Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 7, 3.2 samudra āsāṃ sadanaṃ ma āhur yataḥ sadya ā ca parā ca yanti //
AVP, 1, 10, 1.1 sīsāyānv āha varuṇaḥ sīsāyāgnir upāvati /
AVP, 1, 32, 1.2 tatra ta āhuḥ paramaṃ janitraṃ sa naḥ saṃvidvān pari vṛṅdhi takman //
AVP, 1, 53, 2.2 stomāś chandāṃsi nivido ma āhus te asmai rāṣṭram upa saṃ namantu //
AVP, 1, 61, 2.2 vy anye yantu mṛtyavo yān āhur itarāñ chatam //
AVP, 1, 61, 5.2 jarā tvā bhadrayā neṣad vy anye yantu mṛtyavo yān āhur itarāñ chatam //
AVP, 1, 88, 1.1 yajñapatim ṛṣaya enasāhur nirbhaktā bhāgād anutapyamānāḥ /
AVP, 1, 95, 3.1 agniṃ tvāhur vaiśvānaraṃ sadanān pradahan v agāḥ /
AVP, 1, 102, 3.1 catasro diśaḥ pradiśo ha pañca ṣaḍ urvīr āhū rajaso vimānīḥ /
AVP, 4, 1, 6.1 yasya viśve himavanto mahitvā samudraṃ yasya rasayā sahāhuḥ /
AVP, 4, 31, 2.2 ādhraś cid yaṃ manyamānas turaś cid rājā cid yaṃ bhagaṃ bhakṣīty āha //
AVP, 5, 29, 7.1 hiraṇyavarcasam uta hastivarcasaṃ saṃgrāmaṃ yaj jajñuṣāṃ varca āhuḥ /
AVP, 10, 7, 3.2 trivṛtaṃ stomaṃ trivṛta āpa āhus tās tvā rakṣantu trivṛtā trivṛdbhiḥ //
AVP, 12, 9, 3.1 imāṃ vaśāṃ vācam āhur vaśeti tisro vaśā atihitāḥ sadhasthe /
AVP, 12, 11, 2.1 vaśeḍā vaśānumatir vaśām āhuḥ sarasvatīm /
AVP, 12, 14, 5.1 yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam /
AVP, 12, 22, 12.1 tvām āhur devavarma tvāṃ darbha brahmaṇaspatim /
AVP, 12, 22, 12.2 tvām indrasyāhur varma tvaṃ rāṣṭrāṇi rakṣasi //