase sadanugrahāya //
BhāgPur, 3, 9, 17.2 yas tāvad asya balavān iha jīvitāśāṃ sadyaś chinatty animiṣāya namo 'stu tasmai //
BhāgPur, 3, 9, 21.1 yan nābhipadmabhavanād aham āsam īḍya lokatrayopakaraṇo yadanugraheṇa /
BhāgPur, 3, 9, 24.1 nābhihradād iha sato 'mbhasi yasya puṃso vijñānaśaktir aham āsam anantaśakteḥ /
BhāgPur, 3, 9, 24.1 nābhihradād iha sato 'mbhasi yasya puṃso vijñānaśaktir aham āsam anantaśakteḥ /
BhāgPur, 3, 9, 31.2 draṣṭāsi māṃ tataṃ brahman mayi lokāṃs tvam ātmanaḥ //
BhāgPur, 3, 9, 39.1 prīto 'ham astu bhadraṃ te lokānāṃ vijayecchayā /
BhāgPur, 3, 9, 42.1 aham ātmātmanāṃ dhātaḥ preṣṭhaḥ san preyasām api /
BhāgPur, 3, 11, 1.2 caramaḥ sadviśeṣāṇām aneko 'saṃyutaḥ sadā /
BhāgPur, 3, 11, 2.1 sata eva padārthasya svarūpāvasthitasya yat /
BhāgPur, 3, 11, 4.2 sato 'viśeṣabhug yas tu sa kālaḥ paramo mahān //
BhāgPur, 3, 11, 5.1 aṇur dvau paramāṇū syāt trasareṇus trayaḥ smṛtaḥ /
BhāgPur, 3, 11, 6.2 śatabhāgas tu vedhaḥ syāt tais tribhis tu lavaḥ smṛtaḥ //
BhāgPur, 3, 11, 17.3 pareṣāṃ gatim ācakṣva ye syuḥ kalpād bahir vidaḥ //
BhāgPur, 3, 11, 36.2 yaddharer nābhisarasa āsīl lokasaroruham //
BhāgPur, 3, 11, 37.2 vārāha iti vikhyāto yatrāsīc chūkaro hariḥ //
BhāgPur, 3, 12, 14.2 ebhiḥ sṛja prajā bahvīḥ prajānām asi yat patiḥ //
BhāgPur, 3, 12, 34.1 kadācid dhyāyataḥ sraṣṭur vedā āsaṃś caturmukhāt /
BhāgPur, 3, 12, 44.2 evaṃ vyāhṛtayaś cāsan praṇavo hy asya dahrataḥ //
BhāgPur, 3, 12, 45.1 tasyoṣṇig āsīl lomabhyo gāyatrī ca tvaco vibhoḥ /
BhāgPur, 3, 12, 53.2 strī yāsīc chatarūpākhyā mahiṣy asya mahātmanaḥ //
BhāgPur, 3, 13, 9.2 prītas tubhyam ahaṃ tāta svasti stād vāṃ kṣitīśvara /
BhāgPur, 3, 13, 12.1 paraṃ śuśrūṣaṇaṃ mahyaṃ syāt prajārakṣayā nṛpa /
BhāgPur, 3, 13, 17.3 yasyāhaṃ hṛdayād āsaṃ sa īśo vidadhātu me //
BhāgPur, 3, 13, 26.1 teṣāṃ satāṃ vedavitānamūrtir brahmāvadhāryātmaguṇānuvādam /
BhāgPur, 3, 13, 31.2 yasyopamāno na babhūva so 'cyuto mamāstu māṅgalyavivṛddhaye hariḥ //
BhāgPur, 3, 13, 37.1 srak tuṇḍa āsīt sruva īśa nāsayor iḍodare camasāḥ karṇarandhre /
BhāgPur, 3, 13, 43.1 saṃsthāpayaināṃ jagatāṃ satasthuṣāṃ lokāya patnīm asi mātaraṃ pitā /
BhāgPur, 3, 14, 27.2 nirastasāmyātiśayo 'pi yat svayaṃ piśācacaryām acarad gatiḥ satām //
BhāgPur, 3, 14, 45.1 putrasyaiva ca putrāṇāṃ bhavitaikaḥ satāṃ mataḥ /
BhāgPur, 3, 14, 51.3 putrayoś ca vadhaṃ kṛṣṇād viditvāsīn mahāmanāḥ //
BhāgPur, 3, 15, 4.2 pareṣām apareṣāṃ tvaṃ bhūtānām asi bhāvavit //
BhāgPur, 3, 15, 37.1 evaṃ tadaiva bhagavān aravindanābhaḥ svānāṃ vibudhya sadatikramam āryahṛdyaḥ /
BhāgPur, 3, 15, 49.1 kāmaṃ bhavaḥ svavṛjinair nirayeṣu naḥ stāc ceto 'livad yadi nu te padayo rameta /
BhāgPur, 3, 16, 29.1 bhagavān anugāv āha yātaṃ mā bhaiṣṭam astu śam /
BhāgPur, 3, 16, 34.2 hāhākāro mahān āsīd vimānāgryeṣu putrakāḥ //
BhāgPur, 3, 17, 31.2 yas tvadvidhānām asatāṃ praśāntaye rūpāṇi dhatte sadanugrahecchayā //
BhāgPur, 3, 19, 6.2 citrā vāco 'tadvidāṃ khecarāṇāṃ tatra smāsan svasti te 'muṃ jahīti //
BhāgPur, 3, 19, 8.2 abhiplutya svagadayā hato 'sīty āhanaddharim //
BhāgPur, 3, 19, 34.1 anyeṣāṃ puṇyaślokānām uddāmayaśasāṃ satām /
BhāgPur, 3, 20, 12.3 jātakṣobhād bhagavato mahān āsīd guṇatrayāt //
BhāgPur, 3, 20, 34.1 kāsi kasyāsi rambhoru ko vārthas te 'tra bhāmini /
BhāgPur, 3, 20, 34.1 kāsi kasyāsi rambhoru ko vārthas te 'tra bhāmini /
BhāgPur, 3, 21, 13.3 yad darśanaṃ janmabhir īḍya sadbhir āśāsate yogino rūḍhayogāḥ //
BhāgPur, 3, 21, 14.2 upāsate kāmalavāya teṣāṃ rāsīśa kāmān niraye 'pi ye syuḥ //
BhāgPur, 3, 21, 19.1 ekaḥ svayaṃ san jagataḥ sisṛkṣayādvitīyayātmann adhiyogamāyayā /
BhāgPur, 3, 21, 20.2 anugrahāyāstv api yarhi māyayā lasattulasyā bhagavān vilakṣitaḥ //
BhāgPur, 3, 21, 24.1 na vai jātu mṛṣaiva syāt prajādhyakṣa madarhaṇam /
BhāgPur, 3, 21, 50.1 nūnaṃ caṅkramaṇaṃ deva satāṃ saṃrakṣaṇāya te /
BhāgPur, 3, 22, 10.2 aśṛṇon nāradād eṣā tvayy āsīt kṛtaniścayā //
BhāgPur, 3, 22, 21.2 sa ugradhanvann iyad evābabhāṣe āsīc ca tūṣṇīm aravindanābham /
BhāgPur, 3, 22, 30.1 kuśāḥ kāśās ta evāsan śaśvaddharitavarcasaḥ /
BhāgPur, 3, 22, 35.1 ayātayāmās tasyāsan yāmāḥ svāntarayāpanāḥ /
BhāgPur, 3, 23, 8.2 siddhāsi bhuṅkṣva vibhavān nijadharmadohān divyān narair duradhigān nṛpavikriyābhiḥ //
BhāgPur, 3, 23, 9.1 evaṃ bruvāṇam abalākhilayogamāyāvidyāvicakṣaṇam avekṣya gatādhir āsīt /
BhāgPur, 3, 23, 52.2 kaścit syān me viśokāya tvayi pravrajite vanam //
BhāgPur, 3, 23, 54.2 ajānantyā paraṃ bhāvaṃ tathāpy astv abhayāya me //
BhāgPur, 3, 24, 3.1 dhṛtavratāsi bhadraṃ te damena niyamena ca /
BhāgPur, 3, 24, 30.1 svīyaṃ vākyam ṛtaṃ kartum avatīrṇo 'si me gṛhe /
BhāgPur, 3, 25, 11.2 jijñāsayāhaṃ prakṛteḥ pūruṣasya namāmi saddharmavidāṃ variṣṭham //
BhāgPur, 3, 25, 12.3 dhiyābhinandyātmavatāṃ satāṃ gatir babhāṣa īṣatsmitaśobhitānanaḥ //
BhāgPur, 3, 25, 19.2 sadṛśo 'sti śivaḥ panthā yogināṃ brahmasiddhaye //
BhāgPur, 3, 25, 25.1 satāṃ prasaṅgān mama vīryasaṃvido bhavanti hṛtkarṇarasāyanāḥ kathāḥ /
BhāgPur, 3, 25, 36.1 paśyanti te me rucirāṇy amba santaḥ prasannavaktrāruṇalocanāni /
BhāgPur, 3, 26, 26.2 śāntaghoravimūḍhatvam iti vā syād ahaṃkṛteḥ //
BhāgPur, 3, 26, 29.1 taijasāt tu vikurvāṇād buddhitattvam abhūt sati /
BhāgPur, 3, 26, 46.1 bhāvanaṃ brahmaṇaḥ sthānaṃ dhāraṇaṃ sadviśeṣaṇam /
BhāgPur, 3, 26, 56.2 tata oṣadhayaś cāsan śiśnaṃ nirbibhide tataḥ //
BhāgPur, 3, 26, 57.1 retas tasmād āpa āsan nirabhidyata vai gudam /
BhāgPur, 3, 26, 60.1 kṣutpipāse tataḥ syātāṃ samudras tv etayor abhūt /
BhāgPur, 3, 27, 2.2 ahaṃkriyāvimūḍhātmā kartāsmīty abhimanyate //
BhāgPur, 3, 27, 11.1 muktaliṅgaṃ sadābhāsam asati pratipadyate /
BhāgPur, 3, 27, 11.2 sato bandhum asaccakṣuḥ sarvānusyūtam advayam //
BhāgPur, 3, 27, 13.2 svābhāsair lakṣito 'nena sadābhāsena satyadṛk //
BhāgPur, 3, 27, 19.2 guṇeṣu satsu prakṛteḥ kaivalyaṃ teṣv ataḥ katham //
BhāgPur, 3, 27, 30.2 ananyahetuṣv atha me gatiḥ syād ātyantikī yatra na mṛtyuhāsaḥ //
BhāgPur, 3, 28, 10.1 mano 'cirāt syād virajaṃ jitaśvāsasya yoginaḥ /
BhāgPur, 3, 28, 17.2 santaṃ vayasi kaiśore bhṛtyānugrahakātaram //
BhāgPur, 3, 29, 22.1 yo māṃ sarveṣu bhūteṣu santam ātmānam īśvaram /
BhāgPur, 3, 30, 5.2 nārakyāṃ nirvṛtau satyāṃ devamāyāvimohitaḥ //
BhāgPur, 3, 32, 15.2 niṣevya punar āyānti guṇavyatikare sati //
BhāgPur, 3, 33, 2.3 guṇapravāhaṃ sadaśeṣabījaṃ dadhyau svayaṃ yaj jaṭharābjajātaḥ //
BhāgPur, 3, 33, 4.1 sa tvaṃ bhṛto me jaṭhareṇa nātha kathaṃ nu yasyodara etad āsīt /
BhāgPur, 3, 33, 31.1 tad vīrāsīt puṇyatamaṃ kṣetraṃ trailokyaviśrutam /
BhāgPur, 4, 1, 8.1 tuṣitā nāma te devā āsan svāyambhuvāntare /
BhāgPur, 4, 1, 27.3 te brahmaviṣṇugiriśāḥ praṇato 'smy ahaṃ vastebhyaḥ ka eva bhavatāṃ ma ihopahūtaḥ //
BhāgPur, 4, 1, 35.1 tatputrāv aparāv āstāṃ khyātau svārociṣe 'ntare /
BhāgPur, 4, 1, 54.1 nṛtyanti sma striyo devya āsīt paramamaṅgalam /
BhāgPur, 4, 2, 23.2 strīkāmaḥ so 'stv atitarāṃ dakṣo bastamukho 'cirāt //
BhāgPur, 4, 3, 4.2 āsan kṛtasvastyayanās tatpatnyaś ca sabhartṛkāḥ //
BhāgPur, 4, 3, 20.1 vyaktaṃ tvam utkṛṣṭagateḥ prajāpateḥ priyātmajānām asi subhru me matā /
BhāgPur, 4, 4, 1.3 suhṛddidṛkṣuḥ pariśaṅkitā bhavān niṣkrāmatī nirviśatī dvidhāsa sā //
BhāgPur, 4, 4, 8.2 dattāṃ saparyāṃ varam āsanaṃ ca sā nādatta pitrāpratinanditā satī //
BhāgPur, 4, 4, 11.2 na yasya loke 'sty atiśāyanaḥ priyas tathāpriyo dehabhṛtāṃ priyātmanaḥ /
BhāgPur, 4, 5, 8.1 vātā na vānti na hi santi dasyavaḥ prācīnabarhir jīvati hogradaṇḍaḥ /
BhāgPur, 4, 5, 11.2 karāladaṃṣṭrābhir udastabhāgaṇaṃ syāt svasti kiṃ kopayato vidhātuḥ //
BhāgPur, 4, 6, 52.2 bhavatānugṛhītānām āśu manyo 'stv anāturam //
BhāgPur, 4, 6, 53.1 eṣa te rudra bhāgo 'stu yaducchiṣṭo 'dhvarasya vai /
BhāgPur, 4, 7, 38.2 preyān na te 'nyo 'sty amutas tvayi prabho viśvātmanīkṣen na pṛthag ya ātmanaḥ /
BhāgPur, 4, 7, 41.3 taṃ yajñiyaṃ pañcavidhaṃ ca pañcabhiḥ sviṣṭaṃ yajurbhiḥ praṇato 'smi yajñam //
BhāgPur, 4, 8, 2.1 mṛṣādharmasya bhāryāsīd dambhaṃ māyāṃ ca śatruhan /
BhāgPur, 4, 8, 12.1 bālo 'si bata nātmānam anyastrīgarbhasaṃbhṛtam /
BhāgPur, 4, 8, 82.3 yato hi vaḥ prāṇanirodha āsīd auttānapādir mayi saṃgatātmā //
BhāgPur, 4, 9, 10.1 yā nirvṛtis tanubhṛtāṃ tava pādapadmadhyānād bhavajjanakathāśravaṇena vā syāt /
BhāgPur, 4, 9, 13.1 tiryaṅnagadvijasarīsṛpadevadaityamartyādibhiḥ paricitaṃ sadasadviśeṣam /
BhāgPur, 4, 9, 14.2 yannābhisindhuruhakāñcanalokapadmagarbhe dyumān bhagavate praṇato 'smi tasmai //
BhāgPur, 4, 10, 14.1 hāhākārastadaivāsīt siddhānāṃ divi paśyatām /
BhāgPur, 4, 12, 2.2 bho bhoḥ kṣatriyadāyāda parituṣṭo 'smi te 'nagha /
BhāgPur, 4, 12, 46.2 bhavedbhaktirbhagavati yayā syātkleśasaṅkṣayaḥ //
BhāgPur, 4, 13, 13.2 prātarmadhyandinaṃ sāyamiti hyāsanprabhāsutāḥ //
BhāgPur, 4, 13, 31.3 astyekaṃ prāktanamaghaṃ yadihedṛk tvamaprajaḥ //
BhāgPur, 4, 13, 42.2 yadā na śāsituṃ kalpo bhṛśamāsītsudurmanāḥ //
BhāgPur, 4, 14, 9.2 tato 'pyāsīdbhayaṃ tvadya kathaṃ syātsvasti dehinām //
BhāgPur, 4, 14, 9.2 tato 'pyāsīdbhayaṃ tvadya kathaṃ syātsvasti dehinām //
BhāgPur, 4, 14, 43.2 mamanthurūruṃ tarasā tatrāsīdbāhuko naraḥ //
BhāgPur, 4, 15, 22.2 bhoḥ sūta he māgadha saumya vandinloke 'dhunāspaṣṭaguṇasya me syāt /
BhāgPur, 4, 15, 23.2 satyuttamaślokaguṇānuvāde jugupsitaṃ na stavayanti sabhyāḥ //
BhāgPur, 4, 17, 14.2 gauḥ satyapādravadbhītā mṛgīva mṛgayudrutā //
BhāgPur, 4, 19, 7.1 yatra dharmadughā bhūmiḥ sarvakāmadughā satī /
BhāgPur, 4, 19, 37.2 venāpacārādavaluptamadya taddehato viṣṇukalāsi vainya //
BhāgPur, 4, 20, 8.1 ya evaṃ santamātmānamātmasthaṃ veda pūruṣaḥ /
BhāgPur, 4, 20, 23.3 ye nārakāṇāmapi santi dehināṃ tānīśa kaivalyapate vṛṇe na ca //
BhāgPur, 4, 20, 27.2 apyāvayorekapatispṛdhoḥ kalirna syātkṛtatvaccaraṇaikatānayoḥ //
BhāgPur, 4, 20, 28.1 jagajjananyāṃ jagadīśa vaiśasaṃ syādeva yatkarmaṇi naḥ samīhitam /
BhāgPur, 4, 20, 32.2 ityādirājena nutaḥ sa viśvadṛk tamāha rājanmayi bhaktirastu te /
BhāgPur, 4, 21, 13.1 ekadāsīnmahāsatradīkṣā tatra divaukasām /
BhāgPur, 4, 21, 23.2 lokāḥ syuḥ kāmasaṃdohā yasya tuṣyati diṣṭadṛk //
BhāgPur, 4, 21, 27.1 asti yajñapatirnāma keṣāṃcidarhasattamāḥ /
BhāgPur, 4, 21, 29.2 prahlādasya baleścāpi kṛtyamasti gadābhṛtā //
BhāgPur, 4, 21, 31.2 sadyaḥ kṣiṇotyanvahamedhatī satī yathā padāṅguṣṭhaviniḥsṛtā sarit //
BhāgPur, 4, 21, 40.2 yannityasambandhaniṣevayā tataḥ paraṃ kimatrāsti mukhaṃ havirbhujām //
BhāgPur, 4, 22, 7.3 yasya vo darśanaṃ hyāsīddurdarśānāṃ ca yogibhiḥ //
BhāgPur, 4, 22, 14.2 kuśalākuśalā yatra na santi mativṛttayaḥ //
BhāgPur, 4, 22, 20.1 astyeva rājanbhavato madhudviṣaḥ pādāravindasya guṇānuvādane /
BhāgPur, 4, 22, 25.2 bhaktyā hyasaṅgaḥ sadasatyanātmani syānnirguṇe brahmaṇi cāñjasā ratiḥ //
BhāgPur, 4, 22, 25.2 bhaktyā hyasaṅgaḥ sadasatyanātmani syānnirguṇe brahmaṇi cāñjasā ratiḥ //
BhāgPur, 4, 22, 29.1 nimitte sati sarvatra jalādāvapi pūruṣaḥ /
BhāgPur, 4, 22, 37.2 yaḥ kṣetravittapatayā hṛdi viśvag āviḥ pratyak cakāsti bhagavāṃstamavehi so 'smi //
BhāgPur, 4, 22, 38.1 yasminidaṃ sadasadātmatayā vibhāti māyā vivekavidhuti sraji vā hi buddhiḥ /
BhāgPur, 4, 23, 32.2 vaiśyaḥ paṭhanviṭpatiḥ syācchūdraḥ sattamatāmiyāt //
BhāgPur, 4, 24, 1.2 vijitāśvo 'dhirājāsītpṛthuputraḥ pṛthuśravāḥ /
BhāgPur, 4, 24, 10.2 prācīnāgraiḥ kuśairāsīdāstṛtaṃ vasudhātalam //
BhāgPur, 4, 24, 16.2 pracetasāṃ giritreṇa yathāsītpathi saṅgamaḥ /
BhāgPur, 4, 24, 30.1 atha bhāgavatā yūyaṃ priyāḥ stha bhagavānyathā /
BhāgPur, 4, 24, 30.2 na madbhāgavatānāṃ ca preyānanyo 'sti karhicit //
BhāgPur, 4, 24, 33.2 jitaṃ ta ātmavidvarya svastaye svastirastu me /
BhāgPur, 4, 24, 58.2 bhūteṣvanukrośasusattvaśīlināṃ syātsaṅgamo 'nugraha eṣa nastava //
BhāgPur, 4, 24, 61.2 yadbhedabuddhiḥ sadivātmaduḥsthayā tvamātmatantraṃ bhagavanpratīmahi //
BhāgPur, 4, 24, 64.2 atho vidustaṃ puruṣaṃ santamantarbhuṅkte hṛṣīkairmadhu sāraghaṃ yaḥ //
BhāgPur, 4, 24, 68.1 atha tvamasi no brahmanparamātmanvipaścitām /
BhāgPur, 4, 25, 10.1 āsītpurañjano nāma rājā rājanbṛhacchravāḥ /
BhāgPur, 4, 25, 10.2 tasyāvijñātanāmāsīt sakhāvijñātaceṣṭitaḥ //
BhāgPur, 4, 25, 26.1 kā tvaṃ kañjapalāśākṣi kasyāsīha kutaḥ sati /
BhāgPur, 4, 25, 28.1 tvaṃ hrīrbhavānyasyatha vāgramā patiṃ vicinvatī kiṃ munivadraho vane /
BhāgPur, 4, 25, 34.1 ihādya santamātmānaṃ vidāma na tataḥ param /
BhāgPur, 4, 25, 36.1 diṣṭyāgato 'si bhadraṃ te grāmyānkāmānabhīpsase /
BhāgPur, 4, 26, 15.2 yadi na syādgṛhe mātā patnī vā patidevatā /
BhāgPur, 8, 6, 10.1 tvayy agra āsīt tvayi madhya āsīt tvayy anta āsīd idam ātmatantre /
BhāgPur, 8, 6, 10.1 tvayy agra āsīt tvayi madhya āsīt tvayy anta āsīd idam ātmatantre /
BhāgPur, 8, 6, 10.1 tvayy agra āsīt tvayi madhya āsīt tvayy anta āsīd idam ātmatantre /
BhāgPur, 8, 6, 18.3 śṛṇutāvahitāḥ sarve śreyo vaḥ syādyathā surāḥ //
BhāgPur, 8, 6, 20.1 arayo 'pi hi saṃdheyāḥ sati kāryārthagaurave /
BhāgPur, 8, 6, 25.2 lobhaḥ kāryo na vo jātu roṣaḥ kāmastu vastuṣu //
BhāgPur, 8, 7, 7.2 āsan svapauruṣe naṣṭe daivenātibalīyasā //
BhāgPur, 8, 7, 24.1 tvaṃ brahma paramaṃ guhyaṃ sadasadbhāvabhāvanam /
BhāgPur, 8, 7, 34.1 tat tasya te sadasatoḥ parataḥ parasya nāñjaḥ svarūpagamane prabhavanti bhūmnaḥ /
BhāgPur, 8, 7, 40.3 tasmādidaṃ garaṃ bhuñje prajānāṃ svastirastu me //
BhāgPur, 8, 8, 22.2 vīryaṃ na puṃso 'sty ajaveganiṣkṛtaṃ na hi dvitīyo guṇasaṅgavarjitaḥ //
BhāgPur, 8, 8, 23.1 kvacic cirāyurna hi śīlamaṅgalaṃ kvacit tadapy asti na vedyamāyuṣaḥ /
BhāgPur, 8, 8, 31.1 athāsīdvāruṇī devī kanyā kamalalocanā /
BhāgPur, 10, 1, 48.2 yadyasau na nivarteta nāparādho 'sti dehinaḥ //
BhāgPur, 10, 1, 50.1 viparyayo vā kiṃ na syādgatirdhāturduratyayā /
BhāgPur, 10, 1, 51.1 agneryathā dāruviyogayogayoradṛṣṭato 'nyanna nimittamasti /
BhāgPur, 10, 1, 60.1 pratiyātu kumāro 'yaṃ na hyasmādasti me bhayam /
BhāgPur, 10, 2, 28.1 tvameka evāsya sataḥ prasūtistvaṃ sannidhānaṃ tvamanugrahaśca /
BhāgPur, 10, 3, 5.1 manāṃsyāsanprasannāni sādhūnāmasuradruhām /
BhāgPur, 10, 3, 13.2 vidito 'si bhavānsākṣātpuruṣaḥ prakṛteḥ paraḥ /
BhāgPur, 10, 3, 17.1 evaṃ bhavānbuddhyanumeyalakṣaṇairgrāhyairguṇaiḥ sannapi tadguṇāgrahaḥ /
BhāgPur, 10, 3, 18.1 ya ātmano dṛśyaguṇeṣu sanniti vyavasyate svavyatirekato 'budhaḥ /
BhāgPur, 10, 3, 21.1 tvamasya lokasya vibho rirakṣiṣurgṛhe 'vatīrṇo 'si mamākhileśvara /
BhāgPur, 10, 3, 28.1 sa tvaṃ ghorādugrasenātmajānnastrāhi trastān bhṛtyavitrāsahāsi /
BhāgPur, 10, 3, 32.2 tvameva pūrvasarge 'bhūḥ pṛśniḥ svāyambhuve sati /
BhāgPur, 10, 3, 42.1 tayorvāṃ punarevāhamadityāmāsa kaśyapāt /
BhāgPur, 10, 3, 46.2 ityuktvāsīddharistūṣṇīṃ bhagavānātmamāyayā /
BhāgPur, 10, 4, 22.1 yāvaddhato 'smi hantāsmītyātmānaṃ manyate 'svadṛk /
BhāgPur, 10, 4, 34.2 muktakacchaśikhāḥ kecidbhītāḥ sma iti vādinaḥ //
BhāgPur, 11, 1, 22.2 uhyamānāni velāyāṃ lagnāny āsan kilairakāḥ //
BhāgPur, 11, 2, 16.2 avatīrṇaṃ sutaśataṃ tasyāsīd brahmapāragam //
BhāgPur, 11, 2, 37.1 bhayaṃ dvitīyābhiniveśataḥ syād īśād apetasya viparyayo 'smṛtiḥ /
BhāgPur, 11, 2, 38.2 tat karmasaṃkalpavikalpakaṃ mano budho nirundhyād abhayaṃ tataḥ syāt //
BhāgPur, 11, 2, 42.2 prapadyamānasya yathāśnataḥ syus tuṣṭiḥ puṣṭiḥ kṣudapāyo 'nughāsam //
BhāgPur, 11, 3, 35.3 yat svapnajāgarasuṣuptiṣu sad bahiś ca /
BhāgPur, 11, 3, 37.4 brahmaiva bhāti sad asac ca tayoḥ paraṃ yat //
BhāgPur, 11, 3, 38.2 sarvatra śaśvad anapāyy upalabdhimātraṃ prāṇo yathendriyabalena vikalpitaṃ sat //
BhāgPur, 11, 4, 16.2 ūcur nārāyaṇabalaṃ śakras tatrāsa vismitaḥ //
BhāgPur, 11, 4, 19.2 devastriyo 'suragṛhe pihitā anāthā jaghne 'surendram abhayāya satāṃ nṛsiṃhe //
BhāgPur, 11, 5, 14.1 ye tv anevaṃvido 'santaḥ stabdhāḥ sadabhimāninaḥ /
BhāgPur, 11, 5, 50.1 bhūbhārāsurarājanyahantave guptaye satām /
BhāgPur, 11, 6, 9.2 sattvātmanām ṛṣabha te yaśasi pravṛddhasacchraddhayā śravaṇasambhṛtayā yathā syāt //
BhāgPur, 11, 6, 9.2 sattvātmanām ṛṣabha te yaśasi pravṛddhasacchraddhayā śravaṇasambhṛtayā yathā syāt //
BhāgPur, 11, 6, 10.1 syān nas tavāṅghrir aśubhāśayadhūmaketuḥ kṣemāya yo munibhir ārdrahṛdohyamānaḥ /
BhāgPur, 11, 6, 15.1 asyāsi hetur udayasthitisaṃyamānām avyaktajīvamahatām api kālam āhuḥ /
BhāgPur, 11, 6, 30.2 gantāsmy anena loko 'yam udvelena vinaṅkṣyati //
BhāgPur, 11, 6, 34.3 śāpaś ca naḥ kulasyāsīd brāhmaṇebhyo duratyayaḥ //
BhāgPur, 11, 7, 22.2 bahvyaḥ santi puraḥ sṛṣṭās tāsāṃ me pauruṣī priyā //
BhāgPur, 11, 7, 32.2 santi me guravo rājan bahavo buddhyupaśritāḥ /
BhāgPur, 11, 8, 21.1 tāvaj jitendriyo na syād vijitānyendriyaḥ pumān /
BhāgPur, 11, 8, 22.1 piṅgalā nāma veśyāsīd videhanagare purā /
BhāgPur, 11, 8, 31.1 santaṃ samīpe ramaṇaṃ ratipradaṃ vittapradaṃ nityam imaṃ vihāya /
BhāgPur, 11, 8, 38.1 maivaṃ syur mandabhāgyāyāḥ kleśā nirvedahetavaḥ /
BhāgPur, 11, 9, 3.1 na me mānāpamānau sto na cintā gehaputriṇām /
BhāgPur, 11, 9, 14.1 ekacāry aniketaḥ syād apramatto guhāśayaḥ /
BhāgPur, 11, 9, 29.2 tūrṇaṃ yateta na pated anumṛtyu yāvan niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt //
BhāgPur, 11, 9, 31.1 na hy ekasmād guror jñānaṃ susthiraṃ syāt supuṣkalam /
BhāgPur, 11, 10, 12.1 ācāryo 'raṇir ādyaḥ syād antevāsy uttarāraṇiḥ /
BhāgPur, 11, 10, 16.2 kālāvayavataḥ santi bhāvā janmādayo 'sakṛt //
BhāgPur, 11, 10, 32.1 yāvat syād guṇavaiṣamyaṃ tāvan nānātvam ātmanaḥ /
BhāgPur, 11, 10, 34.2 iti māṃ bahudhā prāhur guṇavyatikare sati //
BhāgPur, 11, 11, 10.2 vartamāno 'budhas tatra kartāsmīti nibadhyate //
BhāgPur, 11, 11, 13.1 yasya syur vītasaṃkalpāḥ prāṇendriyarnanodhiyām /
BhāgPur, 11, 11, 19.2 līlāvatārepsitajanma vā syād vandhyāṃ giraṃ tāṃ bibhṛyān na dhīraḥ //
BhāgPur, 11, 11, 24.2 sa vai me darśitaṃ sadbhir añjasā vindate padam //
BhāgPur, 11, 11, 25.3 bhaktis tvayy upayujyeta kīdṛśī sadbhir ādṛtā //
BhāgPur, 11, 11, 27.2 avatīrṇo 'si bhagavan svecchopāttapṛthagvapuḥ //
BhāgPur, 11, 11, 32.1 jñātvājñātvātha ye vai māṃ yāvān yaś cāsmi yādṛśaḥ /
BhāgPur, 11, 11, 46.2 labhate mayi sadbhaktiṃ matsmṛtiḥ sādhusevayā //
BhāgPur, 11, 11, 47.2 nopāyo vidyate samyak prāyaṇaṃ hi satām aham //
BhāgPur, 11, 12, 15.2 yāhi sarvātmabhāvena mayā syā hy akutobhayaḥ //
BhāgPur, 11, 13, 10.2 tataḥ kāmo guṇadhyānād duḥsahaḥ syāddhi durmateḥ //
BhāgPur, 11, 14, 12.2 mayātmanā sukhaṃ yat tat kutaḥ syād viṣayātmanām //
BhāgPur, 11, 14, 21.1 bhaktyāham ekayā grāhyaḥ śraddhayātmā priyaḥ satām /
BhāgPur, 11, 15, 9.2 yayā dhāraṇayā yā syād yathā vā syān nibodha me //
BhāgPur, 11, 15, 9.2 yayā dhāraṇayā yā syād yathā vā syān nibodha me //
BhāgPur, 11, 16, 12.2 akṣarāṇām akāro 'smi padāni chandasām aham //
BhāgPur, 11, 16, 13.1 indro 'haṃ sarvadevānāṃ vasūnām asmi havyavāṭ /
BhāgPur, 11, 16, 14.2 devarṣīṇāṃ nārado 'haṃ havirdhāny asmi dhenuṣu //
BhāgPur, 11, 16, 18.1 uccaiḥśravās turaṃgāṇāṃ dhātūnām asmi kāñcanam /
BhāgPur, 11, 16, 18.2 yamaḥ saṃyamatāṃ cāham sarpāṇām asmi vāsukiḥ //
BhāgPur, 11, 16, 21.1 dhiṣṇyānām asmy ahaṃ merur gahanānāṃ himālayaḥ /
BhāgPur, 11, 16, 24.1 yogānām ātmasaṃrodho mantro 'smi vijigīṣatām /
BhāgPur, 11, 16, 26.1 dharmāṇām asmi saṃnyāsaḥ kṣemāṇām abahirmatiḥ /
BhāgPur, 11, 16, 27.1 saṃvatsaro 'smy animiṣām ṛtūnāṃ madhumādhavau /
BhāgPur, 11, 16, 28.2 dvaipāyano 'smi vyāsānāṃ kavīnāṃ kāvya ātmavān //
BhāgPur, 11, 16, 30.1 ratnānāṃ padmarāgo 'smi padmakośaḥ supeśasām /
BhāgPur, 11, 16, 30.2 kuśo 'smi darbhajātīnāṃ gavyam ājyaṃ haviḥṣv aham //
BhāgPur, 11, 16, 31.2 titikṣāsmi titikṣūṇāṃ sattvaṃ sattvavatām aham //
BhāgPur, 11, 17, 12.2 vidyā prādurabhūt tasyā aham āsaṃ trivṛn makhaḥ //
BhāgPur, 11, 17, 15.2 āsan prakṛtayo nṝṇāṃ nīcair nīcottamottamāḥ //
BhāgPur, 11, 18, 17.2 na hy ete yasya santy aṅga veṇubhir na bhaved yatiḥ //
BhāgPur, 11, 18, 30.1 vedavādarato na syān na pāṣaṇḍī na haitukaḥ /
BhāgPur, 11, 19, 7.2 janmādayo 'sya yad amī tava tasya kiṃ syur ādyantayor yad asato 'sti tad eva madhye //
BhāgPur, 11, 19, 7.2 janmādayo 'sya yad amī tava tasya kiṃ syur ādyantayor yad asato 'sti tad eva madhye //
BhāgPur, 11, 19, 16.2 punas tatpratisaṃkrāme yac chiṣyeta tad eva sat //
BhāgPur, 11, 20, 6.3 jñānaṃ karma ca bhaktiś ca nopāyo 'nyo 'sti kutracit //
BhāgPur, 11, 21, 2.2 viparyayas tu doṣaḥ syād ubhayor eṣa niścayaḥ //
BhāgPur, 11, 21, 16.1 kvacid guṇo 'pi doṣaḥ syād doṣo 'pi vidhinā guṇaḥ /
BhāgPur, 11, 21, 29.2 hiṃsāyāṃ yadi rāgaḥ syād yajña eva na codanā //
Bhāratamañjarī
BhāMañj, 1, 33.1 taṃ guruḥ pīvaraṃ dṛṣṭvā prāha kenāsi vartase /
BhāMañj, 1, 34.1 mamānivedya nārho 'si bhakṣyaṃ bhoktuṃ yatavrataḥ /
BhāMañj, 1, 47.1 bhāryāsti damayantyākhyā tasyāstvaṃ maṇikuṇḍale /
BhāMañj, 1, 51.2 bhakṣite na mayācāntamucchiṣṭo 'smītyuvāca tam //
BhāMañj, 1, 59.2 ato 'nyathā kṣatriyāśca nāsmi śāpakṣaye kṣamaḥ //
BhāMañj, 1, 76.1 bhṛgormunivarasyāsītpulomā dayitā jitāḥ /
BhāMañj, 1, 88.1 tacchāpādasmi samprāptaś cirāḍḍuṇḍubhatām imām /
BhāMañj, 1, 97.1 garbho 'stītyāttanāmānaṃ tasmātputramavāpa sā /
BhāMañj, 1, 121.1 sābravīdasti jaladheḥ kūle sa bahulānvayaḥ /
BhāMañj, 1, 124.1 svasti te 'stu vraja kṣipramiti māturgirā khagaḥ /
BhāMañj, 1, 126.2 bhojanaṃ diśa me tāta na tṛpto 'smītyathābhyadhāt //
BhāMañj, 1, 149.2 vāhanaṃ me bhavānbhūyāttārkṣyaḥ prāha tathāstu me //
BhāMañj, 1, 151.2 svayaṃ tatyāja māno 'stu vajrasyeti vihasya saḥ //
BhāMañj, 1, 249.2 sāpatnye vasudhāvadhvā yogyā rājñaḥ sutā hyasi //
BhāMañj, 1, 250.1 tvadānanaśaśidyotadhautāḥ santu gṛhe mama /
BhāMañj, 1, 252.1 piturvaśāsmi so 'bhyetya tubhyaṃ māṃ sampradāsyati /
BhāMañj, 1, 299.2 anapetaḥ sadācārācchāpasyārho 'smi no tava //
BhāMañj, 1, 325.2 nāmābhijanamākarṇya tvadvaśāsmītyabhāṣata //
BhāMañj, 1, 330.1 na doṣo 'stīti śukreṇa tatastāṃ svayamarpitām /
BhāMañj, 1, 354.2 rājanvirājase puṇyaiḥ kenāsi tapasā samaḥ //
BhāMañj, 1, 375.1 manorvaivasvatasyāsīdiḍo nāma purā sutaḥ /
BhāMañj, 1, 397.2 kiṃ tu tasya nṛpasyaikaḥ putro 'stu bhavatā mataḥ //
BhāMañj, 1, 421.2 vayasyā martyaloke 'sti jīvitaṃ me bahiścaram //
BhāMañj, 1, 426.2 yo hartā dyaurastu ciraṃ manuṣyo 'yaṃ bhaviṣyati //
BhāMañj, 1, 433.1 kāsīti pṛṣṭā sā tena provāca varavarṇinī /
BhāMañj, 1, 452.2 prasūta satyāpyaparaṃ bālakaṃ pālakaṃ kṣiteḥ //
BhāMañj, 1, 468.2 kānīnastanayo me 'sti munirjātaḥ parāśarāt //
BhāMañj, 1, 488.2 kasyemāṃ karmaṇo niṣṭhāṃ prāpto 'si bhagavanniti //
BhāMañj, 1, 505.2 abhyadhādayamasmīti vyāvalgallolakuṇḍalaḥ //
BhāMañj, 1, 507.1 munimantraparīkṣāyai dhyāto 'si bhagavanmayā /
BhāMañj, 1, 581.1 dhanyāsi mādri yasyāste hṛṣṭena jagatībhujā /
BhāMañj, 1, 600.2 ciraṃ mamajja yenāsaṃste kṣaṇāccālpajīvitāḥ //
BhāMañj, 1, 623.1 taṃ prāha drupado brahmanmūrkho 'si bata mandadhīḥ /
BhāMañj, 1, 639.3 aho madadhikaḥ śiṣyo bhavato 'sti dhanurdharaḥ //
BhāMañj, 1, 641.1 śiṣyo 'si cenmama kṣipraṃ dakṣiṇā dīyatāmiti /
BhāMañj, 1, 674.2 prakarṣaścedguṇeṣvasti kimākāraparīkṣayā //
BhāMañj, 1, 690.1 kimetairvā vacoyuddhairabhimānajvaro 'sti cet /
BhāMañj, 1, 699.1 na tulyo 'sīti me cakre nyakkāraṃ madaviplutaḥ /
BhāMañj, 1, 714.2 prajārañjanamevāsīdyasya rājyavibhūṣaṇam //
BhāMañj, 1, 736.2 sacakṣuṣo nāstyagamyaṃ nāśubhaṃ dhṛtiśālinām //
BhāMañj, 1, 821.1 tasmādadya parityajya māmekāmastu vaḥ śivam /
BhāMañj, 1, 830.2 astu janmāntare mātaḥ svasti vā darśanaṃ punaḥ //
BhāMañj, 1, 877.2 droṇāntakaḥ kathaṃ jāta ityāsannākulāśayāḥ //
BhāMañj, 1, 911.2 kimakāraṇamasmāsu gatavānasi vikriyām //
BhāMañj, 1, 926.1 kasyāsi candravadane kā tvaṃ kuvalayekṣaṇā /
BhāMañj, 1, 1012.2 dhaumyo 'sti yuṣmadyogyo 'sāviti citraratho 'bravīt //
BhāMañj, 1, 1084.2 dhanurvedo 'si kiṃ sākṣādrāmaḥ śakro 'thavā dvijaḥ //
BhāMañj, 1, 1096.2 kṛṣṇo 'smīti vadanpādau so 'grahīddharmajanmanaḥ //
BhāMañj, 1, 1138.1 tamuvācātha bhagavānbhargaḥ kāryārthamastu vaḥ /
BhāMañj, 1, 1139.2 ūcurdharmādayo devāḥ santu no janakā iti //
BhāMañj, 1, 1140.1 śakro 'pyavādīnmatsūnureṣāṃ madhye 'stu pañcamaḥ /
BhāMañj, 1, 1141.1 evamastviti taṃ devaḥ prītaḥ provāca śaṃkaraḥ /
BhāMañj, 1, 1145.2 dhanyo 'smīti vadanprahvo niryayau muninā saha //
BhāMañj, 1, 1185.2 aho nu nāsti te rājanbheṣajaṃ vyasanāmaye //
BhāMañj, 1, 1190.2 ānandaḥ pauravṛndānāmastu taddarśanodyataḥ //
BhāMañj, 1, 1229.1 ito me vanavāso 'stu dvijopekṣāṃ tu na kṣame /
BhāMañj, 1, 1256.2 dhanyo 'smi pārtha yasya tvaṃ svayaṃ saṃbandhamīhase //
BhāMañj, 1, 1329.2 tatprītyā guptamindreṇa praveṣṭuṃ nāsti me gatiḥ //
BhāMañj, 1, 1339.2 pārtho 'bravīttaṃ bhagavandivyāstrāṇi hi santi me /
BhāMañj, 1, 1339.3 kiṃtu karmakṣamaṃ nāsti kārmukaṃ samarocitam //
BhāMañj, 1, 1340.2 saṃyukto 'pi bhavatkārye sajja evāsmi kevalam //
BhāMañj, 1, 1341.2 pratāpasadṛśaṃ nāsti tvatkāryakṣamamāyudham //
BhāMañj, 5, 52.1 tābhyāmabhyarthito yuddhe sahāyo 'stu bhavāniti /
BhāMañj, 5, 54.1 akṣauhiṇī ca vṛṣṇīnāmayoddhā cāsmi bhūpate /
BhāMañj, 5, 104.2 tatsahasraguṇāḥ santi deśe deśe mahārathāḥ //
BhāMañj, 5, 125.1 yadi dharmaḥ pramāṇaṃ te na syātsaralacetasaḥ /
BhāMañj, 5, 125.2 tadaiva kuravaḥ sarve na syurbhīmārjunakrudhā //
BhāMañj, 5, 128.1 yuddhaiṣiṇī kadā vācamasmākaṃ śrutavānasi /
BhāMañj, 5, 175.1 purā na mṛtyurastīti śrutaṃ gūḍhaṃ vaco mayā /
BhāMañj, 5, 180.2 janmaiva mṛtyuḥ sa yato 'sti tasmiñjanmanyapete na hi mṛtyurasti //
BhāMañj, 5, 180.2 janmaiva mṛtyuḥ sa yato 'sti tasmiñjanmanyapete na hi mṛtyurasti //
BhāMañj, 5, 186.2 yogīndradṛśye 'mṛtamāpnuvanti tasmānna mṛtyuḥ kurupuṃgavāsti //
BhāMañj, 5, 190.2 nalinīvanasacchāye rājahaṃsā vilāsinaḥ //
BhāMañj, 5, 226.1 kiṃ kurmaḥ samarārambho na syādyadi mahīpateḥ /
BhāMañj, 5, 234.1 bhuvi santi gajā naiva hayāśca vanakuñjarāḥ /
BhāMañj, 5, 292.1 lobhātpravāsāddainyādvā yadyeṣāmasmi vismṛtā /
BhāMañj, 5, 307.2 uvāca bhīṣmo nāstyeva bharatānāmidaṃ kulam //
BhāMañj, 5, 346.1 bharatasya kuroḥ pūrvaṃ jāto 'si nṛpa satkule /
BhāMañj, 5, 374.2 rājanbharatavaṃśe 'sminyāto 'si kṣayaketutām //
BhāMañj, 5, 399.1 viṣṇorbhṛtyo 'hamityeṣā nūnamasti vimānanā /
BhāMañj, 5, 435.1 so 'bravīdarthitastena śulkadeyāsti me sutā /
BhāMañj, 5, 443.2 uvāca ṣaṭ śatānyeva pṛthivyāṃ santi vājinām //
BhāMañj, 5, 446.1 hayānāṃ ṣaṭśatānyeva tasmātsanti mahītale /
BhāMañj, 5, 510.2 na haniṣyāmi mā te 'stu praṇayo 'yaṃ vṛthā mayi //
BhāMañj, 5, 529.1 astu naḥ śaktimānvīraḥ kārtikeya ivāparaḥ /
BhāMañj, 5, 544.2 bhīṣmadroṇau haniṣyāmi yadi bhīto 'si phalguna //
BhāMañj, 5, 573.2 kuruṣe tadahaṃ jāne parairnyasto 'si bhedakaḥ //
BhāMañj, 5, 576.2 uccaiḥ kṛto 'si mithyaiva kiṃ kurmo bhīṣma bhūbhujā //
BhāMañj, 5, 620.2 arho 'si mama bāṇāgre kṣatriyācārasaṃgare //
BhāMañj, 5, 654.2 strīrūpa eva pāpa tvaṃ narastvastu śikhaṇḍinī /
BhāMañj, 5, 654.3 tajjīvāvadhi madvākyādityastu vyatyayaściram //
BhāMañj, 6, 16.2 lakṣavyaktaṃ jayasyaitaddharmo yatrāsti tatra saḥ //
BhāMañj, 6, 40.2 dehino 'sya tathā dehāḥ sataḥ sattāvivarjitāḥ //
BhāMañj, 6, 43.2 sata evāsya satataṃ na virāmaḥ śarīriṇaḥ //
BhāMañj, 6, 105.2 priyaḥ priyasya satataṃ jñāninastvasmi gocare //
BhāMañj, 6, 117.1 sarvakartari bhūtāni mayi santi na teṣvaham /
BhāMañj, 6, 138.2 ukto 'si kṛṣṇa govinda yādaveti purā mayā //
BhāMañj, 6, 152.2 jñeyaṃ tu manmayaṃ brahma śuddhaṃ sadasatoḥ param //
BhāMañj, 6, 256.2 madabhāgyavaśānna syādyadi pārtheṣu vaḥ kṛpā //
BhāMañj, 6, 258.1 ukto 'si bahuśo rājannajeyāḥ pāṇḍavā iti /
BhāMañj, 6, 318.1 tamabravīcchāntanavo rājannukto 'si sarvadā /
BhāMañj, 6, 398.2 puro niṣpratibhā dīpāstasyāsaṃllajjitā iva //
BhāMañj, 6, 484.2 sthito 'smīti ca gāṅgeyo nigadya yaśasāṃ nidhiḥ //
BhāMañj, 7, 32.1 tiṣṭha sthito 'haṃ yudhyasva hato 'sīti muhurmuhuḥ /
BhāMañj, 7, 101.1 nūnaṃ yuddheṣvayogyo 'haṃ yenāstraṃ dhṛtavānasi /
BhāMañj, 7, 147.2 pragalbhaḥ pañcamo nāsti cakravyūhavibhedine //
BhāMañj, 7, 218.2 punaruttiṣṭhatītyāsīdbhūbhujāṃ hṛdayabhramaḥ //
BhāMañj, 7, 235.2 pariṣvajasva hā putra kva yāto 'si vihāya mām //
BhāMañj, 7, 306.2 śiṣyānurodho yadi te na syātsaralacetasaḥ //
BhāMañj, 7, 398.2 kṛtavairaśca mānī ca yoddhavye vidruto 'si kim //
BhāMañj, 7, 400.1 naiṣā sabhā sā pāñcālīṃ yatra tvaṃ kṛṣṭavānasi /
BhāMañj, 7, 648.2 vyoma śmaśāne tasyāsanmattavetālakoṭayaḥ //
BhāMañj, 8, 57.2 taṃ samutsahase jetuṃ karṇa karṇo 'si kiṃ na vā //
BhāMañj, 8, 68.1 ayaṃ mitropadhiḥ śatruḥ kenāpi preṣito 'si naḥ /
BhāMañj, 8, 87.2 tīrthācāravihīnānāmadhipo 'si kimucyate //
BhāMañj, 8, 138.1 apayāto 'si karṇasya satyaṃ dṛṣṭvā parākramam /
BhāMañj, 8, 146.1 tadarthamasi kopāndho nihantuṃ kiṃ svid agrajam /
BhāMañj, 8, 207.2 gaṇyatāṃ tacca yatkṛṣṇāṃ sabhāyāmuktavānasi //
BhāMañj, 8, 218.2 yenāvakāśaviśarāruvimānamāsījjvālākalāpajaṭilaṃ kṣaṇamantarikṣam //
BhāMañj, 9, 71.2 saṃkrandanāni yativibhramamudritāni tasyai namo 'stu satataṃ bhavitavyatāyai //
BhāMañj, 10, 18.2 diṣṭyā tapovanaruciḥ śānto 'si vasudhāpate //
BhāMañj, 10, 20.1 uttiṣṭha yuddhamekena tavāstu vijitaḥ sa cet /
BhāMañj, 10, 94.1 viṣadyūtāgnidoṣāṇāṃ prabhāvo 'sīti vādinam /
BhāMañj, 10, 95.1 gopālabāla mūrkhāṇāṃ saṃjñāṃ kṛtvāsmi vañcitaḥ /
BhāMañj, 10, 96.2 vadhaḥ kṣatrocitaḥ prāptaḥ ko 'nyo 'sti sadṛśo mayā //
BhāMañj, 10, 97.2 saṃgrāme 'pyaparāṅmukhasya nidhanaṃ dikṣu prarūḍhaṃ yaśaḥ kartavyaṃ spṛhaṇīyam anyad ucitaṃ yuktaṃ kimastyāyuṣaḥ //
BhāMañj, 11, 36.1 kālapakvāstu pāñcālā naiṣāṃ rakṣāsti kutracit /
BhāMañj, 11, 49.2 krośatāṃ varma varmeti teṣāmāsīnmahāsvanaḥ //
BhāMañj, 12, 25.2 dorbhyāṃ ca bhuvamāliṅgya kathaṃ supto 'si bhūpate //
BhāMañj, 13, 27.2 kastvaṃ nāsi dvijo nūnaṃ kṣattrastīvravyathāsahaḥ //
BhāMañj, 13, 29.1 brāhmaṇachadmanā yasmādbrahmāstraṃ prāptavānasi /
BhāMañj, 13, 42.2 bhaikṣyeṇa phalamūlairvā vṛttayaḥ santy avāritāḥ //
BhāMañj, 13, 67.1 yadaiva tvaṃ grāmakāmastvaṃ dhātrā jyeṣṭhaḥ kṛto 'si naḥ /
BhāMañj, 13, 70.1 rājannasti gṛhe mokṣo dhanyānāṃ vighasāśinām /
BhāMañj, 13, 90.2 rājanvane na mokṣo 'sti bandho nāsti gṛheṣu ca //
BhāMañj, 13, 90.2 rājanvane na mokṣo 'sti bandho nāsti gṛheṣu ca //
BhāMañj, 13, 133.2 yasyāsanbhuvi gīrvāṇāḥ sendrā yajñasabhāsadāḥ //
BhāMañj, 13, 142.2 gataḥ śakrādayo devā yasyāsankāntavikrame //
BhāMañj, 13, 160.2 tāṃ prāpyodvāhasamaye kṣaṇāccāsīttathāvidhaḥ //
BhāMañj, 13, 176.2 dānaistīrthābhiṣekaiśca pāpānāmasti niṣkṛtiḥ //
BhāMañj, 13, 310.2 akarkaśo labhetārthānkāmī syād amadoddhataḥ //
BhāMañj, 13, 311.2 dayādānam akāmaśca paṭuḥ syād akaṭurgirām //
BhāMañj, 13, 312.1 maittraḥ syād akhalāsaṅgī yudhyeta na tu bandhubhiḥ /
BhāMañj, 13, 315.1 rakṣeddārān nahīrṣyāluḥ kalāvānsyād avañcakaḥ /
BhāMañj, 13, 318.1 prahartā syānna sarvatra hanyācchatrūnnaśeṣakṛt /
BhāMañj, 13, 318.2 prakupyenna tvadoṣebhyaḥ peśalaḥ syānna śatruṣu //
BhāMañj, 13, 331.3 na bhetavyaṃ tvayā citta rāṣṭre me nāsti viplavaḥ //
BhāMañj, 13, 429.2 śuddhaṃ vijñāya taṃ vyāghraḥ prasādyāsīdvilajjitaḥ //
BhāMañj, 13, 434.2 na santi tiṣṭhantyuccairvā na te yānti parābhavam //
BhāMañj, 13, 479.1 ko 'sīti pṛṣṭastenātha so 'vadaddaityabhūpatim /
BhāMañj, 13, 481.1 viniḥsṛtastṛtīyo 'pi satyam asmītyuvāca tām /
BhāMañj, 13, 481.2 avadadvittamasmīti caturtho 'pyatha nirgataḥ /
BhāMañj, 13, 519.1 apyanutsṛṣṭamaryādo dasyuḥ syānna viśṛṅkhalaḥ /
BhāMañj, 13, 522.1 na tajjagati nāmāsti yad anākramyam āpadām /
BhāMañj, 13, 550.2 yācakaḥ kāryakālo 'sāvadhunā nāsti saṃgatam //
BhāMañj, 13, 552.2 na śreyo 'sti viruddho hi bhojyabhoktṛsamāgamaḥ //
BhāMañj, 13, 562.1 tacchrutvovāca vihagī nedānīmasti saṃgatam /
BhāMañj, 13, 577.1 prasupto badhiro 'ndho vā kāle syātsvārthasiddhaye /
BhāMañj, 13, 578.1 dāruṇaḥ syānmukhe svādurguḍalipta ivopalaḥ /
BhāMañj, 13, 582.1 pūrvaṃ māyābhighātī syāddhataṃ śocetsvabandhuvat /
BhāMañj, 13, 584.2 gṛdhravad dīrghadarśī syādbakavatkapaṭavrataḥ //
BhāMañj, 13, 601.2 snāyurākṛṣyate kena nāsmi nidrāvaśaṃ gataḥ //
BhāMañj, 13, 604.1 adharmo nāturasyāsti ghoraṃ kṛcchraṃ gatasya ca /
BhāMañj, 13, 620.2 bhadra madgṛhamāpto 'si vitarāmi tavepsitam //
BhāMañj, 13, 642.2 kriyate kiṃ vicāro 'sti na kālasya pramāthinaḥ //
BhāMañj, 13, 661.1 manye tava paraṃ mittraṃ vāyuryenāsi rakṣyase /
BhāMañj, 13, 667.1 aho nu dhanyamantro 'si buddhyā tvaṃ rakṣitastaro /
BhāMañj, 13, 704.2 marmacchido viyogeṣu yadi na syurviṣotkaṭāḥ //
BhāMañj, 13, 763.1 so 'vadadbata saṃtoṣaḥ saṃsāre nāsti kasyacit /
BhāMañj, 13, 765.2 brāhmaṇaśca tapasvī ca spṛhaṇīyo 'si kaśyapa //
BhāMañj, 13, 766.1 aho dhanyo 'si yannākhurna maṇḍūko na kukkuṭaḥ /
BhāMañj, 13, 766.2 na pukkaso na cāṇḍālo na kuṣṭhī na jaḍo 'si vā //
BhāMañj, 13, 768.2 brāhmaṇaśca tvamuditastvatto dhanyataro 'sti kaḥ //
BhāMañj, 13, 773.2 na tyajāmi tanuṃ pāpā yonayaḥ santyato 'dhikāḥ //
BhāMañj, 13, 800.1 na vāñchā na ca me dveṣaḥ svarge 'pyastyavaśaṃ mayā /
BhāMañj, 13, 803.2 gṛhāṇa me dhanaṃ vipra pātraṃ tvatsadṛśo 'sti kaḥ //
BhāMañj, 13, 820.1 sukhamastyasukhaṃ yasmātpravṛttiriti karmaṇaḥ /
BhāMañj, 13, 825.2 ātmanyevākhilaṃ bhāti sadapyasadiva sthitam //
BhāMañj, 13, 857.1 bhuñjāno 'pyupavāsī syādyuktāhāro naraḥ sadā /
BhāMañj, 13, 890.2 kimarthamasi niṣkrāntā daityādhipativigrahāt //
BhāMañj, 13, 903.1 śakto 'smi jetuṃ tvāmekaḥ sānugaṃ darpamohitam /
BhāMañj, 13, 911.2 snātā hutāgnayaścāsan ajitāḥ strībhirarcitāḥ //
BhāMañj, 13, 923.1 vandito ninditaścāsi samastulyapriyāpriyaḥ /
BhāMañj, 13, 928.1 priyaḥ sarvatra pūjyaśca ko 'stīti jagatībhujā /
BhāMañj, 13, 929.1 eka evāsti nikhilapriyaḥ pūjyaśca nāradaḥ /
BhāMañj, 13, 978.1 ityāsīdrājaputrasya rājñaśca paribhāṣaṇam /
BhāMañj, 13, 996.2 dhuryo 'hamasmi sukhināmeka evārthavarjitaḥ /
BhāMañj, 13, 1004.1 niḥspṛho 'smi na śocāmi bhaje sāmyamanaśvaram /
BhāMañj, 13, 1016.1 abhāgārhe 'si kiṃ yajñeṣviti gaurīgirā haraḥ /
BhāMañj, 13, 1037.2 na darpādbahubhāṣī syānnendriyāṇāṃ hitaṃ caret //
BhāMañj, 13, 1068.2 tayāsmi vedakṛdbhūtvā sārameva padaṃ śritaḥ //
BhāMañj, 13, 1077.1 ayi cittasudhāsindhucandrikā kāsi kasya vā /
BhāMañj, 13, 1087.1 kāsi kasya kuto vā tvaṃ yadevamabhidhīyate /
BhāMañj, 13, 1104.2 niṣṭhāmetām anāsādya kathaṃ mukto 'si pārthiva //
BhāMañj, 13, 1112.2 paratroṣṇakaṭāhāśca santi gehaṃ na bāndhavāḥ //
BhāMañj, 13, 1167.2 bhavasvabhāvavairī syānna tu sajjeta paṇḍitaḥ //
BhāMañj, 13, 1234.3 vadhyo 'si sarvathā tasmādvināśe kāraṇaṃ śiśoḥ //
BhāMañj, 13, 1280.1 evamastviti tenokte lebhe satyavatī sutam /
BhāMañj, 13, 1296.2 karmaṇā kena yāto 'si śavamāṃsāśitāmiti //
BhāMañj, 13, 1300.1 asavarṇopadeṣṭāraḥ kiṃ na syuḥ śreyasāṃ padam /
BhāMañj, 13, 1307.2 tenādya suravandyo 'pi prāpto 'syanucitāṃ daśām //
BhāMañj, 13, 1308.2 evaṃ naivopadeṣṭā syādavarāṇāṃ dvijottamaḥ //
BhāMañj, 13, 1356.1 iti māturvacaḥ śrutvā prayāto 'smi tapovane /
BhāMañj, 13, 1399.1 na te doṣo 'sti matsaṅge tyājyā naiva tu yoṣitaḥ /
BhāMañj, 13, 1450.2 paraloke 'stu vo viprāḥ śakramityāha śambaraḥ //
BhāMañj, 13, 1533.2 annadānasamaṃ loke nāstīti prāha nāradaḥ //
BhāMañj, 13, 1561.2 nigadya capalāsīti pradadurna pratiśrayam //
BhāMañj, 13, 1563.2 tasmādetāḥ paraṃ puṇyaṃ pavitraṃ nāstyataḥ param //
BhāMañj, 13, 1567.1 śāstrānuvartinā putra tvayā dhanyo 'smi sūnunā /
BhāMañj, 13, 1572.2 surāṇāṃ śaktimānāsīt senānīs tārakāntakaḥ //
BhāMañj, 13, 1609.3 piśunaścāstvasau yena hṛtaṃ no bisabhojanam //
BhāMañj, 13, 1618.2 indrastu prāha dhanyo 'stu sa hṛtaṃ yena puṣkaram //
BhāMañj, 13, 1649.2 loke vā dāsyasi gajaṃ na tatra balavānasi //
BhāMañj, 13, 1695.2 nāsti kāyasamaṃ kiṃciddehināṃ vallabhaṃ vibho //
BhāMañj, 13, 1720.2 niḥsahāyena cāptā śrīstvayā tenāsi pāṇḍuraḥ //
BhāMañj, 13, 1723.1 vyaktaṃ tyāgī daridro 'si guṇairnūnaṃ na pūjyase /
BhāMañj, 13, 1724.1 mūrkho vā śāstrarasiko mānī hīnakulo 'si vā /
BhāMañj, 13, 1740.1 dhanyo 'si yasya te rājankamalāvallabho vibhuḥ /
BhāMañj, 13, 1754.1 brāhmaṇebhyaḥ paro nāsti rājendra balavattaraḥ /
BhāMañj, 13, 1764.2 limpāṅgānīti māmāha taccāsmyakaravaṃ bhayāt //
BhāMañj, 13, 1772.2 praṇamya pāṇḍavo 'smīti nigadya samupāviśat //
BhāMañj, 13, 1791.2 jetā tasyāpi rāmasya nihato 'si kathaṃ paraiḥ //
BhāMañj, 14, 4.2 saṃsārāsāracaritaṃ munibhyaḥ śrutavānasi //
BhāMañj, 14, 9.1 aśvamedhena vidhinā yātastadyogyatāmasi /
BhāMañj, 14, 20.2 sa tenābhyarthito yatnādyājako 'stu bhavāniti //
BhāMañj, 14, 23.2 saṃvartākhyo nidhirdhāmnāmanujo 'sti bṛhaspateḥ //
BhāMañj, 14, 38.1 śrutvaitatkātaro 'sīti taṃ jagāda puraṃdaraḥ /
BhāMañj, 14, 65.2 nāhamasmīti mantreṇa mucyate brahmadīkṣitaḥ //
BhāMañj, 14, 102.1 nādyāpi naṣṭamoho 'si nanu nādyāpi paśyasi /
BhāMañj, 14, 112.1 adhunā madvarātte 'stu sāmṛtairjalanirjharaiḥ /
BhāMañj, 14, 136.2 nabhaścarāṇāmapyāsītsādhu sādhviti niḥsvanaḥ //
BhāMañj, 14, 137.2 tasmātparīkṣinnāmnāstu jagādetyatha keśavaḥ //
BhāMañj, 14, 151.1 dṛṣṭvā māṃ sāyudhaṃ prāptaṃ sāmnā pratyudyato 'si kim /
BhāMañj, 14, 199.2 dharmastuṣṭo 'smi sattvena mahatī siddhirastu vaḥ //
BhāMañj, 14, 199.2 dharmastuṣṭo 'smi sattvena mahatī siddhirastu vaḥ //
BhāMañj, 15, 46.2 ukto yudhiṣṭhiro 'smīti rājñā saṃbhāṣaṇārthinā //
BhāMañj, 16, 17.2 evaṃ vivādātsaṃgrāmas teṣām āsītsudāruṇaḥ //
BhāMañj, 16, 56.1 na tu pradhānanārīṣu teṣāmāsītpragalbhatā /
BhāMañj, 16, 70.2 avasānaikavirasā yadi na syādbhavasthitiḥ //
BhāMañj, 17, 20.1 bhīmastato nipatitaḥ patito 'smītyuvāca tam /
BhāMañj, 17, 25.1 yadyasti sukṛtaṃ kiṃcinmama tena sureśvara /
BhāMañj, 17, 27.2 tamūce putra tuṣṭo 'smi sadvṛttena tavāmunā //
BhāMañj, 17, 28.1 dṛṣṭo 'si pāthaso hetoḥ purā dvaitavane mayā /
BhāMañj, 17, 32.2 rājarṣibhir anāsādyāṃ prāpto 'si gatimuttamām //
BhāMañj, 18, 3.2 uvāca svasti devebhyaḥ svargāyāstvayamañjaliḥ //
BhāMañj, 18, 5.1 na tatra mama vāso 'sti vrajāmyeṣa namo 'stu te /
BhāMañj, 18, 5.1 na tatra mama vāso 'sti vrajāmyeṣa namo 'stu te /
BhāMañj, 19, 28.2 vatsaḥ somo gururdogdhā pātramāsīcca kāñcanam //
BhāMañj, 19, 40.2 vasiṣṭhaputrāstasyāsannṛbhavaśca divaukasaḥ //
Bījanighaṇṭu
BījaN, 1, 31.1 ṛkāre syān mahāraudrī jvālinī yoginīty api /
BījaN, 1, 32.1 saṃhāriṇī ᄆkāre syān meghanādograbhāṣiṇī /
BījaN, 1, 84.2 vikalāyāḥ svabhāve ca syād gaurīti ca pārvatī //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 9.0 dūrākāravisarpite ca pavane nābheś ca mārgasthite bandheṣu triṣu satsu so 'pi śithile madhyaprabodhe sati //
AmarŚās (Komm.) zu AmarŚās, 10.1, 9.0 dūrākāravisarpite ca pavane nābheś ca mārgasthite bandheṣu triṣu satsu so 'pi śithile madhyaprabodhe sati //
AmarŚās (Komm.) zu AmarŚās, 10.1, 17.1 vivaraś ca tṛtīyaḥ syāc chaṅkhaśabdaś caturthakaḥ /
AmarŚās (Komm.) zu AmarŚās, 10.1, 22.1 jīvaś caivāgnidāhaḥ syān mokṣaḥ samaraso bhavet /
Devīkālottarāgama
DevīĀgama, 1, 22.1 heturnāsti phalaṃ nāsti nāsti karma svabhāvataḥ /
DevīĀgama, 1, 22.1 heturnāsti phalaṃ nāsti nāsti karma svabhāvataḥ /
DevīĀgama, 1, 22.1 heturnāsti phalaṃ nāsti nāsti karma svabhāvataḥ /
DevīĀgama, 1, 22.2 asadbhūtamidaṃ sarvaṃ nāsti loko na laukikaḥ //
DevīĀgama, 1, 50.2 iti syānniścito mukto baddhaḥ syādanyathā pumān //
DevīĀgama, 1, 50.2 iti syānniścito mukto baddhaḥ syādanyathā pumān //
DevīĀgama, 1, 52.2 akāyo nirguṇo hyātmā so 'hamasmi na saṃśayaḥ //
DevīĀgama, 1, 62.2 agnikāryādikāryaṃ ca naitasyāsti maheśvari //
DevīĀgama, 1, 63.1 niyamo 'pi na tasyāsti kṣetrapīṭhe ca sevanam /
DevīĀgama, 1, 64.1 dharmādharmaphalaṃ nāsti na tithirlaukikakriyā /
DevīĀgama, 1, 67.1 sarve te paśubandhāḥ syur adhomārgapradāyakāḥ /
DevīĀgama, 1, 67.2 etairnāsti parā muktiś cidrūpaṃ vyāpakaṃ vinā //
DevīĀgama, 1, 78.2 anenaiva śarīreṇa sarvajñaḥ san prakāśate //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 25.1 khadiraḥ syādrase tikto himaḥ pittakaphāsranut /
DhanvNigh, 1, 44.1 parpaṭaḥ syātparpaṭako varatiktaḥ sutiktakaḥ /
DhanvNigh, 1, 51.1 paṭolī syāddvitīyānyā svādupattraphalā ca sā /
DhanvNigh, 1, 59.1 tiktā dāruharidrā syād rūkṣoṣṇā vraṇamehajit /
DhanvNigh, 1, 62.0 śaṭī syāttiktatīkṣṇoṣṇā saṃnipātajvarāpahā //
DhanvNigh, 1, 68.2 bhārṅgī syātsvarase tiktā coṣṇā śvāsakaphāpahā //
DhanvNigh, 1, 102.2 gokṣuraḥ syādgokṣurako bhakṣakaḥ svādukaṇṭakaḥ /
DhanvNigh, 1, 116.2 sthālī vasantadūtī syādamoghā kālavṛntikā //
DhanvNigh, 1, 142.1 ṛddhirmadhuraśītā syāt kṣayapittānilāñjayet /
DhanvNigh, 1, 145.1 anyā yā kṣīravidārī syādikṣugandhekṣuvallyapi /
DhanvNigh, 1, 155.1 śrāvaṇī syānmuṇḍitikā bhikṣuḥ śravaṇaśīrṣikā /
DhanvNigh, 1, 157.1 muṇḍikā kaṭutiktā syādanilāsravināśinī /
DhanvNigh, 1, 219.1 dantī śīghrā nikumbhā syād upacitrā mukūlakaḥ /
DhanvNigh, 1, 239.1 śuklabhaṇḍī tribhaṇḍī syāt kākākṣī saralā trivṛt /
DhanvNigh, 2, 9.1 jantughnaṃ cogragandhaṃ ca syāllaghu kaṇṭhāsyarogajit /
DhanvNigh, 2, 15.1 phalāni tasyendrayavāḥ śakrāhvāḥ syuḥ kaliṅgakāḥ /
DhanvNigh, 2, 27.2 avidāhi vibandhaghnaṃ sukhadaṃ syāttridoṣajit //
DhanvNigh, Candanādivarga, 7.2 kucandanaṃ tu tiktaṃ syātsugandhi vraṇaropaṇam //
DhanvNigh, Candanādivarga, 8.1 kālīyakaṃ tu pītaṃ syāttathā nārāyaṇapriyam /
DhanvNigh, Candanādivarga, 10.2 gandhena tu viśeṣaḥ syāt pūrvaṃ śreṣṭhatamaṃ guṇaiḥ //
DhanvNigh, Candanādivarga, 13.1 uśīraṃ cāmṛṇālaṃ syādabhayaṃ samagandhikam /
DhanvNigh, Candanādivarga, 32.1 jātipatrī kaṭūṣṇā syātsurabhiḥ kaphanāśinī /
DhanvNigh, Candanādivarga, 37.1 syātpūgaphalamudvegaṃ sraṃsi ghoṇṭāphalaṃ smṛtam /
DhanvNigh, Candanādivarga, 44.1 māṃsī svādukaṣāyā syātkaphapittāsranāśinī /
DhanvNigh, Candanādivarga, 45.1 dvitīyā gandhamāṃsī syāt keśī bhūtajaṭā smṛtā /
DhanvNigh, Candanādivarga, 46.2 rakṣoghnaṃ ca sugandhi syād vātaghnaṃ keśyamuttamam //
DhanvNigh, Candanādivarga, 48.1 kuṣṭhaṃ kaṭūṣṇaṃ tiktaṃ syāt kaphamārutaraktajit /
DhanvNigh, Candanādivarga, 52.1 tagaraṃ syāt kaṣāyoṣṇaṃ snigdhaṃ doṣatrayapraṇut /
DhanvNigh, Candanādivarga, 53.1 pariplavaṃ plavaṃ vanyaṃ gopuṭaṃ syātkuṭannaṭam /
DhanvNigh, Candanādivarga, 54.1 pariplavaṃ sugandhi syātprasvedamalakaṇḍujit /
DhanvNigh, Candanādivarga, 60.1 spṛkkā śītā sugandhā syāt tṛṣṇāṃ muṣṇāti yojitā /
DhanvNigh, Candanādivarga, 63.1 damanaḥ pāṇḍurāgaḥ syāt dāntaḥ gandhotkaṭo muniḥ /
DhanvNigh, Candanādivarga, 64.1 damanaḥ syādrase tikto viṣaghno bhūtadoṣanut /
DhanvNigh, Candanādivarga, 75.2 elvālukaṃ kapitthaṃ syāddurvarṇaṃ prasaraṃ dṛḍham //
DhanvNigh, Candanādivarga, 76.1 elavāluḥ sugandhiḥ syācchīto'tyantaṃ prakīrtitaḥ /
DhanvNigh, Candanādivarga, 82.1 lākṣā tiktakaṣāyā syātsnigdhā śoṇitapittanut /
DhanvNigh, Candanādivarga, 85.1 lāmajjakaṃ sunālaṃ syādamṛṇālaṃ lavaṃ laghu /
DhanvNigh, Candanādivarga, 91.2 sitapuṣpaṃ supuṣpaṃ syāt śrīpuṣpaṃ sānujānujam //
DhanvNigh, Candanādivarga, 102.1 kāṅkṣī kaṭukaṣāyā syāt keśyā caiva viṣāpahā /
DhanvNigh, Candanādivarga, 118.1 kunduruḥ syāt kundurukaḥ śikharī kundragopuraḥ /
DhanvNigh, Candanādivarga, 123.1 śallakī syātkaṣāyātiśītā vīrye prakīrtitā /
DhanvNigh, Candanādivarga, 125.1 kampillako virecī syātkaṭūṣṇo vraṇanāśanaḥ /
DhanvNigh, Candanādivarga, 131.2 netranairmalyakāri syāttattutthamamṛtopamam //
DhanvNigh, Candanādivarga, 146.1 śilājatu syād atithi śaileyaṃ girijāśmajam /
DhanvNigh, Candanādivarga, 148.2 gairikaṃ raktadhātu syāt tāmradhātu gavedhukam /
DhanvNigh, Candanādivarga, 158.1 lodhrayugmaṃ kaṣāyaṃ syāt śītaṃ vātakaphāsrajit /
DhanvNigh, 6, 28.2 lohaṃ tiktoṣṇarūkṣaṃ syāt pāṇḍurogaharaṃ param //
DhanvNigh, 6, 33.2 duṣṭakuṣṭhapavanāsravātajit syājjarākṛtavalīvināśanam //
DhanvNigh, 6, 40.1 vaikrāntaṃ krāntasaṃjñaṃ syād vajro bhūmirajastathā /
DhanvNigh, 6, 44.2 śuddhaṃ mṛtaṃ saukhyabalapradaṃ syād vaikrāntabhasmāpi rasāyanaṃ ca //
Garuḍapurāṇa
GarPur, 1, 1, 8.2 kairvrataiḥ sa tu tuṣṭaḥ syātkena yogena vāpyate //
GarPur, 1, 2, 21.2 ṛtamekākṣaraṃ brahma yattatsadasataḥ param //
GarPur, 1, 2, 25.2 paraḥ kālātparo yajñātparaḥ sadasataś ca yaḥ //
GarPur, 1, 2, 34.2 kenācāreṇa tuṣṭaḥ syātkiṃ tadrūpaṃ ca tasya vai //
GarPur, 1, 2, 52.1 purāṇasaṃhitākartā yathāhaṃ syāṃ tathā kuru /
GarPur, 1, 6, 46.1 baleḥ putraśataṃ tvāsīd bāṇajyeṣṭhaṃ vṛṣadhvaja /
GarPur, 1, 6, 46.2 hiraṇyākṣasutāścāsansarva eva mahābalāḥ //
GarPur, 1, 9, 5.2 tejastejāsi taṃ jīvamekīkṛtya samākṣipet //
GarPur, 1, 11, 38.1 kaṃ ṭaṃ paṃ śaṃ garutmānsyājjaṃ khaṃ vaṃ ca sudarśanam /
GarPur, 1, 11, 39.2 ghaṃ vaṃ ca vanamālā syācchrī vatsaṃ daṃ saṃ bhavet //
GarPur, 1, 12, 4.2 subrahmaṇya namaste 'stu mahāpuruṣa pūrvaja //
GarPur, 1, 13, 9.1 vāyavyāṃ rakṣa māṃ deva hayagrīva namo 'stu te /
GarPur, 1, 13, 10.1 māṃ rakṣasvājita sadā namaste 'stvaparājita /
GarPur, 1, 13, 11.1 akūpāra namastubhyaṃ mahāmīna namo 'stu te /
GarPur, 1, 14, 3.1 vāsudevo jagannātho brahmātmāsmyahameva hi /
GarPur, 1, 14, 10.2 mukto buddho 'jaro vyāpī satya ātmāsmyahaṃ śivaḥ //
GarPur, 1, 16, 3.1 akṣaraṃ sarvagaṃ nityaṃ mahadbrahmāsti kevalam /
GarPur, 1, 18, 2.2 savisargaṃ tṛtīyaṃ syān mṛtyudāridryamardanam //
GarPur, 1, 18, 3.3 japanānmṛtyuhīnāḥ syuḥ sarvapāpavivarjitāḥ //
GarPur, 1, 19, 8.1 rātrau divā suragurorbhāge syādamarāntakaḥ /
GarPur, 1, 19, 14.3 ṣaṣṭhārūḍhaṃ tṛtīyaṃ syātsavisargaṃ caturthakam /
GarPur, 1, 19, 34.3 viṣahṛtsyātkathā tadvanmaṇirvyāsaḥ smṛto dhruvam //
GarPur, 1, 20, 3.2 oṃkāro brahmabījaṃ syāddhrīṅkāro viṣṇureva ca //
GarPur, 1, 23, 2.2 oṃ hūṃ śivatattvāya svāhā hṛdā syācchrotravandanam //
GarPur, 1, 23, 5.1 hāṃ namaḥ sarvamātṛbhyastataḥ syātprāṇasaṃyamaḥ /
GarPur, 1, 23, 29.2 tvaṃ trātā viśvanetā ca nānyo nātho 'sti me śiva //
GarPur, 1, 23, 35.1 yaḥ śivaḥ sa harirbrahmā so 'haṃ brahmāsmi śaṅkara //
GarPur, 1, 23, 36.2 hṛtpadme sadyomantraḥ syānnivṛttiśca kalā iḍā //
GarPur, 1, 32, 37.2 tvadanyo nāsti deveśa nāsti trātā jagatprabho //
GarPur, 1, 32, 37.2 tvadanyo nāsti deveśa nāsti trātā jagatprabho //
GarPur, 1, 34, 1.3 śṛṇvato nāsti tṛptirme gadatastava pūjanam //
GarPur, 1, 37, 3.1 trisandhyaṃ brahmalokī syācchataṃ japtvā jalaṃ pibet /
GarPur, 1, 38, 16.2 rakṣa māṃ nijabhūtebhyo baliṃ gṛhṇa namo 'stu te //
GarPur, 1, 42, 8.1 caturaṅgulāntarāḥ syurgranthināmāni ca kramāt /
GarPur, 1, 42, 15.2 āmantrito 'si deveśa gaṇaiḥ sārdhaṃ maheśvara //
GarPur, 1, 43, 9.2 kuśasūtraṃ dvijānāṃ syād rājñā kauśeyapaṭṭakam //
GarPur, 1, 43, 14.1 tadardhā tu kaniṣṭhā syāt sūtram aṣṭottaraṃ śatam /
GarPur, 1, 43, 28.2 āvāhito 'si deveśa pūjārthaṃ parameśvara //
GarPur, 1, 43, 39.2 tatsarvaṃ pūrṇamevāstu tvatprasādātsureśvara //
GarPur, 1, 43, 40.2 iyaṃ sāṃvatsarī pūjā tavāstu garuḍadhvaja //
GarPur, 1, 44, 5.1 turīyamakṣaraṃ brahma ahamasmi paraṃ padam /
GarPur, 1, 44, 11.1 manodhṛtirdhāraṇā syāt samādhirbrahmaṇi sthitiḥ /
GarPur, 1, 44, 11.2 pūrvaṃ cetaḥ sthiraṃ na syāttatomūrtiṃ vicintayet //
GarPur, 1, 45, 29.1 pradyumnaḥ ṣaḍbhir eva syāt saṃkarṣaṇa itastataḥ /
GarPur, 1, 45, 29.2 puruṣottamo'ṣṭabhiḥ syānnavavyūho navāṅkitaḥ //
GarPur, 1, 46, 25.1 ākāśe gandhamālī syātkṣetrapālāṃstato yajet /
GarPur, 1, 46, 31.1 evaṃ ca vṛścikādau syātpūrvadakṣiṇapaścimam /
GarPur, 1, 46, 37.1 nairṛtyādau paścimaṃ syādvāyavyādau tu cottaram /
GarPur, 1, 46, 38.1 aśvatthaplakṣanyagrodhāḥ pūrvādau syādudumbaraḥ /
GarPur, 1, 46, 38.3 pūjito vighnahārī syātprāsādasya gṛhasya ca //
GarPur, 1, 47, 7.1 caturbhāgena bhittīnāmucchrāyaḥ syātpramāṇataḥ //
GarPur, 1, 47, 42.2 prāsāde niyamo nāsti devatānāṃ svayambhuvām //
GarPur, 1, 48, 49.2 tejo 'sīti ca mantraiśca kumbhaṃ caivābhimantrayet //
GarPur, 1, 48, 101.3 yajamāno vimuktaḥ syātsthāpakasya prasādataḥ //
GarPur, 1, 49, 15.1 yastvātmaratireva syānnityatṛpto mahāmuniḥ /
GarPur, 1, 49, 21.1 jñānaṃ pūrvaṃ nivṛttaṃ syātpravṛttaṃ cāgnidevakṛt /
GarPur, 1, 49, 33.1 svādhyāyaḥ syānmantrajāpaḥ praṇidhānaṃ hareryajiḥ /
GarPur, 1, 49, 35.2 laghurdvādaśamātraḥ syāccaturviṃśatikaḥ paraḥ //
GarPur, 1, 49, 36.2 brahmātmacintā dhyānaṃ syāddhāraṇā manaso dhṛtiḥ //
GarPur, 1, 49, 38.1 brahma vijñānamānandaḥ sa tattvamasi kevalam /
GarPur, 1, 49, 38.2 ahaṃ brahmāsmyahaṃ brahma aśarīram anindriyam //
GarPur, 1, 50, 56.1 kartavyā tvakṣālā syādantarā tatra sā smṛtā /
GarPur, 1, 50, 56.2 yadi syātklinnavāsā vai vārimadhyagataścaret //
GarPur, 1, 50, 70.1 yadi syāttarpaṇād arvāg brayajñaṃ kuto bhavet /
GarPur, 1, 50, 76.1 bhikṣāmāhurgrāsamātramannaṃ tatsyāccaturguṇam /
GarPur, 1, 50, 86.1 śudhyenmāsena vai śūdro yatīnāṃ nāsti pātakam /
GarPur, 1, 52, 9.2 suvarṇasteyī muktaḥ syānmusalena hato nṛpaiḥ //
GarPur, 1, 53, 2.2 satyāmṛddhau bhavantyete svarūpaṃ kathayāmyaham //
GarPur, 1, 53, 9.2 rajastamomayo nandī ādhāraḥ syātkulasya ca //
GarPur, 1, 53, 12.2 ekasya syānnidhiḥ śaṅkhaḥ svayaṃ bhuṅkte dhanādikam //
GarPur, 1, 54, 11.1 śaṅkarātha na teṣvasti yugāvasthā kathañcana /
GarPur, 1, 57, 4.1 raudre tu puṣkaradvīpe narakāḥ santi tāñchṛṇu /
GarPur, 1, 58, 12.2 pramlocā ca nabhasyete sarpāścārke tu santi vai //
GarPur, 1, 59, 27.2 gurau śubhā pañcamī syāt ṣaṣṭhī maṅgalaśukrayoḥ //
GarPur, 1, 59, 30.1 paurṇamāsyapy amāvāsyā śreṣṭhā syācca bṛhaspatau /
GarPur, 1, 59, 32.1 sūryaputro dahetṣaṣṭhīṃ gamanādyāsu nāsti vai /
GarPur, 1, 59, 39.2 etai cāmṛtayogāḥ syuḥ sarvakāryaprasādhakāḥ //
GarPur, 1, 59, 41.2 bhāge dviśeṣe strīnāśaḥ puṃsaḥ syādekaśūnyayoḥ //
GarPur, 1, 60, 3.1 raverdaśā duḥkhadā syādudveganṛpanāśakṛt /
GarPur, 1, 60, 4.1 duḥkhapradā kujadaśā rājyādeḥ syādvināśinī /
GarPur, 1, 60, 5.2 gurordaśā rājyadā syātsukhadharmādidāyinī //
GarPur, 1, 60, 11.1 aśvinī revatī citrā dhaniṣṭhā syādalaṅkṛtau /
GarPur, 1, 60, 22.1 nābhisthenālpasaṃtuṣṭo hṛtsthena syānmaheśvaraḥ /
GarPur, 1, 60, 23.2 mastake padṛvastraṃ syānnakṣatraṃ yadi sthitam //
GarPur, 1, 61, 6.2 janmasthaḥ kurute tuṣṭiṃ dvitīye nāsti nirvṛtiḥ //
GarPur, 1, 63, 2.2 kūrmonnatau ca caraṇau syātāṃ nṛpavarasya hi //
GarPur, 1, 63, 4.1 duḥkhadāridryadau syātāṃ nātra kāryāṃ vicāraṇā /
GarPur, 1, 63, 5.1 romaikaikaṃ kūpake syādbhūpānāṃ tu mahātmanām /
GarPur, 1, 63, 6.2 alpaliṅgī ca dhanavānsyācca putrādivarjitaḥ //
GarPur, 1, 63, 7.1 sthūlaliṅgo daridraḥ syād duḥkhyekavṛṣṇī bhavet /
GarPur, 1, 63, 7.2 viṣame strīcañcalo vai nṛpaḥ syādvṛṣaṇe same //
GarPur, 1, 63, 9.1 niḥsvāḥ saśabdamūtrāḥ syurnṛpā niḥśabdadhārayā /
GarPur, 1, 63, 9.2 bhogāḍhyāḥ samajaṭharā niḥsvāḥ syurghaṭasannibhāḥ //
GarPur, 1, 63, 10.1 sarpodarā daridrāḥ syū rekhābhiścāyurucyate /
GarPur, 1, 64, 6.1 kārye ca mantrī satstrī syātsatī syātkaraṇeṣu ca /
GarPur, 1, 64, 6.1 kārye ca mantrī satstrī syātsatī syātkaraṇeṣu ca /
GarPur, 1, 64, 6.2 streheṣu bhāryā mātā syādveśyā ca śayane śubhā //
GarPur, 1, 65, 8.1 tryādyairniḥsvā mānavāḥ syur duḥsvabhāvaśca ninditāḥ /
GarPur, 1, 65, 9.2 vikaṭaiśca daridrāḥ syuḥ samāṃsai rājyameva ca //
GarPur, 1, 65, 11.2 vakre 'nyathā putravān syāddāridryaṃ vinate tvadhaḥ //
GarPur, 1, 65, 16.1 saśabdaniḥśabdamūtrāḥ syur daridrāśca mānavāḥ /
GarPur, 1, 65, 20.2 mahābhogī māṃsagandhe yajvā syānmadagandhini //
GarPur, 1, 65, 21.2 aśīghramaithunyalpāyuḥ sthūlasphik syāddhanojjhitaḥ //
GarPur, 1, 65, 22.1 māṃsalasphik sukhī syācca siṃhasphik bhūpatiḥ smṛtaḥ /
GarPur, 1, 65, 23.1 sarpodarā daridrāḥ syuḥ piṭharaiśca ghaṭaiḥ samaiḥ /
GarPur, 1, 65, 24.2 nṛpāś connatakakṣāḥ syur jihnā viṣamakakṣakāḥ //
GarPur, 1, 65, 28.1 ekabaliḥ śatāyuḥ syācchrībhogī dvivaliḥ smṛtaḥ /
GarPur, 1, 65, 32.2 arthavānsamavakṣāḥ syāt pīnair vakṣobhirūrjitaḥ //
GarPur, 1, 65, 34.2 niḥsvaścipiṭakaṇṭhaḥ syācchirāśuṣkagalaḥ sukhī //
GarPur, 1, 65, 35.1 śūraḥ syānmahiṣagrīvaḥ śāstrātto mṛgakaṇṭhakaḥ /
GarPur, 1, 65, 39.1 hastāṅgulaya eva syur vāyudvārayutāḥ śubhāḥ /
GarPur, 1, 65, 39.2 medhāvināṃ ca sūkṣmāḥ syurbhṛtyānāṃ cipiṭāḥ smṛtāḥ //
GarPur, 1, 65, 40.1 sthūlāṅgulībhirniḥsvāḥ syurnatāḥ syuḥ sukṛśaistadā /
GarPur, 1, 65, 40.1 sthūlāṅgulībhirniḥsvāḥ syurnatāḥ syuḥ sukṛśaistadā /
GarPur, 1, 65, 46.1 aṅguṣṭhamūlajaiḥ putrī syāddīrghāṅguliparvakaḥ /
GarPur, 1, 65, 53.2 niḥsvāśca bahurekhāḥ syur nirdravyāścibukaiḥ kṛśaiḥ //
GarPur, 1, 65, 60.2 raktālpaparuṣaśmaśrukarṇāḥ syuḥ pāpamṛtyavaḥ //
GarPur, 1, 65, 63.1 bhogī vai nimnagaṇḍaḥ syānmantrī sampūrṇagaṇḍakaḥ /
GarPur, 1, 65, 63.2 śukanāsaḥ sukhī syācca śuṣkanāso 'tijīvanaḥ //
GarPur, 1, 65, 64.1 chinnāgrakūpanāsaḥ syād agamyāgamane rataḥ /
GarPur, 1, 65, 65.1 mṛtyuścipiṭanāse syāddhīno bhāgyavatāṃ bhavet /
GarPur, 1, 65, 66.1 krūre dakṣiṇavakrā syād balināṃ ca kṣutaṃ sakṛt /
GarPur, 1, 65, 66.2 syād viniṣpiṇḍitaṃ hrādi sānunādaṃ ca jīvakṛt //
GarPur, 1, 65, 69.1 gambhīrākṣā īśvarāḥ syurmantriṇaḥ sthūlacakṣuṣaḥ /
GarPur, 1, 65, 70.1 syāt kṛṣṇatārakākṣāṇām akṣṇām utpāṭanaṃ kila /
GarPur, 1, 65, 70.2 maṇḍalākṣāśca pāpāḥ syurniḥsvāḥ syur denalocanāḥ //
GarPur, 1, 65, 70.2 maṇḍalākṣāśca pāpāḥ syurniḥsvāḥ syur denalocanāḥ //
GarPur, 1, 65, 73.1 strīṣu gamyāsu saktāḥ syuḥ sutārthe parivarjitāḥ /
GarPur, 1, 65, 78.2 lalāṭopasṛtāstisro rekhāḥ syuḥ śatavarṣiṇām //
GarPur, 1, 65, 79.1 nṛpatvaṃ syāccatasṛbhirāyuḥ pañcanavatyatha /
GarPur, 1, 65, 86.1 tattatsyād aśubhaṃ sarvaṃ tato 'nyathā /
GarPur, 1, 65, 88.1 puṃsaḥ syādativistīrṇaṃ lalāṭaṃ vadanaṃ hyuraḥ /
GarPur, 1, 65, 88.2 cakṣuḥ kakṣā nāsikā ca ṣaṭ syur nṛpakṛkāṭikāḥ //
GarPur, 1, 65, 90.1 netrāntapādajihvauṣṭhāḥ pañca sūkṣmāṇi santi vai /
GarPur, 1, 65, 102.2 śubham ardhendusaṃsthānam atuṅgaṃ syādalomaśam //
GarPur, 1, 65, 106.1 lakṣaṇairaṅkuśādyaiśca striyaḥ syū rājavallabhāḥ /
GarPur, 1, 65, 108.2 strīṇāṃ puṃsāṃ tathā sā syādrājyāya ca sukhāya ca //
GarPur, 1, 65, 109.2 pradeśinīmadhyamābhyām antarālagatā satī //
GarPur, 1, 65, 115.1 pṛthulayā pracaṇḍāśca striyaḥ syurnātra saṃśayaḥ /
GarPur, 1, 65, 115.2 kekare piṅgale netre śyāme lolekṣaṇā satī //
GarPur, 1, 65, 117.2 yā tu romottarauṣṭhī syānna śubhā bhartureva hi //
GarPur, 1, 66, 1.2 nirlakṣaṇā śubhā syācca cakrāṅkitaśilārcanāt /
GarPur, 1, 66, 2.1 tricakro 'sāvacyutaḥ syāccatuścakraś caturbhujaḥ /
GarPur, 1, 66, 3.1 puruṣottamaścāṣṭamaḥ syānna vyūho daśātmakaḥ /
GarPur, 1, 66, 3.2 ekādaśo 'niruddhaḥ syāddvādaśo dvādaśātmakaḥ //
GarPur, 1, 66, 4.1 ata ūrdhvamanantaḥ syācchakre rekādikaiḥ kramāt /
GarPur, 1, 67, 11.2 dvayorvāhe tu mṛtyuḥ syāt sarvakāryavināśinī //
GarPur, 1, 67, 37.2 śaśisūryapravāhe tu sati yuddhaṃ samācaret //
GarPur, 1, 68, 22.1 viprasya śaṅkhakumudasphaṭikāvadātaḥ syātkṣattriyasya śaśababhruvilocanābhaḥ /
GarPur, 1, 68, 23.2 yaḥ syājjavāvidrumabhaṅgaśoṇo yo vā haridrārasaṃnikāśaḥ //
GarPur, 1, 68, 25.1 adharottaravṛttayā hi yādṛk syādvarṇasaṅkaraḥ /
GarPur, 1, 69, 18.1 mūlyaṃ na vā syāditi niścayo me kṛtsnā mahī tasya muvarṇapūrṇā /
GarPur, 1, 69, 22.1 tacchuktimatsu sthitimāpa bījamāsan purāpyanyabhavāni yāni /
GarPur, 1, 69, 25.2 na ca vyavasthāsti guṇāguṇeṣu sarvatra sarvākṛtayo bhavanti //
GarPur, 1, 69, 29.3 adhyardham unmānakṛtaṃ śataṃ syānmūlyaṃ guṇaistasya samanvitasya //
GarPur, 1, 69, 31.2 navasaptatimāpnuyātsvamūlyaṃ yadi na syādguṇasampadā vihīnam //
GarPur, 1, 69, 34.1 ṣaṣṭirnikaraśīrṣaṃ syāttasyā mūlyaṃ caturdaśa /
GarPur, 1, 69, 34.3 ekādaśa syānnava ca tayormūlyamanukramāt //
GarPur, 1, 69, 37.1 śuddhaṃ tato vimalavastranigharṣaṇena syānmauktikaṃ vipulasadguṇakāntiyuktam /
GarPur, 1, 69, 44.1 evaṃ samastena guṇodayena yanmauktikaṃ yogamupāgataṃ syāt /
GarPur, 1, 70, 11.2 anye punaḥ santi ca puṣpitānāṃ tulyatviṣā kokanadottamānām //
GarPur, 1, 70, 28.1 jātyasya sarve 'pi maṇerna jātu vijātayaḥ santi samānavarṇāḥ /
GarPur, 1, 71, 23.1 vajrāṇi muktāḥ santyanye ye ca kecid vijātayaḥ /
GarPur, 1, 73, 9.2 vaidūryamaṇerete vijātayaḥ sannibhāḥ santi //
GarPur, 1, 73, 12.1 jātyasya sarve 'pi maṇestu yādṛgvijātayaḥ santi samānavarṇāḥ /
GarPur, 1, 74, 2.2 kaukaṇṭakanāmā syātsa eva yadi lohitāpītaḥ //
GarPur, 1, 74, 4.1 atyantalohito yaḥ sa eva khalu padmarāgasaṃjñaḥ syāt /
GarPur, 1, 74, 4.2 api cendranīlasaṃjñaḥ sa eva kathitaḥ sunīlaḥ san //
GarPur, 1, 76, 5.1 tasyotkalataṣṭataror bhavati bhayaṃ na cāstīśamupahasanti /
GarPur, 1, 78, 3.1 madhyendupāṇḍuramatīva viśuddhavarṇaṃ taccendranīlasadṛśaṃ paṭalaṃ tule syāt /
GarPur, 1, 81, 14.2 śālagrāmaṃ sarvadaṃ syāttīrthaṃ paśupateḥ param //
GarPur, 1, 82, 13.1 yuṣmākaṃ syādvārivahā nadī pāṣāṇaparvataḥ /
GarPur, 1, 83, 14.1 dharmāraṇyaṃ dharmamīśaṃ dṛṣṭvā syādṛṇanāśanam /
GarPur, 1, 83, 16.1 koṭīśvaraṃ cāśvamedhaṃ dṛṣṭvā syādṛṇanāśanam /
GarPur, 1, 83, 24.2 puṇyaṃ brahmasadastīrthaṃ snānātsyādbrahmalokadam //
GarPur, 1, 83, 36.1 pramāṇaṃ devatāḥ santu lokapālāśca sākṣiṇaḥ /
GarPur, 1, 83, 37.2 śilāyāṃ pretabhāvātsyurmuktāḥ pitṛgaṇāḥ kila //
GarPur, 1, 83, 46.2 tatsmṛtaṃ campakavanaṃ tatra pāṇḍuśilāsti hi //
GarPur, 1, 83, 51.2 sāvitre paṭhyate sandhyā kṛtā syād dvādaśābdikī //
GarPur, 1, 83, 52.2 punāty ā saptamaṃ caiva kulaṃ nāstyatra saṃśayaḥ //
GarPur, 1, 83, 76.2 saṃvartasya naro vāpyāṃ subhagaḥ syāttu piṇḍadaḥ //
GarPur, 1, 84, 14.1 teṣāṃ piṇḍapradānārthamāgato 'smi gayāmimām /
GarPur, 1, 84, 18.1 rājasūyāśvamedhābhyāṃ phalaṃ syād brahmatīrthake /
GarPur, 1, 84, 35.2 pretabhāvādvimuktaḥ syāṃ svargado dātureva ca //
GarPur, 1, 84, 38.1 kathaṃ putrādayaḥ syurme viprāś coturviśālakam /
GarPur, 1, 85, 21.1 sākṣiṇaḥ santu me devā brahmeśānādayastathā /
GarPur, 1, 86, 12.1 tathā vyakto 'vyaktarūpī āsīdādirgadādharaḥ /
GarPur, 1, 88, 7.2 avāpto 'si manuṣyarṣe bhūtebhyaśca dine dine //
GarPur, 1, 88, 24.2 ājanma viphalaṃ te 'stu asamprāpyānyalaukikam //
GarPur, 1, 89, 6.2 uvācātha prasanno 'smītyucyatāmabhivāñchitam //
GarPur, 1, 89, 34.2 teṣāṃ ca sānnidhyamihāstu puṣpagandhāmbubhojyeṣu mayā kṛteṣu //
GarPur, 1, 89, 37.2 tathāgnihomena ca yānti tṛptiṃ sadā pitṛbhyaḥ praṇato 'smi tebhyaḥ //
GarPur, 1, 89, 38.2 tṛptāśca ye bhūtisṛjo bhavanti tṛpyantu te 'sminpraṇato 'smi tebhyaḥ //
GarPur, 1, 89, 39.2 ādyāḥ surāṇāmamareśapūjyāstṛpyantu te 'sminpraṇato 'smi tebhyaḥ //
GarPur, 1, 89, 60.2 namonamo namaste 'stu prasīdantu svadhābhujaḥ //
GarPur, 1, 91, 16.2 anādi brahma randhrāntamahaṃ brahmāsmi kevalam //
GarPur, 1, 92, 16.2 vāsudevo 'hamasmīti ātmā dhyeyo harihariḥ //
GarPur, 1, 93, 9.2 sā brūte yatsvadharmaḥ syādeko vādhyātmavittamaḥ //
GarPur, 1, 96, 22.2 parapākarucirna syādanindyāmantraṇādṛte //
GarPur, 1, 96, 31.1 syādannaṃ vārṣikaṃ yasya kuryāt prakasaumikīṃ kriyām /
GarPur, 1, 96, 33.1 hīnakalpaṃ na kurvīta sati dravye phalapradam /
GarPur, 1, 97, 5.1 bhasmakṣepādviśuddhiḥ syādbhūśuddhir mārjanādinā /
GarPur, 1, 99, 12.1 śaṃ no devyā payaḥ kṣiptvā yavo 'sīti yavāṃstathā /
GarPur, 1, 99, 16.1 pitṛbhyaḥ sthānamasīti nyubjaṃ pātraṃ karotyadhaḥ /
GarPur, 1, 99, 21.2 annamādāya tṛptāḥ sthaḥ śeṣaṃ caivānumantrya ca //
GarPur, 1, 99, 25.2 viprairastu svadhetyukto bhūmau siñcettato jalam //
GarPur, 1, 99, 27.1 śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stviti /
GarPur, 1, 104, 1.3 brahmahā śvā kharoṣṭraḥ syādbheko yakaḥ surāpyapi //
GarPur, 1, 104, 3.1 brahmahatyākramāt syuśca tatsarvaṃ vā śiśer bhavet /
GarPur, 1, 104, 3.2 annahartā māyāvī syānmūko vāgapahārakaḥ //
GarPur, 1, 104, 5.2 ratnahṛddhīnajātaḥ syātpatraśākaharaḥ śikhī //
GarPur, 1, 105, 20.2 śuddhiḥ syādbrāhmaṇatrāṇātkṛtvaivaṃ śuddhireva ca //
GarPur, 1, 105, 26.2 patilokaparibhraṣṭā gṛdhrī syātsūkarī śunī //
GarPur, 1, 105, 31.2 upapātakaśuddhiḥ syāccāndrāyaṇavratena ca //
GarPur, 1, 105, 48.1 prāyaścittaṃ prakalpyaṃ syādyatra yoktā tu niṣkṛtiḥ /
GarPur, 1, 105, 65.2 ayamevātikṛcchraḥ syātpāṇipūrṇāmbubhojanāt //
GarPur, 1, 105, 68.1 eṣāṃ trirātramabhyāsādekaikaṃ syādyathākramāt /
GarPur, 1, 107, 6.1 vaṇikkṛṣyādi vaiśye syāddvijabhaktiśca śūdrake /
GarPur, 1, 107, 13.2 caturthe daśarātraṃ syāt ṣaṇniśāḥ puṃsi pañcame //
GarPur, 1, 107, 20.2 saṅgātsūtau sūtakaṃ syādupaspṛśya pitā śuciḥ //
GarPur, 1, 107, 27.2 parivittestu kṛcchraṃ syātkanyāyāḥ kṛcchrameva ca //
GarPur, 1, 109, 9.2 puṣpaṃ paryuṣitaṃ tyajanti madhupāḥ dagdhaṃ vanāntaṃ mṛgāḥ sarvaḥ kāryavaśājjano hi ramate kasyāsti ko vallabhaḥ //
GarPur, 1, 109, 17.1 kasya doṣaḥ kule nāsti vyādhinā ko pīḍitaḥ /
GarPur, 1, 109, 21.1 dhanasya yasya rājato bhayaṃ na cāsti caurataḥ /
GarPur, 1, 109, 41.1 na tṛptirasti śiṣṭānāmiṣṭānāṃ priyavādinām /
GarPur, 1, 109, 44.2 vasaḥ prāsādapṛṣṭheṣu svargaḥ syācchubhakarmaṇaḥ //
GarPur, 1, 110, 29.1 naikatra pariniṣṭhāsti jñānasya kila śaunaka /
GarPur, 1, 110, 29.2 sarvaḥ sarvaṃ na jānāti sarvajño nāsti kutracit //
GarPur, 1, 110, 30.1 na sarvavitkaścidihāsti loke nātyantamūrkho bhuvi cāpi kaścit /
GarPur, 1, 112, 15.1 durjanaḥ parihartavyo vidyayālaṃkṛto 'pi san /
GarPur, 1, 113, 16.2 dattvā phalaṃ bandhanameva labdhaṃ namo 'stu te daiva yatheṣṭakāriṇe //
GarPur, 1, 113, 63.1 yadgataṃ tadatikrāntaṃ yadi syāttacca dūrataḥ /
GarPur, 1, 114, 9.1 kṣaṇo nāsti raho nāsti nāsti prārthayitā janaḥ /
GarPur, 1, 114, 9.1 kṣaṇo nāsti raho nāsti nāsti prārthayitā janaḥ /
GarPur, 1, 114, 9.1 kṣaṇo nāsti raho nāsti nāsti prārthayitā janaḥ /
GarPur, 1, 114, 60.2 mriyamāṇo haretprāṇānnāsti putrasamo ripuḥ //
GarPur, 1, 114, 64.2 sarveṣāṃ sa pitā hi syātsarveṣāmanupālakaḥ //
GarPur, 1, 114, 69.2 niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ //
GarPur, 1, 115, 4.1 kuputre nirvṛtirnāsti kubhāryāyāṃ kuto ratiḥ /
GarPur, 1, 115, 4.2 sumitre nāsti viśvāsaḥ kurājye nāsti jīvitam //
GarPur, 1, 115, 4.2 sumitre nāsti viśvāsaḥ kurājye nāsti jīvitam //
GarPur, 1, 115, 12.1 māno hi mūlamarthasya māne sati dhanena kim /
GarPur, 1, 115, 42.2 tathātathāsya medhā syādvijñānaṃ cāsya rocate //
GarPur, 1, 115, 52.1 na sā sabhā yatra na santi vṛddhāḥ vṛddhā na te ye na vadanti dharmam /
GarPur, 1, 115, 52.2 dharmaḥ sa no yatra na satyamasti naitatsatyaṃ yacchalenānuviddham //
GarPur, 1, 118, 3.2 bhagavaṃstvatprasādena tadakhaṇḍamihāstu me //
GarPur, 1, 118, 4.2 tathākhilānyakhaṇḍāni vratāni mama santi vai //
GarPur, 1, 119, 1.3 aprāpte bhāskare kanyāṃ sati bhāge tribhirdinaiḥ //
GarPur, 1, 119, 5.2 mitrāvāruṇayoḥ putro kumbhayone namo 'stu te //
GarPur, 1, 123, 3.1 sadā harervrataṃ śreṣṭhaṃ tataḥ syāddakṣiṇāyane /
GarPur, 1, 123, 9.2 mālatyā bhūmiśāyī syādgomayaṃ prāśayetkramāt //
GarPur, 1, 123, 10.2 naktaṃ kuryātpañcadaśyāṃ vratī syādbhuktimuktibhāk //
GarPur, 1, 124, 3.2 upoṣitaiḥ pūjitaḥ sannarakāt tarayet tathā //
GarPur, 1, 124, 6.1 tatrāsti liṅgaṃ svaṃ rakṣañcharīraṃ cākṣipattataḥ /
GarPur, 1, 124, 19.2 tvadālokanamātreṇa pavitro 'smi na saṃśayaḥ //
GarPur, 1, 125, 1.2 māndhātā cakravartyāsīdupoṣyaikādaśīṃ nṛpaḥ /
GarPur, 1, 125, 4.2 ekādaśī kalāpisyād upoṣyā dvādaśī tathā //
GarPur, 1, 128, 2.1 niyamāstu viśeṣāḥ syuḥ vratasyāsya damādayaḥ /
GarPur, 1, 128, 12.2 tejo 'sīti ca devasya brahmakūrcavrataṃ caret //
GarPur, 1, 128, 14.2 darśāddarśasya cāndraḥ syāttriṃśāhobhistu sāvanaḥ //
GarPur, 1, 131, 21.2 śāntirastu śivaṃ cāstu dhanavikhyātirājyabhāk //
GarPur, 1, 131, 21.2 śāntirastu śivaṃ cāstu dhanavikhyātirājyabhāk //
GarPur, 1, 132, 4.1 tasyāṃ niyamakartāro na syuḥ khaṇḍitasampadaḥ /
GarPur, 1, 132, 7.2 buṃ budhāyeti bījaṃ syātsvāhāntaḥ kamalādikaḥ //
GarPur, 1, 132, 9.2 rambhā bhāryā tasya cāsītkauśikaḥ putra uttamaḥ //
GarPur, 1, 133, 11.2 śeṣāḥ ṣoḍaśahastāṃ syurañjanaṃ ḍamaruṃ vinā //
GarPur, 1, 134, 6.1 durgā kṣamā śivā dhātrī svāhā svadhā namo 'stu te /
GarPur, 1, 137, 10.1 namonamaste 'cyuta saṃkṣayo 'stu pāpasya vṛddhiṃ samupaitu puṇyam /
GarPur, 1, 137, 10.2 aiśvaryavittādi sadākṣayaṃ me tathāstu me santatirakṣayaiva //
GarPur, 1, 138, 3.2 manorāsīdilā kanyā sudyumno 'sya suto 'bhavat //
GarPur, 1, 139, 15.1 vaiṣṇavāḥ syurmahātmāna ityete kāśayo nṛpāḥ /
GarPur, 1, 139, 15.2 pañcaputraśatānyāsanrajeḥ śakreṇa saṃhṛtāḥ //
GarPur, 1, 143, 36.1 rāmadūto 'smi hanumāndehi rāmāya maithilīm /
GarPur, 1, 144, 7.1 ṣoḍaśa strīsahasrāṇi hyanyānyāsa mahātmanaḥ /
GarPur, 1, 145, 24.2 āsīdyuddhaṃ saṃkulaṃ ca devāsuraraṇopamam //
GarPur, 1, 145, 28.2 dināni pañca tadyuddhamāsītparamadāruṇam //
GarPur, 1, 147, 35.2 jvare 'dhikaṃ vikārāḥ syurantaḥ kṣobho malagrahaḥ //
GarPur, 1, 147, 55.2 santaḥ satatastena viparīto viparyayāt //
GarPur, 1, 147, 57.1 ahorātrasya sandhau syātsakṛdanyedyurāśritaḥ /
GarPur, 1, 147, 62.2 jvaraḥ syānmanasastadvatkarmaṇaśca tadā tadā //
GarPur, 1, 147, 77.2 mandajvarapralāpastu saśītaḥ syātpralepakaḥ //
GarPur, 1, 147, 81.2 śarīre niyataṃ vātājjvaraḥ syāt paurvarātrikaḥ //
GarPur, 1, 154, 8.2 ṣaṣṭhī syādupasargācca vātapitte ca kāraṇam //
GarPur, 1, 154, 16.2 ālasyam avipākaṃ ca yaḥ sa syātsarvalakṣaṇaḥ //
GarPur, 1, 155, 7.2 niśceṣṭaḥ san avāk śete tṛtīye 'tra made sthitaḥ //
GarPur, 1, 155, 18.2 rajomohahitāhārapāsya syustrayo gadāḥ //
GarPur, 1, 157, 15.1 tasya syād agninirvāṇakāryair atyarthasaṃcitaiḥ /
GarPur, 1, 157, 28.2 te 'pyasya grahaṇīdoṣāḥ samanteṣvasti kāraṇam //
GarPur, 1, 158, 8.1 śleṣmāśrayā ca sarvā syādathāsyāḥ pūrvalakṣaṇam /
GarPur, 1, 158, 10.1 vistīrṇavāsaṃ mūtraṃ syāttathā mārganirodhane /
GarPur, 1, 158, 13.1 śyāmarūkṣāśmarī cāsya syāccitā kaṇṭakairiva /
GarPur, 1, 158, 35.1 mūtrabinduṃ tulyagandhaṃ syādvighātaṃ tamādiśet /
GarPur, 1, 159, 28.1 śarāvamānasaṃsthānā piḍikā syāccharāvikā /
GarPur, 1, 159, 34.1 piḍikāstā bhaveyuḥ syāddoṣodreko yathāyatham /
GarPur, 1, 159, 38.1 tṛṣṇā pramehe madhuraṃ prapicchaṃ madhvāmaye syād vividho vikāraḥ /
GarPur, 1, 159, 38.2 sampūraṇādvā kaphasambhavaḥ syātkṣīṇeṣu doṣeṣvanilātmako vā //
GarPur, 1, 159, 39.2 sakrāmate pittakṛtāstu yāpyāḥ sādhyo 'sti meho yadi nāsti diṣṭam //
GarPur, 1, 159, 39.2 sakrāmate pittakṛtāstu yāpyāḥ sādhyo 'sti meho yadi nāsti diṣṭam //
GarPur, 1, 160, 3.2 vṛttaḥ syādāyato yo vā smṛto rogaḥ sa vidradhiḥ //
GarPur, 1, 160, 14.2 galarodhaśca klomni syāt sarvāṅgaprarujā hṛdi //
GarPur, 1, 161, 5.2 puruṣāḥ syuḥ pretarūpā bhāvinastasya lakṣaṇam //
GarPur, 1, 161, 34.2 sa syādvikṛtagandho 'pi picchilaḥ pītalohitaḥ //
GarPur, 1, 162, 5.2 tato 'lparaktamedo'sthiniḥsāraḥ syācchlathendriyaḥ //
GarPur, 1, 162, 37.1 rasaiḥ śuṣkaiśca saṃsparśācchvayathuḥ syādvisarpavān /
GarPur, 1, 163, 1.3 syādvisarpo vighātāttu doṣairduṣṭaiśca śothavat //
GarPur, 1, 163, 11.1 marmānusārī vīsarpaḥ syādvāto 'tibalastataḥ /
GarPur, 1, 164, 4.1 kālenopekṣitaṃ yatsyātsarvaṃ koṣṭhāni tadvapuḥ /
GarPur, 1, 164, 16.1 asaṃchannam adaraṇaṃ kṛmivatsyādudumbaram /
GarPur, 1, 164, 34.1 doṣasyābhīkṣṇayogena dalanaṃ syācca medasi /
GarPur, 1, 164, 34.2 nātisaṃjñāsti majjāsthinetravegasvarakṣayaḥ //
GarPur, 1, 165, 11.2 vṛddhāste syurbhaveyuśca te yadāmāśayonmukhāḥ //
GarPur, 1, 166, 29.1 hanustambhaḥ sa tena syātkṛcchrāccarvaṇabhāṣaṇam /
GarPur, 1, 166, 36.1 rūkṣaḥ savedanaḥ kṛṣṇaḥ so 'sādhyaḥ syācchirograhaḥ /
GarPur, 1, 166, 37.2 kṛtsnasya kāyasyārdhaṃ syādakarmaṇyamacetanam //
GarPur, 1, 167, 32.2 kaphāvṛte 'ṅgamardaḥ syāddhṛllāso gurutāruciḥ //
GarPur, 1, 167, 42.2 dāhaśca syādapāne tu male hāridravarṇatā //
GarPur, 1, 167, 46.2 apāne sakalaṃ mūtraṃ śakṛtaḥ syāt pravartanam //
GarPur, 1, 167, 53.3 syāttayoḥ pīḍanāddhanirāyuṣaṃ ca balasya ca //
GarPur, 1, 168, 49.1 ubhayaṃ daśamūlaṃ syātsannipātajvarāpaham /
GarPur, 1, 168, 50.2 kvāthāccaturguṇaṃ vāri pādasthaṃ syāccaturguṇam //
GarPur, 1, 169, 13.1 tiktarasaḥ syāderaṇḍaḥ kākamācī tridoṣahṛt /
Gītagovinda
GītGov, 1, 5.1 pralayapayodhijale dhṛtavān asi vedam vihitavahitracaritram akhedam /
GītGov, 3, 11.2 tat na vedmi kutaḥ gatā asi na tena te anunayāmi //
GītGov, 4, 36.2 vimuktabādhām kuruṣe na rādhām upendra vajrāt api dāruṇaḥ asi //
GītGov, 9, 18.1 snigdhe yat paruṣā asi yat praṇamati stabdhā asi yat rāgiṇi dveṣasthā asi yat unmukhe vimukhatām yātā asi tasmin priye /
GītGov, 9, 18.1 snigdhe yat paruṣā asi yat praṇamati stabdhā asi yat rāgiṇi dveṣasthā asi yat unmukhe vimukhatām yātā asi tasmin priye /
GītGov, 9, 18.1 snigdhe yat paruṣā asi yat praṇamati stabdhā asi yat rāgiṇi dveṣasthā asi yat unmukhe vimukhatām yātā asi tasmin priye /
GītGov, 9, 18.1 snigdhe yat paruṣā asi yat praṇamati stabdhā asi yat rāgiṇi dveṣasthā asi yat unmukhe vimukhatām yātā asi tasmin priye /
GītGov, 10, 4.1 satyam eva asi yadi sudati mayi kopinī dehi kharanakharaśaraghātam /
GītGov, 10, 6.1 tvam asi mama bhūṣaṇam tvam asi mama jīvanam tvam asi mama bhavajaladhiratnam /
GītGov, 10, 6.1 tvam asi mama bhūṣaṇam tvam asi mama jīvanam tvam asi mama bhavajaladhiratnam /
GītGov, 10, 6.1 tvam asi mama bhūṣaṇam tvam asi mama jīvanam tvam asi mama bhavajaladhiratnam /
GītGov, 12, 4.1 karakamalena karomi caraṇamaham āgamitā asi vidūram /
GītGov, 12, 38.2 parāśarādipriyavargakaṇṭhe śrīgītagovindakavitvam astu //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 5.2 sādhāraṇaḥ syād gāndharvas trayo'dharmyās tathāpare //
GṛRĀ, Vivāhabhedāḥ, 23.1 pṛthak pṛthak ekaikaśaḥ miśra ubhayalakṣaṇasaṃkīrṇo yathā kanyāvarayoḥ parasparānurāge satyeva kanyāyā adīyamānāyā jhaṭiti haraṇena vivāhe gāndharvvarākṣasau /
GṛRĀ, Āsuralakṣaṇa, 14.0 adhirathaṃ rathādhikaṃ śatamiti gośataṃ iti ha śabdena krayabodhikā śrutirdyotyate sā ca yā patyuḥ krītā satyanyathā anyaiś caratītyāha cāturmāsye //
GṛRĀ, Āsuralakṣaṇa, 18.3 gṛhṇan śulkaṃ ca lobhena syānnaro'patyavikrayī //
GṛRĀ, Rākṣasalakṣaṇa, 5.2 vikrameṇa prasahya syāt kumārīharaṇaṃ punaḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 15.2 sā te tantrīsvanasubhagayā syād itīhābhyanujñāṃ manye kuryān madhukaragirā maithilīsauhṛdena //
Hitopadeśa
Hitop, 0, 1.1 siddhiḥ sādhye satām astu prasādāt tasya dhūrjaṭeḥ /
Hitop, 0, 1.1 siddhiḥ sādhye satām astu prasādāt tasya dhūrjaṭeḥ /
Hitop, 0, 10.2 asti bhāgīrathītīre pāṭaliputranāmadheyaṃ nagaram /
Hitop, 0, 10.3 tatra sarvasvāmiguṇopetaḥ sudarśano nāma narapatir āsīt /
Hitop, 0, 10.6 sarvasya locanaṃ śāstraṃ yasya nāsty andha eva saḥ //
Hitop, 0, 40.3 asti kaścid evambhūto vidvān yo mama putrāṇāṃ nityam unmārgagāminām anadhigataśāstrāṇām idānīṃ nītiśāstropadeśena punar janma kārayituṃ samarthaḥ yataḥ /
Hitop, 0, 40.5 tathā satsaṃnidhānena mūrkho yāti pravīṇatām //
Hitop, 0, 44.3 kīṭo 'pi sumanaḥsaṅgād ārohati satāṃ śiraḥ /
Hitop, 0, 45.3 tathā satsaṃnidhānena hīnavarṇo 'pi dīpyate //
Hitop, 1, 3.3 asti godāvarītīre viśālaḥ śālmalītaruḥ /
Hitop, 1, 8.5 vyāghra uvāca śṛṇu re pāntha prāg eva yauvanadaśāyām aham atīva durvṛtta āsam /
Hitop, 1, 17.3 taṃ paṅke patitaṃ dṛṣṭvā vyāghro 'vadata haha mahāpaṅke patito 'si /
Hitop, 1, 29.4 yadi kāryavipattiḥ syān mukharas tatra hanyate //
Hitop, 1, 39.6 tato hiraṇyakas tadvacanaṃ pratyabhijñāya sasambhramaṃ bahir niḥsṛtya abravīt puṇyavān asmi priyasuhṛn me citragrīvaḥ samāyātaḥ /
Hitop, 1, 39.8 yasya mitreṇa saṃlāpas tato nāstīha puṇyavān //
Hitop, 1, 42.9 citragrīva uvācāstv evam /
Hitop, 1, 44.4 sannimitte varaṃ tyāgo vināśe niyate sati //
Hitop, 1, 44.4 sannimitte varaṃ tyāgo vināśe niyate sati //
Hitop, 1, 50.1 ity ākarṇya hiraṇyakaḥ prahṛṣṭamanāḥ pulakitaḥ san abravītsādhu mitra sādhu /
Hitop, 1, 50.4 tato hiraṇyakaḥ sarvān sādaraṃ sampūjya āha sakhe citragrīva sarvathātra jālabandhanavidhau sati doṣam āśaṅkya ātmani avajñā na kartavyā /
Hitop, 1, 52.3 durnītaṃ kim ihāsti kiṃ sucaritaṃ kaḥ sthānalābhe guṇaḥ kālo hi vyasanaprasāritakaro gṛhṇāti dūrād api //
Hitop, 1, 54.1 atha laghupatanakanāmā kākaḥ sarvavṛttāntadarśī sāścaryam idam āhāho hiraṇyaka ślāghyo 'si ato 'ham api tvayā saha maitrīṃ kartum icchāmi /
Hitop, 1, 56.3 asti magadhadeśe campakavatī nāma araṇyānī /
Hitop, 1, 56.10 idānīṃ tvāṃ mitram āsādya punaḥ sabandhur jīvalokaṃ praviṣṭo 'smi /
Hitop, 1, 56.12 mṛgeṇoktamevam astu /
Hitop, 1, 57.3 asti bhāgīrathītīre gṛdhrakūṭanāmni parvate mahān parkaṭīvṛkṣaḥ tasya koṭare daivadurvipākāt galitanakhanayano jaradgavanāmā gṛdhraḥ prativasati /
Hitop, 1, 57.7 tac chrutvā jaradgavena uktaṃ ko 'yam āyāti dīrghakarṇo gṛdhram avalokya sabhayam āha hā hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati /
Hitop, 1, 58.5 gṛdhro brūte dūram apasara no cet hantavyo 'si mayā /
Hitop, 1, 59.1 gṛdhro brūte brūhi kim artham āgato 'si /
Hitop, 1, 60.1 kiṃ ca yadi annaṃ nāsti tadā suprītenāpi vacasā tāvad atithiḥ pūjya eva /
Hitop, 1, 60.3 etāny api satāṃ gehe nocchidyante kadācana //
Hitop, 1, 70.7 ity ākarṇya sa jambukaḥ sakopam āha mṛgasya prathamadarśanadine bhavān api ajñātakulaśīla eva āsīt /
Hitop, 1, 70.9 yatra vidvajjano nāsti ślāghyas tatrālpadhīr api /
Hitop, 1, 73.1 kākena uktamevam astu /
Hitop, 1, 73.3 ekadā nibhṛtaṃ śṛgālo brūte sakhe mṛga etasminn eva vanaikadeśe sasyapūrṇaṃ kṣetram asti /
Hitop, 1, 73.5 tathā kṛte sati mṛgaḥ pratyahaṃ tatra gatvā sasyaṃ khādati /
Hitop, 1, 76.5 aparādho na me 'stīti naitad viśvāsakāraṇam /
Hitop, 1, 79.4 āśāvatāṃ śraddadhatāṃ ca loke kim arthināṃ vañcayitavyam asti //
Hitop, 1, 84.7 athāsau āḥ svayaṃ mṛto 'si ity uktvā mṛgaṃ bandhanāt mocayitvā pāśān saṃvarītuṃ satvaro babhūva /
Hitop, 1, 86.3 satāṃ hi sādhuśīlatvāt svabhāvo na nivartate //
Hitop, 1, 90.1 durjanaḥ parihartavyo vidyayālaṃkṛto 'pi san /
Hitop, 1, 94.3 bhayāl lobhāc ca mūrkhāṇāṃ saṅgataḥ darśanāt satām //
Hitop, 1, 104.3 sthānam utsṛjya gacchanti siṃhāḥ satpuruṣā gajāḥ /
Hitop, 1, 107.1 vāyaso brūte mitra asti sunirūpitaṃ sthānam /
Hitop, 1, 107.3 vāyasaḥ kathayatyasti daṇḍakāraṇye karpūragaurābhidhānaṃ saraḥ /
Hitop, 1, 111.2 tatra mitra na vastavyaṃ yatra nāsti catuṣṭayam /
Hitop, 1, 112.2 vāyaso 'vadad evam astu /
Hitop, 1, 115.2 etasya guṇastutiṃ jihvāsahasradvayenāpi yadi sarparājaḥ kadācit kartuṃ samarthaḥ syāt ity uktvā citragrīvopākhyānaṃ varṇitavān /
Hitop, 1, 115.5 asti campakābhidhānāyāṃ nagaryāṃ parivrājakāv asathaḥ /
Hitop, 1, 118.2 tataḥ prabhṛti pratyahaṃ nijaśaktihīnaḥ sattvotsāharahitaḥ svāhāram apy utpādayitum akṣamaḥ sann āsaṃ mandaṃ mandam upasarpan cūḍākarṇenāvalokitaḥ /
Hitop, 1, 118.2 tataḥ prabhṛti pratyahaṃ nijaśaktihīnaḥ sattvotsāharahitaḥ svāhāram apy utpādayitum akṣamaḥ sann āsaṃ mandaṃ mandam upasarpan cūḍākarṇenāvalokitaḥ /
Hitop, 1, 142.3 aparicchedakartṝṇāṃ vipadaḥ syuḥ pade pade //
Hitop, 1, 158.3 āsīt kalyāṇakaṭakavāstavyo bhairavo nāma vyādhaḥ /
Hitop, 1, 173.1 aparaṃ ca satāṃ rahasyaṃ śṛṇu mitra /
Hitop, 1, 177.3 icchāsampad yato nāsti yac cecchā na nivartate //
Hitop, 1, 182.1 iti śrutvā laghupatanako brūte dhanyo 'si manthara sarvathā āśrayaṇīyo 'si /
Hitop, 1, 182.1 iti śrutvā laghupatanako brūte dhanyo 'si manthara sarvathā āśrayaṇīyo 'si /
Hitop, 1, 182.3 santa eva satāṃ nityam āpaduddharaṇakṣamāḥ /
Hitop, 1, 182.3 santa eva satāṃ nityam āpaduddharaṇakṣamāḥ /
Hitop, 1, 183.2 ślāghyaḥ sa eko bhuvi mānavānāṃ sa uttamaḥ satpuruṣaḥ sa dhanyaḥ /
Hitop, 1, 186.3 atha mantharo brūte sakhe mṛga kena trāsito 'si asmin nirjane vane kadācit kiṃ vyādhāḥ saṃcaranti /
Hitop, 1, 186.4 mṛgeṇoktamasti kaliṅgaviṣaye rukmāṅgado nāma nṛpatiḥ /
Hitop, 1, 186.9 kākamṛgāv api uktavantau mitra evam astu /
Hitop, 1, 188.2 asti brahmāraṇye karpūratilako nāma hastī /
Hitop, 1, 193.6 sa ca taṃ gṛhītvā utthāya dhanuṣi baddhvā dhanyo 'smīty abhidhāya bhramaṇakleśāt kṣutpipāsākulaḥ svagṛhābhimukhaṃ prayātaḥ /
Hitop, 1, 200.8 tataś citrāṅgalaghupatanakābhyāṃ śīghraṃ gatvā tathānuṣṭhite sati sa vyādhaḥ pariśrāntaḥ pānīyaṃ pītvā taror adhastād upaviṣṭaḥ san tathāvidhaṃ mṛgam apaśyat /
Hitop, 1, 200.8 tataś citrāṅgalaghupatanakābhyāṃ śīghraṃ gatvā tathānuṣṭhite sati sa vyādhaḥ pariśrāntaḥ pānīyaṃ pītvā taror adhastād upaviṣṭaḥ san tathāvidhaṃ mṛgam apaśyat /
Hitop, 1, 201.7 aparam apīdam astu /
Hitop, 2, 2.2 viṣṇuśarmā kathayatyasti dakṣiṇāpathe suvarṇavatī nāma nagarī /
Hitop, 2, 3.2 brahmahāpi naraḥ pūjyo yasyāsti vipulaṃ dhanam /
Hitop, 2, 14.4 phalaṃ punas tad eva syād yad vidher manasi sthitam //
Hitop, 2, 31.3 asti magadhadeśe dharmāraṇyasaṃnihitavasudhāyāṃ śubhadattanāmnā kāyasthena vihāraḥ kartum ārabdhaḥ /
Hitop, 2, 32.3 asti vārāṇasyāṃ karpūrapaṭako nāma rajakaḥ /
Hitop, 2, 32.7 kukkuraś copaviṣṭo 'sti /
Hitop, 2, 33.3 putrasyotpādane caiva na santi pratihastakāḥ //
Hitop, 2, 35.8 yata āvayor bhakṣitaśeṣāhāraḥ pracuro 'sti /
Hitop, 2, 53.2 kim apy asti svabhāvena sundaraṃ vāpy asundaram /
Hitop, 2, 57.2 sa cāhāstv evam /
Hitop, 2, 66.3 karaṭako brūte śubham astu /
Hitop, 2, 66.8 rājāha cirād dṛṣṭo 'si /
Hitop, 2, 66.9 damanako brūte yadyapi mayā sevakena śrīmaddevapādānāṃ na kiṃcit prayojanam asti tathāpi prāptakālam anujīvinā sāṃnidhyam avaśyaṃ kartavyam ity āgato 'smi /
Hitop, 2, 66.9 damanako brūte yadyapi mayā sevakena śrīmaddevapādānāṃ na kiṃcit prayojanam asti tathāpi prāptakālam anujīvinā sāṃnidhyam avaśyaṃ kartavyam ity āgato 'smi /
Hitop, 2, 73.3 nahi doṣo maṇer asti kiṃtu sādhor avijñatā //
Hitop, 2, 80.2 tvam asmadīyapradhānāmātyaputra iyantaṃ kālaṃ yāvat kuto 'pi khalavākyān nāgato 'si /
Hitop, 2, 80.8 kiṃtv etad rahasyaṃ vaktuṃ kācid viśvāsabhūmir nāsti /
Hitop, 2, 80.12 anena hetunā vismito 'smi /
Hitop, 2, 80.15 damanako brūte deva asti tāvad ayaṃ mahān bhayahetuḥ /
Hitop, 2, 83.7 damanako brūte yadi svāmitrāsas tatraiva mucyate tadā katham ayaṃ mahāprasādalābhaḥ syāt /
Hitop, 2, 83.10 nirapekṣaṃ prabhuṃ kṛtvā bhṛtyaḥ syād dadhikarṇavat //
Hitop, 2, 84.3 asty uttarapathe 'rbudaśikharanāmni parvate durdānto nāma mahāvikramaḥ siṃhaḥ /
Hitop, 2, 90.3 asti śrīparvatamadhye brahmapurākhyaṃ nagaram /
Hitop, 2, 90.23 saṃjīvako brūte jñāyatāṃ kim asti nāsti vā /
Hitop, 2, 90.23 saṃjīvako brūte jñāyatāṃ kim asti nāsti vā /
Hitop, 2, 90.24 siṃho vimṛśyāha nāsty eva tat /
Hitop, 2, 102.1 sadāmatyo na sādhyaḥ syāt samṛddhaḥ sarva eva hi /
Hitop, 2, 107.2 siṃho brūte asti tāvad evam /
Hitop, 2, 110.4 etadvacanāt tathānuṣṭhite sati tad ārabhya piṅgalakasaṃjīvakayoḥ sarvabandhuparityāgena mahatā snehena kālo 'tivartate /
Hitop, 2, 111.3 asti kāñcanapuranāmni nagare vīravikramo rājā /
Hitop, 2, 111.25 atra cātikānte divase gopagṛhe suptaḥ sann apaśyam /
Hitop, 2, 112.4 tathānuṣṭhite sati sa gopaḥ prabuddho 'vadad idānīṃ tvāṃ pāpiṣṭhāṃ jārāntikaṃ nayāmi /
Hitop, 2, 112.12 tataḥ prātar evānena nāpitena svavadhūḥ kṣurabhāṇḍaṃ yācitā satī kṣuram ekaṃ prādāt /
Hitop, 2, 115.2 damanakaḥ kathayati asti dvāravatyāṃ puryāṃ kasyacid gopasya vadhūr bandhakī /
Hitop, 2, 120.2 karaṭako brūte astvevam /
Hitop, 2, 123.3 asti mandaranāmni parvate durdānto nāma siṃhaḥ /
Hitop, 2, 124.2 tataḥ siṃho 'pi kṣudhāpīḍitaḥ kopāt tam uvāca kutas tvaṃ vilambya samāgato 'si /
Hitop, 2, 124.5 tasyāgre punar āgamanāya śapathaṃ kṛtvā svāminaṃ nivedayitum atrāgato 'smi /
Hitop, 2, 124.20 śivās te santu panthānaḥ /
Hitop, 2, 124.21 tato damanakaḥ piṅgalakasamīpaṃ gatvā praṇamyovāca deva ātyantikaṃ kimapi mahābhayakāri kāryaṃ manyamānaḥ samāgato 'smi /
Hitop, 2, 130.2 yaḥ kuryāt sacivāyattāṃ śriyaṃ tadvyasane sati /
Hitop, 2, 131.4 na so 'sti puruṣo loke yo na kāmayate śriyam /
Hitop, 2, 135.3 vaktā śrotā ca yatrāsti ramante tatra sampadaḥ //
Hitop, 2, 150.11 astīha yasya vijñānaṃ kṛcchreṇāpi na sīdati //
Hitop, 2, 153.3 strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko vāsti rājñāṃ priyā /
Hitop, 2, 154.5 na muñcati na cādatte tathā mugdho 'smi samprati //
Hitop, 2, 163.2 nāsty eva taccandanapādapasya yan nāśritaṃ duṣṭataraiś ca hiṃsraiḥ //
Hitop, 2, 165.3 itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ //
Hitop, 2, 175.2 damanakaḥ prahṛṣṭamanāḥ vijayatāṃ mahārājaḥ śubham astu sarvajagatām ity uktvā yathāsukham avasthitaḥ /
Hitop, 2, 175.6 viṣṇuśarmābravīd aparam apīdam astu suhṛdbhedas tāvad bhavatu bhavatāṃ śatrunilaye khalaḥ kālākṛṣṭaḥ pralayam upasarpatv aharahaḥ /
Hitop, 3, 1.2 tad vigrahaṃ śrotuṃ naḥ kutūhalam asti /
Hitop, 3, 2.2 asti karpūradvīpe padmakelināmadheyaṃ saraḥ /
Hitop, 3, 2.6 yadi na syān narapatiḥ samyaṅnetā tataḥ prajā /
Hitop, 3, 3.3 vardhanād rakṣaṇaṃ śreyas tadabhāve sad apy asat //
Hitop, 3, 4.3 rājovāca dīrghamukha daśāntarād āgato 'si /
Hitop, 3, 4.5 sa brūte deva asti mahatī vārtā /
Hitop, 3, 4.8 asti jambūdvīpe vindhyo nāma giriḥ /
Hitop, 3, 4.11 pṛṣṭaś ca kas tvam kutaḥ samāgato 'si /
Hitop, 3, 4.12 tadā mayoktaṃ karpūradvīpasya rājacakravartino hiraṇyagarbhasya rājahaṃsasyānucaro 'haṃ kautukād deśāntaraṃ draṣṭum āgato 'smi /
Hitop, 3, 6.3 asti narmadātīre parvatopatyakāyāṃ viśālaḥ śālmalītaruḥ /
Hitop, 3, 10.3 asti hastināpure vilāso nāma rajakaḥ /
Hitop, 3, 10.14 tasya rājyādhikāro nāsti /
Hitop, 3, 10.20 yadi daivāt phalaṃ nāsti chāyā kena nivāryate //
Hitop, 3, 14.2 vyapadeśe'pi siddhiḥ syād atiśakte narādhipe /
Hitop, 3, 15.2 kadācid varṣāsv api vṛṣṭer abhāvāt tṛṣārto gajayūtho yūthapatim āha nātha ko 'bhyupāyo 'smākaṃ jīvanāya nāsti kṣudrajantūnāṃ api nimajjanasthānam /
Hitop, 3, 16.2 tathānuṣṭhite sati yūthanātha uvāca kas tvam kutaḥ samāyātaḥ /
Hitop, 3, 17.13 ato vayaṃ brūmaḥ vyapadeśe'pi siddhiḥ syāt iti /
Hitop, 3, 20.2 tadā jambūdvīpe'py asmatprabhor hiraṇyagarbhasya svāmyam asti /
Hitop, 3, 20.9 brāhmaṇaḥ paramarmajño dūtaḥ syāt pratibhānavān //
Hitop, 3, 21.1 gṛdhro vadati santy eva dūtā bahavaḥ kiṃtu brāhmaṇa eva kartavyaḥ /
Hitop, 3, 22.8 daśānano 'harat sītāṃ bandhanaṃ syān mahodadheḥ //
Hitop, 3, 24.3 asty ujjayinīvartmaprāntare plakṣataruḥ /
Hitop, 3, 24.23 śukenoktamastv evam /
Hitop, 3, 26.3 asti yauvanaśrīnagare mandamatir nāma rathakāraḥ /
Hitop, 3, 26.11 atha tayoktamanabhijño 'si /
Hitop, 3, 36.7 cāraś cakṣur mahībhartur yasya nāsty andha eva saḥ //
Hitop, 3, 48.1 balinā saha yoddhavyam iti nāsti nidarśanam /
Hitop, 3, 57.2 tathānuṣṭhite sati samāgataṃ sārasam avalokya rājovāca bhoḥ sārasa tvaṃ satvaraṃ durgam anusaṃdhehi /
Hitop, 3, 59.5 cakravāko brūte deva asty evaṃ /
Hitop, 3, 60.3 asty araṇye kaścicchṛgālaḥ svecchayā nagaropānte bhrāmyan nīlībhāṇḍe nipatitaḥ /
Hitop, 3, 60.22 yaḥ svabhāvo hi yasyāsti sa nityaṃ duratikramaḥ /
Hitop, 3, 61.2 tatas tathānuṣṭhite sati tad vṛttam /
Hitop, 3, 63.2 śukaḥ kiṃcid unnataśirā dattāsane upaviśya brūte bho hiraṇyagarbha tvāṃ mahārājādhirājaḥ śrīmaccitravarṇaḥ samājñāpayati yadi jīvitena śriyā vā prayojanam asti tadā satvaram āgatyāsmaccaraṇau praṇama /
Hitop, 3, 63.7 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
Hitop, 3, 63.8 dharmaḥ sa no yatra na satyam asti satyaṃ na tad yac chalam abhyupaiti //
Hitop, 3, 64.2 dūto mleccho 'py avadhyaḥ syād rājā dūtamukho yataḥ /
Hitop, 3, 67.3 mitrāmātyasuhṛdvargā yadā syur dṛḍhabhaktayaḥ /
Hitop, 3, 94.1 dāyādād aparo yasmān nāsti bhedakaro dviṣām /
Hitop, 3, 101.2 āsīd vīravaro nāma śūdrakasya mahībhṛtaḥ /
Hitop, 3, 102.6 tatas tenāsau rājadarśanaṃ kārito brūte deva yadi mayā sevakena prayojanam asti tadāsmadvartanaṃ kriyatām /
Hitop, 3, 102.36 vīravaro brūte yatrāpāyaḥ sambhavati tatropāyo 'py asti /
Hitop, 3, 102.37 tat kathaṃ syāt punar ihāvāso bhavatyāḥ /
Hitop, 3, 102.48 tannimitto varaṃ tyāgo vināśe niyate sati //
Hitop, 3, 104.4 uktaṃ ca putra prasanno 'smi te etāvatā sāhasenālam /
Hitop, 3, 104.5 jīvanānte'pi tava rājabhaṅgo nāsti /
Hitop, 3, 104.8 bhagavaty uvāca putra anena te sattvotkarṣeṇa bhṛtyavātsalyena ca sarvathā saṃtuṣṭāsmi /
Hitop, 3, 104.14 atha prabhāte vīravaro dvārasthaḥ punar bhūpālena pṛṣṭaḥ sann āha deva sā rudatī mām avalokyādṛśyābhavat /
Hitop, 3, 104.17 priyaṃ brūyād akṛpaṇaḥ śūraḥ syād avikatthanaḥ /
Hitop, 3, 104.18 dātā nāpātravarṣī ca pragalbhaḥ syād aniṣṭhuraḥ //
Hitop, 3, 105.1 etan mahāpuruṣalakṣaṇam etasmin sarvam asti /
Hitop, 3, 105.3 tat kim āgantuko jātimātrād duṣṭaḥ tatrāpy uttamādhamamadhyamāḥ santi /
Hitop, 3, 108.3 asty ayodhyāyāṃ puri cūḍāmaṇir nāma kṣatriyaḥ /
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /
Hitop, 3, 108.16 syān niṣkāraṇabandhur vā kiṃ vā viśvāsaghātakaḥ //
Hitop, 3, 114.3 tataś citravarṇo viṣaṇṇaḥ svamantriṇaṃ dūradarśinam āha tāta kim ity asmadupekṣā kriyate kiṃ kvāpy avinayo mamāsti tathā coktam /
Hitop, 3, 121.4 yasya nāsti svayaṃ prajñā śāstraṃ tasya karoti kim /
Hitop, 3, 122.2 atha rājā baddhāñjalir āha tāta asty ayaṃ mamāparādhaḥ idānīṃ yathāham avaśiṣṭabalasahitaḥ pratyāvṛttya vindhyācalaṃ gacchāmi tathopadiśa /
Hitop, 3, 126.3 priyāsu nārīṣv adhaneṣu bāndhaveṣv ativyayo nāsti narādhipāṣṭasu //
Hitop, 3, 132.3 yo yena pratibaddhaḥ syāt saha tenodayī vyayī /
Hitop, 3, 133.2 dhūrtaḥ strī vā śiśur yasya mantriṇaḥ syur mahīpateḥ /
Hitop, 3, 134.3 nityaṃ bhṛtyānupekṣā ca tasya syād dhanadā dharā //
Hitop, 3, 135.1 yeṣāṃ rājñā saha syātām uccayāpacayau dhruvam /
Hitop, 3, 140.1 tat tāvad atra nāsti /
Hitop, 3, 143.2 yadi samaram apāsya nāsti mṛtyorbhayam iti yuktam ito 'nyataḥ prayātum /
Hitop, 3, 151.3 viṣṇuśarmābravīd aparam apy evam astu /
Hitop, 4, 2.5 rājā kṣaṇaṃ vicintyāha asti tāvad evam /
Hitop, 4, 6.3 asti magadhadeśe phullotpalābhidhānaṃ saraḥ /
Hitop, 4, 8.3 purā vikramapure samudradatto nāma vaṇig asti /
Hitop, 4, 12.3 asty uttarāpathe gṛdhrakūṭanāmni parvate mahān pippalavṛkṣaḥ /
Hitop, 4, 12.10 tathānuṣṭhite sati tad vṛttam /
Hitop, 4, 16.3 asti gautamasya maharṣes tapovane mahātapā nāma muniḥ /
Hitop, 4, 18.3 asti mālavaviṣaye padmagarbhābhidhānaṃ saraḥ /
Hitop, 4, 19.2 bako brūte asti rakṣaṇopāyo jalāśayāntarāśrayaṇam /
Hitop, 4, 19.4 matsyā āhuḥ evam astu /
Hitop, 4, 19.8 kulīro 'pi matsyakaṇṭakākīrṇaṃ taṃ sthalam ālokyācintayathā hato 'smi mandabhāgyaḥ /
Hitop, 4, 21.5 asti yad atrāvasthitenānena meghavarṇena rājñā yāvanti vastūni karpūradvīpasyottamāni tāvanty asmākam upanetavyāni /
Hitop, 4, 22.3 asti devīkoṭanāmni nagare devaśarmā nāma brāhmaṇaḥ /
Hitop, 4, 23.4 anyathā varṣākāle prāpte punas tulyabalena vigrahe saty asmākaṃ parabhūmiṣṭhānāṃ svadeśagamanam api durlabhaṃ bhaviṣyati /
Hitop, 4, 27.4 tatas tayor bhagavān parituṣṭaḥ san varaṃ varayatam ity uvāca /
Hitop, 4, 28.2 yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau /
Hitop, 4, 33.1 balinā saha yoddhavyam iti nāsti nidarśanam /
Hitop, 4, 58.1 rājñā evam astv iti nigadya vicitranāmā bakaḥ suguptalekhaṃ dattvā siṃhaladvīpaṃ prahitaḥ /
Hitop, 4, 60.3 asti gautamasyāraṇye prastutayajñaḥ kaścid brāhmaṇaḥ /
Hitop, 4, 61.3 asti kasmiṃścid vanoddeśe madotkaṭo nāma siṃhaḥ /
Hitop, 4, 68.3 asti jīrṇodyāne mandaviṣo nāma sarpaḥ /
Hitop, 4, 69.1 tatra kapilo nāma snātako 'vadad are kauṇḍinya mūḍho 'si yenaivaṃ vilapasi /
Hitop, 4, 73.2 āmakumbha ivāmbhaḥstho viśīrṇaḥ san vibhāṣyate //
Hitop, 4, 85.2 yadviyogāsilūnasya manaso nāsti bheṣajam //
Hitop, 4, 89.1 ajñānaṃ kāraṇaṃ na syād viyogo yadi kāraṇam /
Hitop, 4, 96.2 duḥkham evāsti na sukhaṃ yasmāt tad upalakṣyate /
Hitop, 4, 99.7 sarpo brūte deva āhāravirahād asamartho 'smi /
Hitop, 4, 101.1 deva kim ito vinā sandhānaṃ gamanam asti yatas tadāsmākaṃ paścāt prakopo 'nena kartavyaḥ /
Hitop, 4, 102.3 asty ujjayinyāṃ mādhavo nāma vipraḥ /
Hitop, 4, 103.1 kintu bālakasyātra rakṣako nāsti /
Hitop, 4, 111.1 durjanadūṣitamanasaḥ sujaneṣv api nāsti viśvāsaḥ /
Hitop, 4, 112.2 tathānuṣṭhite sati sa gṛdhro durgadvārāc cakravākeṇopagamya satkṛtyānīya rājadarśanaṃ kārito dattāsane copaviṣṭaḥ /
Hitop, 4, 141.2 sarvajño brūte evam astu /
Hitop, 4, 141.12 viṣṇuśarmovāca yadyapy evaṃ tathāpy aparam apīdam astu /
Hitop, 4, 141.13 sandhiḥ sarvamahībhujāṃ vijayinām astu pramodaḥ sadā santaḥ santu nirāpadaḥ sukṛtināṃ kīrtiś ciraṃ vardhatām /
Hitop, 4, 141.13 sandhiḥ sarvamahībhujāṃ vijayinām astu pramodaḥ sadā santaḥ santu nirāpadaḥ sukṛtināṃ kīrtiś ciraṃ vardhatām /
Hitop, 4, 142.1 anyac cāstu /
Kathāsaritsāgara
KSS, 1, 1, 5.2 syāccaturdārikākhyaśca tato madanamañcukā //
KSS, 1, 1, 6.2 sūryaprabhābhidhānaśca lambakaḥ syādathāṣṭamaḥ //
KSS, 1, 1, 8.1 śaśāṅkavatyapi tathā tataḥ syānmadirāvatī /
KSS, 1, 1, 8.2 mahābhiṣekānugatastataḥ syātpañcalambakaḥ //
KSS, 1, 1, 13.1 asti kiṃnaragandharvavidyādharaniṣevitaḥ /
KSS, 1, 1, 23.1 tataḥ provāca girijā prasanno 'si yadi prabho /
KSS, 1, 1, 24.1 bhūtaṃ bhavad bhaviṣyad vā kiṃ tat syāj jagati priye /
KSS, 1, 1, 27.1 asti māmīkṣituṃ pūrvaṃ brahmā nārāyaṇastathā /
KSS, 1, 1, 30.1 tacchrutvaivābravīdbrahmā putro me 'stu bhavāniti /
KSS, 1, 1, 44.1 dhūrtastvaṃ na kathāṃ hṛdyāṃ kathayasyarthito 'pi san /
KSS, 1, 1, 44.2 gaṅgāṃ vahannamansaṃdhyāṃ vijito 'si na kiṃ mama //
KSS, 1, 1, 64.1 avadacca candramauliḥ kauśāmbītyasti yā mahānagarī /
KSS, 1, 2, 8.1 svato me nāsti vijñānaṃ kiṃtu śarvānmayā śrutam /
KSS, 1, 2, 31.2 tasyāṃ tasmāddvijavarādeṣa jāto 'smi śāpataḥ //
KSS, 1, 2, 44.1 tenānāthau sati dhane 'py āvāṃ vidyābhikāṅkṣiṇau /
KSS, 1, 2, 45.2 asti pāṭalikaṃ nāma puraṃ nandasya bhūpateḥ //
KSS, 1, 2, 46.1 tatrāsti caiko varṣākhyo viprastasmādavāpsyathaḥ /
KSS, 1, 2, 47.2 astīha mūrkho varṣākhyo vipra ityavadajjanaḥ //
KSS, 1, 2, 50.2 upāgatau svas tatpatnīṃ vihitātithyasatkriyām //
KSS, 1, 2, 64.2 dattvā hemaśataṃ cāsyai nirgatau svastataḥ purāt //
KSS, 1, 2, 67.2 sarvaṃ saṃgatam evaitadastyatra pratyayo mama //
KSS, 1, 3, 4.2 tīrthaṃ kanakhalaṃ nāma gaṅgādvāre 'sti pāvanam //
KSS, 1, 3, 6.2 tatrāsīt tasya cātraiva jāyante sma trayaḥ sutāḥ //
KSS, 1, 3, 19.2 ārādhito 'smi tenāyaṃ bhogārthaṃ nirmito bhuvi //
KSS, 1, 3, 33.2 vinipatya vipannau svastatsthānadroṇikāntare //
KSS, 1, 3, 41.1 pitṛbhiste prayuktāḥ smaḥ svarṇaṃ dattveti cābruvan /
KSS, 1, 3, 43.1 evamastviti tattasmādgṛhītvā vadhakā gatāḥ /
KSS, 1, 3, 47.1 mayāsurasutāvāvāṃ tadīyaṃ cāsti nau dhanam /
KSS, 1, 3, 51.1 tacchrutvā putrako 'vādīt kiṃ yuddhenāstv ayaṃ paṇaḥ /
KSS, 1, 3, 51.2 dhāvan balādhiko yaḥ syāt sa evaitaddhared iti //
KSS, 1, 3, 52.1 evamastviti tau mūḍhau dhāvitau so 'pi pāduke /
KSS, 1, 3, 58.1 iha rājñastu tanayā pāṭalītyasti kanyakā /
KSS, 1, 3, 74.1 viditau svastaduttiṣṭha gacchāvaḥ pādukāvaśāt /
KSS, 1, 4, 27.1 uktvā taccopakośāyai gatavānasmi śaṃkaram /
KSS, 1, 4, 73.2 maddhaste kiṃcid apy asyā deva nāstīty abhāṣata //
KSS, 1, 4, 74.1 upakośā tato 'vādītsanti me deva sākṣiṇaḥ /
KSS, 1, 4, 82.2 rājñā pṛṣṭā satī sarvamupakośā śaśaṃsa tat //
KSS, 1, 4, 100.1 arthī vararucirme 'stu dāsyāmyasmai ca kāñcanam /
KSS, 1, 4, 114.2 śūdrībhūto 'smi vipro 'pi kiṃ śriyā sthirayāpi me //
KSS, 1, 4, 115.2 jñāto 'si śakaṭālena tadenaṃ cintayādhunā //
KSS, 1, 4, 131.1 abhyetyaiva ca so 'vādīcciraṃ rājyaṃ sakhe 'stu te /
KSS, 1, 4, 131.2 āmantrito 'si gacchāmi tapastaptumahaṃ kvacit //
KSS, 1, 5, 39.2 acintayacca śaktiḥ syāddhantuṃ vararuciṃ na me //
KSS, 1, 5, 45.1 nahi hantumahaṃ śakyo rākṣaso mittramasti me /
KSS, 1, 5, 52.2 tacchrutvaiva tvayaikena jito 'smītyavadatsa mām //
KSS, 1, 5, 53.2 tuṣṭo 'smīti suhṛnme tvaṃ saṃnidhāsye ca te smṛtaḥ //
KSS, 1, 5, 62.1 athocuste praveśo 'tra puṃso 'nyasyāsti na prabho /
KSS, 1, 5, 71.2 kimetadbrūhi me vipra śāpito 'si na vakṣi cet //
KSS, 1, 5, 74.1 kiṃ hi tatra na santyeva vadhakā guptagāminaḥ /
KSS, 1, 5, 77.1 itthaṃ tavāpi śuddhiḥ syāttiṣṭha tāvadgṛhe mama /
KSS, 1, 5, 83.2 ṛkṣastu jāgradevāsīdadhaḥ siṃho 'tha so 'bravīt //
KSS, 1, 5, 98.2 svagṛhaṃ gatavānasmi śīlaṃ hi viduṣāṃ dhanam //
KSS, 1, 5, 102.1 kṣaṇācca gatavānasmi pralāpānāṃ rasajñatām /
KSS, 1, 5, 135.1 taddṛṣṭvā hanta siddho 'smītyagāddarpamasau muniḥ /
KSS, 1, 5, 137.2 jñānaṃ vinā ca nāstyeva mokṣo vrataśatairapi //
KSS, 1, 5, 141.2 vindhyāṭavībhuvi tataḥ sa ca kāṇabhūtir āsīdabhīpsitaguṇāḍhyasamāgamotkaḥ //
KSS, 1, 6, 8.1 pratiṣṭhāne 'sti nagaraṃ supratiṣṭhitasaṃjñakam /
KSS, 1, 6, 13.2 bhrātuḥ putro 'sti tenāhaṃ dṛṣṭā snātuṃ gatā satī //
KSS, 1, 6, 13.2 bhrātuḥ putro 'sti tenāhaṃ dṛṣṭā snātuṃ gatā satī //
KSS, 1, 6, 33.1 vaṇikputro 'si tatputra vāṇijyaṃ kuru sāṃpratam /
KSS, 1, 6, 33.2 viśākhilākhyo deśe 'smin vaṇik cāsti mahādhanaḥ //
KSS, 1, 6, 47.2 kurvanvaṇijyāṃ kramaśaḥ sampanno 'smi mahādhanaḥ //
KSS, 1, 6, 49.2 evaṃ lakṣmīr iyaṃ prāptā nirdhanena satā mayā //
KSS, 1, 6, 52.1 brāhmaṇyādbhojanaṃ tāvadasti te tattvayāmunā /
KSS, 1, 6, 76.2 astīha bharukacchākhyo viṣayo narmadātaṭe //
KSS, 1, 6, 81.2 putra siddho 'si mātmānaṃ vadhīstiṣṭha mamāntike //
KSS, 1, 6, 97.1 dhanadasya sakhā yakṣaḥ sāto nāmāsmi bhūpate /
KSS, 1, 6, 102.2 adya cāhaṃ vimukto 'smi śāpādbāṇāhatastvayā //
KSS, 1, 6, 114.1 sā jalairabhiṣiñcantaṃ rājānamasahā satī /
KSS, 1, 6, 129.1 nāstyeva hi vipakṣo 'sya rājye nihatakaṇṭake /
KSS, 1, 6, 130.1 tatkasmād eṣa khedaḥ syād īdṛśaḥ sahasā prabhoḥ /
KSS, 1, 6, 136.1 tacchrutvāpi tathaivāsītsa tūṣṇīṃ sātavāhanaḥ /
KSS, 1, 6, 137.1 śrutaṃ mama syāt kvāpīti prāguktaṃ deva me tvayā /
KSS, 1, 6, 140.1 iyaddṛṣṭvā prabuddho 'smi manye sā ca sarasvatī /
KSS, 1, 6, 156.2 chettuṃ prārabdhavān asmi gatvāsmānnagarādbahiḥ //
KSS, 1, 6, 157.2 vāgantarikṣādatha māṃ tanmanye siddhirasti te //
KSS, 1, 6, 159.1 so 'pi vātaikabhakṣaḥ san kṛtamaunaḥ suniścayaḥ /
KSS, 1, 6, 165.2 api pavanavidhūtās tatkṣaṇollāsyamānāḥ prativasati patākā baddhanṛttā ivāsan //
KSS, 1, 7, 5.2 klāntaḥ patitavān asmi niḥsaṃjño dharaṇītale //
KSS, 1, 7, 21.2 citraṃ tāvanta evāsan bhujyamānā dine dine //
KSS, 1, 7, 28.2 pratipālitavān asmi yāvadabhyāgato bhavān //
KSS, 1, 7, 31.1 rākṣaso bhūtivarmākhyo divyadṛṣṭiḥ sakhāsti me /
KSS, 1, 7, 31.2 gatavānasmi codyānamujjayinyāṃ tadāspadam //
KSS, 1, 7, 32.2 divā nāsti prabhāvo nastiṣṭha rātrau vadāmyataḥ //
KSS, 1, 7, 35.1 divā naiṣāṃ prabhāvo 'sti dhvastānāmarkatejasā /
KSS, 1, 7, 39.1 śrutvaitadāgataścāsmi tvaṃ ca dṛṣṭo mayā prabho /
KSS, 1, 7, 40.1 kiṃtvekaṃ kautukaṃ me 'sti kathyatāṃ kena hetunā /
KSS, 1, 7, 41.2 gaṅgātīre 'grahāro 'sti nāmnā bahusuvarṇakaḥ //
KSS, 1, 7, 65.2 sa kartavyavimūḍhaḥ sann upādhyāyagṛhaṃ yayau //
KSS, 1, 7, 93.2 tatheti tatprahṛṣṭaḥ sansa rājā pratyapadyata //
KSS, 1, 7, 111.1 yaḥ pūjito 'smi bhavatā svayamāhṛtena mālyena durgavanabhūmisamudbhavena /
KSS, 1, 8, 5.2 jagāma muktaśāpaḥ san kāṇabhūtir nijāṃ gatim //
KSS, 1, 8, 6.1 piśācā ye 'pi tatrāsannanye tatsahacāriṇaḥ /
KSS, 1, 8, 11.1 evamastviti tau śiṣyāvantikaṃ tasya bhūpateḥ /
KSS, 1, 8, 22.1 āsannabhyetya tatraiva niścalā baddhamaṇḍalāḥ /
KSS, 1, 8, 33.1 lakṣamekamidaṃ tvasti kathaikā saiva gṛhyatām /
KSS, 2, 1, 4.1 asti vatsa iti khyāto deśo darpopaśāntaye /
KSS, 2, 1, 5.1 kauśāmbī nāma tatrāsti madhyabhāge mahāpurī /
KSS, 2, 1, 27.1 martyaloke 'vatāro 'stu yuvayoravinītayoḥ /
KSS, 2, 1, 80.1 vasunemiriti khyāto jyeṣṭho bhrātāsmi vāsukeḥ /
KSS, 2, 2, 11.1 sā ca tuṣṭā satī sākṣādevaṃ śrīstamabhāṣata /
KSS, 2, 2, 15.1 kramātsa vṛddhiṃ samprāptaḥ śrīdatto brāhmaṇo 'pi san /
KSS, 2, 2, 18.2 bālye duryodhaneneva bhīmasyāsīttarasvinā //
KSS, 2, 2, 47.2 so 'pi śāpavimuktaḥ san babhūva puruṣākṛtiḥ //
KSS, 2, 2, 52.1 tatheti vāpyāṃ magnaḥ sañ śrīdatto jāhnavītaṭāt /
KSS, 2, 2, 53.2 viṣaṇṇo vismitaś cāsīd vañcito 'surakanyayā //
KSS, 2, 2, 75.1 mā māṃ vadhīrmahābhāga muñca naivāsmi rākṣasī /
KSS, 2, 2, 82.1 evamastviti sā cāsmai varaṃ dattvā tirodadhe /
KSS, 2, 2, 86.1 tatropacaryamāṇaḥ san pitṛbhyāṃ bāhuśālinaḥ /
KSS, 2, 2, 95.2 astīti gatvā jagade kañcukī bāhuśālinā //
KSS, 2, 2, 117.2 muṣitāḥ smo nipatyādya bahvaśvārohasenayā //
KSS, 2, 2, 140.2 āgato 'si mahābhāga kutreha bata mṛtyave //
KSS, 2, 2, 143.1 bhagavatyupahāratve yata evāsi kalpitaḥ /
KSS, 2, 2, 144.2 astyasya sundarī nāma śabarādhipateḥ sutā //
KSS, 2, 2, 162.2 mathurāyāṃ suhṛnme 'sti brāhmaṇo guṇināṃ priyaḥ //
KSS, 2, 2, 183.2 putra rājñaḥ sutāstyasya śūrasenasya kanyakā //
KSS, 2, 2, 185.1 tatastadanuge prāpte bale sati ca māmake /
KSS, 2, 3, 8.2 asti codayano nāma vipakṣaḥ sa ca me sadā //
KSS, 2, 3, 9.2 upāyas tv eka evāsti yad aṭavyāṃ bhramaty asau //
KSS, 2, 3, 12.2 nānyo 'styupāyaḥ ko 'pyatra yena vaśyo bhavecca saḥ //
KSS, 2, 3, 27.1 saṃdideśa ca yadyasti vāñchā macchiṣyatāṃ prati /
KSS, 2, 3, 31.1 astīhojjayinī nāma nagarī bhūṣaṇaṃ bhuvaḥ /
KSS, 2, 3, 35.2 na me khaḍgo 'nurūpo 'sti na ca bhāryā kulodgatā //
KSS, 2, 3, 38.1 prītāsmi te gṛhāṇemaṃ putra khaḍgottamaṃ mama /
KSS, 2, 3, 50.1 kastvaṃ subhaga kasmācca praviṣṭo 'sīha sāṃpratam /
KSS, 2, 3, 58.2 yadi mayyasti te snehastadidaṃ madvacaḥ kuru //
KSS, 2, 3, 61.1 evaṃ kṛte 'sti kalyāṇaṃ tavāpi ca mamāpi ca /
KSS, 2, 3, 65.2 vāmahaste 'sti me chidraṃ tacca cāpena rakṣyate //
KSS, 2, 4, 78.1 astīha mathurā nāma purī kaṃsārijanmabhūḥ /
KSS, 2, 4, 78.2 tasyāṃ rūpaṇiketyāsītkhyātā vāravilāsinī //
KSS, 2, 4, 84.1 lohajaṅghābhidhāno 'smi brāhmaṇo nāsti me dhanam /
KSS, 2, 4, 84.1 lohajaṅghābhidhāno 'smi brāhmaṇo nāsti me dhanam /
KSS, 2, 4, 89.2 vaśīkṛtā satī nānyatphalaṃ janmanyamanyata //
KSS, 2, 4, 96.1 dhanamasti ca me bhūri kimanyena karomyaham /
KSS, 2, 4, 120.1 dṛṣṭarāmaprabhāvaḥ sanso 'pi rājā vibhīṣaṇaḥ /
KSS, 2, 4, 140.2 abdhau staḥ putra tau bhuṅkṣva gaccha śāpacyutāviti //
KSS, 2, 4, 190.2 prakaṭaḥ so 'stu tasyeha paṭṭabandho vidhīyate //
KSS, 2, 5, 5.2 apauruṣakṛtaṃ loke naiva syāllāghavaṃ ca vaḥ //
KSS, 2, 5, 6.1 asti caitena dattāsyās tanayāyāḥ kareṇukā /
KSS, 2, 5, 39.1 svayaṃ ca pādacārī sansa śanairdayitānvitaḥ /
KSS, 2, 5, 54.1 astīha nagarī loke tāmraliptīti viśrutā /
KSS, 2, 5, 54.2 tasyāṃ ca dhanadattākhyo vaṇigāsīnmahādhanaḥ //
KSS, 2, 5, 55.2 tathā kuruta putro me yathā syādacirāditi //
KSS, 2, 5, 62.1 asti kaścidupāyo me yena syurbahavaḥ sutāḥ /
KSS, 2, 5, 62.1 asti kaścidupāyo me yena syurbahavaḥ sutāḥ /
KSS, 2, 5, 63.1 te taṃ pratyabruvanrājannupāyo 'tra tavāstyayam /
KSS, 2, 5, 90.2 tadbrūta sādhayāmyeva dhanalipsā ca nāsti me //
KSS, 2, 5, 91.1 asti siddhikarī nāma śiṣyā me buddhiśālinī /
KSS, 2, 5, 119.2 kim āgatā syād eṣeti vicintya preṣya ceṭikām //
KSS, 2, 5, 121.2 svapne dṛṣṭāsi tenāhamutkā tvāṃ draṣṭumāgatā //
KSS, 2, 5, 150.2 nagnaḥ sansa vaṇikputro yayau pravrājikāgṛham //
KSS, 2, 5, 151.2 āgacchanmuṣito 'smīti sakhīnanyānabhāṣata //
KSS, 2, 5, 158.2 kṛtaprayojanāsmīti hṛṣṭā devasmitāgṛham //
KSS, 2, 5, 165.2 pūrvaiḥ kṛtapratiṣṭho 'sti mahāyakṣaḥ prabhāvitaḥ //
KSS, 2, 5, 182.2 priyāyāḥ sadṛśaḥ ko 'yaṃ vaṇiksyādityacintayat //
KSS, 2, 5, 183.2 vijñaptirme 'sti tatsarvāḥ saṃghaṭyantāṃ prajā iti //
KSS, 2, 5, 184.2 kā te vijñaptir astīti vaṇigveṣām uvāca tām //
KSS, 2, 5, 189.1 tataḥ pratyabravītsā tānyadi na pratyayo 'sti vaḥ /
KSS, 2, 6, 35.2 rājñā kaṣṭe niyuktau svo lokacittaṃ hi durgraham //
KSS, 2, 6, 46.2 tāta dvau mama tātau sta ityavispaṣṭayā girā //
KSS, 3, 1, 11.1 āsītkaścinmahāsena iti nāmnā purā nṛpaḥ /
KSS, 3, 1, 20.1 tattasya kanyakāratnamasti padmāvatīti yat /
KSS, 3, 1, 24.1 satyāṃ devyāṃ ca vatseśo naivānyāṃ pariṇeṣyati /
KSS, 3, 1, 29.2 doṣāyāsmākameva syāttathā hyatra kathāṃ śṛṇu //
KSS, 3, 1, 30.1 asti mākandikā nāma nagarī jāhnavītaṭe /
KSS, 3, 1, 30.2 tasyāṃ maunavrataḥ kaścidāsītpravrājakaḥ purā //
KSS, 3, 1, 36.2 tadā sasutadārasya kṣayaḥ syāt tava niścitam //
KSS, 3, 1, 37.2 tenaivam uktavān asmi tyaktvā maunaṃ bhavatkṛte //
KSS, 3, 1, 55.2 evaṃ rumaṇvatoktaḥ sannāha yaugandharāyaṇaḥ //
KSS, 3, 1, 56.1 nānyathodyogasiddhiḥ syādanudyoge ca niścitam /
KSS, 3, 1, 67.2 devāsti kanyāratnaṃ me gṛhyatāmupayogi cet //
KSS, 3, 1, 79.1 tacchrutvā mantriṇo 'nye ca tūṣṇīmāsansa ca kramāt /
KSS, 3, 1, 84.2 astīha bahuratnāḍhyā mathureti mahāpurī //
KSS, 3, 1, 106.1 evamastviti vakti sma tato yaugandharāyaṇaḥ /
KSS, 3, 1, 111.1 sa ca rājahitaiṣī sanduḥkhāvahamapi svasuḥ /
KSS, 3, 1, 113.1 sadupāyādisāmagrīsaṃbhave kila satyapi /
KSS, 3, 1, 115.1 nāstyatra cintā yadrājaputrī gopālakasya sā /
KSS, 3, 1, 119.2 paryanto magadhāsannavartī hi viṣayo 'sti saḥ //
KSS, 3, 1, 121.2 channasthitāyā yenāsyāḥ saiva syācchīlasākṣiṇī //
KSS, 3, 1, 124.2 śobhanāḥ santi te rājannaḍaghāsāśca sugrahāḥ //
KSS, 3, 1, 142.2 madvākyādayametasyāḥ samayaścāstu vaḥ sadā //
KSS, 3, 2, 13.1 tathā vāsavadattā sā svagṛhānnirgatā satī /
KSS, 3, 2, 20.2 kimartham āgato 'sīti so 'pi tāṃ pratyabhāṣata //
KSS, 3, 2, 30.2 gūḍhā kiṃ draupadī nāsīdvirāṭavasatāviti //
KSS, 3, 2, 38.1 ekadā sa muniḥ kuntīṃ jijñāsuḥ sannabhāṣata /
KSS, 3, 2, 43.1 ityāsītsa munistatra tadeṣāvantikāpi te /
KSS, 3, 2, 61.2 pracchāditaitadarthaṃ syāddevī jātviti cintayan //
KSS, 3, 2, 108.2 yaugandharāyaṇo 'pyāsīdbāṣpadhautamukho yathā //
KSS, 3, 2, 110.2 tulyāvasthaiva sāpyāsītsnigdhamugdhā hi satstriyaḥ //
KSS, 3, 3, 4.1 āsītpurūravā nāma rājā paramavaiṣṇavaḥ /
KSS, 3, 3, 9.2 urvaśīhṛtacittaḥ sansthito virahaniḥsahaḥ //
KSS, 3, 3, 12.1 uttiṣṭha tvatkṛte rājan prahito 'smīha viṣṇunā /
KSS, 3, 3, 15.2 urvaśyāstu tadevāsīnmṛtasaṃjīvanauṣadham //
KSS, 3, 3, 23.2 urvaśyā te viyogaḥ syād ā kṛṣṇārādhanāditi //
KSS, 3, 3, 27.2 āsīnmṛteva supteva likhiteva vicetanā //
KSS, 3, 3, 33.2 astīha timirā nāma nagarī mandiraṃ śriyaḥ //
KSS, 3, 3, 34.2 tasya tejovatītyāsīdbhāryā kṣititalāpsarāḥ //
KSS, 3, 3, 40.2 nāstyatropāyabuddhirnaḥ kiṃ kurmastena mantriṇaḥ //
KSS, 3, 3, 64.1 asti pāṭaliputrākhyaṃ puraṃ pṛthvīvibhūṣaṇam /
KSS, 3, 3, 65.1 tasya candraprabhety āsīd bhāryā sā ca kadācana /
KSS, 3, 3, 68.2 bhagavatyavatīrṇāsi kā tvaṃ mama gṛheṣviti //
KSS, 3, 3, 85.2 vivāho mama putrasya tāvadastviti cintayan //
KSS, 3, 3, 126.2 eṣā kāstīti papraccha sā serṣyā divyakanyakā //
KSS, 3, 3, 137.2 ahalyeti ca tasyāsīd bhāryā rūpajitāpsarāḥ //
KSS, 3, 3, 147.2 aśīlaṃ tasya nāma syān na khalīkārakāraṇam //
KSS, 3, 3, 162.1 bahunā kiṃ mayā sarvaṃ jñātuṃ prīto 'smi ca tvayi /
KSS, 3, 4, 11.2 paurastrīṇāṃ ca ko 'pyāsīttatra taddarśanotsavaḥ //
KSS, 3, 4, 31.2 tatraiko devasenākhyo madhye gopālako 'sti naḥ //
KSS, 3, 4, 32.2 rājā yuṣmākamasmīti vaktyasmānanuśāsti ca //
KSS, 3, 4, 69.1 asti bhūtalavikhyātā yeyamujjayinī purī /
KSS, 3, 4, 69.2 tasyāmādityasenākhyaḥ pūrvamāsīnmahīpatiḥ //
KSS, 3, 4, 90.1 javasya mama paryāptā kiṃ nu syāditi medinīm /
KSS, 3, 4, 97.2 āsīnmahāṭavīdattadiṅmoho vihvalākulaḥ //
KSS, 3, 4, 100.1 tacchrutvā sānutāpaḥ sanso 'śvo jātismarastadā /
KSS, 3, 4, 131.1 ucchṛṅkhaleṣu teṣvāsīdudāsīno vidūṣakaḥ /
KSS, 3, 4, 140.2 sa yuṣmākaṃ pradhānaḥ syādvīro hi svāmyamarhati //
KSS, 3, 4, 160.1 vidūṣakaśca tatrāsīdyuktyā paśyannalakṣitaḥ /
KSS, 3, 4, 161.1 tuṣṭāsi yadi taddevi dehi me varamīpsitam /
KSS, 3, 4, 189.2 yad astu me na gacchāmi muñcet prāṇān bhayādiyam //
KSS, 3, 4, 196.2 kimetatsyāditi kṣipraṃ samudbhrānta ivābhavat //
KSS, 3, 4, 210.2 ādāya khaḍgaṃ svasthaḥ saṃstaddevībhavanaṃ yayau //
KSS, 3, 4, 219.1 tvadarthaṃ ca sthitāsmīha tattubhyamidamarpitam /
KSS, 3, 4, 233.2 asti pūrvāmbudheḥ pāre puraṃ kārkoṭakābhidham //
KSS, 3, 4, 253.1 tataḥ svacchandacārī sannanyedyuḥ sāṅgulīyakaḥ /
KSS, 3, 4, 257.2 tadgṛhāṇa yato nāsti jīvitaṃ mama sāṃpratam //
KSS, 3, 4, 259.1 astīha devasenākhyo nagare putra bhūpatiḥ /
KSS, 3, 4, 271.2 dadāmi sarvaṃ yena syāṃ na punarduḥkhabhāginī //
KSS, 3, 4, 274.1 siddhiyogāddhi nāstyeva bhayaṃ tatra gatasya me /
KSS, 3, 4, 279.1 vāsaveśmani tatrāsīj jāgrad eva vidūṣakaḥ /
KSS, 3, 4, 290.2 āsīdāśvāsitā pitrā tatpratyāvartanāśayā //
KSS, 3, 4, 295.2 tadā sa vaṇigārtaḥ sanskandadāso 'bravīdidam //
KSS, 3, 4, 299.2 uddhartavyo 'smi yuṣmābhiravalambanarajjubhiḥ //
KSS, 3, 4, 313.1 sādhu sādhu susattvo 'sti ko 'nyastvatto vidūṣaka /
KSS, 3, 4, 313.2 anena tava dhairyeṇa tuṣṭo 'smi tadidaṃ śṛṇu //
KSS, 3, 4, 314.1 prāpto 'si nagnaviṣayamimaṃ saṃpratyato 'pi ca /
KSS, 3, 4, 321.1 sāyaṃ ca tanmaṭhasthaḥ san pure śuśrāva tatra saḥ /
KSS, 3, 4, 329.1 āsīcca jāgradevātra sa rātrāvavalokayan /
KSS, 3, 4, 338.2 tvayā cādya jito 'smīha tat samāptam idaṃ mama //
KSS, 3, 4, 345.1 sa tayā saha tatrāsīdrātrīḥ kāścidvidūṣakaḥ /
KSS, 3, 4, 351.2 atropari ca nāstyeva siddhadhāmni gatirmama //
KSS, 3, 4, 372.1 āgato 'si kathaṃ bhūmimimāmiti ca bhadrayā /
KSS, 3, 4, 373.2 subahūnāgato 'smīha kimanyadvacmi sundari //
KSS, 3, 4, 399.2 śvaśureṇa sabhāryaḥ san prāviśad rājamandiram //
KSS, 3, 5, 3.2 astv etad bahuvighnās tu sadā kalyāṇasiddhayaḥ //
KSS, 3, 5, 7.1 tuṣṭo 'smi te tad uttiṣṭha nirvighnaṃ jayam āpsyasi /
KSS, 3, 5, 14.2 nijadharmārjitānāṃ hi vināśo nāsti saṃpadām //
KSS, 3, 5, 86.1 tad buddhvā dhvastamāyaḥ san sainyapūritadiṅmukham /
KSS, 3, 5, 101.1 āsīd vāsavadattā ca pituḥ pārśvavivartinī /
KSS, 3, 6, 26.1 yo 'dhiṣṭhātātra tasyaiva bhakto 'smīty abhidhāya ca /
KSS, 3, 6, 33.1 bhoḥ somadatta tuṣṭo 'smi tava tad gaccha bhūpateḥ /
KSS, 3, 6, 53.1 tadaivodayalābhārthaṃ kṛtavatyasmi pūjanam /
KSS, 3, 6, 55.1 astīha pramadodyāne tarumaṇḍalamadhyagaḥ /
KSS, 3, 6, 58.2 tasminn apūjite nāsti siddhiḥ kāpīha kasyacit //
KSS, 3, 6, 65.1 atidṛpto 'si cet putra tat trinetrasya laṅghanam /
KSS, 3, 6, 66.2 mayā dagdho na tasyāsti sadehasyodbhavaḥ punaḥ //
KSS, 3, 6, 75.1 so 'py agniḥ smṛtamātraḥ sann adhṛṣyaṃ madanāntakam /
KSS, 3, 6, 87.1 tatra saṃrakṣyamāṇaḥ san sa garbhaḥ śāṃbhavairgaṇaiḥ /
KSS, 3, 6, 90.2 ṣaṇmukho 'pi surān rakṣann āsīt taiḥ parivāritaḥ //
KSS, 3, 6, 94.1 jāto 'si tārakaṃ hantuṃ rājyaṃ cendrasya rakṣitum /
KSS, 3, 6, 100.1 tad evaṃ devi devānām api santi na siddhayaḥ /
KSS, 3, 6, 105.2 nṛmāṃsāśanabhītā ca kṣaṇam āsaṃ sasaṃśayā //
KSS, 3, 6, 126.2 tyājayāmāsa rathyāyāṃ nirapekṣatayā niśi //
KSS, 3, 6, 152.2 maivaṃ vadīr na dharmo 'yaṃ mātā me gurupatny asi //
KSS, 3, 6, 174.1 kas tvaṃ kiṃ cāvatīrṇo 'si gaganād iti śaṃsa naḥ /
KSS, 3, 6, 174.2 rājñā prahveṇa pṛṣṭaḥ sann evaṃ sundarako 'bravīt //
KSS, 3, 6, 193.2 gṛhītasamayaṃ santaṃ rājānam idam abravīt //
KSS, 3, 6, 196.2 samāpite 'rcane pūrṇā siddhiḥ syād uttamo hi saḥ //
KSS, 3, 6, 216.1 rājā pradattadānaḥ sann aputraḥ pāpaśuddhaye /
KSS, 4, 1, 43.2 tad deva nāsti me stanyam etayor bhojanaṃ vinā //
KSS, 4, 1, 44.2 prāptāsmi devaṃ śaraṇaṃ pramāṇam adhunā prabhuḥ //
KSS, 4, 1, 65.2 devo 'sti cakravartī naḥ prabhuḥ pūrvadigīśvaraḥ //
KSS, 4, 1, 73.2 ko 'sītyapṛcchat tacchrutvā pāntho 'ham iti so 'bravīt //
KSS, 4, 1, 75.2 tvaṃ cireṇāgatāsīti pādaghātair atāḍayat //
KSS, 4, 1, 86.2 nirgatya siddhakāryaḥ san kānyakubjaṃ tato yayau //
KSS, 4, 1, 106.1 mālave devi ko 'pyāsīd agnidatta iti dvijaḥ /
KSS, 4, 1, 117.1 āgatyaiva prasūtāsmi yugapat tanayāvubhau /
KSS, 4, 1, 119.1 tad etayor gatir nāsti bālayor vardhanāya me /
KSS, 4, 2, 16.1 astyambikājanayitā nagendro himavān iti /
KSS, 4, 2, 22.1 tacchrutvā sa prahṛṣṭaḥ san kalpavṛkṣaṃ praṇamya tam /
KSS, 4, 2, 27.2 kim anyat syād udārāṇāṃ dhanaṃ prāṇādhikapriyam //
KSS, 4, 2, 29.1 tad eṣa kalpaviṭapī kāmado yo 'sti naḥ sa cet /
KSS, 4, 2, 33.2 svastyastu te pradatto 'si lokāya draviṇārthine //
KSS, 4, 2, 33.2 svastyastu te pradatto 'si lokāya draviṇārthine //
KSS, 4, 2, 51.1 kanyā malayavatyākhyā svasā me 'sti kanīyasī /
KSS, 4, 2, 53.2 jātismaro 'smyahaṃ sarvaṃ pūrvajanma smarāmi tat //
KSS, 4, 2, 56.1 asti pūrvam ahaṃ vyomacārī vidyādharo 'bhavam /
KSS, 4, 2, 60.2 vasudattābhidhānaḥ san vṛddhiṃ ca gatavān aham //
KSS, 4, 2, 67.1 maivaṃ kṛthāḥ prasannāsmi tava yācasva māṃ varam /
KSS, 4, 2, 68.2 janmāntare 'pi me sakhyam anena vaṇijāstviti //
KSS, 4, 2, 69.1 evam astviti śāntāyāṃ vāci māṃ śabaro 'tha saḥ /
KSS, 4, 2, 81.2 keyaṃ syād yadi martyastrī tat kathaṃ siṃhavāhanā //
KSS, 4, 2, 83.2 kāpyanyaiva mayā tasya kṛtā syāt pratyupakriyā //
KSS, 4, 2, 87.1 kastvaṃ kiṃ cāgato 'syetāṃ bhūmim atyantadurgamām /
KSS, 4, 2, 88.2 āgato 'smi ca mātaṅgamuktāhetor idaṃ vanam //
KSS, 4, 2, 115.1 tad ākarṇyoktavān asmi tāṃ pratyāyayituṃ svayam /
KSS, 4, 2, 122.1 astyetan māṃ ca jāne 'dya svapne 'rcitavatīṃ haraḥ /
KSS, 4, 2, 127.1 tataḥ prasthitavān asmi kṛtakṛtyo nijaṃ gṛham /
KSS, 4, 2, 189.2 tuṣṭo 'smi te varaṃ kaṃcid vṛṇīṣvety ādideśa tam //
KSS, 4, 2, 200.2 hāsyād ṛte kim anyat syād atilaulyavatāṃ phalam //
KSS, 4, 2, 232.1 pakṣirāja mamāstyeva śarīre māṃsaśoṇitam /
KSS, 4, 2, 232.2 tad akasmād atṛpto 'pi kiṃ nivṛtto 'si bhakṣaṇāt //
KSS, 4, 2, 234.1 nāga evāsmi bhuṅkṣva tvaṃ yathārabdhaṃ samāpaya /
KSS, 4, 2, 242.1 pakṣīndra kiṃ viṣaṇṇo 'si satyaṃ pāpād bibheṣi cet /
KSS, 4, 3, 11.2 tatrāsan vismitāḥ sarve saṃvādāpekṣimānasāḥ //
KSS, 4, 3, 31.2 āsīd vikramacaṇḍākhyo vārāṇasyāṃ mahīpatiḥ //
KSS, 4, 3, 40.1 tatra sarvamahān eko yo 'sti nyagrodhapādapaḥ /
KSS, 4, 3, 42.2 sarvasya jantoḥ prāgjātiṃ yā syājjijñāsitā tava //
KSS, 4, 3, 93.2 yuktaḥ sadaiva naravāhanadatta āsīd yukto guṇair iva mahodayahetubhūtaiḥ //
KSS, 5, 1, 8.1 sa ca tiṣṭhatyalakṣyaḥ san rakṣann etaṃ sutaṃ tava /
KSS, 5, 1, 12.2 bhavatastanayaṃ draṣṭum āgato 'smyavanīpate //
KSS, 5, 1, 27.2 ko 'syāḥ samaḥ syād iti me devi cintā garīyasī //
KSS, 5, 1, 31.1 madviyogo na cādiṣṭaḥ kanyaivāsmi suśobhanā /
KSS, 5, 1, 31.2 anyathā māṃ mṛtāṃ viddhi kiṃcid astyatra kāraṇam //
KSS, 5, 1, 38.1 kanyādānād ṛte putri kiṃ syāt kilbiṣaśāntaye /
KSS, 5, 1, 59.2 praveśo 'sti pitur gehe nāpi paṇyāṅganāgṛhe //
KSS, 5, 1, 61.2 syād evaṃ ca kadācinme rājaputryā samāgamaḥ //
KSS, 5, 1, 65.1 rājāgre 'pyavikalpaḥ saṃstathaiva ca tad abravīt /
KSS, 5, 1, 68.1 bāḍhaṃ mayā sā nagarī dṛṣṭā vidyārthinā satā /
KSS, 5, 1, 70.2 tato 'pi prāptavān asmi purīṃ vārāṇasīṃ kramāt //
KSS, 5, 1, 73.2 iti tenāsmi gatavān pathā sāpi purīdṛśī //
KSS, 5, 1, 75.2 brūhi brūhi punastāvat kenāsi gatavān pathā //
KSS, 5, 1, 82.1 asti ratnapuraṃ nāma yathārthaṃ nagarottamam /
KSS, 5, 1, 88.1 kanyāratnaṃ ca tasyāsti viprasyaikam iti śrutam /
KSS, 5, 1, 94.1 sarittoye ca sa ciraṃ nimajjyāsīd avāṅmukhaḥ /
KSS, 5, 1, 107.2 sa rājaputracchadmā san snātuṃ siprātaṭaṃ yayau //
KSS, 5, 1, 109.1 jagāda ca janasyāgre nāstīdṛk tāpaso 'paraḥ /
KSS, 5, 1, 110.2 tathaivāsīt tataḥ so 'pi mādhavo vasatiṃ yayau //
KSS, 5, 1, 125.2 tena tvam āśrito 'smābhirarthamātrāsti naḥ punaḥ //
KSS, 5, 1, 155.1 asti tarhi sutā kanyā vinayasvāminīti me /
KSS, 5, 1, 158.1 hemaratnasvarūpe tu mugdha evāsmi tāpasaḥ /
KSS, 5, 1, 175.2 pṛthag āsīt pṛthak so 'pi śivo bheje gṛhasthitim //
KSS, 5, 1, 178.2 aho kasyāsti vijñānaṃ yenaitat kṛtrimaṃ kṛtam //
KSS, 5, 1, 188.1 tadaiva bhāṣitaṃ cāsya mugdhenāpi satā mayā /
KSS, 5, 1, 194.2 rītisphaṭikakācānāṃ pradānād astu me phalam //
KSS, 5, 1, 195.2 dṛṣṭa evāvatīrṇo 'smi yad rogam atidustaram //
KSS, 5, 1, 202.2 sthitāsmi tāvat kanyaiva paśyāmo bhavitātra kim //
KSS, 5, 1, 206.1 gaṅgopakaṇṭhe kusumapuraṃ nāmāsti yat puram /
KSS, 5, 1, 206.2 harasvāmīti ko 'pyāsīt tīrthārthī tatra tāpasaḥ //
KSS, 5, 2, 5.1 evaṃ kṛtapratijñaḥ san vardhamānapurāt tataḥ /
KSS, 5, 2, 17.2 kutaḥ prāpto 'si gantāsi kva ca bhadrocyatām iti //
KSS, 5, 2, 18.2 gantuṃ pravṛttaḥ kanakapurīm asmi pratijñayā //
KSS, 5, 2, 21.2 punarevābravīt tarhi mṛto 'smi kṣmāṃ bhramann iha //
KSS, 5, 2, 23.1 asti kāmpilyaviṣayo yojanānāṃ śateṣvitaḥ /
KSS, 5, 2, 24.1 tatrāryo 'sti mama bhrātā jyeṣṭho dīrghatapā iti /
KSS, 5, 2, 28.2 prasthito 'haṃ na jānāmi bhagavan kvāsti sā purī //
KSS, 5, 2, 29.2 ṛṣiṇā sūryatapasā preṣito 'smi tavāntikam //
KSS, 5, 2, 31.2 na ca tāṃ śrutavān asmi dūre taddarśanaṃ punaḥ //
KSS, 5, 2, 33.1 asti vārinidher madhye dvīpam utsthalasaṃjñakam /
KSS, 5, 2, 33.2 tatra satyavratākhyo 'sti niṣādādhipatir dhanī //
KSS, 5, 2, 34.1 tasya dvīpāntareṣvasti sarveṣvapi gatāgatam /
KSS, 5, 2, 56.2 ajānānaśca tāṃ dūrād bhrānto 'smi suciraṃ bhuvam //
KSS, 5, 2, 78.1 dīyate ca kiyat kasya tasmād annaṃ yad asti naḥ /
KSS, 5, 2, 92.2 nānyathā mama śāntiḥ syānnayeyaṃ na ca yāminīm //
KSS, 5, 2, 98.2 kim alpasattvaḥ ko 'pyasmi tad aśaṅkaṃ nayātra mām //
KSS, 5, 2, 107.1 tatastyaktakapālaḥ san pitaraṃ nijam eva tam /
KSS, 5, 2, 142.2 niścitāśā sthitāsmīha citārohe sahāmunā //
KSS, 5, 2, 166.2 suptā jāne striyā svapne kayāpyuktāsmi divyayā //
KSS, 5, 2, 187.2 nṛmāṃsam asmi vikrīṇe gṛhyatām ityuvāca saḥ //
KSS, 5, 2, 190.2 māṃsaṃ tasya dadāmyetad astyasau yadi gṛhyatām //
KSS, 5, 2, 191.1 tacchrutvā sāpyavādīt tam astyanyo nūpuro mama /
KSS, 5, 2, 192.2 kṛtānyarūpā bhavatā parijñātāsmi nādhunā //
KSS, 5, 2, 195.2 asti bhadra trighaṇṭākhyaṃ himavacchikhare puram //
KSS, 5, 2, 196.1 tatrāsīllambajihvākhyaḥ pravīro rākṣasādhipaḥ /
KSS, 5, 2, 198.2 pradattaṃ tena ca sukhaṃ sthitāsmi sasutādhunā //
KSS, 5, 2, 203.2 vipralabdhavatī cāsmi tatra tvāṃ kṣaṇamātrakam //
KSS, 5, 2, 276.1 taiśca nīto nijasyāsmi pārśvaṃ rakṣaḥpateḥ kramāt /
KSS, 5, 2, 283.2 buddhvā tadbandhubhiḥ krodhācchaptau svo divyadṛṣṭibhiḥ //
KSS, 5, 3, 2.1 sa ca prākpratipannaḥ sann upetyainam abhāṣata /
KSS, 5, 3, 3.1 asti dvīpavaraṃ madhye ratnakūṭākhyam ambudheḥ /
KSS, 5, 3, 32.2 vacasā śāntatāpaḥ sañ śaktidevo vyacintayat //
KSS, 5, 3, 33.1 diṣṭyā sāstyeva nagarī tatprāptyai cāyam eva me /
KSS, 5, 3, 53.2 astyasyāṃ śaśikhaṇḍākhyo vidyādharapatir bhuvi //
KSS, 5, 3, 54.2 jyeṣṭhā candraprabhetyasmi candrarekheti cāparā //
KSS, 5, 3, 90.1 kaṣṭaṃ kim api kenāpi mandabhāgyo 'smi vañcitaḥ /
KSS, 5, 3, 107.1 tadā te śāpamuktiśca sa ca syānmānuṣaḥ patiḥ /
KSS, 5, 3, 117.1 so 'yaṃ samudradattaḥ syāt kathaṃ ca patito 'mbudhau /
KSS, 5, 3, 122.2 dinatrayaṃ bhramann āsam ekaṃ phalahakaṃ śritaḥ //
KSS, 5, 3, 126.2 svadharma iti vāṇijye svayam asmi pravṛttavān //
KSS, 5, 3, 127.2 adyāmbudhau nimagnaḥ san prāpya yuṣmābhiruddhṛtaḥ //
KSS, 5, 3, 129.1 dhanam asti hi me putra sthitaścāhaṃ tadarjane /
KSS, 5, 3, 141.1 anyathā katham ekasmin sati pravahaṇe dvayoḥ /
KSS, 5, 3, 150.1 astyeṣāṃ dāśaputrāṇāṃ nāmnā bindumatī svasā /
KSS, 5, 3, 169.2 martyaloke ca śāpena paribhraṣṭāsmi sāṃpratam //
KSS, 5, 3, 179.1 asti dakṣiṇadiṅnātho nṛpatiścaṇḍavikramaḥ /
KSS, 5, 3, 181.2 viddho 'dyaiva kṣudhārtaḥ sañ śaktyā vīreṇa kenacit //
KSS, 5, 3, 191.2 pratijñāparatantraśca kṣaṇam āsīd anuttaraḥ //
KSS, 5, 3, 193.1 āryaputra viṣaṇṇo 'si kim adya nanu vedmyaham /
KSS, 5, 3, 194.2 nṛśaṃsatā ca nāstyatra kācit tanmā ghṛṇāṃ kṛthāḥ //
KSS, 5, 3, 201.2 nāsti vyasanināṃ vatsa bhuvi paryāptaye dhanam //
KSS, 5, 3, 213.1 rūpiṇī siddhirasmākam iyaṃ syād iti sa kṣaṇāt /
KSS, 5, 3, 216.2 tasyārthasiddhidaivāsmi tvaṃ prāṇeṣvapi me prabhuḥ //
KSS, 5, 3, 223.1 āryaputra viṣaṇṇo 'si kimarthaṃ viditaṃ mayā /
KSS, 5, 3, 224.2 na cet svayaṃ karomyetat kāryaṃ hyastyatra kiṃcana //
KSS, 5, 3, 227.1 ahaṃ ca śāpād yakṣītve jātā vidyādharī satī /
KSS, 5, 3, 237.1 tannāstyupāyo vetālasādhanād aparo 'tra me /
KSS, 5, 3, 240.2 sattvenānena tuṣṭo 'smi tava mā sāhasaṃ kṛthāḥ //
KSS, 5, 3, 252.1 sā jagāda ca taṃ prahvaṃ putra tuṣṭāsmi te 'dhunā /
KSS, 5, 3, 288.1 itthaṃ mayeha manujena satāpi labdhā vidyādharādhipatitā purajitprasādāt /
KSS, 6, 1, 6.2 saha mantrisutairāsīd rājaputrastadā ca saḥ //
KSS, 6, 1, 7.2 āstām ekatamasnehāt tadekāgre divāniśam //
KSS, 6, 1, 10.2 āsīt takṣaśilā nāma vitastāpuline purī //
KSS, 6, 1, 13.2 mattulyā nāma nāstīti madaśṛṅgairivoditaḥ //
KSS, 6, 1, 15.1 tathā ca tasyāṃ ko 'pyāsīnnagaryāṃ saugato vaṇik /
KSS, 6, 1, 24.1 upakārasya dharmatve vivādo nāsti kasyacit /
KSS, 6, 1, 28.2 mṛṣāracitakopaḥ sann evaṃ kṣattāram ādiśat //
KSS, 6, 1, 38.2 bodhito 'si mayā vatsa yuktyā prāṇabhayaṃ svataḥ //
KSS, 6, 1, 65.2 lāvaṇyāmbutaraṅgiṇyā hṛtaḥ syād ātmanaḥ prabhuḥ //
KSS, 6, 1, 80.1 nāgaśrīriti tasyāsīd rājñī yā patidevatā /
KSS, 6, 1, 84.1 aśaṅkitaṃ smṛtā jātiḥ syād ākhyātaiva mṛtyave /
KSS, 6, 1, 86.2 yad astu ko 'nyathā kartuṃ śakto hi bhavitavyatām //
KSS, 6, 1, 126.2 acintayad dhigastvetān kravyādān prāṇighātinaḥ //
KSS, 6, 1, 127.2 iti saṃmīlya netre sa tatrāsīt svātmani sthitaḥ //
KSS, 6, 1, 131.2 eko 'nutepe dāsaḥ san rājā sanmumude 'paraḥ //
KSS, 6, 1, 131.2 eko 'nutepe dāsaḥ san rājā sanmumude 'paraḥ //
KSS, 6, 1, 135.2 astīha bhuvanakhyātāvantīṣūjjayinī purī //
KSS, 6, 1, 138.2 rājā vairimṛgā yasya naivāsansaṃmukhāḥ kvacit //
KSS, 6, 1, 184.1 kṣaṇād etya ca sā bhartrā bālā saṃbhāvitā satī /
KSS, 6, 1, 188.1 kramācca lohanagaraṃ prāptāḥ smaste puraṃ vayam /
KSS, 6, 1, 189.1 sthitāḥ smastad ahaścātra sarve bāhye surālaye /
KSS, 6, 1, 192.1 tūṣṇīṃ bhavāstyupāyo 'tra yatkṛte tvam ihāgataḥ /
KSS, 6, 1, 206.1 tuṣṭo 'smi vāṃ bhayaṃ mā bhūd ihaiva puri tiṣṭhatam /
KSS, 6, 2, 26.1 āsīt ko'pi purā kānte kutrāpyupavane yatiḥ /
KSS, 6, 2, 44.1 evaṃ nije śarīre 'pi mamatvaṃ nāsti dhīmatām /
KSS, 6, 2, 51.1 āsīd rājā suṣeṇākhyaścitrakūṭācale yuvā /
KSS, 6, 2, 66.2 asūtānanyasadṛśīṃ dhṛtagarbhā satī sutām //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 16.1 tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvaṃ sati pūrvarūpasaṃyoge //
Kālikāpurāṇa
KālPur, 52, 28.1 padmaṃ vitastimātraṃ syātkarṇikāraṃ tadardhakam /
KālPur, 55, 17.1 śrīgarvo vijayaścaiva dharmapāla namo'stu te /
KālPur, 55, 21.1 hīnaṃ syāddhīnatāmūlaṃ niṣphalaṃ syād viparyayāt /
KālPur, 55, 21.1 hīnaṃ syāddhīnatāmūlaṃ niṣphalaṃ syād viparyayāt /
KālPur, 55, 32.1 tatsthānaṃ ṣoḍaśāraṃ syāt saptāṅgulapramāṇataḥ /
KālPur, 55, 54.1 hastacyutāyāṃ vighnaṃ syācchinnāyāṃ maraṇaṃ bhavet /
KālPur, 55, 55.1 sa prāpnotīpsitaṃ kāmaṃ hīne syāttu viparyayaḥ /
KālPur, 55, 60.1 śaraṇye tryambake gauri nārāyaṇi namo'stu te /
KālPur, 55, 75.1 pūjāvasāne deyaṃ syāt tajjātīyaṃ balitrayam /
KālPur, 55, 79.2 gururmantrasya mūlaṃ syānmūlaśuddhau tadudgatam //
KālPur, 56, 39.1 oṃ aiṃ hrīṃ hrauṃ nāsikāyāṃ rakṣantī cāstu caṇḍikā /
KālPur, 56, 63.1 na tasya jāyate vighno nāsti tasya ca saṃjvaraḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 5.2 upavāsastathāpi syādannābhāvena dehinām //
KṛṣiPar, 1, 31.2 nirvāte vṛṣṭihāniḥ syāt saṃkule saṃkulaṃ jalam //
KṛṣiPar, 1, 40.2 tadā syācchobhanā prāvṛḍ bhavetsasyavatī mahī //
KṛṣiPar, 1, 44.2 pratipadi madhumāse bhānuvāraḥ sitāyāṃ yadi bhavati tadā syāccittalā vṛṣṭirabde /
KṛṣiPar, 1, 56.1 ativṛṣṭiḥ samudre syādanāvṛṣṭistu parvate /
KṛṣiPar, 1, 64.2 viphalārambhasaṃkleśāstadā syuḥ kṛṣivṛttayaḥ //
KṛṣiPar, 1, 108.2 gamane govināśaḥ syāt praveśe gṛhiṇo vadhaḥ //
KṛṣiPar, 1, 116.2 yotraṃ hastacatuṣkaṃ syāt rajjuḥ pañcakarātmikā //
KṛṣiPar, 1, 129.1 makare śasyanāśaḥ syāttulāyāṃ prāṇasaṃśayaḥ /
KṛṣiPar, 1, 138.1 nirvighnāṃ śasyasampattiṃ kuru deva namo 'stu te //
KṛṣiPar, 1, 140.1 vasudhe hemagarbhāsi śeṣasyopariśāyinī /
KṛṣiPar, 1, 147.1 yodhacchede tu rogaḥ syāt sasyahāniśca jāyate /
KṛṣiPar, 1, 147.2 nipāte karṣakasyāpi kaṣṭaṃ syādrājamandire //
KṛṣiPar, 1, 160.2 acchinnatṛṇake hyasmin kṛṣiḥ syāt tṛṇapūritā //
KṛṣiPar, 1, 179.2 devarājñi namo 'stu te śubhage śasyakāriṇi //
KṛṣiPar, 1, 183.2 vapanaṃ ropaṇaṃ caiva bījaṃ syādubhayātmakam /
KṛṣiPar, 1, 202.2 tāḍitā naladaṇḍena sarve syuḥ samapuṣpitāḥ //
KṛṣiPar, 1, 205.2 asamā vandhyapuṣpāśca teṣāṃ syurdhānyajātayaḥ //
KṛṣiPar, 1, 232.2 asmākamastu satataṃ yāvat pūrṇo na vatsaraḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 8.1 nāsti śreyaskaraṃ nṛṇāṃ viṣṇor ārādhanān mune /
KAM, 1, 9.2 arcitāḥ sarvadevāḥ syur yataḥ sarvagato hariḥ //
KAM, 1, 31.1 vāsudevāt paraṃ nāsti iti vedāntaniścayaḥ /
KAM, 1, 63.1 nārāyaṇeti mantro 'sti vāg asti vaśavartinī /
KAM, 1, 63.1 nārāyaṇeti mantro 'sti vāg asti vaśavartinī /
KAM, 1, 143.2 dhanadārcāparāṇi syur vaiṣṇavī na daśāyutā //
KAM, 1, 161.2 na tatra vidhilopaḥ syād ubhayor devatā hariḥ //
KAM, 1, 227.2 evaṃ tvayi nānyatheto 'sti na karma lipyate nare //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 5.1 kecitsanti nighaṇṭavo'tilaghavaḥ kecinmahāntaḥ pare kecid durgamanāmakāḥ katipaye bhāvasvabhāvojjhitāḥ /
MPālNigh, Abhayādivarga, 6.2 āyurvedopadeśastu kasya na syātsukhāvahaḥ //
MPālNigh, Abhayādivarga, 15.2 cetakī cūrṇayoge syātsaptadhaivam prakīrtitā //
MPālNigh, Abhayādivarga, 32.2 triphalaitattrayeṇa syādvarā śreṣṭhā phalottamā //
MPālNigh, Abhayādivarga, 34.1 bhūdhātrī bahupatrā syājjaṭātāmalakī śivā /
MPālNigh, Abhayādivarga, 37.1 śuklā haimavatī caiva siṃhī syād vājidantikā /
MPālNigh, Abhayādivarga, 44.1 vṛddhaṃ guru tridoṣaṃ syāddurjaram pūtimārutam /
MPālNigh, Abhayādivarga, 46.1 pāṭalā kāmadūtī syātkumbhīkā kālavṛntikā /
MPālNigh, Abhayādivarga, 52.0 śyonākaḥ pṛthuśiṃbaḥ syācchukanāsaḥ kuṭannaṭaḥ //
MPālNigh, Abhayādivarga, 55.1 bilvādibhiḥ pañcabhirebhiretaiḥ syātpañcamūlaṃ mahadagnikāri /
MPālNigh, Abhayādivarga, 56.1 gokṣurastrikaṭaḥ kaṇṭaphalaḥ syāt svādukaṇṭakaḥ /
MPālNigh, Abhayādivarga, 63.2 duḥsparśā dhāvanī kṣudrā syād vyāghrī duḥpradharṣiṇī //
MPālNigh, Abhayādivarga, 67.1 hrasvākhyam pañcamūlaṃ syāt pañcabhir gokṣurādibhiḥ /
MPālNigh, Abhayādivarga, 68.2 ṛṣiśreṣṭhā rathāṅgī syān maṅgalā śrāvaṇī vasuḥ //
MPālNigh, Abhayādivarga, 70.3 dhvāṃkṣolī vāyasolī syāt svādumāṃsī payasvinī //
MPālNigh, Abhayādivarga, 85.1 eraṇḍo dīrghadaṇḍaḥ syāt taruṇo vardhamānakaḥ /
MPālNigh, Abhayādivarga, 92.1 dhanvayāsas tāmramūlī duḥsparśā syād durālabhā /
MPālNigh, Abhayādivarga, 94.1 muṇḍī bhikṣuḥ parivrājī śrāvaṇī syāt tapodhanā /
MPālNigh, Abhayādivarga, 102.2 upacitrā nikumbhā syād viśalyodumbaracchadā //
MPālNigh, Abhayādivarga, 111.2 suṣeṇā syānmālavikā masūravidalā matā //
MPālNigh, Abhayādivarga, 124.2 guptasneho virecī syād bhūsutā dīrghakīlakaḥ //
MPālNigh, Abhayādivarga, 128.1 nimbo niyamano netāriṣṭaḥ syāt pāribhadrakaḥ /
MPālNigh, Abhayādivarga, 132.2 ramyako girikodrekaḥ kṣīraḥ syāt keśamuṣṭikaḥ //
MPālNigh, Abhayādivarga, 136.1 nāḍītikto'rdhatiktaḥ syānnidrāriḥ sannipātahā /
MPālNigh, Abhayādivarga, 153.2 ślakṣmatvag aśmayoniḥ syāt pāṣāṇāntaka eva ca //
MPālNigh, Abhayādivarga, 156.2 kovidāro'sya bhedaḥ syātkuddālaḥ kuṇḍalī kulī //
MPālNigh, Abhayādivarga, 159.1 kovidāro'pi tadvatsyāt puṣpaṃ śītaṃ tayorlaghu /
MPālNigh, Abhayādivarga, 181.1 sahasravīryā keśī syāttuṅginī sūkṣmapattrikā /
MPālNigh, Abhayādivarga, 182.2 bhadraudanī samaṅgā syātsamāṃśā kharayaṣṭikā //
MPālNigh, Abhayādivarga, 183.2 vāṭyāyinī devasahā vāṭyā syātpītapuṣpikā /
MPālNigh, Abhayādivarga, 184.1 bālikātibalā bhāradvājī syād akṣagandhinī /
MPālNigh, Abhayādivarga, 191.1 devadāruḥ surāhvaṃ syādbhadradāru suradrumaḥ /
MPālNigh, Abhayādivarga, 199.1 śṛṅgī kulīraśṛṅgī syādvakrā karkaṭaśṛṅgikā /
MPālNigh, Abhayādivarga, 244.1 mahājālinikā carmaraṅgā syāt pītakīlikā /
MPālNigh, Abhayādivarga, 248.2 rasāyanī varā sarvatiktā syātkākinī kaṭuḥ //
MPālNigh, Abhayādivarga, 253.2 antaḥkoṭarapuṣpī syādāvegī chagalāntrikā //
MPālNigh, Abhayādivarga, 261.1 vaṭapattrī dīpanī syānmohanī recanī matā /
MPālNigh, Abhayādivarga, 267.2 caṇḍātmaguptā lāṅgūlī markaṭī syāttu harṣiṇī //
MPālNigh, Abhayādivarga, 274.3 dugdhikā madhuparṇī syātkṣīriṇī svādupuṣpikā /
MPālNigh, Abhayādivarga, 285.1 suvarcalārkakāntā syātsūryabhaktā sukhodbhavā /
MPālNigh, Abhayādivarga, 290.2 syānnāgadamanī vraṇyā lūtāsarpaviṣāpahā //
MPālNigh, Abhayādivarga, 294.1 vandākaḥ syādvṛkṣaruhā śekharī kāmavṛkṣakaḥ /
MPālNigh, Abhayādivarga, 295.1 piṇḍāraḥ karahāṭaḥ syāt tīkṣṇakīlaḥ kuraṅgakaḥ /
MPālNigh, Abhayādivarga, 298.1 mocakaḥ syānmocarasaḥ śālmalīveṣṭakaḥ smṛtaḥ /
MPālNigh, Abhayādivarga, 316.2 syānmāṃsarohiṇī vṛṣyā sarā doṣatrayāpahā //
MPālNigh, Abhayādivarga, 317.2 vajrāṅgī granthimānvajrī proktā syādasthiśṛṅkhalā /
MPālNigh, Abhayādivarga, 320.1 karavīro 'śvahā śvetapuṣpaḥ syācchvetakumbhakaḥ /
MPālNigh, 2, 1.1 tatra virājitamadhyasadabjaṃ śrīruciram paramakṣaram ekam /
MPālNigh, 2, 8.2 kiṃcittīkṣṇaguṇaṃ śleṣmapraseki syādapittalam //
MPālNigh, 2, 9.2 viśvopakulyā vaidehī śauṇḍī syāt tīkṣṇataṇḍulā //
MPālNigh, 2, 12.3 vyoṣaṃ kaṭutrayaṃ tatsyāt sagranthi caturūṣaṇam //
MPālNigh, 2, 16.2 pippalīmūlavattatsyādviśeṣād gudajāpaham //
MPālNigh, 2, 31.2 yavasāhogragandhā syādyavāhvā bhūkadambakaḥ //
MPālNigh, 2, 33.1 yavānīyā yavānī syāccauhāro jantunāśanaḥ /
MPālNigh, 4, 11.1 raṅkakaṃ tīrakaṃ vaṅgaṃ trapu syātkaraṭī ghanam /
MPālNigh, 4, 51.0 māṇikyaṃ padmarāgaṃ syādvasu ratnaṃ suratnakam //
MPālNigh, 4, 67.1 kācaḥ kṛtrimaratnaṃ syād piṅgāṇaḥ kācabhājanam /
Mahācīnatantra
Mahācīnatantra, 7, 4.2 valo nāma mahān āsīd asuro balavān purā //
Mahācīnatantra, 7, 6.2 nānyo 'sti tasmād asmākam tataḥ śrīmadhusūdanāt //
Mahācīnatantra, 7, 9.1 namo 'stu haraye tubhyam sarvaduḥkhaharāya ca /
Mahācīnatantra, 7, 11.1 sarvātmane namas te 'stu sarvaśaktiyutāya te /
Mahācīnatantra, 7, 23.1 trailokyavijayājñānāj jñānaṃ nāsti maheśvari /
Maṇimāhātmya
MaṇiMāh, 1, 19.2 maṇīnāṃ lakṣaṇaṃ brūhi yathāsti vṛṣabhadhvaja /
Mukundamālā
MukMā, 1, 3.2 avismṛtistvaccaraṇāravinde bhave bhave me 'sti bhavatprasādāt //
MukMā, 1, 6.2 etatprārthyaṃ mama bahumataṃ janmajanmāntare 'pi tvatpādāmbhoruhayugagatā niścalā bhaktirastu //
MukMā, 1, 7.1 divi vā bhuvi vā mamāstu vāso narake vā narakāntake prakāmam /
MukMā, 1, 20.2 āvartaya prāñjalirasmi jihve nāmāni nārāyaṇagocarāṇi //
MukMā, 1, 24.2 haranayanakṛśānunā kṛśo 'si smarasi na cakraparākramaṃ murāreḥ //
MukMā, 1, 27.1 yatkṛṣṇapraṇipātadhūlidhavalaṃ tadvai śiraḥ syācchubhaṃ te netre tamasojjhite surucire yābhyāṃ harirdṛśyate /
MukMā, 1, 33.2 astyeva pātheyamitaḥ prayāṇe śrīkṛṣṇanāmamṛtabhāgadheyam //
Mātṛkābhedatantra
MBhT, 1, 20.2 tadaiva dugdharūpaṃ syāt satyaṃ satyaṃ hi śailaje //
MBhT, 1, 21.3 tat sarvaṃ śrotum icchāmi yadi sneho 'sti mā prati //
MBhT, 2, 8.2 yad rūpaṃ paramānandaṃ tan nāsti bhuvanatraye //
MBhT, 2, 12.1 etanmadhye maheśāni yadi syāl liṅgatāḍanam /
MBhT, 3, 31.2 sarvayajñādhipo vipraḥ saṃśayo nāsti pārvati /
MBhT, 3, 45.2 prakāśāt kāyahāniḥ syān nindanīyo na cānyathā //
MBhT, 5, 1.3 tad ahaṃ śrotum icchāmi yadi te 'sti kṛpā mayi //
MBhT, 5, 23.2 evaṃ kṛte tu guṭikā yadi syād dṛḍhabandhanam //
MBhT, 5, 40.2 vīryādirahitaṃ na syāt tejovṛddhikaraṃ param //
MBhT, 6, 27.1 śakter yathā vidheyaṃ syād yuvatyāḥ parameśvari /
MBhT, 8, 12.3 tāḍanād vittanāśaḥ syāt tāḍanāt sutahīnatā /
MBhT, 8, 12.4 tāḍanād rogayuktaḥ syāt tāḍanān maraṇaṃ bhavet //
MBhT, 8, 31.1 nirmāṇayogyaṃ tatraiva yadi syāt surasundari /
MBhT, 10, 15.2 anyathā naiva siddhiḥ syād ā janma pūjanād api //
MBhT, 10, 16.2 aśvamedhādikaṃ yajñaṃ kalau nāsti sureśvari //
MBhT, 11, 21.1 bhūrasītyādimantreṇa ghaṭayugmābhimantritam /
MBhT, 12, 18.1 sphāṭike sarvasiddhiḥ syāt tathā mārakate priye /
MBhT, 12, 25.1 śuddhāśuddhavicāro 'pi nāsti tacchivapūjane /
MBhT, 12, 44.1 abhaktyā naiva siddhiḥ syāt kalpakoṭiśatair api /
MBhT, 13, 16.1 kampane siddhihāniḥ syād dhūnanaṃ bahuduḥkhadam /
MBhT, 14, 9.2 maraṇe nādhikāro 'sti paśubhāvasthitasya ca //
MBhT, 14, 17.1 utsṛṣṭādivicāro 'pi kadācin nāsti brahmaṇi /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 6.1 vede 'sti saṃhitā raudrī vācyā rudraś ca devatā /
MṛgT, Vidyāpāda, 1, 12.1 athāstv evaṃ ghaṭe nyāyaḥ śabdatvād indraśabdavat /
MṛgT, Vidyāpāda, 1, 13.1 athānyaviṣayaṃ vākyam astu śakrādivācakam /
MṛgT, Vidyāpāda, 1, 20.2 kiṃtv eko 'stu mama praṣṭā nikhilaśrotṛsaṃmataḥ //
MṛgT, Vidyāpāda, 2, 4.2 arvāksiddhe 'navasthā syān mokṣo nirhetuko 'pi vā //
MṛgT, Vidyāpāda, 2, 5.1 caitanyaṃ dṛkkriyārūpaṃ tad asty ātmani sarvadā /
MṛgT, Vidyāpāda, 2, 6.1 sad apy abhāsamānatvāt tan niruddhaṃ pratīyate /
MṛgT, Vidyāpāda, 2, 10.2 sasādhanā muktir asti ko viśeṣaḥ śivāgame //
MṛgT, Vidyāpāda, 2, 14.1 advaitahānir evaṃ syān niṣpramāṇakatānyathā /
MṛgT, Vidyāpāda, 2, 16.1 iha sapta padārthāḥ syur jīvājīvāsravās trayaḥ /
MṛgT, Vidyāpāda, 2, 17.2 tad eva sat tadevāsad iti kena pramīyate //
MṛgT, Vidyāpāda, 2, 18.1 sad anyad asad anyac ca tad evaṃ siddhasādhyatā /
MṛgT, Vidyāpāda, 2, 18.2 asaj jaghanyaṃ sac chreṣṭham ity api bruvate budhāḥ //
MṛgT, Vidyāpāda, 2, 19.2 atha cet tadasadbhāve sadayuktataro yataḥ //
MṛgT, Vidyāpāda, 3, 3.2 tasyāsti karaṇaṃ yena dṛṣṭā nākaraṇā kṛtiḥ //
MṛgT, Vidyāpāda, 3, 14.2 tasyā bhedā ye 'pi vāmādayaḥ syuste 'pi proktāḥ kṛtyabhedena sadbhiḥ //
MṛgT, Vidyāpāda, 3, 14.2 tasyā bhedā ye 'pi vāmādayaḥ syuste 'pi proktāḥ kṛtyabhedena sadbhiḥ //
MṛgT, Vidyāpāda, 5, 11.2 na yogyatāṅgamabhajat sadyaḥ syādauṣadhādivat //
MṛgT, Vidyāpāda, 5, 15.2 vyañjakasyānurodhena tāni syur vyāhatānyapi //
MṛgT, Vidyāpāda, 6, 5.2 yasminsati ca sattvādvā na satyapi śave citiḥ //
MṛgT, Vidyāpāda, 6, 5.2 yasminsati ca sattvādvā na satyapi śave citiḥ //
MṛgT, Vidyāpāda, 6, 6.1 pariṇāmasya vaiśiṣṭyādasti cet na smṛtistadā /
MṛgT, Vidyāpāda, 6, 6.2 nāpyevaṃ supratītatvāt smartā kāyetaro'styataḥ //
MṛgT, Vidyāpāda, 7, 17.1 so 'pi na svata eva syādapi yogyasya vastunaḥ /
MṛgT, Vidyāpāda, 7, 19.2 na ca yatrāsti kartavyaṃ tasminn audāsyam eti saḥ //
MṛgT, Vidyāpāda, 7, 20.2 na so 'sti kasyacij jātu yaḥ patyā nānuvartyate //
MṛgT, Vidyāpāda, 7, 21.1 gatādhikāranīhāravīryasya sata edhate /
MṛgT, Vidyāpāda, 7, 21.2 paśor anugraho 'nyasya tādarthyād asti karmaṇaḥ //
MṛgT, Vidyāpāda, 8, 6.2 karma vyañjakam apyetadrodhi sadyanna muktaye //
MṛgT, Vidyāpāda, 9, 3.2 tenopādānam apyasti na paṭas tantubhir vinā //
MṛgT, Vidyāpāda, 9, 4.1 tad acetanam eva syāt kāryasyācittvadarśanāt /
MṛgT, Vidyāpāda, 9, 5.2 avyāpi cet kutas tat syāt sarveṣāṃ sarvatomukham //
MṛgT, Vidyāpāda, 9, 15.1 sāphalyam asadutpattāv astu kārakavastunaḥ /
MṛgT, Vidyāpāda, 9, 18.1 athāstyutpādikā śaktir na kāryaṃ śaktirūpakam /
MṛgT, Vidyāpāda, 10, 16.2 karmaivāstu śarīrādi tataḥ sarvamapārthakam //
MṛgT, Vidyāpāda, 10, 17.2 tato niyatisāpekṣam astu karma niyāmakam //
MṛgT, Vidyāpāda, 10, 22.1 na tadasti jagatyasmin vastu kiṃcidacetanam /
MṛgT, Vidyāpāda, 11, 2.2 tuṣṭir nur akṛtārthasya kṛtārtho 'smīti yā matiḥ //
MṛgT, Vidyāpāda, 11, 3.1 aśaktiḥ kārakāpāye sadarthāprabhaviṣṇutā /
MṛgT, Vidyāpāda, 11, 9.2 rāgo'pi satyavairāgye kalāyoniḥ karoti kim //
MṛgT, Vidyāpāda, 11, 10.2 manodevārthasadbhāve sati dhīr apyanarthikā //
MṛgT, Vidyāpāda, 11, 12.1 athaikaviniyogitve satyekamatiricyate /
MṛgT, Vidyāpāda, 11, 12.2 śrotradṛkpāṇipādādi tato bhinnārthamastu nuḥ //
MṛgT, Vidyāpāda, 11, 16.1 rāgo'rtheṣvabhilāṣo yo na so'sti viṣayadvaye /
MṛgT, Vidyāpāda, 11, 16.2 karmāstu vyāpakaṃ kalpyaṃ kalpite'pītaratra yat //
MṛgT, Vidyāpāda, 12, 8.2 vāgādīnāṃ padānyatvaṃ pade satyapyatadguṇāḥ //
MṛgT, Vidyāpāda, 12, 13.2 tathāstu yadi nādatte saguṇaṃ kāraṇāntaram //
MṛgT, Vidyāpāda, 12, 15.1 tatastridravyajā sā syānna pareṇeṣyate tathā /
MṛgT, Vidyāpāda, 12, 18.2 yuktyagamye'pi sadvākyātpratītiranupadravā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 17.0 parameśvaraṃ namaskṛtya sṛṣṭisthitisaṃkṣobhaṇādibhiś cidacillakṣaṇaṃ viśvam īṣṭe itīśaḥ īdṛktvaṃ cānanteśādīnām apy astīti paramapadena viśeṣaṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 23.0 yathā caitad indrasyomāpatinā upadiṣṭaṃ tadgranthaparisamāptau yady api granthe evāsti tathāpi vyākhyānopakrame sambandhāder avaśyābhidheyatvāt kiṃcid ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 49.0 ataś ca dvayor api visadṛśakriyatvān nātretaretarāśrayadoṣaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 4.0 tasminn evaikasminn āhitam ekāgrīkṛtaṃ mānasaṃ yais te tathāvidhāḥ santaḥ tepuḥ śivārādhanalakṣaṇaṃ tapaś cakrur ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 1.1 rudro devatāsyā iti raudrī saṃhitā ṛgyajuḥsāmalakṣaṇe cātharvaṇe ca vede 'sti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 6.0 na ca kevalaṃ saṃhitāmātram evāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 10.0 evaṃ ca śraddadhānamanasāṃ jaiminīyacchāyāśrayiṇām api codanāpradarśito 'yam astīva prasiddhaḥ panthāḥ kiṃ punaḥ parameśvaraprakāśanavihatamahāmohatimiratayā vispaṣṭadṛṣṭīnām anyeṣām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 10.0 na cātra kaścid eka eva viśveśitāstīti niyamaḥ pratijñātuṃ śakyaḥ anekākārasuprasiddhabahutaradevatāviśeṣaśravaṇāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 11.0 tac cedam anupamamahimnaḥ śabdarūpasyaivaṃ vijṛmbhitaṃ yad ekam api sat tat tad devatāviśeṣapratītihetutām ātmapratītihetutāṃ cābhyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 12.3 ekaṃ sadviprā bahudhā vadanty agniṃ yamaṃ mātariśvānam āhuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 5.1 nanu mūrtatve saty api sāṃnidhyaṃ parasparavidūradeśasthopasthātṛjanopahṛtasaparyayor arkendubimbayor dṛṣṭam ity anaikāntikaṃ mūrtatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 6.0 nanv asty atrānupahatasāmarthyam anumānaṃ tathā hi jagad idam urvīparvatasaritsamudrādi dharmi kāryam iti sādhyo dharmaḥ sāvayavatvāt yad yat sāvayavaṃ tat tat kāryaṃ yathā valabhiprākārapuṣkariṇyādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 7.0 vipakṣavyāvṛttaś cāyaṃ hetur yatra kilātmādau kāryatvaṃ nāsti tatra sāvayavatvam api nāstīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 7.0 vipakṣavyāvṛttaś cāyaṃ hetur yatra kilātmādau kāryatvaṃ nāsti tatra sāvayavatvam api nāstīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 16.0 etad yady abādhitaṃ syāt yāvatā paramāṇvindriyāder jagadbhāgasyāsiddhaṃ sāvayavatvam iti bhāgāsiddho 'yaṃ hetuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 17.0 paramāṇūnām ācaitanye sati anekatvād ghaṭādivat kāryatvam avyabhicāri iti kila bhavatām abhyupagamaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 28.0 evaṃ hi sati sarvatra kāryakāraṇabhāvo viplaveta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 29.2 yasmin sati bhavaty eva yat tato 'nyasya kalpane /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 41.0 athocyate vākyam āgamalakṣaṇaṃ pramāṇam asti yad atyantātīndriyārthaniścāyakaṃ tataḥ pravartamānasyābhipretasampatter dṛṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 4.3 yo rudro viśvā bhuvanā viveśa tasmai rudrāya namo 'stu //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 1.0 aparyālocitapaurvāparyagatānugatamūrkhajanapravartitāt pravādamātrād asakṛddṛṣṭavyabhicārād vastusiddhim icchan aho bata vṛthaiva dainyāspadatām upayāto 'si //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 6.0 sādhyo hi dharmas tulyakālam anekadeśāsaṃnidhilakṣaṇo 'tra sarvātmanā nāsti yasmād asmadādimadhyavartināṃ mūrtimatāṃ satām apy aṇimādisiddhiprakarṣayogināṃ yogināṃ yugapad anekadeśasaṃnidhir adyatve 'pi nāsaṃbhāvyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 6.0 sādhyo hi dharmas tulyakālam anekadeśāsaṃnidhilakṣaṇo 'tra sarvātmanā nāsti yasmād asmadādimadhyavartināṃ mūrtimatāṃ satām apy aṇimādisiddhiprakarṣayogināṃ yogināṃ yugapad anekadeśasaṃnidhir adyatve 'pi nāsaṃbhāvyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 14.0 maheśvaraḥ pāṇitale sthito 'pi san palāyate daivahatasya sanmaṇiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.1 bhavatā kila śabdamātraṃ hi devatā iti pratijñātam ataḥ śabdavyatiriktadevatānabhyupagame saty etad āpatitaṃ yad uta vācakavyatiriktavācyārthāsambhavaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.3 evaṃ śabdatvāviśeṣāt ghaṭādāv api ayam eva nyāyo 'stu na caitad yuktam anubhavavirodhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 1.0 ghaṭate ceṣṭate arthakriyām iti ghaṭaḥ candati hlādayati dīpyate ceti candra ity evaṃvidhayā śabdavyutpattyā śabdavyatiriktavācyārthāsaṃbhavato ghaṭaśabdasyaivodakāharaṇaṃ candraśabdasyaiva cāhlādanādi prāptaṃ na cānayos tad asti api tu tadvācyayoḥ pṛthubudhnodarādyākārabhāsvarabimbasvarūpayos tattadarthakriyākaraṇakṣamatvaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 4.0 yathā śvetaṃ chāgam ālabheta ity atra śvetaśabdasya rūpābhidhāyinaḥ chāgaśabdasya ca jātivācinaḥ śakrādiśabdavat śabdatvāviśeṣāt svarūpayāthārthyāsaṃbhave saty ānarthakyaṃ tataś ca codanāvākyānām akiṃcitkaratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 5.0 yad vā śakrādivācakasya vākyasyānyaviṣayatve kalpyamāne tadviṣayāṇām indro vṛtram avadhīt ityādīnāṃ karmaśabdānāṃ sahasradṛgvajrapāṇyādīnāṃ ca rūpādyabhidhāyināṃ śabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 6.0 na cārghajaratīyanyāya upapādayituṃ śakyo yena vidhiśabdānām eva svarūpayāthārthyaṃ nendrādiśabdānām iti syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 2.0 tataś ca sarvapravādo na satya ity etan na yuktimat na pramāṇopapannam iti yāvat samūlatve sati mithyātvāsiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 9.0 anyathā pravāda eva nāsau tathā ca sati nāsya mithyātvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 2.3 vatsopamanyo prīto 'smi paśya māṃ munipuṃgava //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 3.1 dṛḍhabhakto 'si viprarṣe mayā jijñāsitas tv asi /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 3.1 dṛḍhabhakto 'si viprarṣe mayā jijñāsitas tv asi /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 3.2 anayā vatsa sadbhaktyā te 'tyarthaṃ prītavān aham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.2 ayam āśayaḥ parameśvarāt prāptavaro 'ham ity anṛtavāditvaṃ tadānīṃ tasya bhavet yadi dugdhodadhivaśīkāraḥ pracuramunijanapratyakṣo na syāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.1 te bharadvājādayas taṃ pratyakṣīkṛtasvasvarūpam indraṃ ṛgyajuḥsāmabhiḥ prahvāḥ santas tuṣṭuvuḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 2.0 evaṃ bhagavatā śakreṇokte sati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 9.0 tasya ca trividhasyāpi sarvajñatā sarvakartṛtvaṃ ca vidyate muktātmanāṃ tu saty api sarvārthadṛkkriyatve pāśajālāpohanasāmarthyam asti na tv apohanakartṛtvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 9.0 tasya ca trividhasyāpi sarvajñatā sarvakartṛtvaṃ ca vidyate muktātmanāṃ tu saty api sarvārthadṛkkriyatve pāśajālāpohanasāmarthyam asti na tv apohanakartṛtvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 16.0 ayam arthaḥ maleneśvaranirodhaśaktyā karmabhiś ca sadbhir aṇor aśivatvaṃ tataś ca bandhāntarayogaḥ tadapohane tu śivatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 1.0 jñānakriyātmakaṃ yac caitanyaṃ tad ātmany asti na tu śarīrasamavetam iti cārvākanirākaraṇe vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 2.0 tac ca sarvadaivāsti na tu muktāv eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 4.0 tac cātmanaś caitanyaṃ jñānakriyātmakaṃ sarvatomukham asti na tu kṣapaṇakānām iva dehapramāṇakatvaniyamād avyāpi paśupadārthaprakaraṇe vyāpakatvasya vakṣyamāṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 6.0 na ca teṣāṃ tadānīm eva tad utpadyate iti vācyaṃ sadutpatteḥ satkāryavādaprakaraṇe 'bhidhāsyamānatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 7.0 atha muktāv eva tathāvidhacaitanyaśruteḥ pūrvaṃ ca tadanupalambhād anvayavyatirekābhyāṃ saṃsārāvasthāyāṃ sarvatomukhatvaṃ caitanyasya kuta ity āśaṅkānirāsāyāha sad apy abhāsamānatvād ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 11.0 tac ca sarvatomukhatvaṃ sad api yasmān na prathate tataḥ kenāpi pratibaddham ity avasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 1.0 ātmaivedaṃ jagat sarvaṃ neha nānāsti kiṃcana //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 3.0 ityādi śrutibhiḥ paramātmaiva sakalacidacidbhāvāvirbhāvatirobhāvaprakṛtisūtaḥ paripūrṇaṣāḍguṇyavaibhavasvatantraḥ eko 'pi san saṃsṛṣṭyarthaṃ tattadvividhamanolakṣaṇopādhibhedena svabhāvāntarānuvidhāyī yathāvad avagato 'bhyudayāya bhavatīti vedāntavidaḥ pratipannāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 1.1 yadi pramāṇam asatyarūpaṃ paramārthataḥ paramātmana eva satyatvāt tathāvidhena pramāṇenaitat pramīyamāṇaṃ manor nimitena pradīpena san tamasāvasthitapadārthapravivecanaprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 3.1 pramāṇaṃ hi prameyaṃ paricchindat pramāṇatām āsādayati itarathā pramāṇataivāsya na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 1.1 pramāṇaprameyavyavahārāṅgīkaraṇe sati advaitahānir ataḥ svābhyupagamavirodhaḥ tadapahnave tu niṣpramāṇakatvam kiṃca bhogasāmyam avimokṣaś cātmavādibhir anabhyupagatau doṣau prasajyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 18.0 astv acetanaḥ ko doṣa iti cet cetanānāṃ kāraṇaṃ svayam acetana iti vicitreyam uktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 23.0 evaṃ tattvābhyāsān nāsmi na me nāham ity apariśeṣāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 6.0 yac cācaitanye saty anekaṃ tatkāraṇāntarapūrvakaṃ yathā tantavo mṛtpiṇḍā vā sati ca kāraṇāntarapūrvakatve na paramakāraṇatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 6.0 yac cācaitanye saty anekaṃ tatkāraṇāntarapūrvakaṃ yathā tantavo mṛtpiṇḍā vā sati ca kāraṇāntarapūrvakatve na paramakāraṇatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 2.0 yataś cāsya bhogas tadadhikaraṇatatsādhanasahito 'sti ato bhoktṛtvam apahnotum aśakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 25.0 tathā hi dehagrahaṇāt pūrvaṃ jīvaḥ kim asti uta neti yaḥ paryanuyuṅkte taṃ pratyanekāntavādo 'bhyupagantavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 26.0 syād asti syān nāsti syād asti ca nāsti ca syād avaktavyaṃ syād asti cāvaktavyaṃ syān nāsti cāvaktavyaṃ ca syād asti ca nāsti cāvaktavyaṃ ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 26.0 syād asti syān nāsti syād asti ca nāsti ca syād avaktavyaṃ syād asti cāvaktavyaṃ syān nāsti cāvaktavyaṃ ca syād asti ca nāsti cāvaktavyaṃ ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 26.0 syād asti syān nāsti syād asti ca nāsti ca syād avaktavyaṃ syād asti cāvaktavyaṃ syān nāsti cāvaktavyaṃ ca syād asti ca nāsti cāvaktavyaṃ ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 26.0 syād asti syān nāsti syād asti ca nāsti ca syād avaktavyaṃ syād asti cāvaktavyaṃ syān nāsti cāvaktavyaṃ ca syād asti ca nāsti cāvaktavyaṃ ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 26.0 syād asti syān nāsti syād asti ca nāsti ca syād avaktavyaṃ syād asti cāvaktavyaṃ syān nāsti cāvaktavyaṃ ca syād asti ca nāsti cāvaktavyaṃ ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 26.0 syād asti syān nāsti syād asti ca nāsti ca syād avaktavyaṃ syād asti cāvaktavyaṃ syān nāsti cāvaktavyaṃ ca syād asti ca nāsti cāvaktavyaṃ ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 26.0 syād asti syān nāsti syād asti ca nāsti ca syād avaktavyaṃ syād asti cāvaktavyaṃ syān nāsti cāvaktavyaṃ ca syād asti ca nāsti cāvaktavyaṃ ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 26.0 syād asti syān nāsti syād asti ca nāsti ca syād avaktavyaṃ syād asti cāvaktavyaṃ syān nāsti cāvaktavyaṃ ca syād asti ca nāsti cāvaktavyaṃ ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 26.0 syād asti syān nāsti syād asti ca nāsti ca syād avaktavyaṃ syād asti cāvaktavyaṃ syān nāsti cāvaktavyaṃ ca syād asti ca nāsti cāvaktavyaṃ ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 26.0 syād asti syān nāsti syād asti ca nāsti ca syād avaktavyaṃ syād asti cāvaktavyaṃ syān nāsti cāvaktavyaṃ ca syād asti ca nāsti cāvaktavyaṃ ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 26.0 syād asti syān nāsti syād asti ca nāsti ca syād avaktavyaṃ syād asti cāvaktavyaṃ syān nāsti cāvaktavyaṃ ca syād asti ca nāsti cāvaktavyaṃ ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 26.0 syād asti syān nāsti syād asti ca nāsti ca syād avaktavyaṃ syād asti cāvaktavyaṃ syān nāsti cāvaktavyaṃ ca syād asti ca nāsti cāvaktavyaṃ ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 26.0 syād asti syān nāsti syād asti ca nāsti ca syād avaktavyaṃ syād asti cāvaktavyaṃ syān nāsti cāvaktavyaṃ ca syād asti ca nāsti cāvaktavyaṃ ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 26.0 syād asti syān nāsti syād asti ca nāsti ca syād avaktavyaṃ syād asti cāvaktavyaṃ syān nāsti cāvaktavyaṃ ca syād asti ca nāsti cāvaktavyaṃ ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 26.0 syād asti syān nāsti syād asti ca nāsti ca syād avaktavyaṃ syād asti cāvaktavyaṃ syān nāsti cāvaktavyaṃ ca syād asti ca nāsti cāvaktavyaṃ ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 30.0 yat syād asti syān nāsti syād iti pudgalibhir bhrāmyate jagat sarvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 30.0 yat syād asti syān nāsti syād iti pudgalibhir bhrāmyate jagat sarvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 30.0 yat syād asti syān nāsti syād iti pudgalibhir bhrāmyate jagat sarvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 30.0 yat syād asti syān nāsti syād iti pudgalibhir bhrāmyate jagat sarvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 30.0 yat syād asti syān nāsti syād iti pudgalibhir bhrāmyate jagat sarvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 31.0 nanu cānekāntavādinā tāvad ekāntānabhyupagamān niyamenānekāntavādo 'bhyupagantavyaḥ tathā ca svasiddhānta evaikānta iti kutaḥ sarvatra saptabhaṅgī naiṣa doṣaḥ anekāntavāde 'py ekāntānabhyupagamāt yataḥ syād anekāntaḥ syād ekāntaḥ syād anekāntaś caikāntaś ca syād avaktavyaḥ syād anekāntaś cāvaktavyaś ca syād ekāntaś cāvaktavyaś ca syād ekāntaś cānekāntaś cāvaktavyaś ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 31.0 nanu cānekāntavādinā tāvad ekāntānabhyupagamān niyamenānekāntavādo 'bhyupagantavyaḥ tathā ca svasiddhānta evaikānta iti kutaḥ sarvatra saptabhaṅgī naiṣa doṣaḥ anekāntavāde 'py ekāntānabhyupagamāt yataḥ syād anekāntaḥ syād ekāntaḥ syād anekāntaś caikāntaś ca syād avaktavyaḥ syād anekāntaś cāvaktavyaś ca syād ekāntaś cāvaktavyaś ca syād ekāntaś cānekāntaś cāvaktavyaś ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 31.0 nanu cānekāntavādinā tāvad ekāntānabhyupagamān niyamenānekāntavādo 'bhyupagantavyaḥ tathā ca svasiddhānta evaikānta iti kutaḥ sarvatra saptabhaṅgī naiṣa doṣaḥ anekāntavāde 'py ekāntānabhyupagamāt yataḥ syād anekāntaḥ syād ekāntaḥ syād anekāntaś caikāntaś ca syād avaktavyaḥ syād anekāntaś cāvaktavyaś ca syād ekāntaś cāvaktavyaś ca syād ekāntaś cānekāntaś cāvaktavyaś ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 31.0 nanu cānekāntavādinā tāvad ekāntānabhyupagamān niyamenānekāntavādo 'bhyupagantavyaḥ tathā ca svasiddhānta evaikānta iti kutaḥ sarvatra saptabhaṅgī naiṣa doṣaḥ anekāntavāde 'py ekāntānabhyupagamāt yataḥ syād anekāntaḥ syād ekāntaḥ syād anekāntaś caikāntaś ca syād avaktavyaḥ syād anekāntaś cāvaktavyaś ca syād ekāntaś cāvaktavyaś ca syād ekāntaś cānekāntaś cāvaktavyaś ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 31.0 nanu cānekāntavādinā tāvad ekāntānabhyupagamān niyamenānekāntavādo 'bhyupagantavyaḥ tathā ca svasiddhānta evaikānta iti kutaḥ sarvatra saptabhaṅgī naiṣa doṣaḥ anekāntavāde 'py ekāntānabhyupagamāt yataḥ syād anekāntaḥ syād ekāntaḥ syād anekāntaś caikāntaś ca syād avaktavyaḥ syād anekāntaś cāvaktavyaś ca syād ekāntaś cāvaktavyaś ca syād ekāntaś cānekāntaś cāvaktavyaś ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 31.0 nanu cānekāntavādinā tāvad ekāntānabhyupagamān niyamenānekāntavādo 'bhyupagantavyaḥ tathā ca svasiddhānta evaikānta iti kutaḥ sarvatra saptabhaṅgī naiṣa doṣaḥ anekāntavāde 'py ekāntānabhyupagamāt yataḥ syād anekāntaḥ syād ekāntaḥ syād anekāntaś caikāntaś ca syād avaktavyaḥ syād anekāntaś cāvaktavyaś ca syād ekāntaś cāvaktavyaś ca syād ekāntaś cānekāntaś cāvaktavyaś ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 31.0 nanu cānekāntavādinā tāvad ekāntānabhyupagamān niyamenānekāntavādo 'bhyupagantavyaḥ tathā ca svasiddhānta evaikānta iti kutaḥ sarvatra saptabhaṅgī naiṣa doṣaḥ anekāntavāde 'py ekāntānabhyupagamāt yataḥ syād anekāntaḥ syād ekāntaḥ syād anekāntaś caikāntaś ca syād avaktavyaḥ syād anekāntaś cāvaktavyaś ca syād ekāntaś cāvaktavyaś ca syād ekāntaś cānekāntaś cāvaktavyaś ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 1.0 syād asti syān nāsti ceti yad uktaṃ tad asaṃgatam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 1.0 syād asti syān nāsti ceti yad uktaṃ tad asaṃgatam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 1.0 syād asti syān nāsti ceti yad uktaṃ tad asaṃgatam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 1.0 syād asti syān nāsti ceti yad uktaṃ tad asaṃgatam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 4.0 abhāvo hi tadasaṃbhavalabdhajanmāpi yadi tenaiva bhāvena sahitaḥ syāt tadānīm abhāva eva na syāt tadupamardanenaiva tasya svarūpasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 4.0 abhāvo hi tadasaṃbhavalabdhajanmāpi yadi tenaiva bhāvena sahitaḥ syāt tadānīm abhāva eva na syāt tadupamardanenaiva tasya svarūpasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 6.0 nanu ghaṭarūpeṇa svātmanāsti ghaṭaḥ parātmanā paṭarūpeṇa nāstīti sadasattvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 6.0 nanu ghaṭarūpeṇa svātmanāsti ghaṭaḥ parātmanā paṭarūpeṇa nāstīti sadasattvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 8.0 kiṃ kilaitāvatā pratipāditaṃ syāt ghaṭaḥ paṭātmanā na bhavati ghaṭe vā paṭo nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 8.0 kiṃ kilaitāvatā pratipāditaṃ syāt ghaṭaḥ paṭātmanā na bhavati ghaṭe vā paṭo nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 3.0 bhede hi tadbuddhyabhidhānānuvṛttir na syāt ghaṭaś cāghaṭaś ceti sāmānādhikaraṇyaṃ ca na bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 4.0 asti caitat tasmād ubhayātmako 'sau krameṇa tacchabdābhidheyatām udvahan syāt ghaṭaś cāghaṭaś cety avirodhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 4.0 asti caitat tasmād ubhayātmako 'sau krameṇa tacchabdābhidheyatām udvahan syāt ghaṭaś cāghaṭaś cety avirodhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 5.0 etad apy ayuktaṃ yato nāsti kaścid abhedaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 6.0 tathā hi aghaṭaśabde ghaṭo na bhavatīti prasajyapratiṣedho vā syāt ghaṭād anyaḥ paṭādir iti vā paryudāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 7.0 ādye pakṣe ghaṭaś cāghaṭaś ca syād ity ukte ghaṭāghaṭayor avyatirekād ghaṭasyābhāva eva ghaṭa ity abhipretam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 8.0 evaṃ ceṣyamāṇe sarpābhāve 'pi sarpa eva syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 9.0 tathā ca sati sarpādivat tadabhāvād api bhayaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 9.0 tathā ca sati sarpādivat tadabhāvād api bhayaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 13.0 abhede hi ghaṭādiṣv api paṭabuddhyabhidhānānuvṛttir na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 14.0 ghaṭādāv api spaṣṭe ghaṭapratyayaś ca na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 15.0 tasmān na ghaṭāghaṭayor abheda iti na sadasator ekāśrayatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 1.0 yad api sadasacchabdābhidheyaṃ śreṣṭhāśreṣṭharūpaṃ vastu tad api tadvido naikatrābhidadhati tasyāpi bhinnaviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 9.0 tasyāḥ kila vastunaḥ sati sadbhāve kiṃ prayojanaṃ siddhasattākatvenānapekṣatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 10.0 tathā cāhuḥ saṃś ca sarvo nirāśaṃso bhāvaḥ katham apekṣate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 11.0 na cālabdhasattāke vastuny apekṣāyāḥ kim api karaṇīyam asti tasyāsattvād eva tadapekṣānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 12.0 tad idam uktam apekṣā na satāṃ siddher asiddher api nāsatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 13.0 tad evaṃ na kathaṃcid api sadasator abhedopapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 1.0 śivaśaktividyeśvarādāv upādeyasatattve malakarmamāyādau ca heyaparamārthe yeṣāṃ nāsty avabodhaḥ teṣām ajñānamūḍhānāṃ darśanāntarapraṇetṝṇāṃ saṃbandhi mataṃ śāstram āśrityākuśalamatayo ye muktim icchanti te khadyotād agnyabhyarthinaḥ kīṭamaṇer vahniṃ lipsavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 11.0 evaṃ ca sati dehādi vastujātaṃ dharmi buddhimatkartṛpūrvakam iti sādhyo dharmaḥ kāryatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 14.0 nanu ghuṇākṣare kārye 'pi na buddhimatkartṛpūrvakatvam astīty anaikāntikaḥ kāryatvahetuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 19.0 yadyevaṃ tat tathācāritve bhāvāt atathācāritve cākṣarasyānabhivyakter avyavadhānena ghuṇākṣarasya buddhimatkartṛpūrvakatvam astīti kutaḥ kāryatvahetor anaikāntikatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 22.0 bhaved etad yadyayaṃ kāryatvahetur asiddhavyāptikaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 23.0 yāvatā dṛṣṭāntīkṛtadṛṣṭakartṛkaghaṭādivyatiriktās trailokyodaravartinas tanukaraṇabhuvanādayo bhāvā dharmiṇaḥ kartṛpūrvakāḥ kāryatvād upalabhyamānakartṛkaghaṭādivad ityanumāne kriyamāṇe kim anyad avaśiṣyate yatra kāryatvasya vyāptirna siddhā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 27.3 neśvarādhiṣṭhitatvaṃ syād asti cet sādhyahīnatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 27.3 neśvarādhiṣṭhitatvaṃ syād asti cet sādhyahīnatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 30.0 syād eṣa sarvadoṣāvakāśo yady asmābhir asarvaviṣayam īśvarādhiṣṭhānam upagamyate yāvatā ye 'pi tu kumbhādīnāṃ kartāraḥ kulālādayas te 'pi tatpratyavekṣaṇānugṛhītaśaktayas tattatkāryanirvartanasamarthā bhavantīti brūmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 35.0 na tadasti vinā yatsyānmayā bhūtaṃ carācaram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 35.0 na tadasti vinā yatsyānmayā bhūtaṃ carācaram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 44.0 na ca sarva eva dṛṣṭāntadharmāḥ sādhyadharmiṇi kvāpyanumāne bhavanti yenānīśvaravināśyādikartṛkatvaprasaṅgaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.1, 1.0 yasmādakaraṇikā kriyā na sambhavati atastasya bhagavataḥ kimapyavaśyaṃ karaṇamasti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 3.1 icchaiva karaṇaṃ tasya yathā sadyogino matā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 12.0 puruṣasyāpi pariṇāmitvādyanekadoṣopanipātāt svatantrasya cābhirucitahāner aniṣṭopanipātasya cānupapatter asvavaśatvāt sthitijanmapralayakartṛtvanirāse sati pāriśeṣyān maheśvarasyaivaitat sthitijanmādi kāryamiti pāriśeṣyānumānam anavadyamiti gamakametat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 3.2 yatra syād ubhayordoṣaḥ parihāraśca vā samaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 6.0 anyathā sarvānumānoccheda eva syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 11.0 iti astu tarhi īśvaraḥ kartā sa tu na tāvadaśarīraḥ pratyetavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.2, 1.0 evaṃ ca sati asmadādivatkleśādiyukto'sarvajñaḥ parimitaśaktir deśādyavacchinnaḥ so 'pīśvaraḥ śarīritvāt prāpnotīti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 1.0 tatrety evaṃ sthite sati ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 1.2 kṣīṇe tasminyathā sā syātparaṃ niḥśreyasaṃ prati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 2.0 iti tasyāṃ tatparicyutau satyāṃ jagaduddharaṇapravaṇaḥ parameśvaro dṛkkriyānantyamaṇorātmanaḥ prakaṭīkaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 3.0 satyorevānantayor dṛkkriyayor malāvacchannatvād āvṛtānantyayos tatpariṇaterāvaraṇāpagamādabhivyaktiḥ kriyate na tv apūrvotpāda ityuktaṃ vakṣyāmaśca satkāryavāde //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 2.2 pūrvoktānāṃ cihnānāmeva mandatve sati paśoḥ pāśaśaithilyamāndyaṃ mandamatayo 'pyanuminvanti iti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 8.2, 1.0 tamaḥpateḥ kriyādṛṅniroddhur vāmadevanāthasya yadrodhakatvaṃ tasmin kiṃcin nivṛtte manāg avaśiṣṭe ca sati etac cihnatāratamyaṃ śarīriṇāṃ bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 2.0 yo yad vyapāsyāpanīya tādṛgvidhaḥ kriyate abhivyaktaśivabhāvaḥ sampadyate so 'ṇuśabdavācyo jñeyaḥ aṇuḥ sann apavṛjyata iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 4.0 yadapi rodhyānrundhan ityādi sūcitaṃ tat yānvimocayati svāpe ityanena keṣāṃcideva tathāvidhānugrahabhāktve sati anyeṣām arthākṣipto rodha itikṛtvā na vipañcitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 1.0 yogyatāyā arhatvasyāṅgaṃ sampādakaṃ pākākhyaṃ saṃskāram abhajad anāsevyamānaṃ tat karma sadyastatkṣaṇaṃ harītakyādyauṣadhamiva na syān na bhavetphaladamiti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 2.0 yadāhuḥ aprāptapākaṃ harītakyādidravyaṃ sadapi svakāryasampādanāśaktaṃ yogyatāṅgasya pākasyānāsādanāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 3.0 evaṃ sadapi karmāpakvaṃ tatphaladānāśaktam ataḥ pākāpekṣaṃ pākaścāsya na svataḥ sambhavatītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 1.0 akṣasavyapekṣaṃ hi jñānaṃ pratyakṣamakṣavyāpāraṇāt tadabhāve'bhāvāt tadbhāve bhāvānuvidhāyitvāc ca vyāhatamapi syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 14.0 ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino vā paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau vā nigalādivat parāpekṣatve satyanīśvaratvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 7.1 caitanyaṃ dṛkkriyārūpaṃ tadastyātmani sarvadā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 3.0 tattu kāryaṃ tadupayogi vā syāt svopayogi anupayogi anyopayogi veti catvāraḥ pakṣāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 3.2, 1.0 nanūpalabhyamānaprayojanānāṃ kṣityādīnāṃ parārthatvamastu sa tv atra paraḥ kāya eva yasyārambhakāś copayoginaśca pṛthivyaptejovāyavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 3.0 nanu dehādanyatra yadi caitanyaṃ syāt syādetadevam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 3.0 nanu dehādanyatra yadi caitanyaṃ syāt syādetadevam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 5.0 tathāhi kṛśo'haṃ sthūlo'hamiti śarīra evāhaṃpratyayo dṛṣṭaḥ na ca tadvyatirikta ātmā upalabhyate dehe'styātmā ityasya aśve viṣāṇamityādivat pratyakṣanirākṛtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 8.0 yatkila svayaṃ prakāśate sa evātmā tatprakāśyastu para iti viviktatayā ātmaparabhāvasya prakāśamānasyaiva saṃkaro'navasthānaṃ ca syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 9.3 para ātmā tadānīṃ syātsa paro yastu mīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 13.0 tasmān nānumānena dehavyatirikta ātmā upalabhyate apitu caitanyaviśiṣṭaḥ kāya eva vastusann ityāśaṅkayāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yasminsati yasya bhāvo yadabhāve cābhāvastat tatkāryaṃ śītamiva himasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 2.0 sati ca śukraśauṇitātmakadehārambhakabhūtaviśeṣapariṇāme sattvādasati ca pradhvaste tasminnasattvāc caitanyaṃ bhūtaviśeṣapariṇāmakṛtamiti vā yady aveṣi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 2.0 evaṃ ca śarīrārambhakabhūtasadbhāva eva bhāvaḥ tadabhāve cābhāva eva caitanyasya yadi syāt taddehasambandhitayā pratīyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 4.0 tan na sati sattvaṃ dehārambhakacaitanyasādhakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 5.0 nanu mṛtaśarīre'pi prāṇādyātmakasya vāyorūṣmarūpasya ca tejaso'pagamān na jīvāvasthāyāmiva śarīrārambhakabhūtasadbhāvas tasmād atrācetanatvam yac ca tat sati sattvam anaikāntikīkartum aśaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 9.0 tasmātsati sattvamanaikāntikameva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 tadeti pratyarthaṃ sakramasaṃvedanaviśeṣasya pariṇāmitvābhyupagame sati smṛtir nāvakalpate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 1.0 sakalalokaprasiddhasmṛtyapahnavas tāvan na śakyaḥ smṛtiś caivam upapadyate dehasyāsakṛtpariṇāmitve'pi ekasvabhāvas tadanyas tadarthasaṃnidhau tattajjñānasyānya evānubhavitā sa evānusaṃdhātā syāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 2.0 ata ityasmāt smṛtyanyathānupapattilakṣaṇādapi hetordehādanyaḥ smartāstīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 14.2 pariṇāmasya vaiśiṣṭyādasti cen na smṛtistadā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 2.0 yataś cāvasthādvaye 'pyayaṃ pāśavaṃ vā pārameśvaraṃ vā balottejanamapekṣate tasmāt kimapyasyāsti jñānakriyāsaṃnirodhakaṃ yatkṛtaḥ svātantryavyāghātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 3.0 na caitad utpattimad anādyātmāvārakatvāt ata ekam anekatve hi kāraṇapūrvakatvād asyādimattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 2.0 anyathaikatve sati ekasmāt puruṣādapasṛte tasmin sarveṣāṃ tulyakālaṃ muktiḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 2.0 anyathaikatve sati ekasmāt puruṣādapasṛte tasmin sarveṣāṃ tulyakālaṃ muktiḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 4.0 tathā hy acitāṃ pāśānāmanugrahe pāśyasya pratyuta tiraskāraḥ syāt nānugrahaḥ citām anugrahe ca tadbandhānāṃ nyagbhāvanamiti parasparavirodhitvād yugapad eṣām anugrahānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 2.0 yatra yatra kartavyaṃ kimapyasti tatra tatra ca tādarthyam etyāpi tattatkartur adhiṣṭhānena sarvadaiva sarvaṃ karotītyuktam īśvarasiddhau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 2.0 sa iti tathāvidho dharmaḥ kasyacidapi dharmiṇo nāsti yaḥ parameśvareṇa nānuvartyate nādhiṣṭhīyate tasya sarvavyāpakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 22.2, 1.0 malasya sādhikārasyety āṇavasyāñjanasyādhikāranivṛttes tadbhāvabhāvinyā anādikālīnāyāḥ parameśvararodhaśakter apagamonmukhyāḥ paricyutau kiṃcic chithilībhāve sati boddhṛtvadharmānuvartanam ātmano'nugrahaḥ pariṇāmitvadharmānuvartanaṃ pāśānāmiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 3.0 anyathā kumbhakārasyāpi sūtradaṇḍādyapekṣitvāt sahakāritvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 3.0 kiṃca etat karma śubhasvarūpatvāt puṇyavyañjakam api sat rodhi rodhakaṃ saṃsārakāraṇam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 5.0 nanu sadyanna muktaye ityayuktam uktaṃ satyapi karmaṇi tatsāmyānmukter āmnātatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 5.0 nanu sadyanna muktaye ityayuktam uktaṃ satyapi karmaṇi tatsāmyānmukter āmnātatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 8.0 naiṣa doṣastathāvidhasya karmaṇaḥ sato 'pyasattvaṃ parasparapratibaddhaśaktitvenāphalatvāt dīkṣottarakālakṛtakarmavat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 9.2 kṛtam api phalāya na syād dīkṣoparyūṣaroptabījam iva /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 1.0 jagatsaṃhāre yadyupādānakāraṇasya māyākhyasyāpi nāśaḥ syāt tatpunaḥ sargādau kasmād upādānājjagad utpadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 3.2 naitad yuktam evaṃ hi sati tatkāryasyeva tasyāpyupādānaṃ vinānutpatter upādānāntaraṃ parikalpyaṃ tasyāpyanyad ityanavasthā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 3.2 naitad yuktam evaṃ hi sati tatkāryasyeva tasyāpyupādānaṃ vinānutpatter upādānāntaraṃ parikalpyaṃ tasyāpyanyad ityanavasthā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 5.0 evam asyāvyāpitve sarvatomukhasya kāryasyānutpādaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 4.0 nanu jagadutpattau paraparikalpitaparamāṇvādivad upādānakāraṇabahulatvaṃ yadi syāt tataḥ ko doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 1.0 citsvabhāvakāddhetor yair acitām apyudbhavo 'bhyupagataḥ tair dhūmājjalānumānaṃ kiṃ na kriyate kāryakāraṇapratītiniyamāsaṃbhave saty atatsvabhāvād api tatsvabhāvasyotpattiprāpteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 4.0 kiṃca ācaitanye sati anekatvāt ghaṭapaṭādivat teṣām api kāraṇapūrvakatvena bhāvyam iti ca kutaḥ paramakāraṇatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 1.0 mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 5.0 tadānīṃ ca māyāyāmupasaṃhṛtāni sarvakāryāṇyāsannityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 2.0 tathāhi dṛṣṭavadadṛṣṭakalpanā kartavyā dṛśyate ca tantuturīvemādikārakagrahaṇam avidyamānapaṭasyārthinaḥ natu paṭasadbhāve sati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 3.0 paṭasya hi sattve sati kārakaśabdo 'pi tantvāder nopapannaḥ vidyamānatvād eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 1.0 āstāṃ tāvat sadutpattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 1.0 satyasadutpattyabhyupagame kārakavrātasyaiva pravṛttir nopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 4.0 tasmiṃśca vyapete sarvaceṣṭāvyāghātaḥ pratyuta yuṣmatpakṣe jagadvyāhataṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 5.0 nanu śaktyātmanā kāraṇe kāryaṃ nāvasthitam apitu tadutpādikā śaktis tatrāstītyatacchaktimatas tajjananāyogāt kāryakāraṇapratiniyamasiddhau na kācit kṣatiriti parābhiprāyam āśaṅkya taṃ parākaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 1.0 atha mataṃ pratiniyatakāryajanikā kāraṇe śaktirasti natu śaktyātmanā kāryam avasthitam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 4.0 yaduta tattatkāryajanikā śaktiḥ kāraṇe 'sti śaktyātmanā vā tattatkāryaṃ kāraṇe sthitamityatra nahi kiṃcid viśeṣaṇam utpaśyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 3.0 satyeva mṛtpiṇḍe ghaṭādyutpattir asatyanutpattir evetyanvayavyatirekau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 5.0 nanu mṛtpiṇḍe yadi ghaṭaḥ syāt tatkumbhakāravyāpāraṃ vināpyupalabhyeta na copalabhyate tasmānna mṛtpiṇḍe ghaṭo'sti apitu tataḥ kumbhakāreṇa kriyate yatastadvyāpārānantaram utpadyamānasya ghaṭasyopalambhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 5.0 nanu mṛtpiṇḍe yadi ghaṭaḥ syāt tatkumbhakāravyāpāraṃ vināpyupalabhyeta na copalabhyate tasmānna mṛtpiṇḍe ghaṭo'sti apitu tataḥ kumbhakāreṇa kriyate yatastadvyāpārānantaram utpadyamānasya ghaṭasyopalambhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 9.0 nanu kīlamūlādeḥ prāksattve pramāṇam asti na tu mṛtpiṇḍe ghaṭasya tasmād ghaṭas tato bhavati na tv abhivyajyata iti yuktam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 11.0 yadyevaṃ tarhi sato bhāvasya sattvādeva jananaṃ nopapadyate dṛśyamānasya ghaṭāder iveti punaḥ sa doṣastadavastha evetyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 4.0 nahyasau tenānuttejitakartṛbhāvaḥ pravartituṃ śaktaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 11.2, 1.0 tena vidyākhyena tattvenābhivyaktajñānaśaktitvād dṛṣṭārtho 'pyaṇur apipāsito 'saṃjātābhilāṣaḥ sannaiti na bhogyāharaṇāya gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 1.0 ityevam uktanītyā kalottejitakartṛtvaḥ san pravṛtto bhogodyuktaḥ nā puruṣaḥ kālenānuvartinas tāsu tāsu bhogabhūmiṣu sukhaduḥkhādirūpān bhogān bhuṅkte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 4.0 kīdṛśaiḥ karaṇairityāha kāryarūḍhair avibhutvato nirāśrayāṇāmeṣāṃ ceṣṭādyayogād bhūtatanmātrātmakakāryāśrayasthaiḥ sadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 16.2, 1.0 mā bhūn niyatitattvaṃ tadanyānyapi bhogasādhanāni tattvāni karmanibandhanānyeva teṣāṃ cāvaśyaṃ karmāpekṣitvāt karmaiva kevalaṃ bhogasādhanam astu yadvinā anyāni akiṃcitkārīṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 16.2, 2.0 tathāca sati śarīrendriyaviṣayādeḥ sarvasyānarthakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.2, 1.0 eva tarhi yathā dehendriyādibhiḥ svasvavyāpārapravṛttaiḥ saha karma puruṣārthasādhanakṣamam evaṃ svakāryaniṣpādakaniyatitattvasāpekṣaṃ tat niyāmakam astviti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 1.0 asmin jagati tādṛg acetanaṃ vastu na kiṃcid apyasti yad guṇair na vyāptaṃ yatra vāmiśrako 'nyāsaṃpṛkta eka eva sattvādir guṇaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 28.1, 1.0 yastu sadyathāvaddhitalokabuddher gurutaḥ śāstrādvā samarjitaḥ sa vainayiko bhāti prakāśate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 1.0 dharmādiṣu sāṃsiddhikeṣu satsvidam idaṃ sampadyata iti pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 2.2, 2.0 yā tv akṛtārthasya nuḥ puṃsaḥ kṛtārtho 'smīti buddhiḥ sā tuṣṭiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 3.2, 1.0 kārakāṇām antaḥkaraṇabahiṣkaraṇānām apāye vināśe sati vidyamāne 'pyarthe aprabhavaṇaśīlatvam aśaktir andhabadhirāder iva rūpaśabdādau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 5.2, 1.0 akṛtārthasya kṛtārtho'smīti buddhis tuṣṭir yoktā seyaṃ mithyārūpatvāt tamoguṇalakṣaṇā sukharūpatayā sāttvikyapyavagamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 3.0 yo hi kārye 'śaktyākhye duḥkharūpo 'prabhaviṣṇutārūpo vā guṇo'sti so 'vaśyaṃ kāraṇāśrayaḥ rajastamolakṣaṇakāraṇajanita ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 3.0 kiṃca avairāgyalakṣaṇe buddhidharme rāgarūpe satyapi kalājanmā rāgaḥ kiṃ karoti na kiṃcidapyasya kāryam avairāgyeṇaivātiśayavatā tatprayojanasya sampatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 1.0 bodhavyañjakavidyākhyaṃ tattvaṃ buddhyātmakavyañjakāntarasadbhāve sati yadyanarthakaṃ tarhi bhavato 'pi kāpilasya manaindriyalakṣaṇārthasadbhāve buddhir apyanarthikā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 1.0 atha proktavadbuddher apyānarthakyaprasaṅgatayā vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti yaduta buddhyākhye karaṇe satyapi kiṃ vidyābhidhānena karaṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 7.0 tathāhi buddhīndriyapañcakasya svasvaviṣayagrahaṇakriyāyāṃ karaṇasya sataḥ ṣaṣṭhena manasā karaṇāntareṇāṅgīkriyamāṇenānaikāntikīkṛtam etat yatkaraṇāntarasadbhāve karaṇānarthakyam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 11.0 yathā caiṣāṃ śrotrādīnāṃ pañcānāṃ manaḥṣaṣṭhatvaṃ karaṇatve sāmānye 'pyātmavādibhir iṣṭaṃ tathā buddhau satyāmapi tadgrāhikā vidyā setsyatīti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 1.0 nanvekasmin viṣaye viniyogo'sti yasya sa padārtha eko'nyasya ekaviniyogitve satyatiricyate adhikībhavati dhvāntadhvaṃsakṣamamaṇyālokasambhava iva dīpaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 1.0 nanvekasmin viṣaye viniyogo'sti yasya sa padārtha eko'nyasya ekaviniyogitve satyatiricyate adhikībhavati dhvāntadhvaṃsakṣamamaṇyālokasambhava iva dīpaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 2.0 tataśca sukhaduḥkhamohātmakapuṃbhogasādhanatvaṃ buddher eva paryāptam atas tadartham iṣyamāṇāyāḥ punar api vidyāyā ānarthakyam ityāśaṅkyaitannirāsaḥ śrotradṛkpāṇipādādīti tata iti evam abhyupagamāt ekaviniyogitve satyekasyātirekatvāṅgīkaraṇe satītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 2.0 tataśca sukhaduḥkhamohātmakapuṃbhogasādhanatvaṃ buddher eva paryāptam atas tadartham iṣyamāṇāyāḥ punar api vidyāyā ānarthakyam ityāśaṅkyaitannirāsaḥ śrotradṛkpāṇipādādīti tata iti evam abhyupagamāt ekaviniyogitve satyekasyātirekatvāṅgīkaraṇe satītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 6.0 tasya nuḥ puṃsaḥ śrotradṛgādi pāṇipādādi ca bhavatpakṣe bhinnārtham astu ekaviṣayaṃ mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 10.0 tataśca bhinnārthameva śrotradṛgādi pāṇipādādi ca yuṣmaddṛśā bhavatu puṃbhogakāryahetutve nābhinnaviṣayamapi bhinnaphalam astvityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ sā mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 8.0 bhoktṛgatarāgānabhyupagame bahiṣṭhavarāṅganādibhogyaviśeṣarūparāgopagame ca sati sarāgavītarāgasaṃnikarṣasthasragādau bhogyaviṣaye sarveṣāṃ sarāgatā prāpnoti nahi kaścidatra vītarāgo bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 10.1 uktaṃ ca sadyojyotiḥpādaiḥ bhogyaviśeṣe rāge nahi kaścidvītarāgaḥ syāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.2, 1.0 prāgukte'smin viṣayadvaye sarāgavītarāgātmakasthitivyavasthāpakatvena vyāpakaṃ karmāstu yat itaratreti rāge parikalpite'pi kalpyaṃ kilāvaśyam abhyupagantavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 2.3 karmaivāstu śarīrādi tataḥ sarvamapārthakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 3.2 tato niyatisāpekṣamastu karma niyāmakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.3 yasya ca vāyoḥ prāṇāderyatsthānaṃ dhāraṇe sati jayaśca tajjayāt phalaṃ tadetadvaktavyaśeṣabhūtaṃ bhagavatā prakaraṇāntareṇa yogapādākhyenādiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 3.2, 1.0 śrotrādibuddhīndriyapañcakasya manasaśca prabodhavattvāt prakāśānvayo'sti ataḥ sāttvikā ete devāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 3.0 guṇāviśiṣṭatvaṃ caitāsāmittham yathā pṛthivyāṃ khaṭakhaṭādirūpaḥ śabdaḥ sparśaśca śītoṣṇaḥ rūpamapi anekavidhaṃ śuklādi ṣaḍvidhaśca raso gandhaśca surabhyasurabhirūpo'sti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 5.0 kuta ityāha pade satyapyatadguṇāḥ tacchaktivirahiṇo janā dṛśyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 6.0 na caiṣāṃ tāni sthānāni na santi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 1.0 ātmano bhokturindriyair bhogasādhanairarthaiśca śabdādibhirbhogyaiḥ saṃnikarṣe satyapi sarveṣāṃ devānāmindriyāṇāṃ yasmānna pravṛttiḥ apitu kasyacideva ato yattadindriyaṃ pravṛttaṃ tasya pravṛttau kārakamastīti yuktito'numānādavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 1.0 ātmano bhokturindriyair bhogasādhanairarthaiśca śabdādibhirbhogyaiḥ saṃnikarṣe satyapi sarveṣāṃ devānāmindriyāṇāṃ yasmānna pravṛttiḥ apitu kasyacideva ato yattadindriyaṃ pravṛttaṃ tasya pravṛttau kārakamastīti yuktito'numānādavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 3.0 sarvadaiveti pāṭhe indriyārthasaṃnikarṣe satyapi kadācidevendriyāṇi arthagrahe pravartante na sarvadā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 4.0 tato nūnameṣāṃ pravartakaṃ kimapyasti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 10.2, 1.0 tattvāntarāṇāṃ kalārāgavidyādīnāmuktā yā vṛttayo vyāpārāḥ tābhyastāvadvailakṣaṇyaṃ saṃkalpanākhyasya karmaṇo'sti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 2.0 āhaṅkārikatve hi naiṣāṃ niyatārthatvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 1.0 ekaikamindriyaṃ svakāraṇād anyat kāraṇāntaraṃ guṇasahitaṃ yadi nādatte na gṛhṇāti tattathāstu //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 5.0 tathāhi tvagindriyaṃ yuktasya svakāraṇatvāt grahītumupapannasya parāṅmukhaṃ na syāt tadā tadeva tatparatvena gṛhṇīyāt na ca svakāraṇād anyatvena ayuktagrahaṇānāṃ pṛthivyaptejasāmarthānāṃ gṛhītṛ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 2.0 tathāca sati bhūteṣu tadguṇeṣveva cendriyebhyaḥ pratītayaḥ syuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 2.0 tathāca sati bhūteṣu tadguṇeṣveva cendriyebhyaḥ pratītayaḥ syuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 6.3 devebhyo buddhayo na syuḥ samavāye ca dehinām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 3.0 athātrādṛṣṭaṃ puruṣārthapradaṃ karmākhyamasti yena śrotranabhobhāga eva śabdavargāvabhāsako na nāsārandhrādiriti niyamaḥ tarhi tadapīti tathāpi anyatretyasmatpakṣe'pi tathātvābhyupagamasya kā kṣatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 4.0 tatra hi kiṃ kṛtaṃ ko bādhako jātaḥ āhaṃkārikatve satyapyadṛṣṭāvaruddhatvasya ko doṣa ityarthaḥ //
Narmamālā
KṣNarm, 1, 2.1 asti svastimatāmagryaṃ maṇḍitaṃ budhamaṇḍalaiḥ /
KṣNarm, 1, 56.1 sa cāsti bhuvi vikhyātaḥ kāyastho bhavatā samaḥ /
KṣNarm, 1, 58.1 anye 'pi santi sarvatra tadvidhastu na labhyate /
KṣNarm, 1, 84.1 sa prāyasthakhalīkārānmānī santyaktakarpaṭaḥ /
KṣNarm, 1, 86.2 yasyā madhye 'sti likhitaṃ sārdhaṃ lakṣacatuṣṭayam //
KṣNarm, 1, 95.2 santi dhānyasahasrāṇi kriyatāṃ bhavatātra tu /
KṣNarm, 2, 27.1 athavāstyeva me mitraṃ śaktimānrājavallabhaḥ /
KṣNarm, 2, 46.2 gāndharvikaścarmakṛdvā kiṃ tavāsmīti niṣṭhuraḥ //
KṣNarm, 2, 82.1 jyotiḥśāstravide tasmai namo 'stu jñānacakṣuṣe /
KṣNarm, 2, 85.2 santi tebhyo bhayaṃ deharakṣāyāṃ naiva bādhate //
KṣNarm, 2, 86.2 apyasti kāmalā nūnaṃ tāṃ mantreṇa nudāmyaham //
KṣNarm, 2, 99.1 dhānyarāśiḥ prabhūto 'sti tūrṇamāgamyatāmiha /
KṣNarm, 2, 118.1 tasmai namo 'stu nagarācāryavaryāya bhogine /
KṣNarm, 2, 134.2 tebhyaḥ pralayakāribhyo bhaṭṭebhyo 'stu namo namaḥ //
KṣNarm, 3, 29.2 raṇḍāhīno 'stu mā mokṣaḥ prauḍhairityuditaṃ viṭaiḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 15.3, 1.0 vyādhīn kathaṃ sa niṣphalaḥ rasāyanam snehādikriyāntargate pratipādya ṛtur snehādikriyāntargate pratipādayannāha kathayāmīti na syād khalvityādi //
NiSaṃ zu Su, Sū., 14, 22.1, 2.0 prāṇamedhākāmaḥ ityuttare vā satyo calanaṃ gṛhyate //
NiSaṃ zu Su, Sū., 14, 10.2, 2.0 śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena hi ityuttare śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena śoṇitasambhavanavacanaṃ sāsminnastīti tantre harṣaḥ raktam niyamārtham //
NiSaṃ zu Su, Śār., 3, 5.1, 3.0 ca aṣṭavidhavīryasya syād iti //
NiSaṃ zu Su, Sū., 14, 8.1, 3.0 dhātavaste śītādidravādiguṇabhedena dhātuvahasrotasāṃ aprītiḥ viṃśatiguṇasya pratyekaṃ syāt //
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
NiSaṃ zu Su, Utt., 1, 9.2, 4.0 tejaḥśabdena sat ca yonau samuccaya vā prakṛtibhāvānupapatteḥ viśiṣṭābhiprāyāya sādhyāsādhyaparipāṭyā //
NiSaṃ zu Su, Sū., 14, 18.1, 4.1 iheti puṣpamukule gandho 'styeveti nāstyeveti ca vaktuṃ na śakyam /
NiSaṃ zu Su, Sū., 14, 18.1, 4.1 iheti puṣpamukule gandho 'styeveti nāstyeveti ca vaktuṃ na śakyam /
NiSaṃ zu Su, Sū., 14, 18.1, 4.2 pāramārthikaṃ rūpam āhātha cāstīti //
NiSaṃ zu Su, Sū., 14, 18.1, 5.0 nikhilenottare'bhidhāsyante cikitsitam ityarthaḥ tadā māsi raktādibhāvena astyevetyarthaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 5.0 bāleṣu vimānanā asti ādhibhautikatvaṃ tadeva śālākyaśāstrābhihitā svaguṇotkarṣāt āśritatvam śālākyaśāstrābhihitā svaguṇotkarṣāt bhūteṣu nimittaṃ ityādi //
NiSaṃ zu Su, Śār., 3, 3.1, 5.0 pratisaṃskartā kecicca hi utsādaḥ eva svasnehādyutkarṣād rudreṇa khaṇḍitatvaṃ asti //
NiSaṃ zu Su, Sū., 24, 6.2, 5.0 yeṣāṃ kramaśabdenaiva suśrutamukhenedam syāt rasādraktavat garbho ityarthaḥ tasmiṃs śreyasā datta prāṇiṣvadhikṛtatvāt //
NiSaṃ zu Su, Śār., 3, 21.2, 5.0 na ārtavaśoṇitayoḥ pūrveṣām sutasyārtiḥ uktaṃ ārtavaśoṇitayoḥ sutasyārtiḥ alpatā svabhāvābhedād vartate hi pīḍā svabhāvābhedād tadātra ārtavasyāgneyatve syād prajāyate //
NiSaṃ zu Su, Sū., 14, 10.2, 5.0 ṣaḍdhātutvaṃ asti //
NiSaṃ zu Su, Sū., 14, 15.3, 5.0 syāt tasmādārtavaśabdaḥ śukre vartate anye tu punaratrārtavaśabdaṃ rajasyeva vartayanti cakāreṇa strīśukraṃ samuccinvanti śukre 'pi garbhajananaśaktidyotanārtham //
NiSaṃ zu Su, Śār., 3, 13.1, 6.0 saṃśleṣa iti vikāraparimāṇaṃ vaiṣamyaṃ pratisaṃskartṛsūtraṃ iti vānaprasthāśramastham satāṃ īṣad dvādaśād kevalaṃ rasādīnāṃ iti iti tv vāstuśāstravidbhiḥ saviṃśatyekādaśaśatānāṃ iti iti ityāha kampanam //
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 kāraṇād bhavennimnā satputrāḥ bhavedbahutaraṃ āvasthikakāladoṣaḥ nimipraṇītāḥ malasthūlāṇubhāgaviśeṣeṇa atiśayenāsthūlāvayavaḥ bahuvacanamādyarthe bhāvānāmabhivyaktiriti daivaśaktijātā doṣadūṣitarasajātāḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 6.0 santa triḥparivṛtāṃ hi nairṛtāya iti sūyate pratipadyate rājarṣitvaṃ karālabhadraśaunakādipraṇītāḥ //
NiSaṃ zu Su, Śār., 3, 18.1, 7.0 anuttānaṃ doṣaprastāve kāśirājaṃ athaśabdo'nantarārtha yadyastyeveti hṛtadoṣaḥ yathāhi rasajānabhidhāya yadītyādi //
NiSaṃ zu Su, Sū., 1, 3.1, 11.0 romarājyādayaś 'stītyāśaṅkānirākaraṇāyāha sa aparā paṭhanti ceti 'stītyāśaṅkānirākaraṇāyāha ceti 'stītyāśaṅkānirākaraṇāyāha atha ca vyutpattir kṛtsnaṃ cakāro ca pūrṇo vistarabhayānna narīṇāṃ śarīram vistarabhayānna na na likhitā //
NiSaṃ zu Su, Sū., 14, 3.4, 14.0 satyapyākāśa ye iti āyurvedābhivyaktim ca rasasya //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
NiSaṃ zu Su, Cik., 29, 12.32, 17.0 asti samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra kṛtvetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 18.0 san nadyādigate janmetyarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 20.0 rasajādisaṃjñā sadgurūpadiṣṭatvaṃ tasmānmayāpi rasajādisaṃjñā sadgurūpadiṣṭatvaṃ tasmānmayāpi rasajādisaṃjñā sadgurūpadiṣṭatvaṃ rasajādisaṃjñā sadgurūpadiṣṭatvaṃ na yathā ca paṭhito ghṛtadagdhastailadagdhastāmradagdho jñāpayati //
NiSaṃ zu Su, Sū., 24, 7.5, 23.0 kālakṛtānāṃ nopacāro'sti yāpyataivāsti bhojanapānarasāyanādibhiḥ ātyantikapratīkāro vā svabhāvavyādhicikitsitoktarasāyanavidhinā //
NiSaṃ zu Su, Sū., 24, 7.5, 23.0 kālakṛtānāṃ nopacāro'sti yāpyataivāsti bhojanapānarasāyanādibhiḥ ātyantikapratīkāro vā svabhāvavyādhicikitsitoktarasāyanavidhinā //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 6.2 śrīkhaṇḍe syānmalayajaṃ candanaṃ śvetacandanam //
NighŚeṣa, 1, 8.2 syādraktacandane kṣudracandanaṃ bhāskarapriyam //
NighŚeṣa, 1, 14.2 kālaskandhastamāle syāttāpiccho rañjato vasuḥ //
NighŚeṣa, 1, 17.2 karpūre ghanasāraḥ syāddhimāhvo himavālukaḥ //
NighŚeṣa, 1, 21.2 atimukte maṇḍakaḥ syātpuṇḍrako bhramarotsavaḥ //
NighŚeṣa, 1, 24.2 kapītane kapīnaḥ syātpītanaplavakāvapi //
NighŚeṣa, 1, 41.1 vṛkṣāmle syādamlavṛkṣas tintiḍīko mahīruhaḥ /
NighŚeṣa, 1, 47.1 nāraṅge syānnāgaraṅgastvaksugandho mukhapriyaḥ /
NighŚeṣa, 1, 48.1 khadire syādraktasāraḥ kaṇṭakī dantadhāvanaḥ /
NighŚeṣa, 1, 61.1 karīre syāttīkṣṇasāraḥ śākapuṣpo mṛduphalaḥ /
NighŚeṣa, 1, 68.1 araṇāvagnimanthaḥ syāttarkārī vaijayantikā /
NighŚeṣa, 1, 91.2 mahāpattre tvagādī syād viṣaśaṅkuḥ palāśakaḥ //
NighŚeṣa, 1, 93.2 madhūko [... au2 Zeichenjh] śākaḥ syānmādhavo madhuko madhuḥ //
NighŚeṣa, 1, 95.1 jalaje'sminmadhūlaḥ syādgirijo dīrghapattrakaḥ /
NighŚeṣa, 1, 103.2 lakucaḥ kṣudrapanasastanu syātkubjakaṃ phalam //
NighŚeṣa, 1, 106.1 kṣudrāmre syāt kṛmitarur lākṣāvṛkṣo jatudrumaḥ /
NighŚeṣa, 1, 113.2 syād ambuvetase bhīrurnādeyī bālabhīrukaḥ //
NighŚeṣa, 1, 114.2 varuṇe gandhavṛkṣaḥ syāttiktaśākaḥ kumārakaḥ //
NighŚeṣa, 1, 116.1 aṅkoṭe syāt pātasāro dīrghakīlo nikocakaḥ /
NighŚeṣa, 1, 118.2 ariṣṭe syāt kṛṣṇavarṇo raktabīje 'rthasādhanaḥ //
NighŚeṣa, 1, 127.1 karañje syānnaktamālaḥ pūtīkaścirabilvakaḥ /
NighŚeṣa, 1, 140.2 vandāyāṃ syāttaruruhā śauravaryadarohiṇī //
NighŚeṣa, 1, 144.2 kāṣṭhīlā vāraṇavuśā syāt kālīrasa ityapi //
NighŚeṣa, 1, 158.2 kaṅkuṣṭe syāt kākakuṣṭaḥ pulakaḥ kākapālakaḥ //
NighŚeṣa, 1, 159.2 parūṣake syād alpāsthiḥ paruṣo nīlaparṇakaḥ //
NighŚeṣa, 1, 161.1 kharjūrikāyāṃ syādbhūmikharjūrī kākakarkaṭī /
NighŚeṣa, 1, 165.1 tālyāṃ tu mṛtyupuṣpā syād ekapattraphalāpi ca /
NighŚeṣa, 1, 166.0 kramuko nālikeraśca syurete tṛṇapādapāḥ //
NighŚeṣa, 1, 174.2 saiva syād dakṣiṇāvartā vṛścikālā viṣāṇikā //
NighŚeṣa, 1, 199.2 vākucyāṃ syātkālameṣī durgandhā kuṣṭhanāśinī //
NighŚeṣa, 1, 203.2 kuṭherake tvarjakaḥ syātkṣudrapattraḥ kuṭhiñjaraḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 47.0 nāpi rāmaḥ syādvā na vāyamiti //
NŚVi zu NāṭŚ, 6, 32.2, 49.0 kiṃtu samyaṅmithyāsaṃśayasādṛśyapratītibhyo vilakṣaṇā citraturagādinyāyena yaḥ sukhī rāmaḥ asāvayamiti pratītirastīti //
NŚVi zu NāṭŚ, 6, 32.2, 50.3 dhīr asāvayam ityasti nāsāvevāyamityapi //
NŚVi zu NāṭŚ, 6, 32.2, 64.0 atha naṭagatā cittavṛttireva pratipannā satī ratyanukāraḥ śṛṅgāra ityucyate tatrāpi kimātmakatvena sā pratīyata iti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 68.0 kiṃtu te hi vibhāvādayo 'tatkāraṇātatkāryātatsahacārarūpā api kāvyaśikṣādibalopakalpitāḥ kṛtrimāḥ santaḥ kiṃ kṛtrimatvena sāmājikaiḥ gṛhyante na vā //
NŚVi zu NāṭŚ, 6, 32.2, 84.0 na cāpi sāmājikānāṃ sādṛśyamatirasti //
NŚVi zu NāṭŚ, 6, 32.2, 87.0 yaccoktaṃ rāmo'yamityasti pratipattiḥ tad api yadi tadātveti niścitaṃ taduttarakālabhāvibādhakavaidhuryābhāve kathaṃ na tattvajñānaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 87.0 yaccoktaṃ rāmo'yamityasti pratipattiḥ tad api yadi tadātveti niścitaṃ taduttarakālabhāvibādhakavaidhuryābhāve kathaṃ na tattvajñānaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 89.0 vāstavena ca vṛtte bādhakānudaye'pi mithyājñānameva syāt //
NŚVi zu NāṭŚ, 6, 32.2, 91.0 nartakāntare'pi ca rāmo'yamiti pratipattirasti //
NŚVi zu NāṭŚ, 6, 32.2, 95.0 atha sāmājikasya tathā pratītiyogyāḥ kriyanta ityetadevānusaṃdhānam ucyate tarhi sthāyini sutarām anusaṃdhānaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 106.0 iyattu syāt uttamaprakṛterye śokānubhāvāḥ tānanukaromīti //
NŚVi zu NāṭŚ, 6, 32.2, 116.0 na ca munivacanam evaṃvidhamasti kvacitsthāyyanukaraṇaṃ rasā iti //
NŚVi zu NāṭŚ, 6, 32.2, 139.0 svagatatvena hi pratītau karuṇe duḥkhitvaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 147.0 nāyakayugalakāvabhāse hi pratyuta lajjā jugupsāspṛhādisvocitacittavṛttyantarodayavyagratayākāśarasatvam athāpi syāt //
NŚVi zu NāṭŚ, 6, 32.2, 159.0 na cāpratītaṃ vastvasti vyavahāre yogyam //
NŚVi zu NāṭŚ, 6, 66.2, 17.0 uddhatasvabhāvatvādeva hyasau krodhaparavaśaḥ sann anucitamapi pratijñātavān //
NŚVi zu NāṭŚ, 6, 72.2, 19.0 yathāha svecchācārī bhīta evāsmi iti //
NŚVi zu NāṭŚ, 6, 72.2, 23.0 taddhi tadā syādyadi svabhāvata eva na kiṃcitkālalavam utpādyate //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 11.1 tuṣavahnau kukūlaḥ syāt tulyau saṃtāpasaṃjvarau /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 2.0 bahugranthapāṭhe śaktirahitān mandaprajñān prati saṅkṣepeṇābhihite sati samarthānām uttamaprajñānāṃ buddhisthatvāt tān prati vistareṇa kathayitum ucitatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 6.0 ṣaṭkarmābhirataḥ sandhyāsnānam ityādinā hyāmuṣmikaphale dharme 'bhihite sati aihikaphalasya kṛṣyādidharmasya buddhisthatvāt tadabhidhānasya yadukto 'vasaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 10.0 kalāvācāratvam ityubhayarūpatvam asti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 18.0 santi hi śūdrasyāpi vivāhapañcamahāyajñādayo gṛhasthadharmāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 10.2 ubhābhyām apy ajīvaṃs tu kathaṃ syāditi cedbhavet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 25.0 evaṃ tarhyāpattāratamyena vyavasthāstu //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 17.1 bhrūṇahatyāsamaṃ pāpaṃ tasya syāt pāṇḍunandana /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 25.0 vinimayābhiprāye tu vacanāntareṇa saha paunaruktyam aparihāryaṃ syāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 1.0 atīteṣvapi kaliyugeṣu viprādīnāṃ kṛṣyādikam astīti sūcayituṃ sanātanaḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 6.0 atra tu cāturvarṇyāśramāgatam ityāśramaśabdena teṣāṃ buddhisthatvādasti prasaṅgaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 34.2 trayodaśī ca śeṣāḥ syuḥ praśastā daśa rātrayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 121.2 maṅgalyaṃ brāhmaṇasya syāt kṣatriyasya balānvitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 122.1 śarmavad brāhmaṇasya syādrājño rakṣāsamanvitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 183.3 asmin kāle na doṣaḥ syāt sa yāvannopanīyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 186.2 syāt kāmacārabhakṣyoktir mahataḥ pātakādṛte //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 188.0 yathā bhakṣyābhakṣyādiniyamo nāsti evamācamanādikartavyāntaramapi nāsti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 188.0 yathā bhakṣyābhakṣyādiniyamo nāsti evamācamanādikartavyāntaramapi nāsti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 240.3 lalāṭasaṃmito rājñaḥ syāttu nāsāntiko viśaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 244.2 ṛjavaste tu sarve syuravraṇāḥ saumyadarśanāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 248.2 kārpāsamupavītaṃ syād viprasyordhvavṛtaṃ trivṛt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 268.1 vyāmaṃ nāvekṣitavyaṃ syāt pitṝṇāṃ tṛptidaṃ hi tat /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 273.2 trivṛtaṃ copavītaṃ syāttasyaiko granthiriṣyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 275.3 taddhāryamupavītaṃ syānnātilambaṃ na cocchritam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 279.3 ekam eva yatīnāṃ syāditi śāstrasya niścayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 289.2 sūtraṃ salomakaṃ cetsyāttataḥ kṛtvā vilomakam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 303.1 prādeśānnādhikā nyūnā tathā na syādviśākhikā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 365.2 jaghanyaśāyī pūrvaṃ syādutthāyī guruveśmani /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 414.0 ahani triṣavaṇasnāyī syādityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 420.0 nanu naiṣṭhikabrahmacaryāṅgīkāre gārhasthyaṃ nirviṣayaṃ syāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 449.3 pṛthivyāṃ nāsti tad dravyaṃ yad dattvā tvanṛṇī bhavet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 463.2 svādhyāye nityayuktaḥ syād bahirmālyaṃ ca dhārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 464.2 na jīrṇamalavadvāsā bhavettu vibhave sati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 516.0 nanu evaṃ sati bhrātṛpitṛvyādibhiḥ saha sāpiṇḍyaṃ na syāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 516.0 nanu evaṃ sati bhrātṛpitṛvyādibhiḥ saha sāpiṇḍyaṃ na syāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 520.0 devadattakartṛkakriyāyāṃ ye devatātvenānupraviśanti teṣāṃ madhye yaḥ ko'pi bhrātṛpitṛvyakartṛkakriyāyām apyanupraviśatītyasti taiḥ saha sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 534.0 uktaṃ dvividhaṃ sāpiṇḍyaṃ yasyā nāsti seyamasapiṇḍā tāmudvahet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 535.0 nanu evaṃ sati na kvāpyudvāhaḥ sambhavet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 564.0 yeṣāmekaḥ pitā mātaro bhinnajātīyās te mātṛbhedād asamānajātīyāḥ tathāpi pitraikyādasti teṣāṃ sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 566.0 nanu evaṃ sati pitṛpakṣe 'pi tribhiḥ puruṣaiḥ sāpiṇḍyanivṛtteḥ pañca pitṛto vā iti vacanaṃ virudhyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 615.0 tathā ca sati tadduhitur bhaginīti viśeṣaṇaṃ sārthakam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 632.0 āgatya ca asmādibhir dīyamānaṃ bhāgadheyaṃ juṣasva //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 656.6 tatra tatra deśaprāmāṇyameva syāt //
Rasahṛdayatantra
RHT, 1, 9.2 bhogāḥ santi śarīre tadanityamaho vṛthā sakalam //
RHT, 2, 16.2 sṛṣṭyambujair nirodhāllabdhāpyāyo na ṣaṇḍhaḥ syāt //
RHT, 3, 19.2 pakṣachinnaś ca raso yogyaḥ syād rasarasāyanayoḥ //
RHT, 4, 1.1 kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ /
RHT, 4, 11.2 svasthānasthāḥ santo muñcanti ta eva bhūyiṣṭham //
RHT, 5, 31.2 pañcāśati tadardhaṃ pādaḥ syātpañcaviṃśatike //
RHT, 5, 40.1 saṃsthāpya bhasmanāto dhmātaṃ syātsvāṃgaśītalaṃ yāvat /
RHT, 5, 55.2 krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam //
RHT, 7, 1.2 yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt //
RHT, 9, 4.2 aṣṭau rasāstathaiṣāṃ sattvāni rasāyanāni syuḥ //
RHT, 9, 5.2 uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau //
RHT, 10, 8.1 hitvā mākṣikasatvaṃ nānyeṣāṃ śaktirasti lohaghnī /
RHT, 12, 6.2 mahiṣīkarṇamalādyaiḥ syādbījaṃ ṭaṅkaṇālaviṣaiḥ //
RHT, 16, 29.2 samasāritaḥ subaddho mūṣāyāṃ syātsamāvartaḥ //
RHT, 16, 31.1 śatavedhī sāryaḥ pratisāritaḥ syātsahasravedhī ca /
RHT, 17, 8.1 mākṣikasattvaṃ nāgaṃ vihāya na krāmaṇaṃ kimapyasti /
RHT, 18, 3.1 aṣṭānavatirbhāgāstārastveko'pi kanakabhāgaḥ syāt /
RHT, 18, 22.2 dolāyantre gandhakajīrṇastāre daśāṃśavedhī syāt //
RHT, 18, 48.2 tāre hemākṛṣṭirmilitā syāt ṣoḍaśāṃśena //
RHT, 19, 64.2 bhartā viṣṇuriva syātsaṃhartā rudravadbhavati //
Rasamañjarī
RMañj, 1, 34.2 ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ //
RMañj, 2, 7.1 rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram /
RMañj, 2, 13.2 bhasma tadyogavāhi syātsarvakarmasu yojayet //
RMañj, 2, 31.2 kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //
RMañj, 3, 12.2 śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ /
RMañj, 3, 19.2 strīvajraṃ dehasiddhyarthaṃ krāmaṇaṃ syānnapuṃsakam //
RMañj, 3, 65.1 yadoparasabhāvo'sti rase tatsattvayojanam /
RMañj, 3, 70.1 śuddhaḥsyāttālakaḥ svinnaḥ kūṣmāṇḍasalile tataḥ /
RMañj, 4, 24.2 tṛtīye ghoradāhaḥ syāccaturthe patanaṃ bhuvi //
RMañj, 5, 63.2 yadyeva syānnirutthānaṃ satyaṃ vāritaraṃ bhavet //
RMañj, 6, 13.1 syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet /
RMañj, 6, 27.2 ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt //
RMañj, 6, 35.2 ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //
RMañj, 6, 40.2 pratyekaṃ sūtatulyaṃ syātsūtārddhaṃ mṛtalohakam //
RMañj, 6, 55.2 pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam //
RMañj, 6, 89.1 dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /
RMañj, 6, 93.1 bhasmaṣoḍaśaniṣkaṃ syādāraṇyopalakodbhavam /
RMañj, 6, 99.2 cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam //
RMañj, 6, 108.2 evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca //
RMañj, 6, 121.1 na cānnapāne parihāramasti na śītavātādhvani maithune ca /
RMañj, 6, 151.1 pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /
RMañj, 6, 176.1 guñjaikaṃ ca krameṇaiva yāvatsyād ekaviṃśatiḥ /
RMañj, 6, 198.1 palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe /
RMañj, 6, 263.2 asādhyaṃ sādhayecchūlaṃ rasaḥ syācchūlakesarī //
RMañj, 6, 313.1 kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /
RMañj, 6, 317.2 ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam //
RMañj, 6, 339.2 niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram //
RMañj, 6, 344.1 icchābhedī dviguñjaḥ syātsitayā saha dāpayet /
RMañj, 7, 11.2 anupānaṃ lihennityaṃ syādraso hemasundaraḥ //
RMañj, 8, 23.2 nirvāte kṣīrabhojī syāt chālayet triphalājalaiḥ //
RMañj, 8, 24.2 yāvajjīvaṃ na sandehaḥ kacāḥ syurbhramaropamāḥ //
RMañj, 8, 25.2 tattailaṃ grāhayedyantre tena syāt keśarañjanam //
RMañj, 8, 28.2 tailena liptāḥ keśāḥ syuḥ śuklā vai nātra saṃśayaḥ //
RMañj, 9, 69.1 yāsāṃ puṣpāgamo nāsti ṛtukāle ca yoṣitām /
RMañj, 10, 4.2 bhasmāṅgārakapālapāṃśumuśalaḥ sūryāstasūryodaye yaḥ sūryasvarasaṃsthito gadavatāṃ kālāya sa syādasau //
RMañj, 10, 36.1 kaniṣṭhāṅguliparva syāt kṛṣṇaṃ ca madhyamaṃ yadā /
RMañj, 10, 49.1 yatkṛtābhyāsayogena nāsti kiṃcit sudurlabham /
Rasaprakāśasudhākara
RPSudh, 1, 13.1 himālayātpaścimadigvibhāge girīndranāmā ruciro 'sti bhūdharaḥ /
RPSudh, 1, 20.1 śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā /
RPSudh, 1, 23.1 svedanaṃ mardanaṃ caiva mūrcchanaṃ syāttadutthitam /
RPSudh, 1, 29.1 dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ /
RPSudh, 1, 29.2 teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ /
RPSudh, 1, 120.2 mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām //
RPSudh, 1, 144.1 dhūmākhyaḥ śabdavedhaḥ syādevaṃ pañcavidhaḥ smṛtaḥ /
RPSudh, 1, 147.2 vedhate kuntavedhaḥ syāditi śāstravido 'bruvan //
RPSudh, 2, 3.1 pakvabandho jalaukā syātpiṣṭīstambhastu khoṭakaḥ /
RPSudh, 2, 97.2 khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet //
RPSudh, 4, 4.2 anye trayaḥ suvarṇasya prakārāḥ santi noditāḥ //
RPSudh, 4, 32.2 puṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca /
RPSudh, 4, 57.1 yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak /
RPSudh, 4, 96.2 evaṃ nāgo viśuddhaḥ syānmūrcchāsphoṭādi nācaret //
RPSudh, 5, 5.2 anena vidhinā proktā bhedāḥ santīha ṣoḍaśa //
RPSudh, 5, 35.2 abhrasatvātparaṃ nāsti rasāyanamanuttamam //
RPSudh, 5, 129.1 anenaiva prakāreṇa trivāraṃ hi kṛte sati /
RPSudh, 6, 9.1 pāṣāṇadhātusattvānāṃ prakārāḥ santyanekaśaḥ /
RPSudh, 6, 34.1 yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ /
RPSudh, 6, 61.1 kṣaṇādāmajvaraṃ hanti jāte sati virecane /
RPSudh, 7, 3.2 dvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam //
RPSudh, 7, 17.1 svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam /
RPSudh, 7, 18.1 rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam /
RPSudh, 7, 22.2 syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ //
RPSudh, 7, 23.2 aṣṭau cetsyuḥ phālakā bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt //
RPSudh, 7, 23.2 aṣṭau cetsyuḥ phālakā bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt //
RPSudh, 7, 42.1 ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam /
RPSudh, 7, 54.1 teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt /
RPSudh, 7, 65.2 na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi /
RPSudh, 8, 14.1 bhāgaikaḥ syātpāradaḥ śodhitaśca elīyaḥ syātpippalī śreyasī ca /
RPSudh, 8, 14.1 bhāgaikaḥ syātpāradaḥ śodhitaśca elīyaḥ syātpippalī śreyasī ca /
RPSudh, 8, 31.2 kṛṣṇāyuktaṃ śuddhamākallakaṃ syāt sarvāṇyevaṃ cūrṇayedvai samāni //
RPSudh, 10, 29.2 mūṣā sā musalākhyā syāccakrībaddharase hitā //
RPSudh, 10, 32.2 prādeśamātrā bhittiḥ syāduttaraṅgasya cordhvataḥ //
RPSudh, 10, 52.2 yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane //
RPSudh, 11, 14.2 jalabhedo yadā na syānnātra kāryā vicāraṇā //
RPSudh, 11, 88.2 vajribhānupayasā subhāvitaṃ syānnarendra śubhatāraparvatam //
RPSudh, 13, 18.2 prākāro'sti sa vedaśāstraniratairvipraiśca saṃśobhitaḥ //
Rasaratnasamuccaya
RRS, 1, 11.1 asti nīhāranilayo mahānuttaradiṅmukhe /
RRS, 1, 38.2 bhogāśca santi śarīre tadanityamato vṛthā sakalam //
RRS, 2, 36.2 mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam //
RRS, 2, 58.1 vindhyasya dakṣiṇe bhāge hy uttare vāsti sarvataḥ /
RRS, 2, 63.1 vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā /
RRS, 2, 87.2 duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi //
RRS, 2, 95.2 sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ //
RRS, 2, 137.2 rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ //
RRS, 3, 13.2 madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //
RRS, 3, 15.1 tathā cāmalasāraḥ syādyo bhavetpītavarṇavān /
RRS, 3, 15.2 śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //
RRS, 3, 83.1 sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ /
RRS, 3, 134.2 kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ //
RRS, 3, 140.0 tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //
RRS, 5, 12.2 aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam //
RRS, 5, 40.2 taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ //
RRS, 5, 48.2 viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke //
RRS, 5, 71.0 yaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam //
RRS, 5, 81.1 rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /
RRS, 5, 84.2 pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak /
RRS, 5, 86.1 bhrāmakaṃ tu kaniṣṭhaṃ syāccumbakaṃ madhyamaṃ tathā /
RRS, 5, 91.1 kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /
RRS, 5, 100.2 lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram /
RRS, 5, 154.2 niḥśabdaṃ khuravaṃgaṃ syāt miśrakaṃ śyāmaśubhrakam //
RRS, 5, 182.3 evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ //
RRS, 5, 218.2 mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam //
RRS, 5, 238.0 aṅkolasyāpi tailaṃ syātkākatuṇḍyā samūlayā //
RRS, 5, 240.0 apāmārgakaṣāyeṇa tailaṃ syādviṣamuṣṭijam //
RRS, 6, 6.3 ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syuḥ sūtasiddhaye //
RRS, 6, 9.3 iha loke sukhaṃ nāsti paraloke tathaiva ca //
RRS, 7, 28.2 anāmādhastharekhāṅkaḥ sa syādamṛtahastavān //
RRS, 8, 4.2 dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ //
RRS, 8, 62.2 pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //
RRS, 8, 63.2 peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam //
RRS, 8, 85.2 jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //
RRS, 8, 92.0 prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñitaḥ //
RRS, 9, 18.2 toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam //
RRS, 9, 39.2 evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate //
RRS, 9, 46.2 etatsyād valabhīyantraṃ rase ṣāḍguṇyakārakam /
RRS, 9, 46.3 sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ //
RRS, 9, 55.2 iṣṭikāyantram etat syād gandhakaṃ tena jārayet //
RRS, 9, 78.2 viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā /
RRS, 9, 78.3 khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi //
RRS, 10, 7.2 lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe //
RRS, 10, 21.2 sahate'gniṃ caturyāmaṃ draveṇa vyādhitā satī //
RRS, 10, 24.1 aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /
RRS, 10, 31.2 mūṣā sā mūsalākhyā syāccakribaddharase hitā //
RRS, 10, 56.2 tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //
RRS, 10, 63.2 yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //
RRS, 11, 1.1 ṣaṭ truṭyaś caikalikṣā syāt ṣaḍ likṣā yūkam ucyate /
RRS, 11, 3.1 ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate /
RRS, 11, 3.3 māṣā dvādaśa tolaḥ syādaṣṭau tolāḥ palaṃ bhavet //
RRS, 11, 4.1 truṭiḥ syādaṇubhiḥ ṣaḍbhistairlikṣā ṣaḍbhirīritā /
RRS, 11, 6.1 syādguñjātritayaṃ vallo dvau vallau māṣa ucyate /
RRS, 11, 7.2 syātkolatritayaṃ tolaḥ karṣo niṣkacatuṣṭayam //
RRS, 11, 10.2 kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ //
RRS, 11, 15.1 syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni /
RRS, 11, 16.1 bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt /
RRS, 11, 52.2 yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca //
RRS, 11, 82.1 harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau /
RRS, 11, 85.2 vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ //
RRS, 11, 88.1 kevalo yogayukto vā dhmātaḥ syādguṭikākṛtiḥ /
RRS, 11, 94.1 saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī /
RRS, 11, 101.2 nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt //
RRS, 11, 104.3 nīrasānāmapi nṝṇāṃ yoṣā syātsaṃgamotsukā //
RRS, 11, 117.2 cullyopari pacec cāhni bhasma syāllavaṇopamam //
RRS, 11, 123.2 parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ //
RRS, 11, 132.1 udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam /
RRS, 12, 9.2 vātajvarasyoktam idaṃ hi lakṣma bhuktottaraṃ syādyadi śaśvadeva //
RRS, 12, 36.2 sudhāraseneva rasena yena saṃjīvanaṃ syāt sahasāturāṇām //
RRS, 12, 43.1 tālaṃ tāmram ayorajaśca capalā tutthābhrakaṃ kāntakaṃ nāgaṃ syācca samāṃśakaṃ sumṛditaṃ mūlaṃ ca paunarnavam /
RRS, 12, 45.2 dugdhaṃ hitaṃ syādiha śṛṅgaverarasena śaityeṣu niṣevaṇīyaḥ //
RRS, 12, 47.2 ghṛtaudanaṃ syādiha bhojanāya jambīranīreṇa nihanti gulmam //
RRS, 12, 48.1 hiṅgvamlikānimburasena deyaṃ plīhodare syādiha takrabhaktaḥ /
RRS, 12, 48.2 stambhārthamasminsasitaṃ payaḥ syād guḍo niyojyo vamanapraśāntyai //
RRS, 12, 69.2 vikhyātā bhuvi lokanāthaguṭikā mārīcamātrā hitā syādasyāḥ sahitaṃ dadhīkṣuśakalaṃ vīryaṃ bhavecchītalam //
RRS, 12, 100.1 syād rasena samāyukto gandhakaḥ sumanoharaḥ /
RRS, 12, 106.3 unmattākhyo raso nāmnā nasye syātsaṃnipātajit //
RRS, 12, 114.1 deyaikā saṃnipāte pratihataviṣaye mohanetraprasuptyoḥ syādgulme sājamodā pavanavikṛtiṣu tryūṣaṇena grahaṇyām /
RRS, 12, 150.1 navajvaramurāriḥ syādvallaṃ śarkarayā saha /
RRS, 14, 19.2 ṭaṅkaṇaṃ rasatulyaṃ syānmardyaṃ pācyaṃ mṛgāṅkavat /
RRS, 14, 31.1 tulyaṃ pāradagandhakaṃ trikaṭukaṃ tābhyāṃ rajaḥ kambujaṃ taistulyaṃ ca bhavetkapardabhasitaṃ syātpāradāṭṭaṅkaṇam /
RRS, 14, 94.1 uktā bhairavanāthena syāt pañcāmṛtaparpaṭī /
RRS, 14, 99.2 kṣayādisarvarogaghnī syāt pañcāmṛtaparpaṭī //
RRS, 15, 46.1 syādrasaṃ dhautamākṣīkaṃ kāntābhraṃ nāgahāṭakam /
RRS, 15, 60.2 tāpyaṃ ca kanyārasamardito'yaṃ pakvaḥ puṭe tīkṣṇamukho'rśasāṃ syāt //
RRS, 16, 32.2 kaṣāyamanupānaṃ syādvātātīsāranāśanaḥ //
RRS, 16, 95.2 jayā ca jaṃbīrarasena piṣṭaṃ piṇḍīkṛtaṃ syādgrahaṇīkapāṭaḥ //
RRS, 16, 108.2 takraudanaṃ syādiha bhojanāya pathyaṃ ca śākaṃ kila vāstukasya //
RRS, 16, 117.2 siddhaṃ kumbhapuṭe svataśca śiśirā piṣṭā karaṇḍe sthitā syād vaiśvānarapoṭalīti kathitā tīvrāgnidīptipradā //
RRS, 17, 14.0 madhunā ca yavakṣāraṃ līḍhaṃ syād aśmarīharam //
RRS, 22, 4.2 tṛtīyā strīprasūtiḥ syātkākavandhyā sakṛtprasūḥ //
Rasaratnākara
RRĀ, R.kh., 1, 6.2 sutarāṃ nāsti saṃdehaḥ tattatkhaṇḍavilokinām //
RRĀ, R.kh., 1, 11.2 baddhaḥ syād drutisatvābhyāṃ rasasyaivaṃ tridhā gatiḥ //
RRĀ, R.kh., 1, 12.2 mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ //
RRĀ, R.kh., 1, 19.2 tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham //
RRĀ, R.kh., 1, 20.2 kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit //
RRĀ, R.kh., 1, 21.1 mātrā yuktiḥ kvacinnāsti sampradāyo na ca kvacit /
RRĀ, R.kh., 1, 21.2 tena siddhirna tatrāsti rase vātha rasāyane //
RRĀ, R.kh., 1, 23.2 anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //
RRĀ, R.kh., 1, 25.1 yadanyatra tadatrāsti yadatrāsti na tatkvacit /
RRĀ, R.kh., 1, 25.1 yadanyatra tadatrāsti yadatrāsti na tatkvacit /
RRĀ, R.kh., 1, 33.2 sarvebhyaḥ sarvasarvebhyo namaste'stu rudrarūpebhyaḥ //
RRĀ, R.kh., 2, 30.2 cullyopari paced vahnau bhasma syādaruṇopamam //
RRĀ, R.kh., 2, 46.2 lakṣaṇaṃ bhasmasūtasya śreṣṭhaṃ syāduttarottaram //
RRĀ, R.kh., 4, 20.0 sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā //
RRĀ, R.kh., 4, 26.1 pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ bhavet /
RRĀ, R.kh., 4, 36.2 tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam /
RRĀ, R.kh., 4, 39.1 ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt /
RRĀ, R.kh., 4, 49.2 pratyekaṃ yogavāhaḥ syāttattadyogeṣu yojayet //
RRĀ, R.kh., 9, 42.3 yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet //
RRĀ, R.kh., 9, 54.2 ghṛtaṃ kvāthasya tulyaṃ syāccūrṇaṃ tulyaṃ mṛtāyasam //
RRĀ, R.kh., 10, 5.2 aṅkoṭasyāpi tailaṃ syātkākatuṇḍayā samūlayā //
RRĀ, R.kh., 10, 6.2 apāmārgakaṣāyeṇa tailaṃ syādviṣatuṇḍajam //
RRĀ, R.kh., 10, 10.2 mardayitvātape tailaṃ gṛhṇīyātpīḍane sati //
RRĀ, R.kh., 10, 43.2 lomaśā brahmajātiḥ syātkṣatrajātistu lohitā //
RRĀ, R.kh., 10, 55.2 caṇakābhā vaṭī khyātā syājjayā yogavāhikā //
RRĀ, Ras.kh., 1, 3.1 na dehena vinā kiṃcid iṣṭam asti jagattraye /
RRĀ, Ras.kh., 2, 8.1 samaṃ sarvaṃ sadā cānu bhakṣyaṃ syāt krāmaṇe hitam /
RRĀ, Ras.kh., 2, 34.1 madhvājyābhyāṃ lihet karṣam anu syāt krāmaṇaṃ param /
RRĀ, Ras.kh., 2, 37.2 jīved brahmadinaṃ vīraḥ syād raso gaganeśvaraḥ //
RRĀ, Ras.kh., 2, 68.1 madhunā bhakṣayet karṣam anu syāt krāmakaṃ param /
RRĀ, Ras.kh., 2, 98.2 vajramūṣāndhitaṃ dhāmyaṃ baddhaṃ syāc cūrṇayetpunaḥ //
RRĀ, Ras.kh., 2, 120.2 krāmakaṃ hy anupānaṃ syāt samyakchaktyā prakāśitam //
RRĀ, Ras.kh., 2, 130.1 vatsarādbrahmatulyaḥ syādraso'yaṃ bālasundaraḥ /
RRĀ, Ras.kh., 3, 20.1 karṣaikāṃ bhakṣayed ājyairanu syāt krāmeṇa hitam /
RRĀ, Ras.kh., 3, 26.1 krāmaṇaṃ hy anupānaṃ syāt sādhakasyātisiddhidam /
RRĀ, Ras.kh., 3, 40.2 āloḍya bhakṣayet karṣamanu syātkrāmaṇe hitam //
RRĀ, Ras.kh., 3, 48.1 krāmakaṃ hy anupānaṃ syāj jarāmṛtyuharaṃ param /
RRĀ, Ras.kh., 3, 49.1 tribhāgaṃ vyomasattvaṃ syāt ṣaḍbhāgaṃ śulbacūrṇakam /
RRĀ, Ras.kh., 3, 66.2 krāmakaṃ hy anupānaṃ syāj jīvedvarṣasahasrakam //
RRĀ, Ras.kh., 3, 74.2 prabuddhe kṣīramannaṃ syādbhojane paramaṃ hitam //
RRĀ, Ras.kh., 3, 153.2 sarvaṃ palatrayaṃ khāden nityaṃ syāt krāmaṇe hitam //
RRĀ, Ras.kh., 3, 158.1 rasaṃ punaḥ punardattvā syādevaṃ bhasmasūtakaḥ /
RRĀ, Ras.kh., 3, 185.2 guṭikā śatavedhī syādyugāyuṣyakarī nṛṇām //
RRĀ, Ras.kh., 3, 188.1 vedhikā daśakoṭīnāṃ sā sadākhyapadapradā /
RRĀ, Ras.kh., 3, 193.1 sarveṣām uktayogānām anu syācchuddhagandhakam /
RRĀ, Ras.kh., 3, 214.2 jīvate vajradehaḥ san satyaṃ satyaṃ śivoditam //
RRĀ, Ras.kh., 4, 21.2 hanti varṣāj jarāṃ mṛtyumāyuḥ syādbrahmaṇo dinam //
RRĀ, Ras.kh., 4, 40.2 sarveṣāṃ lohayogānāmanu syātkṣīrapānakam /
RRĀ, Ras.kh., 4, 42.1 snānamardanatīkṣṇoṣṇaṃ viṣṭambhe sati varjayet /
RRĀ, Ras.kh., 4, 52.2 dvitīye śukratulyaḥ syāttṛtīye vajravadbhavet //
RRĀ, Ras.kh., 4, 55.1 adho rakṣyaṃ trihastaṃ syāttasya mūrdhni bilaṃ kṛtam /
RRĀ, Ras.kh., 4, 66.2 taccūrṇaṃ tu ghṛtairlehyaṃ tadvatsyādbalamadbhutam //
RRĀ, Ras.kh., 4, 72.1 pibet syāt pūrvavat siddhirvatsarānnātra saṃśayaḥ /
RRĀ, Ras.kh., 4, 76.3 tatkarṣaikaṃ ghṛtairlehyaṃ varṣātsyātpūrvavatphalam //
RRĀ, Ras.kh., 4, 85.2 evamabdājjarāṃ hanti āyuḥ syādbrahmaṇo dinam //
RRĀ, Ras.kh., 4, 90.1 taccūrṇārdhapalaṃ cājyair lihetsyātpūrvavatphalam /
RRĀ, Ras.kh., 4, 96.1 vatsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam /
RRĀ, Ras.kh., 4, 96.2 tailārdhaniṣke tannasye kṛte syātpūrvavatphalam //
RRĀ, Ras.kh., 4, 100.2 vatsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam //
RRĀ, Ras.kh., 5, 5.1 vatsarāddivyadehaḥ syājjīvedvarṣasahasrakam /
RRĀ, Ras.kh., 5, 11.2 vatsarāddivyadehaḥ syādgandhena śatapuṣpavat //
RRĀ, Ras.kh., 5, 14.1 tryahād bhramarasaṃkāśāḥ keśāḥ syur vatsarārdhakam /
RRĀ, Ras.kh., 5, 23.1 tallepād rañjayet keśān syād yāvanmāsapañcakam /
RRĀ, Ras.kh., 5, 24.1 tridinaṃ lepitāstena kacāḥ syur bhramaropamāḥ /
RRĀ, Ras.kh., 5, 36.2 mṛdvagninā pacettena syānnasyaṃ keśarañjanam //
RRĀ, Ras.kh., 5, 40.2 nirvāte kṣīrabhojī syātkṣālayettriphalājalaiḥ //
RRĀ, Ras.kh., 5, 45.1 yāvajjīvaṃ na saṃdehaḥ keśāḥ syur bhramaropamāḥ /
RRĀ, Ras.kh., 5, 46.2 pakvāṃ tāṃ peṣayettailairlepaḥ syātkeśarañjanam //
RRĀ, Ras.kh., 5, 61.1 tatastaṃ rakṣayettena lepātsyātkeśarañjanam /
RRĀ, Ras.kh., 6, 6.3 sevanāddṛḍhakāyaḥ syādraso'yaṃ makaradhvajaḥ //
RRĀ, Ras.kh., 6, 26.1 maithune dṛḍhaliṅgaḥ syāddrāvayedvanitākulam /
RRĀ, Ras.kh., 6, 51.2 palārdhamanupānaṃ syāttataḥ peyaṃ gavāṃ payaḥ //
RRĀ, Ras.kh., 7, 31.1 piṣṭvā tatkaṭutailena lepaḥ syātpūrvavatphalam /
RRĀ, Ras.kh., 7, 65.1 anena lepayelliṅgaṃ sthūlaṃ syānmāsamātrataḥ /
RRĀ, Ras.kh., 7, 68.2 anena lepayelliṅgaṃ syānmāsānmusalopamam /
RRĀ, Ras.kh., 7, 72.5 nipuṇarasikarāmārañjakaṃ mohakaṃ syād gaditamiha samastaṃ bhogināṃ saukhyahetuḥ //
RRĀ, Ras.kh., 8, 14.1 śrīśailapūrvadvāre tu devo'sti tripurāntakaḥ /
RRĀ, Ras.kh., 8, 23.2 saptāhādvajrakāyaḥ syājjīveccandrārkatārakam //
RRĀ, Ras.kh., 8, 38.1 tatraiva dakṣiṇadvāre devaḥ syātkuṇḍaleśvaraḥ /
RRĀ, Ras.kh., 8, 39.2 puruṣeśvaradevasya kuṇḍamasti samīpataḥ //
RRĀ, Ras.kh., 8, 63.1 alampurottare bhāge grāmaḥ syādbhīmapādukaḥ /
RRĀ, Ras.kh., 8, 75.2 kvāthe vākpatitulyaḥ syājjīvedācandratārakam //
RRĀ, Ras.kh., 8, 94.1 tatrāsti puṣpasampūrṇaṃ divyākhyaṃ nandanaṃ vanam /
RRĀ, Ras.kh., 8, 100.2 tannandanavane ramye liṅgaṃ syānnīlavarṇakam //
RRĀ, Ras.kh., 8, 103.1 gaccha tvaṃ paścimadvāre tatrāsti divyakanyakā /
RRĀ, Ras.kh., 8, 111.1 ityevamādayaḥ santi siddhayaḥ kadalīvane /
RRĀ, Ras.kh., 8, 120.2 pūrvavatkramayogena siddhiḥ syānnātra saṃśayaḥ //
RRĀ, Ras.kh., 8, 138.2 jambūphalasamākārāḥ santi te sparśavedhakāḥ //
RRĀ, Ras.kh., 8, 143.2 santi devagṛhasyāntaḥ khanejjānvantarāddharet //
RRĀ, Ras.kh., 8, 145.2 tatraiva bhramarāḥ syuśca pūrvavatphaladāyakāḥ //
RRĀ, Ras.kh., 8, 149.2 śrīśailasya tu īśāne devaḥ syātturaleśvaraḥ //
RRĀ, Ras.kh., 8, 165.2 tasya devasya pūrve tu kūpaḥ syānnātidūrataḥ //
RRĀ, Ras.kh., 8, 167.1 tasya cottarapārśve tu nadī syātpūrvavāhinī /
RRĀ, Ras.kh., 8, 168.1 tatra śailodakaiḥ kuṇḍaṃ pūrṇaṃ syātkṣaṇavedhakam /
RRĀ, Ras.kh., 8, 177.1 tatrāsti stambhakadalī praviśettatra sādhakaḥ /
RRĀ, Ras.kh., 8, 178.2 tasmin vane mayūraḥ syānnīlavarṇaśilāmayaḥ //
RRĀ, Ras.kh., 8, 179.2 tanmadhye śuṣkavaṃśaṃ tu kṣiptvā syānnūtanaḥ kṣaṇāt //
RRĀ, Ras.kh., 8, 181.2 muhūrtāllabdharājyaḥsyājjīvedyugasahasrakam //
RRĀ, Ras.kh., 8, 183.1 pāṣāṇā badarākārāḥ santi khegatidāyakāḥ /
RRĀ, V.kh., 1, 1.1 yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /
RRĀ, V.kh., 1, 17.1 ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye /
RRĀ, V.kh., 1, 20.2 iha loke sukhaṃ nāsti paraloke tathaiva ca //
RRĀ, V.kh., 2, 9.1 cūlikānavasāraḥ syād etallavaṇapañcakam /
RRĀ, V.kh., 2, 11.1 madhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam /
RRĀ, V.kh., 2, 21.1 evaṃ saptadinaiḥ śuddhaṃ vajraṃ syānnātra saṃśayaḥ /
RRĀ, V.kh., 3, 4.2 trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam //
RRĀ, V.kh., 3, 5.2 strīvajrā dehasiddhyarthaṃ krāmakaṃ syānnapuṃsakam //
RRĀ, V.kh., 3, 18.2 maustikaṃ viṣavargaḥ syāt mūṣākaraṇamucyate /
RRĀ, V.kh., 3, 47.1 secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā /
RRĀ, V.kh., 3, 81.2 idaṃ gandhakatailaṃ syāttattadyogeṣu yojayet //
RRĀ, V.kh., 3, 117.3 catvāriṃśatpuṭairevaṃ pakvaṃ syānmṛtavaṅgakam //
RRĀ, V.kh., 4, 38.1 sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt /
RRĀ, V.kh., 4, 78.1 pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /
RRĀ, V.kh., 4, 88.2 evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātkuṅkumaprabhaḥ //
RRĀ, V.kh., 4, 143.1 pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /
RRĀ, V.kh., 5, 30.2 tatsvarṇaṃ daśavarṇaṃ syātpuṭe datte na hīyate //
RRĀ, V.kh., 5, 51.1 etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam /
RRĀ, V.kh., 6, 6.1 adhoyantre yadā tiṣṭhettadā syād raktapāradaḥ /
RRĀ, V.kh., 6, 77.1 yāvatkuṅkumavarṇaṃ syāttāvaccullyāṃ vipācayet /
RRĀ, V.kh., 6, 100.1 yāvatkuṅkumavarṇaṃ syāttāvadrañjyaṃ kṣipankṣipan /
RRĀ, V.kh., 6, 109.1 svarṇaṃ ṣoḍaśabhāgaṃ syādandhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 12.1 unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ /
RRĀ, V.kh., 7, 61.1 yāvatkuṅkumavarṇaṃ syāt tāvaccullyāṃ samuddharet /
RRĀ, V.kh., 7, 86.2 yāvat sūtāvaśeṣaṃ syāttāvaddhāmyaṃ punaḥ punaḥ //
RRĀ, V.kh., 7, 127.2 vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam //
RRĀ, V.kh., 8, 79.1 adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ /
RRĀ, V.kh., 8, 94.2 ityevaṃ saptadhā kuryāt vāde syāddalayogyakam //
RRĀ, V.kh., 9, 27.2 yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet //
RRĀ, V.kh., 9, 39.2 yāvatkuṃkumavarṇaṃ syāttāvadvāraṃ śanaiḥ śanaiḥ //
RRĀ, V.kh., 10, 4.2 pūrvavatsvarṇaśeṣaṃ tu grāhyaṃ syātpakvabījakam //
RRĀ, V.kh., 10, 5.3 evaṃ daśaguṇaṃ sattvaṃ vāhyaṃ syātpakvabījakam //
RRĀ, V.kh., 10, 8.3 dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam //
RRĀ, V.kh., 10, 12.2 tatsvarṇaṃ nāgabījaṃ syādgorocananibhaṃ bhavet //
RRĀ, V.kh., 10, 41.1 etaddvaṃdvavibhāgaṃ syātpūrvakvāthacatuṣṭayam /
RRĀ, V.kh., 10, 67.2 śatadhā mūtravargeṇa bhāvitaṃ syād viḍaṃ pṛthak //
RRĀ, V.kh., 10, 70.2 jambīrairnavasāraṃ vā bhāvitaṃ syādviḍaṃ pṛthak //
RRĀ, V.kh., 10, 82.2 dinaikamamlavargeṇa pakvaṃ syāddhemajāraṇe //
RRĀ, V.kh., 12, 1.2 tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya //
RRĀ, V.kh., 12, 12.2 jāritaṃ syātpunarbījaṃ dattvā jāryaṃ ca pūrvavat /
RRĀ, V.kh., 12, 24.2 aṣṭānavatibhāgaṃ syādityevaṃ vedhako mataḥ //
RRĀ, V.kh., 12, 34.1 naivedyaṃ rañjanaṃ divyaṃ sāraṇā syādvisarjanam /
RRĀ, V.kh., 12, 37.2 ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ //
RRĀ, V.kh., 12, 62.2 pūrvavatkramayogena phalaṃ syādubhayoḥ samam //
RRĀ, V.kh., 12, 82.2 kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi //
RRĀ, V.kh., 12, 83.1 tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi /
RRĀ, V.kh., 13, 19.1 dhānyābhraṃ daśabhāgaṃ syāt śuddhanāgaṃ tribhāgakam /
RRĀ, V.kh., 13, 33.0 vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ //
RRĀ, V.kh., 14, 20.1 jārayetpūrvayogena sarveṣāṃ syātphalaṃ samam /
RRĀ, V.kh., 14, 29.1 mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā /
RRĀ, V.kh., 14, 42.1 tāraṃ syādaṣṭānavatibhāgāḥ svarṇasya bhāgakam /
RRĀ, V.kh., 14, 52.2 śuddhaṃ vā drāvitaṃ nāgaṃ vedhaṃ syātkrāmaṇena vai /
RRĀ, V.kh., 14, 55.2 yāvatsvarṇāvaśeṣaṃ syād arkāyāṃ dāpayetpunaḥ //
RRĀ, V.kh., 14, 60.2 svarṇaśeṣaṃ samuddhṛtya syādidaṃ svarṇabījakam //
RRĀ, V.kh., 14, 64.3 svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam //
RRĀ, V.kh., 15, 21.3 ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam //
RRĀ, V.kh., 15, 22.3 saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam //
RRĀ, V.kh., 15, 97.2 dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā //
RRĀ, V.kh., 15, 127.2 dhūmāvalokavedhī syāttāmraṃ bhavati kāṃcanam //
RRĀ, V.kh., 16, 5.1 kāṃtapāṣāṇasauvīracūrṇaṃ syādbhūlatāsamam /
RRĀ, V.kh., 16, 30.2 yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet //
RRĀ, V.kh., 16, 32.1 yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet /
RRĀ, V.kh., 16, 90.2 vaikrāṃtasya prakāreṇa śodhyāḥ syū rasabandhakāḥ //
RRĀ, V.kh., 16, 99.1 ṣaḍbhāgaṃ capalācūrṇaṃ tāraṃ syātsaptabhāgakam /
RRĀ, V.kh., 16, 119.1 jīrṇe koṭiguṇe gandhe'pyevaṃ syāduttarottaram /
RRĀ, V.kh., 17, 42.2 taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ //
RRĀ, V.kh., 18, 1.2 atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī //
RRĀ, V.kh., 18, 74.2 triguṇe'yutavedhī syāllakṣavedhī caturguṇe //
RRĀ, V.kh., 18, 101.2 hemavajrāvaśeṣaṃ tu yāvatsyāduddharettataḥ //
RRĀ, V.kh., 18, 109.1 dviguṇe 'yutavedhī syāttriguṇe lakṣavedhakaḥ /
RRĀ, V.kh., 18, 111.1 navame kharvavedhī syāddaśame padmavedhakaḥ /
RRĀ, V.kh., 18, 139.3 caṃdrārke śatavedhī syātkāṃcanaṃ kurute śubham //
RRĀ, V.kh., 19, 45.2 saptāhāt tat samuddhṛtya hiṃgulaṃ syānmanoharam //
RRĀ, V.kh., 19, 54.1 raktavarṇā yadā syātsā tāvatpacyātparīkṣayet /
RRĀ, V.kh., 19, 64.0 nirvāte lambitaṃ rakṣet hiṃgu syācchuddhahiṃguvat //
RRĀ, V.kh., 19, 68.1 dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ /
RRĀ, V.kh., 19, 107.1 yāvattailāvaśeṣaṃ syāt karpūraṃ cārdhaniṣkakam /
RRĀ, V.kh., 19, 118.3 tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ //
RRĀ, V.kh., 19, 119.2 piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ //
RRĀ, V.kh., 20, 92.2 loṇavatsphuṭito dhāturmṛduḥ syāt sikthako yathā //
RRĀ, V.kh., 20, 106.1 bhūnāgāḥ sarvatulyāḥ syuḥ sarvamekatra mardayet /
RRĀ, V.kh., 20, 112.2 loṇavatsphuṭito dhāturmṛduḥ syāt sikthakopamaḥ //
RRĀ, V.kh., 20, 114.2 svarṇaṃ vā yadi vā raupyaṃ mṛdu syātpatrayogyakam //
Rasendracintāmaṇi
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
RCint, 1, 34.2 mārito rudrarūpī syād baddhaḥ sākṣāt sadāśivaḥ //
RCint, 2, 11.0 atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //
RCint, 2, 11.0 atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //
RCint, 2, 22.1 ā ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt /
RCint, 3, 1.2 svābhāvikadravatve sati vahninānucchidyamānatvaṃ mūrtibaddhatvam //
RCint, 3, 29.2 tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt //
RCint, 3, 42.3 tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam //
RCint, 3, 50.0 gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe //
RCint, 3, 54.2 yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ //
RCint, 3, 54.2 yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ //
RCint, 3, 59.1 viḍe sakāñjike kṣipto rasaḥ syād grāsalālasaḥ /
RCint, 3, 81.1 adhikastolitaścetsyātpunaḥ svedyaḥ samāvadhi /
RCint, 3, 100.1 garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha /
RCint, 3, 169.2 sūtaikena ca vedhaḥ syācchatāṃśavidhir īritaḥ //
RCint, 3, 177.2 bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate //
RCint, 3, 180.2 dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa //
RCint, 3, 201.1 eko hi doṣaḥ sūkṣmo'sti bhakṣite bhasmasūtake /
RCint, 5, 5.2 evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet //
RCint, 5, 8.2 jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ //
RCint, 6, 6.2 saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā //
RCint, 6, 43.2 mṛtaṃ syāttatra sūtendraṃ dadyāddoṣānusārataḥ //
RCint, 6, 57.2 mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām //
RCint, 6, 63.2 yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hi tat //
RCint, 6, 84.2 ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām //
RCint, 7, 10.0 gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare //
RCint, 7, 16.2 mūlāgrayoḥ suvṛttaḥ syādāyataḥ pītagarbhakaḥ /
RCint, 7, 16.3 kañcukāḍhyaḥ snigdhaparvā hāridraḥ syācca kandakaḥ //
RCint, 7, 18.1 śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ /
RCint, 7, 26.2 vaiśyo'pi rogahartā syācchūdraḥ sarvatra ninditaḥ //
RCint, 7, 38.2 vege tṛtīye dāhaḥ syāccaturthe patanaṃ bhuvi //
RCint, 7, 54.2 strīvajraṃ dehasiddhyarthaṃ krāmaṇe syānnapuṃsakam //
RCint, 7, 69.2 muktādiṣvaviśuddheṣu na doṣaḥ syācca śāstrataḥ /
RCint, 7, 69.3 tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ //
RCint, 7, 70.2 muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ //
RCint, 7, 80.2 guṭikā gurumārgeṇa dhmātā syād indusundarī //
RCint, 7, 86.2 mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ //
RCint, 7, 94.1 yatroparasabhāgo'sti rase tatsattvayojanam /
RCint, 7, 101.0 vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet //
RCint, 7, 121.2 vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param //
RCint, 8, 5.2 jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ //
RCint, 8, 8.2 yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati //
RCint, 8, 19.3 anupānaṃ lihennityaṃ syādraso hemasundaraḥ //
RCint, 8, 45.1 yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /
RCint, 8, 55.1 brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ /
RCint, 8, 99.2 trivṛtābhāgau nimbūbhāvyaṃ syāt siddhisārākhyam //
RCint, 8, 110.2 pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām //
RCint, 8, 114.3 sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ //
RCint, 8, 143.2 yadi rajasā sadṛśaṃ syātketakyāstarhi tadbhadram //
RCint, 8, 154.2 godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam //
RCint, 8, 159.2 tāvanmānānusmṛteḥ syāttriphalādidravyaparimāṇam //
RCint, 8, 186.1 trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ /
RCint, 8, 199.2 puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ //
RCint, 8, 208.2 vātotthān paittikāṃścāpi nāstyatra niyamaḥ kvacit //
RCint, 8, 233.0 mātrā palaṃ tvarddhapalaṃ syātkarṣaṃ tu kanīyasī //
RCint, 8, 248.3 caṇakābhā vaṭī kāryā syājjayā yogavāhikā //
RCint, 8, 267.2 mardayetkanakatailayutaṃ syāt kāminīmadavidhūnana eṣaḥ //
Rasendracūḍāmaṇi
RCūM, 3, 26.2 anāmādhaḥ stharesvāṅkaḥ sa syādamṛtahastavān //
RCūM, 4, 4.2 dāpayellubdhadhīrvaidyaḥ sa syādviśvāsaghātakaḥ //
RCūM, 4, 50.2 niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati //
RCūM, 4, 82.2 pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //
RCūM, 4, 83.2 peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam //
RCūM, 4, 102.2 jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //
RCūM, 4, 108.2 prakṣepaṇaṃ drute lohe vedhaḥ syāt kṣepasaṃjñitaḥ //
RCūM, 5, 16.2 etatsyādvalabhīyantraṃ rasasādguṇyakāraṇam //
RCūM, 5, 17.1 sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /
RCūM, 5, 29.1 pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu /
RCūM, 5, 29.2 khaṇḍanyulūkhalāmbhobhis taṇḍulāḥ syur malojhitāḥ //
RCūM, 5, 45.1 kṣiptvā cāmlādikaṃ ruddhvā pākaḥ syādgarbhayantrake /
RCūM, 5, 87.1 adho'gniṃ jvālayettatra tatsyātkuṇḍakayantrakam /
RCūM, 5, 101.2 lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe //
RCūM, 5, 116.2 sahate'gniṃ caturyāmaṃ drāvaṇe vyayitā satī //
RCūM, 5, 117.1 dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ /
RCūM, 5, 119.1 aṣṭāṅgulaṃ ca sacchidraṃ sā syādvṛntākamūṣikā /
RCūM, 5, 126.2 mūṣā sā muśalākhyā syāccakrībaddharase hitā //
RCūM, 5, 154.2 tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //
RCūM, 5, 161.2 yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //
RCūM, 10, 1.1 mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte /
RCūM, 10, 11.1 snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam /
RCūM, 10, 47.1 mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam /
RCūM, 10, 90.2 sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ //
RCūM, 10, 113.2 śreṣṭhau siddharasau syātāṃ dehalohakarau parau //
RCūM, 10, 141.2 duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //
RCūM, 11, 1.2 uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //
RCūM, 11, 3.1 tathā cāmalasāraḥ syād yo bhavetpītavarṇavān /
RCūM, 11, 3.2 śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //
RCūM, 11, 39.1 sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ /
RCūM, 11, 95.2 kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ //
RCūM, 11, 101.2 tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //
RCūM, 12, 28.2 bhairavastu punaḥ prāha doṣo doṣe'sti sarvathā //
RCūM, 13, 50.2 na so'sti rogo loke'sminyo hyanena na śāmyati //
RCūM, 13, 53.1 samāṃśaṃ sarvametat syāt sarvatulyaṃ ca śulvakam /
RCūM, 13, 54.1 mardayet kaṅguṇītailairyāvatsyāddivasāṣṭakam /
RCūM, 14, 12.2 svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate /
RCūM, 14, 13.2 aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam //
RCūM, 14, 18.2 triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam //
RCūM, 14, 37.2 rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ /
RCūM, 14, 44.2 viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke //
RCūM, 14, 78.3 yanmuṇḍaṃ bhajyate bhaṅge kṛṣṇaṃ syāttatkaḍārakam //
RCūM, 14, 87.1 rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /
RCūM, 14, 95.1 lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram /
RCūM, 14, 114.1 etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
RCūM, 14, 132.2 niḥśabdaṃ khuravaṅgaṃ syān miśrakaṃ śyāmaśubhrakam //
RCūM, 15, 17.1 rasendraśca rasaścaiva syātāṃ siddharasāvubhau /
RCūM, 15, 28.1 sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /
RCūM, 15, 53.2 punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī //
RCūM, 15, 64.2 evaṃ rākṣasavaktraḥ syātsarvāśī ca na saṃśayaḥ //
RCūM, 15, 70.2 gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ //
RCūM, 16, 35.2 śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ //
RCūM, 16, 76.1 samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ /
Rasendrasārasaṃgraha
RSS, 1, 34.1 niśeṣṭakādhūmarajo'mlapiṣṭo vikañcukaḥ syāddhi tataśca sorṇaḥ /
RSS, 1, 49.1 ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ /
RSS, 1, 59.3 bhasma tadyogavāhi syātsarvakarmasu yojayet //
RSS, 1, 63.2 kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //
RSS, 1, 85.2 lakṣaṇaṃ bhasmasūtānāṃ śreṣṭhaṃ syāduttarottaram //
RSS, 1, 123.2 evaṃ gaṃdhakaśuddhiḥ syāt sarvarogeṣu yojayet //
RSS, 1, 140.2 sitātmake tārake syādbhīrukaṃ raktake varam //
RSS, 1, 144.1 kuṣṭhapradaṃ pinākaṃ syāddarduraṃ maraṇapradam /
RSS, 1, 170.1 śuddhaṃ syāttālakaṃ svinnaṃ kūṣmāṇḍasalile tataḥ /
RSS, 1, 200.2 vāntibhrāntī yadā na stastadā siddhiṃ vinirdiśet //
RSS, 1, 312.1 puṭāddoṣavināśaḥ syātpuṭādeva guṇodayaḥ /
RSS, 1, 343.2 yadyevaṃ syānnirutthaṃ ca sevyaṃ rakticatuṣṭayam //
RSS, 1, 345.3 ityevaṃ sarvalauhānāṃ kartavyaṃ syānnirutthitam //
RSS, 1, 348.2 ayaḥsamānaṃ nahi kiṃcid asti rasāyanaṃ śreṣṭhatamaṃ narāṇām //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 7.2 candrādiratnaprakarakrameṇa ratnākare kalpataruryathāsīt //
RasPr zu GītGov, 1, 1.2, 12.2 śeṣādikebhyo dharaṇe dharitryā bharasya viśrāṇitaviśramaḥ san //
Rasādhyāya
RAdhy, 1, 24.2 mahīyān iha loke syātparatra svargabhāg bhavet //
RAdhy, 1, 28.2 daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ //
RAdhy, 1, 29.2 māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ //
RAdhy, 1, 30.1 krāmaṇaḥ ṣoḍaśāṅkaḥ syād vedhaḥ saptadaśīkakaḥ /
RAdhy, 1, 52.1 tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā /
RAdhy, 1, 55.1 saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam /
RAdhy, 1, 62.2 pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit //
RAdhy, 1, 87.1 caṇakakṣāranāśe ca cūrṇaṃ syān navasārajam /
RAdhy, 1, 112.2 sṛṣṭyambujair nirodhāt taladvayaprāyo na khaṇḍaḥ syāt //
RAdhy, 1, 113.1 itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt /
RAdhy, 1, 145.2 taptena lohacūrṇena piṣṭiḥ syānmardane rase //
RAdhy, 1, 150.1 sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ /
RAdhy, 1, 162.2 saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ //
RAdhy, 1, 193.1 jārye tu jārite sūte vastreṇa gālite sati /
RAdhy, 1, 220.1 sarjikāyāśca gadyāṇe milite syāccatuṣṭayam /
RAdhy, 1, 235.2 stokaḥ prakāśarājiḥ syāt prathamā parikīrtitā //
RAdhy, 1, 260.1 hemāntarnihite valle yathā syātkāñcanī drutiḥ /
RAdhy, 1, 262.2 tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet //
RAdhy, 1, 296.2 hastābhyāṃ mardanīyāste na syur nistejasaśca ye //
RAdhy, 1, 301.2 tādṛśāḥ prathame dhmāne jāmbulāḥ syur dvitīyake //
RAdhy, 1, 308.1 anāyāsena vajrāṇi bhasmāni syur na saṃśayaḥ /
RAdhy, 1, 329.1 piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā /
RAdhy, 1, 350.1 prakāreṇa dvitīyena hemasyāttithivarṇakam /
RAdhy, 1, 351.1 kaukkuṭena puṭenaiva hema syāttithivarṇakam /
RAdhy, 1, 355.1 yāvattolyo hi sūtaḥ syāttattolyāṃ hemarājikām /
RAdhy, 1, 357.2 gadyāṇaikapṛthak kṣepyo hema syāduttamaṃ pṛthak //
RAdhy, 1, 374.1 tanmadhye ṣoṭagadyāṇe kṣiptaṃ syātsvarṇamuttamam /
RAdhy, 1, 375.2 yāvanna syurdvidhā tāni dolāyantre kṣipettataḥ //
RAdhy, 1, 399.2 dahyate ṭaṃkaṇakṣāro mīṇe dhrāte dṛḍhe sati //
RAdhy, 1, 408.2 rālā syāt ṭaṃkaṇakṣāro lavaṇaṃ kaṇaguggulaḥ //
RAdhy, 1, 437.1 tridhābhrakadruteḥ karma vaṅge syācchatavedhakam /
RAdhy, 1, 453.1 gālyā dvādaśamūṣāyāṃ ṣoṭaḥ syācchatavedhakaḥ /
RAdhy, 1, 455.1 triṣu dhātuṣu hema syānniścitaṃ tithivarṇakam /
RAdhy, 1, 460.1 saṃkhyāśītiḥ saturyā syātpratyekaṃ ca pṛthak triṣu /
RAdhy, 1, 460.2 evaṃ saṃkhyātrayāṇāṃ syād dvipañcāśatśatadvayam //
RAdhy, 1, 475.1 śūdrīvarjaṃ trivarṇāyā garbhaḥ syātprathamo yadā /
RAdhy, 1, 478.2 rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān //
RAdhy, 1, 479.2 yadi kvacid vyalīkaṃ syāttadā śodhyaṃ vicakṣaṇaiḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 2.0 yatrādhyāye śṛṅkhalāraso yuktibhir auṣadhabhāvanāgnipuṭādividhibhiḥ prakaṭīkṛto 'sti //
RAdhyṬ zu RAdhy, 12.2, 27.0 evaṃ pūrvapūrvatarasaṃskārasya rasasyāgretanasaṃskāro granthito'stīty asau procyata iti tattvam //
RAdhyṬ zu RAdhy, 16.2, 6.0 dugdhe kvathite sati yādṛśī tarā upari bhavati //
RAdhyṬ zu RAdhy, 150.2, 8.0 ityarthaṃ lohacūrṇasya kaṣāyeṇa rasaḥ pāśitaḥ san godhūmavarṇo bhavati //
RAdhyṬ zu RAdhy, 161.2, 1.0 iha kūpavalloṣṭabandhaḥ kāñcikahastamāno garte sudhāyāś chohayā lipto yadi vāguḍaṃ sahitena cūrṇena liptaḥ śuṣkaḥ san //
RAdhyṬ zu RAdhy, 172.2, 4.0 tato hīrake jīrṇe sati rasaḥ sarvavyāpīti dehalohavyāpako bhavati //
RAdhyṬ zu RAdhy, 195.2, 6.0 ayaṃ bhāvo jāraṇā yena vidhinā pūrvaṃ bhaṇitāsti sā tena vidhinā jāryauṣadhaṃ vinaivānumānena taptvā punarvastreṇa raso gālanīyaḥ //
RAdhyṬ zu RAdhy, 195.2, 9.0 tataḥ punarapi yathā bhaṇitāsti tathaiva jāryauṣadhopakṣepeṇa vinaiva vidhāpunar navavastreṇa raso gālyate //
RAdhyṬ zu RAdhy, 195.2, 10.0 yadi vastrānniḥsṛto gālitaḥ sannijataulye tiṣṭhati tadā jñeyo'sau pariṇāmaka iti //
RAdhyṬ zu RAdhy, 202.2, 1.0 iha kumbhasya tale chidram aṅgulipraveśayogyaṃ kṛtvā tatra davarakaṃ kṣiptvā madhye bahirapi ca davarake granthiṃ dattvā tathā kāryaṃ yathā satkumbho galadghaṭī bhavati //
RAdhyṬ zu RAdhy, 202.2, 8.0 tataḥ pārado dhmātaḥ san badhyate //
RAdhyṬ zu RAdhy, 202.2, 10.0 yaḥ pārado jāryamāṇaḥ san badhyate svayameva nibadhyate nirāyāsabaddho bhavati sa hi siddharasa ityucyate //
RAdhyṬ zu RAdhy, 202.2, 11.0 sa ca dehalohānāṃ vedhakaḥ syāt //
RAdhyṬ zu RAdhy, 206.2, 8.0 mṛto mūrchitaḥ san tatkṣaṇājjīvati //
RAdhyṬ zu RAdhy, 235.2, 12.0 tāmrapalāni nava santi //
RAdhyṬ zu RAdhy, 267.2, 3.0 evaṃ punaḥpunarvallamātrakṣepe yadā gadyāṇakamātraṃ bhasma jīrṇaṃ syāttadā kāñcanadrutir bhavati //
RAdhyṬ zu RAdhy, 275.2, 2.0 tato jvalitvā śītale jāte sati tāmraṃ mṛtaṃ grāhyam //
RAdhyṬ zu RAdhy, 275.2, 4.0 yena vidhinā gandhakenātra tāmraṃ māritaṃ tenaiva vidhinā nāgādīni pañca lohāni kārye sati māraṇīyāni //
RAdhyṬ zu RAdhy, 287.2, 1.2 tato jvalitvā śītalībhūte vīḍāpūrvaṃ tataḥ punardvitīyaṃ bījapūramānīya pūrvavatsarvaṃ kṛtvā gartāyāṃ hīrakabījapūre kṣiptvā chāṇakāni jvālayitvā śītalībhūte sati bījapūramadhyāddhīrako grāhyaḥ /
RAdhyṬ zu RAdhy, 303.2, 3.0 prathamaṃ hastayor hīrakaṃ kṣiptvā tato viṃśatihīrakān hastayormuktvā hastābhyāṃ te hīrakā mardanīyās teṣāṃ ca madhye ye hīrakāstejorahitā na syustathā yeṣu rekhā ekāpi na bhavati te jātyā hīrakāḥ //
RAdhyṬ zu RAdhy, 339.2, 3.0 evaṃ ca kṛte gandhakasya tailameraṇḍītailavad uparyāgacchati tataśca tailaṃ śītalībhūtaṃ satkumpake kṣepyam //
RAdhyṬ zu RAdhy, 346.2, 4.0 evaṃ punaḥ punaḥ paṭacatuṣṭayadānena hemarājeḥ karṣe jīrṇe sati sa sūtaḥ saṃgrāhyaḥ //
RAdhyṬ zu RAdhy, 357.2, 4.0 tathā yāvanmātraḥ mūṣāyāmasti tāvanmātrāṃ hemarājiṃ mūṣāyāṃ gālayitvā vajramūṣāstharasamadhye kṣipet //
RAdhyṬ zu RAdhy, 383.2, 7.0 yāvacca sā na śodhyate tāvatsā dattā satī hṛdayasya kledaṃ dhūrmaṃ recaṃ tāpaṃ nāḍisaṃkocam antardāhaṃ ca karoti //
RAdhyṬ zu RAdhy, 403.2, 12.0 navā dantā udgacchanti keśāḥ kṛṣṇā bhavanti palitāni yānti valināśaḥ syāt //
RAdhyṬ zu RAdhy, 458.2, 6.0 evaṃ trivelaṃ dhmātaḥ sannasau hemavajrabhasmabhūnāgasattvajaḥ ṣoṭo bhavati //
RAdhyṬ zu RAdhy, 458.2, 12.0 tatastasya mukhaṃ jāyate sa ca sūto rākṣasanāma jāyate sarvabhakṣaka ityarthaḥ tataḥ pūrvaṃ yo hemavajrabhūnāgasatvaṣoṭo vartayitvā cūrṇito'sti tanmadhyāccatuḥṣaṣṭitamaṃ bhāgaṃ gṛhītvā kharale rākṣasasūtamadhye kṣiptvā piṣṭvā piṣṭvā jāraṇīyaḥ tataḥ punaścatuḥṣaṣṭitamo bhāgastatra piṣṭvā jāraṇīyaḥ //
RAdhyṬ zu RAdhy, 478.2, 1.0 śrībhairavagaṇādhipatilakṣmīsarasvatībhyo namo'stu yeṣāṃ prasādād guṭikāñjanāni pāradāśca sidhyanti //
RAdhyṬ zu RAdhy, 478.2, 24.0 tato māse gate sati guṭikāyāḥ prabhāvāt pṛṣṭā satī sā strī atītānāgatavartamānaṃ sadyaḥ pratyayakārakaṃ trikālaviṣayajñānaṃ vadati //
RAdhyṬ zu RAdhy, 478.2, 24.0 tato māse gate sati guṭikāyāḥ prabhāvāt pṛṣṭā satī sā strī atītānāgatavartamānaṃ sadyaḥ pratyayakārakaṃ trikālaviṣayajñānaṃ vadati //
RAdhyṬ zu RAdhy, 478.2, 57.0 ityekaviṃśatiradhikārā nibaddhāḥ santi //
Rasārṇava
RArṇ, 1, 17.3 tatpratyupāyaṃ me brūhi yadyasti karuṇā mayi //
RArṇ, 1, 47.1 astīti bhāṣate kaścit kaścinnāstīti bhāṣate /
RArṇ, 1, 47.1 astīti bhāṣate kaścit kaścinnāstīti bhāṣate /
RArṇ, 1, 48.1 nāstikenānubhāvena nāsti nāstīti yo vadet /
RArṇ, 1, 48.1 nāstikenānubhāvena nāsti nāstīti yo vadet /
RArṇ, 1, 48.2 tasya nāsti priye siddhirjanmakoṭiśatairapi //
RArṇ, 1, 58.1 gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye /
RArṇ, 2, 1.2 rasopadeśadātā ca kathaṃ syādvada me prabho /
RArṇ, 2, 34.2 kālikāhaṃ samudbhūtāsmīdṛśaṃ saṃsmarettu sā //
RArṇ, 2, 123.1 pramādādutthito vighno rasabandhe kṛte sati /
RArṇ, 3, 10.2 arthapañcakasaṃyuktā dhyānaṃ syāt pañcakaṃ punaḥ //
RArṇ, 4, 9.2 toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam //
RArṇ, 4, 25.1 gandhakasya kṣayo nāsti na rasasya kṣayo bhavet /
RArṇ, 4, 58.1 pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt /
RArṇ, 4, 58.2 bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā //
RArṇ, 6, 41.2 pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak //
RArṇ, 6, 44.1 bhrāmakaṃ tu kaniṣṭhaṃ syāt cumbakaṃ madhyamaṃ priye /
RArṇ, 6, 47.1 kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /
RArṇ, 6, 126.1 vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā /
RArṇ, 6, 126.1 vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā /
RArṇ, 7, 44.1 sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ /
RArṇ, 7, 44.2 rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet //
RArṇ, 7, 46.2 haṃsapādastṛtīyaḥ syād guṇavānuttarottaraḥ //
RArṇ, 7, 67.2 madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //
RArṇ, 7, 150.1 na so 'sti lohamātaṃgo yaṃ na gandhakakesarī /
RArṇ, 8, 39.2 khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ //
RArṇ, 8, 55.2 khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane //
RArṇ, 8, 71.2 dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet /
RArṇ, 9, 18.2 haṃsapākavipakvo'yaṃ viḍaḥ syāddhemajāraṇe //
RArṇ, 10, 29.2 baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ //
RArṇ, 10, 31.3 malenodararogī syāt mriyate ca rasāyane //
RArṇ, 10, 32.1 ṣaṭ truṭyaś caikalikṣā syāt ṣaḍlikṣā yūka eva ca /
RArṇ, 10, 34.1 ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ /
RArṇ, 10, 34.2 māṣā dvādaśa tolaḥ syāt aṣṭau tolāḥ palaṃ bhavet //
RArṇ, 11, 2.3 tatprāptau prāptameva syād vijñānaṃ muktikāraṇam //
RArṇ, 11, 65.1 gālanakriyayā grāse sati niṣpeṣanirgate /
RArṇ, 11, 82.2 gandhakāt parato nāsti raseṣūparaseṣu vā //
RArṇ, 11, 151.2 iti lohe'ṣṭaguṇite jīrṇe syād rasabandhanam //
RArṇ, 11, 152.2 dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ //
RArṇ, 11, 155.2 dviguṇe śatavedhī syāt triguṇe tu sahasrakam //
RArṇ, 11, 208.2 haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ //
RArṇ, 11, 217.3 dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ //
RArṇ, 12, 1.3 kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam //
RArṇ, 12, 26.2 daśāṃśaṃ koṭivedhi syāt koṭivedhi samena ca //
RArṇ, 12, 28.1 trailokyajananī yā syādoṣadhī ajanāyikā /
RArṇ, 12, 70.2 saptame dhūmavedhī syāt aṣṭame tv avalokataḥ /
RArṇ, 12, 70.3 navame śabdavedhī syādata ūrdhvaṃ na vidyate //
RArṇ, 12, 148.0 tathāca śatavedhi syād vidyāratnam anuttamam //
RArṇ, 12, 164.1 ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau /
RArṇ, 12, 236.1 asti martye mahāpuṇyā pavitrā dakṣiṇāpathe /
RArṇ, 12, 238.2 suprasiddhāmbikā nāma grāmastasyāsti saṃnidhau //
RArṇ, 12, 252.2 pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt //
RArṇ, 12, 260.1 asti godāvarī nāma mahārāṣṭre'tiviśrutā /
RArṇ, 12, 262.1 tatra kampeśvaro devas tatrāstyuṣṇodakaṃ dhruvam /
RArṇ, 12, 272.1 dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam /
RArṇ, 12, 282.2 tatrasthaṃ kṣaṇavedhi syāt nadībhagavatītaṭe /
RArṇ, 12, 283.1 bhadrāṅge dinavedhi syāt tristhalānte trivāsaram /
RArṇ, 12, 283.2 dhāreśvare pākṣikaṃ syāt varṣāpuryāṃ dinaikataḥ //
RArṇ, 12, 284.1 brahmeśvare māsikaṃ syāt vyāghrapuryāṃ tu vāsaram /
RArṇ, 12, 286.3 bhūśailamasti tatraiva tridinaṃ vedhi parvate //
RArṇ, 12, 291.2 bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ /
RArṇ, 12, 301.2 ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ //
RArṇ, 12, 335.1 pañcabhir daśakoṭiḥ syāt ṣaḍbhiḥ koṭiśataṃ bhavet /
RArṇ, 12, 337.2 vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ /
RArṇ, 12, 338.1 nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ /
RArṇ, 12, 352.2 trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ //
RArṇ, 12, 372.2 triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt //
RArṇ, 13, 7.2 adhamaḥ pākabandhaḥ syādevaṃ trividhabandhanam //
RArṇ, 13, 8.2 syāccatuḥṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam //
RArṇ, 13, 16.2 abhrakaṃ kramate śīghram anyathā nāsti saṃkramaḥ //
RArṇ, 13, 25.3 jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ //
RArṇ, 13, 30.2 vaṅgasya prativāpena stambhanaṃ syācchatāṃśataḥ //
RArṇ, 14, 15.1 prathame daśavedhī syāt śatavedhī dvitīyake /
RArṇ, 14, 16.1 pañcame lakṣavedhī syāt daśalakṣaṃ tu ṣaṣṭhake /
RArṇ, 14, 27.2 śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane //
RArṇ, 15, 39.1 sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam /
RArṇ, 15, 46.2 tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam //
RArṇ, 15, 124.1 palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā /
RArṇ, 16, 37.2 tāmrasya nava bhāgāḥ syur ārabhāgacatuṣṭayam //
RArṇ, 16, 84.2 tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ //
RArṇ, 17, 101.1 trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā /
RArṇ, 17, 101.2 vaṅgasya daśa bhāgāḥ syustāravedhena vedhayet //
RArṇ, 18, 1.3 taṃ dehavedham ācakṣva yena syāt khecarī gatiḥ //
RArṇ, 18, 26.2 jalena jalarūpaḥ syāt sthalena sthalatāṃ vrajet //
RArṇ, 18, 56.2 dvitīye śukravṛddhiḥ syāt tṛtīye balavān bhavet //
RArṇ, 18, 58.1 aṣṭame tārkṣyadṛṣṭiḥ syāt brahmāyur brahmavikramaḥ /
RArṇ, 18, 88.3 ekaikaṃ dvādaśāṃśāḥ syuḥ sarvamekatra kārayet //
RArṇ, 18, 110.1 rañjako rāgakārī syāt krāmaṇaḥ krāmaṇe hitaḥ /
RArṇ, 18, 149.1 pañcamo majjavedhaḥ syāt nāḍīvedhastu ṣaṣṭhakaḥ /
RArṇ, 18, 160.2 pañcabhiḥ pañcakoṭiśca ṣaḍbhiḥ syāt koṭivedhakaḥ //
RArṇ, 18, 162.1 saptabhirlakṣavedhī syādaṣṭābhiścāyutaṃ punaḥ /
RArṇ, 18, 172.1 sādhusajjanasārajñā rasajīrṇakriyāparāḥ /
RArṇ, 18, 213.2 ṣaṭsaṃguṇitapiṇḍaṃ syāt tāmrapātraṃ suśobhanam /
Ratnadīpikā
Ratnadīpikā, 1, 55.2 savyaṃ syādapasavyaṃ ca chedacchedordhvago 'pi ca //
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 4.0 śarīrāhaṃkāre sati yā manaso bahirvṛttiḥ sā kalpitetyucyate //
Rājanighaṇṭu
RājNigh, Gr., 6.2 tasmād atra tu yāvatāsty upakṛtis tāvan mayā gṛhyate pāthodaiḥ paripīyate kim akhilaṃ tad vāri vārāṃ nidheḥ //
RājNigh, Gr., 12.2 tasyābhidhāvivekaḥ syād ekārthādinirūpaṇe //
RājNigh, Gr., 17.1 pānīyaḥ kṣīraśālyādikam anu kathito māsamānuṣyakādiḥ siṃhādiḥ syād gadādis tadanu bhavati sattvādhiko miśrako 'nyaḥ /
RājNigh, 2, 1.2 bibhrad vrīhyādikaṃ yat sthalam ativipulaṃ nīrasaṃ yat tv anuṣṇaṃ pittaghnaṃ śleṣmavātapradam udararujāpāmadaṃ syād anūpam //
RājNigh, 2, 3.2 prāyaḥ pittavivṛddhir uddhatabalāḥ syur nīrajaḥ prāṇino gāvo 'jāś ca payaḥ kṣaranti bahu tatkūpe jalaṃ jāṅgalam //
RājNigh, 2, 7.1 mukhyaṃ taddeśavaiṣamyān nāsti sādhāraṇaṃ kvacit /
RājNigh, 2, 14.1 brahmā śakraḥ kiṃnareśas tathā bhūr ity eteṣāṃ devatāḥ syuḥ krameṇa /
RājNigh, 2, 20.1 dravyaṃ vyādhiharaṃ balātiśayakṛt svādu sthiraṃ pārthivaṃ syād āpyaṃ kaṭukaṃ kaṣāyam akhilaṃ śītaṃ ca pittāpaham /
RājNigh, 2, 20.2 yat tiktaṃ lavaṇaṃ ca dīpyamarujic coṣṇaṃ ca tat taijasaṃ vāyavyaṃ tu himoṣṇam amlam abalaṃ syān nābhasaṃ nīrasam //
RājNigh, 2, 22.2 kīrṇais tadā bhuvi sudhāśakalaiḥ kilāsīd vṛkṣādikaṃ sakalam asya sudhāṃśur īśaḥ //
RājNigh, 2, 34.1 dravyaṃ pumān syād akhilasya jantor ārogyadaṃ tadbalavardhanaṃ ca /
RājNigh, 2, 34.2 strī durbalā svalpaguṇā guṇāḍhyā strīṣv eva na kvāpi napuṃsakaḥ syāt //
RājNigh, Dharaṇyādivarga, 7.2 kṛṣṇamṛt kṛṣṇabhūmiḥ syāt pāṇḍubhūmis tu pāṇḍumṛt //
RājNigh, Dharaṇyādivarga, 8.2 saikataḥ syāt sikatilaḥ sikatāvāṃś ca yo bhavet //
RājNigh, Dharaṇyādivarga, 10.2 vṛṣṭyambujais tu tair eṣa deśaḥ syād devamātṛkaḥ //
RājNigh, Dharaṇyādivarga, 12.2 vraiheyaṃ syāt kiṃca śāleyam evaṃ buddhāṇavyañcāṇavīnaṃ ca vidyāt //
RājNigh, Dharaṇyādivarga, 13.2 tilyaṃ tailīnaṃ syād iti ṣaṣṭikyaṃ ca yavyaṃ ca //
RājNigh, Dharaṇyādivarga, 14.1 śākāder yatra niṣpattir etat syāc chākaśākaṭam /
RājNigh, Dharaṇyādivarga, 17.1 madhyamas tu nitambaḥ syāt kaṭakaṃ mekhalā ca sā /
RājNigh, Dharaṇyādivarga, 20.2 lohāni vividhāni syur aśmasārādisaṃjñayā //
RājNigh, Dharaṇyādivarga, 25.2 phalegrahir abandhyo yaḥ syād amoghaphalodayaḥ //
RājNigh, Dharaṇyādivarga, 27.1 mūlaṃ tu netraṃ pādaḥ syād aṅghriścaraṇam ity api /
RājNigh, Dharaṇyādivarga, 28.1 arvāgbhāgo 'sya budhnaḥ syāt nitambaḥ sapṛthur bhavet /
RājNigh, Dharaṇyādivarga, 28.2 āskandhātta prakāṇḍaḥ syāt kāṇḍo daṇḍaś ca kathyate //
RājNigh, Guḍ, 14.2 jīvantikā nāgakumārikā ca syāc chadmikā saiva ca caṇḍahāsā //
RājNigh, Guḍ, 16.1 pūrvā vārdhikarāhvā syād uttarā lokasaṃjñikā /
RājNigh, Guḍ, 19.2 gokarṇī laghuparṇikā ca dahanī tejasvinī moraṭā devaśreṇīmadhūlikāmadhudalāḥ syuḥ pīlunī raktalā //
RājNigh, Guḍ, 22.1 syāt paṭolaḥ kaṭuphalaḥ kulakaḥ karkaśacchadaḥ /
RājNigh, Guḍ, 29.1 jīvavallī jīvaśuklā syād ity eṣā navāhvayā /
RājNigh, Guḍ, 32.2 ity eṣā māṣaparṇī syād ekaviṃśatināmakā //
RājNigh, Guḍ, 37.1 jīvantī syāj jīvanī jīvanīyā jīvā jīvyā jīvadā jīvadātrī /
RājNigh, Guḍ, 45.1 liṅginī bahupattrā syād īśvarī śaivamallikā /
RājNigh, Guḍ, 52.2 kīśaromā romavallī syāt ṣaḍviṃśatināmakā //
RājNigh, Guḍ, 54.1 khavally ākāśavallī syād asparśā vyomavallikā /
RājNigh, Guḍ, 58.2 ghorā kadambā viṣahā ca karkaṭī syād devadālī khalu sāramūṣikā //
RājNigh, Guḍ, 61.1 vandhyā devī vandhyakarkoṭakā syān nāgārātir nāgahantrī manojñā /
RājNigh, Guḍ, 66.1 syād ākhukarṇī kṛṣikā dravantī citrā sukarṇondurukarṇikā ca /
RājNigh, Guḍ, 66.2 nyagrodhikā mūṣikanāgakarṇī syād vṛścikarṇī bahukarṇikā ca //
RājNigh, Guḍ, 74.2 syād bṛhadvāruṇī saumyā nāmāny asyāś caturdaśa //
RājNigh, Guḍ, 79.2 syād īśvarī rudralatā supattrā sugandhapatrā surabhiḥ śivāhvā //
RājNigh, Guḍ, 82.2 dīptā ca medhyā matido ca durjarā sarasvatī syād amṛtārkasaṃkhyayā //
RājNigh, Guḍ, 83.2 tejasvinī suralatāgniphalāgnigarbhā syāt kaṅgaṇī tad anu śailasutā sutailā //
RājNigh, Guḍ, 85.2 medhyā medhāvinī dhīrā syād ekatriṃśadāhvayā //
RājNigh, Guḍ, 88.2 nāgaparyāyakarṇī syād aśvāhvādikṣurī smṛtā //
RājNigh, Guḍ, 90.1 nīlapuṣpī mahānīlā syān nīlā girikarṇikā /
RājNigh, Guḍ, 96.2 ajāntrī vokaḍī caiva syād ity eṣā ṣaḍāhvayā //
RājNigh, Guḍ, 97.1 vastāntrī syāt kaṭurasā kāsadoṣavināśinī /
RājNigh, Guḍ, 112.2 tāmrikā śītapākī syād uccaṭā kṛṣṇacūḍikā //
RājNigh, Guḍ, 116.2 vṛddhaḥ koṭarapuṣpī syād ajāntrī chāgalāntrikā //
RājNigh, Guḍ, 117.1 jīrṇadāru dvitīyā syāj jīrṇā phañjī supuṣpikā /
RājNigh, Guḍ, 122.1 tāmravallī kaṣāyā syāt kaphadoṣavināśanī /
RājNigh, Guḍ, 132.2 ity eṣā śaṅkhapuṣpī syād uktā dvādaśanāmabhiḥ //
RājNigh, Guḍ, 145.2 amlātakī kāñjikā ca syāc caturdaśadhābhidhā //
RājNigh, Guḍ, 149.1 prāptā yasya parigrahaṃ trividhasadvīraikacūḍāmaṇes tīvrāṇy oṣadhayaḥ sravanti sahasā vīryāṇy ajaryād iva /
RājNigh, Parp., 2.1 catuṣpāṣāṇabhedaḥ syāt kanyā barhiśikhā tathā /
RājNigh, Parp., 6.2 syāt pāṇḍuraphalī śvetā brahmadaṇḍī dravantikā //
RājNigh, Parp., 17.1 śrāvaṇī syān muṇḍitikā bhikṣuḥ śravaṇaśīrṣikā /
RājNigh, Parp., 18.1 śrāvaṇī tu kaṣāyā syāt kaṭūṣṇā kaphapittanut /
RājNigh, Parp., 20.3 bhūkadambo 'lambuṣā syād iti saptadaśāhvayā //
RājNigh, Parp., 26.3 medāpi śuklakandaḥ syān medodhātum iva sravet //
RājNigh, Parp., 28.2 maṅgalyā syāl lokakāntā yaśasyā jīvaśreṣṭhā dvādaśāhvā krameṇa //
RājNigh, Parp., 29.2 lakṣmīr bhūtir mut sukhaṃ jīvabhadrā syād ity eṣā lokasaṃjñā krameṇa //
RājNigh, Parp., 33.2 yatra dvayānusṛṣṭiḥ syād dvayam apy atra yojayet //
RājNigh, Parp., 41.1 anyā tu vaṭapattrī syād anyā cairāvatī ca sā /
RājNigh, Parp., 60.1 syād rudantī sravattoyā saṃjīvany amṛtasravā /
RājNigh, Parp., 72.1 kulatthikā kaṭus tiktā syād arśaḥśūlanāśanī /
RājNigh, Parp., 76.1 civillikā raktadalā kharacchadā syāt kṣudragholī madhumālapattrikā /
RājNigh, Parp., 77.2 hastiśuṇḍī kaṭūṣṇā syāt saṃnipātajvarāpahā //
RājNigh, Parp., 104.1 lajjāluḥ saptaparṇī syāt khadirī gaṇḍamālikā /
RājNigh, Parp., 113.1 haṃsapādī kaṭūṣṇā syāt viṣabhūtavināśinī /
RājNigh, Parp., 119.2 punarnavo navo navyaḥ syād dvāviṃśatisaṃjñayā //
RājNigh, Parp., 125.2 ṣaḍabhidhā sarpiṇī syād viṣaghnī kucavardhanī //
RājNigh, Parp., 126.2 vṛścikā picchalāmlā syād antravṛddhyādidoṣanut //
RājNigh, Parp., 130.2 bhūriphalī tathā pāṇḍuphalī syāt ṣaḍvidhābhidhā //
RājNigh, Parp., 133.2 brahmadaṇḍī kaṭūṣṇā syāt kaphaśophānilāpahā //
RājNigh, Parp., 135.2 sahasramūlī vikrāntā jñeyā syāc caturekadhā //
RājNigh, Parp., 141.1 jhaṇḍūḥ syāt sthūlapuṣpā tu jhaṇḍūko jheṇḍukas tathā /
RājNigh, Parp., 141.2 jhaṇḍūḥ kaṭukaṣāyaḥ syāt jvarabhūtagrahāpahā //
RājNigh, Pipp., 7.2 mañjiṣṭhā ca caturdhā syāddharidre ca dvidhā mate //
RājNigh, Pipp., 22.2 sugranthi granthilaṃ caiva paryāyāḥ syuś caturdaśa //
RājNigh, Pipp., 28.2 śārṅgaṃ syād ārdraśākaṃ ca sacchākam ṛtubhūhvayam //
RājNigh, Pipp., 42.1 cavyaṃ syād uṣṇakaṭukaṃ laghu rocanadīpanam /
RājNigh, Pipp., 46.2 citrāṅgo 'yaṃ raktacitro mahāṅgaḥ syād rudrāhvaś citrako 'nyo guṇāḍhyaḥ //
RājNigh, Pipp., 58.1 gaurādijīrakas tv anyo 'jājī syāt śvetajīrakaḥ /
RājNigh, Pipp., 61.1 kāśmīrajīrakā varṣā kālī syād dantaśodhanī /
RājNigh, Pipp., 78.1 syād agnijāraḥ kaṭur uṣṇavīryas tuṇḍāmayo vātakaphāpahaś ca /
RājNigh, Pipp., 88.1 saindhavaṃ syācchītaśivaṃ nādeyaṃ sindhujaṃ śivam /
RājNigh, Pipp., 119.1 pāṭhāmbaṣṭhāmbaṣṭhikā syāt prācīnā pāpacelikā /
RājNigh, Pipp., 122.1 vṛkṣāmlam amlaśākaṃ syāc cukrāmlaṃ tittiḍīphalam /
RājNigh, Pipp., 123.1 cūḍāmlabījāmlaphalāmlakaṃ syād amlādivṛkṣāmlaphalaṃ rasāmlam /
RājNigh, Pipp., 127.2 śaṅkhamāṃsādidrāvī syād dvidhā caivāmlavetasaḥ //
RājNigh, Pipp., 130.1 sādanī śataparvā syāt cakrāṅgī matsyabhedinī /
RājNigh, Pipp., 138.2 gāṅgeyaṃ syād bhadramustā varāhī guñjā granthir bhadrakāsī kaseruḥ //
RājNigh, Pipp., 155.1 śṛṅgī kulīraśṛṅgī syāt ghoṣā ca vanamūrdhajā /
RājNigh, Pipp., 158.2 bhadrā rūkṣā rocanī cānukūlā niḥśalyā syād vakradantā viśalyā //
RājNigh, Pipp., 163.2 dantībījaṃ maladrāvi jñeyaṃ syād bījarecanī //
RājNigh, Pipp., 185.1 syād vaṃśarocanā vāṃśī tuṅgakṣīrī tugā śubhā /
RājNigh, Pipp., 187.1 syād vaṃśarocanā rūkṣā kaṣāyā madhurā himā /
RājNigh, Pipp., 201.3 syāt karkaṭakinī jñeyā proktā saptadaśāhvayā //
RājNigh, Pipp., 205.1 lākṣā tiktakaṣāyā syāt śleṣmapittārtidoṣanut /
RājNigh, Pipp., 212.1 lodhradvayaṃ kaṣāyaṃ syāt śītaṃ vātakaphāsranut /
RājNigh, Pipp., 222.1 amṛtaṃ syāt vatsanābho viṣam ugraṃ mahauṣadham /
RājNigh, Pipp., 222.3 garalaṃ sthāvarādi syāt proktaṃ caikādaśāhvayam //
RājNigh, Pipp., 229.1 anyā tu gandhapattrā syāt sthūlāsyā tiktakandakā /
RājNigh, Pipp., 235.1 caturvidham aphenaṃ syāt jāraṇaṃ māraṇaṃ tathā /
RājNigh, Śat., 1.2 bṛhatī kaṇṭakārī ca dvidhā syāt pṛśniparṇikā //
RājNigh, Śat., 6.2 bheṇḍā syāt putradā caiva takrā svarṇulikāhvayā //
RājNigh, Śat., 14.2 śāleyā syāc chītaśivā śālīnā vanajā ca sā //
RājNigh, Śat., 17.1 syāc chāliparṇī sudalā supattrikā sthirā ca saumyā kumudā guhā dhruvā /
RājNigh, Śat., 17.2 vidārigandhāṃśumatī suparṇikā syād dīrghamūlāpi ca dīrghapattrikā //
RājNigh, Śat., 19.2 śāliparṇī śālidalā syād ūnatriṃśadāhvayā //
RājNigh, Śat., 31.2 kaṇṭārikā citraphalā syāc caturdaśasaṃjñakā //
RājNigh, Śat., 34.2 syān niḥsnehaphalā rāmā sitakaṇṭā mahauṣadhī //
RājNigh, Śat., 37.1 syāt pṛśniparṇī kalasī mahāguhā śṛgālavinnā dhamanī ca mekhalā /
RājNigh, Śat., 40.1 syād gokṣuro gokṣurakaḥ kṣurāṅgaḥ śvadaṃṣṭrakaḥ kaṇṭakabhadrakaṇṭakau /
RājNigh, Śat., 40.2 syād vyāladaṃṣṭraḥ kṣurako mahāṅgo duścakramaś ca kramaśo daśāhvaḥ //
RājNigh, Śat., 43.1 syātām ubhau gokṣurakau suśītalau balapradau tau madhurau ca bṛṃhaṇau /
RājNigh, Śat., 44.2 syād bālapattro 'dhikakaṇṭakaḥ kharaḥ sudūramūlī viṣakaṇṭako 'pi saḥ //
RājNigh, Śat., 54.2 durlabhā duṣpradharṣā ca syāc caturdaśasaṃjñakā //
RājNigh, Śat., 56.2 viśāradājabhakṣā syād ajādany uṣṭrabhakṣikā //
RājNigh, Śat., 60.2 martyendramātā damanī syād ity eṣā daśāhvayā //
RājNigh, Śat., 64.2 candrābhidhā prabhāyuktā viṃśatiḥ syāt tu nāmataḥ //
RājNigh, Śat., 68.1 dvitīyānyā sūkṣmapuṣpā syāt kṣudraśaṇapuṣpikā /
RājNigh, Śat., 72.1 śarābhidhā ca puṅkhā syācchvetāḍhyā sitasāyakā /
RājNigh, Śat., 73.2 śvetā tv eṣā guṇāḍhyā syāt praśastā ca rasāyane //
RājNigh, Śat., 74.1 anyā tu kaṇṭapuṅkhā syāt kaṇṭāluḥ kaṇṭapuṅkhikā /
RājNigh, Śat., 75.1 śaṇas tu mālyapuṣpaḥ syād vamanaḥ kaṭutiktakaḥ /
RājNigh, Śat., 81.2 sthiraraṅgā raṅgapuṣpī syād eṣā triṃśadāhvayā //
RājNigh, Śat., 84.1 mahānīlī guṇāḍhyā syād raṅgaśreṣṭhā suvīryadā /
RājNigh, Śat., 85.1 gojihvā kharapattrī syāt pratanā dārvikā tathā /
RājNigh, Śat., 93.1 balā samaṅgodakikā ca bhadrā bhadrodanī syāt kharakāṣṭhikā ca /
RājNigh, Śat., 97.2 syād varṣapuṣpāpi ca keśavardhanī purāsaṇī devasahā ca sāriṇī //
RājNigh, Śat., 106.2 tṛṇaśītā bahuśikhā syād ity eṣā trayodaśa //
RājNigh, Śat., 111.1 aśvagandhā kaṭūṣṇā syāt tiktā ca madagandhikā /
RājNigh, Śat., 113.2 pūrvā tu pañcanāmnī syād aparā saptadhābhidhā //
RājNigh, Śat., 118.2 durmarā tejavallī ca syāt trayastriṃśadāhvayā //
RājNigh, Śat., 128.2 svarṇapuṣpā vahniśikhā syād eṣā ṣoḍaśāhvayā //
RājNigh, Śat., 131.2 bhūtāpahā kaṇṭhaviśodhanī ca kṛṣṇā tu sā tatra rasāyanī syāt //
RājNigh, Śat., 145.1 bṛhaccuñcur viṣāriḥ syān mahācuñcuḥ sucuñcukā /
RājNigh, Śat., 147.1 kṣudracuñcuḥ sucuñcuḥ syāc cuñcuḥ śunakacuñcukā /
RājNigh, Śat., 155.2 syād aṅgasaṃdhivātaghnī gudavātādidoṣanut //
RājNigh, Śat., 160.2 pañcāṅgulī sitābhā syād eṣā pañcābhidhā smṛtā /
RājNigh, Śat., 160.3 takrā kaṭuḥ krimighnī syād vraṇanirmūlinī ca sā //
RājNigh, Śat., 161.1 svarṇulī hemapuṣpī syāt svarṇapuṣpadhvajā tathā /
RājNigh, Śat., 162.1 khaskhasaḥ sūkṣmabījaḥ syāt subījaḥ sūkṣmataṇḍulaḥ /
RājNigh, Śat., 165.1 jñeyo 'raṇyakusumbhaḥ syāt kausumbhaś cāgnisambhavaḥ /
RājNigh, Śat., 166.2 śimbīphalaṃ supuṣpaṃ syād arbaraṃ dantakāṣṭhakam //
RājNigh, Śat., 168.1 āhulyaṃ tiktaśītaṃ syāc cakṣuṣyaṃ pittadoṣanut /
RājNigh, Śat., 172.1 ādityapattro 'rkadalārkapattraḥ syāt sūkṣmapattras tapanacchadaś ca /
RājNigh, Śat., 177.1 ajagandhā kaṭūṣṇā syād vātagulmodarāpahā /
RājNigh, Śat., 179.1 maṇḍūkī satyanāmnī syād devī mārtaṇḍavallabhā /
RājNigh, Śat., 186.1 kālāñjanī kaṭūṣṇā syād amlāmakrimiśodhanī /
RājNigh, Śat., 193.3 svarṇapuṣpī citraghanā syāt trayodaśanāmakā //
RājNigh, Śat., 195.1 syāt kāmavṛddhiḥ smaravṛddhisaṃjño manojavṛddhir madanāyudhaś ca /
RājNigh, Śat., 196.1 kāmavṛddhes tu bījaṃ syān madhuraṃ balavardhanam /
RājNigh, Śat., 197.1 syāc cakramardo 'ṇḍagajo gajākhyo meṣāhvayaś caiḍagajo 'ṇḍahastī /
RājNigh, Śat., 198.1 dadrughnas tarvaṭaś ca syāc cakrāhvaḥ śukanāśanaḥ /
RājNigh, Mūl., 14.2 bhūkṣāraṃ kandamūlaṃ syāddhastidantaṃ sitaṃ tathā //
RājNigh, Mūl., 22.2 kaṇṭhyaṃ balyaṃ ca rucyaṃ malavikṛtiharaṃ mūlakaṃ bālakaṃ syāt uṣṇaṃ jīrṇaṃ ca śoṣapradam uditam idaṃ dāhapittāsradāyi //
RājNigh, Mūl., 30.1 śvetaśigruḥ sutīkṣṇaḥ syān mukhabhaṅgaḥ sitāhvayaḥ /
RājNigh, Mūl., 32.1 raktako raktaśigruḥ syān madhuro bahulacchadaḥ /
RājNigh, Mūl., 37.1 anyas tu randhravaṃśaḥ syāt tvaksāraḥ kīcakāhvayaḥ /
RājNigh, Mūl., 44.1 śolī vanaharidrā syāt vanāriṣṭā ca śolikā /
RājNigh, Mūl., 47.2 bhṛṅgacchallī kaṭūṣṇā syāt tiktā dīpanarocanī //
RājNigh, Mūl., 50.1 rasono 'mlarasonaḥ syāt gurūṣṇaḥ kaphavātanut /
RājNigh, Mūl., 58.1 anyo rājapalāṇḍuḥ syāt yavaneṣṭo nṛpāhvayaḥ /
RājNigh, Mūl., 60.1 palāṇḍur nṛpapūrvaḥ syāt śiśiraḥ pittanāśanaḥ /
RājNigh, Mūl., 68.1 mukhālukaḥ syān madhuraḥ śiśiraḥ pittanāśanaḥ /
RājNigh, Mūl., 69.1 piṇḍāluḥ syāt granthilaḥ piṇḍakandaḥ kandagranthī romaśo romakandaḥ /
RājNigh, Mūl., 69.2 romāhvaḥ syāt so 'pi tāmbūlapattro lālākandaḥ piṇḍako 'yaṃ daśāhvaḥ //
RājNigh, Mūl., 76.1 pāṇiyālur jalāluḥ syāt anupālur avālukaḥ /
RājNigh, Mūl., 77.1 nīlālur asitāluḥ syāt kṛṣṇāluḥ śyāmalālukaḥ /
RājNigh, Mūl., 82.1 hastikandaḥ kaṭūṣṇaḥ syāt kaphavātāmayāpahaḥ /
RājNigh, Mūl., 85.1 syād vārāhī śūkarī kroḍakanyā gṛṣṭir viṣvaksenakāntā varāhī /
RājNigh, Mūl., 85.2 kaumārī syād brahmaputrī trinetrā krauḍī kanyā gṛṣṭikā mādhaveṣṭā //
RājNigh, Mūl., 97.1 atha mālākandaḥ syād ālikandaś ca paṅktikandaś ca /
RājNigh, Mūl., 98.1 mālākandaḥ sutīkṣṇaḥ syāt gaṇḍamālāvināśakaḥ /
RājNigh, Mūl., 102.1 anyā kṣīravidārī syād ikṣugandhekṣuvallarī /
RājNigh, Mūl., 105.2 vinālo rogahartā syād vayaḥstambhī sanālakaḥ //
RājNigh, Mūl., 108.1 proktaś caṇḍālakandaḥ syād ekapattro dvipattrakaḥ /
RājNigh, Mūl., 111.2 śophaghnaḥ syād bandhakārī rasasya drāg evāsau dehasiddhiṃ vidhatte //
RājNigh, Mūl., 117.1 musalī syād dvidhā proktā śvetā cāparasaṃjñakā /
RājNigh, Mūl., 125.1 cukraṃ syād amlapattraṃ tu laghūṣṇaṃ vātagulmanut /
RājNigh, Mūl., 130.1 anyā śunakacillī syāt sucillī śvānacillikā /
RājNigh, Mūl., 134.2 rājādriḥ syād rājagirir jñātavyā rājaśākinī //
RājNigh, Mūl., 160.2 suphalā syāt kumbhaphalā nāgapuṣpaphalā muniḥ //
RājNigh, Mūl., 171.1 kośātakī svāduphalā supuṣpā karkoṭakī syād api pītapuṣpā /
RājNigh, Mūl., 171.2 dhārāphalā dīrghaphalā sukośā dhāmārgavaḥ syān navasaṃjñako 'yam //
RājNigh, Mūl., 175.2 paṭolī madhurādiḥ syāt proktā dīrghapaṭolikā /
RājNigh, Mūl., 191.1 niṣpāvī grāmajādiḥ syāt phalīnī nakhapūrvikā /
RājNigh, Mūl., 193.3 saṃgrāhi samavīryaṃ syād īṣac chreṣṭhaṃ dvitīyakam //
RājNigh, Mūl., 204.2 vāntiśramaghnabahudāhanivāri rucyaṃ śleṣmāpahaṃ laghu ca karkaṭikāphalaṃ syāt //
RājNigh, Mūl., 206.1 syāt trapusīphalaṃ rucyaṃ madhuraṃ śiśiraṃ guru /
RājNigh, Mūl., 212.1 syād vālukī śaradi varṣajadoṣakartrī hemantajā tu khalu pittaharā ca rucyā /
RājNigh, Mūl., 215.1 syāt cirbhiṭā sucitrā citraphalā kṣetracirbhiṭā pāṇḍuphalā /
RājNigh, Mūl., 225.1 labdhānyonyasahāyavaidyakakulāc chaṅkākalaṅkāpanut dasraikyāvataro 'yam ity avirataṃ santaḥ praśaṃsanti yam /
RājNigh, Śālm., 8.1 śālmaliś cirajīvī syāt picchilo raktapuṣpakaḥ /
RājNigh, Śālm., 20.1 pāribhadraḥ kaṭūṣṇaḥ syāt kaphavātanikṛntanaḥ /
RājNigh, Śālm., 46.1 iṅgudī madagandhiḥ syāt kaṭūṣṇā phenilā laghuḥ /
RājNigh, Śālm., 52.1 snuhī cānyā tridhārā syāt tisro dhārās tu yatra sā /
RājNigh, Śālm., 59.2 sthūlairaṇḍo guṇāḍhyaḥ syād rasavīryavipaktiṣu //
RājNigh, Śālm., 64.2 tatraikā kaṇṭakārī syād anyā tv ākarṣakārikā //
RājNigh, Śālm., 78.1 rāmakāṇḍajamūlaṃ syād īṣad uṣṇaṃ rucipradam /
RājNigh, Śālm., 83.1 śaradvayaṃ syān madhuraṃ sutiktaṃ koṣṇaṃ kaphabhrāntimadāpahāri /
RājNigh, Śālm., 84.1 muñjo mauñjītṛṇākhyaḥ syād brahmaṇyas tejanāhvayaḥ /
RājNigh, Śālm., 85.2 rañjanaḥ śatrubhaṅgaś ca syāc caturdaśasaṃjñakaḥ //
RājNigh, Śālm., 90.2 miśir madhuraśītaḥ syāt pittadāhakṣayāpahaḥ //
RājNigh, Śālm., 105.2 nalaḥ syād adhiko vīrye śasyate rasakarmaṇi //
RājNigh, Śālm., 106.1 syān nīladūrvā haritā ca śāmbhavī śyāmā ca śāntā śataparvikāmṛtā /
RājNigh, Śālm., 107.2 amṛtā vijayā gaurī śāntā syād ekaviṃśatiḥ //
RājNigh, Śālm., 109.1 syād golomī śvetadūrvā sitākhyā caṇḍā bhadrā bhārgavī durmarā ca /
RājNigh, Śālm., 113.1 gaṇḍālī syād gaṇḍadūrvātitīvrā matsyākṣī syād vāruṇī mīnanetrā /
RājNigh, Śālm., 113.1 gaṇḍālī syād gaṇḍadūrvātitīvrā matsyākṣī syād vāruṇī mīnanetrā /
RājNigh, Śālm., 123.1 gandhatṛṇaṃ sugandhi syād īṣat tiktaṃ rasāyanam /
RājNigh, Śālm., 139.1 paṇyāndhā samavīryā syāt tiktā kṣārā ca sāriṇī /
RājNigh, Śālm., 141.1 guṇḍas tu kāṇḍaguṇḍaḥ syād dīrghakāṇḍas trikoṇakaḥ /
RājNigh, Śālm., 144.1 guṇḍakandaḥ kaseruḥ syāt kṣudramustā kaserukā /
RājNigh, Śālm., 149.1 śūlī tu śūlapattrī syād aśākhā dhūmramūlikā /
RājNigh, Śālm., 151.1 paripellaṃ plavaṃ dhānyaṃ gopuṭaṃ syāt kuṭannaṭam /
RājNigh, Śālm., 155.1 śaivālaṃ jalanīlī syāt śaivalaṃ jalajaṃ ca tat /
RājNigh, Prabh, 15.1 bhūnimbo nāryatiktaḥ syāt kairāto rāmasenakaḥ /
RājNigh, Prabh, 35.1 syāt kāśmaryaḥ kāśmarī kṛṣṇavṛntā hīrā bhadrā sarvatobhadrikā ca /
RājNigh, Prabh, 35.2 śrīparṇī syāt sindhuparṇī subhadrā kambhārī sā kaṭphalā bhadraparṇī //
RājNigh, Prabh, 41.1 aśmantakaḥ syān madhuraḥ kaṣāyaḥ suśītalaḥ pittaharaḥ pramehajit /
RājNigh, Prabh, 46.2 karṇikāro mahādiḥ syāt proktaś caikonaviṃśatiḥ //
RājNigh, Prabh, 53.2 prāvṛṣeṇyo mahāgandhaḥ syāt pañcadaśadhābhidhaḥ //
RājNigh, Prabh, 63.1 anyo ghṛtakarañjaḥ syāt prakīryo ghṛtaparṇakaḥ /
RājNigh, Prabh, 89.2 amlasāro bṛhattālaḥ syāc caturdaśadhābhidhaḥ //
RājNigh, Prabh, 94.1 tūlaṃ tu madhurāmlaṃ syāt vātapittaharaṃ saram /
RājNigh, Prabh, 95.1 tamālo nīlatālaḥ syāt kālaskandhas tamālakaḥ /
RājNigh, Prabh, 119.1 haridruḥ pītadāruḥ syāt pītakāṣṭhaś ca pītakaḥ /
RājNigh, Prabh, 123.1 śākhoṭaḥ syād bhūtavṛkṣo gavākṣī yūkāvāso bhūrjapattraś ca pītaḥ /
RājNigh, Prabh, 124.1 śākaḥ krakacapattraḥ syāt kharapattro 'tipattrakaḥ /
RājNigh, Prabh, 134.1 dvitīyo nīlabījaḥ syān nīlapattraḥ sunīlakaḥ /
RājNigh, Prabh, 149.3 sarṣapo nirjarādiḥ syāt kurarāṅghrir navābhidhaḥ //
RājNigh, Kar., 1.2 kovidāro 'bdhir arkaḥ syān nameruḥ kiṃśukas tathā //
RājNigh, Kar., 3.2 mallikā ca caturdhā syād vāsantī navamallikā //
RājNigh, Kar., 15.1 raktas tu karavīraḥ syāt kaṭustīkṣṇo viśodhakaḥ /
RājNigh, Kar., 22.1 sitanīlakṛṣṇalohitapītaprasavāś ca santi dhattūrāḥ /
RājNigh, Kar., 22.2 sāmānyaguṇopetās teṣu guṇāḍhyas tu kṛṣṇakusumaḥ syāt //
RājNigh, Kar., 24.2 yugmapatro mahāpuṣpaḥ syāc caturdaśadhābhidhaḥ //
RājNigh, Kar., 25.1 kovidāraḥ kaṣāyaḥ syāt saṃgrāhī vraṇaropaṇaḥ /
RājNigh, Kar., 27.1 bhañjanaḥ kṣīraparṇī syāt savitā ca vikīraṇaḥ /
RājNigh, Kar., 29.2 supuṣpaḥ śaṅkarādiḥ syād atyarko vṛttamallikā //
RājNigh, Kar., 42.1 tilako viśeṣakaḥ syān mukhamaṇḍanakaś ca puṇḍrakaḥ puṇḍraḥ /
RājNigh, Kar., 46.1 agastyaḥ śīghrapuṣpaḥ syāt agastis tu munidrumaḥ /
RājNigh, Kar., 53.1 aśokaḥ śokanāśaḥ syād viśoko vañjuladrumaḥ /
RājNigh, Kar., 74.1 jātī surabhigandhā syāt sumanā tu surapriyā /
RājNigh, Kar., 75.3 mālatī śītatiktā syāt kaphaghnī mukhapākanut /
RājNigh, Kar., 81.1 mallikā kaṭutiktā syāc cakṣuṣyā mukhapākanut /
RājNigh, Kar., 83.1 netrarogāpahantrī syāt kaṭūṣṇā vṛttamallikā /
RājNigh, Kar., 87.2 vanamallikā nu sā syād āsphotā kiṃtu samaguṇopetā //
RājNigh, Kar., 90.3 sugandhā śikhariṇī syān nevālī cendubhūhvayā //
RājNigh, Kar., 93.1 atimuktaḥ kaṣāyaḥ syāc chiśiraḥ śramanāśanaḥ /
RājNigh, Kar., 104.1 karuṇī grīṣmapuṣpī syād raktapuṣpī ca vāruṇī /
RājNigh, Kar., 117.1 bandhūko bandhujīvaḥ syād oṣṭhapuṣpo 'rkavallabhaḥ /
RājNigh, Kar., 118.2 jvarahārī vividhagrahapiśācaśamanaḥ prasādanaḥ savituḥ syāt //
RājNigh, Kar., 122.1 japā tu kaṭur uṣṇā syād indraluptakanāśakṛt /
RājNigh, Kar., 124.1 tiktā bhramaramārī syād vātaśleṣmajvarāpahā /
RājNigh, Kar., 129.1 atha raktāmlānaḥ syād raktasahākhyaḥ sa cāparimlānaḥ /
RājNigh, Kar., 130.2 subhago bhramarānandaḥ syād ity ayaṃ pakṣacandramitaḥ //
RājNigh, Kar., 132.2 pītakuravaḥ supītaḥ sa pītakusumaś ca saptasaṃjñakaḥ syāt //
RājNigh, Kar., 137.2 bāṇo bāṇā dāsī kaṇṭārtagalā ca saptasaṃjñā syāt //
RājNigh, Kar., 146.2 dvandvatridoṣaśamano viṣavisphoṭavikāraharaṇaḥ syāt //
RājNigh, Kar., 154.2 śveto bheṣajakārye syād aparaḥ śivapūjane //
RājNigh, Kar., 158.2 syāt kṛṣṇamallikā proktā garaghno vanabarbaraḥ //
RājNigh, Kar., 159.1 trayo 'rjakāḥ kaṭūṣṇāḥ syuḥ kaphavātāmayāpahāḥ /
RājNigh, Kar., 162.1 gaṅgāpattrī tu pattrī syāt sugandhā gandhapattrikā /
RājNigh, Kar., 186.2 bheḍā krauñcādanī krauñcā śyāmā syāt padmakarkaṭī //
RājNigh, Kar., 190.2 śālīnaṃ ca jalālūkaṃ syād ity evaṃ ṣaḍāhvayam //
RājNigh, Āmr, 8.1 saptadhā nāgavallī syāc cūrṇaṃ caivāṣṭadhā smṛtam /
RājNigh, Āmr, 13.2 datte dhātupracayam adhikaṃ tarpaṇaṃ kāntikāri khyātaṃ tṛṣṇāśramaśamakṛtau cūtajātaṃ phalaṃ syāt //
RājNigh, Āmr, 32.2 sthūlaḥ kaṇṭaphalaś caiva syān mūlaphaladaḥ smṛtaḥ /
RājNigh, Āmr, 38.2 puṣpaṃ tad apy anuguṇaṃ krimihāri kandaṃ parṇaṃ ca śūlaśamakaṃ kadalībhavaṃ syāt //
RājNigh, Āmr, 41.1 syāt kāṣṭhakadalī rucyā raktapittaharā himā /
RājNigh, Āmr, 78.1 tindukas tu kaṣāyaḥ syāt saṃgrāhī vātakṛt paraḥ /
RājNigh, Āmr, 91.1 madhūko madhuvṛkṣaḥ syāt madhuṣṭhīlo madhusravaḥ /
RājNigh, Āmr, 109.2 pakvas tu madhurāmlaḥ syād balapuṣṭirucipradaḥ //
RājNigh, Āmr, 116.1 syād atha vaṭo jaṭālo nyagrodho rohiṇo 'varohī ca /
RājNigh, Āmr, 117.2 kṣīrī śiphāruhaḥ syād bahupādaḥ sa tu vanaspatir navabhūḥ //
RājNigh, Āmr, 121.1 aśvatthī laghupattrī syāt pavitrā hrasvapattrikā /
RājNigh, Āmr, 128.1 udumbaraṃ kaṣāyaṃ syāt pakvaṃ tu madhuraṃ himam /
RājNigh, Āmr, 131.1 laghvādyumbarāhvā syād bāṇāhvā ca prakīrtitā /
RājNigh, Āmr, 149.2 śūlājīrṇavibandhamārutakaphaśvāsārtimandāgnijit kāsārocakaśophaśāntidam idaṃ syān mātuluṅgaṃ sadā //
RājNigh, Āmr, 150.1 tvak tiktā durjarā syāt kṛmikaphapavanadhvaṃsinī snigdham uṣṇaṃ madhyaṃ śūlārtipittapraśamanam akhilārocakaghnaṃ ca gaulyam /
RājNigh, Āmr, 152.2 pavanī mahāphalā ca syād iyam iti vedabhūmimitā //
RājNigh, Āmr, 153.2 syād amladoṣakṛmināśakārī kaphāpahaḥ śvāsaniṣūdanaś ca //
RājNigh, Āmr, 159.2 śramavamanavibandhādhmānaviṣṭambhadoṣapraśamanam amṛtābhaṃ cāmalakyāḥ phalaṃ syāt //
RājNigh, Āmr, 164.2 pakvaṃ tu madhurāmlaṃ syād bhedi viṣṭambhavātajit //
RājNigh, Āmr, 171.1 nāraṅgaḥ syān nāgaraṅgaḥ suraṅgas tvaggandhaś cairāvato vaktravāsaḥ /
RājNigh, Āmr, 173.1 nimbūkaḥ syād amlajambīrakākhyo vahnir dīpyo vahnibījo 'mlasāraḥ /
RājNigh, Āmr, 173.2 dantāghātaḥ śodhano jantumārī nimbūś ca syād rocano rudrasaṃjñaḥ //
RājNigh, Āmr, 188.1 bilvaḥ śalyo hṛdyagandhaḥ śalāṭuḥ śāṇḍilyaḥ syāc chrīphalaḥ karkaṭāhvaḥ /
RājNigh, Āmr, 188.2 śailūṣaḥ syācchaivapattraḥ śiveṣṭaḥ pattraśreṣṭho gandhapattras tripattraḥ //
RājNigh, Āmr, 205.2 śvetaḥ kṛṣṇaś ca sa dvedhā syāt trayodaśasaṃjñakaḥ //
RājNigh, Āmr, 213.1 vikaṇṭakaḥ kaṣāyaḥ syāt kaṭū rūkṣo rucipradaḥ /
RājNigh, Āmr, 222.1 vindhyādrau vijayā himācalabhavā syāc cetakī pūtanā sindhau syād atha rohiṇī tu vijayā jātā pratiṣṭhānake /
RājNigh, Āmr, 222.1 vindhyādrau vijayā himācalabhavā syāc cetakī pūtanā sindhau syād atha rohiṇī tu vijayā jātā pratiṣṭhānake /
RājNigh, Āmr, 223.2 virecane syād amṛtā guṇādhikā jīvantikā syād iha jīrṇarogajit //
RājNigh, Āmr, 223.2 virecane syād amṛtā guṇādhikā jīvantikā syād iha jīrṇarogajit //
RājNigh, Āmr, 224.1 syāc cetakī sarvarujāpahārikā netrāmayaghnīm abhayāṃ vadanti /
RājNigh, Āmr, 227.2 yasyā yasyā bhūyo nimajjanaṃ sā guṇāḍhyā syāt //
RājNigh, Āmr, 244.2 śuṣkaṃ kaṇṭhāmayaghnaṃ rucikaram uditaṃ pācanaṃ recanaṃ syāt tat parṇenāyutaṃ cet jhaṭiti vitanute pāṇḍuvātaṃ ca śoṣam //
RājNigh, Āmr, 249.1 syād amlavāṭī kaṭukāmlatiktā tīkṣṇā tathoṣṇā mukhapākakartrī /
RājNigh, Āmr, 258.2 matibhraṃśo daridraḥ syād ante smarati no harim //
RājNigh, 12, 3.1 karpūrau syāj javādis tu nandī ca jātipatrikā /
RājNigh, 12, 32.2 dvitīyaṃ kāṣṭhadāru syād dvayor nāmāny abhedataḥ //
RājNigh, 12, 47.1 sahasravedhī śyāmā syāt kāmānandā mṛgāṇḍajā /
RājNigh, 12, 53.1 yā gandhaṃ ketakīnām apaharati madaṃ sindhurāṇāṃ ca varṇe svāde tiktā kaṭur vā laghur atha tulitā marditā cikkaṇā syāt /
RājNigh, 12, 56.1 śuddho vā malino 'stu vā mṛgamadaḥ kiṃ jātam etāvatā ko 'py asyānavadhiś camatkṛtinidhiḥ saurabhyam eko guṇaḥ /
RājNigh, 12, 69.1 javādi gandharājaṃ syāt kṛtrimaṃ mṛgacarmajam /
RājNigh, 12, 70.1 saugandhikaṃ javādi syāt snigdhaṃ coṣṇaṃ sukhāvaham /
RājNigh, 12, 81.2 puṣpakaṃ candanādi syāt jñeyaṃ trayodaśāhvayam //
RājNigh, 12, 84.1 svādus tv agarusāraḥ syāt sudhūmyo gandhadhūmajaḥ /
RājNigh, 12, 85.1 kṛṣṇāgaru syād agaru śṛṅgāraṃ viśvarūpakam /
RājNigh, 12, 114.1 kuṣṭhaṃ kaṭūṣṇaṃ tiktaṃ syāt kaphamārutakuṣṭhajit /
RājNigh, 12, 119.2 saṃdhinālaḥ pāṇiruhaḥ syād aṣṭādaśasaṃjñakaḥ //
RājNigh, 12, 120.1 nakhaḥ syād uṣṇakaṭuko viṣaṃ hanti prayojitaḥ /
RājNigh, 12, 121.1 nakho 'nyaḥ syād balanakhaḥ kūṭasthaś cakranāyakaḥ /
RājNigh, 12, 137.3 padmakāṣṭhaṃ padmavṛkṣaṃ proktaṃ syād dvādaśāhvayam //
RājNigh, 12, 141.1 lāmajjakaṃ sunālaṃ syād amṛṇālaṃ lavaṃ laghu /
RājNigh, 12, 150.1 uśīram amṛṇālaṃ syāj jalavāsaṃ haripriyam /
RājNigh, 13, 6.1 māṇikyamuktāphalavidrumāṇi gārutmataṃ syād atha puṣparāgaḥ /
RājNigh, 13, 7.2 rājāvartaḥ perojaṃ syād ubhau bāṇāś ca saṃkhyayā //
RājNigh, 13, 13.2 tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam //
RājNigh, 13, 25.2 sirāvṛttaṃ ca vaṅgaṃ syāc cīnapiṣṭaṃ ca ṣoḍaśa //
RājNigh, 13, 26.1 sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ /
RājNigh, 13, 37.1 ayaskāntaṃ kāntalohaṃ kāntaṃ syāl lohakāntikam /
RājNigh, 13, 38.1 syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /
RājNigh, 13, 38.1 syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /
RājNigh, 13, 38.1 syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /
RājNigh, 13, 39.1 ayaskāntaviśeṣāḥ syur bhrāmakāś cumbakādayaḥ /
RājNigh, 13, 41.1 lohakiṭṭaṃ tu kiṭṭaṃ syāl lohacūrṇam ayomalam /
RājNigh, 13, 45.1 lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham /
RājNigh, 13, 48.1 manaḥśilā syāt kunaṭī manojñā śilā manohvāpi ca nāgajihvā /
RājNigh, 13, 48.2 nepālikā syān manasaś ca guptā kalyāṇikā rogaśilā daśāhvā //
RājNigh, 13, 50.1 sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā /
RājNigh, 13, 55.1 bhūnāgo vajramāraḥ syān nānāvijñānakārakaḥ /
RājNigh, 13, 59.1 gairikaṃ raktadhātuḥ syād giridhātur gavedhukam /
RājNigh, 13, 71.1 śvetaḥ kuṣṭhāpahārī syād rakto lohaprayogakṛt /
RājNigh, 13, 72.1 śilājatu syād aśmotthaṃ śailaṃ girijam aśmajam /
RājNigh, 13, 78.1 kāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit /
RājNigh, 13, 82.1 āvartaṃ madhudhātuḥ syāt kṣaudradhātus tathāparaḥ /
RājNigh, 13, 100.1 kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ /
RājNigh, 13, 106.2 amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ //
RājNigh, 13, 119.1 kṣullakaḥ kṣudraśaṅkhaḥ syāt śambūko nakhaśaṅkhakaḥ /
RājNigh, 13, 140.2 rasavīryādike tulyaṃ vedhe syād bhinnavīryakam //
RājNigh, 13, 150.1 tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /
RājNigh, 13, 151.2 ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam //
RājNigh, 13, 179.1 nīlastu sauriratnaṃ syān nīlāśmā nīlaratnakaḥ /
RājNigh, 13, 179.3 masāram indranīlaṃ syād gallarkaḥ padmarāgajaḥ //
RājNigh, 13, 180.2 yo dadhāti śarīre syāt saurirmaṅgalado bhavet //
RājNigh, 13, 200.1 sphaṭikaḥ sitopalaḥ syād amalamaṇir nirmalopalaḥ svacchaḥ /
RājNigh, 13, 212.2 āvartamaṇir āvartaḥ syādityeṣaḥ śarāhvayaḥ //
RājNigh, 13, 215.2 perojaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param //
RājNigh, 13, 218.2 yāś ceha santi khalu saṃskṛtayas tadetan nātrābhyadhāyi bahuvistarabhītibhāgbhiḥ //
RājNigh, Pānīyādivarga, 4.1 divyodakaṃ kharāri syādākāśasalilaṃ tathā /
RājNigh, Pānīyādivarga, 13.2 mahāśatadrur hy atha gautamī syāt kṛṣṇā ca tuṅgā ca kaverikanyā //
RājNigh, Pānīyādivarga, 33.0 kṛṣṇānadī kṛṣṇasamudbhavā syātsā kṛṣṇaveṇāpi ca kṛṣṇagaṅgā //
RājNigh, Pānīyādivarga, 40.1 vindhyāt prācī yāpy avācī pratīcī yā codīcī syānnadī sā krameṇa /
RājNigh, Pānīyādivarga, 42.2 saṃtāpaṃ śamayanti śaṃ vidadhate śaiśiryavāsantajās tṛṣṇādāhavamiśramārtiśamadā grīṣme yathā sadguṇāḥ //
RājNigh, Pānīyādivarga, 61.2 grīṣme cauḍaṃ tu seveta doṣadaṃ syādato 'nyathā //
RājNigh, Pānīyādivarga, 62.1 taptaṃ divā jāḍyam upaiti naktaṃ naktaṃ ca taptaṃ tu divā guru syāt /
RājNigh, Pānīyādivarga, 69.2 tatra gāṅgaṃ guṇāḍhyaṃ syāt adoṣaṃ pācanaṃ param //
RājNigh, Pānīyādivarga, 70.1 yadā syādāśvine māsi sūryaḥ svātiviśākhayoḥ /
RājNigh, Pānīyādivarga, 72.2 dadhnopadigdhe nihitaṃ muhūrtād avikriyaṃ gāṅgam athānyathā syāt //
RājNigh, Pānīyādivarga, 77.1 asraṃ ca lavaṇaṃ ca syātpatitaṃ pārthivasthale /
RājNigh, Pānīyādivarga, 78.1 kaṣāyaṃ vāyavīye syādavyaktaṃ nābhase smṛtam /
RājNigh, Pānīyādivarga, 79.2 gāṅgatoyavihīne syuḥ kāle tatrādhikā rujaḥ //
RājNigh, Pānīyādivarga, 83.1 śvetekṣus tu sitekṣuḥ syāt kāṣṭhekṣur vaṃśapattrakaḥ /
RājNigh, Pānīyādivarga, 85.1 puṇḍrakastu rasālaḥ syāt rasekṣuḥ sukumārakaḥ /
RājNigh, Pānīyādivarga, 87.1 anyaḥ karaṅkaśāliḥ syādikṣuvāṭīkṣuvāṭikā /
RājNigh, Pānīyādivarga, 92.1 lohitekṣuśca madhuraḥ pāke syācchītalo mṛduḥ /
RājNigh, Pānīyādivarga, 97.1 pīyūṣopamitaṃ tridoṣaśamanaṃ syād dantaniṣpīḍitaṃ tadvacced gṛhayantrajaṃ tadaparaṃ śleṣmānilaghnaṃ kiyat /
RājNigh, Pānīyādivarga, 99.1 pakvekṣurasaḥ snigdhaḥ syāt kaphavātanāśano'tiguruḥ /
RājNigh, Pānīyādivarga, 100.1 guḍaḥ syādikṣusārastu madhuro rasapākajaḥ /
RājNigh, Pānīyādivarga, 100.2 śiśupriyaḥ sitādiḥ syādaruṇo rasajaḥ smṛtaḥ //
RājNigh, Pānīyādivarga, 102.1 syādyāvanālarasapākabhavo guḍo'yaṃ kṣāraḥ kaṭuḥ sumadhuraḥ kaphavātahārī /
RājNigh, Pānīyādivarga, 125.1 mākṣikaṃ tailavarṇaṃ syāt śvetaṃ bhrāmaramucyate /
RājNigh, Pānīyādivarga, 126.1 āpītavarṇaṃ chāttraṃ syātpiṅgaṃ cārghyanāmakam /
RājNigh, Pānīyādivarga, 139.1 madyaṃ surā prasannā syānmadirā vāruṇī varā /
RājNigh, Pānīyādivarga, 143.1 syāddhātakīrasaguḍādikṛtā tu gauḍī puṣpadravādimadhusāramayī tu mādhvī /
RājNigh, Pānīyādivarga, 147.0 paiṣṭī kaṭūṣṇā tīkṣṇā syānmadhurā dīpanī parā //
RājNigh, Pānīyādivarga, 150.2 mādhvīsamaṃ syāttṛṇavṛkṣajātaṃ madyaṃ suśītaṃ guru tarpaṇaṃ ca //
RājNigh, Kṣīrādivarga, 3.0 dadhijaṃ navanītaṃ syātsāro haiyaṃgavīnakam //
RājNigh, Kṣīrādivarga, 8.2 gomayaṃ gopurīṣaṃ syād goviṣṭhā gomalaṃ ca tat //
RājNigh, Kṣīrādivarga, 20.1 kṣīraṃ kāsaśvāsakopāya sarvaṃ gurvāmaṃ syāt prāyaśo doṣadāyi /
RājNigh, Kṣīrādivarga, 24.2 uṣṇaṃ tu doṣaṃ kurute tadūrdhvaṃ viṣopamaṃ syād uṣitaṃ daśānām //
RājNigh, Kṣīrādivarga, 25.1 jīrṇajvare kaphe kṣīṇe kṣīraṃ syād amṛtopamam /
RājNigh, Kṣīrādivarga, 27.1 gavyaṃ pūrvāhṇakāle syādaparāhṇe tu māhiṣam /
RājNigh, Kṣīrādivarga, 45.1 aśvīdadhi syānmadhuraṃ kaṣāyaṃ kaphārtimūrchāmayahāri rūkṣam /
RājNigh, Kṣīrādivarga, 49.2 kāsaśvāsasupīnaseṣu viṣame śītajvare syāddhitaṃ raktodrekakaraṃ karoti satataṃ śukrasya vṛddhiṃ parām //
RājNigh, Kṣīrādivarga, 71.1 aśvīyaṃ navanītaṃ syātkaṣāyaṃ kaphavātajit /
RājNigh, Kṣīrādivarga, 73.1 auṣṭraṃ tu navanītaṃ syādvipāke laghu śītalam /
RājNigh, Kṣīrādivarga, 88.2 pathyaṃ bālye vayasi taruṇe vārddhake cātibalyaṃ nānyat kiṃcij jagati guṇadaṃ sarpiṣaḥ pathyamasti //
RājNigh, Kṣīrādivarga, 116.1 snigdhaṃ syādiṅgudītailaṃ madhuraṃ pittanāśanam /
RājNigh, Śālyādivarga, 2.1 vrīhyādikaṃ yadiha śūkasamanvitaṃ syāt tacchūkadhānyam atha mudgamakuṣṭakādi /
RājNigh, Śālyādivarga, 7.2 māsair yo 'nyas tribhiḥ syāt sa bhavati nirapo yo 'pi vṛṣṭyambusambhūr eṣa syādvrīhisaṃjñastaditi daśavidhāḥ śālayastu prasiddhāḥ //
RājNigh, Śālyādivarga, 7.2 māsair yo 'nyas tribhiḥ syāt sa bhavati nirapo yo 'pi vṛṣṭyambusambhūr eṣa syādvrīhisaṃjñastaditi daśavidhāḥ śālayastu prasiddhāḥ //
RājNigh, Śālyādivarga, 10.1 rājānnaṃ trividhaṃ svaśūkabhidayā jñeyaṃ sitaṃ lohitaṃ kṛṣṇaṃ ceti rasādhikaṃ ca tadidaṃ syād auttarottaryataḥ /
RājNigh, Śālyādivarga, 10.2 traividhyādiha taṇḍulāś ca haritāḥ śvetāstathā lohitāḥ sāmānyena bhavanti te 'pyatha guṇaiḥ syuḥ pūrvapūrvottarāḥ //
RājNigh, Śālyādivarga, 11.1 ṣaṣṭikaḥ ṣaṣṭiśāliḥ syāt ṣaṣṭijaḥ snigdhataṇḍulaḥ /
RājNigh, Śālyādivarga, 12.1 gauro nīlaḥ ṣaṣṭiko'yaṃ dvidhā syād ādyo rucyaḥ śītalo doṣahārī /
RājNigh, Śālyādivarga, 27.1 maṇḍakaḥ sthūlaśāliś ca syād bimbaśālikas tathā /
RājNigh, Śālyādivarga, 28.2 rājānāṃ maulikasyāpi śāliḥ syād urvarī tathā //
RājNigh, Śālyādivarga, 34.1 lohito raktaśāliḥ syāt kāṣṭhalohitaśālayaḥ /
RājNigh, Śālyādivarga, 36.1 mahāśāliḥ sugandhā syāt sugandhā gandhasambhavā /
RājNigh, Śālyādivarga, 40.1 tilajā nīlanāmā syād dīrghakṛṣṇā supūjakā /
RājNigh, Śālyādivarga, 44.1 vaktako vaktaśāliḥ syāt dīrghastu āśukopitaḥ /
RājNigh, Śālyādivarga, 46.1 kalāṭakaḥ kavilaḥ syād guruso garuḍaḥ smṛtaḥ /
RājNigh, Śālyādivarga, 66.1 godhūmo bahudugdhaḥ syādapūpo mlecchabhojanaḥ /
RājNigh, Śālyādivarga, 69.2 syāt tīkṣṇaśūkas turagapriyaś ca saktur hayeṣṭaś ca pavitradhānyam //
RājNigh, Śālyādivarga, 73.1 mudgastu sūpaśreṣṭhaḥ syādvarṇārhaś ca rasottamaḥ /
RājNigh, Śālyādivarga, 80.1 māṣastu kuruvindaḥ syāddhānyavīro vṛṣākaraḥ /
RājNigh, Śālyādivarga, 84.1 caṇastu harimanthaḥ syātsugandhaḥ kṛṣṇakañcukaḥ /
RājNigh, Śālyādivarga, 93.1 makuṣṭakaḥ kaṣāyaḥ syānmadhuro raktapittajit /
RājNigh, Śālyādivarga, 111.1 tilastu homadhānyaṃ syāt pavitraḥ pitṛtarpaṇaḥ /
RājNigh, Śālyādivarga, 113.0 palalaṃ tilakalkaṃ syāttilacūrṇaṃ ca piṣṭakam //
RājNigh, Śālyādivarga, 115.0 tilakiṭṭaṃ tu piṇyākaḥ khalaḥ syāt tilakalkajaḥ //
RājNigh, Śālyādivarga, 118.1 atasī madagandhā syānmadhurā balakārikā /
RājNigh, Śālyādivarga, 126.1 śyāmākaḥ śyāmakaḥ śyāmas tribījaḥ syādavipriyaḥ /
RājNigh, Śālyādivarga, 134.0 nīvāro'raṇyadhānyaṃ syānmunidhānyaṃ tṛṇodbhavam //
RājNigh, Śālyādivarga, 136.0 rāgī tu lāñchanaḥ syād bahudalakaṇiśaś ca gucchakaṇiśaś ca //
RājNigh, Śālyādivarga, 138.1 kurī tu tṛṇadhānyaṃ syānmadhuraṃ tadbalapradam /
RājNigh, Śālyādivarga, 162.2 pānīyaṃ syāt kṛṣṇamṛtsnāsamutthaṃ kṣīrājyādau gavyamājaṃ praśastam //
RājNigh, Māṃsādivarga, 6.2 pathyaṃ lāvakatittirādijanitaṃ vṛṣyaṃ laghu syāt paraṃ cakrakrauñcamayūratittirabhavaṃ deśatrayādīdṛśam //
RājNigh, Māṃsādivarga, 10.2 taduditapalalaṃ ca pathyabalyaṃ racayati vīryamadapradaṃ laghu syāt //
RājNigh, Māṃsādivarga, 11.2 balakṛtpiśitaṃ ca picchalaṃ kaphakāsānilamāndyadaṃ guru syāt //
RājNigh, Māṃsādivarga, 20.2 svasvocitasthānanivartanena māṃse 'pi teṣāṃ guṇaparyayāḥ syuḥ //
RājNigh, Māṃsādivarga, 25.0 vanamahiṣāmiṣaṃ syād īṣallaghu dīpanaṃ ca baladāyi //
RājNigh, Māṃsādivarga, 46.1 anye bileśayā ye syuḥ kokaḍondurukādayaḥ /
RājNigh, Māṃsādivarga, 69.1 pṛṣṭhe pakṣau dvau gale pucchakaṃ cet sarpābhaḥ syāt phūtkṛto vṛttatuṇḍaḥ /
RājNigh, Māṃsādivarga, 74.1 yaḥ kṛṣṇo dīrghakāyaḥ syāt sthūlaśalko balādhikaḥ /
RājNigh, Māṃsādivarga, 84.2 bhṛṣṭamāṃsaṃ vidāhi syādasravātādidoṣakṛt //
RājNigh, Māṃsādivarga, 86.0 rasaraktādidhātūnāṃ guruḥ syāduttarottaram meḍhravṛkkayakṛnmāṃsaṃ vārṣaṇaṃ cātimātrataḥ //
RājNigh, Māṃsādivarga, 88.1 yasyāsīt samitidvipādhipabṛhatkumbhāntarasthāmiṣaprāyābhyāsapipāsayeva taruṇī netrāmbudhārā dviṣām /
RājNigh, Manuṣyādivargaḥ, 2.2 arthāśrayo 'dhikārī syāt karmārhaś ca jano 'rthavān //
RājNigh, Manuṣyādivargaḥ, 4.2 janī sunetrā pramadā ca sundarī syād añcitabhrūr lalitā vilāsinī //
RājNigh, Manuṣyādivargaḥ, 14.0 rājā tu sārvabhaumaḥ syāt pārthivaḥ kṣatriyo nṛpaḥ //
RājNigh, Manuṣyādivargaḥ, 16.0 śūdraḥ pajjaścaturthaḥ syāt dvijadāsa upāsakaḥ //
RājNigh, Manuṣyādivargaḥ, 17.1 vipraḥ kṣatro vaiśyaśūdrau ca varṇāścatvāro'mī tatra pūrve dvijāḥ syuḥ /
RājNigh, Manuṣyādivargaḥ, 20.2 yuvā pañcāśatā varṣair vṛddhaḥ syādata uttaraiḥ //
RājNigh, Manuṣyādivargaḥ, 26.0 gurviṇyāpannasattvā syād antarvatnī ca garbhiṇī //
RājNigh, Manuṣyādivargaḥ, 39.0 śaṅkhaḥ karṇasamīpaḥ syāt śiṅghāṇaṃ nāsikāmale //
RājNigh, Manuṣyādivargaḥ, 43.0 jihvā rasajñā rasanā ca soktā syātkākudaṃ tālu ca tālukaṃ ca //
RājNigh, Manuṣyādivargaḥ, 45.0 anyādhomūlajihvā syāt pratijihvopajihvikā //
RājNigh, Manuṣyādivargaḥ, 50.0 tasya saṃdhis tu jatru syātkakṣā dormūlasaṃjñakā //
RājNigh, Manuṣyādivargaḥ, 53.0 pāṇis tu pañcaśākhaḥ syāt karo hastaḥ śayastathā //
RājNigh, Manuṣyādivargaḥ, 55.0 tasmādadhaḥ prakoṣṭhaḥ pragaṇḍakaḥ kūrparāṃsamadhyaṃ syāt //
RājNigh, Manuṣyādivargaḥ, 56.1 aṅgulyaḥ karaśākhāḥ syuḥ pradeśinyāṃ tu tarjanī /
RājNigh, Manuṣyādivargaḥ, 56.2 paruḥ syādaṅgulīsaṃdhiḥ parvasaṃdhiś ca kathyate //
RājNigh, Manuṣyādivargaḥ, 57.2 kaniṣṭhā ceti pañca syuḥ krameṇāṅgulayaḥ smṛtāḥ //
RājNigh, Manuṣyādivargaḥ, 59.1 karasyādhaḥ prapāṇiḥ syādūrdhvaṃ karatalaṃ smṛtam /
RājNigh, Manuṣyādivargaḥ, 63.0 kukṣiḥ piciṇḍo jaṭharaṃ tundaṃ syādudaraṃ ca tat //
RājNigh, Manuṣyādivargaḥ, 64.0 jīvasthānaṃ tu marma syātkaṭiprānte trikaṃ smṛtam //
RājNigh, Manuṣyādivargaḥ, 65.1 nābhiḥ syād udarāvartas tato 'dho vastirucyate /
RājNigh, Manuṣyādivargaḥ, 65.2 vastiśca vātaśīrṣaṃ syād garbhasthānaṃ ca tat striyāḥ //
RājNigh, Manuṣyādivargaḥ, 71.1 kakundarau tu sarveṣāṃ syātāṃ jaghanakūpakau /
RājNigh, Manuṣyādivargaḥ, 75.0 yonirbhago varāṅgaṃ syādupasthaṃ smaramandiram //
RājNigh, Manuṣyādivargaḥ, 76.2 jaṅghorūmadhyaparva syājjānvaṣṭhīvacca cakrikā //
RājNigh, Manuṣyādivargaḥ, 79.0 gulphasyādhastu pārṣṇiḥ syāt padāgraṃ prapadaṃ matam //
RājNigh, Manuṣyādivargaḥ, 83.1 syāt tarjanī madhyamikā tv anāmikā kaniṣṭhikāṅguṣṭhayutā yadā tadā /
RājNigh, Manuṣyādivargaḥ, 85.0 baddhamuṣṭau saratniḥ syād aratnir akaniṣṭhakaḥ //
RājNigh, Manuṣyādivargaḥ, 86.1 vyāmaḥ sahastayoḥ syāttu tiryagbāhvoryadantaram /
RājNigh, Manuṣyādivargaḥ, 87.0 jīvasthānaṃ tu marma syājjīvāgāraṃ tad ucyate //
RājNigh, Manuṣyādivargaḥ, 93.0 valī carmataraṃgaḥ syāt tvagūrmis tvaktaraṃgakaḥ //
RājNigh, Manuṣyādivargaḥ, 99.0 medas tu māṃsasāraḥ syānmāṃsasneho vasā vapā //
RājNigh, Manuṣyādivargaḥ, 100.0 medojam asthidhātuḥ syāt kulyaṃ kīkasakaṃ ca tat //
RājNigh, Manuṣyādivargaḥ, 101.1 asthisāras tu majjā syāt tejo bījaṃ tathāsthijam /
RājNigh, Manuṣyādivargaḥ, 109.1 śarīrāsthi tu kaṅkālaṃ syātkaraṅko'sthipañjaraḥ /
RājNigh, Manuṣyādivargaḥ, 110.1 śiro'sthi tu karoṭiḥ syāt śirastrāṇaṃ tu śīrṣakam /
RājNigh, Manuṣyādivargaḥ, 111.0 pṛṣṭhāsthi tu kaseruḥ syātśākhāsthi nalakaṃ smṛtam //
RājNigh, Manuṣyādivargaḥ, 115.0 ahaṃkāro 'bhimānaḥ syād ahaṃtāhaṃmatis tathā //
RājNigh, Siṃhādivarga, 4.1 citrakaś citrakāyaḥ syādupavyāghro mṛgāntakaḥ /
RājNigh, Siṃhādivarga, 5.1 ṛkṣo bhallūko 'tha bhallaḥ saśalyo durghoṣaḥ syāt bhallakaḥ pṛṣṭhadṛṣṭiḥ /
RājNigh, Siṃhādivarga, 5.2 drāghiṣṭhaḥ syāt dīrghakeśaś cirāyur jñeyaḥ so 'yaṃ duścaro dīrghadarśī //
RājNigh, Siṃhādivarga, 7.1 śivā tu bhūrimāyaḥ syāt gomāyur mṛgadhūrtakaḥ /
RājNigh, Siṃhādivarga, 8.1 īhāmṛgastu kokaḥ syādvṛko vatsādano'vibhuk /
RājNigh, Siṃhādivarga, 22.2 ukṣānaḍvān kakudmān syādṛṣabho vṛṣabho vṛṣaḥ //
RājNigh, Siṃhādivarga, 28.1 gaur mātosrā śṛṅgiṇī saurabheyī māheyī syādrohiṇī dhenuraghnyā /
RājNigh, Siṃhādivarga, 28.2 dogdhrī bhadrā bhūrimatyānaḍuhyau kalyāṇī syātpāvanī cārjunī ca //
RājNigh, Siṃhādivarga, 30.0 gavayī vanadhenuḥ syātsaiva bhillagavī matā //
RājNigh, Siṃhādivarga, 34.1 anyastu viḍvarāhaḥ syādgrāmīṇo grāmaśūkaraḥ /
RājNigh, Siṃhādivarga, 37.2 sāmrāṇaśephakamukhā api deśataḥ syur varṇena te 'pi ca punarbahudhā bhavanti //
RājNigh, Siṃhādivarga, 44.1 ajo bukkaśca medhyaḥ syāllambakarṇaḥ paśuśca saḥ /
RājNigh, Siṃhādivarga, 46.2 eḍakaḥ śṛṅgiṇo 'viḥ syādurabhro romaśo balī //
RājNigh, Siṃhādivarga, 48.2 hariṇo'jinayoniḥ syādeṇaḥ pṛṣata ityapi //
RājNigh, Siṃhādivarga, 49.2 anyaśca bhāraśṛṅgaḥ syāt mahāśṛṅgo vanapriyaḥ //
RājNigh, Siṃhādivarga, 50.1 rurustu rauhiṣo rohī syānnyaṅkuścaiva śambaraḥ /
RājNigh, Siṃhādivarga, 51.1 śikharyupakuraṅgaḥ syāt śrīkārī ca mahājavaḥ /
RājNigh, Siṃhādivarga, 54.0 śalyakaḥ syāt śalyamṛgo vajraśuktir bileśayaḥ //
RājNigh, Siṃhādivarga, 60.2 pannago vāyubhakṣaśca bhogī syājjihmagaśca saḥ //
RājNigh, Siṃhādivarga, 69.1 anyo mahāmūṣakaḥ syānmūṣī vighneśavāhanaḥ /
RājNigh, Siṃhādivarga, 72.0 godhājaḥ syāttu gaudheyo gaudhāro godhikāsutaḥ //
RājNigh, Siṃhādivarga, 75.1 saraṭaḥ kṛkalāsaḥ syāt pratisūryaḥ śayānakaḥ /
RājNigh, Siṃhādivarga, 80.0 vṛścikaḥ śūkakīṭaḥ syād alidroṇaś ca vṛścike //
RājNigh, Siṃhādivarga, 81.0 atha karṇajalūkā syāccitrāṅgī śatapadyapi //
RājNigh, Siṃhādivarga, 85.0 matkuṇo raktapāyī syādraktāṅgo mañcakāśrayī //
RājNigh, Siṃhādivarga, 86.1 yādastu jalajantuḥ syājjalaprāṇī jaleśayaḥ /
RājNigh, Siṃhādivarga, 91.0 śiśukaḥ śiśumāraḥ syātsa ca grāho varāhakaḥ //
RājNigh, Siṃhādivarga, 94.1 karkaṭaḥ syāt karkaṭakaḥ kulīraśca kulīrakaḥ /
RājNigh, Siṃhādivarga, 97.1 jalūkā tu jalaukā syādraktapā raktapāyinī /
RājNigh, Siṃhādivarga, 98.0 jalakākastu dātyūhaḥ sa ca syāt kālakaṇṭhakaḥ //
RājNigh, Siṃhādivarga, 100.1 sthale karituraṃgādyā yāvantaḥ santi jantavaḥ /
RājNigh, Siṃhādivarga, 106.1 karako nīlapicchaḥ syāt lambakarṇo raṇapriyaḥ /
RājNigh, Siṃhādivarga, 107.1 kaṅkas tu lohapṛṣṭhaḥ syāt saṃdaṃśavadanaḥ kharaḥ /
RājNigh, Siṃhādivarga, 107.2 raṇālaṃkaraṇaḥ krūraḥ sa ca syādāmiṣapriyaḥ //
RājNigh, Siṃhādivarga, 110.1 droṇastu droṇakākaḥ syāt kākolo'raṇyavāyasaḥ /
RājNigh, Siṃhādivarga, 116.1 barhabhāraḥ kalāpaḥ syād barhanetrāṇi candrakāḥ /
RājNigh, Siṃhādivarga, 122.0 balākā viṣakaṇṭhī syāt śuṣkāṅgī dīrghakaṃdharā //
RājNigh, Siṃhādivarga, 133.0 haṃso dhavalapakṣī syāt cakrāṅgo mānasālayaḥ //
RājNigh, Siṃhādivarga, 137.1 kukkuṭastāmracūḍaḥ syāt kālajñaś caraṇāyudhaḥ /
RājNigh, Siṃhādivarga, 138.1 syātkapotaḥ kokadevo dhūsaro dhūmralocanaḥ /
RājNigh, Siṃhādivarga, 142.1 kokilaḥ parapuṣṭaḥ syāt kālaḥ parabhṛtaḥ pikaḥ /
RājNigh, Siṃhādivarga, 144.1 kokilā tv anyapuṣṭā syānmattā parabhṛtā ca sā /
RājNigh, Siṃhādivarga, 154.0 tailapā tu paroṣṇī syājjatukājinapattrikā //
RājNigh, Siṃhādivarga, 156.1 vyāghrāṭaḥ syādbharadvājaḥ khañjanaḥ khañjarīṭakaḥ /
RājNigh, Siṃhādivarga, 160.0 caṭakā kalaviṅkī syāt cāṭakairastu tatsutaḥ //
RājNigh, Siṃhādivarga, 162.1 dhūsaro 'nyo 'tisūkṣmaḥ syāt caṭako dhānyabhakṣakaḥ /
RājNigh, Siṃhādivarga, 167.2 syātpotakī pāṇḍavikā ca vāmā sā kālikā syāt sitabimbinī ca //
RājNigh, Siṃhādivarga, 167.2 syātpotakī pāṇḍavikā ca vāmā sā kālikā syāt sitabimbinī ca //
RājNigh, Siṃhādivarga, 169.0 tailinī tailakīṭaḥ syāt ṣaḍbimbā dadrunāśinī //
RājNigh, Siṃhādivarga, 174.1 gandholī varaṭā kṣudrā krūrā syāt kṣudravarvaṇā /
RājNigh, Siṃhādivarga, 180.0 yūkā tu keśakīṭaḥ syāt svedajaḥ ṣaṭpadaḥ smṛtaḥ //
RājNigh, Siṃhādivarga, 181.0 pakṣmajā pakṣmayūkā syātsūkṣmā ṣaṭcaraṇāpi sā //
RājNigh, Rogādivarga, 3.1 pāṇḍurogastu pāṇḍuḥ syāt visarpaḥ sacivāmayaḥ /
RājNigh, Rogādivarga, 5.2 kuṣṭhaṃ tu puṇḍarīkaḥ syāt śvitraṃ tu carmacitrakam //
RājNigh, Rogādivarga, 9.1 galaśuṇḍī tu śuṇḍā syād galagaṇḍo galastanaḥ /
RājNigh, Rogādivarga, 10.2 paktiśūlaṃ tu śūlaṃ syāt pākajaṃ pariṇāmajam //
RājNigh, Rogādivarga, 12.1 viṣṭambhastu vibandhaḥ syādānāho malarodhanam /
RājNigh, Rogādivarga, 12.2 arśāṃsi gudakīlāḥ syur durnāmāni gudāṅkurāḥ //
RājNigh, Rogādivarga, 18.2 aśraddhānabhilāṣaḥ syādaruciścāpyarocakaḥ //
RājNigh, Rogādivarga, 19.2 kṛcchraṃ tu mūtrakṛcchraṃ syāt mūtrarodho 'śmarī ca sā //
RājNigh, Rogādivarga, 24.1 vidradhiḥ syādvidaraṇaṃ hṛdgranthir hṛdvraṇaś ca saḥ /
RājNigh, Rogādivarga, 34.2 viśvāsī ṛjur āstikaḥ sucarito dātā dayāluḥ śucir yaḥ syāt kāmam avañcakaḥ sa vikṛto mucyeta mṛtyorapi //
RājNigh, Rogādivarga, 39.0 taiḥ pakvair avalehaḥ syātkalko madhvādimarditaiḥ //
RājNigh, Rogādivarga, 44.0 ātmanīnaṃ tu pathyaṃ syādāyuṣyaṃ ca hitaṃ ca tat //
RājNigh, Rogādivarga, 45.1 kila pāṭavam ārogyam agadaṃ syādanāmayam /
RājNigh, Rogādivarga, 61.2 doṣajñaḥ san dūradarśī manīṣī medhāvī jñaḥ sūrivijñau vipaścit //
RājNigh, Rogādivarga, 67.1 ādānaṃ rogahetuḥ syānnidānaṃ rogalakṣaṇam /
RājNigh, Rogādivarga, 68.3 vilepī bahubhaktā syādyavāgūr viraladravā //
RājNigh, Rogādivarga, 70.2 pādonaṃ syādbhojanaṃ bhogamanyadvidyāccheṣaṃ vātadoṣaprasūtyai //
RājNigh, Rogādivarga, 72.2 niṣpeyaṃ caiva bhakṣyaṃ syādannamaṣṭavidhaṃ smṛtam //
RājNigh, Rogādivarga, 73.2 upadaṃśo vidaṃśaḥ syāt saṃdhāno rocakaśca saḥ //
RājNigh, Rogādivarga, 76.2 santīti rasanīyatvādannādye ṣaḍamī rasāḥ //
RājNigh, Rogādivarga, 82.0 kaṭustu tīkṣṇasaṃjñaḥ syānmarīcādau sa cekṣyate //
RājNigh, Rogādivarga, 90.2 kaṭulavaṇau ca syātāṃ miśrarasau tiktalavaṇau ca //
RājNigh, Rogādivarga, 98.1 ādye tyakte tu pañca syuḥ svāgrimaikaikasaṃyute /
RājNigh, Sattvādivarga, 3.0 sattvaṃ manovikāśaḥ syāt sattvāyattā tathā sthitiḥ //
RājNigh, Sattvādivarga, 14.1 sattvādayo guṇā yatra miśritāḥ santi bhūyasā /
RājNigh, Sattvādivarga, 17.1 vātaḥ svairaḥ syāllaghuḥ śītarūkṣaḥ sūkṣmasparśajñānakas todakārī /
RājNigh, Sattvādivarga, 21.1 ekaikavṛddhau syur bhedās trayo ye vṛddhidās trayaḥ /
RājNigh, Sattvādivarga, 28.2 vartamāne bhavaccādyatanaṃ syādadhunātanam //
RājNigh, Sattvādivarga, 29.1 anāgataṃ bhaviṣye syāt śvastanaṃ ca pragetanam /
RājNigh, Sattvādivarga, 29.2 vartsyad vartiṣyamāṇaṃ ca syādāgāmi ca bhāvi ca //
RājNigh, Sattvādivarga, 32.1 śabdoccāre sakalaguruke ṣaṣṭivarṇapramāṇe mānaṃ kāle palamiti daśa syāt kṣaṇastāni taistu /
RājNigh, Sattvādivarga, 33.1 pakṣaḥ syātpañcadaśabhirahorātrair ubhāv imau /
RājNigh, Sattvādivarga, 35.0 tribhis tribhiḥ kramād etaiḥ syātāṃ ca viṣuvāyane //
RājNigh, Sattvādivarga, 40.0 prāhṇāparāhṇamadhyāhnasāyāhnāḥ syus tadaṃśakāḥ //
RājNigh, Sattvādivarga, 44.2 sāyaṃ pitṛprasūścātha pradoṣaḥ syān niśāmukham //
RājNigh, Sattvādivarga, 49.0 ardharātro niśīthe syānmadhyarātraśca sa smṛtaḥ //
RājNigh, Sattvādivarga, 57.0 sitastvāpūryamāṇaḥ syāt śuklaśca viśadaḥ śudi //
RājNigh, Sattvādivarga, 60.2 sā pūrvānumatir jñeyā rākā syāduttarā ca sā //
RājNigh, Sattvādivarga, 61.1 darśastu syād amāvāsyāmāvasyārkendusaṃgamaḥ /
RājNigh, Sattvādivarga, 67.0 bhādro bhādrapado'pi prauṣṭhapadaḥ syānnabho nabhasyaśca //
RājNigh, Sattvādivarga, 68.0 iṣastvāśvayujaśca syādāśvinaḥ śāradaśca saḥ //
RājNigh, Sattvādivarga, 69.0 kārttiko bāhulo'pi syād ūrjaḥ kārttikikaś ca saḥ //
RājNigh, Sattvādivarga, 73.0 caitrādimāsau dvau dvau syur nāmnā ṣaḍṛtavaḥ kramāt //
RājNigh, Sattvādivarga, 74.1 bhavedvasanto madhumādhavābhyāṃ syātāṃ tathā śukraśucī nidāghaḥ /
RājNigh, Sattvādivarga, 74.2 nabhonabhasyau jaladāgamaḥ syād iṣorjakābhyāṃ śaradaṃ vadanti //
RājNigh, Sattvādivarga, 76.1 ṛturājo vasantaḥ syāt surabhirmādhavo madhuḥ /
RājNigh, Sattvādivarga, 77.2 tāpanaścoṣṇakālaḥ syāduṣṇaścoṣṇāgamaśca saḥ //
RājNigh, Sattvādivarga, 79.0 śaradvarṣāvasāyaḥ syānmeghāntaḥ prāvṛḍatyayaḥ //
RājNigh, Sattvādivarga, 82.2 pratidinamṛtavaḥ syur ūrdhvam arkodayasamayād daśakena nāḍikānām //
RājNigh, Sattvādivarga, 83.0 makarakrāntimārabhya bhānoḥ syād uttarāyaṇam //
RājNigh, Sattvādivarga, 85.2 tadā viṣuvatī syātāṃ viṣuve api te smṛte //
RājNigh, Sattvādivarga, 95.2 prādakṣiṇyakrameṇaitāś catasraḥ syur mahādiśaḥ //
RājNigh, Sattvādivarga, 97.1 paścimā tu pratīcī syādvāruṇī pratyagityapi /
RājNigh, Sattvādivarga, 97.2 uttarā dik tu kauberī daivī sā syādudīcyapi //
RājNigh, Sattvādivarga, 99.1 āgneyī syāt prācyavācyos tu madhye nairṛtyākhyā syād avācīpratīcyoḥ /
RājNigh, Sattvādivarga, 99.1 āgneyī syāt prācyavācyos tu madhye nairṛtyākhyā syād avācīpratīcyoḥ /
RājNigh, Sattvādivarga, 99.2 vāyavyāpi syād udīcīpratīcyor aiśānī syādantarā prācyudīcyoḥ //
RājNigh, Sattvādivarga, 99.2 vāyavyāpi syād udīcīpratīcyor aiśānī syādantarā prācyudīcyoḥ //
RājNigh, Sattvādivarga, 100.1 upariṣṭād dig ūrdhvaṃ syād adhastād adharā smṛtā /
RājNigh, Sattvādivarga, 101.2 syāccaturviṃśakaistaistu hasto hastacatuṣṭayam //
RājNigh, Sattvādivarga, 102.2 yojanaṃ syāditi hy eṣa deśasyokto mitikramaḥ //
RājNigh, Miśrakādivarga, 10.2 madhuratrayamākhyātaṃ trimadhu syānmadhutrayam //
RājNigh, Miśrakādivarga, 13.2 doṣatrayaṃ tridoṣaṃ syāddoṣatritayamityapi //
RājNigh, Miśrakādivarga, 23.2 samāṃśabhāgena ca yojitena manoharaṃ pañcasugandhikaṃ syāt //
RājNigh, Miśrakādivarga, 27.2 sarvaistu militairetaiḥ syānmahāpañcamūlakam //
RājNigh, Miśrakādivarga, 36.2 ambaṣṭhāsahitaṃ dvir etaduditaṃ pañcāmlakaṃ taddvayaṃ vijñeyaṃ karamardanimbukayutaṃ syādamlavargāhvayam //
RājNigh, Miśrakādivarga, 50.0 syātpañcalavaṇaṃ tacca mṛtsnopetaṃ ṣaḍāhvayam //
RājNigh, Miśrakādivarga, 53.2 mākṣikaṃ vimalaṃ ceti syur ete'ṣṭau mahārasāḥ //
RājNigh, Miśrakādivarga, 63.2 yadā tadāyaṃ yogaḥ syāt sugandhāmalakābhidhaḥ //
RājNigh, Miśrakādivarga, 69.1 aṣṭādaśāṅgābhidha eṣa yogaḥ samāgame syāddaśamūlakena /
RājNigh, Miśrakādivarga, 70.2 madhvājyaṃ ca yutaṃ tadardhamilitaṃ saṃśodhitair yojitā bhāṇḍe syāddhimavāsite śikhariṇī śrīkaṇṭhabhogyā guṇaiḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 1.2 śālūkaṃ padmakande syāt sadāpuṣpo ravidrume //
RājNigh, Ekārthādivarga, Ekārthavarga, 4.1 brahmaghnī tu kumārī syādaṅkole gūḍhamallikā /
RājNigh, Ekārthādivarga, Ekārthavarga, 5.1 kavacaḥ syātparpaṭake lavaṇaṃ tu payodhijam /
RājNigh, Ekārthādivarga, Ekārthavarga, 5.2 bṛhattvak saptaparṇe syātkāmbhojī vākucī tathā //
RājNigh, Ekārthādivarga, Ekārthavarga, 7.1 śatakundaḥ śarīre syādagnikāṣṭhaṃ tathāgurau /
RājNigh, Ekārthādivarga, Ekārthavarga, 10.1 goraṭaḥ syādviṭkhadire tuṇḍiś cāraṇyabimbikā /
RājNigh, Ekārthādivarga, Ekārthavarga, 12.1 uśīre samagandhiḥ syāddhiṅgule cūrṇapāradaḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 12.2 hiṅgāv agūḍhagandhaḥ syādgodante visragandhike //
RājNigh, Ekārthādivarga, Ekārthavarga, 15.1 tagaraṃ daṇḍahastī syādrasono laśune smṛtaḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 17.1 śrīpuṣpaṃ tu lavaṃge syādbālapuṣpī tu yūthikā /
RājNigh, Ekārthādivarga, Ekārthavarga, 18.1 atha syādviṣapuṣpaṃ tu puṣpaṃ śyāmadalānvitam /
RājNigh, Ekārthādivarga, Ekārthavarga, 19.1 rāmā tamālapattre syādbhūrje carmadalo mataḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 21.1 pāṇḍuphalaṃ paṭole syācchāliparṇyāṃ sthirā matā /
RājNigh, Ekārthādivarga, Ekārthavarga, 21.2 gāyatrī khadire proktā syād ervārustu karkaṭī //
RājNigh, Ekārthādivarga, Ekārthavarga, 22.1 nīvāre 'raṇyaśāliḥ syātpārvatyāṃ gajapippalī /
RājNigh, Ekārthādivarga, Ekārthavarga, 22.2 spṛkkāyāṃ devaputrī syādaṅkole devadāru ca //
RājNigh, Ekārthādivarga, Ekārthavarga, 23.2 āmrastu sahakāre syāt jñeyastāle drumeśvaraḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 26.1 vibhītake kalindaḥ syācchālirjñeyā tu pāṭalā /
RājNigh, Ekārthādivarga, Ekārthavarga, 27.1 tiniśe syādbhasmagarbhā madhūlyāṃ madhukarkaṭī /
RājNigh, Ekārthādivarga, Ekārthavarga, 28.1 naṭaścāśokavṛkṣe syāddāḍime phalaṣāḍavaḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 28.2 niṣpāve tu palaṅkaḥ syātkalaśī pṛśniparṇikā //
RājNigh, Ekārthādivarga, Ekārthavarga, 29.1 rājānne dīrghaśūkaḥ syājjaraṇaḥ kṛṣṇajīrake /
RājNigh, Ekārthādivarga, Ekārthavarga, 30.1 śyāmāke tu tribījaḥ syādāḍhakyāṃ tuvarī smṛtā /
RājNigh, Ekārthādivarga, Ekārthavarga, 31.2 makuṣṭo vanamudge syānmakuṣṭhe ca kṛmīlakaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 32.1 kṛṣṇaḥ kāśmīravṛkṣe syāt viṣatindur viṣadrume /
RājNigh, Ekārthādivarga, Ekārthavarga, 34.2 vāstuke śvetacillī syāt vellikā syādupodakī //
RājNigh, Ekārthādivarga, Ekārthavarga, 34.2 vāstuke śvetacillī syāt vellikā syādupodakī //
RājNigh, Ekārthādivarga, Ekārthavarga, 36.2 mṛduḥ kanyā tu samproktā jīvā syājjīvake tathā //
RājNigh, Ekārthādivarga, Ekārthavarga, 37.1 chinnāyāṃ tu guḍūcī syānnārāyaṇyāṃ śatāvarī /
RājNigh, Ekārthādivarga, Ekārthavarga, 39.1 durgā tu śyāmayakṣī syādbhūto mustātha durgrahaḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 42.1 brahmaputrī tu bhārgī syāddhastiparṇī tu karkaṭī /
RājNigh, Ekārthādivarga, Ekārthavarga, 49.1 nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas tilake palāṇḍuriti ca syāddīpane coktataḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 49.1 nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas tilake palāṇḍuriti ca syāddīpane coktataḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 49.2 mocā hastiviṣāṇake ca kathitā bhārgyāṃ tu padmā smṛtā nimbe śīrṇadalastathātra kathitaḥ syāddhānyarājo yave //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 4.2 mudgare saptaparṇe syāt saptacchadam udāhṛtam //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 16.1 māṣaparṇyāṃ śunaḥ pucche cillī syācchākalodhrayoḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 24.1 devapriyaḥ agastyaḥ syād vacā śvetādipiccharī /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 27.2 tāraṃ syānmāṣaparṇyāṃ tu liṅgyāṃ cāhuḥ svayambhuvam //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 31.1 syāllāṅgalī guḍūcyāṃ tu viśalyāmatha tejinī /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 37.1 vṛkṣadhūpo himāṃśau syātkarpūre ca prakīrtitaḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 46.2 vaṭe plakṣe ca śṛṅgī syāt kāntāro vanavaṃśayoḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 58.1 dhanurvakṣo dhanvanāge sa syādbhallāta ityapi /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 61.2 ekamūlā tu kumbhī syātpāṭalīdroṇapuṣpayoḥ //
RājNigh, Ekārthādivarga, Tryarthāḥ, 53.1 durālabhāyāṃ kapikacchuke syāt tathā śikharyāṃ durabhigrahā ca /
RājNigh, Ekārthādivarga, Tryarthāḥ, 53.2 mahāsamaṅgā bahuputrikā ca sā sārivā syāt phaṇijihvikāyām //
RājNigh, Ekārthādivarga, Saptārthāḥ, 3.1 dhātrī bahuphalāyāṃ syācchardinī kākamācikā /
RājNigh, Ekārthādivarga, Aṣṭārthāḥ, 1.2 syāttathā śvetanirguṇḍī jayantī kāñjikābhayā //
RājNigh, Ekārthādivarga, Aṣṭārthāḥ, 2.1 eraṇḍanadyāmralatākarañjāḥ syādbrahmadaṇḍī panasaḥ kusumbhaḥ /
RājNigh, Ekārthādivarga, Aṣṭārthāḥ, 2.2 syādgokṣuraḥ kaṇṭaphale ca dhūrto bhiṣagbhir aṣṭāv iti sampradiṣṭāḥ //
RājNigh, Ekārthādivarga, Aṣṭārthāḥ, 3.1 svarṇe kapicche dadhinārikelayoḥ syājjīvake cet sthalapadmake tathā /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 24.3 taṃ dehavedham ācakṣva yena syāt khecarī gatiḥ //
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
SDS, Rāseśvaradarśana, 31.2 rasāṅkameyamārgokto jīvamokṣo 'sty adhomanāḥ /
SDS, Rāseśvaradarśana, 32.2 nājīvan jñāsyati jñeyaṃ yadato'styeva jīvanamiti //
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
SDS, Rāseśvaradarśana, 36.0 sadādīni viśeṣaṇāni garbhaśrīkāntamiśraiḥ viṣṇusvāmicaraṇapariṇatāntaḥkaraṇaiḥ pratipāditāni //
SDS, Rāseśvaradarśana, 51.2 yaḥ syāt prāvaraṇāvimocanadhiyāṃ sādhyaḥ prakṛtyā punaḥ sampanno sahate na dīvyati paraṃ vaiśvānare jāgrati /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 4.0 tasya hi pañcabhūtātmakatve saty ākāśādīnāṃ pṛthaktvenātmalābho na syāt //
SarvSund zu AHS, Sū., 9, 1.2, 4.0 tasya hi pañcabhūtātmakatve saty ākāśādīnāṃ pṛthaktvenātmalābho na syāt //
SarvSund zu AHS, Sū., 9, 1.2, 6.0 na ca yatkāraṇaṃ tat kadācit kāryaṃ syāt //
SarvSund zu AHS, Sū., 9, 1.2, 18.0 nanu ākāśādīni kāraṇadravyāṇīti kathamuktaṃ yāvatākāśasya dravyatvam eva nāstīti kecit //
SarvSund zu AHS, Sū., 9, 1.2, 23.0 navajaladharacchāyāvāsādivāciranirgato vahati śaśabhṛnnīlasnigdhe nabhasy avadātatām //
SarvSund zu AHS, Sū., 9, 1.2, 33.0 api ca yadyākāśasya nīlarūpatā syāt tadā nīlarūpaṃ bhaven nabhaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 34.0 na ca syāt snigdhanīlarūpatvaṃ nabhasaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 37.0 tadvat saṃnikṛṣṭe gaganarūpasyānādānam viprakṛṣṭe tu grahaṇaṃ syāditi //
SarvSund zu AHS, Sū., 9, 1.2, 40.0 sparśavattve ca satyākāśatvameva na syāt //
SarvSund zu AHS, Sū., 9, 1.2, 40.0 sparśavattve ca satyākāśatvameva na syāt //
SarvSund zu AHS, Sū., 9, 1.2, 48.0 tasmān na nabho rūpavanna ca sat //
SarvSund zu AHS, Sū., 9, 1.2, 49.2 paramārthadarśibhir yadupādāyotpattiḥ kathyate tadasti //
SarvSund zu AHS, Sū., 9, 1.2, 54.0 tasmād ākāśaṃ dravyamasti //
SarvSund zu AHS, Sū., 9, 1.2, 57.0 api ca ākāśābhāve hy ekaghanatvaṃ jagataḥ syāt //
SarvSund zu AHS, Sū., 9, 1.2, 58.0 tathā śabdākhyasya guṇasyānyathānupapattyāsty ākāśamiti //
SarvSund zu AHS, Sū., 9, 1.2, 59.0 nanu vāyordravyatvaṃ nāsti tatsvarūpagrāhakapramāṇābhāvāt //
SarvSund zu AHS, Sū., 9, 1.2, 67.0 tasmādasparśādākāśād utpanno vāyuḥ syādeva sparśavān //
SarvSund zu AHS, Sū., 9, 1.2, 68.0 nanu evam apyagnijalapṛthivīṣvapi sparśaviśeṣasambhavāt agnyādisamavāya eva vāyur vyavahriyate na tu tadvyatirikto vāyur asti //
SarvSund zu AHS, Sū., 9, 1.2, 69.2 satyamanalādīnām api sparśo'sti kiṃtu vilakṣaṇa evāsau //
SarvSund zu AHS, Sū., 9, 1.2, 78.0 yasya tattvadarśibhiḥ karmopadiśyate tadasti //
SarvSund zu AHS, Sū., 9, 1.2, 80.0 tasmādasti vāyur dravyamiti //
SarvSund zu AHS, Sū., 9, 1.2, 81.0 agnirdravyaṃ nāsti indhanavyatirekeṇānupalabdheḥ //
SarvSund zu AHS, Sū., 9, 3.1, 4.0 tathā ca drākṣākṣoḍakṣīrekṣukṣaudragokṣurādau dravye satyapi mādhurye 'paro 'para āsvāda upalabhyate //
SarvSund zu AHS, Sū., 9, 5.1, 7.0 na punaḥ paramārthato raseṣu gurvādayaḥ santi //
SarvSund zu AHS, Sū., 9, 5.1, 8.0 asti ca sāhacaryeṇa vyapadeśaḥ //
SarvSund zu AHS, Sū., 9, 6.1, 2.0 ulbaṇaśabdenaitat dyotayati pārthive dravye 'nye'pi guṇāḥ santi sarvadravyāṇāṃ pāñcabhautikatvāt gurvādayastatrotkaṭāḥ //
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
SarvSund zu AHS, Sū., 9, 10.2, 2.0 vaśānnānārthayogayoḥ arthaśca yogaśca arthayogau arthaḥ prayojanam yogo yuktiḥ yathā anayā yuktyauṣadhamidaṃ yojitamasya rogasya vijayāya syādanayā cāsya rogasyeti nānāvidhau yāv arthayogau tayorvaśātsāmarthyāt sarvamapi dravyamauṣadham rogapratīkārahetutvāt //
SarvSund zu AHS, Sū., 9, 16.2, 2.0 tathā hi rasasya sāratvaṃ nāsti jāṭharānalasaṃyogavaśena rasāntarotpatteḥ //
SarvSund zu AHS, Sū., 9, 16.2, 6.0 prabhāvaḥ sarvātiśāyī dravyasvabhāvaḥ tasya ca kriyānirvartanasāmānye satyapi vīryasaṃjñā pūrvoktāddhetor na pravartate //
SarvSund zu AHS, Sū., 9, 23.1, 6.0 tatra teṣu rasavīryavipākādiṣu madhye dravyaṃ kiṃcic chubhāśubhaṃ sadasatkarma rasena kurute //
SarvSund zu AHS, Sū., 9, 24.2, 3.0 hi yasmāt viruddhaguṇasaṃyoge saṃhatībhāve sati yadalpaṃ vastu tat bhūyasā balavatā jīyate 'bhibhūyate //
SarvSund zu AHS, Sū., 9, 25.2, 4.0 yathā mahiṣāmiṣe sthitau madhurarasavipākāv uṣṇavīryākhyaṃ kartṛ abhibhavati ata eva tanmāṃsaṃ pittādidūṣaṇam anyathā svādurasavipākitvāt pittaśamanakam eva syāt //
SarvSund zu AHS, Sū., 9, 26.1, 1.0 dvayor dravyayor rasādīnāṃ rasavīryavipākānāṃ sāmye sati yadekaṃ dravyamanyatkarma kurute anyatpunaranyadviśiṣṭaṃ karma tat prabhāvajaṃ prabhāvāj jātam iti jñeyam //
SarvSund zu AHS, Sū., 9, 29, 16.2 yathā madhuraṃ kiṃcid uṣṇaṃ syātkaṣāyaṃ tiktameva ca /
SarvSund zu AHS, Sū., 16, 3.2, 5.0 na hy anyo 'smāt kaścid uttaro 'sti yadapekṣyaiṣaḥ pūrvatvam ātmana āsādayet //
SarvSund zu AHS, Sū., 16, 3.2, 6.0 tasmān nāsti pūrvatvasambandhas tailasya //
SarvSund zu AHS, Sū., 16, 11.1, 4.0 atyagniṣu mahāgniṣu balavadagniṣv iti draṣṭavyam anyathātyagniṣu snehaniṣedhāt pūrvāparavirodhaḥ syāt //
SarvSund zu AHS, Sū., 16, 13.1, 1.0 tvarāyāṃ satyāṃ vyādhikriyāṃ prati prāpte kāle snehayogyatāyāṃ satyām śīte hemantaśiśirākhye kāle tailaṃ saṃśodhanāt pūrvaṃ snehanārthaṃ śastam nānyaḥ snehaḥ //
SarvSund zu AHS, Sū., 16, 13.1, 1.0 tvarāyāṃ satyāṃ vyādhikriyāṃ prati prāpte kāle snehayogyatāyāṃ satyām śīte hemantaśiśirākhye kāle tailaṃ saṃśodhanāt pūrvaṃ snehanārthaṃ śastam nānyaḥ snehaḥ //
SarvSund zu AHS, Sū., 16, 14.1, 3.0 tathā divā gharme kāle tailopayogāt pittataḥ pittāt rogāḥ syuḥ //
SarvSund zu AHS, Sū., 16, 14.1, 4.0 vasāmajjños tv aniścitasvarūpatvāt na tūṣṇakāle nāpi śītakāle tvarāyāṃ satyām upayogas tantrakāreṇa darśitaḥ //
SarvSund zu AHS, Sū., 16, 16.1, 2.0 rasabhedena ṣaṭ pañcakāḥ ṣaṭ ca pṛthak ityādigranthanirdiṣṭena triṣaṣṭisaṅkhyāvacchinnena sahopayuktasya snehasya tathaikakatvena asahāyena kevalena snehena satāsya snehasya catuḥṣaṣṭirvicāraṇāḥ snehaprayogakalpanāḥ //
SarvSund zu AHS, Sū., 16, 18.2, 9.0 anyathā pratyavāyabhayaṃ syāt //
SarvSund zu AHS, Sū., 16, 19.1, 1.0 hyastane'nne āhāre jīrṇa eva jīrṇamātra eva na tvannābhilāṣe sati śuddhaye śodhanārthaṃ bahuḥ uttamayā mātrayā sneho'cchaḥ kevalaḥ peyatvena śasyate //
SarvSund zu AHS, Utt., 39, 4.2, 1.0 yasmād aviśuddhe śarīre rāsāyano vidhir upayukto vājīkaro vopayukto niṣphalaḥ syāt //
SarvSund zu AHS, Utt., 39, 10.2, 6.0 tathā ca vakṣyati na so 'sti rogo bhuvi sādhyarūpo jatvaśmajaṃ yaṃ na jayet prasahya //
SarvSund zu AHS, Utt., 39, 10.2, 9.0 jarājarjarito 'pyāsīn nārīnayananandanaḥ //
SarvSund zu AHS, Utt., 39, 10.2, 12.0 punarjātabala iti prakṛtibalena yo balavānnāsīttasya saṃśodhanena balahīnatvena punarjātabalo bṛṃhaṇāhārādīnāṃ yadā sa tadā rasāyanam ārabhetetyarthaḥ //
SarvSund zu AHS, Utt., 39, 13.2, 5.0 bahutaramalasya bahutarairevāhobhiḥ śuddhiḥ syād ityuktavān ā śuddheḥ purāṇaśakṛto 'thavā iti //
SarvSund zu AHS, Utt., 39, 23.2, 17.0 tathā hi rasāyanamidam āmayaghnatvādārogye ca sati medhāsmṛtyādiyuktasya dhanāyodyamaṃ kurvato'vaśyaṃ dhanasampattiriti yuktameva //
SarvSund zu AHS, Utt., 39, 27.2, 2.0 kṣāre copayukte sati chāyāyāṃ śuṣkaṃ cūrṇitaṃ ca śarkarāyāścaturthāṃśena caturguṇābhyāṃ ghṛtamākṣikābhyāṃ yojyam //
SarvSund zu AHS, Utt., 39, 27.2, 3.0 etad ghṛtakumbhe nidhāya bhūmau ṣaṇmāsasthitaṃ samuddhṛtya pūrvāhṇe yathāgni bhuktvā sātmyāhāraḥ sadā syāt //
SarvSund zu AHS, Utt., 39, 41.3, 7.0 yaṃ lehaṃ prāśya cyavanasaṃjño munirjarākrānto'pi taruṇīlocanarañjana āsīt //
SarvSund zu AHS, Utt., 39, 43.2, 1.0 madhukena samā tulyā yuktā triphalā tathā samaiḥ sarvaiḥ yuktā upayuktā rasāyanaṃ sarvarogaghnī medhādidā ca syāt //
SarvSund zu AHS, Utt., 39, 47.2, 1.0 naladādibhiḥ supiṣṭaiḥ sāmānyaparibhāṣoktapramāṇāt triguṇena śaṅkhapuṣpīrasena ghṛtasyāḍhakaṃ kṣīrasahitaṃ vipakvaṃ prāśya jaḍo'pi naro vāgmī śrutadharaḥ sapratibho nirāmayaśca syāt //
SarvSund zu AHS, Utt., 39, 48.2, 2.0 etadghṛtaṃ naṣṭaśukrādibhir niṣevitavyam etanniṣevaṇe naitāni syur ityarthaḥ //
SarvSund zu AHS, Utt., 39, 53.2, 1.0 brāhmyādayas triyavapramāṇāḥ pṛthak syuḥ //
SarvSund zu AHS, Utt., 39, 53.2, 8.0 evaṃ varṣaṃ śīlayanvipulabuddhyādikaḥ syāt //
SarvSund zu AHS, Utt., 39, 55.2, 3.0 evaṃ varṣaprayogeṇa balavān san varṣaśataṃ jīvet //
SarvSund zu AHS, Utt., 39, 57.2, 2.0 tasmād gokṣurakāt mātrāṃ prāsṛtikīṃ parāṃ yaḥ kṣīreṇa pibet pariṇate tasmin dugdhenaiva ca śālīn bhakṣayet sa puruṣaḥ palaśatadvayopayogāt śaktyādiguṇaḥ syāt //
SarvSund zu AHS, Utt., 39, 58.2, 2.0 jīrṇe 'pi kṣīrapo nirannaḥ syāt //
SarvSund zu AHS, Utt., 39, 58.2, 3.0 aparaṃ ca māsaṃ kṣīrānnāśī san jarāṃ jayati //
SarvSund zu AHS, Utt., 39, 61.2, 2.0 tataś copayuktā vayaḥsthairyādipradāḥ syuḥ //
SarvSund zu AHS, Utt., 39, 62.2, 2.0 vidhinā ca prayukto rasāyanaṃ syāt //
SarvSund zu AHS, Utt., 39, 64.2, 3.0 pānīyena vā hitānnabhojanaḥ san pibet //
SarvSund zu AHS, Utt., 39, 71.2, 12.0 pramehādivarjitaśca syāt //
SarvSund zu AHS, Utt., 39, 74.2, 2.0 tadarujair dṛḍhaiḥ bhallātakaistathā vijarjaritaiḥ pūrṇaṃ sat kṛtacchidraṃ bhūminikhāte kumbhe pratiṣṭhitaṃ kṛṣṇamṛttikayā liptamanantaraṃ gomayāgninā mṛdunā parivāritaṃ pacet //
SarvSund zu AHS, Utt., 39, 74.2, 4.0 amuṃ pūrvoktaṃ svarasaṃ mākṣikāṣṭamabhāgaṃ dviguṇaghṛtaṃ pūrvavidhinā yantritātmā sann upayujya tānevapūrvoktān guṇān prāpnoti //
SarvSund zu AHS, Utt., 39, 80.2, 2.0 tathā param atiśayena medhyam āyuṣpradaṃ ca syāt //
SarvSund zu AHS, Utt., 39, 82.2, 1.0 śleṣmottho rogaḥ sa nāsti vibandhaś ca sa kaścid api na vidyate yaṃ rogaṃ vibandhaṃ vā bhallātakaṃ drutataraṃ paṭutaradahanakaraṃ na hanyāt //
SarvSund zu AHS, Utt., 39, 94.2, 1.0 tad eva tuvarāsthitailaṃ khadiram antareṇa ghṛtamadhuyutaṃ pakṣaṃ pītaṃ san māṃsarasāhāraṃ naraṃ dviśatāyuṣam vidhatte //
SarvSund zu AHS, Utt., 39, 100.2, 4.0 ayam evaṃprakāraḥ sahasrapippalīnāṃ prayogo rasāyanaṃ syāt //
SarvSund zu AHS, Utt., 39, 100.2, 5.0 tāḥ pippalyaḥ piṣṭāḥ satyo balavadbhir naraiḥ pātavyāḥ madhyabalairnaraiḥ kvathitāḥ peyāḥ //
SarvSund zu AHS, Utt., 39, 114.2, 5.0 kīdṛśaḥ san snigdhā śuddhā ca tanur yasya sa evam //
SarvSund zu AHS, Utt., 39, 120.1, 1.0 vedanāyāṃ satyāṃ satataṃ svedanaṃ śreṣṭham //
Skandapurāṇa
SkPur, 1, 22.1 diṣṭyā tvamasi dharmajña prasādātpārameśvarāt /
SkPur, 1, 25.1 kathaṃ rudrasutaścāsau vahnigaṅgāsutaḥ katham /
SkPur, 3, 12.1 darśanaṃ cāgamattasya varado 'smītyuvāca ha /
SkPur, 4, 26.1 bhagavannandhakāreṇa mahatā smaḥ samāvṛtāḥ /
SkPur, 5, 17.2 śuddhāḥ stha tapasā sarve mahāndharmaśca vaḥ kṛtaḥ //
SkPur, 5, 20.3 kāraṇaṃ kiṃ ca tatrāsīdetadicchāma veditum //
SkPur, 5, 24.2 amanyata na me 'nyo 'sti samo loke na cādhikaḥ //
SkPur, 5, 26.2 niyantā lokakartā ca na mayāsti samaḥ kvacit //
SkPur, 5, 28.2 sraṣṭā tvaṃ caiva nānyo 'sti tathāpi na yaśaskaram //
SkPur, 5, 34.1 yajño 'yaṃ yatprasūtiśca aṇḍaṃ yatrāsti saṃsthitam /
SkPur, 5, 34.2 sarvaṃ tasmātprasūtaṃ vai nānyaḥ kartāsti naḥ kvacit //
SkPur, 5, 60.3 stavenānena tuṣṭo 'smi kiṃ dadāni ca te 'nagha //
SkPur, 6, 8.1 tuṣṭo 'smi tava dānena yuktenānena mānada /
SkPur, 6, 8.2 varaṃ varaya bhadraṃ te varado 'smi tavādya vai //
SkPur, 6, 11.1 tamāhāthākṣayaścāsi ajarāmara eva ca /
SkPur, 7, 3.1 tasya tuṣṭastadā devo varado 'smītyabhāṣata /
SkPur, 7, 4.3 yena cihnena loko 'yaṃ cihnitaḥ syāj jagatpate //
SkPur, 8, 18.1 tuṣṭāsmi vatsāḥ kiṃ vo 'dya karomi varadāsmi vaḥ /
SkPur, 8, 18.1 tuṣṭāsmi vatsāḥ kiṃ vo 'dya karomi varadāsmi vaḥ /
SkPur, 8, 19.3 tamānaya namaste 'stu eṣa no vara uttamaḥ //
SkPur, 9, 4.1 namaḥ pinākine caiva namo 'stvaśanidhāriṇe /
SkPur, 9, 12.1 tuṣṭo 'smyanena vaḥ samyaktapasā ṛṣidevatāḥ /
SkPur, 9, 14.2 yadi tuṣṭo 'si deveśa yadi deyo varaśca naḥ /
SkPur, 10, 2.2 uvāca brūhi tuṣṭo 'smi devi kiṃ karavāṇi te //
SkPur, 10, 10.2 tena coktaṃ sthito 'smīti sthāṇustena tataḥ smṛtaḥ //
SkPur, 10, 11.3 sthito 'smi vacanātte 'dya vaktavyo nāsmi te punaḥ //
SkPur, 10, 11.3 sthito 'smi vacanātte 'dya vaktavyo nāsmi te punaḥ //
SkPur, 10, 39.2 govṛṣavāham ameyaguṇaughaṃ satatamihenduvahaṃ praṇatāḥ smaḥ //
SkPur, 11, 2.1 kenākṣayāśca lokāḥ syuḥ khyātiśca paramā mune /
SkPur, 11, 2.2 tathaiva cārcanīyatvaṃ satsu taṃ kathayasva me //
SkPur, 11, 20.1 tamāgatya tadā brahmā varado 'smītyabhāṣata /
SkPur, 11, 20.2 brūhi tuṣṭo 'smi te śaila tapasānena suvrata //
SkPur, 11, 21.3 etadvaraṃ prayacchasva yadi tuṣṭo 'si naḥ prabho //
SkPur, 12, 1.3 devi yenaiva sṛṣṭāsi manasā yastvayā vṛtaḥ /
SkPur, 12, 8.2 bhagavannasvatantrāsmi pitā me 'styaraṇī tathā /
SkPur, 12, 8.2 bhagavannasvatantrāsmi pitā me 'styaraṇī tathā /
SkPur, 12, 19.1 atha vā te 'sti saṃdeho mayi vipra kathaṃcana /
SkPur, 12, 20.3 skandhe śambhoḥ samādāya devī prāha vṛto 'si me //
SkPur, 12, 43.3 tena bālamimaṃ muñca grāharāja namo 'stu te //
SkPur, 12, 48.2 grāhādhipa vadasvāśu yatsatām avigarhitam /
SkPur, 12, 53.2 tuṣṭo 'smi te viprabhaktyā varaṃ tasmāddadāmi te //
SkPur, 12, 57.2 devīmādityasadbhāsaṃ tatraivāntaradhīyata //
SkPur, 13, 47.1 mūḍhāḥ stha devatāḥ sarve nainaṃ budhyata śaṃkaram /
SkPur, 13, 117.1 tamālagulmaistasyāsīcchobhā himavatastadā /
SkPur, 13, 130.3 kartāsmi vacanaṃ sarvaṃ brahmaṃstava jagadvibho //
SkPur, 14, 11.1 namo 'stu kālakālāya tṛtīyanayanāya ca /
SkPur, 14, 21.1 puruṣāya namaste 'stu puruṣecchākarāya ca /
SkPur, 14, 26.1 draṣṭuṃ sukhaśca saumyaśca devānāmasmi bho surāḥ /
SkPur, 14, 26.2 varaṃ brūta yatheṣṭaṃ ca dātāsmi vadatānaghāḥ //
SkPur, 14, 28.1 evamastviti tānuktvā visṛjya ca surānharaḥ /
SkPur, 14, 29.2 so 'pratirūpagaṇeśasamāno dehaviparyayametya sukhī syāt //
SkPur, 15, 11.2 tadā tasya suto 'yaṃ syātpatiste sa bhaviṣyati //
SkPur, 15, 23.1 namo 'stvavyaktaliṅgāya buddhiliṅgāya vai namaḥ /
SkPur, 15, 35.3 na syāddhi tattathā deva yathā vā manyase prabho //
SkPur, 16, 4.2 tasya tuṣṭo mahādevo varado 'smītyabhāṣata //
SkPur, 17, 2.2 vasiṣṭhayājyo rājāsīnnāmnā mitrasahaḥ prabhuḥ /
SkPur, 17, 5.1 evamastviti tenokto jagāma sa mahāmanāḥ /
SkPur, 17, 8.3 sāmprataṃ nāsti piśitaṃ stokamapyabhikāṅkṣitam //
SkPur, 17, 13.1 rājanna piśitaṃ tv asti pure 'smiñchuci karhicit /
SkPur, 17, 13.2 mṛgayanparikhinno 'smi śādhi kiṃ karavāṇi te //
SkPur, 18, 10.2 yadaiva sutaduḥkhena nirgato 'syāśramādguro /
SkPur, 18, 12.2 idānīmasti me vatse jīvitāśeti so 'bravīt /
SkPur, 18, 15.2 dagdhena ca tvayā kiṃ me gaccha mukto 'si durmate //
SkPur, 18, 21.2 evamastvityathoktvāsau tasyāṃ patnyāṃ mahāvrataḥ /
SkPur, 20, 8.2 śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata //
SkPur, 20, 22.2 uvāca varado 'smīti brūhi yatte manogatam //
SkPur, 20, 24.1 bhagavanyadi tuṣṭo 'si yadi deyo varaśca me /
SkPur, 20, 25.2 evamastviti taṃ procya tatraivāntaradhīyata //
SkPur, 20, 44.2 kaccinniyamavāṃścaiva kaccittuṣṭipradaḥ satām //
SkPur, 21, 4.2 nandiṃstuṣṭo 'smi bhadraṃ te varaṃ vṛṇu yathepsitam //
SkPur, 21, 5.3 evamastviti devo 'pi procyāgacchadyathāgatam //
SkPur, 21, 7.2 abhyājagāma taṃ caiva varado 'smītyabhāṣata //
SkPur, 21, 9.1 evamastviti bhūyo 'pi bhagavānpratyuvāca ha /
SkPur, 21, 14.3 varametaṃ vṛṇe deva yadi tuṣṭo 'si me vibho //
SkPur, 21, 15.2 kiṃ te japtena bhūyo 'pi tuṣṭo 'smi tava sarvathā /
SkPur, 21, 41.1 namo 'stvānandakartre ca ānandāya ca vai namaḥ /
SkPur, 21, 46.1 dharmāya rucaye caiva vasiṣṭhāya namo 'stu te /
SkPur, 22, 34.2 sa me sadā syādgaṇapo variṣṭhastvayā samaḥ kāntivapuśca nityam //
SkPur, 23, 11.3 evamastviti saṃmantrya sambhārānāharaṃstataḥ //
SkPur, 23, 57.2 sarvāndevāngaṇāṃścaiva pāhi deva namo 'stu te //
SkPur, 25, 8.1 svayaṃ hotāsya tatrāsīdbrahmā lokapitāmahaḥ /
SkPur, 25, 15.2 bhagavanyadi tuṣṭo 'si tvayi bhaktirdṛḍhāstu me /
SkPur, 25, 15.2 bhagavanyadi tuṣṭo 'si tvayi bhaktirdṛḍhāstu me /
SkPur, 25, 25.1 yuvayorastu bhaktirme tathā bhartari caiva hi /
SkPur, 25, 25.2 nityaṃ cānapagā syānme dharme ca matiruttamā /
SkPur, 25, 51.1 grahebhyaśca namo vo 'stu mokṣebhyaśca namastathā /
SkPur, 25, 51.2 śubhebhyaśca namo vo 'stu aśubhebhyastathaiva ca /
SkPur, 25, 59.2 so 'pi gataḥ paralokavicārī nandisamo 'nucaro hi mama syāt //
Smaradīpikā
Smaradīpikā, 1, 1.2 arddhaṃ nārīśarīraṃ hi yaś ca tasmai namo 'stu te //
Smaradīpikā, 1, 20.1 udarakaṭikṛśaḥ syād dīrghabimbādharauṣṭho daśanavadanadīrgho dīrghabāhuḥ pratāpī //
Smaradīpikā, 1, 38.2 leṣātapālaṅkṛtakaṇṭhadeśā puṃsaikacittā khalu śaṅkhinī syāt //
Smaradīpikā, 1, 56.2 kṣatraśīrṣe prasannaṃ ca liṅgāni syuḥ śubhāni ṣaṭ //
Spandakārikā
SpandaKār, 1, 2.2 tasyānāvṛtarūpatvān na nirodho'sti kutracit //
SpandaKār, 1, 5.2 na cāsti mūḍhabhāvo'pi tadasti paramārthataḥ //
SpandaKār, 1, 5.2 na cāsti mūḍhabhāvo'pi tadasti paramārthataḥ //
SpandaKār, 1, 9.2 yadā kṣobhaḥ pralīyeta tadā syātparamaṃ padam //
SpandaKār, 1, 12.1 nābhāvo bhāvyatāmeti na ca tatrāsty amūḍhatā /
SpandaKār, 1, 12.2 yato 'bhiyogasaṃsparśāt tadāsīd iti niścayaḥ //
SpandaKār, 1, 15.2 tasmiṃl lupte vilupto 'smītyabudhaḥ pratipadyate //
SpandaKār, 1, 16.2 tasya lopaḥ kadācitsyād anyasyānupalambhanāt //
SpandaKār, 1, 17.2 nityaṃ syāt suprabuddhasya tadādyante parasya tu //
SpandaKār, 1, 19.2 labdhātmalābhāḥ satataṃ syur jñasyāparipanthinaḥ //
SpandaKār, 1, 25.2 sauṣuptapadavan mūḍhaḥ prabuddhaḥ syād anāvṛtaḥ //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.1 anyathā tu svatantrā syāt sṛṣṭis taddharmakatvataḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2 tadunmeṣaviluptaṃ cet kutaḥ sā syādahetukā //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.1 ekacintāprasaktasya yataḥ syād aparodayaḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2 kalāviluptavibhavo gataḥ sansa paśuḥ smṛtaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 1.0 tasyāsya śaṃkarātmanaḥ prakāśānandaghanasya svasvabhāvasya na kutraciddeśe kāla ākāre vā nirodhaḥ prasaravyāghāto 'sti anāvṛtarūpatvād asthagitasvabhāvatvāt //
SpandaKārNir zu SpandaKār, 1, 2.2, 4.0 yatra yasmiṃścid rūpe svātmani idaṃ mātṛmānameyātmakaṃ sarvaṃ jagatkāryaṃ sthitaṃ yatprakāśena prakāśamānaṃ satsthitiṃ labhate tasya kathaṃ tena nirodhaḥ śakyas tannirodhe hi nirodhakābhimatameva na cakāsyādity āśayaśeṣaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 5.2 tadātmanaiva tasya syātkathaṃ prāṇena yantraṇā //
SpandaKārNir zu SpandaKār, 1, 2.2, 21.0 evaṃ ca yatra sthitameva sad yasmān nirgatamityatra yojanā jātā //
SpandaKārNir zu SpandaKār, 1, 2.2, 23.0 nanu yadi tasmāt prakāśavapuṣa idaṃ jagan niryātaṃ tan na pratheta na hi prathābāhyaṃ ca prathate ceti yuktam ityāśaṅkya yasmān nirgatamapi sadyatra sthitam ity āvṛttyā saṃgamanīyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 39.2 yadā kṣobhaḥ pralīyeta tadā syātparamaṃ padam //
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 3.2, 2.0 lokaprasiddhe jāgratsvapnasuṣuptānāṃ bhede yogiprasiddhe 'pi vā dhāraṇādhyānasamādhirūpe prasarpati anyānyarūpe pravahati sati arthāt tattattvaṃ nijādanapāyinaḥ sarvasyātmabhūtāc cānubhavitṛrūpāt svabhāvān naiva nivartate //
SpandaKārNir zu SpandaKār, 1, 3.2, 10.0 arthāttattattvaṃ jāgarādibhede'pi sati prasarpati prasarati vaicitryaṃ gṛhṇāti tan naiva svabhāvān nivartata iti yojyam //
SpandaKārNir zu SpandaKār, 1, 3.2, 12.0 avasthāprapañco'pi yadi cinmātrāt manāgapy atiricyeta cidrūpaṃ vā tatpariṇatau manāg atiricyeta tan na kiṃcic ca kā syād iti tāvan na pariṇāmo'sti //
SpandaKārNir zu SpandaKār, 1, 3.2, 12.0 avasthāprapañco'pi yadi cinmātrāt manāgapy atiricyeta cidrūpaṃ vā tatpariṇatau manāg atiricyeta tan na kiṃcic ca kā syād iti tāvan na pariṇāmo'sti //
SpandaKārNir zu SpandaKār, 1, 4.2, 5.0 tā ity anenānusaṃdhīyamānāvasthānāṃ smaryamāṇatām abhidadhatkṣaṇikajñānavādimate 'nubhavasaṃskārotpannatvād arthākārārūṣitatve 'pi smṛteḥ kāmam anubhavasadṛśatvaṃ bhavatu na tv anubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe tu pramātari sati sarvaṃ yujyata iti sūcitavān ity alaṃ sukumārahṛdayopadeśyajanavairasyadāyinībhir ābhiḥ kathābhiḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 12.0 uktopapattisiddhāṃ samastavādānām anupapannatām anuvadann upapattisiddhaṃ spandatattvam evāstīti pratijānāti yuktyanubhavāgamajño rahasyagurupravaraḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 1.0 iha yatkiṃcidduḥkhasukhādyāntaraṃ nīlapītādikaṃ bāhyaṃ grāhyaṃ yac caitad grāhakaṃ puryaṣṭakaśarīrendriyādi tattāvatsauṣuptavad asaṃcetyamānaṃ sphuṭameva nāstīti vaktuṃ śakyam //
SpandaKārNir zu SpandaKār, 1, 5.2, 2.0 yadāpi tu saṃcetyate tadā saṃcetyamānasyāpy asya caitanyamayatvāc caitanyam evāstīty āyātam //
SpandaKārNir zu SpandaKār, 1, 5.2, 6.0 ityato duḥkhasukhādi nīlādi tadgrāhakaṃ ca yatra nāsti tatprakāśaikaghanaṃ tattvamasti //
SpandaKārNir zu SpandaKār, 1, 5.2, 6.0 ityato duḥkhasukhādi nīlādi tadgrāhakaṃ ca yatra nāsti tatprakāśaikaghanaṃ tattvamasti //
SpandaKārNir zu SpandaKār, 1, 5.2, 7.0 nanvevaṃ sarvagrāhyagrāhakocchede śūnyātmaiva tattvamityāyātaṃ netyāha na cāsti mūḍhabhāvo 'pi iti //
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 11.0 api ca mūḍhabhāva aiśvaryātmakavimarśaśūnyaprakāśamātratattvo brahmarūpo 'pi yatra nāsti yac chrutyantavidaḥ pratipannāḥ vijñānaṃ brahma iti tasyāpi svātantryātmakaspandaśaktiṃ vinā jaḍatvāt //
SpandaKārNir zu SpandaKār, 1, 5.2, 14.3 tvatpauruṣī niyoktrī cen na syāttvadbhaktisundarī //
SpandaKārNir zu SpandaKār, 1, 5.2, 16.1 evaṃ ca yatra sthitam ityataḥ prabhṛti yattattvaṃ vicāritaṃ tadevāsti tac cāstyeva paramārthato yuktyanubhavāgamasiddhena rūpeṇa paramārthata eva cākalpitena pūrṇena rūpeṇāsti na tu nīlādivat kalpitena /
SpandaKārNir zu SpandaKār, 1, 5.2, 16.1 evaṃ ca yatra sthitam ityataḥ prabhṛti yattattvaṃ vicāritaṃ tadevāsti tac cāstyeva paramārthato yuktyanubhavāgamasiddhena rūpeṇa paramārthata eva cākalpitena pūrṇena rūpeṇāsti na tu nīlādivat kalpitena /
SpandaKārNir zu SpandaKār, 1, 5.2, 16.1 evaṃ ca yatra sthitam ityataḥ prabhṛti yattattvaṃ vicāritaṃ tadevāsti tac cāstyeva paramārthato yuktyanubhavāgamasiddhena rūpeṇa paramārthata eva cākalpitena pūrṇena rūpeṇāsti na tu nīlādivat kalpitena /
SpandaKārNir zu SpandaKār, 1, 5.2, 16.3 evamātmanyasatkalpāḥ prakāśasyaiva santy amī /
SpandaKārNir zu SpandaKār, 1, 5.2, 16.4 jaḍāḥ prakāśa evāsti svātmanaḥ svaparātmabhiḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 7.2, 7.0 yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam //
SpandaKārNir zu SpandaKār, 1, 7.2, 8.0 evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 8.2, 4.0 yadi punar icchākhyena pratodarūpeṇa karaṇāntareṇa karaṇāni prerayet tad apīcchākhyaṃ karaṇaṃ preryatvāt karaṇāntaraṃ svapreraṇāyāpekṣeta tadapy anyad ity anavasthā syāt //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 5.0 nijāśuddhiśabdenamalaṃ nāma dravyaṃ pṛthagbhūtam astīti ye pratipannāste dūṣyatvena kaṭākṣitāḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 1.0 tadetyupadeśyāpekṣayā akṛtrimaḥ sahajo dharmaḥ prāṅ nirdiṣṭasvatantratārūpaḥ parameśvarasvabhāvo jñatvakartṛtve sāmarasyāvasthitaprakāśānandātmanī jñānakriye lakṣaṇamavyabhicāri svarūpaṃ yasya tādṛk tadā kṣobhopaśame 'sya puruṣasya syād abhivyajyata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 1.0 asad evedam agra āsīt //
SpandaKārNir zu SpandaKār, 1, 13.2, 4.1 tatrocyate tatrābhāvabhāvanāyāṃ nāmūḍhatā na ca tatrāsty amūḍhatā api tu moha evāsti /
SpandaKārNir zu SpandaKār, 1, 13.2, 4.1 tatrocyate tatrābhāvabhāvanāyāṃ nāmūḍhatā na ca tatrāsty amūḍhatā api tu moha evāsti /
SpandaKārNir zu SpandaKār, 1, 13.2, 14.0 atha kuto jñātaṃ tatra mūḍhatāstītyatrānenottaram āha yata iti //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 16.0 nanu dṛṣṭaṃ niścitaṃ nīlādi smaryate na ca śūnyabhūtasya nyagbhūtabuddhivṛtter niścayo 'sti tat kathamuktaṃ tad āsīd ityauttarakālikān niścayān mūḍhatā seti //
SpandaKārNir zu SpandaKār, 1, 13.2, 16.0 nanu dṛṣṭaṃ niścitaṃ nīlādi smaryate na ca śūnyabhūtasya nyagbhūtabuddhivṛtter niścayo 'sti tat kathamuktaṃ tad āsīd ityauttarakālikān niścayān mūḍhatā seti //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 13.2, 18.1 saduttarakālaṃ smaryata iti na kācid anupapattir yasmād evamatas tac chūnyātmakaṃ padaṃ kṛtrimam tasmād bhūtamabhūtaṃ vā yad yad evātibhāvyate /
SpandaKārNir zu SpandaKār, 1, 13.2, 20.0 ayaṃ bhāvaḥ sadā suṣuptaṃ moharūpamaprayāsasiddhaṃ sarvasyāstyeva tat kim anena samādhiprayatnopārjitenānyena śūnyena kṛtyaṃ dvayasyāpyavastutvāviśeṣād iti //
SpandaKārNir zu SpandaKār, 1, 13.2, 40.0 na pratipadyata ityanenedam āha asya tattvasya smaryamāṇatvena pratītir eva nāstīti //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 2.2 jaḍasya tu na sā śaktiḥ sattā yadasataḥ sataḥ /
SpandaKārNir zu SpandaKār, 1, 16.2, 7.0 satyaṃ kāryonmukha indriyādipreraṇātmakavyāpārapravaṇo yaḥ prayatnaḥ saṃrambhaḥ so 'tra kāryakṣayapade lupyate vicchidyate tasmiṃl lupte sati abudho 'bhāvasamādhyapahāritātmarūpo mūḍho vilupto 'smīti manyate //
SpandaKārNir zu SpandaKār, 1, 16.2, 7.0 satyaṃ kāryonmukha indriyādipreraṇātmakavyāpārapravaṇo yaḥ prayatnaḥ saṃrambhaḥ so 'tra kāryakṣayapade lupyate vicchidyate tasmiṃl lupte sati abudho 'bhāvasamādhyapahāritātmarūpo mūḍho vilupto 'smīti manyate //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 17.2, 1.0 tasya prākaraṇikasvabhāvasya yopalabdhiḥ anavacchinnaḥ prakāśaḥ sā kathitayuktyavaṣṭambhāt suṣṭhu prabuddhasyāprabuddhatāsaṃskāreṇāpi śūnyasya satataṃ triṣvapi jāgarasvapnasauṣuptapadeṣu nityamiti ādau madhye'nte cāvyabhicāriṇī anapāyinī syādbhavatyeva sadāsau śaṃkarātmakasvasvabhāvatayā sphuratīty arthaḥ //
SpandaKārNir zu SpandaKār, 1, 17.2, 5.0 bhaṭṭaśrīkallaṭavṛttyakṣarāṇyapekṣya vayamapi tadvṛttyakṣarānurodhena sautram artham ativimalamapi kliṣṭakalpanayā vyākartumaśikṣitāḥ yata evāsuprabuddhasya tadādyante 'sti tadupalabdhiḥ ata evāyam ihādhikārī spandopadeśaiḥ suprabuddhīkriyate //
SpandaKārNir zu SpandaKār, 1, 17.2, 6.5 sauṣuptapadavanmūḍhaḥ prabuddhaḥ syādanāvṛtaḥ /
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 3.2 yasya svasvabhāvābhivyaktir na samyak vṛttā sa svapnādinā muhyamāno 'prabuddho niruddhaḥ syāt /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 12.0 iti pratyabhijñoktanītyā pramātṛbhūmyanatikrānter na śarīrapuryaṣṭakādivadbodhasaṃkocakatvam astīti yuktamevaiṣāṃ sarvajñatvādi //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 1.0 yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpam ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 2.0 yataś caivamato bhoktaiva cidātmā grāhako bhogyabhāvena dehanīlādirūpeṇa sadā nityaṃ sarvatra vicitratattvabhuvanādipade samyaganūnādhikatayā sthitaḥ na tu bhogyaṃ nāma kiṃcidbhoktur bhinnam asti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 4.0 yathoktam śarīramapi ye ṣaṭtriṃśattattvamayaṃ śivarūpatayā paśyanti arcayanti ca te sidhyanti ghaṭādikam iva tathābhiniviśya paśyanti arcayanti ca te 'pīti nāstyatra vivādaḥ iti śrīpratyabhijñāṭīkāyām //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 1.0 yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 2.0 tadajñānaṃ pradarśayiṣyamāṇasvarūpeṇonmeṣarūpeṇa cedviluptaṃ nikṛttaṃ tadāsau glānirajñānātmano hetorabhāvāt kutaḥ syānna bhaved ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 3.0 yata ekasyāṃ viṣayavicārādicintāyāṃ prasaktasya aparasyāś cintāyā jhaṭityudayaḥ syāt sa cintādvayavyāpaka unmeṣaḥ ityanye //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 8.1 saikāpi satyanekatvaṃ yathā gacchati tacchṛṇu /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 20.0 muktimārganirodhinyastāḥ syur ghorāḥ parāparāḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 23.0 evaṃ śabdarāśeḥ samutthito varganavakarūpo yo brāhmyādidevatāvargaḥ śivasahitastasya bhogyatāṃ pāśyatāṃ gataḥ sansa eva śaṃkarātmā svabhāvaḥ paśuḥ smṛtaḥ āgameṣu tathoktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 2.3 tadāsau śivarūpī syācchaivī mukham ihocyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.1 yeṣāṃ no dhiṣaṇopadeśaviśadā saddaiśikairdarśitā śrīmacchāmbhavaśāsanopaniṣadā yeṣāṃ na bhagno bhramaḥ /
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 2.0 yatra rūpaṃ dṛśyate na tatra tadgrāhakaṃ cakṣurindriyam asti tatra pramāṇānupalabhyamānatvāt tatrāvidyamānadevadattādivat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 6.0 ācārya āha sati ca prāptaviṣayatva iti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 8.0 yadi hi cakṣuḥśrotram ativiprakṛṣṭadeśasthaṃ vyavahitaṃ ca kuḍyādibhiryathāyogaṃ rūpaṃ śabdaṃ gṛhṇīyād evamasya divyatvaṃ sambhavet tacca prāptaviṣayatve na syāt //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 7.0 prākpūrvaṃ tamasyandhakāre prabhraśyati patati sati //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 1.0 tīvrabhānorgabhastyudgamaḥ kiraṇodayo vo yuṣmākamanabhimatanude anabhimatam anabhīṣṭaṃ pāpaṃ śatrurvā tasya nodanaṃ nut tasyai stādbhavatāt //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 7.0 mūrdhodbhūtau satyāṃ mastakotkampe sati //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 7.0 mūrdhodbhūtau satyāṃ mastakotkampe sati //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 10.0 śritaśikhariśikhāḥ santaḥ samāśritaparvatāgrabhāgāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 23.0 dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvaśca dattāḥ satyaḥ sadyaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 19.0 tadanu piśaṅgyaḥ satyo rocanāmbutveneti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 28.0 cakravākāṇāṃ hi bhagavati gabhastimālinyabhyudite sati viyuktānāṃ parasparaṃ samāgamo bhavatīti sādaraṃ tadruco'rcyanta ityevamabhihitam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 13.0 pañcānāṃ bhūtānāṃ tejasi sati pañca saṃkhyā sampadyate //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 1.0 timirariporādityasya sa tviṣāṃ bhāsāmudgama udayastrāṇāya rakṣāyai vo yuṣmākaṃ stādbhavatāt //
Tantrasāra
TantraS, 1, 6.0 tatra pauruṣam ajñānaṃ dīkṣādinā nivartetāpi kiṃ tu dīkṣāpi buddhigate anadhyavasāyātmake ajñāne sati na sambhavati heyopādeyaniścayapūrvakatvāt tattvaśuddhiśivayojanārūpāyā dīkṣāyā iti //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 3, 4.0 na ca tau na staḥ dehoddhūlanavisargādidarśanāt //
TantraS, 3, 7.0 nanu atra bimbaṃ kiṃ syāt mābhūt kiṃcit //
TantraS, 3, 9.0 svarūpānāmarśane hi vastuto jaḍataiva syāt āmarśaś ca ayaṃ na sāketikaḥ api tu citsvabhāvatāmātranāntarīyakaḥ paranādagarbha uktaḥ sa ca yāvān viśvavyavasthāpakaḥ parameśvarasya śaktikalāpaḥ tāvantam āmṛśati //
TantraS, 3, 11.0 atra ca prācyaṃ parāmarśatrayaṃ prakāśabhāgasāratvāt sūryātmakaṃ caramaṃ parāmarśatrayaṃ viśrāntisvabhāvāhlādaprādhānyāt somātmakam iyati yāvat karmāṃśasya anupraveśo nāsti //
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 4, 1.0 tatra yadā vikalpaṃ krameṇa saṃskurute samanantaroktasvarūpapraveśāya tadā bhāvanākramasya sattarkasadāgamasadgurūpadeśapūrvakasya asti upayogaḥ //
TantraS, 4, 8.0 nanu itthaṃ paraṃ tattvaṃ vikalpyarūpaṃ syāt maivam vikalpasya dvaitādhivāsabhaṅgamātre caritārthatvāt paraṃ tattvaṃ tu sarvatra sarvarūpatayā svaprakāśam eva iti na tatra vikalpaḥ kasyaicit upakriyāyai khaṇḍanāyai vā //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 5, 11.2 viśrāmyan bhāvayed yogī syād evam ātmanaḥ prathā //
TantraS, 5, 28.1 vyāptyātha viśrāmyati tā imāḥ syuḥ śūnyena sākaṃ ṣaḍupāyabhūmyaḥ /
TantraS, 6, 49.0 atra prāṇo jagat sṛjati tāvatī rātriḥ yatra prāṇapraśamaḥ prāṇe ca brahmabiladhāmni śānte 'pi yā saṃvit tatrāpy asti kramaḥ //
TantraS, 6, 79.0 kālabheda eva saṃvedanabhedakaḥ na vedyabhedaḥ śikharasthajñānavat jñānasya yāvān avasthitikālaḥ sa eva kṣaṇaḥ prāṇodaye ca ekasmin ekam eva jñānam avaśyaṃ caitat anyathā vikalpajñānam ekaṃ na kiṃcit syāt kramikaśabdārūṣitatvāt mātrāyā api kramikatvāt //
TantraS, 8, 6.0 kalpitas tu kāryakāraṇabhāvaḥ parameśecchayā niyatiprāṇayā nirmitaḥ sa ca yāvati yadā niyatapaurvāparyāvabhāsanaṃ saty api adhike svarūpānugatam etāvaty eva tena yogīcchāto 'pi aṅkuro bījād api svapnādau ghaṭāder apīti //
TantraS, 8, 28.0 yat saṃkalpe bhāti tat pṛthagbhūtaṃ bahir api asti sphuṭena vapuṣā ghaṭa iva //
TantraS, 8, 59.0 atra caiṣāṃ vāstavena pathā kramavandhyaiva sṛṣṭir ity uktaṃ kramāvabhāso 'pi cāstīty api uktam eva //
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
TantraS, 9, 33.0 sauṣupte hi tattvāveśavaśād eva citrasya svapnasya udayaḥ syāt gṛhītadharābhimānas tu dharāsakalaḥ //
TantraS, 9, 42.0 athātraiva jāgradādyavasthā nirūpyante tatra vedyasya tadviṣayāyāś ca saṃvido yat vaicitryam anyonyāpekṣaṃ sat sā avasthā na vedyasya kevalasya na cāpi kevalāyāḥ saṃvido na cāpi pṛthak pṛthak dve //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, Trayodaśam āhnikam, 15.1 agupte tu bahiḥsthāne sati praviśya maṇḍalasthaṇḍilāgra eva bāhyaparivāradvāradevatācakrapūjāṃ pūrvoktaṃ ca nyāsādi kuryāt na bahiḥ //
TantraS, Caturdaśam āhnikam, 22.0 tato yadi bhogecchuḥ syāt tato yatraiva tattve bhogecchā asya bhavati tatraiva samastavyastatayā yojayet //
TantraS, Viṃśam āhnikam, 38.0 adṛṣṭamaṇḍalo 'pi mūrtiyāgena parvadināni pūjayan varṣād eva putrakoktaṃ phalam eti vinā saṃdhyānuṣṭhānādibhiḥ iti vṛddhānāṃ bhogināṃ strīṇāṃ vidhir ayam śaktipāte sati upadeṣṭavyo guruṇā //
TantraS, Viṃśam āhnikam, 46.0 tato mahotsavaḥ kāryaḥ cāturmāsyaṃ saptadinaṃ tridinaṃ ca iti mukhyānvāpatkalpāḥ sati vibhave māsi māsi pavitrakam atha vā caturṣu māseṣu atha vā sakṛt tadakaraṇe prāyaścittaṃ japet jñānī api sambhavadvitto 'pi akaraṇe pratyavaiti lobhopahitajñānākaraṇe jñānanindāpatteḥ //
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 9.0 santaḥ samastamayacitpratibhāvimarśasāraṃ samāśrayata śāstram anuttarātma //
TantraS, 21, 11.1 nijadṛḍhaprasiddhighaṭite vyavahāre loka asti niḥśaṅkaḥ /
TantraS, Dvāviṃśam āhnikam, 34.2 nityāviyutaṃ nālaṃ ṣoḍaśadalakamalasanmūlam //
TantraS, Dvāviṃśam āhnikam, 42.2 karmaṇi karmaṇi viduṣaḥ syāj jīvato muktiḥ //
TantraS, Dvāviṃśam āhnikam, 44.2 tyaktāśaṅko nirācāro nāham asmīti bhāvayan //
Tantrāloka
TĀ, 1, 4.2 stājjñānaśūlaṃ satpakṣavipakṣotkartanakṣamam //
TĀ, 1, 7.2 kalombhitaṃ bāhyapathe cakāra stānme sa macchandavibhuḥ prasannaḥ //
TĀ, 1, 14.1 santi paddhatayaścitrāḥ srotobhedeṣu bhūyasā /
TĀ, 1, 17.1 na tadastīha yanna śrīmālinīvijayottare /
TĀ, 1, 25.2 sa hi loṣṭādike 'pyasti na ca tasyāsti saṃsṛtiḥ //
TĀ, 1, 25.2 sa hi loṣṭādike 'pyasti na ca tasyāsti saṃsṛtiḥ //
TĀ, 1, 33.1 rāgādyakaluṣo 'smyantaḥśūnyo 'haṃ kartṛtojjhitaḥ /
TĀ, 1, 45.2 tena tatrāpi bauddhasya jñānasyāsti pradhānatā //
TĀ, 1, 49.2 dehānte 'pi na mokṣaḥ syātpauruṣājñānahānitaḥ //
TĀ, 1, 71.2 nahyasti kiṃcittacchaktitadvadbhedo 'pi vāstavaḥ //
TĀ, 1, 82.1 tattvagrāmasya sarvasya dharmaḥ syād anapāyavān /
TĀ, 1, 117.1 asya syātpuṣṭirityeṣā saṃviddevī tathoditāt /
TĀ, 1, 118.1 sphuṭībhūtā satī bhāti tasya tādṛkphalapradā /
TĀ, 1, 135.2 jaḍājaḍasyāpyetasya dvairūpyasyāsti citratā //
TĀ, 1, 138.1 saṃvidrūpe na bhedo 'sti vāstavo yadyapi dhruve /
TĀ, 1, 153.2 kriyā saiva ca yogaḥ syāttattvānāṃ cillayīkṛtau //
TĀ, 1, 165.2 upāyabhedānmokṣe 'pi bhedaḥ syāditi sūrayaḥ //
TĀ, 1, 180.1 santu tādātmyamāpannā na tu teṣāmupāyatā /
TĀ, 1, 219.1 nanu vaikalpikī kiṃ dhīrāṇave nāsti tatra sā /
TĀ, 1, 220.2 śaktyupāye na santyete bhedābhedau hi śaktitā //
TĀ, 1, 247.2 saṃśayaḥ kutracidrūpe niścite sati nānyathā //
TĀ, 1, 248.2 saṃśayo 'stitvanāstyādidharmānudghāṭitātmakaḥ //
TĀ, 1, 250.1 sthāṇurvā puruṣo veti na mukhyo 'styeṣa saṃśayaḥ /
TĀ, 1, 276.1 anenaiva nayena syātsaṃbandhāntaramapyalam /
TĀ, 1, 307.1 samayitvavidhāvasminsyātpañcadaśa āhnike /
TĀ, 1, 309.2 bhedo yojanikādeśca ṣoḍaśe syādihāhnike //
TĀ, 1, 311.2 iti saṃkṣiptadīkṣākhye syādaṣṭādaśa āhnike //
TĀ, 1, 313.2 ityetadvācyasarvasvaṃ syādviṃśatitamāhnike //
TĀ, 1, 328.1 na bhedo 'sti tato noktamuddeśāntaramatra tat /
TĀ, 2, 2.2 sakṛtsyāddeśanā paścād anupāyatvamucyate //
TĀ, 2, 9.1 jñaptāvupāya eva syāditi cejjñaptirucyate /
TĀ, 2, 11.1 yāvānupāyo bāhyaḥ syādāntaro vāpi kaścana /
TĀ, 2, 17.1 upāyopeyabhāvaḥ syātprakāśaḥ kevalaṃ hi saḥ //
TĀ, 2, 27.2 visarjanāntaṃ nāstyatra kartṛkarmakriyojjhite //
TĀ, 2, 28.1 na sanna cāsatsadasanna ca tannobhayojjhitam /
TĀ, 2, 28.1 na sanna cāsatsadasanna ca tannobhayojjhitam /
TĀ, 2, 29.2 sa eva ghaṭavalloke saṃstathā naiṣa bhairavaḥ //
TĀ, 2, 42.2 paṭāddhyānaṃ tato dhyeyaṃ tataḥ syāddhāraṇottarā //
TĀ, 3, 2.2 na ca tadvyatirekyasti viśvaṃ sadvāvabhāsate //
TĀ, 3, 2.2 na ca tadvyatirekyasti viśvaṃ sadvāvabhāsate //
TĀ, 3, 10.2 teṣāmevāsti sadvidyāmayaṃ tvapratighātakam //
TĀ, 3, 13.2 tenaiva tejasā jñatve ko 'rthaḥ syāddarpaṇena tu //
TĀ, 3, 23.2 na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ //
TĀ, 3, 31.2 vaktrākāśaṃ saśabdaṃ sadbhāti tatparavaktravat //
TĀ, 3, 42.2 ataḥ sthitaḥ sparśavarastadindriye samāgataḥ sanviditas tathākriyaḥ //
TĀ, 3, 53.2 anyāmiśraṃ svatantraṃ sadbhāsamānaṃ mukhaṃ yathā //
TĀ, 3, 55.1 uktaṃ ca sati bāhye 'pi dhīrekānekavedanāt /
TĀ, 3, 62.2 nimittena ghanenāstu saṃkrāntadayitākṛtiḥ //
TĀ, 3, 65.1 ato nimittaṃ devasya śaktayaḥ santu tādṛśe /
TĀ, 3, 80.1 unmeṣaśaktāvastyetajjñeyaṃ yadyapi bhūyasā /
TĀ, 3, 83.1 kṣobhaḥ syājjñeyadharmatvaṃ kṣobhaṇā tadbahiṣkṛtiḥ /
TĀ, 3, 116.2 kimapyasti nijaṃ kiṃ tu saṃviditthaṃ prakāśate //
TĀ, 3, 126.1 sthitirmātāhamasmīti jñātā śāstrajñavadyataḥ /
TĀ, 3, 129.1 uditaiva satī pūrṇā mātṛmeyādirūpiṇī /
TĀ, 3, 133.2 atra prakāśamātraṃ yatsthite dhāmatraye sati //
TĀ, 3, 136.1 tathaiva mahaleśādaḥ so 'nyo dvedhāsvaro 'pi san /
TĀ, 3, 170.2 viṣasya cāmṛtaṃ tattvaṃ chādyatve 'ṇoścyute sati //
TĀ, 3, 175.2 kathaṃ syāditi cedbrūmo nātra ṣaṇṭhasya sotṛtā //
TĀ, 3, 184.2 svarāṇāṃ ṣaṭkameveha mūlaṃ syādvarṇasaṃtatau //
TĀ, 3, 223.2 ādimāntyavihīnāstu mantrāḥ syuḥ śaradabhravat //
TĀ, 3, 243.1 avibhāgasvaramayī yatra syāttatsurañjakam /
TĀ, 3, 283.1 svātmanyeva cidākāśe viśvamasmyavabhāsayan /
TĀ, 3, 284.2 sthitikartāhamasmīti sphuṭeyaṃ viśvarūpatā //
TĀ, 3, 286.1 anantacitrasadgarbhasaṃsārasvapnasadmanaḥ /
TĀ, 3, 291.2 athāsau tādṛśo na syādbhavabhaktyā ca bhāvitaḥ //
TĀ, 4, 5.2 asphuṭādau vikalpe ca bhedo 'pyastyāntarālikaḥ //
TĀ, 4, 45.1 śuddhavidyā hi tannāsti satyaṃ yadyanna bhāsayet /
TĀ, 4, 72.1 san apyaśeṣapāśaughavinivartanakovidaḥ /
TĀ, 4, 83.2 pramite 'pi pramāṇānāmavakāśo 'styataḥ sphuṭaḥ //
TĀ, 4, 107.2 prāṇāyāmādikair aṅgair yogāḥ syuḥ kṛtrimā yataḥ //
TĀ, 4, 109.1 tattve cetaḥ sthiraṃ kāryaṃ tacca yasya yathāstviti /
TĀ, 4, 159.1 itthaṃ bhogye 'pi saṃbhukte sati tatkaraṇānyapi /
TĀ, 4, 186.2 tathā hi sadidaṃ brahmamūlaṃ māyāṇḍasaṃjñitam //
TĀ, 4, 187.1 icchājñānakriyārohaṃ vinā naiva saducyate /
TĀ, 4, 188.2 evaṃ sadrūpataivaiṣāṃ satāṃ śaktitrayātmatām //
TĀ, 4, 188.2 evaṃ sadrūpataivaiṣāṃ satāṃ śaktitrayātmatām //
TĀ, 4, 189.2 tatsadeva bahīrūpaṃ prāgbodhāgnivilāpitam //
TĀ, 4, 193.2 vinānena jaḍāste syurjīvā iva vinā hṛdā //
TĀ, 4, 195.2 nirmīyate tadevāsya dhyānaṃ syātpāramārthikam //
TĀ, 4, 196.1 nirākāre hi ciddhāmni viśvākṛtimaye sati /
TĀ, 4, 202.1 bodhāgnau tādṛśe bhāvā viśantastasya sanmahaḥ /
TĀ, 4, 219.1 tacca yasya yathaiva syātsa tathaiva samācaret /
TĀ, 4, 222.2 aśuddhasya ca bhāvasya śuddhiḥ syāttādṛśaiva kim //
TĀ, 4, 228.1 yoginaṃ prati sā cāsti bhāveṣviti viśuddhatā /
TĀ, 4, 229.1 itthamastu tathāpyeṣā codanaiva śivoditā /
TĀ, 4, 229.2 kā syātsatīti cedetadanyatra pravitānitam //
TĀ, 4, 236.2 tatrāstvasatyaḥ svātantrye sa eva tu vidhāyakaḥ //
TĀ, 4, 239.1 yuktiścātrāsti vākyeṣu svasaṃviccāpyabādhitā /
TĀ, 4, 242.1 sarveṣāṃ vāhako jīvo nāsti kiṃcid ajīvakam /
TĀ, 4, 244.2 bahiḥ satsvapi bhāveṣu śuddhyaśuddhī na nīlavat //
TĀ, 4, 254.2 māyīyabhedakᄆptaṃ tatsyād akālpanike katham //
TĀ, 5, 13.1 satyatastadabhinnaṃ syāttasyānyonyavibhedataḥ /
TĀ, 5, 14.2 antaḥ saṃvidi satsarvaṃ yadyapyaparathā dhiyi //
TĀ, 5, 15.2 tathāpi nirvikalpe 'sminvikalpo nāsti taṃ vinā //
TĀ, 5, 39.2 naivāsti kācitkalanā viśvaśaktermaheśituḥ //
TĀ, 5, 50.2 yatra ko 'pi vyavacchedo nāsti yadviśvataḥ sphurat //
TĀ, 5, 51.2 yatrāsti bhāvanādīnāṃ na mukhyā kāpi saṃgatiḥ //
TĀ, 5, 73.2 yoginīhṛdayaṃ tatra viśrāntaḥ syātkṛtī budhaḥ //
TĀ, 5, 105.2 ātmanyanātmābhimatau satyāmeva hyanātmani //
TĀ, 5, 111.2 kampo hṛttālu nidrā ca ghūrṇiḥ syādūrdhvakuṇḍalī //
TĀ, 5, 124.2 siktaṃ tadeva sadviśvaṃ śaśvan navanavāyate //
TĀ, 5, 127.1 satyevātmani citsvabhāvamahasi svānte tathopakriyāṃ tasmai kurvati tatpracāravivaśe satyakṣavarge 'pi ca /
TĀ, 5, 127.1 satyevātmani citsvabhāvamahasi svānte tathopakriyāṃ tasmai kurvati tatpracāravivaśe satyakṣavarge 'pi ca /
TĀ, 5, 127.2 satsvartheṣu sukhādiṣu sphuṭataraṃ yadbhedavandhyodayaṃ yogī tiṣṭhati pūrṇaraśmivibhavas tattattvam ācīyatām //
TĀ, 5, 158.2 vīryaṃ vinā yathā ṣaṇṭhastasyāpyastyatha vā balam /
TĀ, 5, 158.3 mṛtadeha iveyaṃ syādbāhyāntaḥparikalpanā //
TĀ, 6, 15.2 ceṣṭāṃ paśyantyato mugdhā nāstyanyaditi manvate //
TĀ, 6, 17.2 taddehabhaṅge suptāḥ syur ātādṛgvāsanākṣayāt //
TĀ, 6, 26.1 mādhyāhnikī mokṣadā syādvyomamadhyasthito raviḥ /
TĀ, 6, 32.2 pūrvatve vā pradhānaṃ syāttatrāntarbhāvayettataḥ //
TĀ, 6, 36.2 yato 'sti tena sarvo 'yamadhvā ṣaḍvidha ucyate //
TĀ, 6, 54.2 trayaṃ dvayaṃ vā mukhyaṃ syādyogināmavadhāninām //
TĀ, 6, 80.1 tāvāneva kṣaṇaḥ kalpo nimeṣo vā tadastvapi /
TĀ, 6, 86.1 nyūnā syātsvātmaviśrāntirviparīte viparyayaḥ /
TĀ, 6, 102.2 rāhurmāyāpramātā syāttadācchādanakovidaḥ //
TĀ, 6, 106.2 pratipacca viśuddhā syāttanmokṣo dūrage vidhau //
TĀ, 6, 107.2 laukikālaukikaṃ bhūyaḥphalaṃ syātpāralaukikam //
TĀ, 6, 111.2 tuṭyaḥ pañcadaśaitāḥ syustithayaḥ sitapakṣagāḥ //
TĀ, 6, 120.2 karma syādaihikaṃ tacca dūradūraphalaṃ kramāt //
TĀ, 6, 121.1 nirgame dinavṛddhiḥ syādviparīte viparyayaḥ /
TĀ, 6, 123.1 pitāmahāntaṃ rudrāḥ syurdvādaśāgre 'tra bhāvinaḥ /
TĀ, 6, 126.2 sapañcāṃśāṅgule 'bdaḥ syātprāṇe ṣaṣṭyabdatā punaḥ //
TĀ, 6, 144.1 agnivegeritā loke jane syurlayakevalāḥ /
TĀ, 6, 147.2 dinarātrivibhāgaḥ syāt svasvāyuḥśatamānataḥ //
TĀ, 6, 149.1 tadā śrīkaṇṭha eva syātsākṣātsaṃhārakṛtprabhuḥ /
TĀ, 6, 166.1 sa kālaḥ sāmyasaṃjñaḥ syānnityo 'kalyaḥ kalātmakaḥ /
TĀ, 6, 231.2 ardhamātrā nava nava syuścaturṣu caturṣu yat //
TĀ, 6, 235.1 viśrāntāvardhamātrāsya tasmiṃstu kalite sati /
TĀ, 7, 10.2 aṣṭādaśa śatāni syurudayo dvādaśārṇake //
TĀ, 7, 12.1 caturdaśaśatī khābdhiḥ syātpañcadaśavarṇake /
TĀ, 7, 23.1 saṃvidekaiva pūrṇā syājjñānabhedavyapohanāt /
TĀ, 7, 23.2 tathā hi prāṇacārasya navasyānudaye sati //
TĀ, 7, 32.1 tāvāneko vikalpaḥ syādvividhaṃ vastu kalpayan /
TĀ, 7, 34.1 sā ca syātkramikaivetthaṃ kiṃ kathaṃ ko vikalpayet /
TĀ, 7, 34.2 ghaṭa ityapi neyānsyādvikalpaḥ kā kathā sthitau //
TĀ, 7, 35.1 na vikalpaśca ko 'pyasti yo mātrāmātraniṣṭhitaḥ /
TĀ, 7, 35.2 na ca jñānasamūho 'sti teṣāmayugapatsthiteḥ //
TĀ, 7, 62.1 praveśaviśrāntyullāse syātsvatryaṃśodayastadā /
TĀ, 8, 18.1 pūrṇasyordhvādimadhyāntavyavasthā nāsti vāstavī /
TĀ, 8, 54.2 mahodayendorguhyāḥ syuḥ paścime 'syāḥ punaḥ punaḥ //
TĀ, 8, 57.1 antarālagatāstvanyāḥ punaḥ ṣaḍviṃśatiḥ smṛtāḥ /
TĀ, 8, 80.2 paśūnāṃ karmasaṃskāraḥ syāttādṛgdṛḍhasaṃskṛteḥ //
TĀ, 8, 82.1 sthānāntare 'pi karmāsti dṛṣṭaṃ tacca purātane /
TĀ, 8, 93.2 syāt saptadaśadhā khaṇḍairnavabhistu samāsataḥ //
TĀ, 8, 94.1 manoḥ svāyaṃbhuvasyāsan sutā daśa tatastrayaḥ /
TĀ, 8, 122.2 pañcāśadyojanordhve syādṛtarddhirnāma mārutaḥ //
TĀ, 8, 126.2 tataḥ pañcāśadūrdhvaṃ syurmeghā mārakasaṃjñakāḥ //
TĀ, 8, 149.1 evaṃ bhūmerdhruvāntaṃ syāllakṣāṇi daśa pañca ca /
TĀ, 8, 153.2 brahmālayastu tapasaḥ satyaḥ ṣoḍaśa koṭayaḥ //
TĀ, 8, 166.2 evaṃ koṭiśataṃ bhūḥ syāt sauvarṇastaṇḍulastataḥ //
TĀ, 8, 171.2 aṇḍaḥ syāditi tadvyaktau saṃmukhībhāva ucyate //
TĀ, 8, 186.1 dharāto 'tra jalādi syāduttarottarataḥ kramāt /
TĀ, 8, 186.2 daśadhāhaṃkṛtāntaṃ dhīstasyāḥ syācchatadhā tataḥ //
TĀ, 8, 188.2 īśvaraḥ śatakoṭiḥ syāttasmātkoṭisahasradhā //
TĀ, 8, 256.1 kathaṃ suvīta tatrādye kṣobhe syādanavasthitiḥ /
TĀ, 8, 259.1 tadeva buddhitattvaṃ syāt kimanyaiḥ kalpitairguṇaiḥ /
TĀ, 8, 264.1 yonīratītya gauṇe skandhe syuryogadātāraḥ /
TĀ, 8, 283.1 nāḍīvidyāṣṭakaṃ cordhvaṃ paṅktīnāṃ syādiḍādikam /
TĀ, 8, 297.1 puraṃ cāśuddhavidyāyāṃ syācchaktinavakojjvalam /
TĀ, 8, 298.1 kalāyāṃ syānmahādevatrayasya puramuttamam /
TĀ, 8, 408.1 rudrāḥ śataṃ savīraṃ bahirnivṛttistu sāṣṭaśatabhuvanā syāt /
TĀ, 8, 411.1 aṣṭāvantaḥ sākaṃ śarveṇetīdṛśī nivṛttiriyaṃ syāt /
TĀ, 8, 415.2 tatpatiratha mūrtyaṣṭakasuśivadvādaśakavīrabhadrāḥ syuḥ //
TĀ, 8, 427.2 iti ṣoḍaśabhuvaneyaṃ tattvayugaṃ śāntyatītā syāt //
TĀ, 8, 431.1 tanmātreṣu ca pañca syurviśvedevāstato 'ṣṭakam /
TĀ, 8, 433.1 dvādaśaikaśivādyāḥ syurvidyāyāṃ kalane daśa /
TĀ, 8, 447.2 ajasānantaikaśivau vidyāyāṃ krodhacaṇḍayugmaṃ syāt //
TĀ, 8, 448.2 vīraśikhīśaśrīkaṇṭhasaṃjñametattrayaṃ ca kāle syāt //
TĀ, 8, 450.2 hālāhalarudrakrudambikāghorikāḥ savāmāḥ syuḥ //
TĀ, 8, 452.1 aṣṭādaśa bhuvanā syāt śāntyatītā tvabhuvanaiva /
TĀ, 9, 11.1 tasminsati hi tadbhāva ityapekṣaikajīvitam /
TĀ, 9, 16.2 astu cet na jaḍe 'nyonyaviruddhākārasaṃbhavaḥ //
TĀ, 9, 17.1 krameṇa citrākāro 'stu jaḍaḥ kiṃ nu virudhyate /
TĀ, 9, 21.1 svātantryādbhāsanaṃ syāccet kimanyadbrūmahe vayam /
TĀ, 9, 22.2 tathāvabhāsanaṃ cāsti kāryakāraṇabhāvagam //
TĀ, 9, 24.2 tattasya kāraṇaṃ brūmaḥ sati rūpānvaye 'dhike //
TĀ, 9, 31.1 hetubhedānna bhedaḥ syāt phale taccāsamañjasam /
TĀ, 11, 13.1 prāhurāvaraṇaṃ tacca śaktyantaṃ yāvadasti hi /
TĀ, 11, 16.1 pratyakṣamidamābhāti tato 'nyannāsti kiṃcana /
TĀ, 11, 18.1 kāryatvakaraṇatvādivibhāgagalane sati /
TĀ, 11, 21.1 śivatattvamataḥ śūnyātiśūnyaṃ syādanāśritam /
TĀ, 11, 23.2 na cānavasthā hyevaṃ syāddṛśyatāṃ hi mahātmabhiḥ //
TĀ, 11, 30.1 iti sthite naye śaktitattvānte 'pyasti saukṣmyabhāk /
TĀ, 11, 35.2 śeṣe śivastritattve syādekatattve śivaḥ param //
TĀ, 11, 48.2 varṇādhvā mātṛbhāge syāt pūrvaṃ yā kathitā pramā //
TĀ, 11, 98.2 na svayaṃ sadasanto no kāraṇākāraṇātmakāḥ //
TĀ, 11, 100.2 evamasmīty anāmarśo bhedako bhāvamaṇḍale //
TĀ, 11, 103.1 evaṃ jāto mṛto 'smīti janmamṛtyuvicitratāḥ /
TĀ, 11, 109.2 yāvadante cidasmīti nirvṛttā bhairavātmatā //
TĀ, 11, 115.1 tadya eṣa sato bhāvāñ śūnyīkartuṃ tathāsataḥ /
TĀ, 16, 12.2 madhyaśūle madhyagaḥ syātsadbhāvaḥ parayā saha //
TĀ, 16, 14.1 syātparāparayā sākaṃ dakṣe bhairavasatpare /
TĀ, 16, 14.1 syātparāparayā sākaṃ dakṣe bhairavasatpare /
TĀ, 16, 15.1 syātpare parayā sākaṃ vāmāre saṃśca bhairavaḥ /
TĀ, 16, 15.1 syātpare parayā sākaṃ vāmāre saṃśca bhairavaḥ /
TĀ, 16, 15.2 itthaṃ sarvagatatve śrīparādevyāḥ sthite sati //
TĀ, 16, 25.1 mūlānusandhānabalāt prāṇatantūmbhane sati /
TĀ, 16, 31.2 bhaktyāśnāti sa sampūrṇaḥ samayī syātsubhāvitaḥ //
TĀ, 16, 49.2 itthaṃ viśrāntiyogena ghaṭikārdhakrame sati //
TĀ, 16, 52.1 parokṣe 'pi paśāvevaṃ vidhiḥ syādyojanaṃ prati /
TĀ, 16, 62.1 iyaṃ tu yojanaiva syātpaśordevāya tarpaṇe /
TĀ, 16, 82.2 yadātmateddhā mantrāḥ syuḥ pāśaploṣavidhāvalam //
TĀ, 16, 87.2 eko yathāhaṃ vahnyādiṣaḍrūpo 'smi tathā sphuṭam //
TĀ, 16, 113.1 dehatvamiti tasmātsyādutthānaṃ dvādaśāṅgulam /
TĀ, 16, 124.2 pratyekamardhāṅgulataḥ syādaṅgulacatuṣṭaye //
TĀ, 16, 127.2 sādāśivaṃ pañcakaṃ syāditthaṃ vasvekakaṃ ravau //
TĀ, 16, 138.1 vidhidvayaṃ syānnikṣipya dvādaśa dvādaśāṅgulān /
TĀ, 16, 140.2 trayoviṃśativarṇī syāt ṣaḍvarṇyekaikaśastriṣu //
TĀ, 16, 141.2 mālinīmātṛkārṇāḥ syurvyāptṛ śaivaṃ rasendutaḥ //
TĀ, 16, 142.1 varjayitvādyavarṇaṃ tu tattvavatsyādravīnravīn /
TĀ, 16, 142.2 tāṃ trayoviṃśatau varṇeṣvapyanyatsyādvidhidvayam //
TĀ, 16, 148.1 nivṛttyādyāścatasraḥ syurvyāptrī syācchāntyatītikā /
TĀ, 16, 148.1 nivṛttyādyāścatasraḥ syurvyāptrī syācchāntyatītikā /
TĀ, 16, 167.2 syātsaptatyadhikā sāpi dravyavijñānabhedataḥ //
TĀ, 16, 168.1 dvidheti pañcāśītiḥ syācchatānyadhikakhābdhikā /
TĀ, 16, 175.2 vaicitryamasti bhedasya vaicitryaprāṇatā yataḥ //
TĀ, 16, 195.2 abhinavaguptaguruḥ punarāha hi sati vittadeśakālādau //
TĀ, 16, 200.2 mokṣe 'pyasti viśeṣaḥ kriyālpabhūyastvajaḥ salokādiḥ //
TĀ, 16, 201.1 iti kecittadayuktaṃ sa vicitro bhoga eva kathitaḥ syāt /
TĀ, 16, 213.1 parāparāyā vailomyāddharāyāṃ syātpadatrayam /
TĀ, 16, 216.1 ekonaviṃśatiḥ seyaṃ padānāṃ syātparāparā /
TĀ, 16, 217.2 ekānnaviṃśatau syādakṣarasaṃkhyā padeṣviyaṃ devyāḥ //
TĀ, 16, 218.2 mūlāntaṃ sārdhavarṇaṃ syānmāyāntaṃ varṇamekakam //
TĀ, 16, 228.1 tripadī dvayordvayoḥ syātpratyekamathāṣṭasu śrutipadāni /
TĀ, 16, 229.2 aparaṃ mānamidaṃ syāt kevalaśodhakamanunyāse //
TĀ, 16, 239.2 jananādbhogataḥ karmakṣaye syādapavṛktatā //
TĀ, 16, 243.2 yogamantrakriyādeḥ syādvaimalyaṃ tadvidā tadā //
TĀ, 16, 257.2 nanu svatantrasaṃjalpayogādastu vimarśitā //
TĀ, 16, 258.2 ādyastathāvikalpatvapradaḥ syādupadeṣṭṛtaḥ //
TĀ, 16, 259.1 yaḥ saṃkrānto 'bhijalpaḥ syāttasyāpyanyopadeṣṭṛtaḥ /
TĀ, 16, 260.1 saṃjalpo hyabhisaṃkrāntaḥ so 'dyāpyastīti gṛhyatām /
TĀ, 16, 273.2 sa yadvakti tadeva syānmantro bhogāpavargadaḥ //
TĀ, 16, 291.1 na cādhikāritā dīkṣāṃ vinā yoge 'sti śāṅkare /
TĀ, 16, 296.1 tatsyādasyānyatattve 'pi yuktasya guruṇā śiśoḥ /
TĀ, 16, 298.1 putrako vā na tāvānsyādapitu svabalocitaḥ /
TĀ, 16, 299.1 daiśikāyatta eva syādbhoge muktau ca sarvathā /
TĀ, 16, 301.2 so 'pi yatraiva yuktaḥ syāttanmayatvaṃ prapadyate //
TĀ, 16, 306.2 yadāsyāśubhakarmāṇi śuddhāni syustadā śubham //
TĀ, 16, 309.1 aśubhāṃśaviśuddhau syād bhogasyaivānupakṣayaḥ /
TĀ, 17, 15.1 śāktī bhūmiśca saivoktā yasyāṃ mukhyāsti pūjyatā /
TĀ, 17, 22.1 prakāśanāyāṃ na syātprakāśasya prakāśatā /
TĀ, 17, 27.1 mantraḥ kiṃ tena tatra syātsphuṭaṃ yatrāvabhāsi tat /
TĀ, 17, 40.1 iti pañcadaśaite syuḥ kramāllīnatvasaṃskṛtau /
TĀ, 17, 57.2 dadyādvā yadi no doṣaḥ syādupāyaḥ sa bhāvane //
TĀ, 17, 59.1 śuddhastaddārḍhyasiddhyai ca pūrṇā syātparayā punaḥ /
TĀ, 17, 67.1 mantro hi viśvarūpaḥ sannupāśrayavaśāttathā /
TĀ, 17, 94.2 dīkṣā sā syāt sabījatvanirbījātmatayā dvidhā //
TĀ, 17, 113.1 etāni vyāpake bhāve yadā syurmanasā saha /
TĀ, 17, 116.1 māyāntaśuddhau sarvāḥ syuḥ kriyā hyaparayā sadā /
TĀ, 17, 119.2 yāvattritattvasaṃśuddhau syādviṃśatiguṇā tataḥ //
TĀ, 18, 4.1 svāheti pratitattvaṃ syācchuddhe pūrṇāhutiṃ kṣipet /
TĀ, 19, 28.1 kālasyollaṅghya bhogo hi kṣaṇiko 'syāstu kiṃ tataḥ /
TĀ, 19, 29.1 dadyādyadāsya prāṇāḥ syurdhruvaṃ niṣkramaṇecchavaḥ /
TĀ, 19, 46.1 dīkṣā hi nāma saṃskāro na tvanyatso 'sti cāsya hi /
TĀ, 20, 3.2 kare ca dahyamānaṃ saccintayettajjapaikayuk //
TĀ, 21, 5.1 tatkṣaṇāditi nāsyāsti yiyāsādikṣaṇāntaram /
TĀ, 21, 42.1 sābhyāsasya tadapyuktaṃ balāśvāsi na tatkṛte /
TĀ, 21, 46.2 tatrottaraṃ syādbalavatsaṃskārāya tvadhastanam //
TĀ, 21, 48.2 bhogānīpsā durlabhā hi satī vā bhogahānaye //
TĀ, 26, 7.1 ācāryapratyayādeva yo 'pi syādbhuktimuktibhāk /
TĀ, 26, 17.2 na mukhye yogya ityanyasevātaḥ syāttu yogyatā //
TĀ, 26, 37.1 tatsaṃskāravaśātsarvaṃ kālaṃ syāttanmayo hyasau /
TĀ, 26, 38.2 suśuddhaḥ sanvidhiṃ sarvaṃ kṛtvāntarajapāntakam //
TĀ, 26, 57.2 santi bhoge viśeṣāśca vicitrāḥ kāraṇeritāḥ //
TĀ, 26, 61.1 kriyā syāttanmayībhūtyai hṛdayāhlādadāyibhiḥ /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 2.1 brahmāṇḍe yāni tīrthāni tāni santi kalevare /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 16.1 etasyāḥ sadṛśī vidyā siddhidā nāsti sundari /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 23.1 tanmantraṃ vada īśāna yadi sneho'sti māṃ prati /
ToḍalT, Pañcamaḥ paṭalaḥ, 12.1 ihaloke daridraḥ syānmṛte śūkaratāṃ vrajet /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 13.2 anuccāryaṃ tadeva syādvinā māyāyutaṃ śive //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 25.1 etasyāḥ sadṛśī vidyā phaladā nāsti yogini /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 47.2 binduśabdena śūnyaṃ syāt tathā ca guṇasūcakam //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 49.2 māhātmyaṃ caiva pūjāyāṃ bhedo nāsti sureśvari //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 52.2 astrabījaṃ tadeva syād vahnijāyāṃ sureśvari //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 56.2 māhātmyaṃ dhyānapūjāyāṃ bhedo nāsti sureśvari //
ToḍalT, Saptamaḥ paṭalaḥ, 1.3 yogajñānaṃ vinā siddhirnāsti satyaṃ sureśvara //
ToḍalT, Saptamaḥ paṭalaḥ, 18.2 sadguror upadeśena mantramārgeṇa pārvati //
ToḍalT, Saptamaḥ paṭalaḥ, 24.2 tatsarvaṃ śrotumicchāmi yadi sneho'sti māṃ prati //
ToḍalT, Daśamaḥ paṭalaḥ, 9.3 dhūmāvatī varāhaṃ syāt chinnamastā nṛsiṃhikā //
ToḍalT, Daśamaḥ paṭalaḥ, 10.1 bhuvaneśvarī vāmanaḥ syānmātaṃgī rāmamūrtikā /
ToḍalT, Daśamaḥ paṭalaḥ, 10.2 tripurā jāmadagnyaḥ syād balabhadrastu bhairavī //
ToḍalT, Daśamaḥ paṭalaḥ, 11.1 mahālakṣmīr bhavet buddho durgā syāt kalkirūpiṇī /
Vetālapañcaviṃśatikā
VetPV, Intro, 5.1 asti dakṣiṇāpathe janapade pratiṣṭhānaṃ nāma nagaram tatra vikramaseno nāma rājā //
VetPV, Intro, 12.1 evaṃ guṇasamāviṣṭo rājā sarvāvasaram āsthāna upaviṣṭo'sti //
VetPV, Intro, 13.1 kasmiṃścid divase kuto 'pi sthānācchāntiśīlo nāma yogī digambaraḥ samāyātaḥ phalahastaḥ san sabhāṃ praviśya rājño haste phalaṃ dattavān //
VetPV, Intro, 19.1 tadā digambareṇoktam mahārāja śrūyatām śāstre kathitam asti /
VetPV, Intro, 25.2 api svalpataraṃ kāryaṃ yadi syāt pṛthivīpateḥ /
VetPV, Intro, 31.1 sādhite sati aṣṭau mahāsiddhayo bhaviṣyanti /
VetPV, Intro, 40.1 yoginoktam bho rājan yojanārdhe mahāśmaśānam asti tatra śiṃśipāvṛkṣe mṛtakam avalambitam āste tatra gatvā tan mṛtakaṃ gṛhītvā śīghram āgaccha //
VetPV, Intro, 60.1 mārge calite sati śavasaṃkramitena vetālena rājānaṃ pratyabhihitam bho rājan /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
VNSūtraV zu VNSūtra, 4.1, 9.0 ākāśaṃ caitad yugmāntarasthaṃ sat suṣiratayā sarvapranāḍikāntaroditaṃ ca bahudhā vibhaktam //
VNSūtraV zu VNSūtra, 7.1, 4.0 saiva hṛtkaṇṭhatālvādisthānakaraṇakrameṇāhatā satī varṇavibhavamayaślokādivat bhedarūpaṃ prakaṭayantī rūpādisamastaviśvaprathāṃ ca vyaktatām āpādayantī vaikharīty uktā //
VNSūtraV zu VNSūtra, 7.1, 8.0 iti vākcatuṣṭayodayakrameṇa nirāvaraṇasvarodayaḥ sarvatra sarvakālaṃ sphurati iti nirūpya idānīṃ rasatritayābhoge sati paraṃ dhāmaiva niruttaraṃ cakāsti iti nigadyate //
VNSūtraV zu VNSūtra, 8.1, 2.0 mūlādhārapayodharādhāraprathitākṛtrimarasatritayābhoge sati anicchocchalitaṃ niṣkāmatayā prollasitaṃ vigatabandhaṃ virahitabhedaprathātmakasaṃsārāvagrahaṃ śāntacitrobhayavidhabrahmasvarūpasamuttīrṇaṃ kim api niruttaraprakṛṣṭatarāmarśasaṃvitsvabhāvaṃ paraṃ brahmaiva satatam anastamitasthityā vijṛmbhata ity arthaḥ //
VNSūtraV zu VNSūtra, 11.1, 3.0 tasmin sati nistaraṅgasamāveśaḥ āṇavaśāktaśāmbhavodayarūpasamastataraṃgaparivarjitasamāveśalakṣaṇaniruttarasamāveśadharmaiva prathata ity arthaḥ //
VNSūtraV zu VNSūtra, 13.1, 15.0 prāṇapuryaṣṭakaśūnyapramātṛniviṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yadyat kiṃcit sarvagatātmasvarūpapratipattau avalokayati tattat parataracinmayam eva satataṃ bhavati iti nāsty atra saṃdehaḥ //
Ānandakanda
ĀK, 1, 2, 91.2 ratnapātrasamīpasthe pātre syādaṣṭagandhakam //
ĀK, 1, 2, 112.1 antaryajanamevaṃ syād bahiryajanam ācaret /
ĀK, 1, 2, 127.2 ṣaṭkoṇasya dalāgreṣu sakhyaḥ syuḥ sarvasiddhidāḥ //
ĀK, 1, 2, 196.2 saṃtuṣṭāḥ sarvadevāḥ syuḥ tuṣṭe tu rasabhairave //
ĀK, 1, 2, 226.1 naṣṭendriyārthānajñānān trātā tvamasi pārada /
ĀK, 1, 2, 236.1 yastvāṃ nāstīti ca vadet tasya siddhirna kutracit /
ĀK, 1, 2, 236.2 yastvāmastīti ca vadettasya siddhirbhavetsadā //
ĀK, 1, 3, 6.1 rohiṇī śravaṇo maitraṃ hastaḥ syāduttarātrayam /
ĀK, 1, 3, 42.2 dhanyo'haṃ kṛtakṛtyo'smi śrīnātha tvatprasādataḥ //
ĀK, 1, 3, 57.2 samayācāranirataṃ sacchiṣyaṃ pakvamānasam //
ĀK, 1, 3, 81.1 kṛtakṛtyo'smi pūto'smi tīrṇasaṃsārasāgaraḥ /
ĀK, 1, 3, 81.1 kṛtakṛtyo'smi pūto'smi tīrṇasaṃsārasāgaraḥ /
ĀK, 1, 3, 93.1 vāhanāsanasacchatracāmaravyajanāni ca /
ĀK, 1, 3, 95.1 dadyāttasmai tathaivājñāṃ tvamācāryo'si saṃprati /
ĀK, 1, 3, 95.2 īśvaro'syadya dhanyo'si sarveṣāṃ deśiko bhava //
ĀK, 1, 3, 95.2 īśvaro'syadya dhanyo'si sarveṣāṃ deśiko bhava //
ĀK, 1, 3, 118.2 sa eva citsadānandaḥ paramātmā dhruvaṃ bhavet //
ĀK, 1, 3, 123.2 matsamāno'si siddho'si jīvanmukto'si saṃprati //
ĀK, 1, 3, 123.2 matsamāno'si siddho'si jīvanmukto'si saṃprati //
ĀK, 1, 3, 123.2 matsamāno'si siddho'si jīvanmukto'si saṃprati //
ĀK, 1, 4, 1.4 aṣṭādaśa syuḥ saṃskārā rasasya parameśvari //
ĀK, 1, 4, 5.1 garbhadrutirdvādaśī syāt bāhyadrutistrayodaśī /
ĀK, 1, 4, 5.2 caturdaśaṃ syādrāgākhyaṃ sāraṇā daśapañcamī //
ĀK, 1, 4, 53.1 athavā dīpikāyantre śuddhaḥ syātpātito rasaḥ /
ĀK, 1, 4, 67.1 navabhiḥ svedanādyaiśca śuddhaḥ syātkarmabhiḥ priye /
ĀK, 1, 4, 82.1 evaṃ kṛte rasendrasya sukhaṃ syāddevasaṃjñakam /
ĀK, 1, 4, 97.1 yantre ca ṣoḍaśaguṇaṃ rasaḥ syādvāsanāmukhaḥ /
ĀK, 1, 4, 111.1 vārāṃścaturdaśaivaṃ syāttato rambhārkapīlukāḥ /
ĀK, 1, 4, 120.1 dvandvāni sarvaratnāni yadyatsyāccāraṇārhakam /
ĀK, 1, 4, 152.2 pakṣacchede rasendrasya śreṣṭhaḥ syāt sarvakarmaṇi //
ĀK, 1, 4, 167.1 dvātriṃśattamabhāgaṃ syāttadetatṣoḍaśāṃśakam /
ĀK, 1, 4, 168.2 dvātriṃśadguṇamevaṃ syātcatuḥṣaṣṭiguṇaṃ kramāt //
ĀK, 1, 4, 170.2 yasyāhamapi tuṣṭaḥ syāṃ tasya sūtendrajāraṇe //
ĀK, 1, 4, 175.1 abhiṣekaṃ pūrvavat syāt tasmin tāpyaṃ daśāṃśakam /
ĀK, 1, 4, 179.2 dhametpraliptamūṣāyāṃ satvaṃ syāddhemasannibham //
ĀK, 1, 4, 185.1 tadabhrasattvaṃ śubhraṃ syānmṛdu syāccāraṇoditam /
ĀK, 1, 4, 185.1 tadabhrasattvaṃ śubhraṃ syānmṛdu syāccāraṇoditam /
ĀK, 1, 4, 195.1 dvandvayogyaṃ tu yadyatsyāttatsarvaṃ dhamanānmilet /
ĀK, 1, 4, 208.1 strīstanyapeṣitaṃ śastaṃ dvandvaṃ syāttu rasāyane /
ĀK, 1, 4, 210.1 sa satvaṃ syād anibiḍaṃ dṛḍhaṃ dhmātaṃ milettataḥ /
ĀK, 1, 4, 218.1 bhavet sammelanaṃ samyak mukhyaḥ syādrūpyakarmaṇi /
ĀK, 1, 4, 228.2 svarṇaṃ dvādaśabhāgaṃ syāttadardhaṃ śuddhapāradam //
ĀK, 1, 4, 243.1 rūpyakarmaṇi vaṅgaṃ syānnāgaṃ syāddhemakarmaṇi /
ĀK, 1, 4, 243.1 rūpyakarmaṇi vaṅgaṃ syānnāgaṃ syāddhemakarmaṇi /
ĀK, 1, 4, 250.1 dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam /
ĀK, 1, 4, 267.1 hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe /
ĀK, 1, 4, 268.2 punaḥ prakaṭamūṣāyāṃ dhamettasmindrute sati //
ĀK, 1, 4, 269.2 yāvatsvarṇāvaśeṣaṃ syāt tatastasmin vinikṣipet //
ĀK, 1, 4, 271.1 hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe /
ĀK, 1, 4, 275.2 yāvatsvarṇāvaśeṣaṃ syātsvarṇabījamidaṃ priye //
ĀK, 1, 4, 277.1 tāvatsvarṇāvaśeṣaṃ syātsvarṇabījamidaṃ priye /
ĀK, 1, 4, 279.2 dhametsvarṇāvaśeṣaṃ syāddhemabījamidaṃ priye //
ĀK, 1, 4, 281.2 svarṇaśeṣaṃ bhaved yāvat tāvat syāt svarṇabījakam //
ĀK, 1, 4, 283.2 svarṇaśeṣaṃ bhavedyāvat tāvatsyāddhemabījakam //
ĀK, 1, 4, 287.1 tāvattāpyaṃ vahedyuktyā syādidaṃ hemabījakam /
ĀK, 1, 4, 290.2 svarṇe śataguṇaṃ yāvattāvatsyāddhemabījakam //
ĀK, 1, 4, 312.2 tāraśeṣaṃ bhaved yāvat tāvat syāt tārabījakam //
ĀK, 1, 4, 318.1 tāraśeṣaṃ bhavedyāvat tāvatsyāttārabījakam /
ĀK, 1, 4, 327.1 mardayetpuṭayedamlairbhasma syātṣoḍaśaiḥ puṭaiḥ /
ĀK, 1, 4, 344.1 gandhakaṃ bhāvayedeṣa biḍaḥ syād vahnisaṃjñakaḥ /
ĀK, 1, 4, 346.2 biḍo'yaṃ citrabhānuḥ syāt pradhānaṃ hemajāraṇe //
ĀK, 1, 4, 348.1 anena bhāvito gandhaḥ śatadhā syānmahābiḍaḥ /
ĀK, 1, 4, 352.1 bhāvayedamlavargeṇa tridinaṃ syānmahābiḍaḥ /
ĀK, 1, 4, 377.1 samajīrṇe tu bālaḥ syādyuvā jīrṇacaturguṇaḥ /
ĀK, 1, 4, 379.2 yuvā rasāyane dakṣo vṛddhaḥ syāddehalohayoḥ //
ĀK, 1, 4, 391.1 gālanakriyayā grāse sati niḥśeṣanirgate /
ĀK, 1, 4, 444.1 evaṃ dvisaptavāreṇa nāgaṃ syādraktavarṇakam /
ĀK, 1, 4, 448.2 rañjitaṃ jāyate bījaṃ mukhyaṃ syādrasarañjane //
ĀK, 1, 4, 453.2 secayet saptadhā tvevaṃ syādbījaṃ rasarañjakam //
ĀK, 1, 4, 455.2 kṣiptvā kṣiptvā ca daradaṃ syādbījaṃ rasarañjakam //
ĀK, 1, 4, 471.1 svarṇaṃ dvādaśabhāgaṃ syāt tadardhaṃ śuddhapāradam /
ĀK, 1, 4, 489.2 tathā tṛtīyavāre tu rasaḥ syāt pratisāritaḥ //
ĀK, 1, 4, 495.1 sa rasaḥ khoṭabaddhaḥ syāt tatkhoṭaṃ kācaṭaṅkaṇaiḥ /
ĀK, 1, 5, 59.2 aṣṭalohe 'ṣṭaguṇite jīrṇe syādrasabandhanam //
ĀK, 1, 5, 60.2 dhūmāvaloke vedhī syāt bhavennirvāṇado'mbaraḥ //
ĀK, 1, 5, 63.2 dviguṇe śatavedhī syāt sahasraṃ triguṇe bhavet //
ĀK, 1, 5, 66.2 rogahartā rasaḥ syāttu samukhe tavadā bhavet //
ĀK, 1, 6, 8.1 ājyānnaṃ vā mudgarasaṃ laghvāśī syāddine sudhīḥ /
ĀK, 1, 6, 15.2 nikṣipecca pibet prātar vāntiḥ syāt sarvarogahā //
ĀK, 1, 6, 45.1 dvitīye śukravṛddhiḥ syāt tṛtīye balavān bhavet /
ĀK, 1, 6, 46.2 aṣṭame tārkṣyadṛṣṭiḥ syād brahmāyurbrahmavikramaḥ //
ĀK, 1, 6, 54.1 rudratā hemajīrṇe syādīśatvaṃ vajrajārite /
ĀK, 1, 6, 56.2 jalena jalarūpī syātsthalena sthalatāṃ vrajet //
ĀK, 1, 6, 115.1 tṛtīyo māṃsavedhaḥ syānmedovedhaścaturthakaḥ /
ĀK, 1, 6, 115.2 asthivedhaḥ pañcamaḥ syātṣaṣṭho majjātmako bhavet //
ĀK, 1, 6, 116.1 saptamaḥ śuklavedhaḥ syāt nāḍīvedhastathāṣṭamaḥ /
ĀK, 1, 6, 117.1 rasavedhena bhujagaḥ svarṇaṃ syād raktavedhataḥ /
ĀK, 1, 6, 118.1 medovedhena śulbaṃ tu svarṇaṃ syādasthivedhataḥ /
ĀK, 1, 6, 124.1 pañcabhiḥ koṭivedhī syād aṣṭabhiścāyutaṃ punaḥ /
ĀK, 1, 7, 1.2 ciramāstāṃ krīḍamānau jigūṣū tau parasparam //
ĀK, 1, 7, 19.2 evaṃ dvijātijātīyāḥ śodhitāḥ syuśca siddhidāḥ //
ĀK, 1, 7, 77.1 tathā syāt ṣoḍaśapalaiḥ saccidānandavigrahaḥ /
ĀK, 1, 7, 83.2 divyā auṣadhayaḥ santu sarvasiddhipradāyikāḥ //
ĀK, 1, 7, 86.2 jalaprāye'sti vā nāsti jātyā pañcavidhāḥ smṛtāḥ //
ĀK, 1, 7, 86.2 jalaprāye'sti vā nāsti jātyā pañcavidhāḥ smṛtāḥ //
ĀK, 1, 7, 88.2 miśraṃ pṛthakpṛthakteṣāṃ kramātsyuradhidevatāḥ //
ĀK, 1, 7, 94.1 madhyamaṃ syāddvitrimukhaṃ nīcamekamukhaṃ bhavet /
ĀK, 1, 7, 105.2 na sarpanti caṇāstvetāḥ kṛṣṇāḥ syur nātra saṃśayaḥ //
ĀK, 1, 7, 106.1 ghṛṣṭahiṅgorna gandhaḥ syāt kṣīrormiḥ śikharākṛtiḥ /
ĀK, 1, 7, 112.1 udbhavodbhavaśabdaḥ syāccaturthyanto 'mṛtāt paraḥ /
ĀK, 1, 7, 122.2 yāvatsyāttriphalā tasmād bhavedvāri caturguṇam //
ĀK, 1, 7, 136.2 pañcamādapamṛtyughnaṃ ṣaṣṭhe syādāyuṣaḥ śatam //
ĀK, 1, 7, 139.1 ṣoḍaśābde'ṣṭasiddhiḥ syātsatyaṃ satyaṃ maheśvari /
ĀK, 1, 7, 139.2 suvarṇadrutivatkāntadrutiḥ syātpūrvavatpriye //
ĀK, 1, 7, 141.1 guṇāḍhyāḥ syur daśaśatasahasraṃ lakṣakaṃ kramāt /
ĀK, 1, 7, 168.1 yāvat tat sattvaśeṣaṃ syāt tāvad dhāmyam atandritaiḥ /
ĀK, 1, 7, 174.1 pūrvoktavat syād amṛtīkaraṇaṃ kāntasatvavat /
ĀK, 1, 7, 178.2 varṣeṇa dehaśuddhiḥ syāddvivarṣādāmayāccyutaḥ //
ĀK, 1, 7, 180.2 saptame divyadṛṣṭiḥ syādaṣṭame viṣanāśanam //
ĀK, 1, 8, 1.2 pañcaitānyamṛtāni syuḥ kalpitāni nṛṇāṃ mayā //
ĀK, 1, 8, 3.1 tena yuktāstu vajrādyāḥ siddhidāḥ syurna saṃśayaḥ /
ĀK, 1, 8, 6.1 yathoktakāle siddhiḥ syātkumārasya rasāyanāt /
ĀK, 1, 8, 12.1 tathābhrarasayogaṃ syāttataḥ kāntarasaṃ bhavet /
ĀK, 1, 8, 16.2 rasāyanāni pañca syurekaikāni varānane //
ĀK, 1, 9, 4.2 śuddhaḥ syātpārado devi yojyo yoge rasāyane //
ĀK, 1, 9, 7.1 śuddhaḥ syātpārado devi yogyo yoge rasāyane /
ĀK, 1, 9, 10.1 śuddho bhaveccaturyāmātpāradaḥ syādrasāyane /
ĀK, 1, 9, 36.2 akṣīṇo mṛtyunāśī syājjarādāridryanāśanaḥ //
ĀK, 1, 9, 40.1 evaṃ śatapuṭaṃ kṛtvā bhasma syādraktavarṇakam /
ĀK, 1, 9, 58.2 caturviṃśatiguñjāsya vṛddhiḥ syātparamāvadhiḥ //
ĀK, 1, 9, 62.1 caturviṃśatikā guñjā vṛddhiḥ syāt paramāvadhiḥ /
ĀK, 1, 9, 68.1 hemābhrakāntabhajanād yogyaḥ syādvajrabhakṣaṇe /
ĀK, 1, 9, 74.1 vāksiddhir divyadṛṣṭiḥ syāddevatāsadṛśaprabhaḥ /
ĀK, 1, 9, 77.1 caturguñjāvadhirjñeyā vṛddhiḥ syātparamāvadhiḥ /
ĀK, 1, 9, 82.2 kāntābhravajrabhajanādyogyaḥ syāddhemavajrayoḥ //
ĀK, 1, 9, 85.1 dviguñjāvadhi vṛddhiḥ syānmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 88.2 karṣaṃ syānmusalīcūrṇaṃ gokṣīraṃ palamātrakam //
ĀK, 1, 9, 100.1 kuryāttrivāraṃ śuddhaḥ syātpārado doṣavarjitaḥ /
ĀK, 1, 9, 110.2 sattvaṃ saptame syātsamameva hi pārvati //
ĀK, 1, 9, 124.2 sa rasaḥ pakṣahīnaḥ syāccāñcalyarahitaḥ śivaḥ //
ĀK, 1, 9, 176.1 gokṣīramanupeyaṃ syādaṣṭaguñjāvadhi kramāt /
ĀK, 1, 10, 8.2 siddhacūrṇamidaṃ khyātaṃ śreṣṭhaṃ syād bījakarmaṇi //
ĀK, 1, 10, 11.1 ghanasatvāvaśiṣṭaṃ syāddhamanīyaṃ ca tāvatā /
ĀK, 1, 10, 39.1 yāvatsvarṇāvaśeṣaṃ syāttāvaddrāvyaṃ śanaiḥ śanaiḥ /
ĀK, 1, 10, 62.2 vajrahemāvaśeṣaṃ tu yāvatsyāt tata uddharet //
ĀK, 1, 10, 64.2 hemavajrāvaśeṣaṃ syād yāvat tat punarāharet //
ĀK, 1, 11, 8.2 tadvarāṅgasthitaṃ raktaṃ śuklaṃ syādvyomasatvakam //
ĀK, 1, 11, 9.2 tattvaṃ syātkevalaṃ tasyā rajastejātmasattvakam //
ĀK, 1, 12, 7.1 asminyadasti nānyatra yadanyatra sthitaṃ ca tat /
ĀK, 1, 12, 18.1 mallikārjunadevasya candravāpyasti paścime /
ĀK, 1, 12, 32.2 tataḥ kṣīraṃ raktavarṇaṃ syāt pibet sādhakottamaḥ //
ĀK, 1, 12, 36.1 santi gṛhītvā tatpṛṣṭhe tilāḥ kṣiptāḥ sphuṭanti ca /
ĀK, 1, 12, 39.2 asti svargapurīnātho devastasyāgrataḥ khanet //
ĀK, 1, 12, 41.2 asti divyabiladvāraṃ tatra cāpatrayāntaram //
ĀK, 1, 12, 42.1 vrajetkharjūravṛkṣo'sti kṛṣṇavarṇaḥ phalānvitaḥ /
ĀK, 1, 12, 44.2 pāṣāṇāḥ sparśabhedāḥ syuḥ saṃgrāhyāste sureśvari //
ĀK, 1, 12, 45.1 tatra rāmeśvarākhyo'sti nikhanettasya sannidhau /
ĀK, 1, 12, 49.2 puruṣeśvaradevasya samīpe kuṇḍamasti hi //
ĀK, 1, 12, 77.1 yogīśvarīti devyasti tatrālaṃpuradevatā /
ĀK, 1, 12, 83.2 tena vajraśarīraḥ syādvalīpalitavarjitaḥ //
ĀK, 1, 12, 103.1 vāpyo navaśataṃ santi vivaraṃ caiva tatsamam /
ĀK, 1, 12, 115.1 tatraiva nandanavane liṅgaṃ syānnīlavarṇakam /
ĀK, 1, 12, 118.1 yāhi svaṃ paścimadvāraṃ divyā kanyāsti tatra vai /
ĀK, 1, 12, 126.2 ityevamādayaḥ santi siddhayaḥ kadalīvane //
ĀK, 1, 12, 134.2 tatkāṣṭhaistāni matsyāḥ syustāmrapātre vinikṣipet //
ĀK, 1, 12, 137.1 astyuttare puṣpagiriḥ kapoteśaśca vidyate /
ĀK, 1, 12, 142.2 gorocanopamāstatra pāṣāṇāḥ santi tānharet //
ĀK, 1, 12, 145.1 aiśānyāṃ śrīgirīśasya hyastyeva bhṛgupātanam /
ĀK, 1, 12, 149.1 bilaṃ tatpaścime hyasti tanmadhye cāpapañcake /
ĀK, 1, 12, 155.2 tīrthaṃ tatrāsti pāṣāṇā mudgābhāḥ sparśasaṃjñaḥ //
ĀK, 1, 12, 161.2 tathā tambīpure cāsti tīrthe ca vipule śubham //
ĀK, 1, 12, 165.1 aiśānye śrīgirīśasya cāsti śrīmālinīśvaraḥ /
ĀK, 1, 12, 166.1 tasyāgre ca triśūlābhāḥ santi darbhāḥ śubhaṅkarāḥ /
ĀK, 1, 12, 169.1 puṣpaṃ patraṃ tadagre'sti sparśavedhakaraṃ bhavet /
ĀK, 1, 12, 170.2 tataḥ svarṇaśilā cāsti tadūrdhvaṃ naramāṃsakam //
ĀK, 1, 12, 173.1 tasya saṃsparśamātreṇa lehaḥ syātkāñcanaṃ param /
ĀK, 1, 12, 181.1 prācyāṃ hi tasya devasya samīpe kūpamasti ca /
ĀK, 1, 12, 181.2 maṇḍūkābhāśca pāṣāṇāḥ santi ca sparśasaṃjñakāḥ //
ĀK, 1, 12, 182.2 taduttarasyāṃ diśyasti taṭinī pūrvavāhinī //
ĀK, 1, 12, 183.1 taṭinyāḥ paścimāśāyāṃ piṅgābhaṃ liṅgamasti hi /
ĀK, 1, 12, 183.2 pūrṇaśailodakaṃ kuṇḍaṃ tatra syātkṣaṇavedhakam //
ĀK, 1, 12, 185.1 andhurasti hi tanmadhye mudgavarṇāstathopalāḥ /
ĀK, 1, 12, 185.2 kecitpathyānibhāḥ santi te sarve sparśasaṃjñakāḥ //
ĀK, 1, 12, 190.2 kṛṣṇadhātrīphalānyeva santi tāni ca bhakṣayet //
ĀK, 1, 12, 194.2 tanmukhāgre'sti kuṇḍaṃ vitastimātrātinīlakam //
ĀK, 1, 12, 197.1 kṣaṇena labdhajñānaḥ syājjīvedyugasahasrakam /
ĀK, 1, 12, 198.1 asti tasya puro bhūmau pañcahastaṃ khanetsudhīḥ /
ĀK, 1, 13, 13.1 rasendre ye guṇāḥ santi te guṇāḥ santi gandhake /
ĀK, 1, 13, 13.1 rasendre ye guṇāḥ santi te guṇāḥ santi gandhake /
ĀK, 1, 13, 15.1 pīto vaiśyo madhyamaḥ syācchveto vipro'dhamaḥ smṛtaḥ /
ĀK, 1, 13, 15.2 kṛṣṇavarṇo bhavecchūdraḥ priye syādadhamādhamaḥ //
ĀK, 1, 13, 35.2 sa eva kṛtakṛtyaḥ syāddaivatairapi pūjyate //
ĀK, 1, 13, 38.2 tasya dehalayo nāsti hyadṛśyaḥ śivatāṃ vrajet //
ĀK, 1, 14, 21.2 mustākṛtirmustakaṃ syācchvetavarṇaṃ tu saktukam //
ĀK, 1, 14, 24.1 kṣudrakarmaṇi pītāḥ syuḥ kṛṣṇavarṇāstu māraṇe /
ĀK, 1, 14, 27.2 roge rasāyane yojyaṃ siddhidaṃ syādvarānane //
ĀK, 1, 14, 33.2 kaṣṭaṃ prathamavege syādvepathuśca dvitīyake //
ĀK, 1, 14, 34.2 phenilāsyaḥ pañcame syātṣaṣṭhe kandharabhañjanam //
ĀK, 1, 14, 47.2 yakṣmiṇo naiva yogyāḥ syuḥ sadā viṣarasāyane //
ĀK, 1, 15, 9.2 saṃmiśrya ca pibetprātaḥ pathyāśī syājjitendriyaḥ //
ĀK, 1, 15, 16.2 yāvattailopajīvī syāt tāvat kṣīraudanāśanaḥ //
ĀK, 1, 15, 18.2 tatpānamātre mūrchā syātkuryāttaṃ bhasmaśāyinam //
ĀK, 1, 15, 19.1 saptarātre prabuddhaḥ syādbaddhavacchayane sthitaḥ /
ĀK, 1, 15, 56.1 te guṇāḥ śvetapālāśe santi sādhakasiddhidāḥ /
ĀK, 1, 15, 59.2 mantraṃ vinā na siddhiḥ syātkalpakoṭiśatairapi //
ĀK, 1, 15, 60.1 samantre śīghrasiddhiḥ syāccarenmantrapuraḥsaraḥ /
ĀK, 1, 15, 78.1 pratyekaṃ karṣamātraṃ syātpratyahaṃ ca pibellaghu /
ĀK, 1, 15, 80.1 pūrvavatsiddhidā sā syātsarvakuṣṭhāpahāriṇī /
ĀK, 1, 15, 83.2 tena vartiṃ prakurvīta arśoghnī syādgudāṅkure //
ĀK, 1, 15, 110.2 lihedanudinaṃ śuddhastadvṛddhiḥ syātpalāvadhi //
ĀK, 1, 15, 113.2 ṣaṇmāsād divyadehaḥ syānmattanāgabalānvitaḥ //
ĀK, 1, 15, 120.1 valīpalitanirmukto nirgadaḥ syāttrimāsataḥ /
ĀK, 1, 15, 122.1 tena vāntirvirekaḥ syānniryānti krimayaḥ param /
ĀK, 1, 15, 135.2 māsena divyadehaḥ syājjīved brahmadinatrayam //
ĀK, 1, 15, 142.2 vijayā rohiṇī caiva pūtā syāttrivṛtāmṛtā //
ĀK, 1, 15, 145.1 syur majjasnāyuvṛntatvaṅmāṃseṣu kramaśo rasāḥ /
ĀK, 1, 15, 184.1 varṣamekaṃ tu madhvājyai rogāstasya na santi ca /
ĀK, 1, 15, 243.2 ṣaṇmāsayogād vṛddho'pi yuvā syātsatyamīśvari //
ĀK, 1, 15, 245.1 valīpalitanāśaḥ syādvatsarānnātra saṃśayaḥ /
ĀK, 1, 15, 247.1 paṭacūrṇaṃ dviniṣkaṃ syānniṣkamabhraṃ ca yojayet /
ĀK, 1, 15, 256.1 jīrṇe dugdhānnabhojī syādrūkṣānnaṃ varjayet priye /
ĀK, 1, 15, 293.2 vicarecchivatulyaḥ syānmahātejā mahāyaśāḥ //
ĀK, 1, 15, 300.1 etasya sadṛśaṃ nāsti devānāmapi durlabham /
ĀK, 1, 15, 301.2 ajñānopahatāḥ kecit kecin nāstīti śaṅkayā //
ĀK, 1, 15, 305.2 caturvidho gugguluḥ syātkumudaḥ padmakastathā //
ĀK, 1, 15, 311.2 yadyaddravyaṃ ca sātmyaṃ syāt tattaddravyeṇa vā bhajet //
ĀK, 1, 15, 318.2 āgneyo māmako 'ṃśaḥ syātsaumyāṃśastāvakaḥ priye //
ĀK, 1, 15, 332.1 kathaṃ vā siddhidā sā syātkramānme brūhi vallabha /
ĀK, 1, 15, 382.2 kārttikādiṣu candrasya pākaḥ syāt siddhidāyakaḥ //
ĀK, 1, 15, 400.1 syādvarṣāddevasadṛśo jīveddevadinatrayam /
ĀK, 1, 15, 402.1 brāhmīrajo dvibhāgaṃ syādvājigandhaikabhāgikā /
ĀK, 1, 15, 403.2 rasarāḍ ekabhāgaḥ syāttadardhaṃ svarṇabhasma ca //
ĀK, 1, 15, 406.2 ardhavarṣādbhairavaḥ syājjīvedācandratārakam //
ĀK, 1, 15, 435.2 jihvāpūtimalān hanyād yathārthā syādrasajñatā //
ĀK, 1, 15, 465.2 bhavedvalijarāhīno dṛśyaḥ syāllaghudehavān //
ĀK, 1, 15, 484.2 anye'pi bahavaḥ santi guṇāstvanyatra durlabhāḥ //
ĀK, 1, 15, 485.1 etasyāḥ siddhimūlyāśca bhakṣaṇe tvadhike sati /
ĀK, 1, 15, 493.1 anye vikārā bahavaḥ santi teṣāṃ cikitsanam /
ĀK, 1, 15, 529.1 vitastottaratīre'sti prabhāsākhyo mahīdharaḥ /
ĀK, 1, 15, 529.2 sindhuhrado'sti pāñcāle candramāḥ plavate'tra ca //
ĀK, 1, 15, 530.1 tatpradeśe ca vāpyasti tvaṃśumānatha muñjavān /
ĀK, 1, 15, 530.2 divyaṃ saro'sti kāśmīre khyātaṃ kṣudrakamānasam //
ĀK, 1, 15, 531.2 anyāśca pañca santyatra mṛgāṅkābhāsavallikāḥ //
ĀK, 1, 15, 537.2 ayaḥprabho 'gniṣṭomaḥ syādaukthyo revatakastathā //
ĀK, 1, 15, 538.1 aṃśumānsarvamukhyaḥ syādasya sevāṃ pracakṣate /
ĀK, 1, 15, 554.1 māṃsaraktavihīnaḥ syātsomapaḥ prāṇaśeṣitaḥ /
ĀK, 1, 15, 557.1 kṣīrāśī syāttu navame'ṇutailābhyaṅgamācaret /
ĀK, 1, 15, 575.1 kāntyā dvitīyaścandraḥ syādrūpeṇa makaradhvajaḥ /
ĀK, 1, 15, 579.1 aṇimādyaṣṭasiddhiḥ syātsa sākṣādamaro bhavet /
ĀK, 1, 15, 585.1 palaṃ palaṃ prayuñjīta māsaṃ syādvyādhivarjitaḥ /
ĀK, 1, 15, 585.2 ṣaṇmāsād gṛdhradṛṣṭiḥ syādvarṣaṃ jīvecchatāyuṣam //
ĀK, 1, 15, 592.1 caturbhaktavihīnaḥ san śuddhaḥ karṣaṃ pibetpriye /
ĀK, 1, 15, 594.1 māsaṃ mudgarasāśī syātsarvakuṣṭhavivarjitaḥ /
ĀK, 1, 15, 626.1 daśāhācchukravṛddhiḥ syāttrimāsāt sarvarogajit /
ĀK, 1, 16, 47.2 ekaikaṃ karṣamātraṃ syātprasthaṃ tailaṃ ca gopayaḥ //
ĀK, 1, 16, 50.1 aśītivarṣadeśīyo 'pyasau syāt ṣoḍaśābdakaḥ /
ĀK, 1, 16, 54.2 valīpalitanāśaḥ syād varṣāt triśatavatsaraḥ //
ĀK, 1, 16, 62.2 tryahāt keśāḥ sunīlāḥ syuḥ ṣaṇmāsāt keśarañjanam //
ĀK, 1, 16, 72.1 lepayettridinaṃ tena keśāḥ syur bhramaropamāḥ /
ĀK, 1, 16, 79.1 dinatrayaṃ ca tallepāt keśāḥ syur bhramaropamāḥ /
ĀK, 1, 16, 82.1 tattailayantrato grāhyaṃ tena syātkeśarañjanam /
ĀK, 1, 17, 9.2 abindhanāḥ syuranyeṣāṃ kāṣṭhādīnīndhanāni hi //
ĀK, 1, 17, 24.2 ātyantike ca vyāyāme sati vāñjalimātrakam //
ĀK, 1, 17, 27.1 tato jalaṃ vā prapibenmuhūrte vā gate sati /
ĀK, 1, 19, 1.3 svāminnaimittikācāraṃ śrotuṃ vāñchāsti me vada //
ĀK, 1, 19, 7.2 tadyo'yaṃ syāttruṭiḥ kālo mātrā syāttaddvayānvitā //
ĀK, 1, 19, 7.2 tadyo'yaṃ syāttruṭiḥ kālo mātrā syāttaddvayānvitā //
ĀK, 1, 19, 9.2 nāḍīdvayaṃ muhūrtaḥ syāttaiścaturbhiśca yāmakaḥ //
ĀK, 1, 19, 11.1 madhyāhne daśa nāḍī syādaparāhṇastathaiva ca /
ĀK, 1, 19, 12.1 divasaiḥ pañcadaśabhiḥ pakṣaḥ syācchuklasaṃjñakaḥ /
ĀK, 1, 19, 12.2 dvitīyaḥ kṛṣṇapakṣaḥ syāddvābhyāṃ māsastu jāyate //
ĀK, 1, 19, 13.1 māsābhyāmṛtusaṃjñā syādṛtubhyāṃ kālasaṃjñakaḥ /
ĀK, 1, 19, 13.2 ṛtutrayaṃ syādayanaṃ dvābhyāṃ saṃvatsaro bhavet //
ĀK, 1, 19, 45.1 dinamāgneyarūpaṃ syād rātriḥ saumyamayī bhavet /
ĀK, 1, 19, 46.1 tau ṛtū himakālaḥ syāduṣṇau madhunidāghakau /
ĀK, 1, 19, 47.1 ṛtubhiḥ śiśirādyaistattribhiḥ syāduttarāyaṇam /
ĀK, 1, 19, 49.2 tiktaḥ kaṣāyakaṭukau prabalāḥ syuryathottaram //
ĀK, 1, 19, 50.1 prāvṛḍādyaiśca ṛtubhistribhiḥ syāddakṣiṇāyanam /
ĀK, 1, 19, 51.2 balinaḥ syuryatastasmātsūryaḥ kṣīṇarucir bhavet //
ĀK, 1, 19, 52.2 kālo balaṃ visṛjati prabalāḥ syuryathottaram //
ĀK, 1, 19, 54.1 grīṣme prāvṛṣi śītaṃ syātsarveṣāṃ prāṇināṃ balam /
ĀK, 1, 19, 70.1 pratyekaṃ niṣkamekaṃ syātsāraḥ khadirasambhavaḥ /
ĀK, 1, 19, 72.2 evaṃ hemantacaryā syāt śiśire 'pyamumācaret //
ĀK, 1, 19, 73.1 śleṣmā citaḥ syānnitarāṃ bhajeddhaimantikaṃ vidhim /
ĀK, 1, 19, 97.1 grīṣme hyatyarthatīkṣṇaḥ syād gharmabhānurbhuvo rasān /
ĀK, 1, 19, 98.1 tena vāyuścitaḥ syācca pūritaiḥ śītalairjalaiḥ /
ĀK, 1, 19, 108.2 atra madyaṃ na peyaṃ syādathavā madyasātmyakaiḥ //
ĀK, 1, 19, 148.1 vātaḥ syātkupito'tyantaṃ prataptāyā nidāghataḥ /
ĀK, 1, 19, 150.2 evamanyonyaduṣṭāḥ syurdoṣāḥ sādhāraṇaṃ tataḥ //
ĀK, 1, 19, 187.1 pacyamānaṃ kaphotpādyaiḥ phenaḥ syānmadhurādibhiḥ /
ĀK, 1, 19, 189.1 piṇḍitaṃ paripakvaṃ syānmahataḥ pākataḥ kaṭuḥ /
ĀK, 1, 19, 196.2 rasasya kiṭṭaṃ śleṣmā syādasṛjaḥ pittameva ca //
ĀK, 1, 19, 197.2 asthno romāṇi keśāḥ syurmajjāyāstvakṣiviṭtvacām //
ĀK, 1, 19, 198.1 snehaḥ śuklasya caujaḥ syātkramāddhātumalāḥ smṛtāḥ /
ĀK, 1, 19, 200.2 narāṇāṃ dhātavaḥ sapta santi strīṇāṃ yathā tathā //
ĀK, 1, 19, 203.1 saptāhādacchaśuklaṃ syānmāsādgarbhakṣamaṃ hi tat /
ĀK, 1, 19, 212.2 asamo'gnir amārgasthe samāne syāt subhojanam //
ĀK, 1, 20, 8.2 sarvo'pi hi tvamevāsi prasīda parameśvara //
ĀK, 1, 20, 27.2 taddvayor melanācca syājjīvanmuktiriyaṃ smṛtā //
ĀK, 1, 20, 28.1 sarvasminsamaye śāstre muktirastyantakālajā /
ĀK, 1, 20, 30.2 dehaṃ vinā na kiṃcit syāddeho'yaṃ sarvasādhanam //
ĀK, 1, 20, 33.2 pāradaḥ pavanaśca syātsarvasiddhida uttamaḥ //
ĀK, 1, 20, 36.1 sarveṣāṃ dehamūlaṃ syāttatsthairye pavanaḥ prabhuḥ /
ĀK, 1, 20, 44.1 niścalīkurute yuktyā vāyuvatsyātsa khecaraḥ /
ĀK, 1, 20, 49.1 dhyānaṃ samādhiḥ ṣoḍhā syuryogāṅgāni krameṇa ca /
ĀK, 1, 20, 62.1 saptatidvisahasrāḥ syustāsu mukhyā daśa smṛtāḥ /
ĀK, 1, 20, 63.1 suṣumnā ca tṛtīyā syādgāndhārī ca caturthikā /
ĀK, 1, 20, 63.2 pañcamī hastijihvā syātṣaṣṭhī pūṣā tarasvinī //
ĀK, 1, 20, 71.1 haṃsamantrasya saṃkhyā syādahorātreṇa sarvadā /
ĀK, 1, 20, 88.1 prāṇāpānau ca saṃyuktau syātāṃ vṛddho'pi yauvanam /
ĀK, 1, 20, 90.1 viśrāntaḥ syānmahāmāye coḍyāṇo 'yaṃ prakīrtitaḥ /
ĀK, 1, 20, 93.2 nidrā kṣudhā tṛṣā nāsti khecaryā mudritasya ca //
ĀK, 1, 20, 97.1 yonimudrānibaddhaḥ sansā mudrā tena durlabhā /
ĀK, 1, 20, 98.2 śukraṃ tu śvetavarṇaṃ syātpravālābhaṃ rajaḥ smṛtam //
ĀK, 1, 20, 105.2 bhāgayoḥ samakālaḥ syādabhyāsastāṃ vivarjayet //
ĀK, 1, 20, 113.1 na karmaṇā ca liptaḥ syājjalenābjadalaṃ yathā /
ĀK, 1, 20, 126.2 prathameyaṃ na dharmaḥ syāddvitīye kampate vapuḥ //
ĀK, 1, 20, 128.2 dhāraṇādvādaśena syāddhyānaṃ taddvādaśātmakaḥ //
ĀK, 1, 20, 131.2 śvāsakāsādayo rogā doṣāḥ syurbahavastathā //
ĀK, 1, 20, 132.2 tatastṛtīyo yaḥ kaścitsa syājjanmajarojjhitaḥ //
ĀK, 1, 20, 138.2 siddhirmāsārdha āyāti rogāstasya na santi hi //
ĀK, 1, 20, 141.2 jarā ca maraṇaṃ nāsti duṣṭasattvabhayaṃ tathā //
ĀK, 1, 20, 142.2 pratyāhāraprasannaḥ sannabhyaseddhāraṇaṃ tataḥ //
ĀK, 1, 20, 155.2 yāvatsyuḥ pañca ghaṭikā nabhovidyeyamīśvari //
ĀK, 1, 20, 165.2 smṛtvā nāsāgradṛṣṭiḥ saṃstrijagatkṣobhayedyamī //
ĀK, 1, 20, 176.2 samādhirdvādaśāhaṃ syātprāṇasaṃyamanātpriye //
ĀK, 1, 20, 178.2 sāmarasyaṃ tadā syācca samādhiḥ sa tu kathyate //
ĀK, 1, 20, 185.1 sarvakarmasu yuktaḥ sansa tattvaṃ vetti yogini /
ĀK, 1, 20, 195.1 taddarśanātsajīvāḥ syuḥ śūlaprotādayaḥ śavāḥ /
ĀK, 1, 21, 52.1 māyābījaṃ sasādhyaṃ syānmadhye ca svarasaṃyutam /
ĀK, 1, 21, 97.1 valīpalitahīnaḥ syānmahāviṣabhayojjhitaḥ /
ĀK, 1, 21, 98.2 maṇḍalaṃ ca tadante syātsiddhibhāgdehalohayoḥ //
ĀK, 1, 22, 16.2 tena vai dhānyavṛddhiḥ syānnātra kāryā vicāraṇā //
ĀK, 1, 22, 32.2 tasya corabhayaṃ nāsti kare dyūtajayo bhavet //
ĀK, 1, 22, 36.2 baddhvā haste janairdīvyan syāddyūteṣvaparājitaḥ //
ĀK, 1, 22, 37.2 kṣīreṇa prapibedyastu tasya syāllohamoṭanam //
ĀK, 1, 22, 55.1 sarvaṃ madyamapeyaṃ syānmokṣastasminsamuddhṛte /
ĀK, 1, 23, 21.1 vaidyakarmaṇi yojyaścedrasaḥ syātsarvarogahā /
ĀK, 1, 23, 29.1 śuddhaḥ syātpārado devi yojyo yoge rasāyane /
ĀK, 1, 23, 31.2 śuddhaḥ syātpārado devi yojyaḥ pāradakarmaṇi //
ĀK, 1, 23, 58.2 dehe lohe na yojyaḥ syādyojyo bheṣajakarmaṇi //
ĀK, 1, 23, 64.2 dīpāgninā dinaṃ pacyādbhasma syāllavaṇākṛtiḥ //
ĀK, 1, 23, 66.2 yathaikāṃśo'vaśiṣṭaḥ syāttena taddhiṅgu mardayet //
ĀK, 1, 23, 78.1 pācayedbhasmatāṃ yāti śubhraḥ syātsarvarogahā /
ĀK, 1, 23, 89.2 raso bhasma bhaveddevi nirutthaḥ syādrasāyanam //
ĀK, 1, 23, 97.1 sinduvārachadarasaiḥ piṣṭiḥ syāttāṃ vinikṣipet /
ĀK, 1, 23, 108.2 ayaṃ rasāyano vṛṣyo rasaḥ syācchaśisannibhaḥ //
ĀK, 1, 23, 118.2 evaṃ śatapuṭaṃ kṛtvā bhasma syādraktavarṇakam //
ĀK, 1, 23, 119.2 yugāṃśaḥ śuddhasūtaḥ syādekāṃśaṃ tāmracūrṇakam //
ĀK, 1, 23, 127.2 pacettadraktavarṇaṃ syātsa rasaḥ sarvarogahā //
ĀK, 1, 23, 158.1 sarvāsāṃ gandhapiṣṭīnāṃ jāraṇaṃ syācca rañjanam /
ĀK, 1, 23, 166.1 kuṭṭayenmardayed grāvṇā piṣṭiḥ syādyāmamātrake /
ĀK, 1, 23, 171.2 vaikrāntabaddhanāmā syāccūrṇito yogavāhakaḥ //
ĀK, 1, 23, 182.1 saptārdhaniṣkasūtaḥ syādadhyardhaṃ śuddhahāṭakam /
ĀK, 1, 23, 193.2 ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogajit //
ĀK, 1, 23, 230.2 sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā //
ĀK, 1, 23, 237.2 pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit //
ĀK, 1, 23, 300.2 saptame dhūpavedhī syādaṣṭame tvavalokataḥ //
ĀK, 1, 23, 301.1 navame śabdavedhī syādata ūrdhvaṃ na vidyate /
ĀK, 1, 23, 369.2 tathā ca śatavedhī syādvidyāratnam anuttamam //
ĀK, 1, 23, 384.2 ete dvādaśabhāgāḥ syuḥ sarvaṃ taddhārayetkṣitau //
ĀK, 1, 23, 448.2 asti martyā mahāpuṇyā pavitrā dakṣiṇāpathe //
ĀK, 1, 23, 450.2 suprasiddhāmbikā nāma grāmastasyāsti sannidhau //
ĀK, 1, 23, 474.1 vibhrāmya tu dhameddevi syāccaturdaśavarṇakam /
ĀK, 1, 23, 484.2 tatrasthaṃ kṣaṇavedhi syānnadyāṃ bhagavatītaṭe //
ĀK, 1, 23, 485.2 bhadrāṅge dinavedhi syāttristhalānte trivatsaram //
ĀK, 1, 23, 486.1 dhāreśvare pākṣikaṃ syāt karṣāpuryāṃ dinaikataḥ /
ĀK, 1, 23, 486.2 brahmeśvare māsikaṃ syādvyāghrapuryāṃ tu vāsaram //
ĀK, 1, 23, 487.1 aghoreśe māsikaṃ syātsiṃhadvīpe tathā punaḥ /
ĀK, 1, 23, 489.2 bhūśailamasti tatraiva tridinaṃ vedaparvate //
ĀK, 1, 23, 493.1 bāhubhyāṃ tryahavedhī syānmāsavedhī tu pārśvayoḥ /
ĀK, 1, 23, 503.2 ṣaṇmāsāt syāt sahasrāyur nirvalīpalitaśca saḥ //
ĀK, 1, 23, 534.1 pañcabhirdaśakoṭiḥ syātṣaḍbhiḥ koṭiśataṃ bhavet /
ĀK, 1, 23, 536.2 vajradehaḥ sa siddhaḥ syād divyastrījanavallabhaḥ //
ĀK, 1, 23, 552.1 trayo gaganabhāgāḥ syurekaikaṃ hemakāntayoḥ /
ĀK, 1, 23, 572.2 trisaptarātraṃ dinamekamekaṃ sahasrajīvī vidito naraḥ syāt //
ĀK, 1, 23, 590.1 syāccatuḥ ṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam /
ĀK, 1, 23, 597.1 abhrakaṃ kramate śīghramanyathā nāsti saṅgamaḥ /
ĀK, 1, 23, 612.1 tṛtīye sahasravedhī syāccaturthe'yutavedhikaḥ /
ĀK, 1, 23, 612.2 pañcame lakṣavedhī syād daśalakṣaṃ tu ṣaṣṭhake //
ĀK, 1, 23, 613.1 saptame koṭivedhī syāddaśakoṭiṃ tathāṣṭame /
ĀK, 1, 24, 32.1 sattvaṃ sūtaṃ ca saṃmiśraṃ dhametsyādrasabandhanam /
ĀK, 1, 24, 36.2 tadbhasma śuddhaṃ sevyaṃ syādguñjāmātraṃ tu maṇḍalam //
ĀK, 1, 24, 116.1 palāśataile saṃmardyaṃ yāvat syād dravapiṣṭikā /
ĀK, 1, 24, 201.1 manmathākhyā jalūkā syātpūrvavat phaladāyinī /
ĀK, 1, 25, 48.2 niṣkamātraṃ tu nāge'smin lohākhye yā drute sati //
ĀK, 1, 25, 82.1 pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam /
ĀK, 1, 25, 83.1 peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam /
ĀK, 1, 25, 102.1 jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ /
ĀK, 1, 25, 108.1 prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ /
ĀK, 1, 26, 4.2 viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā //
ĀK, 1, 26, 5.1 khalvapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasamardane /
ĀK, 1, 26, 16.2 tatsyāt khavalabhīyantraṃ rasasādguṇyakārakam //
ĀK, 1, 26, 17.1 sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /
ĀK, 1, 26, 29.1 pātrāntaraparikṣepādguṇāḥ syur vividhāḥ khalu /
ĀK, 1, 26, 45.1 kṣiptvā paṭṭādikaṃ ruddhvā pākaḥ syādgarbhayantrakam /
ĀK, 1, 26, 51.1 iṣṭikāyantram etatsyādgandhakaṃ tena jārayet /
ĀK, 1, 26, 92.1 aṣṭāṅgulamukhaṃ taṃ tu dīrghaṃ syātṣoḍaśāṅgulam /
ĀK, 1, 26, 144.1 adhaḥpātanayantraṃ hi śreṣṭhaṃ syāttailapātane /
ĀK, 1, 26, 154.2 lohena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārtham //
ĀK, 1, 26, 167.2 sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī //
ĀK, 1, 26, 170.1 aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /
ĀK, 1, 26, 193.1 yatkṛtau sā tu mūṣā syāduttamā tāraśodhane /
ĀK, 1, 26, 196.1 viḍvargeṇa kṛtālepā mūṣā syāddrutijāraṇe /
ĀK, 1, 26, 200.2 yantram evauṣadhībhyaḥ syācchreṣṭhaṃ sūtasya yantraṇe //
ĀK, 1, 26, 229.2 tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //
ĀK, 1, 26, 236.2 yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane //
ĀK, 1, 26, 244.1 mṛdumadhyamacaṇḍāgnisaṃjñaṃ syāddārusādhanam /
ĀK, 2, 1, 1.3 tvayaiva pratibuddhāsmi pūrvaṃ rasavidhānakam //
ĀK, 2, 1, 36.2 idaṃ gandhakatailaṃ syātsarvayogeṣu yojayet //
ĀK, 2, 1, 73.2 manaḥśilā syātkunaṭī nāgāsyā raktagandhakaḥ //
ĀK, 2, 1, 89.1 mākṣikaṃ madhudhātu syānmākṣīkaṃ hemamākṣikam /
ĀK, 2, 1, 187.1 carmārastīkṣṇarūpaḥ syātsuprītaḥ śukatuṇḍakaḥ /
ĀK, 2, 1, 189.2 maladoṣādikaṃ nāsti sarvakāryeṣu pūjyate //
ĀK, 2, 1, 192.1 ye guṇāḥ pārade proktāste guṇāḥ santi hiṅgule /
ĀK, 2, 1, 193.1 gairikaṃ giridhātuḥ syādraktadhāturgavedhukam /
ĀK, 2, 1, 222.2 yāvat sattvāvaśeṣaṃ syād dhautasattvaṃ tadeva hi //
ĀK, 2, 1, 235.1 syādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī /
ĀK, 2, 1, 275.2 hiṅgule ye guṇāḥ santi te guṇāstimurau priye //
ĀK, 2, 1, 291.1 caturvidhamaphenaṃ syājjāraṇaṃ māraṇaṃ tathā /
ĀK, 2, 1, 298.2 kṣullakaḥ kṣudraśaṅkhaḥ syācchaṃbūko nakhaśaṅkhakaḥ //
ĀK, 2, 1, 309.1 tadanye puṃvarāṭāḥ syur guravaḥ śleṣmapittalāḥ /
ĀK, 2, 1, 313.1 kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ /
ĀK, 2, 1, 336.1 saindhavaṃ syācchītaśivaṃ nādeyaṃ sindhujaṃ śivam /
ĀK, 2, 1, 348.2 śaṅkhamāṃsādidrāvī syād dvidhā caivāmlavetasaḥ //
ĀK, 2, 3, 24.1 rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ /
ĀK, 2, 4, 6.3 viśodhanāt tadvigatasvadoṣaṃ sudhāsamaṃ syādrasavīryapāke //
ĀK, 2, 4, 59.2 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ sallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
ĀK, 2, 5, 7.1 ayaskāntaṃ kāntalohaṃ kāntaṃ syāt kṛṣṇalohakam /
ĀK, 2, 5, 24.1 udbhavodbhavaśabdaḥ syāccaturthyanto 'mṛtātparam /
ĀK, 2, 5, 27.1 dviruktasaruśabdaḥ syān mahāvidyābalāya ca /
ĀK, 2, 5, 62.1 ghṛtaṃ kvāthasya tulyaṃ syādghṛtatulyaṃ mṛtāyasam /
ĀK, 2, 5, 68.1 tṛtīyaḥ kharapākaḥ syād vālukāsadṛśaḥ priye /
ĀK, 2, 5, 70.2 yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hitam //
ĀK, 2, 5, 72.2 tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ //
ĀK, 2, 6, 2.2 niḥśabdaṃ khuravaṅgaṃ syānmiśrakaṃ śyāmaśubhrakam //
ĀK, 2, 6, 12.2 ruddhvā laghupuṭaiḥ pakvaṃ mṛtaṃ syātpūrvasaṃkhyayā //
ĀK, 2, 6, 18.1 sirāvṛttaṃ ca vaṅgaṃ syāccīnapiṣṭaṃ ca ṣoḍaśa /
ĀK, 2, 6, 18.2 sīsaṃ tu vaṅgasāmyaṃ syādrasavīryavipākataḥ //
ĀK, 2, 6, 28.1 evaṃ ṣaṣṭipuṭaiḥ paktvā nāgaḥ syāttu nirutthitaḥ /
ĀK, 2, 7, 29.2 caturdhābhrakasatvaṃ syātkaṭhinaṃ mṛdulaṃ drutiḥ //
ĀK, 2, 7, 51.2 siddhābhraṃ daśabhāgaṃ syācchuddhabhāgaṃ tribhāgakam //
ĀK, 2, 7, 56.2 pratyekaṃ daśaniṣkaṃ syāttato gairikaṭaṅkaṇam //
ĀK, 2, 7, 71.1 etatsyāt sattvasindūraṃ rugjarāmṛtyunāśanam /
ĀK, 2, 7, 87.2 tṛtīyaḥ kharapākaḥ syād vālukāsadṛśaḥ priye //
ĀK, 2, 7, 99.2 pārade ye guṇāḥ santi bījasatve'pi te guṇāḥ //
ĀK, 2, 8, 15.3 ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād induratnaṃ valakṣam //
ĀK, 2, 8, 24.2 pāṣāṇatvaṃ bhajatyeṣā pākataḥ kaṭhinā satī //
ĀK, 2, 8, 37.1 nirmalaṃ kathitaṃ svacchaṃ guru syād gurudāyutam /
ĀK, 2, 8, 139.2 nīlastu sauriratnaṃ syānnīlāśmā nīlaratnakaḥ //
ĀK, 2, 8, 175.1 sphaṭikaḥ sitopalaḥ syād amalamaṇis tārakopalaḥ svacchaḥ /
ĀK, 2, 8, 195.2 varṇena bhramarābhaḥ syād dviḥprakāraḥ prakarmataḥ //
ĀK, 2, 8, 206.1 mahārasaḥ sasyakaḥ syātprabhābhiḥ pañcabhiryutaḥ /
ĀK, 2, 9, 23.1 kṛṣṇe pakṣe pragalati dalaṃ pratyahaṃ caikamekaṃ śukle pakṣe prabhavati punar lambamānā latā syāt /
ĀK, 2, 9, 31.1 gonasākāravallī syāccitramaṇḍalamaṇḍitā /
ĀK, 2, 9, 53.1 proktaś caṇḍālakandaḥ syād ekapatro dvipattrakaḥ /
ĀK, 2, 9, 103.2 jñātavyā devadālī ca syānnavānītagandhinī //
ĀK, 2, 10, 6.2 tiktatumbī tu tiktā syātkaṭukā kaṭutumbikā //
ĀK, 2, 10, 7.3 dīpyā ca medhyā matidā ca durjarā sārasvatī syādamṛtārkasaṃkhyā //
ĀK, 2, 10, 8.0 liṅginī bahuputrī syādīśvarī śaivavallarī //
ĀK, 2, 10, 15.1 nīlapuṣpā mahānīlā syānnīlagirikarṇikā /
ĀK, 2, 10, 15.3 pratardikonmādamadaśramārtiśvāsārtihā syādviṣahāriṇī ca //
ĀK, 2, 10, 21.1 vārāhī syāt sūkarī kroḍakanyā gṛṣṭirviṣvaksenakāntā kumārī /
ĀK, 2, 10, 21.2 kaumārī syād brahmapattrī trinetrā krauḍīkanyā gṛṣṭikā mādhaveṣṭā //
ĀK, 2, 10, 27.3 sūryā viṣaghnī ruṇakarṇikāmarā suparṇikā syāt phalatārakā ca //
ĀK, 2, 10, 33.1 syādbṛhadvāruṇī saumyā nāmānyasyāścaturdaśa /
ĀK, 2, 10, 34.2 gojihvā kṣurapattrī syād adhaḥpuṣpā tvadhomukhī //
ĀK, 2, 10, 39.2 lajjāluḥ saptaparṇī syātkhadirī maṇḍamālikā //
ĀK, 2, 10, 52.1 vandhyā devī vandhyakārkoṭakī syānnāgārātir nāgahantrī manojñā /
ĀK, 2, 10, 53.1 yogīśvarī vyāghrapādī kanyā syātṣoḍaśāhvayā /
ĀK, 2, 10, 54.1 sthāvarādiviṣaghnī syādrasabandhe rasāyane /
ĀK, 2, 10, 54.2 śarābhidhānapuṅkhā syāccharapuṅkhīti kathyate //
ĀK, 2, 10, 55.2 śvetāpyeṣā guṇāḍhyā syātprayoge ca rasāyane //
ĀK, 2, 10, 56.1 anyā tu kaṇṭapuṅkhā syāt kaṇṭasāyakapuṅkhikā /
ĀK, 2, 10, 58.2 mārkavo bhṛṅgarājaḥ syād bhṛṅgāhvaḥ keśarañjakaḥ //
Āryāsaptaśatī
Āsapt, 1, 32.1 sati kākutsthakulonnatikāriṇi rāmāyaṇe kim anyena /
Āsapt, 2, 4.2 vyasanadivaseṣu dūti kva punas tvaṃ darśanīyāsi //
Āsapt, 2, 5.1 astu mlānir loko lāñchanam apadiśatu hīyatām ojaḥ /
Āsapt, 2, 20.2 śapathaśatena bhujābhyāṃ kevalam āliṅgito 'smi tayā //
Āsapt, 2, 33.1 asthirarāgaḥ kitavo mānī capalo vidūṣakas tvam asi /
Āsapt, 2, 50.2 avabodhito 'smi capalo bāṣpasthitamitena talpena //
Āsapt, 2, 61.2 asti kimu labhyam adhikaṃ gṛhiṇi yadā śaṅkase bālām //
Āsapt, 2, 79.1 ādaraṇīyaguṇā sakhi mahatā nihitāsi tena śirasi tvam /
Āsapt, 2, 88.2 muṣitāsmi tena jaghanāṃśukam api voḍhuṃ naśaktena //
Āsapt, 2, 97.1 āsvādito 'si mohād bata viditā vadanamādhurī bhavataḥ /
Āsapt, 2, 102.1 āsīd eva yad ārdraḥ kim api tadā kim ayam āhato 'py āha /
Āsapt, 2, 105.1 āstāṃ mānaḥ kathanaṃ sakhīṣu vā mayi nivedyadurvinaye /
Āsapt, 2, 137.2 narmopakrama eva kṣaṇade dūtīva calitāsi //
Āsapt, 2, 151.2 vṛddhir yathā yathā syās tathā tathā kaṇṭakotkarṣaḥ //
Āsapt, 2, 153.2 kāliyabhujaṅgagamanād yamune viśvasya gamyāsi //
Āsapt, 2, 171.1 kurutāṃ cāpalam adhunā kalayatu surasāsi yādṛśī tad api /
Āsapt, 2, 208.2 ucitajñāsi tule kiṃ tulayasi guñjāphalaiḥ kanakam //
Āsapt, 2, 216.2 bālākapolapulakaṃ vilokya nihito 'smi śirasi padā //
Āsapt, 2, 251.1 tapasā kleśita eṣa prauḍhabalo na khalu phālgune'py āsīt /
Āsapt, 2, 264.1 tamasi ghane viṣame pathi jambukam ulkāmukhaṃ prapannāḥ smaḥ /
Āsapt, 2, 265.2 paṅkilakūlāṃ taṭinīṃ yiyāsataḥ sindhur asy eva //
Āsapt, 2, 272.2 svedacyutamṛganābhir dūrād gaurāṅgi dṛśyāsi //
Āsapt, 2, 279.2 mohayatā śayanīyaṃ tāmbūleneva nītāsmi //
Āsapt, 2, 297.1 dhairyaṃ nidhehi gacchatu rajanī so 'py astu sumukhi sotkaṇṭhaḥ /
Āsapt, 2, 323.1 na nirūpito 'si sakhyā niyataṃ netratribhāgamātreṇa /
Āsapt, 2, 332.2 acireṇa kair na taruṇair durgāpattrīva muktāsi //
Āsapt, 2, 336.1 netrākṛṣṭo bhrāmaṃ bhrāmaṃ preyān yathā yathāsti tathā /
Āsapt, 2, 362.2 capalāntara ghana kiṃ tava vacanīyaṃ pavanavaśyo 'si //
Āsapt, 2, 366.2 yā luptakīlabhāvaṃ yātā hṛdi bahir adṛśyāsi //
Āsapt, 2, 376.2 muñca madam asya gandhād yuvabhir gaja gaūjanīyo 'si //
Āsapt, 2, 378.1 pūjā vinā pratiṣṭhāṃ nāsti na mantraṃ vinā pratiṣṭhā ca /
Āsapt, 2, 394.2 arthagrahaṇena vinā jaghanya mukto 'si kulaṭābhiḥ //
Āsapt, 2, 409.2 rakṣaka jayasi yad ekaḥ śūnye surasadasi sukham asmi //
Āsapt, 2, 413.1 bhasmapuruṣe'pi giriśe snehamayī tvam ucitena subhagāsi /
Āsapt, 2, 434.1 magno 'si narmadāyā rase hṛto vīcilocanakṣepaiḥ /
Āsapt, 2, 437.2 āśliṣya kair na taruṇais turīva vasanair vimuktāsi //
Āsapt, 2, 449.1 muktāmbaraiva dhāvatu nipatatu sahasā trimārgagā vāstu /
Āsapt, 2, 451.2 patito 'si pathika viṣame ghaṭṭakuṭīyaṃ kusumaketoḥ //
Āsapt, 2, 455.1 yuṣmāsūpagatāḥ smo vibudhā vāṅmātrapāṭavena vayam /
Āsapt, 2, 486.1 lagnāsi kṛṣṇavartmani susnigdhe varti hanta dagdhāsi /
Āsapt, 2, 486.1 lagnāsi kṛṣṇavartmani susnigdhe varti hanta dagdhāsi /
Āsapt, 2, 499.2 sanmaitrīva śroṇī paraṃ nidāghe'pi na vighaṭitā //
Āsapt, 2, 507.2 sutanu lalāṭaniveśitalalāṭike tiṣṭha vijitāsi //
Āsapt, 2, 518.2 asti bhidā malayācalasambhavasaurabhyasāmye'pi //
Āsapt, 2, 532.2 santu yuvāno hasituṃ svayam evāpāri nāvaritum //
Āsapt, 2, 539.2 dūti satīnāśārthaṃ tasya bhujaṅgasya daṃṣṭrāsi //
Āsapt, 2, 560.2 madanadhanurlatayeva tvayā vaśaṃ dūti nīto 'smi //
Āsapt, 2, 565.2 dvitither divasasya parā tithir iva sevyā niśi tvam asi //
Āsapt, 2, 618.1 saurabhyamātramanasām āstāṃ malayadrumasya na viśeṣaḥ /
Āsapt, 2, 628.2 tvāṃ darvīm iva dūti prayāsayannasmi viśvastaḥ //
Āsapt, 2, 646.1 samyag aniṣpannaḥ san yo 'rthas tvarayā svayaṃ sphuṭīkriyate /
Āsapt, 2, 651.2 jāto 'si bhūtale tvaṃ satām anādeyaphalakusumaḥ //
Āsapt, 2, 662.2 tvaṃ pravayaso 'sya rakṣāvīkṣaṇamātropayogyāsi //
Āsapt, 2, 672.1 kṣāntam apasārito yac caraṇāvupadhāya supta evāsi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 6.1 sabhyāḥ sadguruvāksudhāsrutiparisphītaśrutīn asmi vo nālaṃ toṣayituṃ payodapayasā nāmbhonidhis tṛpyati /
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
ĀVDīp zu Ca, Sū., 1, 1, 26.0 dīrghaṃjīvitīyam ityatra dīrghaṃjīvitaśabdo 'sminn astīti matvarthe adhyāyānuvākayor luk ca iti chapratyayaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 29.0 atra ca satyapi śabdāntare dīrghaṃjīvitaśabdenaiva saṃjñā kṛtā dīrghaṃjīvitaśabdasyaiva pravacanādau niveśāt praśastatvācca //
ĀVDīp zu Ca, Sū., 1, 1, 30.0 dīrghaṃjīvitaśabdo 'sminn asti iti dīrghaṃjīvitaśabdam adhikṛtya kṛto vā ityanayā vyutpattyā dīrghaṃjīvitīyaśabdas tantre 'dhyāye ca pravartanīyaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 34.0 yadi vā adhyāyapratijñaivāstu tayaiva tantrapratijñāpyarthalabdhaiva na hy adhyāyas tantravyatiriktaḥ tenāvayavavyākhyāne tantrasyāpyavayavino vyākhyā bhavatyeva yathā aṅgulīgrahaṇena devadatto'pi gṛhīto bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 45.0 cakṣiṅo hi prayoge 'nicchato 'pi vyākhyātuḥ kriyāphalasambandhasya durnivāratvena svaritañita ityādinātmanepadaṃ syāditi //
ĀVDīp zu Ca, Sū., 1, 1, 48.0 yato maryādāyāmabhividhau cāṅaḥ prātipadikena yogaḥ syāt yathā āsamudrakṣitīśānām ā pāṭalīputrād vṛṣṭo deva ityādau ihāpi ca tathā //
ĀVDīp zu Ca, Sū., 1, 1, 49.0 kriyāyogavirahe upasargāḥ kriyāyoge iti niyamād āṅa upasargatvaṃ na syāt tataścānupasargeṇāṅā vyavadhānād ver upasargasya prayogo na syāt //
ĀVDīp zu Ca, Sū., 1, 1, 49.0 kriyāyogavirahe upasargāḥ kriyāyoge iti niyamād āṅa upasargatvaṃ na syāt tataścānupasargeṇāṅā vyavadhānād ver upasargasya prayogo na syāt //
ĀVDīp zu Ca, Sū., 1, 1, 51.0 vyāṅor ubhayor apyanupasargatve tatsambandhocitabhūriprātipadikakalpanāgauravaprasaṅgaḥ syāt tasmāt kriyāyogitvam evāṅo nyāyyam //
ĀVDīp zu Ca, Sū., 1, 2, 2.1 atra itiśabdo vakṣyamāṇārthaparāmarśakaḥ haśabdo'vadhāraṇe yathā na ha vai saśarīrasya priyāpriyayorapahatirastīti atra na heti naivetyarthaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 17.0 kiṃca jatūkarṇādau pratisaṃskartṛśrutigandho 'pi nāsti tat kathaṃ nānāśrutaparipūrṇakaṇṭhaḥ śiṣyo jatūkarṇaḥ prāñjalir adhigamyovāca ityādau liḍvidhiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 1, 2, 19.0 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam //
ĀVDīp zu Ca, Sū., 1, 2, 19.0 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 6, 4.2, 3.0 melakaśca buddhyā vyavahriyate na tu paramārthataḥ ṛtūnāṃ melako'sti //
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 13.0 ete ca kālasvabhāvamārgaparigrahā yathāsambhavaṃ boddhavyāḥ na hi some mārgaparigrahaḥ kiṃcid viśeṣamāvahati vāyośca mārgaparigraha eva nāsti //
ĀVDīp zu Ca, Sū., 6, 7, 8.0 atra ca pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇa ityuktaṃ tat kathaṃ saumye visarge tayoścāgneyayorutpāda iti na vācyam yato balaprakarṣavato 'rkasya kṣīyamāṇabalasyāpi viṣuvaparyantaṃ balavattvamastyeveti vyutpāditameva //
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 12, 8.5, 43.0 sarvatantrāṇāṃ sarvakarmaṇāṃ tantraśabdaḥ karmavacano'pyasti yaduktaṃ vastistantrāṇāṃ karmaṇāmityarthaḥ //
ĀVDīp zu Ca, Sū., 20, 3, 1.8 kecit punaḥ eṣāṃ vikārāḥ iti paṭhanti sa tu pāṭho nānumatastāvat yadi ca syāttadā dehamanaḥpratyavamarśakam eṣām iti padaṃ bahuvacanaṃ tu manaḥśarīrayorbahutvavivakṣayā //
ĀVDīp zu Ca, Sū., 20, 7, 2.0 āganturutpannaḥ san vyathāpūrvamiti pīḍāṃ prathamaṃ kṛtvā paścāddoṣāṇāṃ vaiṣamyamiti doṣavaiṣamyalakṣaṇam uktaṃ svalakṣaṇakārakaṃ tu vaiṣamyamāgantorāditaḥprabhṛti vidyamānamapyakiṃcitkaramiti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 21.0 bhūyiṣṭhaśabdenāpradhānarasāntarasambandho 'stīti darśayati //
ĀVDīp zu Ca, Sū., 26, 9.3, 35.0 kiṃvā aṇurasasamanvite iti pāṭhas tena aṇurasenaikena maricena śarkarāpānake kaṭutvam avyaktaṃ syāt //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 12, 4.0 tena yaducyate vairodhikānāṃ sarvadāpathyatvena nānauṣadhaṃ dravyam iti vaco virodhi tanna bhavati vairodhikāni hi saṃyogasaṃskāradeśakālādyapekṣāṇi bhavanti vairodhikasaṃyogādyabhāve tu pathyānyapi kvacit syuḥ //
ĀVDīp zu Ca, Sū., 26, 13, 1.0 pārthivādidravyāṇāṃ gurukharādiguṇayogād bheṣajatvam uktaṃ tena guṇaprabhāvādeva bheṣajaṃ syāditi śaṅkāṃ nirasyann āha na tu kevalam ityādi //
ĀVDīp zu Ca, Sū., 26, 23.2, 1.0 rasasaṃsargasya prakārāntareṇāsaṃkhyeyatām āha triṣaṣṭiḥ syād ityādi //
ĀVDīp zu Ca, Sū., 26, 23.2, 3.0 atra ca triṣaṣṭyātmakarase rasānurasakalpanā nāsti kevale madhurādau tadabhāvāt tena yathāsambhavaṃ saptapañcāśatsaṃyogaviṣayaṃ rasānurasakalpanaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 23.2, 4.0 kiṃvā ekarase'pyanuraso'styevāvyapadeśyaḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 9.0 evaṃ ca vyākhyāne sati kvacideko rasa ityādinā samamasya na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 27.2, 1.0 rasajñānaphalamāha yaḥ syād ityādi //
ĀVDīp zu Ca, Sū., 26, 28.2, 3.0 yataśca madhurādaya eva vyaktatvāvyaktatvābhyāṃ rasānurasarūpāḥ ato'vyakto nāma saptamo raso nāsti //
ĀVDīp zu Ca, Sū., 26, 28.2, 5.0 anye tv āhuḥ śuṣkasya cetyanena yasya dravyasya śuṣkasya cārdrasya copayogaḥ tatra śuṣkāvasthāyāṃ yo 'vyaktaḥ sa rasa ucyate yastvārdrāvasthāyāṃ vyaktaḥ san śuṣkāvasthāyāṃ nānuyāti nāsau rasaḥ kiṃtv anurasaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 37.2, 1.0 abhiprāyapṛthaktve sati yathā grantho boddhavyas tadāha ataś cetyādi //
ĀVDīp zu Ca, Sū., 26, 38.2, 2.0 ṣaṭ pañcabhūtaprabhavā iti pañcabhūtaprabhavāḥ santo yathoktena prakāreṇa somaguṇātirekāt ityādinā yathā ṣaṭ saṃkhyātāḥ ṣaṭsaṃkhyāparicchinnā bhavanti tathā vakṣyāmīti yojanā //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 3.0 lavaṇastu suśrute pṛthivyagnyatirekāt paṭhitaḥ asmiṃś ca virodhe kāryavirodho nāstyeva //
ĀVDīp zu Ca, Sū., 26, 41, 4.0 plavanatvāditi gatimattvāt yadyapi gatiradho'pi syāt tathāpi laghutvaparigatagatir iha vāyor ūrdhvam eva gamanaṃ karoti yathā śālmalītulānām //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 60.2, 2.0 atra madhurāmlalavaṇā niṣṭhāpākaṃ gatā api santaḥ snehaguṇayogād vātapurīṣāṇāṃ visargaṃ sukhena kurvantīti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 12.0 kiṃca amlapākatvād vrīhyādeḥ pittamamlaguṇamutpadyate yadi tu tad uṣṇavīryatākṛtaṃ syāttadā kaṭuguṇabhūyiṣṭhaṃ pittaṃ syāt dṛśyate ca vrīhibhakṣaṇād amlodgārādināmlaguṇabhūyiṣṭhataiveti //
ĀVDīp zu Ca, Sū., 26, 63.2, 12.0 kiṃca amlapākatvād vrīhyādeḥ pittamamlaguṇamutpadyate yadi tu tad uṣṇavīryatākṛtaṃ syāttadā kaṭuguṇabhūyiṣṭhaṃ pittaṃ syāt dṛśyate ca vrīhibhakṣaṇād amlodgārādināmlaguṇabhūyiṣṭhataiveti //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 17.0 etena yaducyate lavaṇe madhuro vipākaścedrasavīryābhyāṃ bādhitaḥ san svakāryakaro na bhavati tatkiṃ tenopadiṣṭeneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 18.0 yato'styeva sṛṣṭaviṇmūtratādinā tatra lavaṇe madhuravipākitvaṃ lakṣaṇīyam //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 66.2, 3.0 karmaniṣṭhayeti karmaṇo niṣṭhā niṣpattiḥ karmaniṣṭhā kriyāparisamāptiḥ rasopayoge sati yo 'ntyāhārapariṇāmakṛtaḥ karmaviśeṣaḥ kaphaśukrābhivṛddhyādilakṣaṇaḥ tena vipāko niścīyate //
ĀVDīp zu Ca, Sū., 26, 81, 6.2 virodhaśca viruddhaguṇatve satyapi kvacid eva dravyaprabhāvād bhavati tena ṣaḍrasāhāropayoge madhurāmlayor viruddhaśītoṣṇavīryayor virodho nodbhāvanīyaḥ //
ĀVDīp zu Ca, Sū., 26, 84.19, 8.0 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām //
ĀVDīp zu Ca, Sū., 26, 103.2, 6.0 yattu madhuna uṣṇena vamanena saṃyuktasya satyapi madanaphalādidravyasaṃyoge 'virodhārthamuktam apakvagamanādi tanmadhuno dravyāntarasaṃyoge 'pyuṣṇasambandhatve virodhitvopadarśanārthaṃ yato viṣānvayaṃ madhu viṣasya coṣṇavirodhi //
ĀVDīp zu Ca, Sū., 26, 103.2, 7.0 laśunādīnāṃ tu dravyāntarāsaṃyoge satyeva melako viruddha iti śāstravacanādunnīyate //
ĀVDīp zu Ca, Sū., 27, 12.2, 1.0 iha ca dravyanāmāni nānādeśaprasiddhāni tena nāmajñāne sāmarthyaṃ tathābhūtaṃ nāstyevānyeṣām api ṭīkākṛtāṃ tena deśāntaribhyo nāma prāyaśo jñeyaṃ yattu pracarati gauḍe tal likhiṣyāmo 'nyadeśaprasiddhaṃ ca kiṃcit //
ĀVDīp zu Ca, Sū., 27, 49.2, 8.0 vārtikā svalpapramāṇā jātyantarameva kecit tu vartakastriyaṃ vartikāṃ vadanti asyāśca grahaṇaṃ strīliṅgabhede'pi viśeṣalāghavapratiṣedhārtham anyathā strītvena vartikādvartikāyā lāghavaṃ syāt //
ĀVDīp zu Ca, Sū., 27, 56.1, 5.0 sthalajā ityukte gajādiṣvapi sthalajāteṣu prasaktiḥ syādityāha jāṅgalacāriṇa iti //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 88.1, 3.0 mayūrasya gurutvasnigdhatvaṃ vartakādigaṇapaṭhitatvenaiva labdhaṃ sat punarucyate viśeṣārtham //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 16.0 nanu śarīradhātūnāṃ prakṛtisthitānāṃ svata evopacayādyasti tat kimaśitādinā kriyata ityāha dhātavo hītyādi //
ĀVDīp zu Ca, Sū., 28, 3.2, 17.0 dhāturāhāro yeṣāṃ te dhātvāhārāḥ dhātavo rasādayo nityaṃ kṣīyamāṇā aśitādijanitadhātvāhārā eva santaḥ paraṃ svāsthyamanuvartante nānyathetyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 7.1 syāt kiṭṭaṃ keśalomāsthno majjñaḥ sneho'kṣiviṭ tvacām /
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 26.0 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 27.0 eṣu ca pakṣeṣu sarvātmapariṇāmavādo viruddha eva yena sarvātmapariṇāme tricaturopavāsenaiva nīrasatvāccharīrasya maraṇaṃ syāt māsopavāse kevalaṃ śukramayaṃ śarīraṃ syāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 27.0 eṣu ca pakṣeṣu sarvātmapariṇāmavādo viruddha eva yena sarvātmapariṇāme tricaturopavāsenaiva nīrasatvāccharīrasya maraṇaṃ syāt māsopavāse kevalaṃ śukramayaṃ śarīraṃ syāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 34.0 atra yadyapyojaḥ saptadhātusārarūpaṃ tena dhātugrahaṇenaiva labhyate tathāpi prāṇadhāraṇakartṛtvena pṛthak paṭhitaṃ ye tu śukrajanyamoja icchanti teṣāmaṣṭamo dhāturojaḥ syāditi pakṣe cātideśaṃ kṛtvā vakṣyati rasādīnāṃ śukrāntānāṃ yat paraṃ tejaḥ tat khalvojaḥ iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 47.0 utsargo bahirniḥsaraṇaṃ saṃśodhanarūpameṣāṃ śāstroktamasti utsargaṃ vā vahantītyutsargiṇaḥ //
ĀVDīp zu Ca, Sū., 28, 5.5, 6.0 etacca prakṛtisthānāṃ karma vikṛtānāṃ tu nyūnātiriktadhātukaraṇam astyeveti boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 7.0 anenāpathyasya rogajananaṃ prati kālāntaravikārakartṛtvaṃ prāyo bhavatīti darśayati anyathā sadya ityanarthakaṃ syāt kālāntare 'pi doṣākartṛtvāt //
ĀVDīp zu Ca, Sū., 28, 8, 2.0 satyapi doṣabhede 'trāśrayasyābhedād āśrayaprabhāveṇaivāśraddhādayo bhavanti paraṃ doṣabhede aśraddhādāv eva vātādiliṅgaṃ viśiṣṭaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 19.2, 2.0 aharṣaṇaṃ ca satyapi dhvajotthāne maithunāśaktiḥ //
ĀVDīp zu Ca, Sū., 28, 32.2, 7.0 ye doṣā alpatvenābalavantaste hetvantareṇa samīritāḥ santaḥ kupyanti tathā ta eva nādeśa ityananuguṇadeśe tathā nākāla ityananuguṇakāle kupyantīti yojanā //
ĀVDīp zu Ca, Sū., 30, 12.1, 7.0 saṃvartamānaṃ hṛdayaṃ samāviśati yat pureti yadā hṛdayaṃ niṣpadyamānaṃ tadaiva vyaktalakṣaṇaṃ saddhṛdayam adhitiṣṭhati yadityarthaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 9.0 yasya nāśāttu nāśo'stīti dhātvantarākṣaye'pi satyojaḥkṣaye maraṇamityarthaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 9.0 yasya nāśāttu nāśo'stīti dhātvantarākṣaye'pi satyojaḥkṣaye maraṇamityarthaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 15.0 dvitīyāṃ niruktimāha bahudhā vā tāḥ phalantīti tā hṛdayāśritā daśadhamanyo bahudhā anekaprakāraṃ phalantīti niṣpadyante etena mūle hṛdaye daśarūpāḥ satyo mahāsaṃkhyāḥ śarīre pratānabhedādbhavantītyuktam //
ĀVDīp zu Ca, Nid., 1, 4, 9.0 āgantavaścābhighātādijā rogā āgneyādiṣvevāntarbhavanti yatastatrāpi hi doṣaprakopo 'vyapadeśyo 'styeva kiṃvā apare iti apradhānāḥ paro hi śreṣṭha ucyate apradhānatve coktaivopapattiḥ //
ĀVDīp zu Ca, Nid., 1, 7, 4.2 ūṣmā pittādṛte nāsti jvaro nāstyūṣmaṇā vinā /
ĀVDīp zu Ca, Nid., 1, 7, 4.2 ūṣmā pittādṛte nāsti jvaro nāstyūṣmaṇā vinā /
ĀVDīp zu Ca, Vim., 1, 3.3, 3.0 nimittādīnāṃ tu na tādṛśo bhedo 'lpagranthavaktavyo 'sti yena bhedena te 'pīha kathyeran ataste sāmānyenaivoktāḥ //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 10.2, 6.0 viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo vā syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate //
ĀVDīp zu Ca, Vim., 1, 10.2, 6.0 viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo vā syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate //
ĀVDīp zu Ca, Vim., 1, 10.2, 13.0 parasparaguṇopaghātastu yadyapi doṣāṇāṃ prāyo nāstyeva tathāpyadṛṣṭavaśāt kvacid bhavatīti jñeyaṃ rasānāṃ tu prabalenānyopaghāto bhavatyeva //
ĀVDīp zu Ca, Vim., 1, 11, 8.0 na hi śyāvaraktakoṭhotpattyādi tatroktaṃ vātādijvare kvacid asti //
ĀVDīp zu Ca, Vim., 1, 12, 3.0 yattu pūrvaṃ tatrādau rasadravyadoṣavikāraprabhāvān upadekṣyāmaḥ ityanena rasādiprabhāvavyākhyānapratijñānaṃ kṛtaṃ tattu rasaprabhāvānumānenaiva dravyaprabhāvakathanāt tathā doṣaprabhāveṇa ca vikāraprabhāvakathanāc caritārthaṃ syāt //
ĀVDīp zu Ca, Vim., 1, 12, 4.0 iha tu vikṛtiviṣamasamavāyātmake dravye vikāre vā rasadoṣaprabhāvānumānena na dravyavikāraprabhāvānumānam astīti kṛtvā pṛthak pṛthagrasādiprabhāvatattvābhidhānapratijñānam iti na paunaruktyam //
ĀVDīp zu Ca, Vim., 1, 16, 1.0 kaṭukāḥ satyo madhuravipākāḥ ityādi pippalīguṇakathanam anabhyāsaprayoge doṣavaiparītyena doṣapraśamanopadarśanārthaṃ tathā atyabhyāse guruprakleditvācchleṣmāṇam utkleśayanti ityādigranthavaktavyadoṣakaraṇayogyatopadarśanārthaṃ ca //
ĀVDīp zu Ca, Vim., 1, 16, 6.0 prayogasamasādguṇyād iti samasya prayogasya sadguṇatvāt same 'lpakāle alpamātre ca pippalyādiprayoge sadguṇā bhavantītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 16, 6.0 prayogasamasādguṇyād iti samasya prayogasya sadguṇatvāt same 'lpakāle alpamātre ca pippalyādiprayoge sadguṇā bhavantītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.5, 5.0 saṃyogas tv iha prādhānyenaivopalabhyamānadravyamelako vivakṣitas tena bhāvanādiṣvapi yadyapi saṃyogo 'sti tathāpi tatra bhāvanādravyāṇāṃ prādhānyenānupalabdher na saṃyogena grahaṇam //
ĀVDīp zu Ca, Vim., 1, 22.8, 8.0 sarvagrahe pratyavayavamānaniyamo nāsti tena yena kenacid āhāreṇa pratyekamaniyatamānena sampūrṇāhāramātrāniyamanaṃ sarvagrahaḥ //
ĀVDīp zu Ca, Vim., 1, 25.3, 2.0 apīḍayaditi anatimātratvena svasthānasthitaṃ sadvātādīn sthānāpīḍanād aprakopayat //
ĀVDīp zu Ca, Vim., 1, 25.3, 3.0 gudam anuparyetīti pariṇataṃ sadanurūpatayā niḥsaratītyarthaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Śār., 1, 15.2, 17.0 sthānaṃ nāstīti kṣaṇikatvena cikitsāyāḥ pravṛttiyogyakālāvasthānaṃ nāsti //
ĀVDīp zu Ca, Śār., 1, 15.2, 17.0 sthānaṃ nāstīti kṣaṇikatvena cikitsāyāḥ pravṛttiyogyakālāvasthānaṃ nāsti //
ĀVDīp zu Ca, Śār., 1, 19.2, 2.0 yathā jñānasyābhāvo jñānasya bhāvaśca manogamako bhavati tadāha satītyādi //
ĀVDīp zu Ca, Śār., 1, 21.2, 12.0 indriyābhigrahaḥ indriyādhiṣṭhānaṃ manasaḥ karma tathā svasya nigraho manasaḥ karma mano hy aniṣṭaviṣayaprasṛtaṃ manasaiva niyamyate manaśca guṇāntarayuktaṃ sadviṣayāntarān niyamayati ityāhureke //
ĀVDīp zu Ca, Śār., 1, 21.2, 20.0 ūhas tu yadyapi bāhyacakṣurādikarma tathāpi tatrāpi mano'dhiṣṭhānam astīti manaḥkarmatayoktaḥ //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 51.2, 1.0 athāyamātmasadbhāvaḥ sthiro'stu śarīrārambhakāṇāṃ bhūtānāṃ kā vā gatirityāha nimeṣetyādi //
ĀVDīp zu Ca, Śār., 1, 51.2, 4.0 amīṣāṃ ca bhāvānāṃ bhagnānāṃ na punarbhāvaḥ punarāgamanaṃ nāstītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 52.2, 3.0 dehamantareti dehaṃ vinā dehātirikte kāraṇe satyahaṅkāro bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 7.0 uktaṃ hi utpattihetur bhāvānāṃ na nirodhe'sti kāraṇam iti //
ĀVDīp zu Ca, Śār., 1, 59.2, 4.0 atraivānāder nityatve śāstrāntarasaṃmatim apyāha sadityādi //
ĀVDīp zu Ca, Śār., 1, 59.2, 5.0 sad iti trividhasamaye pramāṇagamyabhāvarūpam //
ĀVDīp zu Ca, Śār., 1, 62.2, 4.0 tataścātmā bhāvaṃ prati nirapekṣatvāt sarvebhyo bhāvebhyo'pyagre nityaṃ sadeva //
ĀVDīp zu Ca, Śār., 1, 64.2, 12.0 pañcārthā iti sthūlā ākāśādayaḥ śabdādirūpāḥ guṇaguṇinorhi paramārthato bhedo nāstyevāsmin darśane //
ĀVDīp zu Ca, Śār., 1, 65.2, 2.0 avyaktavarjitamiti prakṛtyudāsīnavarjitaṃ prakṛteścodāsīnapuruṣacaitanyena caitanyamastyeva //
ĀVDīp zu Ca, Śār., 1, 74.2, 17.0 nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ nendriyāṇi yajñadattopalabdham arthaṃ devadatta iva pratisaṃdhātuṃ samarthāni bhaveyuḥ asti cendriyāntaropalabdhārthapratisaṃdhānaṃ yathā surabhicandanaṃ spṛśāmītyatra //
ĀVDīp zu Ca, Śār., 1, 74.2, 17.0 nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ nendriyāṇi yajñadattopalabdham arthaṃ devadatta iva pratisaṃdhātuṃ samarthāni bhaveyuḥ asti cendriyāntaropalabdhārthapratisaṃdhānaṃ yathā surabhicandanaṃ spṛśāmītyatra //
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
ĀVDīp zu Ca, Śār., 1, 78.2, 2.0 vaśī svecchādhīnapravṛttiḥ iṣṭe'niṣṭe vātmā tena vaśī sannayaṃ tāni karmāṇi karoti śubhānyaśubhāni vā āpātaphalarāgāt yāni kṛtvā tatkarmaprabhāvācchubhenāśubhena vā phalena yogamāpnoti //
ĀVDīp zu Ca, Śār., 1, 78.2, 5.0 aniṣṭe'rthe vaśī sannayaṃ mano nivartayati yadi hyayaṃ vaśī na syāt na mano nivartayituṃ śaknuyāt //
ĀVDīp zu Ca, Śār., 1, 78.2, 5.0 aniṣṭe'rthe vaśī sannayaṃ mano nivartayati yadi hyayaṃ vaśī na syāt na mano nivartayituṃ śaknuyāt //
ĀVDīp zu Ca, Śār., 1, 78.2, 7.0 vaśī sannayaṃ mokṣārthaṃ pravṛttaḥ sarvārambhaṃ śubhāśubhaphalaṃ tyajatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 2.0 sarvagata iti sarvagato'pi san saṃsparśanendriya iti saṃsparśanayukte śarīre vedanāḥ sukhaduḥkharūpā vetti sarvāśrayasthāstu na vettīti yojanā //
ĀVDīp zu Ca, Śār., 1, 79.2, 6.0 sve sve śarīra iti vaktavye yatra saṃsparśanendriye iti karoti tena svaśarīre'pi yatra keśanakhādau sparśanendriyaṃ nāsti tatra nātmā kiṃcidupalabhata iti darśayati //
ĀVDīp zu Ca, Śār., 1, 81.2, 5.0 sarvagatatvaṃ sarvato'pyupalabhyamānatvena sarvagatākāśādiparimāṇasyāpyasti tena tadvyavacchedārthaṃ mahān iti padaṃ tena sarvatropalabhyamānaṃ mahāparimāṇayogidravyaṃ vibhurucyata iti phalati //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 85.2, 1.0 syātkathaṃ cāvikārasya ityādipraśnasyottaraṃ naika ityādi //
ĀVDīp zu Ca, Śār., 1, 85.2, 2.0 avikārasya paramātmano vedanākṛto viśeṣo nāstyeva yatra tu vedanākṛto viśeṣaḥ sa rāśirūpaḥ paramātmavyatirikta eveti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 113.2, 6.0 ukta eva kāle yasmād balavanto bhavanti tasmāttatraiva saṃjātabalāḥ santo vyajyanta ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 116.2, 2.0 kāleneti pacyamānatālakṣitena kālena yuktaṃ sat karma kāraṇaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 131.2, 2.0 nanu kathamindriyārthayoḥ sukhaduḥkhakāraṇatvenopalabhyamānayor apyakāraṇatvam ityāha santītyādi //
ĀVDīp zu Ca, Śār., 1, 131.2, 5.0 indriyārthayoryogābhāve akāraṇatvena sati tu yoge kāraṇatvena yoga evānvayavyatirekābhyāṃ kāraṇam avadhāryeta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 8.0 atha na bhavatvarthasparśaḥ tataḥ kimityāha nāspṛṣṭo vetti vedanā iti arthasparśaśūnyaḥ san na sukhaduḥkhe anutpannatvādeva vettītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 155.3, 3.0 cihnaṃ yasya na vidyate ityanena muktātmanaḥ prāṇāpānādyātmaliṅgābhāvād gamakaṃ cihnaṃ nāstyeveti darśayati //
ĀVDīp zu Ca, Indr., 1, 7.6, 19.0 puruṣasaṃśrayāṇīti viśeṣaṇena puruṣānāśritadūtādiriṣṭe nāvaśyam animittatāstīti darśayati //
ĀVDīp zu Ca, Indr., 1, 7.6, 22.0 atra ca bhiṣajo muktakeśavacanād dṛśyata eva kāraṇaṃ tathā dūtāgamane cāturasya preraṇādi kāraṇamastyeva tenānimittatvam āturāśrayiriṣṭa eva //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
ĀVDīp zu Ca, Cik., 1, 40.2, 3.0 yathāvidhīti yathā bheṣajagrahaṇaṃ maṅgaladevatārcanādipūrvakaṃ syāt tathāvaśyaṃ rasāyane kartavyam //
ĀVDīp zu Ca, Cik., 2, 2, 1.0 pūrvapāde hy āmalakarasāyanānyuktāni ihāpyāmalakarasāyanāni santīti prāṇakāmīyam anantaram ucyate //
ĀVDīp zu Ca, Cik., 2, 3.4, 5.0 evaṃjātīyaś ca pūrvanipātāniyamo 'pratibandhena carake'sti sa mayūravyaṃsakādipāṭhād draṣṭavyaḥ //
ĀVDīp zu Ca, Cik., 22, 3.2, 5.0 syāt saptamī bhaktanimittajā ca iti //
ĀVDīp zu Ca, Cik., 22, 7.2, 7.0 yā hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 9.0 ye tu prāgrūpaṃ mukhaśoṣaḥ svarakṣayaḥ sarvadāmbukāmitvam iti paṭhanti teṣāṃ mate tṛṣṇāyāḥ svalakṣaṇaṃ noktaṃ syāt //
ĀVDīp zu Ca, Cik., 22, 10.2, 3.0 ye tu mukhaśoṣādīni lakṣaṇānyāhustanmate tṛṣṇopadravānām abhidhānaṃ na syāt upadravāścādhyāyasaṃgrahe saṃgṛhītāḥ tenātiśayavṛddhā mukhaśoṣādaya upadravāḥ vṛddhāstu liṅgam iti vyavasthā //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 1, 3, 67, 3.0 sarvakālamiti yāvadrasāyanāhitā guṇāḥ santi //
ĀVDīp zu Ca, Cik., 1, 3, 67, 5.0 śilājatuprayogaṃ stauti na so 'stītyādi //
ĀVDīp zu Ca, Cik., 1, 4, 2, 1.0 āyurvedasamutthānīyo nāma rasāyanapādaḥ pāriśeṣyād ucyate āyurvedasamutthānam asminn astīti matvarthīyacchapratyayeṇāyurvedasamutthānīyaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 38.2, 2.0 arujebhyo 'dvijātibhyo yeṣu ca puruṣeṣu śuśrūṣā nāsti teṣu caitan na vācyamiti yojanā //
ĀVDīp zu Ca, Cik., 2, 1, 2, 1.2 saṃyogaḥ śaramūlānām asminn astīti saṃyogaśaramūlīyaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 8.0 ātmavānityanena durātmano vṛṣyakaraṇaṃ niṣedhati sa hi vṛṣyopayogādupacitadhātuḥ sann agamyāgamanamapi kuryāt //
ĀVDīp zu Ca, Cik., 2, 2, 2, 2.0 āsiktakṣīramiti padam asty asminn iti āsiktakṣīrī tatra svārthikaḥ kapratyayaḥ kiṃvā ḍhakpratyayena vaiśeṣikaśabdavat āsiktakṣīrika iti sādhanīyam //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 6.0 prabhūtatvaṃ madhuśarkarayor yāvatātyarthamadhuratvaṃ syāt tāvajjñeyam //
ĀVDīp zu Ca, Cik., 2, 2, 26.2, 4.0 rasālā syācchikhariṇī sughṛṣṭaṃ sasaraṃ dadhi iti //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 1.0 jātabalatve saty api nāvaśyam apatyabhāgitvaṃ bhavatīti vā yathā jātabalaḥ ityukte'pi yathā cāpatyavān bhavet yuktam //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 2.0 bhāvita iti vacanāt prayogeṇa śarīrabhāvanāyāṃ satyāṃ strīsevā sambhavatīti darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 6.0 etena satyapi tṛptijanite bale kṣayādinā dehamanasor upahatatvāddharṣo na bhavati harṣābhāvād vyavāyaśaktir na bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 3.0 saṃsparśana iti saṃsparśanavati tena keśādau saṃsparśanāvyāpteḥ śukramapi nāstīti darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 11.0 aṇupravaṇabhāvaḥ aṇutve sati bahirnirgamanasvabhāvaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 10.2 jāte prakāśe sati ghorarūpo jāto'ndhakārādapi netrahīnaḥ //
ŚivaPur, Dharmasaṃhitā, 4, 18.1 puttrastu me candralalāṭa nāsti suvīryavān daityakulānurūpī /
ŚivaPur, Dharmasaṃhitā, 4, 19.2 mameha nāstīti niranvayo'haṃ yo māmakaṃ rājyamidaṃ bubhūṣet //
ŚivaPur, Dharmasaṃhitā, 4, 22.1 niranvayasyāpi na santi lokās tadarthamicchanti sutān svabhūmne /
ŚivaPur, Dharmasaṃhitā, 4, 22.2 krītādayaḥ santi sutāstathāṣṭau icchāmi tasmāt sutam ekameva //
ŚivaPur, Dharmasaṃhitā, 4, 23.2 tamāha daityādhipa nāsti puttras tvadvīryyajaḥ kiṃtu dadāmi puttram //
ŚivaPur, Dharmasaṃhitā, 4, 35.2 tasyaitadīdṛgvacanaṃ niśamya daityendra tuṣṭo'smi labhasva sarvam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 4.0 na so 'sti pratyayo loke yaḥ śabdānugamād ṛte //
ŚSūtraV zu ŚSūtra, 1, 6.1, 1.2 asyāsti mahatī śaktir atikrāntakramākramā //
ŚSūtraV zu ŚSūtra, 1, 6.1, 6.1 tasmin saty asya viśvasya kālāgnyādikalāvadheḥ /
ŚSūtraV zu ŚSūtra, 1, 6.1, 6.2 saṃhāraḥ syāt svasaṃvittivahnisadbhāvalakṣaṇaḥ //
ŚSūtraV zu ŚSūtra, 1, 6.1, 7.2 na syāt samādhivyutthānabhedaḥ ko 'pīti kathyate //
ŚSūtraV zu ŚSūtra, 1, 6.1, 10.1 anusyūtiḥ parānandarūpā syād iti śiṣyate /
ŚSūtraV zu ŚSūtra, 1, 10.1, 12.0 bhūmikāḥ santy ayaṃ yābhir yāti sarvottarāṃ sthitim //
ŚSūtraV zu ŚSūtra, 1, 10.1, 13.0 ity antevāsihṛcchaṅkāśāntyai santīty udīryate //
ŚSūtraV zu ŚSūtra, 1, 13.1, 12.0 svasaṃvit tatra saṃghaṭṭaś cittasya calataḥ sataḥ //
ŚSūtraV zu ŚSūtra, 1, 15.1, 2.0 viśvātmā śiva evāham asmīty arthavicintanam //
ŚSūtraV zu ŚSūtra, 1, 17.1, 2.0 saṃdhāne yoginas tasyās tanmayībhāvane sati //
ŚSūtraV zu ŚSūtra, 1, 18.1, 6.0 etat sarvaṃ bhavec chaktisaṃdhāne sati yoginaḥ //
ŚSūtraV zu ŚSūtra, 2, 5.1, 3.0 unmajjane sati kṣudrasiddhimajjanatatpare //
ŚSūtraV zu ŚSūtra, 2, 6.1, 8.0 ādimāntyavihīnās tu mantrāḥ syuḥ śaradabhravat //
ŚSūtraV zu ŚSūtra, 2, 8.1, 2.0 sthairyam asti paraṃ dehāpekṣayā na tu tattvataḥ //
ŚSūtraV zu ŚSūtra, 3, 1.1, 7.0 ātmanaś cātanaṃ nāsti saṃvidekasvarūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 1.1, 12.0 iti pūrvāparādeśavaiṣamyaṃ nāsti kiṃcana //
ŚSūtraV zu ŚSūtra, 3, 20.1, 3.0 turyaṃ dhāma sadāsecyaṃ yathā syāt tanmayaṃ trayam //
ŚSūtraV zu ŚSūtra, 3, 22.1, 3.0 īṣad bahir mandamandaṃ cāre prasaraṇe sati //
ŚSūtraV zu ŚSūtra, 3, 24.1, 4.0 amuṣmin sati naṣṭāya hāritasyoktavargataḥ //
ŚSūtraV zu ŚSūtra, 3, 26.1, 4.0 bhavatpūjopayogāya śarīram idam astu me //
ŚSūtraV zu ŚSūtra, 3, 29.1, 7.0 svātmany evāsamarthaḥ san katham anyān prabodhayet //
ŚSūtraV zu ŚSūtra, 3, 32.1, 6.0 tasmiṃl lupte vilupto 'smīty abudhaḥ pratipadyate //
ŚSūtraV zu ŚSūtra, 3, 32.1, 8.0 tasya lopaḥ kadācit syād anyasyānupalambhanāt //
ŚSūtraV zu ŚSūtra, 3, 36.1, 5.0 syāt sargāntarakarmatvam amuṣya parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 3.0 bhūyaḥ syād iti vākyasya sphuṭam evāyam āśayaḥ //
Śukasaptati
Śusa, 1, 2.1 asti candrapuraṃ nāma nagaram /
Śusa, 1, 3.1 sa prāha kathametat śuka āha asti pañcapuraṃ nāma nagaram /
Śusa, 1, 8.4 tataḥ kṣaṇaṃ sthitvā sveṣṭadevatāṃ hṛdi smṛtvā tāmbūlaṃ pragṛhya yāvaccalitā tāvat śukaḥ prāha siddhirastu /
Śusa, 1, 8.6 sā ca śukavacanaṃ śakunamiti kṛtvā prahasya tamāha he śukarāja narāntarāsvādaṃ vijñātuṃ pracalitāsmi /
Śusa, 1, 8.8 kiñca tadā gamyatā yadi viparīte samāyāte sati tava buddhirasti /
Śusa, 1, 8.8 kiñca tadā gamyatā yadi viparīte samāyāte sati tava buddhirasti /
Śusa, 1, 8.9 yadi nāsti tadā parābhavapadaṃ bhaviṣyasi /
Śusa, 1, 11.1 evaṃ śukoktaṃ śrutvā yadā sā kautukākulacetasā nijagṛha āsīnāsti tadā śukaḥ kathāṃ prāha asti candrāvatī puraḥ /
Śusa, 1, 11.1 evaṃ śukoktaṃ śrutvā yadā sā kautukākulacetasā nijagṛha āsīnāsti tadā śukaḥ kathāṃ prāha asti candrāvatī puraḥ /
Śusa, 1, 14.12 śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
Śusa, 2, 3.3 śukaḥ yadā kathayāmi tadā mayi suratavighātena tava kopaḥ prāṇaniṣūdanaḥ syāt /
Śusa, 2, 3.4 sā āha suhṛdāṃ sādhvasādhvapi śrotavyameva ityanujñātaḥ śukaḥ āha asti nandanaṃ nāma nagaram /
Śusa, 2, 3.8 tāṃ dhanasenasuto vīranāmā dṛṣṭvā sakāmaḥ san jvarapīḍito 'bhūt /
Śusa, 2, 3.10 sa ca mātrā yaśodevyā pṛṣṭaḥ sansagadgadaṃ kāraṇamāha sā ca rājakanyā durlabhā /
Śusa, 2, 5.1 buddhirasti yadaiṣā te vraja subhru parāntikam /
Śusa, 3, 2.2 śukaḥ kathayatyasti viśālā nagarī /
Śusa, 3, 2.14 rājanvañcito 'smi dhūrtarājena /
Śusa, 3, 3.2 tatkathaya kathaṃ niścayaḥ syāditi praśnaḥ /
Śusa, 4, 2.2 śukaḥ asti somaprabhaṃ nāma dvijasthānam /
Śusa, 4, 5.6 uktaṃ ca prītiḥ syāddarśanādyaiḥ prathamamatha manaḥsaṅgasaṅkalpabhāvo nidrāchedastanutvaṃ vapuṣi kaluṣatā cendriyāṇāṃ nivṛttiḥ /
Śusa, 4, 6.5 patyuśca samāgatasya tvaṃ coro 'sīti gantryārohaṇaṃ kuvato niṣedhaḥ kṛtaḥ /
Śusa, 5, 2.1 prabhāvatīpṛṣṭaḥ śukaḥ kathāṃ prāha asti ujjayinī nāma nagarī /
Śusa, 5, 9.4 apradhānaḥ pradhānaḥ syādyadi seveta pārthivam /
Śusa, 5, 9.5 pradhāno 'pyapradhānaḥ syādyadi sevāvivarjitaḥ //
Śusa, 5, 17.2 sadā mattāśca mātaṅgāḥ prasanne sati bhūpatau //
Śusa, 5, 19.10 tvaṃ punarvikramādityo yathārtho 'si parantapa //
Śusa, 5, 24.1 rājanrājapatnyāḥ sūryamapaśyantyāstatkathamasatītvaśaṅkā syāt /
Śusa, 6, 3.2 śukaḥ astyatra jayantī nāma nagarī /
Śusa, 6, 7.1 yāvatsa tasya vināyakasya pāṭanāyottiṣṭhati tāvattuṣṭaḥ san jagāda ahaṃ tava pratidinaṃ pañca pañca maṇḍakāndāsye khaṇḍaghṛtayutān /
Śusa, 7, 2.1 asti dharaṇītale vatsonanāma paṭṭanam /
Śusa, 7, 9.13 tataḥ pṛṣṭaḥ sankathayāmāsa yatsindūrāddravyāgamaḥ /
Śusa, 8, 3.1 rājā pṛcchati kathametat bālapaṇḍitā prāha asti pṛthvītale tripuraṃ nāma sthānam /
Śusa, 9, 1.6 kimiti niyantrito 'sti /
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Śusa, 10, 1.3 yadi te 'sti sakhī yāhi śṛṅgārīva sahāyinī //
Śusa, 10, 2.1 prabhāvatyāha kathametat śuka āha asti rājapuraṃ nāma sthānam /
Śusa, 10, 3.4 tato yathāsthānaṃ gatvā muñca yathā praguṇā syāt /
Śusa, 11, 4.1 prabhāvatyāha kathametat śuka āha asti dābhilākhyo grāmaḥ /
Śusa, 11, 6.2 punarutprekṣamāṇayā bālaka kiṃ kiṃ na bhaṇito 'si //
Śusa, 11, 22.2 phūtkṛtaṃ muṣitāsmīti trāyatāṃ trāyatāmaho //
Śusa, 11, 23.3 uttaram evaṃ ca sa brāhmaṇaḥ sabhayaḥ sannataḥ pādayoḥ patito jagāda svāmini prāṇān rakṣa /
Śusa, 12, 1.4 yathā śobhikayā proktaṃ vavvūle carite sati //
Śusa, 12, 2.1 astyatra nalauḍāgrāme kulālo mahādhanaḥ /
Śusa, 13, 2.1 asti nāgapuraṃ nāma sthānam /
Śusa, 13, 2.6 taṃ ta dṛṣṭvā gṛhe 'dya dhṛtaṃ nāsti ityuktvā dravyaṃ tatsakāśādādāya ghṛtānayanadambhena veśmato nirgatya ca sā bahirjāreṇa saha ciraṃ sthitā /
Śusa, 14, 2.2 śukaḥ prāha asti padmāvatī purī /
Śusa, 14, 7.11 tayoktaṃ mayopayācitamāsīt /
Śusa, 15, 2.1 asti śālipuraṃ nāma nagaram /
Śusa, 15, 6.9 tayoktaṃ tvatputreṇa saha suptāhamāsam /
Śusa, 15, 6.11 atraiva grāme uttarasyāṃ diśi yakṣo 'sti /
Śusa, 15, 6.14 evaṃ śvaśureṇa cāṅgīkṛte sā kulaṭā sati dine jārasya gṛhe gatvā tamuvāca bho kānta prātarahaṃ divyārthaṃ yakṣasya jaṅghāntarānnirgamiṣyāmi /
Śusa, 16, 2.2 so 'bravīt asti vidiśā nāma purī /
Śusa, 17, 3.2 śukaḥ kathayati asti viśālā purī /
Śusa, 18, 2.1 asti śubhasthānaṃ nāma nagaram /
Śusa, 19, 2.1 asti karahaḍābhidhaṃ puram /
Śusa, 20, 2.1 asti sābhramatyā nadyāstaṭe śaṅkhapuraṃ nāma sthānam /
Śusa, 20, 2.10 prātiveśmikayoktam evamastviti śrutvā patistuṣṭo bhūtvālakṣita eva jagāma /
Śusa, 21, 1.2 vraja devi na doṣo 'sti vrajatāṃ sarvakarmasu /
Śusa, 21, 1.3 buddhirasti yadā yeṣāṃ mandodaryāḥ sahāyinī //
Śusa, 21, 2.2 śukaḥ asti pratiṣṭhānaṃ nāma nagaram /
Śusa, 23, 8.2 śuko 'bravīt asti padmāvatī purī /
Śusa, 23, 21.4 tayoktam evamastviti /
Śusa, 24, 2.2 kīro 'bravīt asti candrapuraṃ nāma nagaram /
Śusa, 24, 2.8 uttaraṃ sā patyā dhṛtā satī dvitīyapatimukhamālokya prāha mayā tava kathitaṃ yadrathakāro mama patirgṛhena vidyate /
Śusa, 25, 2.1 asti candrapurī nāma nagarī /
Śusa, 26, 2.1 asti jalaudābhidhāno grāmaḥ /
Śusa, 27, 2.1 asti śaṅkhapuraṃ nāma nagaram /
Śusa, 27, 2.10 tacca kurvanbhartrāsau puṃścihne dhṛtaḥ kathaṃ gacchatu uttaram dhṛtvā ca patiḥ prāha pradīpamānaya mayā coro dhṛto 'sti /
Śusa, 28, 2.1 asti kuhāḍākhyo mahāgrāmaḥ tatra jarasākhyo kauṭumbiko mahāmūrkhaḥ /
Śusa, 28, 2.14 bahudivasebhyo 'nyāṃ nārīmabhigaman dṛṣṭo 'si /
Śyainikaśāstra
Śyainikaśāstra, 4, 17.1 krameṇānena ye na syurvaśyāstān atijāgaraiḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 4.2 tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā //
ŚdhSaṃh, 2, 11, 27.2 arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā //
ŚdhSaṃh, 2, 11, 76.1 dolāyantreṇa śuddhiḥ syāttataḥ kāryeṣu yojayet /
ŚdhSaṃh, 2, 11, 96.1 uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake /
ŚdhSaṃh, 2, 11, 104.1 cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ /
ŚdhSaṃh, 2, 11, 104.1 cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ /
ŚdhSaṃh, 2, 12, 15.1 evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet /
ŚdhSaṃh, 2, 12, 23.2 ahorātratrayeṇa syādrase dhātucaraṃ mukham //
ŚdhSaṃh, 2, 12, 56.1 bhāgaikaḥ syādrasācchuddhād aileyaḥ pippalī śivā /
ŚdhSaṃh, 2, 12, 114.2 dhūrtabījaṃ triśāṇaṃ syātsarvebhyo dviguṇā bhavet //
ŚdhSaṃh, 2, 12, 124.1 vāyusparśo yathā na syāttathā kupyāṃ niveśayet /
ŚdhSaṃh, 2, 12, 136.1 unmattākhyo raso nāmnā nasye syātsaṃnipātajit /
ŚdhSaṃh, 2, 12, 141.2 hemāhvā palamātrā syāddantībījaṃ ca tatsamam //
ŚdhSaṃh, 2, 12, 144.1 vaṅgabhasma tribhāgaṃ syātsarvamekatra mardayet /
ŚdhSaṃh, 2, 12, 208.2 pratyekaṃ ca dvibhāgaṃ syāt trivṛjjaipālacitrakam //
ŚdhSaṃh, 2, 12, 209.1 pratyekaṃ ca tribhāgaṃ syāttryūṣaṃ dantī ca jīrakam /
ŚdhSaṃh, 2, 12, 209.2 pratyekamaṣṭabhāgaṃ syādekīkṛtya vicūrṇayet //
ŚdhSaṃh, 2, 12, 233.2 kanakasyāṣṭaśāṇāḥ syuḥ sūto dvādaśabhirmataḥ //
ŚdhSaṃh, 2, 12, 234.2 abhrakaṃ syāccatuḥśāṇaṃ mākṣikaṃ ca dviśāṇikam //
ŚdhSaṃh, 2, 12, 239.1 raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ /
ŚdhSaṃh, 2, 12, 251.1 pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /
ŚdhSaṃh, 2, 12, 285.2 māsatrayaṃ śīlitaṃ syād valīpalitanāśanam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 2.0 jīvasākṣiṇī yā dhamanī sa karasyāṅguṣṭhe'stīti kriyāpadaṃ yojyaṃ tacceṣṭayā kṛtvā kāyasya śarīrasya sukhaṃ duḥkhaṃ ca jñeyaṃ paṇḍitairiti śeṣaḥ dhamanīti //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 11.0 yato haṃsapārāvatayorapi mandagatiḥ syāt //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 15.0 sāmā āmayuktā nāḍī garīyasī syāt atyarthaṃ gurvī bhavatīti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 suvarṇādīnāṃ caturṇāṃ patrāṇi kṛtvā tāni cāgnau punaḥ saṃtaptāni kṛtvā vakṣyamāṇadravyeṣu tridhā trivelaṃ yathā syānniṣiñcayet pratyekamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 2.0 kāñcane svarṇe gālite drāvite sati tatra nāgaṃ sīsakaṃ nikṣipet ṣoḍaśāṃśena kāñcanaparimāṇāt nāgaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 pūrvoktaharitālavidhānavan mākṣikavidhānena kṛtvā caturdaśapuṭāni yāvad bhavanti tāvat tāraṃ raupyaṃ bhasma syāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 8.0 atha jātibhedā yathā yadyapi nāgārjunamate aṣṭādaśa lohajātayaḥ santi tadyathā māṇḍūraṃ māṇḍūkaṃ sāraṃ lohaṃ madhyasāralohaṃ sthūlasāralohaṃ cakramardalohaṃ bandhalohaṃ vajrakalohaṃ surāyasaṃ kaliṅgaṃ bhadralohaṃ garalasthitalohaṃ vajraṃ pāṇḍiniravam arbudakam kāntaṃ kuliśamiti tathāpyanyeṣāṃ mate tvaṣṭaiva śreṣṭhatamāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 14.2 kṣamāmṛcchikharākāraliṅgānyevāmlite sati /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 16.2 rekhā syāddhemavarṇā ca tatpiṇḍī ca vidhīyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 18.0 yatastantrāntareṣvapi nānāprakāreṇa śodhanamasti tasmādanenaivātra śodhanameteṣāṃ pratipāditam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 8.2 yantropari svabhāge'sti rase tatsarvabhājane /
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 4.2 vaikrāntaṃ vajrabhedaṃ syāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.3 kṛṣṇaṃ bhavenmūtrasamānagandhi tadeva ramyaṃ tu śilājatu syāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 14.2 hemno vai rajatāt tāmrāt tathā syād ayasād api /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 25.0 nanu pūrvaṃ yacchuddhaṃ syāttatkathaṃ paścācchuddhatāṃ vrajedityatra śuddhaśabdadvayaṃ ca kimartham ucyate pūrvaṃ śilājatupiṇḍaṃ dhūpādinā saṃśodhya paścādanena vidhinā śodhayedityadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 3.0 śilājatuśilāmiti śilājatoḥ śilāvat saghanapiṇḍaṃ saṃgṛhya paścāt pūrvoktavidhinā saṃśoṣya tadanu sūkṣmakhaṇḍaṃ yathā syāt prakalpyātyuṣṇapānīyaṃ prakṣipya yāmaikaṃ yāvat sthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 11.2 tadā tyajet tacchrimalaṃ śilājatu syājjalamaśuddham evam iti bhūyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 15.0 vahnau kṣiptamiti evaṃ saṃkāritasyāsya śreṣṭhatvaṃ tadā syād yadāgnau kṣipte sati nirdhūmaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 15.0 vahnau kṣiptamiti evaṃ saṃkāritasyāsya śreṣṭhatvaṃ tadā syād yadāgnau kṣipte sati nirdhūmaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 26.1 yadi pañcatvagataṃ hi sūtakaṃ bhakṣitaṃ syādamaratvakārakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 5.0 anyānyapi santi vistareṇa //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 3.1 yataḥ santi bhūyāṃsaḥ saṃskārāḥ te ke ityatrāha /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 4.3 ete prathamaṃ kāryāḥ syuḥ paścāt sarvatra yojayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 84.3 syāt tābhyāṃ kṛtrimo doṣastanmuktiḥ pātanatrayāt /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 85.0 tatkatham atra pañcabhireva sarvadoṣavivarjito bhavati satyam ūrdhvapātanāntargatam adhastiryakpātanam astīti tasyābhiprāyaḥ tatpātanadvayaṃ tantrāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 7.1 evaṃ gandhakaśuddhiḥ syāt sarvakarmasu yojayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 6.2 śuddhaḥ syāddaradaḥ saptakṛtvo lākṣāmbubhāvitaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 6.3 maladoṣādikaṃ nāsti sarvakāryeṣu yojayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 9.2 haṃsapādastṛtīyaḥ syāt guṇavānuttarottaram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 11.1 carmāraḥ kṛṣṇavarṇaḥ syāt sapītaḥ śukatuṇḍakaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 6.1 brahmaputraḥ pāṇḍuraḥ syāt haridrābhaṃ haridrakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 13.1 kecidvadanti sarpāṇāṃ phenaṃ syādahiphenakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 5.2 ṣaḍbindukasya kīṭasya śvetāḥ syuḥ pañca bindavaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 41.2, 2.0 nāgavallī tāmbūlavallī tasyāḥ patrarasena ghṛṣṭo marditaḥ pāradaḥ karkoṭīkandagarbhitaḥ san mṛṇmūṣāsampuṭe nirudhya mudrayitvā gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 atha jvaraghnīṃ guṭikāmāha bhāgaikaḥ syādrasācchuddhāditi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 22.2 rasānām anupānaṃ syāddvipalaṃ palamardhakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 25.0 etena samyaguttānaṃ yathā syāttathā saṃviśedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 40.0 kvacit tailaṃ na gṛhṇīyāditi kvacit kutrāpi tailagrahaṇaṃ na kāryaṃ tena dīpādiṣvapi tailaṃ niṣiddhaṃ syāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 lāṅgalī kalahārikā yāvadbhavati piṣṭiketi ko'rthaḥ tat suvarṇarasadravyaṃ yāvad dravatvaṃ prāpya piṣṭikā syāt tāvadrasair mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 6.0 tayoḥ syāt dviguṇo gandha iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 6.0 pipāsāyāṃ satyāṃ śītalaṃ jalaṃ deyaṃ na tūṣṇaṃ rasanimittatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 4.0 iti ko'rthaḥ tadrasagarbhasampuṭaṃ vālukāyantre nidhāyādhaḥ śarāvalagnaṃ yathā syādvipacedityabhiprāyo'smatsāmpradāyikaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 5.0 kanyakā kumārī mardanasya yāvat ślakṣṇatvaṃ syāt bahutarāyāsenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 4.0 madhu ghṛtaparimāṇaṃ tu yāvat sakalaṃ dravyam āloḍitaṃ syāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 7.2 raso balistāmram ayaḥ purāgnī śilājatuḥ syādviṣatindukaśca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 21.0 paścāt te sphoṭā vakṣyamāṇapralepāt āmūlaṃ yathā syāt tathā pralepitāḥ kāryāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 6.1 anu syādīśvarīmūlaṃ toyapiṣṭaṃ ca pāyayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 1.0 atha saṃnipātabhairavarasam āha raso gandhastrikarṣaḥ syādityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 2.0 rasaḥ pāradaḥ gandho gandhaka etaddvayaṃ militaṃ trikarṣaṃ syādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 8.0 tenaivaṃ lohamṛtiḥ syādityeke //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 9.0 svamate tu dhānyakuśūloṣitaṃ trirātraṃ yāvadbhavati paścād yaduddharet tatkālameva gharme dhāraṇena mṛtiḥ syāt //
Abhinavacintāmaṇi
ACint, 1, 14.2 naro narakapātī syāt tasya sambhāṣaṇād api //
ACint, 1, 22.1 syād ebhis tribhir eva toḍitatanu gaurāhvayaḥ sarṣapaḥ ṣaḍbhis taiś ca yavo bhaved atha yavair etais tribhī raktikā /
ACint, 1, 22.2 guñjaḥ syāt triyavaiś ca raktiyugalaṃ vallaś ca tatpañcakair māṣomāṣacatuṣṭyam nigaditaṃ śāṇaś ca śānadvayam //
ACint, 1, 23.2 karṣābhyām api śuktikā nigaditā karṣaiś caturbhiḥ palam bilvaṃ muṣṭir athāpi śuktiyugalaṃ syāt kuñcikā ṣoḍaśī //
ACint, 1, 24.1 bilve dve 'pi mānika ca prasṛtaṃ nāmnā caturbhiḥ palaiḥ yuktaḥ syāt kuḍavo 'ñjaliś ca palikāny aṣṭau śarāvo bhavet /
ACint, 1, 25.2 droṇoralvaṇavyarmaṇaṃ ca kalaśo droṇadvayaṃ syāt punaḥ sūrpaḥ kumbham ihollikhanti ca catuḥṣaṣṭiḥ śarābā śubhāḥ //
ACint, 1, 26.1 droṇī droṇacatuṣṭayena tulikā tasyāḥ śarāvāḥ śatam aṣṭaviṃśatisaṃyutaṃ ca bharikā syur mānasaṃpratyaye /
ACint, 1, 26.2 māṣaḥ śāṇapicuḥ palaṃ ca kuḍavaḥ prasthas tathā cāḍhako droṇo goṇyapitāś caturguṇatayā nirdhāritāḥ syuḥ kramāt //
ACint, 1, 27.1 yavaḥ syāt sarṣapaiḥ ṣaḍbhir guñjā tu syāt tribhir yavaiḥ /
ACint, 1, 27.1 yavaḥ syāt sarṣapaiḥ ṣaḍbhir guñjā tu syāt tribhir yavaiḥ /
ACint, 1, 30.1 guñjādimānam ārabhya yāvat syāt kuḍavasthitiḥ /
ACint, 1, 49.2 viśeṣo yatra noktaḥ syād eṣas tatra vidhiḥ smṛtaḥ //
ACint, 1, 56.2 jātā vidhināpihṛtā auṣadhyaḥ siddhidā na syuḥ //
ACint, 1, 58.2 mūlaṃ trivarṣaṃ bījaṃ tu syāt saṃvatsarapañcakam /
ACint, 1, 61.1 karṣapramāṇaṃ kalkaṃ syād guñjāmātraṃ rasauṣadham /
ACint, 1, 61.2 kaṣāyaḥ palaṃmātraṃ syād iti bhojamatam viduḥ //
ACint, 1, 74.2 karṣamānena kalkaḥ syān madhvādidviguṇaṃ kṣipet /
ACint, 1, 76.2 viśoṣitaṃ himaḥ sa syāt tathā śītakaṣāyakaḥ //
ACint, 1, 82.2 yavāgū bahusikthā syāt vilepī viraladravā //
ACint, 1, 84.1 palaṃ kaṣāye dravaṃ syāt yavāgvāṃ ca tadardhakam /
ACint, 1, 84.2 pānīyeṣu tadarddhaṃ syād iti dravyasya niścayaḥ //
ACint, 1, 105.2 madhuraṃ malinahṛt syāt tiktam īṣat kaṭūṣṇam /
ACint, 1, 115.2 svāde tiktā kaṭvī laghur atha tulitā marditā cikkaṇā syāt //
ACint, 1, 116.1 kṣiptāgnau bhasma na syāc cimicimi kurute carmagandhā hutāśe /
ACint, 1, 119.2 sāmudreṇa sahaitāni pañca syur lavaṇāni ca /
ACint, 1, 119.3 teṣu mukhyaṃ saindhavaṃ syāt sarvabhāveṣu kṣepayet //
ACint, 1, 126.2 saṃsarge tat samoṣṇaṃ syāt sannipāte tv aśītalam //
ACint, 2, 14.3 mriyate nāsti sandehaḥ sarvarogeṣu yojayet //
ACint, 2, 20.1 pāradaṃ palamātraṃ syād anyūnaṃ kurute bhiṣak /
Agastīyaratnaparīkṣā
AgRPar, 1, 21.1 tyajyaṃ syān naiva phaladaṃ puṃvajreṇa vinā kvacit /
AgRPar, 1, 27.1 jīmūte śucirūpaṃ syāt kare pāṭalabhāsuram /
AgRPar, 1, 37.2 prāpnoty eva sajātiḥ syād gṛhe nirdoṣaśaṅkhajam //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 6.2 nāsmin gandho na ca madhukaṇā nāsti tatsaukumāryaṃ ghūrṇanmūrdhnā bata nataśirā vrīḍayā nirjagāma //
Bhāvaprakāśa
BhPr, 6, 2, 9.1 vindhyādrau vijayā himācalabhavā syāccetakī pūtanā sindhau syādatha rohiṇī nigaditā jātā pratiṣṭhānake /
BhPr, 6, 2, 9.1 vindhyādrau vijayā himācalabhavā syāccetakī pūtanā sindhau syādatha rohiṇī nigaditā jātā pratiṣṭhānake /
BhPr, 6, 2, 31.2 visraṃsinī mūtraśakṛnmalānāṃ harītakī syātsaha bhojanena //
BhPr, 6, 2, 36.1 vibhītakas triliṅgaḥ syādakṣaḥ karṣaphalastu saḥ /
BhPr, 6, 2, 43.1 pathyāvibhītadhātrīṇāṃ phalaiḥ syāttriphalāsamaiḥ /
BhPr, 6, 2, 49.2 śaktivibandhabhede syādyato na malapātane //
BhPr, 6, 2, 50.1 ārdrakaṃ śṛṅgaveraṃ syātkaṭubhadraṃ tathārdrikā /
BhPr, 6, 2, 51.2 ye guṇāḥ kathitāḥ śuṇṭhyāste'pi santyārdrake'khilāḥ //
BhPr, 6, 2, 54.2 upakulyoṣaṇā śauṇḍī kolā syāt tīkṣṇataṇḍulā //
BhPr, 6, 2, 62.2 kiṃcit tīkṣṇaguṇaṃ śleṣmapraseki syād apittalam //
BhPr, 6, 2, 77.1 saivoktā dīpyakā dīpyā tathā syād yavasāhvayā /
BhPr, 6, 2, 82.0 jīrako jaraṇo'jājī kaṇā syāddīrghajīrakaḥ //
BhPr, 6, 2, 107.0 sthūlagranthiḥ sugandhā syāttato hīnaguṇā smṛtā //
BhPr, 6, 2, 112.1 puṃsi klībe viḍaṅgaḥ syātkṛmighno jantunāśanaḥ /
BhPr, 6, 2, 117.1 syādvaṃśarocanā vāṃśī tugākṣīrī tugā śubhā /
BhPr, 6, 2, 127.2 mahāmedā khanīmedā syād ityuktaṃ munīśvaraiḥ //
BhPr, 6, 2, 133.1 yatra syāt kṣīrakākolī kākolī atra jāyate /
BhPr, 6, 2, 134.2 yathā syāt kṣīrakākolī kākolyapi tathā bhavet //
BhPr, 6, 2, 172.1 jyotiṣmatī syātkaṭabhī jyotiṣkā kaṅgunīti ca /
BhPr, 6, 2, 180.1 śṛṅgī karkaṭaśṛṅgī ca syātkulīraviṣāṇikā /
BhPr, 6, 2, 194.1 syāt kusumbhaṃ vahniśikhaṃ vastrarañjakamityapi /
BhPr, 6, 2, 200.2 karpūrā padmapattrā syāt surīmat suratārakā //
BhPr, 6, 2, 208.1 avalgujo vākucī syāt somarājī suparṇikā /
BhPr, 6, 2, 212.2 padmāṭaḥ syādeḍagajaścakrī puṃnāṭa ityapi //
BhPr, 6, 2, 220.1 laśunastu rasonaḥ syādugragandho mahauṣadham /
BhPr, 6, 2, 237.2 syāt khākhasaphalādbhūtaṃ valkalaṃ śītalaṃ laghu //
BhPr, 6, 2, 250.1 sauvarcalaṃ syād rucakaṃ manthapākaṃ ca tanmatam /
BhPr, 6, 2, 262.1 bhuktaṃ sahasravedhi syādrasāmlaṃ śuklamityapi /
BhPr, 6, Karpūrādivarga, 20.2 gandhena tu viśeṣo'sti pūrvaḥ śreṣṭhatamo guṇaiḥ //
BhPr, 6, Karpūrādivarga, 26.1 saralaḥ pītavṛkṣaḥ syāttathā surabhidārukaḥ /
BhPr, 6, Karpūrādivarga, 29.1 tagaradvayamuṣṇaṃ syātsvādu snigdhaṃ laghu smṛtam /
BhPr, 6, Karpūrādivarga, 30.1 padmakaṃ padmagandhi syāttathā padmāhvayaṃ smṛtam /
BhPr, 6, Karpūrādivarga, 35.1 kumudaḥ kumudābhaḥ syātpadmo māṇikyasaṃnibhaḥ /
BhPr, 6, Karpūrādivarga, 50.0 kundurustu mukundaḥ syātsugandhaḥ kunda ityapi //
BhPr, 6, Karpūrādivarga, 52.1 sihlakastu turuṣkaḥ syādyato yavanadeśajaḥ /
BhPr, 6, Karpūrādivarga, 66.0 tvaksvādvī tu tanutvaksyāttathā dārusitā matā //
BhPr, 6, Karpūrādivarga, 68.1 pattrakaṃ tamālapattraṃ ca tathā syāt pattranāmakam /
BhPr, 6, Karpūrādivarga, 84.1 syādvīraṇaṃ vīratarur vīraṃ ca bahumūlakam /
BhPr, 6, Karpūrādivarga, 86.1 vīraṇasya tu mūlaṃ syāduśīraṃ naladaṃ ca tat /
BhPr, 6, Karpūrādivarga, 96.1 sugandhiḥ kaṭupākaḥ syāt kuṣṭhārśovraṇakāsanut /
BhPr, 6, Karpūrādivarga, 118.1 lāmajjakaṃ sunālaṃ syādamṛṇālaṃ lavaṃ laghu /
BhPr, 6, Karpūrādivarga, 123.0 mustāvat pelavapuṭaṃ śukābhaṃ syād vitunnakam //
BhPr, 6, Guḍūcyādivarga, 6.1 guḍūcī madhuparṇī syād amṛtāmṛtavallarī /
BhPr, 6, Guḍūcyādivarga, 20.1 tāmrapuṣpī ca kathitāparā syātpāṭalā sitā /
BhPr, 6, Guḍūcyādivarga, 23.1 agnimantho jayaḥ sa syāc chrīparṇī gaṇikārikā /
BhPr, 6, Guḍūcyādivarga, 25.1 śyonākaḥ śoṣaṇaśca syānnaṭakaṭvaṅgaṭuṇṭukāḥ /
BhPr, 6, Guḍūcyādivarga, 44.1 gokṣuraḥ kṣurako'pi syāt trikaṇṭaḥ svādukaṇṭakaḥ /
BhPr, 6, Guḍūcyādivarga, 45.1 palaṃkaṣā śvadaṃṣṭrā ca tathā syād ikṣugandhikā /
BhPr, 6, 8, 26.2 pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //
BhPr, 6, 8, 46.2 lauhe syuryatra sūkṣmāṇi tatsāramabhidhīyate /
BhPr, 6, 8, 48.2 taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //
BhPr, 6, 8, 54.2 santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ //
BhPr, 6, 8, 59.1 dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ /
BhPr, 6, 8, 63.2 na kevalaṃ rūpyaguṇā yataḥ syāttāramākṣikam //
BhPr, 6, 8, 72.1 pīttalaṃ tvārakūṭaṃ syād ārī rītiśca kathyate /
BhPr, 6, 8, 73.1 rītir apyupadhātuḥ syāttāmrasya yasadasya ca /
BhPr, 6, 8, 95.1 asādhyo yo bhavedrogo yasya nāsti cikitsitam /
BhPr, 6, 8, 97.2 dehasya jāḍyaṃ giriṇā sadā syāccāñcalyato vīryahṛtiśca puṃsām /
BhPr, 6, 8, 103.0 haṃsapādastṛtīyaḥ syādguṇavānuttarottaram //
BhPr, 6, 8, 104.1 carmāraḥ śuklavarṇaḥ syāt sapītaḥ śukatuṇḍakaḥ /
BhPr, 6, 8, 105.1 tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /
BhPr, 6, 8, 116.1 viprakṣatriyaviṭśūdrabhedāt tatsyāccaturvidham /
BhPr, 6, 8, 120.1 golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ /
BhPr, 6, 8, 126.2 hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt //
BhPr, 6, 8, 127.1 haritālaṃ tu tālaṃ syādālaṃ tālakamityapi /
BhPr, 6, 8, 160.2 tatraikaṃ raktakālaṃ syāttadanyadaṇḍakaṃ smṛtam //
BhPr, 6, 8, 165.2 tattu pāṣāṇabhedo'sti muktādi ca taducyate //
BhPr, 6, 8, 174.2 teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ //
BhPr, 6, 8, 175.2 napuṃsakāstvavīryāḥ syurakāmāḥ sattvavarjitāḥ //
BhPr, 6, 8, 180.0 māṇikyaṃ padmarāgaḥ syācchoṇaratnaṃ ca lohitam //
BhPr, 6, 8, 181.0 puṣparāgo mañjumaṇiḥ syād vācaspativallabhaḥ //
BhPr, 6, 8, 183.0 vaidūryaṃ dūrajaṃ ratnaṃ syātketugrahavallabham //
BhPr, 6, 8, 185.0 puṃsi klībe pravālaḥ syātpumāneva tu vidrumaḥ //
BhPr, 6, 8, 186.1 ratnāni bhakṣitāni syurmadhurāṇi sarāṇi ca /
BhPr, 6, 8, 194.1 varṇato lohito yaḥ syāddīptimāndahanaprabhaḥ /
BhPr, 6, 8, 195.0 surāṣṭraviṣaye yaḥ syātsa saurāṣṭrika ucyate //
BhPr, 6, 8, 199.1 varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ /
BhPr, 6, 8, 204.1 ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt /
BhPr, 7, 3, 42.0 yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe //
BhPr, 7, 3, 68.2 pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //
BhPr, 7, 3, 74.2 tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā //
BhPr, 7, 3, 85.1 yāmaikena bhavedbhasma tattulyā syānmanaḥśilā /
BhPr, 7, 3, 104.1 guñjāmekāṃ samārabhya yāvatsyurnavaraktikāḥ /
BhPr, 7, 3, 114.2 dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ //
BhPr, 7, 3, 132.1 uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake /
BhPr, 7, 3, 143.3 tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //
BhPr, 7, 3, 168.3 tataḥ sa pāvakadrāvaiḥ svinnaḥ syādatidīptimān //
BhPr, 7, 3, 201.1 tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /
BhPr, 7, 3, 209.2 hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt //
BhPr, 7, 3, 229.1 tālakasyaiva bhedo'sti manoguptaitadantaram /
BhPr, 7, 3, 229.2 tālakaṃ tvatipītaṃ syādbhavedraktā manaḥśilā //
BhPr, 7, 3, 233.2 dolāyantreṇa śuddhaḥ syāttataḥ kāryeṣu yojayet //
BhPr, 7, 3, 252.1 ye guṇā garale proktāste syurhīnā viśodhanāt /
BhPr, 7, 3, 257.2 hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā //
BhPr, 7, 3, 259.1 oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam /
BhPr, 7, 3, 259.2 purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ //
Caurapañcaśikā
CauP, 1, 33.2 nānyopabhuktanavayauvanabhārasārāṃ janmāntare 'pi mama saiva gatir yathā syāt //
CauP, 1, 36.2 cumbāmi roditi bhṛśaṃ patito 'smi pāde dāsas tava priyatame bhaja maṃ smarāmi //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 2.1, 2.0 anutarṣasvīkaraṇe kṛte satīti jñeyam //
KādSvīSComm zu KādSvīS, 2.1, 3.0 anena vākyena anayoḥ kāryakāraṇasaṃgatiḥ upapāditā bhavati tathā cāyam arthaḥ anutarṣasvīkaraṇe kṛte sati nidhuvanavyāpāre ratyānando 'nirvacanīya utpadyate netarathā sāmudrikaṇāmiśritasya sūpaśākādidravyasyeva nīrasaḥ svāduḥ prādurbhūyate ity arthaḥ //
KādSvīSComm zu KādSvīS, 3.1, 2.0 pāśinaḥ ātmajayā saha atiprītyupacayena tādātmyabhāvaṃ gamite sati nimittakāraṇasyātyupakārakatayā taddvārā svakīyānandasyānirvacanīyāhlāde prayojakībhūtaṃ bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 4.1, 2.0 prayojyasyodañjeḥ prādhānyakartṛtvam abhyutthāne sati sampadyate tadabhāve abhyutthānābhāve nimittāpāye naimittikasyāpy apāya iti nyāyena ratitantraṃ lupyate kutaḥ //
KādSvīSComm zu KādSvīS, 5.1, 2.0 pūrvasmin sūtre vāhyatantre yat kiṃcid avacchedenādhikārikatvaṃ nirūpitam asmin sūtre tu prayojakasya sākalyena narmapravṛttinimittasyābhāve jāyamāne sati prayojyavyāpāre 'pi atyantābhāvasya vidhānaṃ nirvyavasāyenaiva prāptaṃ bhavati kiṃcid viśeṣavidhānaṃ yatra nopalabhyata iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 6.1, 2.0 ratitantravilāse narmavyāpāravilāse anirvacanīyarasotpattau ṣaḍvidharasād atirikto yo rasaḥ amṛtāndhasām upabhogayogya iti yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty arthaḥ //
KādSvīSComm zu KādSvīS, 10.1, 3.0 tayā yoṣayā kāpiśāyane pīte sati uttarasūtreṇa pānajanyaṃ yat sukhaṃ tad darśayati //
KādSvīSComm zu KādSvīS, 11.1, 2.0 priyasakhīdvārā kriyamāṇe 'nuprāśane satīti jñeyam madāvirbhāveṇa anusaṃdhānābhāvāt nirbhedajanyā vyathā nānubhūyate ity arthaḥ //
KādSvīSComm zu KādSvīS, 16.1, 2.0 tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ dvitīyāyām avasthāyāṃ dves tīya ity anena dviśabdāt tīyapratyaye sati dvitīyaśabdo niṣpadyate tasyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvam sati pūrvarūpasaṃyoge tādṛgavasthāvatyāḥ yoṣāyāḥ saṃnidhāne satīti jñeyam //
KādSvīSComm zu KādSvīS, 16.1, 2.0 tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ dvitīyāyām avasthāyāṃ dves tīya ity anena dviśabdāt tīyapratyaye sati dvitīyaśabdo niṣpadyate tasyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvam sati pūrvarūpasaṃyoge tādṛgavasthāvatyāḥ yoṣāyāḥ saṃnidhāne satīti jñeyam //
KādSvīSComm zu KādSvīS, 16.1, 2.0 tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ dvitīyāyām avasthāyāṃ dves tīya ity anena dviśabdāt tīyapratyaye sati dvitīyaśabdo niṣpadyate tasyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvam sati pūrvarūpasaṃyoge tādṛgavasthāvatyāḥ yoṣāyāḥ saṃnidhāne satīti jñeyam //
KādSvīSComm zu KādSvīS, 19.1, 4.0 kāraṇarūpopādhau satyāṃ kāryarūpasyopādheḥ anudarśanam iti nyāyena padmāyāḥ anugraheṇa paripūritānāṃ sārvabhaumādīnām eva anayā puṣpadhanuṣaḥ saraṇyā anuvartanaṃ sārvakālikaṃ nityakarmādhikāravat yuktataraṃ nānyeṣām iti prakaraṇopasaṃhāram anudarśayati //
Dhanurveda
DhanV, 1, 5.1 eko'pi yatra nagare prasiddhaḥ syāddhanurddharaḥ /
DhanV, 1, 8.2 saptamaṃ bāhūyuddhaṃ syādevaṃ yuddhāni saptadhā //
DhanV, 1, 9.1 ācāryyaḥ saptayuddhaiḥ syāccaturbhirbhārgavastathā /
DhanV, 1, 23.2 pūrvavedhaiḥ kṛtāḥ puṃsā śarāḥ syuḥ sarvasādhakāḥ //
DhanV, 1, 24.2 pūrvadigbhāgam āśritya sadā syādvijayī sukhī //
DhanV, 1, 30.1 ato nijabalonmānaṃ dhanuḥ syācchubhakārakam /
DhanV, 1, 48.1 vartitaḥ syād guṇaḥ sūkṣmaḥ sarvakāryasaho yudhi /
DhanV, 1, 158.2 saḥ syāddhanurbhṛtāṃ śreṣṭhaḥ pūjitaḥ sarvapārthivaiḥ //
Gheraṇḍasaṃhitā
GherS, 1, 5.1 nāsti māyāsamaḥ pāśo nāsti yogāt paraṃ balam /
GherS, 1, 5.1 nāsti māyāsamaḥ pāśo nāsti yogāt paraṃ balam /
GherS, 3, 60.2 tasya vigrahasiddhiḥ syād rogāṇāṃ saṃkṣayo bhavet //
GherS, 3, 72.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā duḥsahatāpapāpaharaṇī syād āmbhasī dhāraṇā //
GherS, 3, 74.2 prakāśāt siddhihāniḥ syāt satyaṃ vacmi ca tattvataḥ //
GherS, 3, 77.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā khe gamanaṃ karoti yamināṃ syād vāyavī dhāraṇā //
GherS, 3, 79.2 datte ca siddhihāniḥ syāt satyaṃ vacmi ca caṇḍa te //
GherS, 3, 80.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā mokṣakavāṭabhedanakarī tu syān nabhodhāraṇā //
GherS, 3, 100.2 nāsti mudrāsamaṃ kiṃcit siddhidaṃ kṣitimaṇḍale //
GherS, 7, 4.1 ahaṃ brahma na cānyo 'smi brahmaivāhaṃ na śokabhāk /
GherS, 7, 9.2 tadā samādhisiddhiḥ syāddhitvā sādhāraṇakriyām //
GherS, 7, 17.2 rājayogaḥ samādhiḥ syād ekātmany eva sādhanam /
GherS, 7, 21.1 evaṃvidhiḥ samādhiḥ syāt sarvasaṃkalpavarjitaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 9.3 kva gato 'si bhavān pūrvaṃ kim uddiśya prayojanam //
GokPurS, 1, 12.1 ihāgato 'smi viprarṣe kiṃ karomi praśādhi mām /
GokPurS, 1, 17.1 brūhy aśeṣeṇa naḥ sūta yasmād adyāgato hy asi /
GokPurS, 1, 39.2 ārabhya tasmād api mukhyadeśāt sad yojanair dvādaśabhiś ca maṇḍalam //
GokPurS, 1, 40.2 kruddhaḥ san tāṃ saṃjihīrṣuḥ kiṃcid īśānabhāgagaḥ //
GokPurS, 1, 44.2 ity ukte śambhunā viṣṇus tathāstv iti yayau divam //
GokPurS, 1, 62.1 nīte liṅge rāvaṇena niḥśrīkāḥ syur dhruvaṃ surāḥ /
GokPurS, 1, 69.1 atas tasya karāl liṅgaṃ galitaṃ sad yathā bhuvi /
GokPurS, 2, 16.2 janmabhūmitvabudhyā hi mamāpy asty atra gauravam //
GokPurS, 2, 29.2 tad anantaphalaṃ cāstu narāṇāṃ matprasādataḥ //
GokPurS, 2, 35.2 tasmāt puṇyatamaṃ liṅgam anyan nāsti jagattraye //
GokPurS, 3, 2.1 āsan himavataḥ pṛṣṭhe trīṇi sthānāni pārthiva /
GokPurS, 3, 6.1 sarpaṃ tam attukāmaḥ sann adho vṛkṣān vyalokayat /
GokPurS, 3, 8.2 āsan dvikoṭitīrthāni śṛṅge himavataḥ śubhe //
GokPurS, 3, 15.2 nimittamātraṃ tvam asi tatprīto 'smi varaṃ vṛṇu //
GokPurS, 3, 15.2 nimittamātraṃ tvam asi tatprīto 'smi varaṃ vṛṇu //
GokPurS, 3, 17.2 trailokyabhāravahane śaktis te syād ayatnataḥ /
GokPurS, 3, 18.1 nākramiṣyanty āyudhāni tvāṃ sarvebhyo 'dhiko 'py asi /
GokPurS, 3, 35.2 tena cākṛtapāpāni na santi dharaṇītale //
GokPurS, 3, 40.2 kṛtārtho 'smi mahābhāga bhavaddarśanamātrataḥ //
GokPurS, 3, 43.2 bhujyate vivaśeneha trātā nānyo 'sti kaścana //
GokPurS, 3, 44.1 yatra vṛndāvanaṃ nāsti śālagrāmādipūjanam /
GokPurS, 3, 44.2 vedaśāstrādivādo vā nāsti sajjanasaṅgamaḥ //
GokPurS, 3, 45.2 sadā pāparatir yatra tatra syuḥ sakalā rujaḥ //
GokPurS, 3, 49.2 dṛṣṭvaiva kāmasan taptas tām evālakṣayan tataḥ //
GokPurS, 3, 55.2 tadvāsanābalenehāpy asi pāparataḥ sadā //
GokPurS, 3, 60.3 sarvapāpaviśuddhaḥ san yena tvaṃ nīrujo bhaveḥ //
GokPurS, 3, 64.1 tadā pāpaviśuddhaḥ san modase suciraṃ nṛpa /
GokPurS, 4, 44.3 eṣa te tanayaḥ pūrvajanmany āsīt tu vānaraḥ //
GokPurS, 4, 45.2 tatrāsti tāmragaurīti nadī puṇyā suviśrutā //
GokPurS, 4, 49.2 putraḥ sann adya te jāto mahiṣyāṃ bhāgyaśālinaḥ //
GokPurS, 4, 50.2 pātayet tāmranadyāṃ tu nṛdehaḥ syād ayaṃ tadā //
GokPurS, 4, 56.2 unmūcir nāma rājāsīt purā prācetasāntare //
GokPurS, 4, 57.2 tena pāpena mahatā prajā hy āsann upadrutāḥ //
GokPurS, 4, 60.2 prāptāḥ smo narakaṃ sarve mahārauravasaṃjñakam //
GokPurS, 5, 16.2 tathāstu bhadre te abhīṣṭaṃ nau prasādād varānane /
GokPurS, 5, 49.2 nātas tatrāsti yat teṣām āvāhanavisarjanam //
GokPurS, 6, 1.3 sumitrā nāma tasyāsīd bhāryā paramaśobhanā //
GokPurS, 6, 9.2 āvāṃ tad anusaṃsmṛtya duḥkhitau svaḥ sutādhunā //
GokPurS, 6, 16.2 āyur me nāsti bhagavan nāyur me samprakalpaya //
GokPurS, 6, 22.2 nārāyaṇa namas te 'stu namas te bhaktavatsala //
GokPurS, 6, 32.2 tac chrutvā brahmaṇo vākyaṃ tathāstv iti tato 'bravīt //
GokPurS, 6, 48.3 bahupuṇyapradaṃ cāstu tvatprasādān maheśvara //
GokPurS, 6, 49.2 siddho 'si pūrvam eva tvaṃ devasenāpatir bhava /
GokPurS, 6, 57.3 kumāreśvarasaṃjñaṃ tu liṅgaṃ tatrāsti siddhidam /
GokPurS, 6, 63.2 tathā astu nṛpaśārdūla svaṃ rājyaṃ prāpsyase acirāt /
GokPurS, 6, 69.1 sarasād rasanād evaṃ jātāsi mama mānade /
GokPurS, 6, 75.2 siddhāsi pūrvam eva tvaṃ jihvāyāṃ vasa sarvadā //
GokPurS, 7, 16.1 sarvasiddhikaraṃ cāstu pitṛśāpavimokṣadam /
GokPurS, 7, 17.1 śrāvaṇe māsi śukle tu pañcamyāṃ nāgatīrthake /
GokPurS, 7, 21.2 arājakā tadā cāsīt sarvā bhūmir mahīpate //
GokPurS, 7, 30.1 śuśrūṣayā svavaṃśasya tathāstv ity avadan muniḥ /
GokPurS, 7, 34.2 anāgasaṃ māṃ viprendra yasmāt tvaṃ śaptavān asi //
GokPurS, 7, 51.2 tathāstu bhadre pautras te kṣatrācāro bhavet dhruvam /
GokPurS, 7, 61.1 neṣyāmi gāṃ balād vipra ratnārhaḥ kṣatriyo 'smy aham /
GokPurS, 7, 70.2 varaṃ varaya bhadraṃ te prasannāḥ smo vayaṃ mune //
GokPurS, 7, 80.2 siddhaḥ asi tapasā brahmañchavasānnidhyakāraṇāt /
GokPurS, 8, 3.3 tathāstv iti śivenokto hastaṃ tasyaiva mūrdhani //
GokPurS, 8, 6.2 uvāca subhage kāsi kasyāsi varavarṇini //
GokPurS, 8, 6.2 uvāca subhage kāsi kasyāsi varavarṇini //
GokPurS, 8, 26.1 pure harihare cāsti maṇḍapatritayaṃ nṛpa /
GokPurS, 8, 52.2 patnyā saha viraktaḥ san śataśṛṅgaṃ mahāgirim //
GokPurS, 8, 76.3 tathāstv iti śivo 'py uktvā tatraivāntaradhīyata //
GokPurS, 9, 2.1 tatas tasyāpi bhagavān āvirāsīt sadāśivaḥ /
GokPurS, 9, 2.2 sanatkumāraṃ bhagavāṃs tuṣṭo 'smīty āha taṃ nṛpa //
GokPurS, 9, 4.1 tathāstv iti hareṇoktvā liṅge tasmin vyalīyata /
GokPurS, 9, 6.2 pūrṇa āsīn nākaloko nāvakāśo hy abhūn nṛpa //
GokPurS, 9, 11.1 magnam āsīt tadā cakraṃ bhāreṇa mahatā nṛpa /
GokPurS, 9, 26.3 māsi bhādrapade kṛṣṇaṣaṣṭhī bhaumārkasaṃyutā //
GokPurS, 9, 35.3 aśoko nāma rājāsīt plakṣadvīpādhipaḥ purā //
GokPurS, 9, 36.1 tasya cāsīt putraśataṃ tathā pautrādisantatiḥ /
GokPurS, 9, 36.2 kanyāśataṃ ca tasyāsīt svaṃ rājyaṃ paryapālayat //
GokPurS, 9, 41.1 āvirbabhūva puratas tuṣṭo 'smīty āha tān śivaḥ /
GokPurS, 9, 54.2 liṅgam etat pūjakānāṃ kāmadaṃ syāt sadāśiva /
GokPurS, 9, 62.2 paścāt tāpābhibhūtaḥ san babhrāma jagatītale //
GokPurS, 9, 64.2 prāha tvatkṛtapāpasya niṣkṛtir nāsti kutracit //
GokPurS, 9, 65.2 gokarṇākhyaṃ mahākṣetram asti pāpavināśanam //
GokPurS, 9, 66.1 tatrāsti sarvapāpaghnī nadī kāmāghanāśinī /
GokPurS, 10, 12.2 sa brahmahatyāgrastaḥ san babhrāma jagatītalam //
GokPurS, 10, 21.2 kālabhairava tuṣṭo 'smi varaṃ varaya kāṅkṣitam //
GokPurS, 10, 23.0 tanmokṣaṃ me kuru vibho yadi tuṣṭo 'si śaṅkara /
GokPurS, 10, 57.1 tuṣṭo 'smi nitarāṃ vedāḥ śāstrāṇi tapasā ca vaḥ /
GokPurS, 10, 58.1 asmān uddhara liṅgāni loke pūjyāni santu vai /
GokPurS, 10, 80.3 tuṣṭo 'smi te harivara tapasā kim abhīpsitam //
GokPurS, 10, 81.3 tathāstv iti varaṃ datvā tatraivāntardadhe haraḥ //
GokPurS, 10, 92.1 dhārāś cāndryas tu nityā vai santu pāpaharā bhuvi /
GokPurS, 11, 20.3 tuṣṭo 'smi nitarāṃ brahman varaṃ varaya kāṅkṣitam //
GokPurS, 11, 21.2 yadi tuṣṭaḥ asi deveśa pitṝṇāṃ muktido bhava /
GokPurS, 11, 74.1 varaṃ varaya bhadraṃ te tuṣṭāsmīty āha taṃ nṛpa /
GokPurS, 11, 75.3 jahno nāsti tvayi droho matprasādān na saṃśayaḥ //
GokPurS, 12, 6.1 siddhas tapaś carann āsīd dhyāyan viśveśvaraṃ prabhum /
GokPurS, 12, 13.2 gokarṇaṃ rakṣamāṇās te tatra hy āsan gaṇānvitāḥ //
GokPurS, 12, 25.1 svāyambhuve 'ntare cāsīc candradeva iti śrutaḥ /
GokPurS, 12, 25.2 mālinī nāma tasyāsīd bhāryā paramaśobhanā //
GokPurS, 12, 27.3 tuṣṭo 'smi tapasā te 'dya sapatnīkasya pārthiva //
GokPurS, 12, 29.2 tathāstv iti haraḥ proce devīṃ tām api pārthiva //
GokPurS, 12, 43.2 adya prabhṛti bhūtānāṃ svastyas tv abhayado 'smy aham //
GokPurS, 12, 44.1 mattas tava bhayaṃ māstu naivāśnāmi dvijottama /
GokPurS, 12, 45.2 pāpo 'haṃ pāpakarmāhaṃ mām uddhara namo 'stu te //
GokPurS, 12, 62.1 alijaṅgha iti khyāto hy āsīd devavivarjitaḥ /
GokPurS, 12, 62.2 tasyāsīj jāriṇī bhāryā sadā niṣṭhurabhāṣiṇī //
GokPurS, 12, 85.1 tatpatnī cāpi sañjātā gorāṣṭrādhipateḥ sutā /
GokPurS, 12, 100.1 sarvāmayavināśaḥ syāt sarvabhūtādināśanam /
Gorakṣaśataka
GorŚ, 1, 15.1 caturdalaṃ syād ādhāraḥ svādhiṣṭhānaṃ ca ṣaḍdalam /
GorŚ, 1, 16.1 kaṇṭhe syāt ṣoḍaśadalaṃ bhrūmadhye dvidalaṃ tathā /
GorŚ, 1, 34.2 samāno nābhideśe syād udānaḥ kaṇṭhamadhyagaḥ //
GorŚ, 1, 76.2 uḍḍīyānaṃ tad eva syāt tava bandho'bhidhīyate //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 1.2, 1.0 karasyāṅguṣṭhe yā dhamanī sā jīvasākṣiṇī jīvo'sti no veti bodhanī jñeyā //
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.1, 1.0 marutkope sati nāḍī jalaukāsarpayor gatiṃ gamanaṃ dhatte //
ŚGDīp zu ŚdhSaṃh, 1, 3, 5.2, 1.0 sthānavicyutā satī hanti //
ŚGDīp zu ŚdhSaṃh, 1, 3, 5.2, 3.0 atikṣīṇā śītā gacchatī satī prāṇino jīvitaṃ jīvanāśam asaṃśayaṃ niḥsaṃdehena hanti dūrīkarotītyarthaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 4.0 nāgavaṅgayor viśeṣeṇa śodhanamāha tadā viśuddhiḥ syāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 14.2 pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghulekhanaṃ vā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 3.2 niḥśabdaṃ khuravaṅgaṃ syāt miśrakaṃ śyāmaśubhrakam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 8.2 kāñjījitaṃ tulāṅgaṃ syādājyavarṇamayo viduḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 12.2 kṣudrāṇḍaṃ gurutāḍaṃ syātkaliṅgajamayo matam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 20.2 puṭairdoṣavināśaḥ syāt puṭādeva guṇodayaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 10.2 adhikaṃ tolitaṃ cetsyātpunaḥ svedyaṃ samāvadhi //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 1.0 bhūrjapatravat tanu sūkṣmaṃ yathā syāttathā hemnaḥ suvarṇasya patrāṇi kārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 11.4 mṛtakarpaṭair āvṛtavajrayantre pakvoditaṃ syāt kṣayajinmṛgāṅkaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 7.0 lodhraṃ prasiddhaṃ prativiṣā ativiṣā mustaṃ nāgaraṃ dhātakīpuṣpāṇi indrayavaḥ amṛtā guḍūcī eṣāṃ svarasaiḥ pratyekaṃ tridhā bhāvanā syāt //
Haribhaktivilāsa
HBhVil, 1, 30.2 tūrṇaṃ yateta na pated anumṛtyu yāvan niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt //
HBhVil, 1, 36.2 vyasanaśatānvitāḥ samavahāya guroś caraṇaṃ vaṇija ivāja santy akṛtakarṇadharā jaladhau //
HBhVil, 1, 41.3 ityādilakṣaṇair yukto guruḥ syād garimānidhiḥ //
HBhVil, 1, 50.1 vaiśyaḥ syāt tena kāryaś ca dvaye nityam anugrahaḥ /
HBhVil, 1, 51.2 varṇottam'tha ca gurau sati yā viśrute'pi ca /
HBhVil, 1, 52.2 tasyehāmutra nāśaḥ syāt tasmācchāstroktam ācaret //
HBhVil, 1, 55.2 sahasraśākhādhyāyī ca na guruḥ syād avaiṣṇavaḥ //
HBhVil, 1, 105.3 sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanor nṝṇāṃ syuḥ //
HBhVil, 1, 109.3 vedācchāstraṃ paraṃ nāsti na devaḥ keśavāt paraḥ //
HBhVil, 1, 111.3 mām anādṛtya dharmo 'pi pāpaṃ syān matprabhāvataḥ //
HBhVil, 1, 119.1 sahasranāmastotrādau ślokaughāḥ santi cedṛśāḥ /
HBhVil, 1, 120.2 harir eva sadārādhyo bhavadbhiḥ sattvasaṃsthitaiḥ /
HBhVil, 1, 121.2 granthabāhulyadoṣaḥ syāl likhyante'pekṣitāni tat //
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 164.2 eko vaśī sarvagaḥ kṛṣṇa īḍya eko 'pi san bahudhā yo vibhāti /
HBhVil, 1, 178.2 yat tat padaṃ pañcapadaṃ tad eva sa vāsudevo na yato 'nyad asti //
HBhVil, 1, 181.1 tasmāt kṛṣṇa eva paro devas taṃ dhyāyet taṃ raset taṃ yajed iti oṃ tat sad iti //
HBhVil, 1, 182.4 santi tasya mahābhāgā avatārāḥ sahasraśaḥ //
HBhVil, 1, 196.1 prabhuṃ śrīkṛṣṇacaitanyaṃ taṃ nato 'smi gurūttamam /
HBhVil, 1, 197.2 sādhvīnām adhikāro 'sti śūdrādīnāṃ ca saddhiyām //
HBhVil, 1, 200.1 strīṇām apy adhikāro 'sti viṣṇor ārādhanādiṣu /
HBhVil, 1, 204.2 prāk pratyag agrā rekhāḥ syuḥ pañca yāmyottarāgragāḥ /
HBhVil, 1, 228.1 etadanyeṣu mantreṣu doṣāḥ santi pare ca ye /
HBhVil, 2, 2.3 vinā dīkṣāṃ hi pūjāyāṃ nādhikāro 'sti karhicit //
HBhVil, 2, 3.3 yathādhikāro nāstīha syāc copanayanād anu //
HBhVil, 2, 3.3 yathādhikāro nāstīha syāc copanayanād anu //
HBhVil, 2, 4.2 nādhikāro 'sty ataḥ kuryād ātmānaṃ śivasaṃstutam //
HBhVil, 2, 13.3 vaiśākhe ratnalābhaḥ syāj jyaiṣṭhe tu maraṇaṃ dhruvam //
HBhVil, 2, 15.1 kārttike dhanavṛddhiḥ syān mārgaśīrṣe śubhapradam /
HBhVil, 2, 15.2 pauṣe tu jñānahāniḥ syān māghe medhāvivardhanam /
HBhVil, 2, 16.2 samṛddhiḥ śrāvaṇe nūnaṃ jñānaṃ syāt kārttike tathā /
HBhVil, 2, 16.3 phālgune'pi samṛddhiḥ syān malamāsaṃ parityajet //
HBhVil, 2, 17.2 mantrārambhas tu caitre syāt samastapuruṣārthadaḥ /
HBhVil, 2, 17.3 vaiśākhe ratnalābhaḥ syāt jyaiṣṭhe tu maraṇaṃ dhruvam //
HBhVil, 2, 18.1 āṣāḍhe bandhunāśaḥ syāt pūrṇāyuḥ śrāvaṇe bhavet /
HBhVil, 2, 19.1 kārttike mantrasiddhiḥ syāt mārgaśīrṣe tathā bhavet /
HBhVil, 2, 19.2 pauṣe tu śatrupīḍā syāt māghe medhāvivardhanam /
HBhVil, 2, 19.3 phālgune sarvakāmāḥ syur malamāsaṃ parityajet //
HBhVil, 2, 30.1 sūryagrahaṇakālena samāno nāsti kaścana /
HBhVil, 2, 42.1 śatārdhahome kuṇḍaṃ syād ūrdhvamuṣṭikaronmitam //
HBhVil, 2, 60.5 nanu bhakārādīnāṃ dvādaśavarṇānāṃ ḍakārāntatā kathaṃ syāt krameṇa kṣakārāntatāprāptes tatrāhavilomagaiḥ vyutkramaprāptaiḥ /
HBhVil, 2, 83.2 devatāṅge ṣaḍaṅgānāṃ nyāsaḥ syāt sakalīkṛtiḥ //
HBhVil, 2, 104.2 dadhi prasṛtimātraṃ syāt lājāḥ syuḥ muṣṭisaṃmitāḥ //
HBhVil, 2, 104.2 dadhi prasṛtimātraṃ syāt lājāḥ syuḥ muṣṭisaṃmitāḥ //
HBhVil, 2, 113.2 śuklavastraḥ suveśaḥ san viprān dravyeṇa toṣayet //
HBhVil, 2, 135.2 kare'rpayed vadan mantro 'yaṃ samo 'stv āvayor iti //
HBhVil, 2, 136.2 āgatāṃ bhāvayecchiṣyo dhanyo 'smīti viśeṣataḥ //
HBhVil, 2, 188.3 ataḥ paraṃ mahābhāge nānyat karmāsti bhūtale /
HBhVil, 2, 233.1 japtāḥ syuḥ puṣkare tīrthe prayāge sindhusāgare /
HBhVil, 2, 235.2 kadā me bhārate varṣe janma syād bhūtadhāriṇi //
HBhVil, 2, 240.2 mukhyakalpe hy aśaktasya janasya syāddhitāya ca //
HBhVil, 3, 1.2 nīco 'pi yatprasādāt syāt sadācārapravartakaḥ //
HBhVil, 3, 9.2 duṣṭaṃ syāt sthānadoṣeṇa vṛttahīne tathāśubham /
HBhVil, 3, 37.3 sarve vidhiniṣedhāḥ syur etayor eva kiṅkarāḥ //
HBhVil, 3, 44.1 ātape sati yā vṛṣṭir divyaṃ snānaṃ tad ucyate /
HBhVil, 3, 45.3 tulyaphalāni sarvāṇi syur ity āha parāśaraḥ //
HBhVil, 3, 64.3 smaraṇād eva tad viṣṇoḥ sampūrṇaṃ syād iti śrutiḥ //
HBhVil, 3, 72.3 api pātakayuktasya prasannaḥ syān na saṃśayaḥ //
HBhVil, 3, 78.3 yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ //
HBhVil, 3, 84.3 saṃsārakūpapatitottaraṇāvalambaṃ dhyāyaṃś carāmy anugṛhāṇa yathā smṛtiḥ syāt //
HBhVil, 3, 93.2 tvayā hṛṣīkeśa hṛdi sthitena yathā niyukto 'smi tathā karomi //
HBhVil, 3, 95.3 nikhilahṛdi niviṣṭo vetti yaḥ sarvasākṣī tam ajam amṛtam īśaṃ vāsudevaṃ nato 'smi //
HBhVil, 3, 96.3 vedāntavedibhir viṣṇuḥ procyate yo nato 'smi tam //
HBhVil, 3, 136.2 prātas tu syān mahāśalyaṃ ghaṭikāmātrayogataḥ //
HBhVil, 3, 139.1 atipātakam eva syāt ghaṭikānāṃ catuṣṭaye /
HBhVil, 3, 154.3 śrīkṛṣṇānanta govinda saṅkarṣaṇa namo 'stu te //
HBhVil, 3, 230.3 dvādaśāṅgulamānaṃ ca sārdraṃ syād dantadhāvanam /
HBhVil, 3, 242.3 prātaḥsnānāt tato 'rhaḥ syān mantrastotrajapādiṣu //
HBhVil, 3, 250.2 snāne manaḥprasādaḥ syād devā abhimukhāḥ sadā /
HBhVil, 3, 265.2 pravāhābhimukho nadyāṃ syād anyatrārkasammukhaḥ //
HBhVil, 3, 274.2 viṣṇupādaprasūtāsi vaiṣṇavī viṣṇudevatā /
HBhVil, 3, 277.1 uddhṛtāsi varāheṇa viṣṇunā śatabāhunā /
HBhVil, 3, 292.3 ambarīṣa kule teṣāṃ dāso 'smi vaśagaḥ sadā //
HBhVil, 4, 1.2 nityāśuciḥ śucīndraḥ san svadharmaṃ vaktum arhati //
HBhVil, 4, 79.3 govālaiḥ phalapātrāṇām asthnāṃ syācchṛṅgavat tathā //
HBhVil, 4, 147.1 nagno malinavastraḥ syāt nagnaś cārdhapaṭas tathā /
HBhVil, 4, 147.2 nagno dviguṇavastraḥ syān nagno raktapaṭas tathā //
HBhVil, 4, 148.1 nagnaś ca syūtavastraḥ syān nagnaḥ snigdhapaṭas tathā /
HBhVil, 4, 166.1 tato bhūmigatāṅghriḥ san niviśyācamya darbhabhṛt /
HBhVil, 4, 179.3 iṣṭāpūrtādikaṃ sarvaṃ niṣphalaṃ syān na saṃśayaḥ //
HBhVil, 4, 187.3 anyeṣāṃ tu tripuṇḍraṃ syād iti brahmavido viduḥ //
HBhVil, 4, 205.2 navāṅgulaṃ madhyamaṃ syād aṣṭāṅgulam ataḥ param //
HBhVil, 4, 287.2 yo hy aṅkayati cātmānaṃ tatsamo nāsti vaiṣṇavaḥ //
HBhVil, 4, 295.4 praveśo nāsti pāpasya kavacaṃ tasya vaiṣṇavam //
HBhVil, 4, 305.2 cakraṃ syād dakṣiṇāvartaṃ śaṅkhaṃ ca śrīhareḥ smṛtaḥ //
HBhVil, 4, 321.3 ṛjutaram api puṇḍraṃ mastake yasya kaṇṭhe sarasijamaṇimālā yasya tasyāsmi dāsaḥ //
HBhVil, 4, 333.2 vahate yo naro bhaktyā tasya vai nāsti pātakam //
HBhVil, 4, 334.3 prāyaścittaṃ na tasyāsti nāśaucaṃ tasya vigrahe //
HBhVil, 4, 358.2 bhaktir yathā harau me'sti tadvan niṣṭhā gurau yadi /
HBhVil, 4, 358.3 mamāsti tena satyena svaṃ darśayatu me hariḥ //
HBhVil, 4, 370.2 teṣāṃ ca yāvat sukṛtaṃ duṣkṛtaṃ syān na saṃśayaḥ //
HBhVil, 5, 2.5 yadyapi daśākṣarādināpi pūjāvidhau bhedo nāsti tathāpi nyāsādibhedāpekṣayā tathā likhitam /
HBhVil, 5, 2.6 gūḍho 'pi kramadīpikayā śrīkeśavācāryaviracitayā īkṣitaḥ darśitaḥ san /
HBhVil, 5, 3.2 kṛte śrutyuktamārgaḥ syāt tretāyāṃ smṛtibhāvitaḥ /
HBhVil, 5, 73.2 catuḥṣaṣṭyā bhavet kumbha evaṃ syāt prāṇasaṃyamaḥ //
HBhVil, 5, 130.3 dhārayed īritaṃ recakāditrayaṃ syāt kalādantavidyākhyamātrācyukam //
HBhVil, 5, 131.5 evaṃ recakapūrakakumbhakākhyaṃ trayaṃ syāt /
HBhVil, 5, 168.1 itthaṃ nyastaśarīraḥ san kṛtvā digbandhanaṃ punaḥ /
HBhVil, 5, 170.1 athānantaraṃ sitamatiḥ śuddhamanāḥ san vṛndāvanaṃ cintayet /
HBhVil, 5, 251.1 tatra tv anekaśaḥ santi pūjāsthānāni tatra ca /
HBhVil, 5, 259.2 udvāsāvāhane na staḥ sthirāyām uddhavārcane //
HBhVil, 5, 260.1 asthirāyāṃ vikalpaḥ syāt sthaṇḍile tu bhaved dvayam /
HBhVil, 5, 303.1 baddhacakrāthavā yā syād bhagnacakrā tv adhomukhī /
HBhVil, 5, 322.3 brahmacaryādhikārī syān nānyathā pūjanaṃ bhavet //
HBhVil, 5, 323.1 narasiṃhas tribinduḥ syāt kapilaḥ pañcabindukaḥ /
HBhVil, 5, 323.2 brahmacaryeṇa pūjyaḥ syād anyathā sarvavighnadaḥ //
HBhVil, 5, 335.3 tathāsau syāddhayagrīvaḥ pūjito jñānado bhavet //
HBhVil, 5, 340.2 vāmanākhyo bhaved devo hrasvo yaḥ syān mahādyutiḥ /
HBhVil, 5, 360.2 yāś ca tāsv api sūkṣmāḥ syus tāḥ praśastakarāḥ smṛtāḥ //
HBhVil, 5, 382.2 bhūcakraṃ tena dattaṃ syāt saśailavanakānanam //
HBhVil, 5, 390.1 vaivasvataṃ bhayaṃ nāsti tathā maraṇajanmanoḥ /
HBhVil, 5, 406.1 pramāṇam asti sarvasya sukṛtasya hi putraka /
HBhVil, 5, 423.3 bhūcakraṃ tena dattaṃ syāt saśailavanakānanam //
HBhVil, 5, 429.2 śataṃ vā pūjitaṃ bhaktyā tadā syād adhikaṃ phalam //
HBhVil, 5, 431.2 yat syād dvādaśakāleṣu dinenaikena tad bhavet //
HBhVil, 5, 439.2 śālagrāmaśilaiva syād adhiṣṭhānottamaṃ hareḥ //
HBhVil, 5, 451.3 śālagrāme'dhikāro 'sti na cānyeṣāṃ kadācana //
Haṃsadūta
Haṃsadūta, 1, 9.1 pavitreṣu prāyo viracayasi toyeṣu vasatiṃ pramodaṃ nālīke vahasi viśadātmā svayamasi /
Haṃsadūta, 1, 9.2 ato'haṃ duḥkhārtā śaraṇam avalā tvāṃ gatavatī na bhikṣā satpakṣe vrajati hi kadācid viphalatām //
Haṃsadūta, 1, 20.1 mama syādarthānāṃ kṣatiriha vilambādyadapi te vilokethāḥ sarvaṃ tadapi harikelisthalamidam /
Haṃsadūta, 1, 23.1 tamālasyālokādgiriparisare santi capalāḥ pulindo govindasmaraṇarabhasottaptavapuṣaḥ /
Haṃsadūta, 1, 26.1 ruvan yāhi svairaṃ caramadaśayā cumbitaruco nitambinyo vṛndāvanabhuvi sakhe santi bahavaḥ /
Haṃsadūta, 1, 35.2 ayi śrīgovindasmaraṇamadirāmattahṛdaye satīti khyātiṃ te hasati kulaṭānāṃ kulamidam //
Haṃsadūta, 1, 42.1 yadutsaṅge tuṅgasphaṭikaracitāḥ santi parito marālā māṇikyaprakaraghaṭitatroṭicaraṇāḥ /
Haṃsadūta, 1, 71.1 kathaṃ saṅgo 'smābhiḥ saha samucitaḥ samprati hare vayaṃ grāmyā nāryastvamasi nṛpakanyārcitapadaḥ /
Haṃsadūta, 1, 73.2 mayā praṣṭavyo 'si prathamamiti vṛndāvanapate kim āho rādheti smarasi kṛpaṇaṃ varṇayugalam //
Haṃsadūta, 1, 79.2 dhruvaṃ puṇyabhraṃśād ajani saraleyaṃ mama sakhī praveśastatrāsīt kṣaṇam api yadasyā na sulabhaḥ //
Haṃsadūta, 1, 96.2 sa cenmuktāpekṣastvamasi dhig imāṃ tūlaśakalaṃ yadetasyā nāsānihitamidamadyāpi calati //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 1.1 śryādināthāya namo 'stu tasmai yenopadiṣṭā haṭhayogavidyā /
HYP, Prathama upadeśaḥ, 29.1 pragṛhya tiṣṭhet parivartitāṅgaḥ śrīmatsyanāthoditam āsanaṃ syāt /
HYP, Prathama upadeśaḥ, 43.1 kim anyair bahubhiḥ pīṭhaiḥ siddhe siddhāsane sati /
HYP, Prathama upadeśaḥ, 44.2 tathaikasminn eva dṛḍhe siddhe siddhāsane sati //
HYP, Prathama upadeśaḥ, 70.1 kriyāyuktasya siddhiḥ syād akriyasya kathaṃ bhavet /
HYP, Dvitīya upadeśaḥ, 4.2 kathaṃ syād unmanībhāvaḥ kāryasiddhiḥ kathaṃ bhavet //
HYP, Dvitīya upadeśaḥ, 19.1 yadā tu nāḍīśuddhiḥ syāt tathā cihnāni bāhyataḥ /
HYP, Dvitīya upadeśaḥ, 47.1 madhye paścimatānena syāt prāṇo brahmanāḍigaḥ /
HYP, Dvitīya upadeśaḥ, 48.1 yogī jarāvimuktaḥ san ṣoḍaśābdavayā bhavet /
HYP, Dvitīya upadeśaḥ, 72.1 yāvat kevalasiddhiḥ syāt sahitaṃ tāvad abhyaset /
HYP, Tṛtīya upadeshaḥ, 49.2 candrāt sravati yaḥ sāraḥ sā syād amaravāruṇī //
HYP, Tṛtīya upadeshaḥ, 50.2 vyādhīnāṃ haraṇaṃ jarāntakaraṇaṃ śastrāgamodīraṇaṃ tasya syād amaratvam aṣṭaguṇitaṃ siddhāṅganākarṣaṇam //
HYP, Tṛtīya upadeshaḥ, 56.2 uḍḍīyānaṃ tad eva syāt tatra bandho'bhidhīyate //
HYP, Tṛtīya upadeshaḥ, 78.1 tatrāsti karaṇaṃ divyaṃ sūryasya mukhavañcanam /
HYP, Tṛtīya upadeshaḥ, 81.2 adhaḥśirāś cordhvapādaḥ kṣaṇaṃ syāt prathame dine //
HYP, Tṛtīya upadeshaḥ, 114.1 sati vajrāsane pādau karābhyāṃ dhārayed dṛḍham /
HYP, Caturthopadeśaḥ, 16.1 jñātvā suṣumṇāsadbhedaṃ kṛtvā vāyuṃ ca madhyagam /
HYP, Caturthopadeśaḥ, 30.1 so 'yam evāstu mokṣākhyo māstu vāpi matāntare /
HYP, Caturthopadeśaḥ, 30.1 so 'yam evāstu mokṣākhyo māstu vāpi matāntare /
HYP, Caturthopadeśaḥ, 49.1 abhyaset khecarīṃ tāvad yāvat syād yoganidritaḥ /
HYP, Caturthopadeśaḥ, 49.2 samprāptayoganidrasya kālo nāsti kadācana //
HYP, Caturthopadeśaḥ, 69.2 niṣpattiḥ sarvayogeṣu syād avasthācatuṣṭayam //
HYP, Caturthopadeśaḥ, 78.1 astu vā māstu vā muktir atraivākhaṇḍitaṃ sukham /
HYP, Caturthopadeśaḥ, 78.1 astu vā māstu vā muktir atraivākhaṇḍitaṃ sukham /
HYP, Caturthopadeśaḥ, 99.2 praharaṇam api sukaraṃ syāc charasaṃdhānapravīṇaś cet //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //
Janmamaraṇavicāra
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
JanMVic, 1, 17.3 tuṣavat kañcukāni syus tasmāj jñānakriyojjhitaḥ /
JanMVic, 1, 70.0 sāmyāt klības tu vātena bhedāt syād bahvapatyatā //
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
JanMVic, 1, 131.1 ityādi pravṛttam ata eva bhūtabhaviṣyadarthahitārthavādinaḥ smarann iti śabdapratyayasya yathārthaḥ prayogaḥ syāt etad eva ca vitatya śrītantrāloke pratipāditam /
JanMVic, 1, 155.2 jīvanmuktā na teṣāṃ syān mṛtau kāpi vicāraṇā /
JanMVic, 1, 179.2 teṣām uddharaṇopāyo nānyo 'sti varavarṇini //
JanMVic, 1, 191.1 pūrtyā śuddhyā vyākhyayā saṃskṛtaḥ stāt pūrṇo granthaḥ śreyase sajjanānām //
Kaiyadevanighaṇṭu
KaiNigh, 2, 23.2 siṃhānaṃ lohaviṣṭhā tu maṇḍūraṃ syād ayomalaḥ //
KaiNigh, 2, 35.2 vartaṃ mākṣikadhātuḥ syāt saṃvartaṃ varamākṣikam //
KaiNigh, 2, 62.1 daradaṃ kuruvindaṃ syādanyaccarmāravarcasam /
KaiNigh, 2, 113.2 ūṣakakṣāram aurvaṃ syād auṣaṃ sarvaguṇaṃ tathā //
KaiNigh, 2, 114.2 kācaṃ pākyaṃ trikūṭaṃ syātsarvaṃ tu lavaṇaṃ kaṭu //
KaiNigh, 2, 115.1 kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 7, 3.0 evaṃ tarhi yajamānaḥ syān mantraliṅgāt //
KauśSDār, 5, 8, 16, 1.0 māryamāṇāyā dakṣiṇata ūrdhvaḥ san rakṣohaṇam anuvākaṃ japati //
KauśSDār, 5, 8, 35, 7.0 itarathā hi paśor ācchādanaṃ syāt //
KauśSDār, 5, 8, 35, 12.0 ucyate viśasanaṃ cāṅgacchedanārthaṃ syāt //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 43.0 ityaty agra āsīr iti //
KaṭhĀ, 2, 1, 51.0 indrasyaujo 'sīti //
KaṭhĀ, 2, 1, 53.0 prajāpates tanūr asīty ajāṃ duhanti //
KaṭhĀ, 2, 1, 59.0 makhasya śiro 'sīti piṇḍam upādatte //
KaṭhĀ, 2, 1, 62.0 yajñasya pade stha ity avabādhate //
KaṭhĀ, 2, 1, 64.0 gāyatro 'sīti prathamam ādhim ādadhāti //
KaṭhĀ, 2, 1, 67.0 traiṣṭubho 'sīti dvitīyam ādhim ādadhāti //
KaṭhĀ, 2, 1, 70.0 jāgato 'sīti tṛtīyam ādhim ādadhāti //
KaṭhĀ, 2, 1, 73.0 makho 'sīti makham evainaṃ karoti //
KaṭhĀ, 2, 1, 74.0 makhasya rāsnāsīti rāsnāṃ karoti //
KaṭhĀ, 2, 1, 86.0 vṛṣṇo niṣpad asi prājāpatyam ity aśvaśakāni vyāharati //
KaṭhĀ, 2, 3, 8.0 arcir asi śocir asīti jvalantam agniṃ harataḥ satejastvāya //
KaṭhĀ, 2, 3, 8.0 arcir asi śocir asīti jvalantam agniṃ harataḥ satejastvāya //
KaṭhĀ, 2, 4, 21.0 antarikṣasyāntardhir asīty upariṣṭāt samidham ādadhāti //
KaṭhĀ, 2, 4, 25.0 na vā ojīyo rudra tvad astīti mahimānam evāsyaitad uddharṣayati //
KaṭhĀ, 2, 4, 26.0 gāyatram asi traiṣṭubham asi jāgatam asīti pratiprasthātre prayaśchati //
KaṭhĀ, 2, 4, 26.0 gāyatram asi traiṣṭubham asi jāgatam asīti pratiprasthātre prayaśchati //
KaṭhĀ, 2, 4, 26.0 gāyatram asi traiṣṭubham asi jāgatam asīti pratiprasthātre prayaśchati //
KaṭhĀ, 2, 4, 32.0 prāṇo 'si vyāno 'sy apāno 'sīti prāṇaṃ vyānam apānaṃ tān eva yajamāne dadhāti //
KaṭhĀ, 2, 4, 32.0 prāṇo 'si vyāno 'sy apāno 'sīti prāṇaṃ vyānam apānaṃ tān eva yajamāne dadhāti //
KaṭhĀ, 2, 4, 32.0 prāṇo 'si vyāno 'sy apāno 'sīti prāṇaṃ vyānam apānaṃ tān eva yajamāne dadhāti //
KaṭhĀ, 2, 4, 33.0 śrotram asīti śrotram eva yajamāne dadhāti //
KaṭhĀ, 2, 5-7, 2.0 te 'bruvan ko 'sīti //
KaṭhĀ, 2, 5-7, 22.0 [... au3 letterausjhjh] abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve tābhyo namo astu tā no mṛḍayantu tā naś śarma yacchantu taṃ yaṃ dviṣmo yaś ca no dveṣṭi tam āsāṃ jambhe dadhmaḥ //
KaṭhĀ, 2, 5-7, 42.0 āyurdās tvam asmabhyaṃ gharmāsi varcodāḥ pitā no 'si pitā no bodhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 5-7, 42.0 āyurdās tvam asmabhyaṃ gharmāsi varcodāḥ pitā no 'si pitā no bodhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 5-7, 43.0 namas te astu mā mā hiṃsīr ity ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 47.0 tā etarhy aśvinā agharmapau bhiṣajau devānām āstām //
KaṭhĀ, 2, 5-7, 48.0 tau devā abruvan bhiṣajau vai sthaḥ idaṃ yajñasya śiraḥ pratidhattam iti //
KaṭhĀ, 2, 5-7, 50.0 tau devā abruvan sarvaṃ vai paryagṛhṇāthām astu no 'trāpīti //
KaṭhĀ, 2, 5-7, 69.0 adityā uṣṇīṣam asīty abhidhānyābhidhāya suvratām evaināṃ karoti //
KaṭhĀ, 2, 5-7, 81.0 gāyatro 'si traiṣṭubho 'sīti śaphā ādatte //
KaṭhĀ, 2, 5-7, 81.0 gāyatro 'si traiṣṭubho 'sīti śaphā ādatte //
KaṭhĀ, 2, 5-7, 82.0 jāgato 'sīty upayāmam //
KaṭhĀ, 2, 5-7, 92.0 yathāyajuḥ yaj juhuyād rudrāya paśūn apidadhyād apaśus syāt //
KaṭhĀ, 2, 5-7, 127.0 dharmāsi sudharmemāny asmai brahmāṇi dhārayeti //
KaṭhĀ, 2, 5-7, 137.0 yat prāśnīyāt prākārukas syāt //
KaṭhĀ, 2, 5-7, 138.0 yan na prāśnīyād ahavis syāt //
KaṭhĀ, 3, 1, 30.0 aśyāma te gharma madhumataḥ pitumato namas te astu mā mā hiṃsīr ity ātmano 'hiṃsāyai //
KaṭhĀ, 3, 1, 31.0 jyotir asi vanaspatīnāṃ rasa iti madhunā prathamam pūrayati //
KaṭhĀ, 3, 1, 35.0 āyur agnau pradadhyāt pramāyukas syād iti //
KaṭhĀ, 3, 1, 38.0 jyotir bhā asy apām oṣadhīnāṃ rasa iti ghṛtena dvitīyam //
KaṭhĀ, 3, 2, 23.0 atra bhūyiṣṭhabhāja iha te syāmeti vedānām evainaṃ bhāginaṃ karoti //
KaṭhĀ, 3, 4, 59.0 valgur asi vayodhāyā iti //
KaṭhĀ, 3, 4, 70.0 durmitrās tasmai santv iti yasyām asya diśi dveṣyas syāt tāṃ diśam parāsiñcet //
KaṭhĀ, 3, 4, 70.0 durmitrās tasmai santv iti yasyām asya diśi dveṣyas syāt tāṃ diśam parāsiñcet //
KaṭhĀ, 3, 4, 77.0 rantir nāmāsīti //
KaṭhĀ, 3, 4, 80.0 indur dakṣaś śyena ṛtāvā hiraṇyapakṣas somapīthānu mehy edho 'sy edhiṣīmahīti rudram eva niravadayante //
KaṭhĀ, 3, 4, 82.0 samid asi samedhiṣīmahīty āśiṣam evāśāste //
KaṭhĀ, 3, 4, 164.0 eṣa vāva tarhi yajña āsīd yad eṣa jyotiṣṭomaḥ //
KaṭhĀ, 3, 4, 189.0 brahmaṇa upastaraṇam asi brahmaṇe tvopastṛṇāmīti prajāyā eva paśūnām upastaraṇaṃ karoti //
KaṭhĀ, 3, 4, 190.0 iḍāyai vāstv asīti pratiṣṭhityai //
KaṭhĀ, 3, 4, 193.0 āpo hi ṣṭhā mayobhuva iti //
KaṭhĀ, 3, 4, 227.0 devānāṃ kratubhir devābhyañjanair abhyañje bhagavan nāmāsīty etad vai rudrasya priyaṃ nāmadheyam //
KaṭhĀ, 3, 4, 234.0 airo 'si cakṣur asi śrotram asi purandhir nāma vāg asīti śāsty evainam //
KaṭhĀ, 3, 4, 234.0 airo 'si cakṣur asi śrotram asi purandhir nāma vāg asīti śāsty evainam //
KaṭhĀ, 3, 4, 234.0 airo 'si cakṣur asi śrotram asi purandhir nāma vāg asīti śāsty evainam //
KaṭhĀ, 3, 4, 234.0 airo 'si cakṣur asi śrotram asi purandhir nāma vāg asīti śāsty evainam //
KaṭhĀ, 3, 4, 285.0 yadi prayuñjyād ānuṣṭubho 'sīti caturtham piṇḍaṃ kuryāt //
KaṭhĀ, 3, 4, 355.0 prākāruko yajamānas syāt //
Kokilasaṃdeśa
KokSam, 1, 3.1 kṣetre cāsmin sakalavipadāṃ bhañjane pañca māsān āsīthāścet priyajanaviyogārtirūrdhvaṃ na te syāt /
KokSam, 1, 23.2 tanvaṅgīnāṃ śravaṇasubhagairnūpurāṇāṃ virāvair vācālāḥ syurniyatamabhitaḥ kūlamārāmasīmāḥ //
KokSam, 1, 33.2 bhoktāsi tvaṃ kamapi samayaṃ tatra mākandavallīḥ kāntārāge sati vikasite kaḥ pumāṃstyaktumīṣṭe //
KokSam, 1, 38.2 santu trasyannijanijavadhūdorlatāliṅgitānāṃ yūnām ārdrasmitasahacarās tvayyapāṅgānuṣaṅgāḥ //
KokSam, 1, 43.2 dhvāṅkṣabhrāntyā yadi parijanāstvāṃ samutsārayeran kūjāṃ kiṃcit kuru nanu girā vyajyate sannasaṃśca //
KokSam, 1, 46.2 tasyaivāgre sadayamabalālūnasūnapravāle bālodyāne kvacana viharan mārgakhedaṃ vijahyāḥ //
KokSam, 1, 47.1 kelīyānakvaṇitaraśanā komalābhyāṃ padābhyām ālīhastārpitakaratalā tatra cedāgatā syāt /
KokSam, 1, 52.2 kaṇṭhacchāyā pratiphalati kiṃ bharturityadriputryā nidhyātaḥ san kutukanibhṛtairnetrapātaiḥ pavitraiḥ //
KokSam, 1, 56.2 bimbavyājādviśati bhavati syādamuṣyeti śaṅke spaṣṭāṅkasya kṣaṇamudayagasyendubimbasya lakṣmīḥ //
KokSam, 1, 57.2 viśrāntaḥ san kvacana vipule vṛkṣaśākhākuṭumbe tāṃ tatraiva kṣapaya rajanīṃ śrāntavisrastapakṣaḥ //
KokSam, 1, 60.2 dūraṃ prāpte mayi vidhivaśāddūyamānāṃ sakhīṃ te smāraṃ smāraṃ dviguṇagamanotsāha eva dhruvaṃ syāḥ //
KokSam, 1, 66.2 yatra snigdheṣvapi kacabhareṣveṇaśābekṣaṇānāṃ mādyadbhṛṅge sati parimale maṅgalāya prasūnam //
KokSam, 1, 71.2 yenākrānte sati giripatau loṣṭamānāsyacakraś cakrandādhaḥkṛtabhujavano rakṣasāṃ cakravartī //
KokSam, 1, 90.2 saṃsevyā syāt sarasamadhurā sānukūlāvatīrṇair durgāhānyairiti hi saraṇiḥ kāpi gāmbhīryabhājām //
KokSam, 1, 93.2 ratnaśreṇīghaṭitaśikharairgopuraiḥ sā purī te prāyaḥ prajñābharaṇa sugamā syād anāveditāpi //
KokSam, 2, 14.1 tasyāstīre punarupavanaṃ tatra cūto 'sti potas tvajjātīyaiḥ pika parivṛtaḥ pallavāsvādalubdhaiḥ /
KokSam, 2, 18.1 sthāneṣveṣu kvacana kathiteṣūtsukā puṣpaśayyām adhyāsīnā parijanakṛtāṃ sā na cedīkṣitā syāt /
KokSam, 2, 29.1 krīḍāśailau madananṛpateḥ kāntipūrasya kokau syātāṃ tasyā dhruvamurasijau kiṃcidāpāṇḍumūlau /
KokSam, 2, 34.2 śroṇyāṃ kṣaumaṃ malinamasṛṇaṃ sā vahatyeva hantety āstāmetadbahuvilapitairmāstu kālātipātaḥ //
KokSam, 2, 38.2 ehyuttiṣṭha priya na kupitāsmīti bāṣpākulākṣī gāḍhāśleṣapracalitakarā rudhyamānā sakhībhiḥ //
KokSam, 2, 45.2 sahyasparśe sati ravikare tām asahyasmarārtiṃ matsandeśaṃ maṇivalabhikām āśritaḥ śrāvayethāḥ //
KokSam, 2, 46.1 tyaktvā cūtānapi kusumitānāgato matsamīpaṃ kiṃ nveṣa syāt kamapi kuśalodantam ākhyātukāmaḥ /
KokSam, 2, 47.1 amlānā te jayati kamanīyāṅgi maṅgalyabhūṣā patyuḥ pārśvāt suhṛdahamupeto 'smi sandeśahāraḥ /
KokSam, 2, 56.1 utkaṇṭho 'smi tvaduditadhiyā mugdhahaṃsīnināde tvadbhūṣāyāṃ hariti satataṃ locane pātayāmi /
KokSam, 2, 57.2 spṛśyete nau niśi śaśikarairaṅgake yaugapadyāt tenāpyasti dviradagamane satyamāśleṣabuddhiḥ //
KokSam, 2, 60.1 evaṃprāyā na hi na virahe jīvituṃ santyupāyāḥ satyaṃ taistaiḥ kṛtadhṛtirahaṃ prāṇimi prāṇanāthe /
KokSam, 2, 68.1 etatkṛtyaṃ priyasakha mama bhrāturārtasya kṛtvā nāsīraḥ syā jagati karuṇāśālināṃ saṃvibhāge /
KokSam, 2, 69.2 mānyaśrīḥ syānmadananṛpateḥ kokilā te 'nukūlā bhūyānmaivaṃ sakṛdapi tayā viprayogaprasaṅgaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 7.0 vastunirdeśaḥ pañcadhā yathāsti bhāti priyaṃ rūpaṃ nāma cetyaṃśapañcakam //
MuA zu RHT, 1, 2.2, 19.0 punaḥ kiṃviśiṣṭaḥ nāgakṣayetyādi nā puṃsvarūpaḥ punaḥ kiṃviśiṣṭaḥ gamyate 'neneti gaḥ pakṣayor gaḥ gakṣaye pakṣanāśe sati bahalarāgo bahurāgavān yaḥ sa rasaḥ tena garuḍa iva cāryate iti //
MuA zu RHT, 1, 2.2, 20.0 kiṃ pāradaḥ pakṣanāśe sati ākāśagamanaṃ dadātīti tātparyārthaḥ //
MuA zu RHT, 1, 3.2, 18.0 punaḥ sumṛtaḥ san amarīkarotīti //
MuA zu RHT, 1, 6.2, 3.0 kiṃrūpā ahaṃ govindanāmā rase siddhe sati samyagbandhanatvaṃ prāpte sati mahīṃ medinīṃ nirjarāmaraṇaṃ yathā tathā kariṣye //
MuA zu RHT, 1, 6.2, 3.0 kiṃrūpā ahaṃ govindanāmā rase siddhe sati samyagbandhanatvaṃ prāpte sati mahīṃ medinīṃ nirjarāmaraṇaṃ yathā tathā kariṣye //
MuA zu RHT, 1, 9.2, 11.0 bhogāḥ śarīre santi bhavanti //
MuA zu RHT, 1, 10.2, 4.0 kva sati sthire dehe sati //
MuA zu RHT, 1, 10.2, 4.0 kva sati sthire dehe sati //
MuA zu RHT, 1, 11.2, 4.2 hiṅgūlatāpyavimalācalasasyakāntavaikrāntapakṣipatayaś ca mahārasāḥ syuḥ /
MuA zu RHT, 1, 13.2, 7.0 rasair mahārasoparasair antarbhūto rājate śobhate vā prakāśate iti rasarājaḥ athavā raseṣu mahārasoparaseṣu anādarībhūteṣu satsu rājata iti viśeṣārthaḥ //
MuA zu RHT, 1, 14.2, 2.0 te svātmanā ātmanā saha yogakartṛkā yogino yathā haramūrtau mahādevaśarīre līnāḥ santaḥ amṛtatvaṃ bhajante muktatvaṃ prāpnuvanti //
MuA zu RHT, 1, 14.2, 4.0 tadvattenaiva prakāreṇa rasarāje pārade kavalitagagane grāsīkṛtābhrake sati hemalohādyā līnāḥ santaḥ amṛtatvaṃ pīyūṣabhāvaṃ bhajante amarīkaraṇayogyā bhavanti //
MuA zu RHT, 1, 14.2, 4.0 tadvattenaiva prakāreṇa rasarāje pārade kavalitagagane grāsīkṛtābhrake sati hemalohādyā līnāḥ santaḥ amṛtatvaṃ pīyūṣabhāvaṃ bhajante amarīkaraṇayogyā bhavanti //
MuA zu RHT, 1, 14.2, 6.0 abhrake kavalite sati cāraṇā syānnānyatheti //
MuA zu RHT, 1, 14.2, 6.0 abhrake kavalite sati cāraṇā syānnānyatheti //
MuA zu RHT, 1, 18.2, 3.0 kena vinā śarīreṇa śarīramantareṇa siddhirastu paraṃ tannāma kenāpi na gṛhyate śarīranāmagrahaṇamiti tātparyārthaḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 20.2, 2.0 galitānalpavikalpa iti galito dūrībhūto 'nalpo bahutaro vikalpo mithyājñānaṃ yasya īdṛk syāt //
MuA zu RHT, 1, 21.2, 2.1 yat bhrūyugamadhyagataṃ bhrūdvayāntargataṃ sat prakāśate tatra dṛṣṭiṃ nidhāya yoginaḥ paśyanti khecaryā mudrayā haṭhapradīpikāyāṃ padyam /
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 23.2, 2.0 tasminnādhāyeti pūrvanirūpite tasminnevātmani mana ādhāya saṃsthāpya pumān utsannakarmabandho bhavet tyaktakarmapāśaḥ syāt //
MuA zu RHT, 1, 23.2, 5.0 kiṃ kurvan san akhilaṃ jagat sarvasaṃsāraṃ cinmayaṃ prakāśasvarūpaṃ cidvikāraṃ paśyan avalokamāno manaścakṣuṣā kiṃviśiṣṭaṃ jagat sphurat adhyāropāpadeśena dedīpyamānam //
MuA zu RHT, 1, 23.2, 10.0 viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthale vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva //
MuA zu RHT, 1, 23.2, 10.0 viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthale vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva //
MuA zu RHT, 1, 24.2, 7.0 tadvad gahanatama agrāhyamandhakāraṃ cidbhinnaṃ prakāśena prakāśitaṃ syāditi //
MuA zu RHT, 1, 25.2, 1.0 adhunā antaḥkaraṇānāṃ pravṛttiṃ darśayati rāgetyādi cidbrahmasaṃsparśāditi cidbrahmaṇi prakāśasvarūpe ātmani yaḥ sparśaḥ tanniṣṭhā tato hetoḥ puruṣā rāgadveṣaviyuktāḥ snehaśatrutvavirahitāḥ syuḥ //
MuA zu RHT, 1, 34.2, 3.0 puṃsyapi garbhādhānādayaḥ ṣoḍaśa saṃskārā vartante ata eva saṃskārair ubhayoḥ sāmyaṃ doṣābhāvatvaṃ guṇavattvaṃ ca syāt //
MuA zu RHT, 1, 34.2, 4.0 ato brāhmaṇakṣatriyavaiśyaśūdrāḥ syuḥ //
MuA zu RHT, 2, 3.2, 3.0 sūtasya pāradasya tridinaṃ dinatrayaparimāṇaṃ yathā syāttathā mṛduvahninā svalpāgninā svedaḥ svedanaṃ kāryam //
MuA zu RHT, 2, 3.2, 13.2 pācanaṃ svedanākhyaṃ syānmalaśaithilyakārakam /
MuA zu RHT, 2, 4.2, 8.2 peṣaṇaṃ mardanākhyaṃ syāttadbahirmalanāśanam iti paribhāṣā //
MuA zu RHT, 2, 6.2, 4.0 viśeṣaścātra malādyāḥ pañcadoṣāḥ syur bhūjādyāḥ saptakañcukāḥ //
MuA zu RHT, 2, 6.2, 6.0 yadyapi rasendramaṅgale pañca malādayo naisargikā doṣāḥ kathitās tathāpyatra traya eva anye dve gurutvacapalatve naisargikadoṣarūpe kuto na staḥ tribhiḥ svedanamardanamūrchanātmakaiḥ saṃskārair anivṛtteḥ //
MuA zu RHT, 2, 6.2, 7.0 naisargikagrahaṇād vaikārikāṇām api grahaṇaṃ syāt //
MuA zu RHT, 2, 7.2, 1.0 sūto nāgavaṅgaparimukto bhavati nāgavaṅgābhyāṃ doṣābhyāṃ virahitaḥ pārado bhavatītyarthaḥ kiṃviśiṣṭaḥ san samutthitaḥ san //
MuA zu RHT, 2, 7.2, 1.0 sūto nāgavaṅgaparimukto bhavati nāgavaṅgābhyāṃ doṣābhyāṃ virahitaḥ pārado bhavatītyarthaḥ kiṃviśiṣṭaḥ san samutthitaḥ san //
MuA zu RHT, 2, 7.2, 2.0 pātanayantre sthālīdvayasampuṭe samyagvidhānenotthitaḥ san //
MuA zu RHT, 2, 8.2, 2.0 tu punaḥ utthitaṃ sūtaṃ śulbapiṣṭiṃ kṛtvā śulbena tāmreṇa saha tayormelanaṃ yathā syāttathā peṣaṇaṃ vidhāya tasmin pātanayantre nipātyate karmavideti śeṣaḥ //
MuA zu RHT, 2, 8.2, 4.0 tathā uktavidhānena nipatati sati pātanakarmaṇi kṛte sati śuddhaḥ sūto bhavet //
MuA zu RHT, 2, 8.2, 4.0 tathā uktavidhānena nipatati sati pātanakarmaṇi kṛte sati śuddhaḥ sūto bhavet //
MuA zu RHT, 2, 8.2, 5.0 vāramityanukte granthāntare trisaptaikaviṃśativāraṃ pātanakarmaṇi kṛte sati samyak nāgavaṅgaśaṅkā naśyatīti bhāvaḥ //
MuA zu RHT, 2, 16.2, 3.0 kutsitavidhānena kadarthito bhavatītyarthaḥ punaḥ sūtaḥ sṛṣṭyambujaiḥ saha mardanānantaraṃ nirodhāt mūṣādvayasampuṭe kūpikāyāṃ vā nirodhāt rundhanāt labdhāpyāyaḥ prāptabalaḥ san na ṣaṇḍhaḥ syāt na śukrarahito bhavati //
MuA zu RHT, 2, 16.2, 3.0 kutsitavidhānena kadarthito bhavatītyarthaḥ punaḥ sūtaḥ sṛṣṭyambujaiḥ saha mardanānantaraṃ nirodhāt mūṣādvayasampuṭe kūpikāyāṃ vā nirodhāt rundhanāt labdhāpyāyaḥ prāptabalaḥ san na ṣaṇḍhaḥ syāt na śukrarahito bhavati //
MuA zu RHT, 2, 18.2, 2.0 asau pūrvasaṃskṛtarasa etair auṣadhais tridinaṃ nirantaraṃ yathā syāt tathā svedena dīpitaḥ kṣutpīḍitaḥ san grāsārthī kavalābhilāṣī jāyate //
MuA zu RHT, 2, 18.2, 2.0 asau pūrvasaṃskṛtarasa etair auṣadhais tridinaṃ nirantaraṃ yathā syāt tathā svedena dīpitaḥ kṣutpīḍitaḥ san grāsārthī kavalābhilāṣī jāyate //
MuA zu RHT, 2, 19.2, 2.0 iti pūrvoktaprakāreṇa rasarājo dīpitaḥ san kṣudutpīḍitaḥ san viśuddho bhavati //
MuA zu RHT, 2, 19.2, 2.0 iti pūrvoktaprakāreṇa rasarājo dīpitaḥ san kṣudutpīḍitaḥ san viśuddho bhavati //
MuA zu RHT, 2, 21.1, 6.0 punarnirmukho rasaḥ akṛtamukho rasaḥ khalve ghṛṣṭo gharṣitaḥ san pūrvoktaṃ carati bhakṣayati //
MuA zu RHT, 2, 21.1, 8.2 sāsyo rasaḥ syātpaṭuśigrututthaiḥ sarājikair vyoṣaṇakais trirātram /
MuA zu RHT, 3, 3.2, 10.2 pañcāmlasaṃyuto vā syādamlavargaḥ prakīrtitaḥ //
MuA zu RHT, 3, 5.2, 10.0 evamatyuttamāḥ kṣārāḥ syuḥ sampakvāḥ himāḥ //
MuA zu RHT, 3, 5.2, 13.1 karaṇaṃ granthāntare'sti /
MuA zu RHT, 3, 11.2, 3.0 evaṃvidhaṃ dravyaṃ kṣitikhagavetasabījapūrāmlaiḥ kṣitiśca khagaś ca vetasaṃ ca bījapūraś ca kṣitikhagabījapūrāḥ bījapūro mātuluṅgaḥ teṣāṃ trayāṇāmamlāḥ tair mṛditaṃ gharṣitaṃ sat rasendraś carati //
MuA zu RHT, 3, 16.2, 5.0 kva sati tailādikataptarase sati //
MuA zu RHT, 3, 16.2, 5.0 kva sati tailādikataptarase sati //
MuA zu RHT, 3, 16.2, 6.0 tailam ādiḥ yeṣāṃ te tailādikās tailavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ //
MuA zu RHT, 3, 17.2, 4.0 kva sati cārayanti āśitagrāse sati bhuktakavale sati punaś cāryam ityarthaḥ //
MuA zu RHT, 3, 17.2, 4.0 kva sati cārayanti āśitagrāse sati bhuktakavale sati punaś cāryam ityarthaḥ //
MuA zu RHT, 3, 17.2, 4.0 kva sati cārayanti āśitagrāse sati bhuktakavale sati punaś cāryam ityarthaḥ //
MuA zu RHT, 3, 17.2, 6.0 na śuṣkeṇa saṃdhānenārdrībhāvāt nīrasatāṃ prāptena punaścāraṇā na syāt //
MuA zu RHT, 3, 18.2, 3.0 mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tulyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ lavaṇaṃ śāstrāntarasāmyād amlavargeṇa puṭitaṃ tena yutaṃ militaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 3, 24.1, 1.0 gandhakābhrakābhyāṃ rasapakṣāpakartanaṃ yathā syāttathāha dattvetyādi //
MuA zu RHT, 3, 24.1, 11.0 tasminnirmuktamale sati nikṛntapakṣaḥ chinnapakṣo bhavati //
MuA zu RHT, 3, 25.2, 6.0 ittham uktavidhānena hemnā saha sūtaḥ pārado milati granthimeti kva sati dvaṃdve sati ubhayasaṃyoge sati //
MuA zu RHT, 3, 25.2, 6.0 ittham uktavidhānena hemnā saha sūtaḥ pārado milati granthimeti kva sati dvaṃdve sati ubhayasaṃyoge sati //
MuA zu RHT, 3, 25.2, 6.0 ittham uktavidhānena hemnā saha sūtaḥ pārado milati granthimeti kva sati dvaṃdve sati ubhayasaṃyoge sati //
MuA zu RHT, 3, 25.2, 7.0 tathoktavidhānena dvaṃdve milati sati tatkālād alpakālato mriyate pañcatvamupayāti //
MuA zu RHT, 3, 29.1, 2.0 evaṃvidho harajo yāvadyonau abhrake na viśati na milati yāvadbandhaṃ bandhanaṃ kuto bhajate prāpnoti na kuto'pi yonāv apraviśati sati na bandhanamāpnotītyarthaḥ //
MuA zu RHT, 4, 3.2, 2.0 abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ //
MuA zu RHT, 4, 3.2, 3.0 kimbhūtaḥ san niyamanaṃ bandhanaṃ ca pnoti niruddhaprasaraḥ san niruddha ārundhittaḥ prasaraḥ prasaraṇaṃ prakṛṣṭena gamanaṃ yasya tādṛśaḥ san //
MuA zu RHT, 4, 3.2, 3.0 kimbhūtaḥ san niyamanaṃ bandhanaṃ ca pnoti niruddhaprasaraḥ san niruddha ārundhittaḥ prasaraḥ prasaraṇaṃ prakṛṣṭena gamanaṃ yasya tādṛśaḥ san //
MuA zu RHT, 4, 3.2, 3.0 kimbhūtaḥ san niyamanaṃ bandhanaṃ ca pnoti niruddhaprasaraḥ san niruddha ārundhittaḥ prasaraḥ prasaraṇaṃ prakṛṣṭena gamanaṃ yasya tādṛśaḥ san //
MuA zu RHT, 4, 6.2, 4.0 teṣāṃ caturvarṇānāṃ madhye yo vajrī vajrasaṃjñako ghanaḥ sa satvaṃ muñcati dhmātaḥ san satvaṃ tyajati nānye //
MuA zu RHT, 4, 6.2, 5.0 apare pinākanāgabhekāhvayāḥ dhmātāḥ santaḥ kācatāṃ yānti kācākāratvam āpnuvanti na ca sattvanirgama iti //
MuA zu RHT, 4, 7.2, 4.0 te ke ghanāḥ sitaraktāsitapītāḥ śvetaraktakṛṣṇapītavarṇāḥ nānye varṇāḥ santīti bhāvaḥ //
MuA zu RHT, 4, 11.2, 1.0 sūryātapapītarasā iti sūryātape savitṛgharme pītāḥ śoṣitā rasā dravā yaiḥ evaṃvidhā dhātavo dhmātāḥ santaḥ svalpaṃ īṣanmātraṃ sattvaṃ muñcanti tyajanti //
MuA zu RHT, 4, 11.2, 2.0 punasta eva sūryātapapītarasā dhātavaḥ svasthānasthāḥ svakīyaṃ yatsthānaṃ draveṇa sthānapiṇḍaṃ rūpaṃ tasmin tiṣṭhantīti evaṃvidhāḥ santo bahalaṃ bhūyiṣṭhaṃ satvaṃ muñcanti dravantītyarthaḥ //
MuA zu RHT, 4, 12.2, 2.0 megho ghano bahugambhīraṃ yathā syāttathā dhmātaḥ san suvarṇadhārābhiḥ śobhanavarṇadhārābhiḥ vā suvarṇavat kanakavat varṇo yāsāṃ tābhiḥ nirmalatvāt prakāśakatvācca varṣati dhārāpātaṃ vidadhāti //
MuA zu RHT, 4, 12.2, 2.0 megho ghano bahugambhīraṃ yathā syāttathā dhmātaḥ san suvarṇadhārābhiḥ śobhanavarṇadhārābhiḥ vā suvarṇavat kanakavat varṇo yāsāṃ tābhiḥ nirmalatvāt prakāśakatvācca varṣati dhārāpātaṃ vidadhāti //
MuA zu RHT, 4, 16.2, 2.0 ghanasyābhrasya satvaṃ tathā kāntaṃ lohaviśeṣaṃ tālakayuktaṃ tālakena haritālena yuktaṃ surundhitaṃ dhmātaṃ sat trayamapi satvarūpaṃ bhavati yadaikavāradhamanena satvaṃ na milati tathā punardvistrivelābhir dhamanaṃ kāryam //
MuA zu RHT, 4, 20.2, 3.0 pañcabhirniculapuṭaiḥ pañcasaṃkhyābhirvetasavṛkṣadravabhāvanābhir bhāvitaṃ yanmṛtagaganaṃ mṛtābhraṃ vaṭakīkṛtaṃ satsatvaṃ patati taddrāvakauṣadhayogaṃ vidhāya vahninā vidhamanāditi śeṣaḥ //
MuA zu RHT, 4, 20.2, 11.0 abhrasattvamevaṃ kṛtaṃ sat carati grasati rasaḥ ityadhyāhāraḥ //
MuA zu RHT, 4, 22.2, 2.0 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ ghanasatvam abhrasatvaṃ śulbaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ samabhāgena tulyabhāgena niyojitaṃ prayuktaṃ tanmilitaṃ sat śulbābhraṃ kathitam //
MuA zu RHT, 4, 23.2, 4.0 puṭavidhinā vahnipuṭavidhānena tatkṛtaṃ khoṭaṃ bhasma kāryaṃ punaḥ tadbhasma satve nirvyūḍhaṃ nirvāhitaṃ sat satvarañjakaṃ bhavati khasatve abhrasatve rāgadāyi bhavati rañjitaṃ tatsatvaṃ rasarañjakaṃ bhavediti //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 3.2, 3.0 kiṃviśiṣṭaḥ tādṛśaḥ taiḥ bījaiḥ sadṛśaḥ yathā bījāni śaktimanti santi tathā saṃskāro 'pi śaktimān kartavya ityarthaḥ //
MuA zu RHT, 5, 4.2, 5.0 taddhema jaritaṃ sat sūtaṃ raseśvaraṃ badhnāti //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 5, 5.2, 4.0 hemamākṣikasatvajāritasya rūpyapatralepena kanakaṃ syāditi vyaktārthaḥ //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 5, 12.2, 5.0 etat sthāpitaṃ dravyaṃ puṭatritayāt tripuṭakaraṇādagnisaṃyogena sumṛtaṃ syāt //
MuA zu RHT, 5, 12.2, 17.0 punaḥ kiṃbhūtāni hemapatrāṇi rasendro jarati agnitāpitāni santi vahniyogāttaptāni kṛtāni //
MuA zu RHT, 5, 14.2, 4.0 kevalaṃ vaṅgaṃ punarnāgābhidhānena saha nāgavidhānamapyevaṃ syāditi vyaktiḥ //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 16.2, 3.0 gandhakāśmā gandhapāṣāṇaḥ śataguṇasaṃkhyaṃ yathā syāttathā uttame hemni pūrṇavarṇe vyūḍho nirvāhyaḥ tadgandhavyūḍhaṃ hema sūte pārade piṣṭirbhavati hi niścitaṃ garbhe rasāntardravati garbhadrutir bhavatītyatravismayo //
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 5, 21.2, 5.0 ciñcākṣāravimiśraṃ yadvaṅgaṃ amlikākṣārayuktaṃ vaṅgaṃ abhrakatālakaśaṅkharasasahitaṃ abhrakaṃ pratītaṃ tālakaṃ haritālaṃ śaṅkhaṃ kambugrīvaṃ rasaḥ pāradaḥ etaiścaturbhiḥ sahitaṃ yathā syāttathā punaḥ punaḥ vāraṃ vāraṃ nirutthaṃ yāvat tāvatpuṭitaṃ kuryāt //
MuA zu RHT, 5, 21.2, 8.0 anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ //
MuA zu RHT, 5, 26.2, 3.0 ūrdhvaṃ dīrghatamamūṣāyantrasya talabhāge piṣṭī rasendrabījayor nirmitā piṣṭikā ca punaḥ sudṛḍhā yathā syāttathā lagnā kartavyā //
MuA zu RHT, 5, 26.2, 8.0 evaṃ kṛte sati rasendramilitaṃ yadbījaṃ tadgarbhe rasendrāntardravati //
MuA zu RHT, 5, 26.2, 9.0 punarbījasahito rasendro 'dhike dāhe sati mriyata ityarthaḥ //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 28.2, 4.0 khalve mṛditā satī tathā tenaiva prakāreṇa natvanyaprakāreṇa garbhe rasodare dravati salilarūpā tiṣṭhati //
MuA zu RHT, 5, 29.2, 5.0 tadubhayaṃ vaikrāntaṃ vimalaṃ ca raktaśatanirvyūḍhaṃ sat raso grāsavidhānaṃ vihāya samaṃ grasati kavalayati stadgrasitaṃ garbhe rasāntardravati jarati ca iti caśabdārthaḥ //
MuA zu RHT, 5, 32.2, 3.0 punaḥ pañcasaptativyūḍhe sati pādonaṃ caturthāṃśavarjitaṃ samagraṃ grasatīti //
MuA zu RHT, 5, 32.2, 4.0 punaḥ pañcāśannirvyūḍhe sati tadardhaṃ samasyārdhamiti //
MuA zu RHT, 5, 32.2, 5.0 punaḥ pañcaviṃśatike sati pādaścaturthāṃśam //
MuA zu RHT, 5, 32.2, 6.0 nyūnādhike nirvyūḍhe sati nyūnādhikāṃśo jñeya iti viśeṣārthaḥ //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 5, 33.2, 1.0 garbhadrutau satyāṃ kartavyamāha itītyādi //
MuA zu RHT, 5, 38.2, 3.0 yathā nirṇāgaṃ syāttathā vidhānam āha baddhvetyādi //
MuA zu RHT, 5, 38.2, 5.0 anena vidhinā kṣipraṃ śīghraṃ nirnāgaṃ syāditi //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 49.2, 4.0 kathaṃ pācitaṃ kuryāt sudṛḍhaṃ yathā syāttathā ekaikaṃ śatavyūḍhamiti //
MuA zu RHT, 5, 51.2, 2.0 tena pūrvoktena vidhinā vidhānena tu punaḥ hemavare pūrvavarṇite vaṅgaṃ kṣepya tālavāpena haritālanikṣepeṇa nirvyūḍhaṃ kuryāt vā tāre āvartye vaṅgaṃ nikṣipya nirvyūḍhaṃ nirvāhitaṃ sadbījavaraṃ bhavet //
MuA zu RHT, 5, 58.2, 5.0 tena pūrvoktena vidhinā vadhavidhānena tilatailena svinnā sveditā satī piṣṭirbhavati vahnāviti śeṣaḥ //
MuA zu RHT, 5, 58.2, 7.0 śilayā dṛṣanmayayā nighṛṣṭabījaṃ nighṛṣṭaṃ gharṣitaṃ yadbījaṃ nāgākhyaṃ tat sūteneti śeṣaḥ akhilaṃ samastaṃ yathā syāttathā piṣṭirbhavatīti //
MuA zu RHT, 5, 58.2, 10.0 kiṃ kṛtvā krāmaṇapiṇḍe kṣiptvā biḍapiṇḍamadhye sthāpya ca punarmāṣair annaviśeṣair dṛḍhapiṇḍatvaṃ syāt māṣacūrṇaveṣṭitaṃ krāmaṇapiṇḍaṃ dṛḍhaṃ bhavediti vyaktiḥ //
MuA zu RHT, 5, 58.2, 21.2 jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ /
MuA zu RHT, 6, 7.2, 6.0 kena kṛtvā vastrayogena vastre kṣiptaṃ sat tadeva tiṣṭhati na kāñjikam //
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 6, 7.2, 15.0 punaryadi grāsena saha ekatāṃ yātaḥ san militaḥ san raso daṇḍadharo na bhavati sthirarūpo na syāt tadā jīrṇagrāso jñātavya ityarthaḥ //
MuA zu RHT, 6, 7.2, 15.0 punaryadi grāsena saha ekatāṃ yātaḥ san militaḥ san raso daṇḍadharo na bhavati sthirarūpo na syāt tadā jīrṇagrāso jñātavya ityarthaḥ //
MuA zu RHT, 6, 7.2, 15.0 punaryadi grāsena saha ekatāṃ yātaḥ san militaḥ san raso daṇḍadharo na bhavati sthirarūpo na syāt tadā jīrṇagrāso jñātavya ityarthaḥ //
MuA zu RHT, 6, 13.2, 3.0 kiṃ kṛtvā pañcabhiḥ pūrvoktaiḥ grāsaiścāru yathā syāttathā ghanasatvamādau jārayitvā pañcabhirgrāsair ghanasatvajāraṇānantaraṃ ṣoḍaśabhāgena bījaṃ jārayedityarthaḥ //
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
MuA zu RHT, 7, 1.2, 6.0 yato biḍāḥ śreṣṭhās tasmādviḍair eva jāraṇā syāt sugamatvāditi bhāvaḥ //
MuA zu RHT, 7, 2.2, 4.0 kiṃviśiṣṭair biḍaiḥ sauvarcalakaṭukatrayakāṃkṣīkāsīsagandhakaiḥ sauvarcalaṃ rucakaṃ kaṭutrayaṃ śuṇṭhīmaricapippalyātmakaṃ kākṣī saurāṣṭrī kāsīsaṃ puṣpakāsīsaṃ gandhakaṃ lelitakaṃ etānyauṣadhāni yeṣu viḍeṣu santi te tathoktāḥ taiḥ //
MuA zu RHT, 7, 2.2, 5.0 punaḥ kiṃviśiṣṭaiḥ śigro rasaśatabhāvyaiḥ śigroḥ saubhāñjanasya rasena śatavāraṃ bhāvyāḥ ye biḍāstaiḥ evaṃ niṣpannairviḍairniścitaṃ jāraṇā syāditi bhāvaḥ //
MuA zu RHT, 7, 7.2, 14.0 tajjalaṃ kṣārapānīyaṃ śuṣyamāṇaṃ sat niścitaṃ yadā sabāṣpabudbudān vidhatte saha bāṣpeṇa jalātyayadhūmena vartante ye budbudāstān tadā kṣāro niṣpanno jñeyaḥ //
MuA zu RHT, 8, 2.2, 6.0 punardvayostrayāṇāṃ vā caturṇāṃ saṃkare melāpe sati dvitricaturṇām anurūpiṇīṃ chāyāṃ darśayatītyarthaḥ //
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //
MuA zu RHT, 8, 5.2, 2.0 tīkṣṇena lohabhedena rasaḥ krāmati krāmaṇaṃ vidadhāti punas tīkṣṇena kṛtvā grāsaḥ kṣaṇādalpakālato jīryate jāraṇam āpnoti punarhemnaḥ suvarṇasya yonirutpattisthānaṃ tīkṣṇamasti punaḥ rāgān rañjanabhāvān tīkṣṇena kṛtvā raso gṛhṇāti svasmin rāgān dadhātītyarthaḥ //
MuA zu RHT, 8, 13.2, 2.0 raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena vā gandhakena vā śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ //
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 8, 18.2, 3.0 kiṃviśiṣṭaṃ kanakaṃ mṛtaṃ rasakatālayutaṃ rasakaṃ kharparaṃ tālaṃ haritālaṃ tābhyāṃ yutaṃ miśritaṃ sat yanmṛtaṃ pañcatvamāptamityarthaḥ //
MuA zu RHT, 8, 18.2, 5.0 mṛtakanakacūrṇaṃ sūtavare pārade triguṇaṃ cīrṇaṃ jīrṇaṃ cāritaṃ jāritaṃ ca sat sūto drutahemanibho bhavet galitasvarṇaprabha ityarthaḥ //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
MuA zu RHT, 9, 1.2, 5.0 ityuktavidhānena rakto'pi rasendro bījena vinā karmakṛnna bhavati bījenaiva karmakārī syādityarthaḥ //
MuA zu RHT, 9, 2.2, 4.0 ca punaḥ tair gaganarasoparasalohacūrṇair aśuddhaiḥ śuddhivarjitaistadbījaṃ na śudhyate śuddhihīnaṃ syāt kāraṇānurūpaṃ kāryamitinyāyāt //
MuA zu RHT, 9, 4.2, 1.0 ete vakṣyamāṇā aṣṭau rasāḥ rasasaṃjñakāḥ syuḥ //
MuA zu RHT, 9, 4.2, 3.0 tathā eṣāṃ satvāni sārāṇi rasāyanāni jarāvyādhināśanāni syuriti //
MuA zu RHT, 9, 5.2, 2.0 idaṃ vakṣyamāṇaṃ uparasasaṃjñakaṃ syāt //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 10.2, 2.0 sakṣārāmlairvaikrāntakaṃ svinnaṃ dolābhidhānena sveditaṃ kuryāt tat svinnaṃ vaikrāntaṃ haṭhāt prābalyāt dhmātaṃ sat dravati sāraṃ muñcati drutamātraṃ satvanirgamamātrameva śudhyati pūrvasaṃbandhāt dravati //
MuA zu RHT, 9, 11.2, 3.0 kiṃviśiṣṭaṃ sneharāgasaṃsiktaṃ snehaḥ kaṅguṇitumbunyādīnāṃ rāgo raktavarṇadravaḥ tābhyāṃ vahnau taptaṃ sasyakaṃ saṃsiktaṃ secitamiti ghṛtaiḥ saṃsiktaṃ komalaṃ bhāvanāyogyaṃ syāt //
MuA zu RHT, 9, 12.2, 2.0 vimalaṃ raupyamākṣikaṃ ādau prathamaṃ kṣāraiḥ svarjikādibhiḥ snehaistailaiḥ kaṅguṇyādīnāṃ bhāvitaṃ kuryāt paścādamlena jambīrādinā bhāvitaṃ kuryāt evaṃvidhaṃ kṛtaṃ sat śudhyati //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 9, 15.2, 2.0 tīkṣṇaṃ sārākhyaṃ raktagaṇagalitapaśujalabhāvitaṃ puṭitaṃ sat raktagaṇena saha galitaṃ militaṃ yat paśujalaṃ gomūtraṃ tena bhāvitaṃ tato vahnipuṭitaṃ sat rajyate rāgamāpnoti //
MuA zu RHT, 9, 15.2, 2.0 tīkṣṇaṃ sārākhyaṃ raktagaṇagalitapaśujalabhāvitaṃ puṭitaṃ sat raktagaṇena saha galitaṃ militaṃ yat paśujalaṃ gomūtraṃ tena bhāvitaṃ tato vahnipuṭitaṃ sat rajyate rāgamāpnoti //
MuA zu RHT, 9, 15.2, 3.0 punastīkṣṇaṃ kadalīśikhirasabhāvitapuṭitaṃ vā rambhācitrakarasabhāvitaṃ gharmapuṭitaṃ tato vahnipuṭitaṃ ca sat tribhirvāraiḥ śudhyatītyarthaḥ //
MuA zu RHT, 9, 16.2, 3.0 kena bhṛśaṃ atyarthaṃ yathā syāttathā mākṣikadaradena tāpyahiṅgulena kṛtvā yo vāpaḥ galiteṣu loheṣu mākṣikadaradaprakṣepaṇaṃ tasmāt suragopasaṃnibha indragopasadṛśaḥ sarvo loho bhavet //
MuA zu RHT, 9, 16.2, 4.0 vā śulbaṃ tāmraṃ mākṣikadaradavāpena suragopasannibhaṃ syāt vā gandhena gandhakavāpena mṛtamapyeva syādityarthaḥ //
MuA zu RHT, 9, 16.2, 4.0 vā śulbaṃ tāmraṃ mākṣikadaradavāpena suragopasannibhaṃ syāt vā gandhena gandhakavāpena mṛtamapyeva syādityarthaḥ //
MuA zu RHT, 10, 3.2, 9.0 pūrvamupavarṇitaṃ vaikrāntaṃ nānāvidhasaṃsthānamasti nānāvidhamanekaprakāraṃ saṃsthānaṃ lakṣaṇaṃ yasya tat saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ iti mādhavanidānaṃ sitāsitaraktapītavarṇatvān nānāvidhasaṃsthānam ityarthaḥ //
MuA zu RHT, 10, 5.2, 2.0 tadvaikrāntaṃ pañcamāhiṣasubaddhaṃ dadhidugdhājyamūtraśakṛdbhiḥ pañcasaṃkhyākair māhiṣaiḥ saha subaddhaṃ piṇḍākṛti kṛtaṃ sat bhastrādvayena khallayugmena haṭhato balāt dhmātavyam //
MuA zu RHT, 10, 5.2, 4.0 dhmātaṃ sat kiṃ syāttadāha tadityādi //
MuA zu RHT, 10, 5.2, 4.0 dhmātaṃ sat kiṃ syāttadāha tadityādi //
MuA zu RHT, 10, 5.2, 6.0 punastatsatvaṃ kaṭhinatvaṃ gacchati kaṭhinaṃ syādityarthaḥ //
MuA zu RHT, 10, 5.2, 7.0 tatsatvaṃ ākārato muktānikaraprāyaṃ mauktikarāśisadṛśaṃ syāt evaṃvidhaṃ satvaṃ kācaṃ adhivarjya dūrīkṛtya tat nirmalaṃ grāhyamityarthaḥ //
MuA zu RHT, 10, 6.2, 2.0 tadrasavaikrāntakaṃ sattvaṃ hemnā samaṃ svarṇena samabhāgaṃ dvandvānvitaṃ sat dvandvamelāpakauṣadhasahitaṃ sat evamamunā vidhānena milati rase iti śeṣaḥ //
MuA zu RHT, 10, 6.2, 2.0 tadrasavaikrāntakaṃ sattvaṃ hemnā samaṃ svarṇena samabhāgaṃ dvandvānvitaṃ sat dvandvamelāpakauṣadhasahitaṃ sat evamamunā vidhānena milati rase iti śeṣaḥ //
MuA zu RHT, 10, 6.2, 3.0 punastena satvena saha ghanasatvamabhrasāraṃ nirvyūḍhaṃ nirvāhitaṃ sat tenobhayasatvasaṃyogena rasaḥ sūto bandhamupayāti bandhanamāpnoti //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 10, 8.2, 2.0 mākṣikasatvaṃ tāpyasāraṃ hitvā tyaktvā anyeṣāṃ rasoparasānāṃ śaktiḥ sāmarthyaṃ nāsti //
MuA zu RHT, 10, 10.2, 2.0 mākṣikaṃ tāpyaṃ lavaṇāmlena lavaṇaṃ mukhyatvāt granthāntarasāmyācca saindhavaṃ amlo jambīrādiḥ tena marditaṃ punaramlena jambīrādinā vidhinā uktarītyā puṭitaṃ vahnau pratāpitaṃ sat muñcati pūrvaślokasaṃbandhāt sattvaṃ iti śeṣaḥ //
MuA zu RHT, 10, 10.2, 4.0 lavaṇāmlena gandhakamapi mṛdu syāt //
MuA zu RHT, 10, 12.2, 3.0 tato vāraistribhireva dhmātaṃ sat haimaṃ svarṇamākṣikaṃ tasyedaṃ haimaṃ satvaṃ śulbasamaṃ tāmranibhaṃ bhavati rañjakaṃ rase rāgadāyī syātkanake'pi ca //
MuA zu RHT, 10, 12.2, 3.0 tato vāraistribhireva dhmātaṃ sat haimaṃ svarṇamākṣikaṃ tasyedaṃ haimaṃ satvaṃ śulbasamaṃ tāmranibhaṃ bhavati rañjakaṃ rase rāgadāyī syātkanake'pi ca //
MuA zu RHT, 10, 13.2, 2.0 tāpyaṃ mākṣikaṃ kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam iti prathamaṃ rambhādraveṇa śatavāraṃ bhāvitaṃ paścāt madhvairaṇḍatailābhyāṃ saha paripakvaṃ samyak pācitaṃ sat satvaṃ muñcati //
MuA zu RHT, 11, 2.1, 5.0 tat haimaṃ tāpyasatvaṃ śulbe tāmre milati sati sattvaṃ jīryati jāraṇatvamāpnoti rase iti śeṣaḥ //
MuA zu RHT, 11, 2.1, 6.0 tasmin satve śulbe milati sati kiṭṭatāṃ yāti lohamalasadṛśaṃ syāt //
MuA zu RHT, 11, 2.1, 6.0 tasmin satve śulbe milati sati kiṭṭatāṃ yāti lohamalasadṛśaṃ syāt //
MuA zu RHT, 11, 8.2, 1.0 rasalohairiti rasā vaikrāntādayo lohā dhātavaḥ pratītās tair nirvyūḍhaṃ kiṃviśiṣṭaiḥ advandvākhyaiḥ ekātmaiḥ saṃkarairvā sarvaiḥ saṃkaro'vakare ityamaraḥ evaṃ niṣpanne bījaṃ jāraṇayogyaṃ sadityarthaḥ //
MuA zu RHT, 11, 9.2, 4.0 punastadbījaṃ cāritajāritamātraṃ pūrvaṃ ca paścāt jāritaṃ santaṃ sūtaṃ rañjayati rāgaṃ prāpayati badhnāti ceti //
MuA zu RHT, 12, 2.2, 3.0 mākṣikaṃ tāpyaṃ rasakaṃ kharparikaṃ sasyakaṃ capalā daradaṃ hiṅgulaṃ etena catuṣkeṇa vā ebhyo 'nyatamenoktarasoparasena vāpitaṃ sudhmātaṃ śobhanayuktyā dhmātaṃ ca sat niviḍabhāvaṃ saṃtyajati sattve saṃmilati ca //
MuA zu RHT, 12, 4.2, 3.0 ūrṇā pratītā ṭaṅkaṇaṃ saubhāgyaṃ girijatu śilājatu karṇākṣimalaṃ manuṣyasya indragopako jīvaviśeṣaḥ karkaṭakaścakulīraḥ syātkulīraḥ karkaṭakaḥ ityamaraḥ etaiḥ //
MuA zu RHT, 12, 6.2, 3.0 punaretaiḥ kṛtvā bījaṃ śastaṃ syāt //
MuA zu RHT, 12, 6.2, 6.0 punaṣṭaṅkaṇālaviṣaiḥ ṭaṅkaṇaṃ saubhāgyaṃ ālaṃ haritālaṃ viṣaṃ kandajaṃ etaiḥ piṣṭairdvandvamelāpaḥ syāditi punaḥ saṃbandhaḥ //
MuA zu RHT, 12, 11.2, 3.0 ityādi pūrvoktaṃ tu punaḥ gaganasatvayogena abhrakasattvena sārdhaṃ mākṣīkayogād anyaṃ yojyaṃ abhrasatvena saha mākṣīkaṃ na syāditi vyaktiḥ //
MuA zu RHT, 13, 6, 3.0 eteṣāṃ mahābījānāṃ cet saṃkarabījaṃ pratyekaṃ dravyasya bījasaṃjñā sā tarhi catuḥṣaṣṭipramāṇā syādityarthaḥ //
MuA zu RHT, 13, 7.2, 2.0 ādau prathamaṃ sarveṣāṃ bījānāṃ yathoktaṃ saṃyogaṃ catuḥṣaṣṭīnāṃ uktasaṃjñānāṃ dravyāṇāṃ saṃyogaṃ ekatrīkaraṇaṃ kṛtvā yadekatrīkṛtaṃ vahnau drāvitaṃ bhavati tatsarvaṃ śatavāpyaṃ bījaṃ siddhaṃ prayatnena syāditi śabdārthaḥ //
MuA zu RHT, 13, 8.2, 2.0 yadi garbhe rasodare ghanasattvaṃ abhrakasāraṃ na patati na prāpnoti vā garbhe bījāni asminnadhyāye abhihitāni mākṣikakāntaśulbādīni yāvanno dravanti ca punarbāhyadrutistasyā yogo rase drutimelanaṃ na syāt tattasmāddhetoḥ sūta ihāsyāṃ kriyāyāmasatyāṃ kathaṃ badhyate ghanatvaṃ dhatte //
MuA zu RHT, 14, 8.1, 7.0 tāṃ pūrvoktāṃ vaṭikāṃ chāyāśuṣkāṃ lohaphalake śastrapātre saṃsthāpya punaḥ laghulohakaṭorikayā pūrvoktalohaphalakāt laghvī yā lohakaṭorikā tayā sthagayitvā ācchādya dṛḍhaṃ gāḍhaṃ yathā syāttathā lepayet vakṣyamāṇeneti śeṣaḥ //
MuA zu RHT, 14, 8.1, 9.0 tāṃ pūrvoditāṃ laghulohakaṭorikāṃ sudṛḍhaṃ yathā syāttathā lavaṇārdramṛdā lavaṇena saindhavādinā yutā yā ārdrā jalasiktā mṛt tayā liptāṃ kurvīta //
MuA zu RHT, 14, 8.1, 10.0 kimarthaṃ dhūmrarodhāya yathā yantrādbahirdhūmodgamo na syāt //
MuA zu RHT, 14, 8.1, 12.0 kva sati nirdhūme sati rase dhūmaniḥsaraṇavarjite sati //
MuA zu RHT, 14, 8.1, 12.0 kva sati nirdhūme sati rase dhūmaniḥsaraṇavarjite sati //
MuA zu RHT, 14, 8.1, 12.0 kva sati nirdhūme sati rase dhūmaniḥsaraṇavarjite sati //
MuA zu RHT, 14, 8.1, 20.0 sa ca sukhādhmātaḥ san golakavadbhavati vajramūṣāyāṃ iti śeṣaḥ //
MuA zu RHT, 14, 8.1, 21.0 kācaḥ pratītaḥ ṭaṅkaṇaṃ saubhāgyaṃ tataḥ raso 'ti maryādāmatikramya dhmātaḥ san ekaraso bhavati samarasa ityarthaḥ //
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 14, 9.3, 3.0 kena dhūmarodhena saindhavārdramṛdā lepena vā tābhyāṃ śilāmākṣikābhyām ubhābhyāṃ tālakayogavat sādhitaḥ san sūtaḥ śuklavarṇo bhaved iti //
MuA zu RHT, 14, 12.2, 2.0 triguṇena balinā gandhakena saha rasaṃ sūtaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt ityadhyāhāraḥ //
MuA zu RHT, 14, 12.2, 5.0 mūṣādhṛtaparpaṭikā mūṣāyāṃ yā parpaṭikā pūrvoktalohaparpaṭikā sā nigūḍhasudṛḍhena nigūḍhaścāsau sudṛḍhaśca tena mūlakādikṣārabiḍena kṛtvā madhye svāntaḥ ācchādya dhmātaṃ kriyate punas tadūdhmātaṃ sat khoṭaṃ gacchati khoṭatvamāpnoti //
MuA zu RHT, 14, 12.2, 6.0 tatkhoṭaṃ hemayutaṃ svarṇamilitaṃ sūtabandhakaraṃ syāt rasabandhanapradam ityarthaḥ //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 14, 14.2, 6.0 punaḥ dhmātaḥ san khoṭo bhavati //
MuA zu RHT, 14, 15.2, 2.0 evaṃ lohaparpaṭikāvidhānena tālaśilābhyāṃ dhmātaṃ sat yutaṃ yat khoṭaṃ tadvimalaṃ malavarjitaṃ syāt //
MuA zu RHT, 14, 15.2, 2.0 evaṃ lohaparpaṭikāvidhānena tālaśilābhyāṃ dhmātaṃ sat yutaṃ yat khoṭaṃ tadvimalaṃ malavarjitaṃ syāt //
MuA zu RHT, 15, 1.2, 6.0 kiṃbhūtā satī //
MuA zu RHT, 15, 1.2, 7.0 militā satī tulyamiśritā satī punaḥ drutiḥ sukhena milati patrāder durmilāpatvāt //
MuA zu RHT, 15, 1.2, 7.0 militā satī tulyamiśritā satī punaḥ drutiḥ sukhena milati patrāder durmilāpatvāt //
MuA zu RHT, 15, 2.2, 3.0 kiṃviśiṣṭaṃ gaganaṃ niculapuṭair vetasadravabhāvanābhiḥ pakvaṃ vahnipuṭitaṃ tatpakvaṃ san nirlepaṃ saṃparkavarjitaṃ rasarūpaṃ bhavati pāradasya rūpamityarthaḥ //
MuA zu RHT, 15, 3.2, 2.0 drujātarabhrakasattvaṃ abhrakasatvaṃ gaganasāraṃ mūṣāyāṃ vajrasaṃjñāyāṃ drutaṃ sat rasasaṃnibhaṃ bhavati pāradabhūtam ityarthaḥ //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 15, 6.2, 4.0 punaḥ prathamādau sattvaṃ abhrasāraṃ nipātya tasmindrute sattve vahninā dravarūpe sati vāpaḥ kāryaḥ kathitauṣadhīnāṃ iti śeṣaḥ //
MuA zu RHT, 15, 7.2, 2.0 indragopaśarīracūrṇaṃ suradālīphalaiḥ samāṃśakaiḥ suragopacūrṇatulyabhāgaiḥ kṛtvā vāpo deyaḥ drute satyuparikṣepa iti suvarṇe vāpe kṛte suvarṇaṃ drutamāste kiṃviśiṣṭaṃ rasaprakhyaṃ jalatulyam ityarthaḥ //
MuA zu RHT, 15, 11.2, 2.0 gaganadravaḥ aviśeṣā sāmānyāpi vidhānena kṛtā nirlepā asparśā samā sūtatulyabhāgayojitā satī āroṭaṃ rasanajaṃ pūrvasaṃskāraiḥ saṃskṛtaṃ sūtaṃ badhnāti kena dvandvayogena ubhayamelāpakauṣadhena //
MuA zu RHT, 15, 12.2, 2.0 imā drutayaḥ soṣṇatuṣakarīṣādinā tāpite khalve mṛditāḥ satyo milanti rasena saha tathā kāryam //
MuA zu RHT, 15, 13.2, 3.0 kasmāt nityaṃ yathā syāttathā guñjāmātropayogataḥ dinaṃ dinaṃ prati raktikāparimāṇasya rasasya yo'sau upayogastena //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 15, 15.2, 3.0 drute dviguṇā yā drutiḥ tasyāścaraṇāt kramaśaḥ koṭivedhī koṭyaṃśena vedhakaḥ syāt //
MuA zu RHT, 15, 15.2, 4.0 drutibhāgo vṛddhau hyadhikaḥ syāditi vyaktiḥ //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 16, 8.2, 5.2 samakālam ekakālaṃ yathā syāttathā bījaṃ mūṣāntarnikṣipya tato'nantaraṃ mūṣāvaktraṃ sthagayet ācchādayet //
MuA zu RHT, 16, 12.2, 4.0 tasminyantre sāraṇatailānvitaṃ rasaṃ prakṣipya tato'nantaraṃ tulyaṃ kanakaṃ pradrāvya gālayitvā tasminneva tapte yantre kṣipte sati raso milati ekatāṃ yāti //
MuA zu RHT, 16, 16.2, 6.0 kiṃbhūtā dṛḍhamukhā dṛḍhaṃ mukhaṃ yasyāḥ sā evaṃrūpā tasmin saṃsiddhe yantre sāraṇatailānvitaḥ sūtaḥ kṣiptaḥ san madanaruddhamukhaḥ kāryaḥ madanena sikthakena ruddhaṃ mudritaṃ mukhaṃ yasya saḥ //
MuA zu RHT, 16, 16.2, 9.0 iti kṛte sati rasaḥ sarati hemnā milati na saṃdehaḥ niyatamityarthaḥ //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 16, 21.2, 6.1 tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ //
MuA zu RHT, 16, 21.2, 6.1 tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ //
MuA zu RHT, 16, 21.2, 6.1 tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ //
MuA zu RHT, 16, 24.2, 2.0 vidhinā sāraṇavidhānena ḍamarukayantre uktalakṣaṇapātanakaraṇocite yantre sūto niyojitaḥ san sarati bījena milati //
MuA zu RHT, 16, 26.2, 2.0 sūto vidhinoktavidhānena krāmaṇocitā yā vasā maṇḍūkādīnāṃ tā eva ādayo yeṣāṃ teṣāṃ yogātsarati sāraṇā syāt punarbījayuto'pi sūtaḥ capalatvātilaghutvāt capalatvaṃ cañcalatvaṃ ca atilaghutvaṃ ca tasmāddhetoḥ avipluṣaḥ sthiraḥ kāryaḥ //
MuA zu RHT, 16, 28.2, 2.0 kanakaṃ hema mākṣikasattvayogāt phaṇisaṃyogānnāgasaṃyogācca śīghraṃ dravati kanake dravati sati vidhinā sāraṇatailādinā saṃsāryate sāraṇā kriyata iti //
MuA zu RHT, 16, 29.2, 2.0 tasmāddhetoḥ sūto dravyavidhāyī syāt iti śeṣaḥ dravyakartetyartha //
MuA zu RHT, 16, 29.2, 3.0 alaghunā bījena analpaparimāṇena mahābījena sāritaḥ san samasāritaḥ san baddho bhavet ityadhyāhāraḥ //
MuA zu RHT, 16, 29.2, 3.0 alaghunā bījena analpaparimāṇena mahābījena sāritaḥ san samasāritaḥ san baddho bhavet ityadhyāhāraḥ //
MuA zu RHT, 16, 29.2, 4.0 mūṣāyāṃ samāvarto dravaṇaṃ syāt vahnidhamanāt iti śeṣaḥ //
MuA zu RHT, 16, 31.2, 2.0 yaḥ sāryaḥ samasāritaḥ sa śatavedhī syād ityabhiprāyaḥ //
MuA zu RHT, 16, 31.2, 3.0 punaḥ pratisāritaḥ dviguṇabījena sārito yaḥ sūtaḥ sa sahasravedhī syāt //
MuA zu RHT, 16, 31.2, 4.0 ca punaḥ anusāritaḥ triguṇabījena sāritaḥ sa ayutena ayutavedhī syāditi vyaktiḥ //
MuA zu RHT, 16, 32.2, 2.0 tu punaḥ svacchaḥ pradhānasaṃskāraiḥ saṃskṛtaḥ sūtaḥ anusāritena samaḥ triguṇabījena sārito'nusāritastena tulyo yadi syātsa ca lakṣavedhī syāt //
MuA zu RHT, 16, 32.2, 2.0 tu punaḥ svacchaḥ pradhānasaṃskāraiḥ saṃskṛtaḥ sūtaḥ anusāritena samaḥ triguṇabījena sārito'nusāritastena tulyo yadi syātsa ca lakṣavedhī syāt //
MuA zu RHT, 16, 32.2, 3.0 evaṃ pratisāritaḥ sūtaḥ samena sārito 'yutavedhī syāt //
MuA zu RHT, 16, 32.2, 4.0 evaṃ svecchātisvacchavṛddhau vedhasyāpi vṛddhiḥ syāditi rahasyam //
MuA zu RHT, 16, 34.2, 3.0 tu punar anusāritaḥ triguṇena bījena vāraikena sāritaḥ sūtaḥ kharvavedhī syāt kharvasaṃkhyāke dravyasaṃbandhaṃ karotītyabhiprāyaḥ //
MuA zu RHT, 16, 37.1, 4.0 punastatkanakaṃ dviguṇaṃ svato dravyaṃ vidhyet vā sūtakena sāritaṃ sat dravyaṃ kanakaṃ śatasahasrādisaṃkhyāto dviguṇasaṃkhyākaṃ dravyaṃ śulbādikaṃ vidhyed iti rahasyam //
MuA zu RHT, 17, 1.2, 5.0 yādṛk kṛtyaṃ kriyate tādṛk balavān syād ityabhiprāyaḥ //
MuA zu RHT, 17, 1.2, 6.0 evaṃvidho'pi krāmaṇārahitaḥ krāmaṇavarjito lohaṃ na viśati lohāntaḥpraveśaṃ na karoti tato hetor lohaṃ dhātuṃ saṃveṣṭya pariveṣṭanaṃ kṛtvā tiṣṭhati bāhyarāgadāyī syāditi //
MuA zu RHT, 17, 8.2, 2.0 mākṣikasattvaṃ tāpyasāraṃ nāgaḥ sīsakaḥ taṃ vihāya nānyatkimapyasti krāmaṇaṃ na krāmaṇamiti bhāvaḥ //
MuA zu RHT, 17, 8.2, 4.0 dalasiddhe vidhau saṃskāraiḥ pūrṇatāṃ nīte sati asau vidhiḥ saphalaḥ //
MuA zu RHT, 18, 1.2, 3.0 anayā uktayā sāraṇayā saha krāmaṇasaṃskāre kṛte sati raso viśati krāmati punarvedhavidhau kṛte sati rasaḥ svaguṇān prakāśayatīti veditavyam //
MuA zu RHT, 18, 1.2, 3.0 anayā uktayā sāraṇayā saha krāmaṇasaṃskāre kṛte sati raso viśati krāmati punarvedhavidhau kṛte sati rasaḥ svaguṇān prakāśayatīti veditavyam //
MuA zu RHT, 18, 3.2, 2.0 eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti //
MuA zu RHT, 18, 5.2, 2.0 evaṃ śatāṃśavedhanyāyena daśavṛddhivibhāgena sahasravedhī syāt //
MuA zu RHT, 18, 5.2, 3.0 evaṃ ca jāraṇabījavaśena jāraṇāyāṃ yadbījaṃ kiyadguṇajāritamiti bhāvaḥ tadvaśena koṭivedhī ca syāt //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
MuA zu RHT, 18, 9.2, 1.0 pādādijīrṇabījaḥ pādādinā pādārdhena samato nyūnena ca jīrṇaṃ bījaṃ yasmin saḥ patralepena yujyate ataḥ patrarañjanaṃ syādityabhiprāyaḥ //
MuA zu RHT, 18, 10.2, 1.0 atiśuddhaṃ nirmalaṃ amlādyudvartitaṃ tārāriṣṭaśabdātsitaṃ svarṇaṃ grāhyaṃ tataḥ rasenālipya tataḥ kramaṇālipte krāmaṇapiṇḍena lepe kṛte sati puṭeṣu utpalāgnau viśrāntaṃ sthāpitaṃ kuryāt //
MuA zu RHT, 18, 16.2, 3.0 punaḥ ravistāmraṃ nirvyūḍhaṃ sat tāṃ mṛdutāṃ ca punaḥ raktatāṃ lohitanibhāṃ karoti //
MuA zu RHT, 18, 17.2, 3.0 punaḥ pāte pāte vāraṃvāraṃ nikṣepe sati daśa daśa guṇotkarṣaṃ vidanti dhmāta ityadhyāhāraḥ //
MuA zu RHT, 18, 18.2, 2.0 saḥ karañjatailapluto yogo bahuśo vāraṃvāraṃ kaṅguṇītailena secito yathā syāttathāyaṃ ati vilīnaḥ san mākṣikaravinivāpāṃ punaḥ kārya evaṃvidhaṃ ca kanakaṃ śatāṃśena śatavibhāgena vidhyati sitakanakam iti //
MuA zu RHT, 18, 18.2, 2.0 saḥ karañjatailapluto yogo bahuśo vāraṃvāraṃ kaṅguṇītailena secito yathā syāttathāyaṃ ati vilīnaḥ san mākṣikaravinivāpāṃ punaḥ kārya evaṃvidhaṃ ca kanakaṃ śatāṃśena śatavibhāgena vidhyati sitakanakam iti //
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
MuA zu RHT, 18, 20.2, 2.0 tato'nantaraṃ arkacandralepena kanakaṃ rasakasamaṃ dhmātaṃ kuryāt punaretadauṣadhaṃ bhuktvā kanakaṃ syāt punarmākṣikasattvaṃ hemnā saha jīrṇaṃ rasaṃ śatāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 22.2, 2.0 kanakakariṇau samahemanāgau āvṛtya gālayitvā śilayā manohvayā prativāpitau tato'nantaraṃ dolāyantre kanakakariṇau bhuktvā gandhakajīrṇo yo rasaḥ sa tāre daśāṃśavedhī syāt daśāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 23.2, 2.0 ripunihatalohaṣaṭkaṃ ripubhir arivargair nihataṃ māritaṃ yat lohaṣaṭkaṃ svarṇatāratāmranāgavaṅgalohābhidhānaṃ tat caturmāsaṃ yathā syāttathā dhānyasthito'nnakoṣṭhīdhṛto raso jīrṇaḥ //
MuA zu RHT, 18, 24.2, 2.0 bho budhāḥ mayā prakāśyamānaṃ sat śṛṇuta sāvadhānā ityadhyāhāryam //
MuA zu RHT, 18, 40.3, 5.0 nāgaṃ sīsakaṃ tāvanmāraya yāvannirutthakaṃ yathā punarutthitaṃ na syāt //
MuA zu RHT, 18, 46.2, 15.0 pūrvakalkasaṃyutāṃ piṣṭiṃ kiyatkālaṃ pacet yāvadraktā bhavati nāgaṃ ca gacchati nāganāśaḥ syāt nāge gacchati sati samuttārya punastāvatsarvasminsāraṇādau ca kṣepakrameṇa kṣepaṃ kṣipet //
MuA zu RHT, 18, 46.2, 15.0 pūrvakalkasaṃyutāṃ piṣṭiṃ kiyatkālaṃ pacet yāvadraktā bhavati nāgaṃ ca gacchati nāganāśaḥ syāt nāge gacchati sati samuttārya punastāvatsarvasminsāraṇādau ca kṣepakrameṇa kṣepaṃ kṣipet //
MuA zu RHT, 18, 48.2, 2.0 abhrakaṃ pratītaṃ mākṣikaṃ tāpyaṃ kanakaṃ hema nāgayutaṃ nāgena sīsakena yutaṃ sahitaṃ vidhinā kartavyopadeśena etatsarvaṃ sūte militaṃ sat piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā piṣṭiḥ kāryā iti //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
MuA zu RHT, 18, 52.2, 2.0 balinā gandhakena nihataṃ sat samabhāgaṃ tulyāṃśaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 18, 52.2, 5.0 pūrvoktaṃ cūrṇaṃ śulbajaṃ tīkṣṇajaṃ vā tāre triguṇaṃ vyūḍhaṃ vāhitaṃ sat mārjārākṣasaṃnibha otunetrābhaṃ tāraṃ bhavet //
MuA zu RHT, 18, 55.2, 2.0 triguṇaṃ yathā syāt tathā pādayuktena rasena caturthāṃśasahitasūtena saha nāgaṃ sīsakaṃ kharparakasthaṃ mṛdbhājanakhaṇḍasthitaṃ kṛtvā vidhinā rasajñopadeśena dṛḍhaṃ tāpyaṃ vahniyutaṃ sat nihataṃ kuryāditi vākyārthaḥ //
MuA zu RHT, 18, 55.2, 2.0 triguṇaṃ yathā syāt tathā pādayuktena rasena caturthāṃśasahitasūtena saha nāgaṃ sīsakaṃ kharparakasthaṃ mṛdbhājanakhaṇḍasthitaṃ kṛtvā vidhinā rasajñopadeśena dṛḍhaṃ tāpyaṃ vahniyutaṃ sat nihataṃ kuryāditi vākyārthaḥ //
MuA zu RHT, 18, 55.2, 4.0 pakvaṃ nāgacūrṇaṃ ślakṣṇaṃ śreṣṭhavidhānaṃ yathā syāttathā śilayā vartitaṃ san nirguṇḍīrasabhāvitapuṭitaṃ pūrṇaṃ bhāvitaṃ gharmapuṭitaṃ paścātpuṭitaṃ vahnipuṭitaṃ kuryāt //
MuA zu RHT, 18, 55.2, 4.0 pakvaṃ nāgacūrṇaṃ ślakṣṇaṃ śreṣṭhavidhānaṃ yathā syāttathā śilayā vartitaṃ san nirguṇḍīrasabhāvitapuṭitaṃ pūrṇaṃ bhāvitaṃ gharmapuṭitaṃ paścātpuṭitaṃ vahnipuṭitaṃ kuryāt //
MuA zu RHT, 18, 55.2, 8.0 punarhemasamena kanakatulyāṃśena mātrātulyaṃ militaṃ sat ruciraṃ manoramaṃ kanakaṃ sarvaṃ bhavedityarthaḥ //
MuA zu RHT, 18, 59.1, 3.0 tato rasalepānantaraṃ krāmaṇayogena kunaṭīmākṣikaviṣam ityādinoktena vilipya tulyādhaḥ tulyaṃ yathā syāttathā adhobhāge nidhāya mūṣodare dhmātaṃ kuryāt //
MuA zu RHT, 18, 63.2, 9.0 tato varteḥ pātropari karaṇānantaraṃ dīpaṃ pratibodhya prajvālya tato vāraṃvāraṃ stokamalpaṃ tailaṃ dattvā yāvadyāmasya praharasya ardhaṃ syāttāvatpākaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 18, 63.2, 10.0 tato'nantaraṃ tatpatitaṃ tailaṃ svāṅgaśītaṃ kāryaṃ aṅge tailadravarūpe śarīre yathāsvaṃ svayameva śītaṃ yathā syāttathā kāryam //
MuA zu RHT, 18, 63.2, 14.0 tato'nantaraṃ sā sūtakṛṣṭī tena patreṇa liptā satī krāmaṇayogair liptvā hemni suvarṇe nirdhmātā kāryeti //
MuA zu RHT, 18, 67.2, 9.0 etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇalavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ liptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ alpamalpaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaślokasaṃbandhaḥ //
MuA zu RHT, 18, 67.2, 10.0 evaṃ kṛte sati akṣīṇaṃ akṣayaṃ divyaṃ pravaraṃ devayogyaṃ devā indrādayastadyogyaṃ kanakaṃ bhavati //
MuA zu RHT, 18, 67.2, 12.0 evaṃ jāritasūte jāritakarmakṛte rase khalu niścitaṃ sarvā haṇḍikāḥ sarve dhātvādyāḥ sakalāḥ saprasavāḥ syurityarthaḥ //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
MuA zu RHT, 18, 69.2, 2.0 atha tāmraṃ tulyāṃśaṃ lambitaṃ vistīrṇaṃ yathā syāt tathā nirdhmātaṃ sat tārachaviṃ vahati rūpyadyutiṃ prāpnotītyarthaḥ //
MuA zu RHT, 18, 69.2, 2.0 atha tāmraṃ tulyāṃśaṃ lambitaṃ vistīrṇaṃ yathā syāt tathā nirdhmātaṃ sat tārachaviṃ vahati rūpyadyutiṃ prāpnotītyarthaḥ //
MuA zu RHT, 18, 70.2, 2.0 paścādvaṅgatāmrayogānantaraṃ prakāśamūṣāsu yāvat nirmalaṃ malavarjitaṃ syāttāvannāgaṃ deyaṃ punaryāvannirmalam ujjvalaṃ nistaraṅgaṃ nāgormivarjitaṃ syāt tāvadvidhinā dhmātaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 70.2, 2.0 paścādvaṅgatāmrayogānantaraṃ prakāśamūṣāsu yāvat nirmalaṃ malavarjitaṃ syāttāvannāgaṃ deyaṃ punaryāvannirmalam ujjvalaṃ nistaraṅgaṃ nāgormivarjitaṃ syāt tāvadvidhinā dhmātaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 73.2, 2.0 kāñcī svarṇamākṣikaṃ brāhmī somāhvā kuṭilaṃ sīsaṃ tālakaṃ pratītaṃ etatsamayojitaṃ samāṃśamelitaṃ sat dhmātaṃ kuryāt punaranena kāñcyādigaṇena viddhaṃ śulbaṃ divyā manoramā tārākṛṣṭirbhavet //
MuA zu RHT, 18, 75.2, 2.0 evaṃ uktavidhānena sāritena sāraṇākarmakṛtena liptvā viddhā satī tārākṛṣṭirbhavet //
MuA zu RHT, 18, 75.2, 5.0 iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati //
MuA zu RHT, 19, 4.2, 8.0 tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti //
MuA zu RHT, 19, 4.2, 8.0 tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti //
MuA zu RHT, 19, 4.2, 8.0 tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti //
MuA zu RHT, 19, 4.2, 8.0 tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti //
MuA zu RHT, 19, 7.2, 6.2 amunā vakṣyamāṇavirecanena yāvakādinā śuddhaśarīraḥ san parihatasaṃsargadoṣabalī bhavati saṃsargeṇa ye doṣāḥ śarīrābhyantarāste saṃsargadoṣāḥ te parihatā jitā yena saḥ parihatasaṃsargadoṣaḥ tena balī balayuktaḥ doṣanivṛttau guṇapravṛttir ityavaśyam //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 9.2, 2.0 pūrvoktavidhānena śuddhaḥ san yo jātabalo bhavati sa kṣetrīkṛtanijadehaḥ akṣetraṃ kṣetraṃ kriyata iti kṣetrīkṛto nijadehaḥ śarīraṃ yena saḥ matimān rasāyanaṃ vidhivatprakurvīta //
MuA zu RHT, 19, 11.2, 5.0 asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 18.1, 3.0 ca punaḥ svedanamūrchotthāpanarodhāśca svedanaṃ ca mūrchā ca utthāpanaṃ ca pātanāni ca nirodhaśceti dvandvaḥ ete yadyapi santi niyamaśca yadyapyasti tathāpyāroṭaḥ pātanena syād ityarthaḥ //
MuA zu RHT, 19, 18.1, 3.0 ca punaḥ svedanamūrchotthāpanarodhāśca svedanaṃ ca mūrchā ca utthāpanaṃ ca pātanāni ca nirodhaśceti dvandvaḥ ete yadyapi santi niyamaśca yadyapyasti tathāpyāroṭaḥ pātanena syād ityarthaḥ //
MuA zu RHT, 19, 18.1, 3.0 ca punaḥ svedanamūrchotthāpanarodhāśca svedanaṃ ca mūrchā ca utthāpanaṃ ca pātanāni ca nirodhaśceti dvandvaḥ ete yadyapi santi niyamaśca yadyapyasti tathāpyāroṭaḥ pātanena syād ityarthaḥ //
MuA zu RHT, 19, 18.1, 5.0 sūtaḥ abhrakasahitaḥ gaganamilitaḥ san pātyaḥ //
MuA zu RHT, 19, 18.1, 10.0 āroṭa iti pūrvoktena pātanakarmaṇā ūrdhvādhastiryagbhavena sādhita āroṭaḥ saḥ prathamaṃ yathā syāttathā rasāyane jarāvyādhināśane niyujyate iti //
MuA zu RHT, 19, 20.2, 2.0 iti kiṃ ghanakāntamadhughṛtādisaṃyuktaṃ ghano'bhrakaḥ kāntaṃ lohajāti madhu kṣaudraṃ ghṛtam ājyaṃ ādiśabdāt sitā grāhyā etaiḥ saṃyuktaṃ sat kalkīkṛtaṃ idaṃ ca pradhānaṃ kṣetrīkaraṇaṃ kṣetrī kriyate'neneti //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 23.2, 4.0 eva kṛte sati jantuḥ śataṃ jīvati jantujanyuśarīriṇaḥ ityamaraḥ //
MuA zu RHT, 19, 26.2, 1.0 jarāmṛtyorupadeśe hetumāha aprāptetyādi aprāptalokabhavaṃ yathā syāttathā asya kartuḥ ghanaḥ //
MuA zu RHT, 19, 26.2, 3.0 kiṃbhūtaḥ san vividharogagaṇaiḥ nānārogasamūhaiḥ paribhūto vijitaḥ san iti vākyārthaḥ //
MuA zu RHT, 19, 26.2, 3.0 kiṃbhūtaḥ san vividharogagaṇaiḥ nānārogasamūhaiḥ paribhūto vijitaḥ san iti vākyārthaḥ //
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
MuA zu RHT, 19, 33.2, 2.0 ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
MuA zu RHT, 19, 38.2, 6.2 śṛṅkhalābaddhanāmā syāddehalohavidhāyakaḥ /
MuA zu RHT, 19, 39.2, 2.0 viṣanāgavaṅgabaddho rasaḥ viṣaṃ saktukādikaṃ nāgaḥ sīsakaḥ vaṅgaṃ trapu etairbaddho bandhanamāptaḥ sa bhuktaḥ san hi niścitaṃ kuṣṭhādīn kuṣṭhajvarakṣayādīn //
MuA zu RHT, 19, 39.2, 3.0 uparasabaddhe rase uparasair gandhādibhiḥ aṣṭabhiḥ baddho bandhanam āpanno yo'sau rasaḥ tasmin bhukte sati bhokturaṅgāni hastapādādīni sphuṭanti //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 48.2, 2.0 varjitacintākopa iti cintā ca kopaśceti cintākopau tau varjitau yena saḥ evaṃvidhaḥ san sukhāmbunā sukhoṣṇāmbunā snānaṃ kuryāt //
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //
MuA zu RHT, 19, 51.2, 2.0 iha rasāyane ajīrṇaṃ yadā sambhavati utpadyate tadā etāni lakṣaṇāni syuḥ //
MuA zu RHT, 19, 51.2, 3.0 nidrā atiśayena nidrā ālasyaṃ aṅgāṅgaśaithilyaṃ jvaraḥ prasiddhaḥ tamo mūrchā dāha ūṣmā punarnābhitale bastau alpamalpaṃ śūlaṃ jaḍatāsyasya aruciḥ nirabhilāpitā bhaṅgo'ṅgasya aṅgamardanaṃ bhokturetāni lakṣaṇāni rasājīrṇe syur ityarthaḥ //
MuA zu RHT, 19, 60.2, 4.0 evaṃ kṛtaḥ san rasaḥ siddhido yathoktaguṇakṛdbhavatītyarthaḥ //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 64.2, 3.0 punaḥ kiṃ syādityāha buddhirityādi //
MuA zu RHT, 19, 64.2, 12.0 punaḥ saṃhartā rudravat bhavati sṛṣṭisthitivināśeṣu brahmādīnāṃ trayīva syādityarthaḥ //
MuA zu RHT, 19, 66.2, 5.0 kiṃkṛtaṃ sat bāhye baddhagolopari rasena māraṇāyām uktadraveṇa liptaṃ sat dhmātaṃ kuryāt //
MuA zu RHT, 19, 66.2, 5.0 kiṃkṛtaṃ sat bāhye baddhagolopari rasena māraṇāyām uktadraveṇa liptaṃ sat dhmātaṃ kuryāt //
MuA zu RHT, 19, 66.2, 7.0 tat vadanagataṃ mukhāntaḥsthitaṃ śastravārakaṃ syāt asmiṃśca vadanaṃ gate sati śarīre khaḍgādīnāṃ prahāro na lagati //
MuA zu RHT, 19, 66.2, 7.0 tat vadanagataṃ mukhāntaḥsthitaṃ śastravārakaṃ syāt asmiṃśca vadanaṃ gate sati śarīre khaḍgādīnāṃ prahāro na lagati //
MuA zu RHT, 19, 66.2, 9.0 iyaṃ śarīrasthā mukhe anyasthale vā sthitā satī śarīrasthān rogān hanti vināśayati //
MuA zu RHT, 19, 72.2, 3.0 punaḥ samāṃśanāgais tulyāṃśasīsakaiḥ sūto yuktaḥ kāryaḥ suralohāyaskāntatāpyasattvaiśca yuktaḥ kāryaḥ suralohaṃ kanakaṃ ayaskāntaḥ kāntalohaṃ tāpyasattvaṃ mākṣikasāraṃ etaiḥ abhrakasattvasametā satī mṛtasaṃjīvanī nāma guṭikā bhavati punastatra mūṣāyāmiyaṃ hemayutā kāryā //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 76.2, 3.0 punar mākṣikakāntaprayuktena tāpyacumbakamilitena bījena rase gaganasattve sārite sati khecarasaṃjñā guṭikā bhavati //
MuA zu RHT, 19, 76.2, 4.0 tasmin guṭikārūpe rase kṣiptamātreṇa mukhe patati sati indrādyaiḥ devāsurasiddhagaṇaiśca pūjyatamo bhavati indro maghavā ādyo yeṣāṃ te taiḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 1.2 amṛtajaladhijāyai jātarūpātmamūrtyai madhuripuvanitāyai cendirāyai namo'stu //
Nāḍīparīkṣā, 1, 2.2 vyākhyā śrījayakṛṣṇadāsakathanānnāḍīparīkṣopari prītyai sadbhiṣajāṃ vidhīyata iyaṃ bhāṣāmayī śobhanā /
Nāḍīparīkṣā, 1, 4.1 asti prakoṣṭhagā nāḍīmadhye kāpi samāśritā /
Nāḍīparīkṣā, 1, 14.2 aṅgulitritaye'pi syātpravyaktā sannipātataḥ //
Nāḍīparīkṣā, 1, 28.1 capalā kṣudhitasya syātsthirā tṛptasya sā bhavet /
Nāḍīparīkṣā, 1, 43.1 sthūlā ca cañcalā śītā mandā syācchleṣmavātajā /
Nāḍīparīkṣā, 1, 45.1 rūkṣā vātolbaṇā tasya nāḍī syātpiṇḍasannibhā /
Nāḍīparīkṣā, 1, 60.2 madātyaye ca sūkṣmā syātkaṭhinā parito jaḍā //
Nāḍīparīkṣā, 1, 61.2 atisāre tu mandā syāddhimakāle jalaukavat //
Nāḍīparīkṣā, 1, 64.2 kuṣṭhe tu kaṭhinā nāḍī sthirā syād apravṛttikā //
Nāḍīparīkṣā, 1, 65.1 vātaroge sthirā ca syādāvṛte sarvalakṣaṇā /
Nāḍīparīkṣā, 1, 80.1 mukhe nāḍī yadā nāsti madhye śaityaṃ bahiḥ klamaḥ /
Nāḍīparīkṣā, 1, 81.2 śītā vihatavegā syātsannipātāttadā bhayam //
Nāḍīparīkṣā, 1, 87.0 lakṣaṇe svasthasya talagā pūrvaṃ nāḍī syād aprapañcanāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 9.1 caturthe daśarātraṃ syāt ṣaṇṇiśāḥ puṃsi pañcame /
ParDhSmṛti, 3, 16.2 ata ūrdhvaṃ prasūtiḥ syād daśāhaṃ sūtakaṃ bhavet //
ParDhSmṛti, 3, 22.2 rājñaś ca sūtakaṃ nāsti yasya cecchati pārthivaḥ //
ParDhSmṛti, 3, 25.2 sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ //
ParDhSmṛti, 3, 27.1 saṃparkāj jāyate doṣo nānyo doṣo 'sti vai dvije /
ParDhSmṛti, 3, 29.2 tāvat syād aśucir vipro yāvat tat syād anirdaśam //
ParDhSmṛti, 3, 29.2 tāvat syād aśucir vipro yāvat tat syād anirdaśam //
ParDhSmṛti, 4, 12.1 caturthe daśarātraṃ syāt parākaḥ pañcame mataḥ /
ParDhSmṛti, 4, 20.2 prāyaścittaṃ na tasyāḥ syāt tasyās tyāgo vidhīyate //
ParDhSmṛti, 4, 23.2 patyau jīvati kuṇḍaḥ syāt mṛte bhartari golakaḥ //
ParDhSmṛti, 6, 51.1 śūdrāṇāṃ nopavāsaḥ syācchūdro dānena śudhyati /
ParDhSmṛti, 6, 60.1 vṛthā tasyopavāsaḥ syān na sa puṇyena yujyate /
ParDhSmṛti, 6, 67.2 yad annaṃ pratiṣiddhaṃ syād annaśuddhis tathaiva ca //
ParDhSmṛti, 7, 17.1 nāśuciḥ sā tatas tena tat syād vaikālikaṃ matam /
ParDhSmṛti, 7, 17.2 sādhvācārā na tāvat syād rajo yāvat pravartate //
ParDhSmṛti, 8, 15.2 pariṣattvaṃ na teṣv asti sahasraguṇiteṣv api //
ParDhSmṛti, 8, 38.2 dinadvayam ayācī syād dvidinaṃ mārutāśanaḥ //
ParDhSmṛti, 8, 39.2 dinatrayam ayācī syāt tridinaṃ mārutāśanaḥ //
ParDhSmṛti, 8, 40.2 caturdinam ayācī syāc caturahaṃ mārutāśanaḥ //
ParDhSmṛti, 9, 4.1 yoktreṣu pādahīnaṃ syāc caret sarvaṃ nipātane /
ParDhSmṛti, 9, 6.2 gṛhe vāpi vane vāpi baddhā syād gaur mṛtā yadi //
ParDhSmṛti, 9, 32.2 bhavane tasya pāpī syāt prāyaścittārdham arhati //
ParDhSmṛti, 11, 17.1 gāyatryaṣṭasahasreṇa śuddhiḥ syācchūdrasūtake /
ParDhSmṛti, 11, 27.1 śūdrāṇāṃ nopavāsaḥ syācchūdro dānena śudhyati /
ParDhSmṛti, 11, 33.1 tejo 'si śukram ity ājyaṃ devasya tvā kuśodakam /
ParDhSmṛti, 11, 43.2 taṭākasyātha duṣṭasya pītaṃ syād udakaṃ yadi //
ParDhSmṛti, 11, 54.2 navāham atikṛcchrī syāt pāṇipūrānnabhojanaḥ //
ParDhSmṛti, 11, 55.1 trirātram upavāsī syād atikṛcchraḥ sa ucyate /
ParDhSmṛti, 12, 20.2 viprasya dakṣiṇe karṇe santīti manur abravīt //
ParDhSmṛti, 12, 25.2 śarvaryāṃ dānam asty eva nānyatraiva vidhīyate //
ParDhSmṛti, 12, 38.2 śvayonau saptajanmā syād ity evaṃ manur abravīt //
ParDhSmṛti, 12, 53.2 ata ūrdhvaṃ trirātraṃ syād uśanā munir abravīt //
ParDhSmṛti, 12, 79.1 kāmatas tu kṛtaṃ yat syān nānyathā vadham arhati /
Rasakāmadhenu
RKDh, 1, 1, 11.2 caturaṅgulanimnaḥ syānmardako 'ṣṭāṅgulāyataḥ //
RKDh, 1, 1, 46.2 etad bhūdharayantraṃ syāt sūtasaṃskārakarmaṇi //
RKDh, 1, 1, 52.2 yantraṃ ḍamarukākhyaṃ syād rasabhasmakṛte hitam //
RKDh, 1, 1, 60.1 vāruṇī jyotir ityādi yantrāṇi syur anekadhā /
RKDh, 1, 1, 67.5 mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /
RKDh, 1, 1, 70.1 tattalāntardhūmasattvaṃ lagnaṃ syācca tathācaret /
RKDh, 1, 1, 71.6 sthālyāṃ tatprāntastharasaiścyutaiḥ syātkaruṇākaram //
RKDh, 1, 1, 88.2 evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate //
RKDh, 1, 1, 98.1 caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam /
RKDh, 1, 1, 108.2 dairghyād adhaḥsthālikāyā mānaṃ syāddvādaśāṅgulam //
RKDh, 1, 1, 114.1 etannīrāgnigarbhaṃ syādyantraṃ sūtanibandhane /
RKDh, 1, 1, 130.1 adho'gniṃ jvālayettatra tat syāt kandukayantrakam /
RKDh, 1, 1, 204.3 lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārtham /
RKDh, 1, 1, 234.3 rasakātpañcabhāgāḥ syuḥ ṣaḍbhāgā dhautamṛttikā //
RKDh, 1, 2, 9.2 bakagalasamānaṃ syādvakranālaṃ taducyate //
RKDh, 1, 2, 12.1 kiṃtu nāvarā nālī syānmṛnmayī dīrghavṛntakā /
RKDh, 1, 2, 24.3 daśādistu śatāntaḥ syādvyādhināśanakarmaṇi //
RKDh, 1, 2, 25.2 puṭaṃ tu bhāvanāṃ vinā nāstīti bhāvanāmātrocyate /
RKDh, 1, 2, 26.4 lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt /
RKDh, 1, 2, 28.1 puṭādguror laghutvaṃ syācchīghravyāptiśca dīpanam /
RKDh, 1, 2, 29.2 yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane //
RKDh, 1, 2, 30.2 tāvacca talavistīrṇaṃ tatsyāt kukkuṭakaṃ puṭam //
RKDh, 1, 2, 50.2 pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām //
RKDh, 1, 2, 54.3 sitakṛṣṇajīrayor api cūrṇānyayasā samāni syuḥ //
RKDh, 1, 2, 61.1 ṣaṭtruṭyaścaikalikṣā syāt ṣaḍlikṣā yūka eva ca /
RKDh, 1, 2, 63.1 ṣaḍyavairekaguñjā syāt ṣaḍguñjāś caikamāṣakaḥ /
RKDh, 1, 2, 63.2 māṣā dvādaśa tolaḥ syāt taccaturthiḥ palaṃ bhavet //
RKDh, 1, 2, 68.2 chinniśca dhātuvicchede sā syādaṣṭāṃgulā śubhā //
RKDh, 1, 5, 22.1 karṣapramāṇāṃ tu tato'sya vartiṃ prajvālayettadgalitaṃ ghṛtaṃ syāt /
RKDh, 1, 5, 27.3 tadyantragadraveṇaiva piṣṭiḥ syādrasajāraṇe //
RKDh, 1, 5, 45.1 secanaṃ raktatoyena rañjanaṃ syādviśeṣataḥ /
RKDh, 1, 5, 48.4 bhūyo gandhamṛtaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre madhunā puṭena dhamanenārkacchavīmīhate //
RKDh, 1, 5, 50.2 dhmātaṃ sādhu syāt suvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa //
RKDh, 1, 5, 56.1 khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane /
RKDh, 1, 5, 99.8 sahasravedhake ṣaḍguṇitair ayutavedhake navaguṇitair lakṣavedhake dvādaśaguṇitaiḥ prayutavedhake pañcadaśaguṇitaiḥ koṭivedhake'ṣṭādaśaguṇitai raktābhrādibhir jīrṇaiḥ kanakaṃ bījaṃ syādityarthaḥ /
RKDh, 1, 5, 100.1 rañjanīyaṃ same jīrṇe kanake syāt subījakam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 2, 21.2, 4.0 abhraṃ cūrṇitaṃ kṛtvā pādāṃśaśālidhānyena saha sthūlavastre baddhvā kāñjike tāvanmardanīyaṃ yāvad vastracchidrāt ślakṣṇaṃ vālukārahitaṃ sat niryāti taddhānyābhraṃ smṛtam //
RRSBoṬ zu RRS, 8, 41.2, 3.0 tīkṣṇalauhanīlāñjanasaṃyuktaṃ yat sīsakaṃ bahuvāraṃ dṛḍham ādhmātaṃ sat sukomalaṃ kṛṣṇavarṇaṃ drutadrāvaṃ ca syāt tat sīsakaṃ varanāgaṃ bodhyam //
RRSBoṬ zu RRS, 8, 41.2, 3.0 tīkṣṇalauhanīlāñjanasaṃyuktaṃ yat sīsakaṃ bahuvāraṃ dṛḍham ādhmātaṃ sat sukomalaṃ kṛṣṇavarṇaṃ drutadrāvaṃ ca syāt tat sīsakaṃ varanāgaṃ bodhyam //
RRSBoṬ zu RRS, 8, 75, 2.0 niḥ nāsti mukhaṃ vakṣyamāṇacatuḥṣaṣṭyaṃśaḥ bījaprakṣeparūpamukhalakṣaṇaṃ yatra jāraṇāyāṃ tādṛśī //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
Rasaratnasamuccayadīpikā
RRSDīp zu RRS, 8, 74, 8.0 jāraṇālakṣaṇaṃ yathā drutagrāsaparīṇāmo viḍayantrādiyogataḥ jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 17.0 anyā caturthī gatiḥ pāradasyāsti //
RRSṬīkā zu RRS, 2, 32.1, 1.0 koṣṭhyām avaśiṣṭasattvaṃ kācakiṭṭasaṃśliṣṭaṃ kaṇarūpaṃ durgrāhyaṃ tattu agnau śānte sati samāhṛtyaikīkṛtya bahir niṣkāsya saṃkuṭya vicūrṇya tatsaṃśliṣṭaṃ kaṇasattvaṃ haret //
RRSṬīkā zu RRS, 3, 65.2, 2.0 sphaṭikīlepācchatavāraṃ tāmrapatraṃ lohapatraṃ prati vā liptā satī tatpaścāt caret pāradena prayojyakartrā cārayed bhakṣitāṃ kārayed ityarthaḥ //
RRSṬīkā zu RRS, 5, 8.2, 3.2 syādarjunastu kumude vidvadbhiḥ parikīrtitaḥ //
RRSṬīkā zu RRS, 5, 8.2, 5.1 dhūsaro bakule puṣpe kṛṣṇaḥ syād atasīsume /
RRSṬīkā zu RRS, 5, 8.2, 6.1 kṛṣṇamiśre lohite syād aruṇaḥ śvetaraktake /
RRSṬīkā zu RRS, 5, 8.2, 7.1 bhaved dhūmro rocanābhaḥ piṅgo'tho syātpiśaṅgakaḥ /
RRSṬīkā zu RRS, 5, 9.2, 3.0 ete ca girayo himālayavindhyasahyakarṇāṭakasthanīlagiriprabhṛtayaḥ svarṇakhanisthānatvena prasiddhāḥ santi //
RRSṬīkā zu RRS, 5, 78.2, 3.0 ato bodhārthaṃ tatparyāyān āha aṅgachāyā ca vaṅgaṃ cikuraṃ ca iti pogarasyābhidhātrayaṃ nāmatrayam asti //
RRSṬīkā zu RRS, 5, 178.2, 4.0 tasmin drute sati ekakarṣaṃ śuddhasūtaṃ tatra kṣiptvā tato darvyā vighaṭṭya itastataḥ saṃcālyaikībhūte satyarjunādīnāṃ pratyekaṃ kṣāraṃ palamitaṃ kṣipet //
RRSṬīkā zu RRS, 5, 178.2, 4.0 tasmin drute sati ekakarṣaṃ śuddhasūtaṃ tatra kṣiptvā tato darvyā vighaṭṭya itastataḥ saṃcālyaikībhūte satyarjunādīnāṃ pratyekaṃ kṣāraṃ palamitaṃ kṣipet //
RRSṬīkā zu RRS, 8, 26.2, 2.0 yasyāṃ kriyāyāṃ sādhyalohe nirvāhye lohe drute sati tasmiṃstatrānyalohaṃ vaṅkanālataḥ prakṣiptaṃ vaṅkanālajadhmānenaiva drutaṃ kṛtvā prakṣiptaṃ bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 27, 2.0 tallohaṃ vāritaram ucyate yanmṛtaṃ sattoye prakṣiptaṃ taratīti //
RRSṬīkā zu RRS, 8, 31.2, 4.3 tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ //
RRSṬīkā zu RRS, 8, 32.2, 23.0 sauvarṇaṃ rājataṃ patraṃ ca lavaṇakṣārāmlaravisnuhīkṣīrair liptaṃ dhmātaṃ paścānnirguṇḍīrase bahuvāraṃ niṣecitaṃ sacchudhyati //
RRSṬīkā zu RRS, 8, 36.2, 10.0 tatrokte yogye koṣṭhe koṣṭhayantre 'ṅgārakoṣṭhyādau ca mūṣāyāṃ prakṣipya yadā bhastrāvaṅkanālādinā dhmātaṃ syāttadā tato dravyād dravarūpo yaḥ sāro nirgacchati pṛthagākāreṇa nipatati tatsattvamucyate //
RRSṬīkā zu RRS, 8, 41.2, 2.0 samabhāganīlāñjanasaṃyutaṃ tīkṣṇalohaṃ samabhāgena ṭaṅkaṇaṃ dattvāndhamūṣāyāṃ dṛḍhaṃ dhmātaṃ sadyadā nāgāpekṣayāpyatimṛdu kṛṣṇavarṇaṃ śīghradrāvaṃ ca bhavettadaitad varanāgam ucyate //
RRSṬīkā zu RRS, 8, 41.2, 5.0 mṛdukṛṣṭaṃ drutadrāvamiti pāṭhe dhmātvā mūṣātaḥ kṛṣṭaṃ bahirākṛṣṭaṃ śītaṃ sadapi saṃjātamārdavam agniyogena śīghradrāvaṃ ca bhavedityarthaḥ //
RRSṬīkā zu RRS, 8, 51.2, 11.2 aṣṭānavatir bhāgāstārastveko'pi kanakabhāgaḥ syāt /
RRSṬīkā zu RRS, 8, 52.2, 12.2 suvarṇaṃ divyatejaḥ syāt kuṅkumād atiricyate //
RRSṬīkā zu RRS, 8, 70.2, 7.0 atha jāraṇāyām ayathābalam ayathākramaṃ ca grāsadānenājīrṇadoṣāt pārade vikriyā syād iti grāsamānavicāro'vaśyaṃ kāryaḥ //
RRSṬīkā zu RRS, 8, 71.2, 3.0 tādṛśamānamitapāradasyeyaccatuḥṣaṣṭyaṃśādimitābhrakasattvabījādyātmakaṃ dravyaṃ bhakṣaṇāya dattaṃ cet sukhena cīrṇaṃ jīrṇaṃ ca syāditi niścitā yā bījāder mitis tadgrāsamānaṃ khyātam //
RRSṬīkā zu RRS, 8, 78.3, 2.0 evaṃ kṛte tasmin bīje pāradodare yathāvidhi cīrṇe jīrṇe ca sati pāradaḥ satvaraṃ grāsabhakṣaṇaṃ karotīti śāstre sa raso mukhavānityucyate //
RRSṬīkā zu RRS, 8, 85.2, 3.0 tasyāḥ prakārāḥ koṭiśo'tibahavaḥ santi //
RRSṬīkā zu RRS, 8, 92, 2.0 dhmānena mūṣāyāṃ lohe tāmrādau drute sati krāmaṇadravyakalkasahitasya pāradasya yat prakṣepaṇaṃ sa vedhaḥ kṣepa iti khyātaḥ //
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
RRSṬīkā zu RRS, 9, 8.3, 4.0 aṣṭāṅgulaparīṇāham aṣṭāṅgulagarbhavistāraṃ yathā syāttathā //
RRSṬīkā zu RRS, 9, 8.3, 5.0 tathānāhena bandhena saha daśāṅgulaṃ yathā syāttathā bandha ālavālaṃ tatpradeśaṃ saṃgṛhya daśāṅgulavistāram ityarthaḥ //
RRSṬīkā zu RRS, 9, 8.3, 8.0 caturaṅgulocchrāyaṃ yathā syāttathā toyādhāraḥ pṛṣṭhe kārya ityarthaḥ //
RRSṬīkā zu RRS, 9, 12.2, 16.0 kande dagdhaprāye sati anyatrānyatra kande pūrvavattaṃ pāradaṃ dhṛtvā pācayet //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 9, 16.3, 7.1 tadāsye kācanālaṃ syāttacca nālamadhomukham /
RRSṬīkā zu RRS, 9, 39.2, 4.0 evaṃvidhamapi yantraṃ lavaṇayantrākhyametad rasakarmaṇi pākamūrchanādikarmaṇi praśastaṃ syāt //
RRSṬīkā zu RRS, 9, 55.2, 7.0 yatra tu baddhasya rasasya gandhakajāraṇā kartavyā syāttadā tu pāradaṃ vastreṇa baddhvā tasyādhastād upariṣṭācca gandhakaṃ dattvā jārayedityanukto'pi viśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 9, 56.3, 4.0 etadyantraṃ pāradasya hiṅgulād viyujyordhvapātratala ākṛṣṭikaraṃ syāt //
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
RRSṬīkā zu RRS, 9, 65.3, 5.0 kajjalīkṛtaṃ bheṣajāntareṇa saṃmarditaṃ vā pāradaṃ sthūlamūṣāntastale saṃbhṛtya tadrodhārthaṃ kiṃcillaghumūṣāṃ nyubjāṃ tadudare praveśya dṛḍhaṃ yathā syāttathā saṃdhirodhaṃ kṛtvā gajapuṭena pāradaṃ bhasmīkurvanti bhiṣajaḥ //
RRSṬīkā zu RRS, 9, 78.3, 1.0 atha khalvasaṃjñāyogyā sā śilā syāt //
RRSṬīkā zu RRS, 9, 78.3, 2.0 yā nīlā śyāmavarṇā vā snigdhādiguṇaviśiṣṭā ṣoḍaśāṅgulakocchrāyā tathā navāṅgulakavistārā caturviṃśāṅgulair ā samantāddīrghā ca syāt //
RRSṬīkā zu RRS, 9, 78.3, 4.0 gharṣaṇī tu dvādaśāṅguladīrghā syāt //
RRSṬīkā zu RRS, 10, 21.2, 5.0 iyaṃ mūṣā dravadraveṇa vyathitā satī antaḥsthataijasadravyayogasaṃyogena bāhyāgnisaṃyogena ca saṃtataṃ pīḍitā satyapyagniṃ sahate //
RRSṬīkā zu RRS, 10, 21.2, 5.0 iyaṃ mūṣā dravadraveṇa vyathitā satī antaḥsthataijasadravyayogasaṃyogena bāhyāgnisaṃyogena ca saṃtataṃ pīḍitā satyapyagniṃ sahate //
RRSṬīkā zu RRS, 10, 24.2, 3.0 dvādaśāṅgulaṃ dīrgham ūrdhvam uttānamūṣāyā ūrdhvatanamukhabhāgo dhattūrapuṣpavat krameṇa vistīrṇastadvadeva ca saṃśleṣeṇa tricatuṣkoṇayuto dhmānāvasare pihite'pi mukhe sati tatkoṇamārgeṇāntaḥsthadhūmasya bahirnirgamanārthaṃ koṇaghaṭanenaiva tanmukhaṃ sacchidraṃ bhavati //
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
RRSṬīkā zu RRS, 10, 52.3, 1.0 saṃprati gartāviśeṣaṃ mahāpuṭamāha bhūmimadhya iṣṭikādibhiḥ kṛte kuḍye kuḍyamaye garte gāmbhīryavistārābhyāṃ dvihaste tathā catuṣkoṇe tādṛggarte vanyacchagaṇaiḥ sahasrasaṃkhyākaiḥ pūrite sati śarāvasaṃpuṭitaṃ bheṣajaṃ piṣṭikopari pūritacchagaṇopari sthāpayet //
RRSṬīkā zu RRS, 11, 67.2, 2.0 alpakālaparyantaṃ tataḥ pathyasevino'pi narasya guṇavaikṛte sati guṇavikriyāyāṃ satyāṃ sa baddhapārada ābhāsa iti kīrtitaḥ //
RRSṬīkā zu RRS, 11, 67.2, 2.0 alpakālaparyantaṃ tataḥ pathyasevino'pi narasya guṇavaikṛte sati guṇavikriyāyāṃ satyāṃ sa baddhapārada ābhāsa iti kīrtitaḥ //
RRSṬīkā zu RRS, 11, 74.2, 2.0 tattadyogena rogavārakaviśiṣṭauṣadhīmiśraṇamardanayogena yuktā satī kajjalībandha ucyate //
RRSṬīkā zu RRS, 11, 88.2, 3.0 sa ca kevalastīkṣṇalohayukto vā dhmātaḥ san guṭikākṛtiścāgnāvakṣayaśca bhavati //
Rasasaṃketakalikā
RSK, 1, 6.1 malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ /
RSK, 1, 18.2 jalaukā pakvabandhaḥ syādbhasma bhasmanibho bhavet //
RSK, 1, 29.1 talabhasma bhavedyogavāhi syāt sarvarogahṛt /
RSK, 1, 34.2 lavaṇāntarviliptāyāṃ kūpyāṃ syāt pāṇḍurāruṇam //
RSK, 1, 36.2 evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam //
RSK, 1, 49.1 rasasya vikṛtau satyāṃ mūrchā hikkā jvaro'ratiḥ /
RSK, 2, 42.2 nirutthāmbutaraṃ yogavāhi syātsarvarogahṛt //
RSK, 2, 46.2 tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ //
RSK, 3, 2.2 tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ //
RSK, 4, 27.1 grahaṇīdoṣanāśārthaṃ nāstyanena samaṃ bhuvi /
RSK, 4, 109.2 kākamācyā ca jīvantyā rasaiḥ syādyāmayugmakāt //
RSK, 4, 124.2 unmattākhyo raso nāma nasyaṃ syātsannipātajit //
RSK, 5, 1.2 guṭī chāgāmbunā baddhā syājjayā yogavāhikā //
RSK, 5, 16.2 aṣṭau śuklavacāyā bhāgāḥ syuḥ sadviṣasyaikaḥ /
RSK, 5, 16.2 aṣṭau śuklavacāyā bhāgāḥ syuḥ sadviṣasyaikaḥ /
Rasataraṅgiṇī
RTar, 2, 45.2 syānmuktaraṅgaṃ tattāmraṃ ghoṣākṛṣṭamihocyate //
RTar, 2, 63.2 tolakadvitayeneha karṣaḥ syātsaiva tindukaḥ //
RTar, 2, 65.1 karṣadvayaṃ tvardhapalaṃ syācchuktiśca nigadyate /
RTar, 2, 68.1 kuḍavābhyāṃ śarāvaḥ syānmānikā ca nigadyate /
RTar, 3, 5.1 mūṣādīnāṃ tu yatsandhau kiṭṭādyaiḥ syādvilepanam /
RTar, 3, 6.2 sthūlā ca mṛttikā yā syāt mūṣārthaṃ sā matottamā //
RTar, 3, 36.2 vahnistu svānukūlyena tathā syāttu puṭakramaḥ //
RTar, 3, 49.2 puṭeṣvanyatamaṃ dadyāt yatsyād yuktatamaṃ bhṛśam //
Rasārṇavakalpa
RAK, 1, 68.2 saptavāritaritaṃ śubhamastu vo dhātubhedavad iha niścalam //
RAK, 1, 90.1 daśāṃśe lakṣavedhī syātprāguktena samena tu /
RAK, 1, 133.1 saptame dhūmavedhi syādaṣṭame hyavalokitam /
RAK, 1, 176.2 śulvaṃ hemamayaṃ syāttu tailaṃ mākṣikamiśritam //
RAK, 1, 180.1 sāsti gaṅgāmahātīre gaṅgā tvāśrayate girau /
RAK, 1, 297.1 asyāḥ kalpaprabhāvena tannāsti yatra jāyate /
RAK, 1, 297.2 asmātparataraṃ kiṃcinnāsti cānyad rasāyanam //
RAK, 1, 438.2 asti kaṅkaṇake deśe āryā bhagavatī hi sā /
RAK, 1, 487.1 catuḥṣaṣṭikavedhī syād dvisaptāhena sundari /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 14.1 te sarve saparivārā bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ //
SDhPS, 1, 28.1 kiṃ nu khalvahametamarthaṃ paripraṣṭavyaṃ paripṛccheyaṃ ko nvatra samarthaḥ syādetamarthaṃ visarjayitum /
SDhPS, 1, 94.1 anusmarāmyahaṃ kulaputrā atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarair vipulairaprameyairacintyair aparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt tena kālena tena samayena candrasūryapradīpo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 1, 95.1 sa dharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam //
SDhPS, 1, 119.1 tena khalu punarajita samayena tena kālena ye tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca te sarve saparivārāstaṃ bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ //
SDhPS, 1, 147.1 syātkhalu punaste ajita kāṅkṣā vā vimatirvā vicikitsā vā /
SDhPS, 2, 58.2 santi bhagavaṃstasyāṃ parṣadi bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi pūrvabuddhadarśāvīni prajñāvanti yāni bhagavato bhāṣitaṃ śraddhāsyanti pratīyiṣyanti udgrahīṣyanti //
SDhPS, 2, 85.1 śraddadhata me śāriputra bhūtavādyahamasmi tathāvādyahamasmi ananyathāvādyahamasmi //
SDhPS, 2, 85.1 śraddadhata me śāriputra bhūtavādyahamasmi tathāvādyahamasmi ananyathāvādyahamasmi //
SDhPS, 2, 85.1 śraddadhata me śāriputra bhūtavādyahamasmi tathāvādyahamasmi ananyathāvādyahamasmi //
SDhPS, 2, 112.1 tadanenāpi śāriputra paryāyeṇa evaṃ veditavyaṃ yathā nāsti dvitīyasya yānasya kvaciddaśasu dikṣu loke prajñaptiḥ kutaḥ punastṛtīyasya //
SDhPS, 2, 116.1 api tu khalu punaḥ śāriputra yaḥ kaścid bhikṣurvā bhikṣuṇī vā arhattvaṃ pratijānīyād anuttarāyāṃ samyaksaṃbodhau praṇidhānam aparigṛhya ucchinno 'smi buddhayānāditi vaded etāvanme samucchrayasya paścimakaṃ parinirvāṇaṃ vaded ābhimānikaṃ taṃ śāriputra prajānīyāḥ //
SDhPS, 3, 1.2 āścaryādbhutaprāpto 'smi bhagavan audbilyaprāptaḥ idamevaṃrūpaṃ bhagavato 'ntikād ghoṣaṃ śrutvā //
SDhPS, 3, 2.2 aśrutvaiva tāvadahaṃ bhagavan idamevaṃrūpaṃ bhagavato 'ntikād dharmaṃ tadanyān bodhisattvān dṛṣṭvā bodhisattvānāṃ ca anāgate 'dhvani buddhanāma śrutvā atīva śocāmi atīva saṃtapye bhraṣṭo 'smyevaṃrūpāt tathāgatajñānagocarājjñānadarśanāt //
SDhPS, 3, 6.2 sacedbhagavānasmābhiḥ pratīkṣitaḥ syāt sāmutkarṣikīṃ dharmadeśanāṃ kathayamāno yadidamanuttarāṃ samyaksaṃbodhimārabhya teṣveva vayaṃ bhagavan dharmeṣu niryātāḥ syāma //
SDhPS, 3, 6.2 sacedbhagavānasmābhiḥ pratīkṣitaḥ syāt sāmutkarṣikīṃ dharmadeśanāṃ kathayamāno yadidamanuttarāṃ samyaksaṃbodhimārabhya teṣveva vayaṃ bhagavan dharmeṣu niryātāḥ syāma //
SDhPS, 3, 9.1 adyāsmi bhagavan nirvāṇaprāptaḥ //
SDhPS, 3, 10.1 adyāsmi bhagavan parinirvṛtaḥ //
SDhPS, 3, 13.1 apagataparidāho 'smyadya bhagavan imamevaṃrūpamadbhutadharmam aśrutapūrvaṃ bhagavato 'ntikād ghoṣaṃ śrutvā //
SDhPS, 3, 42.1 nirvṛto 'smīti manyase //
SDhPS, 3, 90.2 niṣkāṅkṣo 'smi bhagavan vigatakathaṃkatho bhagavato 'ntikāt saṃmukhamidamātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 3, 92.1 ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṃ bhagavataḥ śrāvakāṇāṃ sarveṣām ātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṃ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṃjānatām /
SDhPS, 3, 98.1 tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ //
SDhPS, 3, 106.1 tasya ca puruṣasya bahavaḥ kumārakāḥ syuḥ pañca vā daśa vā viṃśatirvā //
SDhPS, 3, 107.1 sa ca puruṣastasmānniveśanād bahirnirgataḥ syāt //
SDhPS, 3, 111.2 ahamasmi balavān bāhubalikaśca //
SDhPS, 3, 150.1 tatkiṃ manyase śāriputra mā haiva tasya puruṣasya mṛṣāvādaḥ syād yena teṣāṃ dārakāṇāṃ pūrvaṃ trīṇi yānānyupadarśayitvā paścātsarveṣāṃ mahāyānānyeva dattāny udārayānānyeva dattāni //
SDhPS, 3, 157.1 kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni yaduta mahāyānāni //
SDhPS, 3, 158.1 nāsti bhagavaṃstasya puruṣasya mṛṣāvādaḥ //
SDhPS, 3, 172.2 sacedahaṃ jñānabalo 'smīti kṛtvā ṛddhibalo 'smīti kṛtvā anupāyenaiṣāṃ sattvānāṃ tathāgatajñānabalavaiśāradyāni saṃśrāvayeyam /
SDhPS, 3, 172.2 sacedahaṃ jñānabalo 'smīti kṛtvā ṛddhibalo 'smīti kṛtvā anupāyenaiṣāṃ sattvānāṃ tathāgatajñānabalavaiśāradyāni saṃśrāvayeyam /
SDhPS, 4, 2.2 vayaṃ hi bhagavan jīrṇā vṛddhā mahallakā asmin bhikṣusaṃghe sthavirasaṃmatā jarājīrṇībhūtā nirvāṇaprāptāḥ sma iti bhagavan nirudyamā anuttarāyāṃ samyaksaṃbodhāvapratibalāḥ smo 'prativīryārambhāḥ smaḥ //
SDhPS, 4, 2.2 vayaṃ hi bhagavan jīrṇā vṛddhā mahallakā asmin bhikṣusaṃghe sthavirasaṃmatā jarājīrṇībhūtā nirvāṇaprāptāḥ sma iti bhagavan nirudyamā anuttarāyāṃ samyaksaṃbodhāvapratibalāḥ smo 'prativīryārambhāḥ smaḥ //
SDhPS, 4, 2.2 vayaṃ hi bhagavan jīrṇā vṛddhā mahallakā asmin bhikṣusaṃghe sthavirasaṃmatā jarājīrṇībhūtā nirvāṇaprāptāḥ sma iti bhagavan nirudyamā anuttarāyāṃ samyaksaṃbodhāvapratibalāḥ smo 'prativīryārambhāḥ smaḥ //
SDhPS, 4, 8.1 te vayaṃ bhagavannetarhi bhagavato 'ntikācchrāvakāṇāmapi vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhavatīti śrutvā āścaryādbhutaprāptā mahālābhaprāptāḥ smaḥ //
SDhPS, 4, 9.1 bhagavannadya sahasaivemamevaṃrūpam aśrutapūrvaṃ tathāgataghoṣaṃ śrutvā mahāratnapratilabdhāśca smaḥ //
SDhPS, 4, 10.1 bhagavan aprameyaratnapratilabdhāśca smaḥ //
SDhPS, 4, 17.1 sa ca daridraḥ syāt //
SDhPS, 4, 19.1 tasya ca sa pitā anyatamaṃ janapadaṃ prakrāntaḥ syāt //
SDhPS, 4, 25.1 mahājanapadeṣu ca dhanikaḥ syāt //
SDhPS, 4, 29.3 ahamasmi jīrṇo vṛddho mahallakaḥ //
SDhPS, 4, 31.1 na ca me putraḥ kaścidasti //
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
SDhPS, 4, 39.1 nāstyasmākamiha kiṃcit karma //
SDhPS, 4, 56.2 visaṃjñaśca syāt //
SDhPS, 4, 65.1 mukto 'si //
SDhPS, 4, 68.1 mukto 'sīti //
SDhPS, 4, 86.1 asti me bhoḥ puruṣa jīrṇaśāṭī //
SDhPS, 4, 87.1 sacettayā te kāryaṃ syād yācer ahaṃ te 'nupradāsyāmi //
SDhPS, 4, 103.1 idaṃ mama prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāramasti //
SDhPS, 4, 119.1 yaḥ kaścinmamopabhogo 'sti taṃ sarvamasmai puruṣāya niryātayāmi //
SDhPS, 4, 120.0 yacca me kiṃcidasti pratyātmakaṃ dhanaṃ tatsarvameṣa eva jānāti //
SDhPS, 4, 129.1 teṣu cāsma prayuktā ghaṭamānā vyāyacchamānāḥ //
SDhPS, 5, 21.2 tathāgato 'smi bhavanto devamanuṣyāḥ arhan samyaksaṃbuddhas tīrṇastārayāmi mukto mocayāmy āśvasta āśvāsayāmi parinirvṛtaḥ parinirvāpayāmi //
SDhPS, 5, 90.1 na santi kāśyapa trīṇi yānāni //
SDhPS, 5, 92.2 yadi bhagavan na santi trīṇi yānāni kiṃ kāraṇaṃ pratyutpanne 'dhvani śrāvakapratyekabuddhabodhisattvānāṃ prajñaptiḥ prajñapyate /
SDhPS, 5, 101.2 na santi suvarṇadurvarṇāni rūpāṇi /
SDhPS, 5, 101.3 na santi suvarṇadurvarṇānāṃ rūpāṇāṃ draṣṭāraḥ /
SDhPS, 5, 101.4 na staḥ sūryācandramasau /
SDhPS, 5, 101.5 na santi nakṣatrāṇi /
SDhPS, 5, 101.6 na santi grahāḥ /
SDhPS, 5, 101.7 na santi grahāṇāṃ draṣṭāraḥ //
SDhPS, 5, 102.2 santi suvarṇadurvarṇāni rūpāṇi /
SDhPS, 5, 102.3 santi suvarṇadurvarṇānāṃ rūpāṇāṃ draṣṭāraḥ /
SDhPS, 5, 102.4 staḥ sūryācandramasau /
SDhPS, 5, 102.5 santi nakṣatrāṇi /
SDhPS, 5, 102.6 santi grahāḥ /
SDhPS, 5, 102.7 santi grahāṇāṃ draṣṭāraḥ //
SDhPS, 5, 104.1 atha kaścid vaidyaḥ sarvavyādhijñaḥ syāt //
SDhPS, 5, 106.1 tasyaivaṃ syāt /
SDhPS, 5, 108.2 tasyaivaṃ syāt /
SDhPS, 5, 109.1 santi tu himavati parvatarāje catasra oṣadhayaḥ //
SDhPS, 5, 120.1 mukto 'smi andhabhāvāt //
SDhPS, 5, 121.1 pratilabdhacakṣuścāsmi //
SDhPS, 5, 122.1 na ca me kaścid viśiṣṭataro 'stīti //
SDhPS, 5, 125.2 na ca te 'sti prajñā //
SDhPS, 5, 126.1 na cāsi paṇḍitaḥ //
SDhPS, 5, 131.1 jātasaṃvṛddhaścāsi mātuḥ kukṣau //
SDhPS, 5, 133.1 tatkathamasi paṇḍitaḥ /
SDhPS, 5, 142.1 pūrvaṃ cāhamalpaprajño 'lpapratisaṃvedī andhabhūto 'smyāsīt //
SDhPS, 5, 142.1 pūrvaṃ cāhamalpaprajño 'lpapratisaṃvedī andhabhūto 'smyāsīt //
SDhPS, 5, 166.2 na santyapare dharmā abhisaṃboddhavyāḥ //
SDhPS, 5, 167.1 nirvāṇaprāpto 'smīti //
SDhPS, 5, 184.2 apaśyann evamāhāsau nāsti rūpāṇi sarvaśaḥ //
SDhPS, 5, 195.2 kathayanti ca mūḍho 'si mā te 'bhūjjñānavānaham //
SDhPS, 5, 198.2 taṃ śrotuṃ na samartho 'si prāgevānyaṃ vidūrataḥ //
SDhPS, 5, 199.2 te na śakyaṃ tvayā jñātum abhimānaḥ kuto 'sti te //
SDhPS, 5, 201.2 tvaṃ mohād apyakiṃcijjñaḥ sarvajño 'smīti bhāṣase //
SDhPS, 5, 205.2 sarvajñatvamṛte nāsti nirvāṇaṃ tatsamārabha //
SDhPS, 5, 212.2 nāsti yānatrayaṃ kiṃcidekayānamihāsti tu //
SDhPS, 5, 212.2 nāsti yānatrayaṃ kiṃcidekayānamihāsti tu //
SDhPS, 7, 1.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asaṃkhyeyaiḥ kalpair asaṃkhyeyatarair vipulairaprameyair acintyair aparimitair apramāṇaistataḥ pareṇa paratareṇa yadāsīt /
SDhPS, 7, 61.2 anye 'pi bata bhoḥ sattvāḥ santīhopapannāḥ //
SDhPS, 7, 62.1 anye 'pi bata bhoḥ sattvāḥ santīhopapannāḥ iti //
SDhPS, 7, 211.1 tathā pratisaṃlīnaśca bhikṣavaḥ sa tathāgataścaturaśītikalpasahasrāṇi vihārasthita evāsīt //
SDhPS, 7, 247.1 nāstyanyad dvitīyamito bahirnirvāṇam //
SDhPS, 7, 250.1 na bhikṣavaḥ kiṃcidasti loke dvitīyaṃ nāma yānaṃ parinirvāṇaṃ vā /
SDhPS, 7, 251.1 tadyathāpi nāma bhikṣava iha syāt pañcayojanaśatikamaṭavīkāntāram //
SDhPS, 7, 270.1 nirvṛtāḥ śītībhūtāḥ sma iti manyeran //
SDhPS, 11, 13.1 asti mahāpratibhānādhastāyāṃ diśi asaṃkhyeyāni lokadhātukoṭīnayutaśatasahasrāṇyatikramya ratnaviśuddhā nāma lokadhātuḥ //
SDhPS, 11, 152.2 asti mahārāja saddharmapuṇḍarīkaṃ nāma sūtraṃ jyeṣṭhadharmanirdeśakam //
SDhPS, 11, 156.1 so 'haṃ tasyarṣerdāsabhāvamabhyupetya tṛṇakāṣṭhapānīyakandamūlaphalādīni preṣyakarmāṇi kṛtavān yāvad dvārādhyakṣo 'pyahamāsam //
SDhPS, 11, 168.1 syātkhalu punarbhikṣavo 'nyaḥ sa tena kālena tena samayenarṣirabhūt /
SDhPS, 11, 211.1 kaṃ vā dharmaṃ deśitavānasi tvaṃ kiṃ vā sūtraṃ bodhimārgopadeśam /
SDhPS, 11, 213.2 idaṃ sūtraṃ gambhīraṃ sūkṣmaṃ durdṛśaṃ na cānena sūtreṇa kiṃcidanyat sūtraṃ samamasti //
SDhPS, 11, 214.1 asti kaścit sattvo ya idaṃ sūtraratnaṃ satkuryādavaboddhumanuttarāṃ samyaksaṃbodhimabhisaṃboddhum /
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //
SDhPS, 11, 221.1 trisāhasramahāsāhasrāyāṃ lokadhātau nāsti kaścidantaśaḥ sarṣapamātro 'pi pṛthivīpradeśaḥ yatrānena śarīraṃ na nikṣiptaṃ sattvahitahetoḥ //
SDhPS, 11, 229.1 avivartyāprameyaprajñā cāsi //
SDhPS, 11, 231.1 asti kulaputri strī na ca vīryaṃ sraṃsayaty anekāni ca kalpaśatānyanekāni ca kalpasahasrāṇi puṇyāni karoti ṣaṭ pāramitāḥ paripūrayati na cādyāpi buddhatvaṃ prāpnoti //
SDhPS, 11, 234.1 atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitureko maṇirasti yaḥ kṛtsnāṃ mahāsāhasrāṃ lokadhātuṃ mūlyaṃ kṣamate //
SDhPS, 11, 238.2 yadyahaṃ bhadanta śāriputra maharddhikī syāṃ śīghrataraṃ samyaksaṃbodhimabhisaṃbudhyeyam //
SDhPS, 11, 239.1 na cāsya maṇeḥ pratigrāhakaḥ syāt //
SDhPS, 12, 12.1 api tu khalu punargautami sarvaparṣadvyākaraṇena vyākṛtāsi //
SDhPS, 12, 23.1 bhagavan vinetāsi vināyako 'si śāstāsi lokasya sadevakasya /
SDhPS, 12, 23.1 bhagavan vinetāsi vināyako 'si śāstāsi lokasya sadevakasya /
SDhPS, 12, 23.1 bhagavan vinetāsi vināyako 'si śāstāsi lokasya sadevakasya /
SDhPS, 14, 5.2 santi kulaputrā iha mamaivāsyāṃ sahāyāṃ lokadhātau ṣaṣṭigaṅgānadīvālukāsamāni bodhisattvasahasrāṇi ekasya bodhisattvasya parivāraḥ //
SDhPS, 14, 24.2 ābādhavipramukto 'si sparśaḥ kāye tavānagha //
SDhPS, 14, 27.1 sukhasaṃsparśavihāro 'smi alpābādho mandaglānaḥ //
SDhPS, 15, 25.2 daharo 'hamasmi bhikṣavo jātyābhiniṣkrāntaḥ //
SDhPS, 15, 26.1 acirābhisaṃbuddho 'smi bhikṣavo 'nuttarāṃ samyaksaṃbodhim //
SDhPS, 15, 27.2 acirābhisaṃbuddho 'hamasmīti nānyatra sattvānāṃ paripācanārtham //
SDhPS, 15, 30.1 nāstyatra tathāgatasya mṛṣāvādaḥ //
SDhPS, 15, 32.1 na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā //
SDhPS, 15, 54.1 nāstyatra tathāgatasya mṛṣāvādaḥ //
SDhPS, 15, 63.2 diṣṭyāsi tāta kṣemasvastibhyāmāgataḥ //
SDhPS, 15, 70.2 diṣṭyāsi tāta kṣemasvastibhyāmāgato yastvamasmākaṃ cikitsaka iti //
SDhPS, 15, 76.2 jīrṇo 'hamasmi kulaputrā vṛddho mahallakaḥ //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 21.1 śrutvā ca ekakṣaṇena ekamuhūrtena ekalavena sarve srotaāpannāḥ syuḥ sakṛdāgāmino 'nāgāmino 'nāgāmiphalaṃ prāpnuyur yāvad arhanto bhaveyuḥ kṣīṇāsravā dhyāyino mahādhyāyino 'ṣṭavimokṣadhyāyinaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 9.2 bahūni santi tīrthāni bahuśo me śrutāni ca //
SkPur (Rkh), Revākhaṇḍa, 1, 20.2 katamaḥ sa hi dharmo 'sti kiṃ vā jñānaṃ tathāvidham //
SkPur (Rkh), Revākhaṇḍa, 1, 25.2 purāṇamekamevāsīd asmin kalpāntare mune //
SkPur (Rkh), Revākhaṇḍa, 1, 54.2 so 'nantapuṇyabhāgī syānmṛto brahmapuraṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 3.2 ko 'nyaḥ śakto 'sti vai vaktumṛte brahmāṇamīśvaram //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 10.2 dvaipāyanaprasādena jñānavānasi me mataḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 13.2 ceruḥ kathaya tatsarvaṃ sarvajño 'si mato mama //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 46.1 na vinaṣṭo 'si viprendra kathaṃ vā kena hetunā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 51.2 tatphalaṃ samavāpnoti rājannāstyatra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 1.3 na cāpīhāsti bhagavandīrghāyuriha kaścana //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 10.1 ekārṇave bhramatyekā rudrajāsmīti vādinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 17.1 tasmād āsīt samudbhūtā mahāpuṇyā saridvarā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 29.2 te gatāstava lokaṃ syur etad eva bhavecchiva //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 22.2 naṣṭacandrārkakiraṇam āsīd bhūtavivarjitam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 11.2 kā tvaṃ bhramasi padmākṣi kva gatāsi ca na kṣayam //
SkPur (Rkh), Revākhaṇḍa, 7, 5.2 vācaspate vibudhyasva mahābhūta namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 8, 6.2 etatkathaya me sarvaṃ yo 'si so 'si namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 8, 6.2 etatkathaya me sarvaṃ yo 'si so 'si namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 8, 6.2 etatkathaya me sarvaṃ yo 'si so 'si namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 8, 38.1 namo 'stu te mahābhāge brūhi puṇye maheśvari /
SkPur (Rkh), Revākhaṇḍa, 8, 48.1 satyārjavadayāyuktaḥ siddho 'si tvaṃ śivārcanāt /
SkPur (Rkh), Revākhaṇḍa, 10, 5.2 lokakṣayakaro ghora āsītkālaḥ sudāruṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 24.2 dīrghāyurasi viprendra na mṛtastvaṃ yugakṣaye //
SkPur (Rkh), Revākhaṇḍa, 10, 34.1 prāptāstu narmadātīramādāveva kalau yuge /
SkPur (Rkh), Revākhaṇḍa, 11, 20.1 tamāsādya vimucyante ye 'pi syuḥ pāpayonayaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 24.1 ṣaḍbhiḥ sidhyati masaistu yadyapi syātsa pāpakṛt /
SkPur (Rkh), Revākhaṇḍa, 11, 29.2 vaiśyānnam annameva syācchūdrānnaṃ rudhiraṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 11, 90.1 bhṛgvādyāḥ sapta ye tvāsanmama pūrvapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 2.1 namo 'stu te puṇyajale namo makaragāmini /
SkPur (Rkh), Revākhaṇḍa, 12, 3.1 namo 'stu te puṇyajalāśraye śubhe viśuddhasattvaṃ surasiddhasevite /
SkPur (Rkh), Revākhaṇḍa, 12, 3.2 namo 'stu te tīrthagaṇairniṣevite namo 'stu rudrāṅgasamudbhave vare //
SkPur (Rkh), Revākhaṇḍa, 12, 3.2 namo 'stu te tīrthagaṇairniṣevite namo 'stu rudrāṅgasamudbhave vare //
SkPur (Rkh), Revākhaṇḍa, 12, 4.1 namo 'stu te devi samudragāmini namo 'stu te devi varaprade śive /
SkPur (Rkh), Revākhaṇḍa, 12, 4.1 namo 'stu te devi samudragāmini namo 'stu te devi varaprade śive /
SkPur (Rkh), Revākhaṇḍa, 12, 4.2 namo 'stu lokadvayasaukhyadāyini hyanekabhūtaughasamāśrite 'naghe //
SkPur (Rkh), Revākhaṇḍa, 12, 9.2 duḥkhāturāṇām abhayaṃ dadāsi śiṣṭairanekairabhipūjitāsi //
SkPur (Rkh), Revākhaṇḍa, 14, 43.1 vyāptam āsīt tadā viśvaṃ trailokyaṃ sacarācaram /
SkPur (Rkh), Revākhaṇḍa, 16, 14.1 nātaḥ paraṃ kiṃcidihāsti loke parāparo 'yaṃ prabhurātmavādī /
SkPur (Rkh), Revākhaṇḍa, 16, 16.2 namo 'stu sarvāya suśāntamūrtāye hyaghorarūpāya namonamaste /
SkPur (Rkh), Revākhaṇḍa, 16, 18.1 tvaṃ śaṅkaratvaṃ hi maheśvaro 'si pradhānamagryaṃ tvamasi praviṣṭaḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 18.1 tvaṃ śaṅkaratvaṃ hi maheśvaro 'si pradhānamagryaṃ tvamasi praviṣṭaḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 19.1 sraṣṭāsi sṛṣṭiśca vibho tvameva viśvasya vedyaṃ ca paraṃ nidhānam /
SkPur (Rkh), Revākhaṇḍa, 16, 19.2 āhurdvijā vedavido vareṇyaṃ parātparastvaṃ parataḥ paro 'si //
SkPur (Rkh), Revākhaṇḍa, 20, 46.1 śṛṇu vipra mamāpyasti vratametatsudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 20, 53.1 pañcamaṃ jātakarma syānnāma vai ṣaṣṭhamucyate /
SkPur (Rkh), Revākhaṇḍa, 20, 55.2 mānuṣyaṃ pitṛkarma syāddaśamāṣṭāsu śobhane //
SkPur (Rkh), Revākhaṇḍa, 21, 14.1 yāni santīha tīrthāni puṇyāni nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 22, 8.2 dātā hyaham asaṃdeho yadyapi syāt sudurlabham //
SkPur (Rkh), Revākhaṇḍa, 23, 5.2 tasyopariṣṭāt pravadanti tajjñā revājalaṃ nātra vicāraṇāsti //
SkPur (Rkh), Revākhaṇḍa, 23, 9.1 anekayajñāyatanair vṛtāṅgī na hyatra kiṃcidyadatīrthamasti /
SkPur (Rkh), Revākhaṇḍa, 26, 27.1 asti ghoro mahāvīryo dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 46.3 jaya śaṅkara īśāna rudreśvara namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 26, 90.3 kāni dānāni dīyante yeṣāṃ ca syānmahatphalam //
SkPur (Rkh), Revākhaṇḍa, 26, 161.2 yathā tvaṃ devi lalite na viyuktāsi śambhunā //
SkPur (Rkh), Revākhaṇḍa, 28, 67.2 kiṃ tu tubhyaṃ guṇo hyasti dahane pavaneritaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 79.2 tvatkopānalanirdagdho yadi vadhyo 'smi śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 28, 82.1 pratijanma mahādeva tvadbhaktiracalāstu me /
SkPur (Rkh), Revākhaṇḍa, 28, 82.3 svakarmaṇā mahādeva tvadbhaktiracalāstu me //
SkPur (Rkh), Revākhaṇḍa, 28, 92.2 praṇato 'smi nirañjana te caraṇau jaya sāmba sulocanakāntihara //
SkPur (Rkh), Revākhaṇḍa, 28, 98.2 indrastvaṃ devadeveśa suranātha namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 28, 121.3 etanme sarvamācakṣva saṃśayo 'sti mahāmune //
SkPur (Rkh), Revākhaṇḍa, 29, 7.1 asti yakṣo mahāsattvaḥ kuberonāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 16.2 parituṣṭo 'smi te bhaktyā tava dāsye yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 29, 17.2 yadi tuṣṭo 'si deveśa umayā saha śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 32, 17.2 yadi tuṣṭo 'si deveśa yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 33, 5.1 āsītkṛtayuge rājā nāmnā duryodhano mahān /
SkPur (Rkh), Revākhaṇḍa, 33, 23.1 āśvasya ca muhūrtena unmatta iva saṃstadā /
SkPur (Rkh), Revākhaṇḍa, 33, 27.2 dātāraṃ dakṣiṇāhīno nāsti yajñasamo ripuḥ //
SkPur (Rkh), Revākhaṇḍa, 34, 2.3 vismayāddhṛṣṭaromāhaṃ jāto 'smi munisattama //
SkPur (Rkh), Revākhaṇḍa, 34, 10.2 yadi tuṣṭo 'si me deva deyo yadi varo mama /
SkPur (Rkh), Revākhaṇḍa, 34, 17.1 evamastviti taṃ coktvā muniṃ karuṇayā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 9.3 tapaḥ kurudhvaṃ svasthāḥ stha tapo hi paramaṃ balam //
SkPur (Rkh), Revākhaṇḍa, 37, 18.1 saṃnyāsena mṛtā ye tu teṣāṃ syād akṣayā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 6.1 purā kṛtayuge rājannāsīd dāruvanaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 38, 24.1 lokaloke mahādeva aśakyaṃ nāsti te prabho /
SkPur (Rkh), Revākhaṇḍa, 38, 47.1 hāhākāro mahānāsīllokāloke 'pi bhārata /
SkPur (Rkh), Revākhaṇḍa, 38, 74.2 tasya vyādhibhayaṃ na syāt saptajanmasu bhārata //
SkPur (Rkh), Revākhaṇḍa, 39, 14.2 nāsti kiṃcit tvayā hīnaṃ trailokye sacarācare //
SkPur (Rkh), Revākhaṇḍa, 40, 5.2 marīceśca guṇā hyete santi tasya ca bhārata //
SkPur (Rkh), Revākhaṇḍa, 40, 13.2 bhoḥ karañja mahāsattva parituṣṭo 'smi te 'nagha //
SkPur (Rkh), Revākhaṇḍa, 40, 15.3 tarhi putrāśca pautrāśca santu me dharmavatsalāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 20.1 nātra doṣo 'sti te kaścinmama caiva śubhavrate /
SkPur (Rkh), Revākhaṇḍa, 42, 36.1 evamastviti coktvā sa jagāma punarāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 50.1 devarāja namaste 'stu mahābhūtabhayānnṛpa /
SkPur (Rkh), Revākhaṇḍa, 42, 65.2 parituṣṭo 'smi te vipra tapasānena suvrata /
SkPur (Rkh), Revākhaṇḍa, 43, 32.1 namo'stu pāpanirmoce namo devi varānane //
SkPur (Rkh), Revākhaṇḍa, 43, 33.1 namo 'stu te ṛṣivarasaṅghasevite namo 'stu te trinayanadehaniḥsṛte /
SkPur (Rkh), Revākhaṇḍa, 43, 33.1 namo 'stu te ṛṣivarasaṅghasevite namo 'stu te trinayanadehaniḥsṛte /
SkPur (Rkh), Revākhaṇḍa, 43, 33.2 namo 'stu te sukṛtavatāṃ sadā vare namo 'stu te satatapavitrapāvani //
SkPur (Rkh), Revākhaṇḍa, 43, 33.2 namo 'stu te sukṛtavatāṃ sadā vare namo 'stu te satatapavitrapāvani //
SkPur (Rkh), Revākhaṇḍa, 44, 3.2 punarāgamanaṃ nāsti mokṣaprāptirbhaved yathā //
SkPur (Rkh), Revākhaṇḍa, 45, 4.2 āsītpurā mahāvīryo dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 14.2 ko 'styayaṃ mānuṣe loke tapasogreṇa saṃsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 23.2 yadi tuṣṭo 'si me deva varado yadi śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 46, 29.1 nāsti rakṣāpradaḥ kaścitsvargalokasya duḥkhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 10.1 upanīto 'si kālena saṅgrāme mama keśava /
SkPur (Rkh), Revākhaṇḍa, 48, 24.1 guṇānāṃ hi nidhānāya namaste 'stu punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 26.2 yadi tuṣṭo 'si me deva varaṃ dāsyasi cepsitam /
SkPur (Rkh), Revākhaṇḍa, 48, 79.2 jaya khaṭvāṅgahastāya gaṅgādhara namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 48, 80.2 smaradehavināśāya maheśāya namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 48, 83.1 tvaṃ sarvago 'si tvaṃ kartā tvaṃ hartā nānya eva ca /
SkPur (Rkh), Revākhaṇḍa, 48, 87.2 yadi tuṣṭo'si deveśa yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 50, 29.1 uttamaṃ madhyamaṃ vāpi kanīyaḥ syāt kathaṃ vibho /
SkPur (Rkh), Revākhaṇḍa, 50, 36.2 vittaṃ na vidyate yasya kanyaivāsti ca yadgṛhe /
SkPur (Rkh), Revākhaṇḍa, 50, 39.2 yācyamānaṃ kanīyaḥ syād dehi dehīti cādhamam //
SkPur (Rkh), Revākhaṇḍa, 51, 32.1 aṣṭamaṃ śivapuṣpaṃ syād eṣāṃ śṛṇu vinirṇayam /
SkPur (Rkh), Revākhaṇḍa, 51, 50.2 tarpitāstena devāḥ syur manuṣyāḥ pitaras tathā //
SkPur (Rkh), Revākhaṇḍa, 51, 60.1 sarvasyāpi hi dānasya saṃkhyāstīha narādhipa /
SkPur (Rkh), Revākhaṇḍa, 53, 41.2 nāhaṃ śūdro 'smi bhostāta na vaiśyo brāhmaṇo na vā /
SkPur (Rkh), Revākhaṇḍa, 53, 41.3 na cāntyajo 'smi viprendra kṣatriyo 'smi mahāmune //
SkPur (Rkh), Revākhaṇḍa, 53, 41.3 na cāntyajo 'smi viprendra kṣatriyo 'smi mahāmune //
SkPur (Rkh), Revākhaṇḍa, 54, 5.2 āgaccha svāgataṃ te 'stu āsane 'tropaviśyatām /
SkPur (Rkh), Revākhaṇḍa, 54, 6.2 arghasyāsya na yogyo 'haṃ maharṣe nāsmi bhāṣaṇe /
SkPur (Rkh), Revākhaṇḍa, 54, 9.1 hā hatāsmītyuvācedaṃ papāta dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 54, 25.3 nāhaṃ vipro 'smi vai tāta na vaiśyo na ca śūdrajaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 35.3 samastaṃ me 'sti yatkiṃcidrājyaṃ kośaḥ suhṛtsutāḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 4.3 adyāpyasi yuvā tvaṃ vai na yuktaṃ maraṇaṃ tava //
SkPur (Rkh), Revākhaṇḍa, 55, 12.2 gaṇānāṃ caiva sarveṣām ādhipatyam athāstu me //
SkPur (Rkh), Revākhaṇḍa, 55, 28.2 syurātmaghātino ye ca gobrāhmaṇahanāśca ye //
SkPur (Rkh), Revākhaṇḍa, 56, 4.1 asti vindhyo nago nāma yāmyāśāyāṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 56, 15.2 āsītpurā mahāvīryaścedinātho mahābalaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 16.1 rāṣṭre tasya ripurnāsti na vyādhir na ca taskarāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 17.2 ekāsīd duhitā tasya surūpā girijā yathā //
SkPur (Rkh), Revākhaṇḍa, 56, 87.3 na lobho na spṛhā me 'sti gatvā rājñīṃ nivedaya //
SkPur (Rkh), Revākhaṇḍa, 57, 19.2 kāraṇaṃ nāsti me kiṃcinna duḥkhaṃ kiṃcideva tu /
SkPur (Rkh), Revākhaṇḍa, 60, 24.1 tataḥ kecitstuvantyanye jaya devi namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 60, 25.1 namo 'stu te siddhagaṇair niṣevite namo 'stu te sarvapavitramaṅgale /
SkPur (Rkh), Revākhaṇḍa, 60, 25.1 namo 'stu te siddhagaṇair niṣevite namo 'stu te sarvapavitramaṅgale /
SkPur (Rkh), Revākhaṇḍa, 60, 25.2 namo 'stu te viprasahasrasevite namo 'stu rudrāṅgasamudbhave vare //
SkPur (Rkh), Revākhaṇḍa, 60, 25.2 namo 'stu te viprasahasrasevite namo 'stu rudrāṅgasamudbhave vare //
SkPur (Rkh), Revākhaṇḍa, 60, 26.1 namo 'stu te sarvapavitrapāvane namo 'stu te devi varaprade śive /
SkPur (Rkh), Revākhaṇḍa, 60, 26.1 namo 'stu te sarvapavitrapāvane namo 'stu te devi varaprade śive /
SkPur (Rkh), Revākhaṇḍa, 60, 31.2 duḥkhāturāṇāmabhayaṃ dadāsi śiṣṭair anekair abhipūjitāsi //
SkPur (Rkh), Revākhaṇḍa, 60, 48.2 vyāharantaḥ śubhāṃ vācaṃ na tatra gatirasti vai //
SkPur (Rkh), Revākhaṇḍa, 66, 6.1 tasya syurmātaraḥ prītāḥ prīto 'yaṃ vṛṣavāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 3.1 āsītpurā mahāvīryo dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 17.2 yadi tuṣṭo 'si me deva varaṃ dāsyasi me prabho /
SkPur (Rkh), Revākhaṇḍa, 67, 17.3 saṅgrāmaistu na tuṣṭo 'haṃ balaṃ nāstīti kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 67, 61.2 nāsti saukhyaṃ ca mūrkheṣu nāsti saukhyaṃ ca rogiṣu /
SkPur (Rkh), Revākhaṇḍa, 67, 61.2 nāsti saukhyaṃ ca mūrkheṣu nāsti saukhyaṃ ca rogiṣu /
SkPur (Rkh), Revākhaṇḍa, 67, 88.1 na svātantryaṃ mamaivāsti utpannāhaṃ mahatkule /
SkPur (Rkh), Revākhaṇḍa, 72, 10.1 dve bhārye kaśyapasyāstāṃ sarvalokeṣvanuttame /
SkPur (Rkh), Revākhaṇḍa, 76, 5.2 parituṣṭāsi me devi yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 78, 14.3 ekastvamasi niḥsaṅgo matprasādena nārada //
SkPur (Rkh), Revākhaṇḍa, 80, 6.2 janma janmāntare 'pyastu bhaktistvayi mamācalā //
SkPur (Rkh), Revākhaṇḍa, 83, 13.1 evaṃ rāmāyaṇe vṛtte sītāmokṣe kṛte sati /
SkPur (Rkh), Revākhaṇḍa, 83, 24.2 svāmikāryaratastvaṃ hi siddho 'si mama darśanāt //
SkPur (Rkh), Revākhaṇḍa, 83, 25.2 sāṣṭāṅgaṃ praṇato 'vocajjaya śambho namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 83, 28.3 manmūrtidarśanāt putra niṣpāpo 'si na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 49.2 śikhaṇḍī nāma rājāsti kanyakubje pratāpavān /
SkPur (Rkh), Revākhaṇḍa, 84, 32.1 yāvanto romakūpāḥ syuḥ śarīre sarvadehinām /
SkPur (Rkh), Revākhaṇḍa, 84, 35.1 siṃharāśiṃ gate jīve yat syād godāvarīphalam /
SkPur (Rkh), Revākhaṇḍa, 85, 4.3 pṛṣṭo 'smi durlabhaṃ tīrthaṃ guhyādguhyataraṃ param //
SkPur (Rkh), Revākhaṇḍa, 85, 11.2 padmayone namastubhyaṃ vedagarbha namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 85, 11.3 śaraṇaṃ tvāṃ prasanno 'smi pāhi māṃ kamalāsana //
SkPur (Rkh), Revākhaṇḍa, 85, 17.2 sāṣṭāṅgaṃ praṇipatyoccairjaya śambho namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 85, 49.2 mannāthaḥ pṛcchati tvāṃ tu kāsi tvaṃ kva gamiṣyasi //
SkPur (Rkh), Revākhaṇḍa, 85, 72.2 śālmalīnāvatulyāḥ syuḥ ṣaṭkarmaniratā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 86, 8.2 namaste sarvalokeśa ugramūrte namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 88, 7.2 śatruvargo na tasya syāt kadācit pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 90, 5.2 āsītpurā mahādaityastālamegha iti śrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 74.1 māsānāṃ mārgaśīrṣo 'sti nadīnāṃ narmadā yathā /
SkPur (Rkh), Revākhaṇḍa, 90, 101.1 yatsyādbālyakṛtaṃ pāpaṃ yadvā kṛtam ajānatā /
SkPur (Rkh), Revākhaṇḍa, 91, 2.1 āstāṃ purā mahādaityau caṇḍamuṇḍau sudāruṇau /
SkPur (Rkh), Revākhaṇḍa, 91, 6.1 evamastviti tau prāha bhāskaro vāritaskaraḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 11.2 ghṛtena caiva rājendra śṛṇu tatrāsti yatphalam //
SkPur (Rkh), Revākhaṇḍa, 92, 13.1 avāhyavāhite yatsyād adohyādohane yathā /
SkPur (Rkh), Revākhaṇḍa, 97, 10.1 āsītpūrvaṃ mahīpāla munirmānyaḥ parāśaraḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 13.2 māṃ nayasva paraṃ pāraṃ kāsi tvaṃ mṛgalocane //
SkPur (Rkh), Revākhaṇḍa, 97, 18.3 kaivartaputrikā na tvaṃ rājakanyāsi sundari //
SkPur (Rkh), Revākhaṇḍa, 97, 66.1 nāsti putrasamaḥ sneho nāsti bhrātṛsamaṃ kulam /
SkPur (Rkh), Revākhaṇḍa, 97, 66.1 nāsti putrasamaḥ sneho nāsti bhrātṛsamaṃ kulam /
SkPur (Rkh), Revākhaṇḍa, 97, 66.2 nāsti satyaparo dharmo nānṛtātpātakaṃ param //
SkPur (Rkh), Revākhaṇḍa, 97, 68.3 āpatkāle 'smi te devi smartavyaḥ kāryasiddhaye //
SkPur (Rkh), Revākhaṇḍa, 97, 85.2 yadi tuṣṭo 'si me deva yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 97, 109.2 prītā syānnarmadā devī sarvapāpakṣayaṃkarī //
SkPur (Rkh), Revākhaṇḍa, 97, 114.2 yadi tuṣṭāsi me devi yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 97, 151.2 dviguṇairnaśyate vyādhistriguṇaiḥ syāddhanāgamaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 174.2 nāsti viprasamo bandhuriha loke paratra ca //
SkPur (Rkh), Revākhaṇḍa, 97, 182.1 asmadgotre 'sti kaḥ putro yo no dadyāt tilodakam /
SkPur (Rkh), Revākhaṇḍa, 98, 7.3 bharttar yallabdhasaukhyāsmi tena kliśyāmyahaṃ bhṛśam //
SkPur (Rkh), Revākhaṇḍa, 98, 11.2 āhūto 'smi kathaṃ deva hyaghāsuraniṣūdana //
SkPur (Rkh), Revākhaṇḍa, 99, 6.2 anugrāhyo 'smi te pāpo durnayo 'haṃ harādṛte /
SkPur (Rkh), Revākhaṇḍa, 99, 12.2 yadi tuṣṭo 'si me deva varaṃ dāsyasi śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 103, 15.2 nāsti putrasamo bandhuriha loke paratra ca //
SkPur (Rkh), Revākhaṇḍa, 103, 67.2 asmiṃstīrthe tu sāṃnidhyādvaradāḥ santu me sadā //
SkPur (Rkh), Revākhaṇḍa, 103, 87.3 acintyaṃ gālavādīnāṃ varaṃ prāptāsi durlabham //
SkPur (Rkh), Revākhaṇḍa, 103, 88.2 tvatprasādena devarṣe varaṃ prāptāsmi durlabham /
SkPur (Rkh), Revākhaṇḍa, 103, 135.2 pañcatve te 'pi śocanti mandabhāgyo 'smi putraka //
SkPur (Rkh), Revākhaṇḍa, 103, 165.2 yaṃ gato 'si prabhāvo 'yaṃ tasya nānyasya me sthitam //
SkPur (Rkh), Revākhaṇḍa, 106, 6.2 mamāpi karuṇāṃ kṛtvā tathāstviti vicintayet //
SkPur (Rkh), Revākhaṇḍa, 108, 18.2 evamastviti sā coktvā bhavānī bhaktavatsalā //
SkPur (Rkh), Revākhaṇḍa, 111, 4.1 nāsti senāpatiḥ kaściddevānāṃ surasattama /
SkPur (Rkh), Revākhaṇḍa, 112, 2.1 purāsīdaṅgirānāma brāhmaṇo vedapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 115, 4.1 varado 'smi mahābhāga durlabhaṃ tridaśair api /
SkPur (Rkh), Revākhaṇḍa, 115, 7.1 evamastviti deveśo dattvā varamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 117, 2.2 rudrasya bhavanaṃ yāti mṛto nāstyatra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 36.2 yadi tuṣṭo 'si deveśa yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 118, 37.1 evamastviti coktvā taṃ brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 15.3 tatra viṣṇubhayaṃ nāsti vasātra vigatajvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 6.1 āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 131, 10.1 dve bhārye kaśyapasyāstāṃ sarvalokeṣvanuttame /
SkPur (Rkh), Revākhaṇḍa, 131, 31.1 anyeṣāṃ caiva sarpāṇāṃ bhayaṃ nāsti mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 131, 32.1 nāsti mṛtyubhayaṃ teṣāṃ vasadhvaṃ yatra cepsitam /
SkPur (Rkh), Revākhaṇḍa, 131, 32.2 kadrūśāpabhayaṃ nāsti hyeṣa me vistaraḥ paraḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 4.2 adhiṣṭhānaṃ samicchanti hyacalaṃ nirbale sati /
SkPur (Rkh), Revākhaṇḍa, 133, 27.2 tasmān mūlaṃ yatnato rakṣaṇīyaṃ mūle gupte nāsti vṛkṣasya nāśaḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 2.1 gautamo brāhmaṇastvāsīt sākṣād brahmeva cāparaḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 12.2 ajitendriyo 'si yasmāttvaṃ tasmād bahubhago bhava //
SkPur (Rkh), Revākhaṇḍa, 140, 7.2 nandāhradaścaturthaḥ syātpañcamaṃ bhuvi durlabham //
SkPur (Rkh), Revākhaṇḍa, 141, 5.2 yadi tuṣṭo 'si deveśa yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 142, 33.2 teṣāṃ yuddhaṃ balasyāsīt sarvalokakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 142, 62.2 narake tasya vāsaḥ syād yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 142, 74.2 duṣprāpyo 'si manuṣyāṇāṃ prāptaḥ kiṃ tyajase hi naḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 82.2 tena te sadṛśāḥ syur vai devadevena cakriṇā //
SkPur (Rkh), Revākhaṇḍa, 146, 59.1 tasya puṇyaphalaṃ yatsyāt tacchṛṇuṣva narādhipa /
SkPur (Rkh), Revākhaṇḍa, 146, 71.2 tṛpyantyanagninasaṃskārā yaṃ mṛtāḥ syuḥ svagotrajāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 93.2 namo yajñāṅgasambhūta sarvavyāpinnamo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 148, 7.1 aṅgāraka mahātejā lohitāṅga namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 150, 38.1 yadi tuṣṭo 'si deveśa yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 153, 6.2 vidhinā pātraviprāya tasyānto nāsti karhicit //
SkPur (Rkh), Revākhaṇḍa, 153, 35.2 yadi tuṣṭo 'si deveśa yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 155, 65.2 asti tatkāraṇaṃ yena cāṇakyaḥ pāpapūruṣaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 1.2 nāsti lokeṣu tattīrthaṃ pṛthivyāṃ yannareśvara /
SkPur (Rkh), Revākhaṇḍa, 156, 15.2 kalpakoṭisahasrāṇi dattvā syuḥ pitaraḥ śivāḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 37.2 yāvanto romakūpāḥ syuḥ sarvāṅgeṣu pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 157, 7.1 sarvadā sarvakāryeṣu nāsti teṣāmamaṅgalam /
SkPur (Rkh), Revākhaṇḍa, 159, 12.1 gadgado 'nṛtavādī syānmūkaścaiva gavānṛte /
SkPur (Rkh), Revākhaṇḍa, 159, 13.2 saṃyogī hīnayoniḥ syād daridro 'dattadānataḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 14.2 kharo vai bahuyājī syācchvānimantritabhojanāt //
SkPur (Rkh), Revākhaṇḍa, 159, 15.1 aparīkṣitabhojī syādvānaro vijane vane /
SkPur (Rkh), Revākhaṇḍa, 159, 22.2 ayonigo vṛko hi syād ulūkaḥ krayavañcanāt //
SkPur (Rkh), Revākhaṇḍa, 159, 27.2 kupaṇḍitaḥ syānmārjāro bhaṣaṇo vyāsa eva ca //
SkPur (Rkh), Revākhaṇḍa, 159, 68.2 āhūya nāsti yo brūte tasya vāsastu saṃtatam //
SkPur (Rkh), Revākhaṇḍa, 159, 81.1 gāvo me cāgrataḥ santu gāvo me santu pṛṣṭhataḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 81.1 gāvo me cāgrataḥ santu gāvo me santu pṛṣṭhataḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 81.2 gāvo me hṛdaye santu gavāṃ madhye vasāmyaham //
SkPur (Rkh), Revākhaṇḍa, 159, 85.2 uttitīrṣurahaṃ dheno vaitaraṇyai namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 159, 86.2 evaṃ kṛte mahīpāla saritsyātsukhavāhinī //
SkPur (Rkh), Revākhaṇḍa, 159, 88.1 rogī rogādvimuktaḥ syācchāmyanti paramāpadaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 89.3 iti matvā mahārāja svadattaṃ syānmahāphalam //
SkPur (Rkh), Revākhaṇḍa, 168, 7.1 tṛṇabindusutā tasya bhāryāsītparameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 24.1 yadi tuṣṭo mahādeva varado 'si sureśvara /
SkPur (Rkh), Revākhaṇḍa, 169, 13.1 brāhmi raudri ca kaumāri kātyāyani namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 169, 14.1 nāsti kiṃcittvayā hīnaṃ trailokye sacarācare /
SkPur (Rkh), Revākhaṇḍa, 169, 16.2 yadi tuṣṭāsi deveśi varārho yadi vāpyaham /
SkPur (Rkh), Revākhaṇḍa, 169, 21.1 santānaṃ nāsti te rājaṃstrailokye sacarācare /
SkPur (Rkh), Revākhaṇḍa, 169, 21.2 yajasva yajñapuruṣamapatyaṃ nāsti te 'nyathā //
SkPur (Rkh), Revākhaṇḍa, 169, 24.1 devagandharvaloke 'pi tādṛśī nāsti kāminī /
SkPur (Rkh), Revākhaṇḍa, 171, 22.2 teṣāṃ na loke bhayamasti kiṃcitsvabhāvaśuddhā gatakalmaṣā hi te //
SkPur (Rkh), Revākhaṇḍa, 171, 60.2 snānaṃ dānaṃ japo nāsti sandhyālopavyatikramaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 13.2 evamastviti deveśā yāvajjalpanti pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 173, 3.1 purā pañcaśirā āsīdbrahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 9.1 kṛtasya karaṇaṃ nāsti tasmātpāpavināśanam /
SkPur (Rkh), Revākhaṇḍa, 176, 13.2 yadi tuṣṭo 'si deveśa dīyate deva cepsitam /
SkPur (Rkh), Revākhaṇḍa, 178, 15.2 bāndhaveṣu ca dīneṣu karuṇā yasya nāsti vai //
SkPur (Rkh), Revākhaṇḍa, 180, 39.2 yadi prīto 'si me deva yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 181, 13.1 satyamugro 'si loke tvaṃ khyāpito vṛṣabhadhvaja /
SkPur (Rkh), Revākhaṇḍa, 181, 56.2 uvāca varado 'smīti devyā saha varottamam //
SkPur (Rkh), Revākhaṇḍa, 182, 15.2 bhṛguryadā tadā pārtha mithyā nāsti tadā vadata //
SkPur (Rkh), Revākhaṇḍa, 182, 32.1 kiṃ viṣaṇṇo 'si viprendra kiṃ vā santāpakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 182, 54.2 dattvā dvije sarvavratopapanne phalaṃ ca yatsyāttadihaiva nūnam //
SkPur (Rkh), Revākhaṇḍa, 184, 10.1 brahmahatyāyutaścāsīd uttare narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 190, 20.2 vyādhinā nābhibhūtaḥ syāt kṣayarogeṇa vā yutaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 85.2 yūyaṃ ca mā smayaṃ yāta santi rūpānvitāḥ striyaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 94.2 upakārāya jagatām avatīrṇo 'smi vāsava //
SkPur (Rkh), Revākhaṇḍa, 193, 17.2 tvatto bhavatyacyute sarvam etadbhedādirūpo 'si vibho tvamātman //
SkPur (Rkh), Revākhaṇḍa, 193, 18.1 draṣṭāsi rūpasya parasya vettā śrotā ca śabdasya hare tvamekaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 19.1 sureṣu sarveṣu na so 'sti kaścin manuṣyalokeṣu na so 'sti kaścit /
SkPur (Rkh), Revākhaṇḍa, 193, 19.1 sureṣu sarveṣu na so 'sti kaścin manuṣyalokeṣu na so 'sti kaścit /
SkPur (Rkh), Revākhaṇḍa, 193, 19.2 paśvādivargeṣu na so 'sti kaścid yo nāṃśabhūtastava devadeva //
SkPur (Rkh), Revākhaṇḍa, 193, 21.2 manuṣyarūpaṃ tava rājaveṣo mūḍheṣu sarveśvara pādapo 'si //
SkPur (Rkh), Revākhaṇḍa, 193, 22.2 rasasvarūpeṇa jalasthito 'si gandhasvarūpaṃ bhavato dharitryām //
SkPur (Rkh), Revākhaṇḍa, 193, 39.1 namo 'stu te 'bjanābhāya prajāpatikṛte hara /
SkPur (Rkh), Revākhaṇḍa, 193, 59.2 asmātparataraṃ nāsti yo 'nantaḥ paripathyate //
SkPur (Rkh), Revākhaṇḍa, 194, 5.1 kenopāyena sa syān me bhartā nārāyaṇaḥ prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 15.3 prāha tuṣṭo 'smi te devi varaṃ vṛṇu yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 194, 16.2 yadi tuṣṭo 'si me deva prapannāyā janārdana /
SkPur (Rkh), Revākhaṇḍa, 194, 31.2 priyo hyasi priyāhaṃ te yathā syāṃ tattathā kuru //
SkPur (Rkh), Revākhaṇḍa, 194, 31.2 priyo hyasi priyāhaṃ te yathā syāṃ tattathā kuru //
SkPur (Rkh), Revākhaṇḍa, 194, 33.2 nārāyaṇagirā devi vijñapto 'smi yatastvayā /
SkPur (Rkh), Revākhaṇḍa, 194, 42.2 ṛtvijaḥ ke sadasyāśca tasyāsan dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 194, 43.1 kiṃ tasyāvabhṛthaṃ tvāsīt tatsarvaṃ vada vistarāt /
SkPur (Rkh), Revākhaṇḍa, 194, 65.2 dvādaśaiṣāṃ sahasrāṇi santi vai vṛṣabhadhvaja //
SkPur (Rkh), Revākhaṇḍa, 195, 5.1 devatīrthasamaṃ nāsti tīrtham atra paratra ca /
SkPur (Rkh), Revākhaṇḍa, 195, 7.1 evamastviti tairuktā devā ṛṣigaṇā api /
SkPur (Rkh), Revākhaṇḍa, 195, 39.1 pradakṣiṇīkṛtā syādvai dharaṇī śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 195, 41.2 ghṛtena madhunā tena tarpitāḥ syuḥ pitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 21.2 śrotum icchāma te brahman kiṃ pāpaṃ kṛtavānasi //
SkPur (Rkh), Revākhaṇḍa, 198, 30.1 adeyamapi dāsyāmi tuṣṭo 'smyadyomayā saha /
SkPur (Rkh), Revākhaṇḍa, 198, 30.2 kiṃ tu satyavatāṃ loke siddhirna syācca bhūyasī //
SkPur (Rkh), Revākhaṇḍa, 198, 31.2 śubhena karmaṇā bhūtirduḥkhaṃ syāt pātakena tu //
SkPur (Rkh), Revākhaṇḍa, 198, 34.2 rājacaurāgnitaḥ keṣāṃ duḥkhaṃ syāddaivanirmitam //
SkPur (Rkh), Revākhaṇḍa, 198, 43.2 gaurīsahāyastena ihāgato 'smi brūhyadya kṛtyaṃ kriyatāṃ kiṃ nu vipra //
SkPur (Rkh), Revākhaṇḍa, 198, 45.1 na rujā mama kāpi syācchūlasaṃprotite 'gake /
SkPur (Rkh), Revākhaṇḍa, 198, 46.2 śūlasthena tvayā vipra manasā cintito 'smi yat /
SkPur (Rkh), Revākhaṇḍa, 198, 55.1 yadi tuṣṭo 'si deveśa hyumā me varadā yadi /
SkPur (Rkh), Revākhaṇḍa, 198, 60.3 na tvayā rahitaṃ kiṃcid brahmāṇḍe 'sti varānane //
SkPur (Rkh), Revākhaṇḍa, 198, 95.1 na sā syādduḥkhinī jātu matprabhāvānnarottama /
SkPur (Rkh), Revākhaṇḍa, 198, 99.1 śuciraktāmbaro vā syād gṛhītvā kusumāñjalim /
SkPur (Rkh), Revākhaṇḍa, 200, 22.2 sa jīvanneva śūdraḥ syān mṛtaḥ śvā samprajāyate //
SkPur (Rkh), Revākhaṇḍa, 204, 14.1 sarveṣu pitṛtīrtheṣu śrāddhaṃ kṛtvāsti yatphalam /
SkPur (Rkh), Revākhaṇḍa, 206, 9.2 tatra tīrthe divaṃ yāti mṛto nāstyatra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 207, 6.2 tatra tīrthe mṛto yāti divaṃ nāstyatra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 6.1 āsītkṛtayuge vipro vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 26.2 mithyāpratijñena satā duranuṣṭhitamadya te //
SkPur (Rkh), Revākhaṇḍa, 209, 31.1 yadi siddhamidaṃ sarvamannaṃ syād āśrame guroḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 32.1 athavānnaṃ na siddhaṃ syād bhavadbhirdṛḍhabandhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 35.2 varado 'smi varaṃ vatsa vṛṇu yattava rocate //
SkPur (Rkh), Revākhaṇḍa, 209, 36.2 pratibhāsyanti te vipra madīyo 'stu varastvayam //
SkPur (Rkh), Revākhaṇḍa, 209, 51.1 nānyasya kasyacicchaktirevaṃ syād īśvaraṃ vinā /
SkPur (Rkh), Revākhaṇḍa, 209, 53.3 vedagarbha namaste'stu nāsti kaścidvyatikramaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 53.3 vedagarbha namaste'stu nāsti kaścidvyatikramaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 73.1 pānīyasya kathā nāsti na chāyā nāśramaḥ kvacit /
SkPur (Rkh), Revākhaṇḍa, 209, 85.2 niṣkṛtirvihitā śāstre kṛtaghne nāsti niṣkṛtiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 86.2 vihitā niṣkṛtiḥ śāstre kṛtaghne nāsti niṣkṛtiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 101.2 tatra te nārakāḥ santi pūrvavatte 'pi cukruśuḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 102.2 narake 'pi sthitis tasya nāsti pāpasya durmateḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 120.1 uddhṛtāsi varāheṇa rudreṇa śatabāhunā /
SkPur (Rkh), Revākhaṇḍa, 209, 131.1 ataḥ suvarṇadānena prītāḥ syuḥ sarvadevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 140.2 pāpāni yāni kāni syuḥ koṭijanmārjitānyapi //
SkPur (Rkh), Revākhaṇḍa, 209, 155.1 dhenuke rudrarūpāsi rudreṇa parinirmitā /
SkPur (Rkh), Revākhaṇḍa, 209, 169.4 mayā jñātamaśeṣeṇa matsamo nāsti pātakī //
SkPur (Rkh), Revākhaṇḍa, 209, 171.1 kṣantavyaṃ praṇato 'smyadya yasmiṃstīrthe hi mādṛśāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 173.2 svastyastu te gamiṣyāmītyuktvā so 'ntardadhe kṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 218, 4.2 āsītpūrvaṃ mahārāja haihayādhipatirmahān /
SkPur (Rkh), Revākhaṇḍa, 218, 21.1 yasyāsti śaktistejo vā kṣatriyasya kulādhamaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 51.2 sarvāmarapradhāneśa gṛhāṇārghaṃ namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 220, 8.3 durlabhaṃ triṣu lokeṣu tasya te nāsti kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 220, 14.2 samudre narmadā yatra praviṣṭāsti mahānadī //
SkPur (Rkh), Revākhaṇḍa, 220, 30.2 sarvāmarapradhāneśa gṛhāṇārghaṃ namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 221, 8.1 tathāpi deva pāpo 'smi yadahaṃ svāminaṃ tyaje /
SkPur (Rkh), Revākhaṇḍa, 221, 9.1 adyāpi bhayamevāhaṃ paśyannasmi vibho puraḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 14.1 eko 'si bahurūpo 'si nānācitraikakarmataḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 14.1 eko 'si bahurūpo 'si nānācitraikakarmataḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 14.2 niṣkarmākhilakarmāsi tvāmataḥ śaraṇaṃ vraje //
SkPur (Rkh), Revākhaṇḍa, 223, 5.3 jagmurākāśamāviśya prasanne sati śaṅkare //
SkPur (Rkh), Revākhaṇḍa, 225, 6.2 iti duḥkhānvitā mūḍhā tābhyāṃ nirbhartsitā satī /
SkPur (Rkh), Revākhaṇḍa, 225, 11.2 putri mā sāhasaṃ kārṣīḥ śuddhadehāsi sāmpratam /
SkPur (Rkh), Revākhaṇḍa, 225, 12.2 yadi tuṣṭo 'si deveśa varārhā yadyahaṃ matā /
SkPur (Rkh), Revākhaṇḍa, 225, 14.2 tvaṃ bhadre śuddhadehāsi mā kiṃcid anuśocithāḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 23.1 gṛhaṃ devasya vai śaktyā kṛtvā syād bhuvi bhūpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 7.2 iyaṃ māheśvarī gaṅgā revā nāstyatra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 19.2 nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 23.1 santīha vividhopāyā nṛṇāṃ dehaviśodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 23.2 tīrthasevāsamaṃ nāsti svaśarīrasya śodhanam //
SkPur (Rkh), Revākhaṇḍa, 227, 38.1 duṣkarmato vimuktaḥ syād anutāpī bhaved yadi /
SkPur (Rkh), Revākhaṇḍa, 227, 46.2 dviguṇaṃ pādahīnaṃ syāt karajāsaṃgame tathā //
SkPur (Rkh), Revākhaṇḍa, 227, 48.1 oṃkāre ca mahārāja tadapi syāt samañjasam /
SkPur (Rkh), Revākhaṇḍa, 227, 53.3 yajjñātvā niścitaṃ me syān manaḥśuddhestu kāraṇam //
SkPur (Rkh), Revākhaṇḍa, 229, 5.1 narmadācaritaṃ puṇyaṃ śṛṇu tasyāsti yatphalam /
SkPur (Rkh), Revākhaṇḍa, 229, 5.2 yatphalaṃ sarvavedaiḥ syāt saṣaḍaṅgapadakramaiḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 27.1 śāntirastu śivaṃ cāstu lokāḥ santu nirāmayāḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 27.1 śāntirastu śivaṃ cāstu lokāḥ santu nirāmayāḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 27.1 śāntirastu śivaṃ cāstu lokāḥ santu nirāmayāḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 27.2 gobrāhmaṇebhyaḥ svastyastu dharmaṃ dharmātmajāśrayaḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 28.2 narmadā dharmadā cāstu śarmadā pārtha te sadā //
SkPur (Rkh), Revākhaṇḍa, 231, 43.1 tataścāpyadhikāni syuriti mārkaṇḍabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 232, 9.1 sāritaḥ paritaḥ santi satīrthāstu sahasraśaḥ /
Sātvatatantra
SātT, 1, 9.2 yadāsīd ekam avyaktaṃ nityaṃ cidrūpam avyayam //
SātT, 1, 27.2 ākāśe śabdamātraṃ syād vāyau sparśaḥ saśabdakaḥ //
SātT, 1, 33.2 yato 'cetanam evāsīt kevalaṃ sarvavistaram //
SātT, 2, 5.1 bhūmer adho dharaṇimaṇḍalam aprameyaḥ śeṣākhya āsa jagataḥ sthitaye nitāntam /
SātT, 2, 6.1 tasmād adhaḥ kamaṭha āsa viśālarūpī brahmāṇḍabhāṇḍaparivistṛtādivyakāyaḥ /
SātT, 2, 11.1 yogeśvaro 'tritanayo bhagavān ananto dattākhya āsa samatāvavadat svacaryām /
SātT, 2, 15.1 vene mṛte dvijajanair anu bāhuyugmaṃ saṃmathyamānasamaye pṛthurūpa āsīt /
SātT, 2, 23.1 vaikuṇṭha āsa bhagavān dvijavarya mudrā devyā mayā tadanurūpajayābhidhānaḥ /
SātT, 2, 40.1 śrīlakṣmaṇas tadavaro vanam etya rāmaṃ sītāṃ niṣecya bahukaṣṭa āsīt /
SātT, 2, 42.2 nyagrodhapattrapuṭakośaśayāna āsīd aṅguṣṭhapānaparamaḥ śiśur aprameyaḥ //
SātT, 3, 6.1 santi yady api sarvatra jñānavīryaguṇādayaḥ /
SātT, 3, 9.1 aṃśas turīyo bhāgaḥ syāt kalā tu ṣoḍaśī matā /
SātT, 3, 25.1 eṣāṃ prakāśo yatrāsīt sa pūrṇaḥ parikīrtitaḥ /
SātT, 3, 25.2 aṃśaprakāśād aṃśaḥ syāt kalāyās tu kalā smṛtā //
SātT, 3, 26.1 vibhūtes tu vibhūtiḥ syād eṣa bhedo na hi svataḥ /
SātT, 4, 1.2 nāsti tṛptiḥ śṛṇvato me tava vāgamṛtaṃ hareḥ /
SātT, 4, 5.2 tadaivāhaṃ niṣiddho 'smi abhaktoktau kṛpālunā //
SātT, 4, 10.1 yadi tvadvākyaniṣṭhaḥ syād yo 'pi ko 'pi sadāśiva /
SātT, 4, 30.1 āśu sampadyate bhaktiḥ kṛṣṇe bhāgavatī satī /
SātT, 4, 40.1 na tatra kaścid doṣaḥ syāddharisevā yataḥ kṛtā /
SātT, 4, 40.2 kiṃtu yad bhaktiniṣṭhā syāt tām evāpnoti mānavaḥ //
SātT, 4, 41.1 phalabhedena bhedaḥ syāt sādhanena na bhidyate /
SātT, 4, 50.1 doṣadṛṣṭyā doṣavān syāt tatra doṣaphalaṃ bhavet /
SātT, 4, 51.2 yayā bhaktir bhagavati hy añjasā syāt sukhāvahā //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 99.2 āryabhrātṛjanaślāghyaḥ satāṃ ślāghyaguṇākaraḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 108.1 hastināpurasaṃkarṣī kauravārcitasatpadaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 221.3 dhanyo 'smy anugṛhīto 'smi tvayātikaruṇātmanā /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 221.3 dhanyo 'smy anugṛhīto 'smi tvayātikaruṇātmanā /
SātT, 7, 8.2 nāma syāt paramaṃ saukhyaṃ nāmaiva vairāgyakāraṇam //
SātT, 7, 49.1 viṣṇubhaktāparādhānāṃ naivāsty anyā pratikriyā /
SātT, 7, 54.2 akṛtvā niṣkṛtīn etān narakān nāsti niṣkṛtiḥ //
SātT, 7, 56.1 putre śiṣye ca jāyāyāṃ śāsane nāsti dūṣaṇam /
SātT, 8, 11.1 yajñe paśor ālabhane naiva doṣo 'sti yad vacaḥ /
SātT, 8, 16.2 tato 'dhiko 'sti ko devaḥ śrīkṛṣṇāt puruṣottamāt //
SātT, 8, 18.1 tato 'dhiko 'sti ko devo lakṣmīkāntāj janārdanāt /
SātT, 8, 19.2 tato 'dhiko 'sti ko devaḥ kṛpāsindhor mahātmanaḥ //
SātT, 8, 20.2 tato 'dhiko 'sti ko devaḥ sukhārādhyāj jagadguroḥ //
SātT, 8, 22.1 tato 'dhiko 'sti ko devaḥ devakīdevinandanāt /
SātT, 9, 1.2 iyān guṇo 'sti deveśa bhagavatpādasevane /
SātT, 9, 13.1 oṃ namo 'stu kṛṣṇāya vikuṇṭhavedhase tvatpādalīlāśrayajīvabandhave /
SātT, 9, 14.1 eko 'si sṛṣṭeḥ purato laye tathā yugādikāle ca vidāṃ samakṣataḥ /
SātT, 9, 19.1 athāpi te deva padāmbujadvayaṃ nikāmalābhāya sadāstu me hareḥ /
SātT, 9, 24.2 ahaṃ ca tān varāṃl labdhvā kṛtārtho 'smi dvijarṣabha //
SātT, 9, 39.1 vidhir naivāsti hiṃsāyām abhyanujñā yataḥ kṛtā /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 36.7 kāryeṇa kāraṇena vā sahaikasminn arthe samavetatve sati yat kāraṇaṃ tad asamavāyikāraṇam /
Tarkasaṃgraha, 1, 43.6 yatra vahnir nāsti tatra dhūmo'pi nāsti yathā mahāhrada iti vyatirekavyāptiḥ /
Tarkasaṃgraha, 1, 43.6 yatra vahnir nāsti tatra dhūmo'pi nāsti yathā mahāhrada iti vyatirekavyāptiḥ /
Tarkasaṃgraha, 1, 43.8 atra prameyatvābhidhyatvayor vyatirekavyāptir nāsti sarvasyāpi prameyatvād abhidheyatvāc ca /
Tarkasaṃgraha, 1, 43.13 tasmān na tatheti atra yad gandhavat tad itarabhinnam ity anvayadṛṣṭānto nāsti pṛthivīmātrasya pakṣatvāt //
Tarkasaṃgraha, 1, 48.11 atra sarvasyāpi pakṣatvād dṛṣṭānto nāsti //
Tarkasaṃgraha, 1, 51.5 sa ca nāsty eva /
Tarkasaṃgraha, 1, 51.7 atra cākṣuṣatvaṃ śabde nāsti śabdasya śrāvaṇatvāt /
Tarkasaṃgraha, 1, 51.9 sādhyavyāpakatve sati sādhanāvyāpaka upādhiḥ /
Tarkasaṃgraha, 1, 51.16 evaṃ sādhyavyāpakatve sati sādhanāvyāpakatvād ārdrendhanasaṃyoga upādhiḥ /
Tarkasaṃgraha, 1, 59.6 vyāpyāropeṇa vyāpakāropas tarkaḥ yathā yadi vahnir na syāt tarhi dhūmo'pi na syād iti //
Tarkasaṃgraha, 1, 59.6 vyāpyāropeṇa vyāpakāropas tarkaḥ yathā yadi vahnir na syāt tarhi dhūmo'pi na syād iti //
Tarkasaṃgraha, 1, 75.6 yathā bhūtale ghaṭo nāstīti /
Uḍḍāmareśvaratantra
UḍḍT, 1, 31.1 mantraḥ uoṃ namaḥ śivāya śāntāya prabhāya muktāya devādhidevāya śubhrabāhave vyādhiṃ śamaya śamaya amukaḥ svastho bhavatu namo 'stu te /
UḍḍT, 2, 34.1 khāne pāne pradātavyam unmattaḥ syān na saṃśayaḥ /
UḍḍT, 2, 58.2 yadi bhavati saroṣaṃ takṣakeṇāpi daṣṭaṃ gadam iha khalu pītvā nirviṣaṃ tatkṣaṇaṃ syāt //
UḍḍT, 5, 17.2 liptvā liṅgaṃ bhajed yāṃ tu sā vaśyā syād varāṅganā //
UḍḍT, 7, 5.2 namo 'stv amṛtasambhūte balavīryavivardhini //
UḍḍT, 9, 34.3 tato māsānte candanodakenārghyaṃ dadyāt puṣpaphalenaikacittena tasyā arcanaṃ kartavyaṃ tato 'rdharātrasamaye niyatam āgacchati āgatā satī tadājñāṃ karoti suvarṇaśataṃ tasmai sādhakāya pratyahaṃ dadāti //
UḍḍT, 9, 49.4 ghṛtāktair guggulair home daśāṃśena kṛte sati //
UḍḍT, 9, 80.3 dinatrayam anāharī somasūryagrahe sati //
UḍḍT, 10, 8.2 oṃ namo bhagavate rudra dehi me nijarāśiṃ śrīṃ namo 'stu te svāhā /
UḍḍT, 14, 15.0 strīṃ haṃ anena mantreṇāyute japte sati kavitvavidyā bhavati strīmaṇiśakunavidyāṃ hi saṃjapet jhaṭiti kavitvaṃ karoti //
UḍḍT, 14, 19.1 huṃ pañcāṇḍaṃ cāṇḍaṃ drīṃ phaṭ svāhā anena mantreṇa manuṣyāsthikīlakaṃ saptāṅgulaṃ sahasradhābhimantritaṃ yasya gehe nikhanet tasya kūṭam utsādinaṃ bhavati uddhṛte sati punaḥ svāsthyaṃ bhavati /
UḍḍT, 15, 1.4 tato bhūrjapattre imaṃ mantraṃ likhitvā gṛhadvāre dehalyā ekadeśe dhṛte sati gṛhasarpam uccāṭayati vivaradvāri dhṛte vivarastho naśyaty eva //
UḍḍT, 15, 8.1 nimbatālake samatāmrabhājane yāmamātramarditena vidhir astu samabhāgatā yathā āmalakīharītakīvibhītakanimbakhādirāṇām nīrākhyārājakaravīrarasaiḥ samastarasakajjalamuktamardanaprakāreṇa yāmamātreṇa pratyekaṃ yena prakāreṇa masidravyaṃ jāyate /
UḍḍT, 15, 9.5 akālavakre sati kālam atha phalacūrṇena militvā bhasmanā saha ghṛtena kākañjikā sahasā bhavati //
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
UḍḍT, 15, 12.0 kṛṣṇā gauḥ prasavakāle tadvat samānavarṇaṃ jarāyur āgatatvena prajāreṇḍalā phalaṃ dṛṣṭvā muṣṭigṛhīte uccais tamasi phalaṃ prāyeṇa kṛtvā pradāsyati tathā kālāyitamudrikā varagostanī syād āpatitā gṛhītā nikṣiptā tu aṣṭau pūrvaphalāni janayati /
Yogaratnākara
YRā, Dh., 4.2 kāṃsyaṃ dhūsaravarṇaṃ syānnāgaḥ pārāvataprabhaḥ //
YRā, Dh., 5.2 abhrakaṃ ceṣṭikābhaṃ syāddhātūnāṃ varṇanirṇayaḥ //
YRā, Dh., 45.1 saṃtaptā kāñjike kṣiptā tāmrā syādrājarītikā /
YRā, Dh., 45.2 kākatuṇḍī tu kṛṣṇā syānnāsau sevyā vijānatā //
YRā, Dh., 51.2 gajabalyādi tīkṣṇaṃ syātkāntaṃ cumbakasambhavam //
YRā, Dh., 53.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmiṃ dagdhāṅgāḥ syuḥ sajalacaṇakāḥ kāntalohaṃ taduktam //
YRā, Dh., 73.2 ityevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet //
YRā, Dh., 95.2 niḥśabdaṃ khuravaṅgaṃ syānmiśrakaṃ śyāmaśubhrakam //
YRā, Dh., 110.3 evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ //
YRā, Dh., 155.1 valīpalitanāśaḥ syājjīvecca śaradāṃ śatam /
YRā, Dh., 170.2 guru snigdhaṃ sitaṃ yattacchreṣṭhaṃ syāttāramākṣikam //
YRā, Dh., 172.2 ātape bhāvanā deyā śuddhaṃ syāt tāramākṣikam //
YRā, Dh., 192.2 dolāyantreṇa śuddhaṃ syāttataḥ kāryeṣu yojayet //
YRā, Dh., 210.1 gṛhītvā prakṣipet sūtaṃ syādevaṃ pāradaḥ śuciḥ /
YRā, Dh., 218.2 na saṃskāraḥ prakartavyaḥ saṃskāraḥ syāttato'paraḥ //
YRā, Dh., 220.2 śuddhaḥ syātsakalāmayaughaśamano yo yogavāho mṛto yuktyā ṣaḍguṇagandhayuggadaharo yogena dhātvādibhuk //
YRā, Dh., 228.1 sāsyo rasaḥ syātpaṭuśigrututthaiḥ sarājikaiḥ śoṣaṇakais trirātram /
YRā, Dh., 257.1 vāte sakṣaudrapippalyapi ca kapharuji tryūṣaṇaṃ sāgnicūrṇaṃ pitte sailā sitā syād vraṇavati bṛhatīnāgarārdrāmṛtāmbu /
YRā, Dh., 257.2 puṣṭau sājyatriyāmā haranayanaphalā śālmalīpuṣpavṛntaṃ kiṃvā kāntālalāṭābharaṇarasapateḥ syād anupānametat //
YRā, Dh., 259.2 kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //
YRā, Dh., 296.1 carmārastvatiraktaḥ syāt kiṃcit pītaḥ śukāsyakaḥ /
YRā, Dh., 329.2 tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //
YRā, Dh., 345.2 puralākṣorṇanābhiḥ syānmatsyapiṇyākaṭaṅkaṇaiḥ //
YRā, Dh., 383.1 jaipālo'sti gurustikto vāntikṛjjvarakuṣṭhanut /
YRā, Dh., 406.2 cūrṇābhaḥ pratisāryaḥ syāttaijasaḥ kvāthavat sthitaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 40.0 anuyājeṣu tu ye yajāmahe nāsti //
ŚāṅkhŚS, 1, 1, 44.0 tad upāṃśuyāje nāsti //
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 4, 14.0 agne mahān asi brāhmaṇa bhārateti praṇavena saṃdhāya //
ŚāṅkhŚS, 1, 4, 21.0 āspātram juhūr devānāṃ camaso devapāno 'rāṁ iva agne nemir devāṃstvaṃ paribhūr asi ity avasāya //
ŚāṅkhŚS, 1, 6, 2.1 deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt /
ŚāṅkhŚS, 1, 6, 11.0 namo dyāvāpṛthivībhyāṃ hotṛbhyāṃ pūrvasūbhyāṃ viśvakarmāṇau tanūpau me sthas tanvaṃ me pātaṃ mā mā hiṃsiṣṭaṃ mā mā saṃtāptam ity āhavanīyaṃ prekṣya gārhapatyaṃ ca //
ŚāṅkhŚS, 1, 8, 1.0 agnir vṛtrāṇi tvaṃ somāsi satpatir ity ājyabhāgau vārtraghnau paurṇamāsyām //
ŚāṅkhŚS, 1, 8, 1.0 agnir vṛtrāṇi tvaṃ somāsi satpatir ity ājyabhāgau vārtraghnau paurṇamāsyām //
ŚāṅkhŚS, 1, 11, 7.3 upahūtā he sāsi juṣasva meḍa iti japitvā iḍām upahvayate //
ŚāṅkhŚS, 1, 12, 7.1 iḍāsi syonāsi syonakṛt sā naḥ suprajāstve rāyaspoṣe dhāḥ /
ŚāṅkhŚS, 1, 12, 7.1 iḍāsi syonāsi syonakṛt sā naḥ suprajāstve rāyaspoṣe dhāḥ /
ŚāṅkhŚS, 1, 12, 13.0 nānvāhāryo 'sty ādiṣṭadakṣiṇāsu //
ŚāṅkhŚS, 1, 14, 2.0 idaṃ dyāvāpṛthivī bhadram abhūd ārdhma sūktavākam uta namovākam ṛdhyāsma sūktocyam agne tvaṃ sūktavāg asīty avasāya //
ŚāṅkhŚS, 1, 14, 3.0 upaśrutī divaspṛthivyor omanvatī te 'smin yajñe yajamāna dyāvāpṛthivī stām ity avasāya //
ŚāṅkhŚS, 1, 15, 12.1 kāmāya tvā vedo 'si yena tvaṃ veda devebhyo vedo 'bhavas tenāsmabhyaṃ veda edhi /
ŚāṅkhŚS, 1, 15, 12.1 kāmāya tvā vedo 'si yena tvaṃ veda devebhyo vedo 'bhavas tenāsmabhyaṃ veda edhi /
ŚāṅkhŚS, 1, 15, 12.2 vedo 'si vittir asi videyam karmāsi karaṇam asi kriyāsaṃ sanir asi sanitāsi saneyam //
ŚāṅkhŚS, 1, 15, 12.2 vedo 'si vittir asi videyam karmāsi karaṇam asi kriyāsaṃ sanir asi sanitāsi saneyam //
ŚāṅkhŚS, 1, 15, 12.2 vedo 'si vittir asi videyam karmāsi karaṇam asi kriyāsaṃ sanir asi sanitāsi saneyam //
ŚāṅkhŚS, 1, 15, 12.2 vedo 'si vittir asi videyam karmāsi karaṇam asi kriyāsaṃ sanir asi sanitāsi saneyam //
ŚāṅkhŚS, 1, 15, 12.2 vedo 'si vittir asi videyam karmāsi karaṇam asi kriyāsaṃ sanir asi sanitāsi saneyam //
ŚāṅkhŚS, 1, 15, 16.0 āpṛṇo 'si sampṛṇaḥ prajayā mā paśubhir āpṛṇeti vedaśeṣam upasthāya //
ŚāṅkhŚS, 1, 17, 13.0 yatraiteṣām lakṣaṇānām kiṃcit syāt //
ŚāṅkhŚS, 2, 2, 6.0 taṃ hi śaśvanta īḍate te syāma ye 'gnaya iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 3, 23.0 dvādaśarātraṃ svayaṃ homī syāt //
ŚāṅkhŚS, 2, 6, 12.0 yajñasya saṃtatir asi yajñasya tvā saṃtatyai nayānīti gārhapatyāt saṃtatām udadhārām āhavanīyāt //
ŚāṅkhŚS, 2, 7, 18.0 vṛṣṭir asi pāpmānaṃ me vṛśca vidyāsi vidya me pāpmānam ity ācāmati //
ŚāṅkhŚS, 2, 7, 18.0 vṛṣṭir asi pāpmānaṃ me vṛśca vidyāsi vidya me pāpmānam ity ācāmati //
ŚāṅkhŚS, 2, 11, 3.1 āyurdā agne 'syāyur me dehi varcodā agne 'si varco me dehi tanūpā agne 'si tanvaṃ me pāhy agne yanma ūnaṃ tanvas tan ma āpṛṇa /
ŚāṅkhŚS, 2, 11, 3.1 āyurdā agne 'syāyur me dehi varcodā agne 'si varco me dehi tanūpā agne 'si tanvaṃ me pāhy agne yanma ūnaṃ tanvas tan ma āpṛṇa /
ŚāṅkhŚS, 2, 11, 3.1 āyurdā agne 'syāyur me dehi varcodā agne 'si varco me dehi tanūpā agne 'si tanvaṃ me pāhy agne yanma ūnaṃ tanvas tan ma āpṛṇa /
ŚāṅkhŚS, 2, 11, 6.1 ambha sthāmbho vo bhakṣīya maha stha maho vo bhakṣīyorja sthorjaṃ vo bhakṣīya rāyaspoṣa stha rāyaspoṣaṃ vo bhakṣīya /
ŚāṅkhŚS, 2, 11, 6.1 ambha sthāmbho vo bhakṣīya maha stha maho vo bhakṣīyorja sthorjaṃ vo bhakṣīya rāyaspoṣa stha rāyaspoṣaṃ vo bhakṣīya /
ŚāṅkhŚS, 2, 11, 6.1 ambha sthāmbho vo bhakṣīya maha stha maho vo bhakṣīyorja sthorjaṃ vo bhakṣīya rāyaspoṣa stha rāyaspoṣaṃ vo bhakṣīya /
ŚāṅkhŚS, 2, 11, 6.1 ambha sthāmbho vo bhakṣīya maha stha maho vo bhakṣīyorja sthorjaṃ vo bhakṣīya rāyaspoṣa stha rāyaspoṣaṃ vo bhakṣīya /
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //
ŚāṅkhŚS, 2, 12, 1.0 saṃhitāsi viśvarūpy ūrjā māviśa gaupatyenety asyā lalāṭam upaspṛśya //
ŚāṅkhŚS, 2, 12, 7.0 tat savitur vareṇyam kadā cana starīr asi pari te dūlabha iti trir etām //
ŚāṅkhŚS, 2, 12, 9.0 daivas tantur asy anu tvā rabhe māhaṃ tvad vyavacchitsīty āhavanīyasya dakṣiṇato 'ṅgārān upaspṛśya //
ŚāṅkhŚS, 2, 12, 10.0 tato 'si tantur asy anu mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa mānuṣas tantur asy anu mā rabhasva mā tvaṃ mad vyavacchitthā asāv iti jyeṣṭhasya putrasya nāmābhivyāhṛtya yāvanto vā bhavanti //
ŚāṅkhŚS, 2, 12, 10.0 tato 'si tantur asy anu mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa mānuṣas tantur asy anu mā rabhasva mā tvaṃ mad vyavacchitthā asāv iti jyeṣṭhasya putrasya nāmābhivyāhṛtya yāvanto vā bhavanti //
ŚāṅkhŚS, 2, 12, 10.0 tato 'si tantur asy anu mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa mānuṣas tantur asy anu mā rabhasva mā tvaṃ mad vyavacchitthā asāv iti jyeṣṭhasya putrasya nāmābhivyāhṛtya yāvanto vā bhavanti //
ŚāṅkhŚS, 2, 13, 2.0 bhūr bhuvaḥ svaḥ suprajāḥ prajābhir bhūyāsaṃ supoṣaḥ poṣaiḥ suvīro vīrair abhayaṃ te 'bhayaṃ no 'stu manasā tvopatiṣṭhe lokam upaimi svaś cety āhavanīyam //
ŚāṅkhŚS, 2, 13, 4.0 abhayaṃ te 'bhayaṃ no 'stu vācā tvopatiṣṭhe prajām upaimi paśūṃśceti gārhapatyam //
ŚāṅkhŚS, 2, 13, 5.0 abhayaṃ te 'bhayaṃ no 'stu prāṇena tvopatiṣṭhe vyānam upaimyāyuś cety anvāhāryapacanam //
ŚāṅkhŚS, 2, 13, 6.0 abhayaṃ vo 'bhayaṃ no 'stu kāmena va upatiṣṭhe vittim upaimi bhūtiṃ ceti sarvān //
ŚāṅkhŚS, 2, 14, 1.0 pravatsyann agnīn samīkṣate 'bhayaṃ vo 'bhayaṃ no 'stv iti //
ŚāṅkhŚS, 4, 1, 3.0 yad anyan māṃsalavaṇamithunamāṣebhyo yena ca dravyeṇa yakṣyamāṇaḥ syāt //
ŚāṅkhŚS, 4, 3, 7.0 yathādho bilaśritaḥ sa syāt patnyā sakṛt phalīkṛtān dakṣiṇāgnau śrapayitvābhighārya pratyañcam udvāsya avasavi parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya yajñopavītī prāṅ āsīno mekṣaṇena juhoti //
ŚāṅkhŚS, 4, 4, 2.2 ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti /
ŚāṅkhŚS, 4, 4, 7.0 na jīvapitur asti //
ŚāṅkhŚS, 4, 5, 1.6 ye 'tra pitaraḥ pitaraḥ stha yūyaṃ teṣāṃ śreṣṭhā bhūyāstha /
ŚāṅkhŚS, 4, 5, 3.2 svadhā stha tarpayata naḥ pitṝn ity udakaśeṣaṃ ninīya //
ŚāṅkhŚS, 4, 5, 8.3 yatheha puruṣo 'sat /
ŚāṅkhŚS, 4, 7, 9.0 śāntir asīty ācamya //
ŚāṅkhŚS, 4, 7, 11.0 prāṇapā asi prāṇaṃ me pāhīti nāsike mukhaṃ ca //
ŚāṅkhŚS, 4, 7, 12.0 cakṣuṣpā asi cakṣur me pāhīti cakṣuṣī //
ŚāṅkhŚS, 4, 7, 13.0 śrotrapā asi śrotraṃ me pāhīti śrotre //
ŚāṅkhŚS, 4, 8, 1.0 adabdhena tvā cakṣuṣā avapaśyāmi rāyaspoṣāya suprajāstvāya suvīryāyāgner jihvāsi suhūr devebhyo dhāmne dhāmne me bhava yajuṣe yajuṣa ity ājyam avekṣate patnī //
ŚāṅkhŚS, 4, 8, 2.0 tejo 'si śukram asy amṛtam asi vaiśvadevam asīty āsannaṃ vedau yajamānaḥ //
ŚāṅkhŚS, 4, 8, 2.0 tejo 'si śukram asy amṛtam asi vaiśvadevam asīty āsannaṃ vedau yajamānaḥ //
ŚāṅkhŚS, 4, 8, 2.0 tejo 'si śukram asy amṛtam asi vaiśvadevam asīty āsannaṃ vedau yajamānaḥ //
ŚāṅkhŚS, 4, 8, 2.0 tejo 'si śukram asy amṛtam asi vaiśvadevam asīty āsannaṃ vedau yajamānaḥ //
ŚāṅkhŚS, 4, 8, 4.1 vṛṣṭir asi pāpmanāṃ me vṛśca vidyāsi vidya me pāpmānam ity ācamya /
ŚāṅkhŚS, 4, 8, 4.1 vṛṣṭir asi pāpmanāṃ me vṛśca vidyāsi vidya me pāpmānam ity ācamya /
ŚāṅkhŚS, 4, 8, 5.0 yat kāmo vā syāt //
ŚāṅkhŚS, 4, 9, 1.2 asmākaṃ santv āśiṣaḥ satyā naḥ santv āśiṣaḥ /
ŚāṅkhŚS, 4, 9, 1.2 asmākaṃ santv āśiṣaḥ satyā naḥ santv āśiṣaḥ /
ŚāṅkhŚS, 4, 9, 2.1 bradhna pinvasva prāṇaṃ me pāhi prajāṃ me pāhi paśūn me pāhi brahma me dhukṣva kṣatraṃ me dhukṣva viśo me dhukṣva diśām kᄆptir asi diśo me kalpantāṃ kalpantāṃ me diśas tāsu kᄆptāsu rādhyāsam /
ŚāṅkhŚS, 4, 9, 4.0 prajāpater bhāgo 'sy ūrjasvān payasvān akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha cety anvāhāryam abhimṛśya //
ŚāṅkhŚS, 4, 9, 4.0 prajāpater bhāgo 'sy ūrjasvān payasvān akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha cety anvāhāryam abhimṛśya //
ŚāṅkhŚS, 4, 11, 3.0 sadasi san me bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ceti pūrṇapātram abhimṛśya diśo vyudukṣati //
ŚāṅkhŚS, 4, 11, 3.0 sadasi san me bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ceti pūrṇapātram abhimṛśya diśo vyudukṣati //
ŚāṅkhŚS, 4, 11, 3.0 sadasi san me bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ceti pūrṇapātram abhimṛśya diśo vyudukṣati //
ŚāṅkhŚS, 4, 11, 3.0 sadasi san me bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ceti pūrṇapātram abhimṛśya diśo vyudukṣati //
ŚāṅkhŚS, 4, 11, 3.0 sadasi san me bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ceti pūrṇapātram abhimṛśya diśo vyudukṣati //
ŚāṅkhŚS, 4, 11, 3.0 sadasi san me bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ceti pūrṇapātram abhimṛśya diśo vyudukṣati //
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 4, 12, 12.1 asthūri no gārhapatyāni santu /
ŚāṅkhŚS, 4, 12, 14.2 agne vratapate vratam acāriṣaṃ tad aśakaṃ tenārātsaṃ ya eva asmi so 'smīty āhavanīye samidham ādhāya /
ŚāṅkhŚS, 4, 12, 14.2 agne vratapate vratam acāriṣaṃ tad aśakaṃ tenārātsaṃ ya eva asmi so 'smīty āhavanīye samidham ādhāya /
ŚāṅkhŚS, 4, 13, 1.8 idaṃ haviḥ prajananaṃ me 'stu daśavīraṃ sarvagaṇaṃ svastaye /
ŚāṅkhŚS, 4, 14, 2.0 visamāpte ced abhipreyān maraṇāntam ekāheṣu nāsti tasya samāpanam //
ŚāṅkhŚS, 4, 15, 3.0 āpo hi ṣṭhā sanā ca somety udakaṃ spṛśanti sūktābhyām anaman nimajjanto 'saṃdhāvamānāḥ //
ŚāṅkhŚS, 4, 20, 1.1 bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena /
ŚāṅkhŚS, 4, 20, 1.2 tasya te dhanur hṛdayaṃ mana iṣavaś cakṣur visargas taṃ tvā tathā veda namas te 'stu somas tvāvatu mā mā hiṃsīḥ /
ŚāṅkhŚS, 4, 21, 3.0 virājo doho 'si virājo doham aśīya mayi padyāyai virājo doha iti pādyaṃ pratigṛhya //
ŚāṅkhŚS, 5, 6, 2.1 bhadrād abhi śreyaḥ prehi bṛhaspatiḥ puraetā te 'stu /
ŚāṅkhŚS, 5, 8, 2.1 anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipāḥ /
ŚāṅkhŚS, 5, 9, 5.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
ŚāṅkhŚS, 5, 19, 5.0 na nigamāḥ santi paśutantre codyamānānām //
ŚāṅkhŚS, 15, 2, 18.0 tad id āsa bhuvaneṣu jyeṣṭham iti niṣkevalyam //
ŚāṅkhŚS, 15, 16, 12.0 tad u kila tathaivāsa yathaiva enaṃ provāca //
ŚāṅkhŚS, 15, 17, 1.1 hariścandro ha vaidhasa aikṣvāko rājāputra āsa /
ŚāṅkhŚS, 15, 17, 12.1 nāputrasya loko 'stīti tat sarve paśavo viduḥ /
ŚāṅkhŚS, 16, 6, 2.1 api teṣu triṣu padeṣv asmi yeṣu viśvaṃ bhuvanam āviveśa /
ŚāṅkhŚS, 16, 6, 4.2 etat tvātra pratimanvāno 'smi na māyayā bhavasy uttaro mat //
ŚāṅkhŚS, 16, 10, 1.2 tasya yad anāptam aśvamedhenāsīt tat sarvaṃ puruṣamedhenāpnot /
ŚāṅkhŚS, 16, 11, 9.0 ke ṣṭhā nara iti ca sūktam //
ŚāṅkhŚS, 16, 11, 17.0 yathāsaṅgaḥ plāyogiḥ strī satī pumān babhūva //
ŚāṅkhŚS, 16, 15, 1.3 na vai tapasy ānantyam asti hanta sarveṣu bhūteṣv ātmānaṃ juhavānīti /
ŚāṅkhŚS, 16, 18, 2.0 tvaṃ brahmāsīty evaṃ sarvatra pratiśṛṇoti //
ŚāṅkhŚS, 16, 18, 3.0 savitāsi satyaprasava iti prathame //
ŚāṅkhŚS, 16, 18, 4.0 indro 'si viśvaujā iti dvitīye //
ŚāṅkhŚS, 16, 18, 5.0 varuṇo 'si dharmapatir iti tṛtīye //
ŚāṅkhŚS, 16, 18, 6.0 rudro 'si suśeva iti caturthe //
ŚāṅkhŚS, 16, 18, 7.0 tvaṃ brahmāsīty eva pañcame //
ŚāṅkhŚS, 16, 22, 21.0 yāyantīnāṃ prathamoparamet sā syād ity āhuḥ //
ŚāṅkhŚS, 16, 22, 23.0 yā saṃtiṣṭhantīnāṃ prathamopaviśet sā syād ity āhuḥ //
ŚāṅkhŚS, 16, 22, 25.0 yādyaśvīnā sā syād ityāhuḥ //
ŚāṅkhŚS, 16, 22, 27.0 yā sattamā sā syād ity āhuḥ //
ŚāṅkhŚS, 16, 29, 9.0 tad u kila tathaivāsa yathaivainaṃ provāca //