Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 21.1 anyadvā tatkimatrāha purāṇe yanna dṛśyate /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 40.2 āhāyaṃ dharmarājaste darśanārthaṃ samāgataḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 19.2 mahāpralayamityāhuḥ purāṇe vedacintakāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 21.2 narmadāmāha deveśo gaccha tvaṃ dakṣiṇāṃ diśam //
SkPur (Rkh), Revākhaṇḍa, 14, 18.1 yāmāhuḥ prakṛtiṃ tajjñāḥ padārthānāṃ vicakṣaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 24.1 mahādevastato devīmāha pārśve sthitāṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 14, 31.2 oṃ huṃphaṭ tvaṃ sa ityāha kopāviṣṭair athekṣaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 19.2 āhurdvijā vedavido vareṇyaṃ parātparastvaṃ parataḥ paro 'si //
SkPur (Rkh), Revākhaṇḍa, 19, 7.2 sā māmāha mahābhāga ślakṣṇagambhīrayā girā //
SkPur (Rkh), Revākhaṇḍa, 21, 21.2 pitṛtṛptipradānyāhuḥ svargamokṣapradāni ca //
SkPur (Rkh), Revākhaṇḍa, 26, 72.2 dvāḥsthamāha mahādaityaḥ savismayamidaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 26, 109.1 vighnaṃ na jāyate kvāpi evamāha pitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 47.2 bhāryāṃ svāmāha tanvaṅgi pālayasva mṛgekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 146, 80.1 sa piṅgo vṛṣa ityāhuḥ pitṝṇāṃ prītivardhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 81.1 taṃ vṛṣaṃ babhrumityāhuḥ pūrṇaṃ sarvāṅgaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 146, 82.1 khurapiṅgaṃ tamityāhuḥ pitṝṇāṃ sadgatipradam /
SkPur (Rkh), Revākhaṇḍa, 146, 83.1 tameva nīlamityāhurnīlaḥ pañcavidhaḥ smṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 56.1 nārāyaṇo 'pi bhagavānāha tāstridaśāṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 59.1 lakṣmīḥ śrīpatināmānamāha devaṃ vacastadā /
SkPur (Rkh), Revākhaṇḍa, 209, 181.2 tadakṣayaphalaṃ sarvamevamāha maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 55.2 pramāṇamaṅgulasyāhurvitastir dvādaśāṃgulā //
SkPur (Rkh), Revākhaṇḍa, 232, 10.2 yanmaheśamukhācchrutvā vāyurāha ṛṣīnprati //