Occurrences

Taittirīyabrāhmaṇa

Taittirīyabrāhmaṇa
TB, 1, 1, 2, 4.3 aryameti tam āhur yo dadāti /
TB, 1, 1, 3, 8.2 saretā agnir ādheya ity āhuḥ /
TB, 1, 1, 3, 8.10 puruṣa in nvai svād retaso bībhatsata ity āhuḥ //
TB, 1, 1, 3, 12.8 sahṛdayo 'gnir ādheya ity āhuḥ /
TB, 1, 1, 4, 2.2 adrā3g ity āha /
TB, 1, 1, 5, 1.4 bhūr bhuvaḥ suvar ity āha /
TB, 1, 1, 5, 2.1 bhūr ity āha /
TB, 1, 1, 5, 2.3 bhuva ity āha /
TB, 1, 1, 5, 2.5 suvar ity āha /
TB, 1, 1, 8, 4.5 saṃpriyaḥ paśubhir bhuvad ity āha /
TB, 1, 1, 8, 4.8 chardis tokāya tanayāya yacchety āha /
TB, 1, 1, 8, 5.2 svaditaṃ tokāya tanayāya pituṃ pacety āha /
TB, 1, 1, 8, 5.4 prācīm anu pradiśaṃ prehi vidvān ity āha /
TB, 1, 1, 8, 5.7 ūrjaṃ no dhehi dvipade catuṣpada ity āha /
TB, 1, 1, 8, 6.2 tena me dīdihīty āha /
TB, 1, 1, 8, 6.11 virāṭ ca svarāṭ ca yās te agne śivās tanuvas tābhis tvādadha ity āha /
TB, 1, 1, 9, 10.4 anāhitas tasyāgnir ity āhuḥ /
TB, 1, 1, 10, 4.6 atharva pituṃ me gopāyety āha /
TB, 1, 1, 10, 4.8 narya prajāṃ me gopāyety āha /
TB, 1, 1, 10, 4.10 śaṃsya paśūn me gopāyety āha //
TB, 1, 1, 10, 5.2 sapratha sabhāṃ me gopāyety āha /
TB, 1, 1, 10, 5.4 ahe budhniya mantraṃ me gopāyety āha /
TB, 1, 2, 2, 1.5 agniṣṭomāḥ paraḥsāmānaḥ kāryā ity āhuḥ /
TB, 2, 1, 2, 2.3 tāṃ jyeṣṭhalakṣmī prājāpatyety āhuḥ /
TB, 2, 1, 2, 9.4 atho khalv āhuḥ /
TB, 2, 1, 2, 11.3 agnir jyotir ity āha /
TB, 2, 1, 2, 11.5 prajā jyotir ity āha /
TB, 2, 1, 2, 11.7 sūryo jyotir ity āha /
TB, 2, 1, 2, 11.9 jyotir agniḥ svāhety āha /
TB, 2, 1, 2, 12.6 kvāha tatas tad bhavatīty āhuḥ /
TB, 2, 1, 5, 3.7 tasmād āhuḥ /
TB, 2, 1, 5, 11.3 aruṇo ha smāhaupaveśiḥ /
TB, 2, 2, 1, 5.6 īśvaraṃ taṃ yaśo 'rtor ity āhuḥ /
TB, 2, 2, 5, 2.1 rājā tvā varuṇo nayatu devi dakṣiṇe 'gnaye hiraṇyam ity āha /
TB, 2, 2, 5, 2.4 somāya vāsa ity āha /
TB, 2, 2, 5, 2.7 rudrāya gām ity āha /
TB, 2, 2, 5, 2.10 varuṇāyāśvam ity āha //
TB, 2, 2, 5, 3.3 prajāpataye puruṣam ity āha /
TB, 2, 2, 5, 3.6 manave talpam ity āha /
TB, 2, 2, 5, 3.9 uttānāyāṅgīrasāyāna ity āha /
TB, 2, 2, 5, 4.5 tenāmṛtatvam aśyām ity āha /
TB, 2, 2, 5, 4.7 vayo dātra ity āha /
TB, 2, 2, 5, 4.10 mayo mahyam astu pratigrahītra ity āha //
TB, 2, 2, 5, 5.4 ka idaṃ kasmā adād ity āha /
TB, 2, 2, 5, 5.7 kāmaḥ kāmāyety āha /
TB, 2, 2, 5, 5.10 kāmo dātā kāmaḥ pratigrahītety āha //
TB, 2, 2, 5, 6.3 kāmaṃ samudram āviśety āha /
TB, 2, 2, 5, 6.7 kāmena tvā pratigṛhṇāmīty āha /
TB, 2, 2, 5, 6.10 kāmaitat ta eṣā te kāma dakṣiṇety āha /
TB, 2, 2, 7, 1.4 tasmād āhuḥ /
TB, 2, 2, 7, 1.7 tasmād āhuḥ /
TB, 2, 2, 8, 8.5 tasmād āhuḥ /
TB, 2, 2, 8, 8.9 taṃ tvāva yaśa ṛcchatīty āhuḥ /
TB, 2, 3, 5, 4.8 āryā vasatir iti vai tam āhur yaṃ praśaṃsanti /