Occurrences

Sarvāṅgasundarā

Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 87.1 yuktamāha bhavān /
SarvSund zu AHS, Sū., 9, 4.1, 8.0 atha ko raso 'nuraso vetyāha tatretyādi //
SarvSund zu AHS, Sū., 9, 4.1, 12.0 na caitāvad evānurasalakṣaṇamityāha kiṃcid ityādi //
SarvSund zu AHS, Sū., 9, 14.1, 3.0 sarvaṃ vīryaṃ karotītyata evāha nāvīryam ityādi //
SarvSund zu AHS, Sū., 9, 14.1, 5.0 ata evāha sarvetyādi //
SarvSund zu AHS, Sū., 9, 18.1, 2.0 te 'pi sayuktikam evāhur ityarthaḥ //
SarvSund zu AHS, Sū., 9, 18.1, 3.0 tāmeva yuktiṃ darśayann āha nānātmakam apītyādi //
SarvSund zu AHS, Sū., 9, 18.1, 8.0 atra dṛṣṭāntam āha vyaktāvyaktam ityādi //
SarvSund zu AHS, Sū., 9, 21.2, 15.0 atra kecidāhuḥ tiktakaṣāyayoreva kaṭuvipākatayā pittakartṛtvamāpadyata iti //
SarvSund zu AHS, Sū., 9, 24.2, 2.0 ata idamāha viruddhetyādi //
SarvSund zu AHS, Sū., 9, 27.1, 4.0 anye prabhāvalakṣaṇam anyathāha prativastu svasaṃjñāpravṛttinimittalakṣaṇo yo dharmas tv atalādipratyayapratītisamadhigamyaḥ sa prabhāvaḥ //
SarvSund zu AHS, Sū., 9, 28.1, 4.0 sāmprataṃ viśiṣṭaṃ karma pratidravyaṃ vaktum idam āha punaśca taditi //
SarvSund zu AHS, Sū., 9, 28.1, 6.0 kena ityāha vicitretyādi //
SarvSund zu AHS, Sū., 16, 15.1, 3.0 kena saha ityāha bhakṣyādyannena //
SarvSund zu AHS, Sū., 16, 17.1, 2.0 kutaḥ ityāha snehakarmāśusādhanāt snehakarmaṇāṃ tarpaṇamārdavādīnāṃ śīghraṃ sampādanāt //
SarvSund zu AHS, Utt., 39, 2.2, 2.0 kasmādetāni rasāyanāllabhyante ityāha lābhopāya iti //
SarvSund zu AHS, Utt., 39, 10.2, 21.0 evaṃvidhena viśeṣaṇakalāpena yuktasya kāyavāṅmanoviśuddhasya rasāyane ca yatpūrvaṃ karaṇīyaṃ tadāha //