Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 22.2 anīkinīṃ daśaguṇāmāhurakṣauhiṇīṃ budhāḥ //
BhāMañj, 1, 45.2 āha pradīyatāṃ vatsa matpatnyā yatsamīhitam //
BhāMañj, 1, 109.1 vinatā sita ityāha kadrūścāsitavāladhim /
BhāMañj, 1, 148.2 varaṃ gṛhāṇa matto'pi tamityāha sa pakṣiṇam //
BhāMañj, 1, 149.1 tacchrutvetyāha bhagavānsarvameva bhaviṣyati /
BhāMañj, 1, 160.1 kecidāhuḥ kratau tasminvayaṃ sarve sasaṃhatāḥ /
BhāMañj, 1, 252.2 ityāha kampataralāmalajjā lalitākṣaram //
BhāMañj, 1, 314.1 tāmāha śukro bālānāṃ kelikopakathā katham /
BhāMañj, 1, 320.2 ityāha śukraḥ sādhūnāṃ kopo hi vinayāvadhiḥ //
BhāMañj, 1, 326.1 tato yayātistāmāha sundarīṃ kathitānvayām /
BhāMañj, 1, 347.1 tadākarṇya svanagaraṃ sa gatvāha sutānkramāt /
BhāMañj, 1, 356.1 iti bruvāṇaṃ taṃ śakraḥ patetyāhoccayā girā /
BhāMañj, 1, 633.2 tamāha tvatsamaḥ śiṣyo nānyo mama bhaviṣyati //
BhāMañj, 1, 763.2 hiḍimbāṃ bhaginīmāha hṛṣṭo niśi niśācaraḥ //
BhāMañj, 1, 967.1 ardharātre kuto māṃsamiti vādinamāha tam /
BhāMañj, 1, 1120.2 kuntī pṛṣṭā samabhyetya tadevāha nareśvaram //
BhāMañj, 5, 12.1 yadāha jagatāmeṣa bāndhavaḥ kamalāghavaḥ /
BhāMañj, 5, 34.1 hariryadāha rāmaśca sa evādya satāṃ kramaḥ /
BhāMañj, 5, 197.1 pūrvaṃ gāvalgane brūhi kimāha sa dhanaṃjayaḥ /
BhāMañj, 5, 219.2 hatā narāvatāreṇa pārthenetyāha nāradaḥ //
BhāMañj, 5, 299.1 taṃ vrajantaṃ sametyāhurmunayo bhārgavādayaḥ /
BhāMañj, 5, 369.1 yathāttha bhagavansatyaṃ śṛṇoti yadi kauravaḥ /
BhāMañj, 5, 400.2 athāha nyūnatāṃ kena yuṣmadabhyarthako gataḥ //
BhāMañj, 5, 629.1 athāha śaṅkhanādena paripūrya diśo daśa /
BhāMañj, 6, 150.2 śarīraṃ kṣetramityāhuḥ kṣetrajñaṃ māṃ vidurbudhāḥ /
BhāMañj, 10, 13.1 evametadyathāttha tvaṃ śriyaṃ nidhanameva me /
BhāMañj, 13, 866.2 kiṃ dhairyamiti pṛṣṭo 'tha pārthenāha pitāmahaḥ //
BhāMañj, 13, 905.2 sa tamūce kālavaśaṃ tvaṃ yathāttha tathaiva tat //
BhāMañj, 13, 928.2 bhīṣmaḥ pṛṣṭo 'vadatkṛṣṇo yadāhāndhakabhūpatim //
BhāMañj, 13, 1002.2 budha ityāha hārīto viśuddhajñānasaṃśrayaḥ //
BhāMañj, 13, 1055.1 śreyaḥ kimiti pṛṣṭo 'tha punarāha pitāmahaḥ /
BhāMañj, 13, 1118.2 rājñā śukakathāṃ pṛṣṭaḥ punarāha pitāmahaḥ //
BhāMañj, 13, 1449.2 havyaṃ kavyaṃ ca vahati kṛṣṇamityāha nāradaḥ //
BhāMañj, 13, 1450.2 paraloke 'stu vo viprāḥ śakramityāha śambaraḥ //
BhāMañj, 13, 1470.2 pṛṣṭo yudhiṣṭhireṇāha punastripathagāsutaḥ //
BhāMañj, 13, 1764.2 limpāṅgānīti māmāha taccāsmyakaravaṃ bhayāt //