Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 11.0 tasmād āhur āgneyāḥ prayājānuyājā āgneyam ājyam iti //
KauṣB, 1, 3, 16.0 tad āhuḥ kasminn ṛtau punar ādadhīta iti //
KauṣB, 1, 3, 17.0 varṣāsviti ha eka āhuḥ //
KauṣB, 1, 4, 12.0 agniṃ stomena bodhayety agnaye buddhimate pūrvaṃ kuryād iti ha eka āhuḥ //
KauṣB, 1, 5, 12.0 uccaiḥ sūktavākaśamyuvākāvāha //
KauṣB, 2, 1, 11.0 tad u vā āhur yad aśanasya eva juhuyāt //
KauṣB, 2, 4, 1.0 āhavanīya eva juhuyād iti haika āhuḥ //
KauṣB, 2, 5, 15.0 na tat prāṇena nāpānenāha iti prāṇiṣaṃ vāpāniṣaṃ veti //
KauṣB, 2, 5, 16.0 vācaiva tad āha //
KauṣB, 2, 5, 19.0 na taccakṣuṣāhety adrākṣam iti //
KauṣB, 2, 5, 20.0 vācaiva tad āha //
KauṣB, 2, 5, 23.0 na tacchrotreṇāhety aśrauṣam iti //
KauṣB, 2, 5, 24.0 vācaiva tad āha //
KauṣB, 2, 5, 27.0 na tan manasāheti samacīkᄆpam iti //
KauṣB, 2, 5, 28.0 vācaiva tad āha //
KauṣB, 2, 5, 31.0 na tad aṅgair āheti suśīmaṃ vā duḥśīmaṃ vāsprākṣam iti //
KauṣB, 2, 5, 32.0 vācaiva tad āha //
KauṣB, 2, 6, 2.0 taṃ jyotiḥ santaṃ jyotir ity āha //
KauṣB, 2, 6, 13.0 taṃ jyotiḥ santaṃ jyotir ity āha //
KauṣB, 2, 9, 1.0 tad u ha smāha kauṣītakiḥ //
KauṣB, 3, 3, 4.0 atha yad yajamānasyārṣeyam āha //
KauṣB, 3, 3, 6.0 tasmād asyārṣeyam āha //
KauṣB, 3, 3, 26.0 tad yad āhāgnim agna āvaheti //
KauṣB, 3, 3, 27.0 tām āvahety eva tad āha //
KauṣB, 3, 4, 4.0 ā ca vaha jātavedaḥ suyujā ca yajetyāha //
KauṣB, 3, 4, 5.0 āvaha ca jātavedo devānt sayujā ca devatā yajety evainaṃ tad āha //
KauṣB, 3, 4, 27.0 tad āhur yat pañca prayājāḥ ṣaḍ ṛtavaḥ kvaitaṃ ṣaṣṭham ṛtuṃ yajatīti //
KauṣB, 3, 5, 5.0 nātrāgniṃ hotrād ity āha //
KauṣB, 3, 5, 9.0 svāhā devā ājyapā juṣāṇā agna ājyasya vyantviti haika āhuḥ //
KauṣB, 3, 10, 4.0 atha yat sarvam uttamam āha //
KauṣB, 3, 10, 6.0 atha yat sūktavākam āha //
KauṣB, 3, 10, 10.0 agnir idaṃ havir ajuṣata iti haika āhuḥ //
KauṣB, 3, 10, 14.0 sā yajamānasyāśiṣo nivartayati ya idaṃ havir ity āha //
KauṣB, 3, 10, 29.0 atha yat śaṃyorvākam āha //
KauṣB, 3, 10, 32.0 tasmāt śamyorvākam āha //
KauṣB, 3, 12, 12.0 atha yad ilām upahvayate yan mārjayate yat śamyorvākam āha tasyoktaṃ brāhmaṇam //
KauṣB, 4, 8, 3.0 śyāmākān uddhartava āha //
KauṣB, 4, 9, 2.0 veṇuyavān uddhartava āha //
KauṣB, 4, 9, 6.0 āgrayaṇīyān uddhartava āha //
KauṣB, 5, 8, 4.0 tad āhur yad aparapakṣabhājaḥ pitaro 'tha kasmād etān pūrvapakṣe yajantīti //
KauṣB, 5, 8, 14.0 atha yad yajamānasyārṣeyaṃ nāha //
KauṣB, 6, 5, 2.0 tad āhur yad ṛcā hotā hotā bhavati yajuṣā adhvaryur adhvaryuḥ sāmnodgātodgātā kena brahmā brahmā bhavatīti //
KauṣB, 6, 5, 5.0 tad āhuḥ kiṃvidaṃ kiṃchandasaṃ brāhmaṇaṃ vṛṇīta iti //
KauṣB, 6, 5, 16.0 tad āhuḥ kiyad brahmā yajñasya saṃskaroti kiyad anya ṛtvija iti //
KauṣB, 6, 8, 15.0 tasmād āhur andho bhaga iti //
KauṣB, 6, 8, 18.0 tasmād āhur adantakaḥ pūṣā karambhabhāga iti //
KauṣB, 6, 9, 4.0 tasmād āha indro brahmeti //
KauṣB, 6, 9, 32.0 tad āhuḥ kasmād ayanānīti //
KauṣB, 7, 3, 1.0 āgurodṛcam itīḍāyāṃ ca sūktavāke cāha //
KauṣB, 7, 3, 3.0 athaiva dīkṣita iti ha smāha //
KauṣB, 7, 3, 12.0 tad āhuḥ kasmād dīkṣitasyāśanaṃ nāśnantīti //
KauṣB, 7, 3, 17.0 tad āhuḥ kasmād dīkṣitasyānye nāma na gṛhṇantīti //
KauṣB, 7, 4, 7.0 sa dīkṣita iti ha smāha //
KauṣB, 7, 4, 8.0 tad āhuḥ kasmād dīkṣito 'gnihotraṃ na juhotīti //
KauṣB, 7, 5, 16.0 sa dīkṣita iti ha smāha //
KauṣB, 7, 6, 6.0 madhye prāṇam āha //
KauṣB, 7, 6, 10.0 tad u ha smāha kauṣītakiḥ //
KauṣB, 7, 6, 17.0 madhye prāṇam āha //
KauṣB, 7, 7, 39.0 tasya vā śuśrūṣanta iti ha smāha //
KauṣB, 7, 12, 33.0 saṃvatsaro vai somo rājeti ha smāha kauṣītakiḥ //
KauṣB, 8, 2, 18.0 ṛgyājyau syātām iti haika āhuḥ //
KauṣB, 8, 8, 19.0 viparyasya dāśatayībhyāṃ vaṣaṭkuryād iti haika āhuḥ //
KauṣB, 8, 10, 12.0 nāvāhayeccaneti haika āhuḥ //
KauṣB, 8, 12, 8.0 apy anugacched iti ha smāha paiṅgyaḥ //
KauṣB, 8, 12, 12.0 samāptiḥ śreyasīti ha smāha kauṣītakiḥ //
KauṣB, 9, 4, 4.0 tad u vā āhur āsīna eva hotaitāṃ prathamām anubrūyāt //
KauṣB, 10, 2, 3.0 tadu vā āhur na mined yūpam //
KauṣB, 10, 2, 9.0 tad yūpasya ca vedeśceti ha smāha //
KauṣB, 10, 4, 1.0 tam āhur anupraharet //
KauṣB, 10, 4, 6.0 tad u vā āhus tiṣṭhed eva //
KauṣB, 10, 5, 6.0 tad u vā āhur havir havir vā ātmaniṣkrayaṇam //
KauṣB, 10, 6, 1.0 tam āhur dvirūpaḥ syācchuklaṃ ca kṛṣṇaṃ cāhorātrayo rūpeṇeti //
KauṣB, 10, 6, 10.0 tad āhuḥ kasmād ṛcā prayājeṣu yajati pratīkair anuyājeṣviti //
KauṣB, 10, 6, 14.0 atha yat sarvam uttamam āha //
KauṣB, 10, 7, 8.0 taddhaika āhuḥ //
KauṣB, 10, 7, 27.0 sakṛt purastād āha //
KauṣB, 10, 7, 30.0 atha yat trir upariṣṭād āha //
KauṣB, 10, 9, 6.0 tad āhur yan nānādevatāḥ paśava ālabhyante 'tha kasmād āgneyam evānvāheti //
KauṣB, 10, 10, 4.0 tad āhur yad dhāmabhājo devā atha kasmāt pāthobhāg vanaspatir iti //
KauṣB, 10, 10, 10.0 tad āhuḥ kasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti //
KauṣB, 11, 5, 2.0 makārāntaḥ praṇavaḥ syād iti haika āhuḥ //
KauṣB, 11, 5, 6.0 śuddha eva praṇavaḥ syācchastrānuvacanayor madhya iti ha smāha kauṣītakiḥ //
KauṣB, 11, 5, 14.0 dravati vā saṃ vā śīryata iti ha smāha //
KauṣB, 11, 7, 8.0 tad āhur yad imā haviryajñasya vā paśor vā sāmidhenyo 'tha kāḥ saumyasyādhvarasyeti //
KauṣB, 11, 8, 5.0 tad u ha smāha kauṣītakiḥ //
KauṣB, 11, 8, 10.0 tad āhur yat sadasy ukthāni śasyante atha kasmāddhavirdhānayoḥ prātaranuvākam anvāheti //
KauṣB, 11, 8, 22.0 tad u vā āhur bahum evānubrūyāt //
KauṣB, 12, 2, 12.0 aiṣīr yajñam ity evainaṃ tad āha //
KauṣB, 12, 2, 14.0 avidāma tad yad āpsv apsv aiṣiṣmānaṃsata tasmā ity evainaṃ tad āha //
KauṣB, 12, 5, 14.0 ubhayato hyamum ādityam ahorātre pāpmānaṃ vā yajamāna iti ha smāha //
KauṣB, 12, 6, 2.0 nānūttheya ity āhuḥ //
KauṣB, 12, 8, 1.0 tam etam aindrāgnaḥ syād iti haika āhuḥ //
KauṣB, 12, 8, 4.0 tad u vā āhur ati tad indraṃ bhājayanti //
KauṣB, 12, 8, 10.0 taddhyv haika āhuḥ //
KauṣB, 12, 9, 9.0 tad u vā āhur ātmā vai paśuḥ //